The Sarvavajrodayā Maṇḍalopāyikā

Digital Diplomatic Edition of the Nepalese codex unicus

edited by Ryugen Tanemura & Arlo Griffiths

Current Version: draft, 2024-05-11Z
Still in progress – do not quote without permission.

Description of the witness

  • Manuscript Identity:
    • Settlement: Kathamandu
    • Institution: National Archives Nepal
    • Repository: ???
    • Identifier: 3-360
  • Work: Sarvavajrodayā Maṇḍalopāyikā by Ānandagarbha
  • Physical Description:
    • History: Catalogs?

    Metadata of the Edition

    • Title: Sarvavajrodayā Maṇḍalopāyikā. Digital Diplomatic Edition of the Nepalese codex unicus
    • Text Identifier: DHARMA_DiplEdSarvavajrodayaCodex
    • Edited by Ryugen Tanemura & Arlo Griffiths
    • Copyright © 2019-2025 by Ryugen Tanemura & Arlo Griffiths.

    This project has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

    .


    [Folio 21r]
    21r1cintanīyaty ādiyogo nāma samādhiḥ ddandaStrokeLeft cicleLarge ddandaStrokeLeft cicleLarge ddandaStrokeLeft tad anu | vajradhātvīśvaryādi caturṣu sthāneṣv ātmānam adhiṣṭhāya vodhyagrīm vadhvā hṛdgatāvajrasatvañ codayed vajra???
    21r2satveti | tataḥ sarvatathāgatahṛdayebhyaḥ candrama◯ṇḍalāni bhūtvā viniḥsṛtya yāvat sarvalokadhātuṣu sarvasatvānāṁ nairātmyaprativedhaṁ kārayitvā candramaṇḍalākārāṁ
    21r3cittaikāgratāṁ niṣpādyāgatya sarvadevatāsthāne◯ṣu candramaṇḍalāny evaṁ bhūtvāvasthitaṁ cintayet· || tatas tebhyaḥ jñānarasmayo viniḥsṛtya svahṛdgatavajre praviśya |
    21r4 tena sahaikībhūyaḥ sarvatathāgatādhiṣṭhānena§ ◯ mahān sarvākāśasamavasaraṇapramāṇapañcasūcikavajravigraho bhūtvā | punaḫ pūrvvahṛdgatavajrapramāṇam e
    21r5va bhūtvā tasmā viniḥsṛtya svahastasthitaṁ cinta ◯yet tasmāc caḥ punaḥ vajrākārarasmayo nekavarṇṇānekasaṁsthānā viniḥsṛtya sarvākāśadhātuṁ vyāpya tebhyaḥ
    21r6 puna vajrasatvādirūpeṇa sarvasatvadhātuṁ yāva ◯t sarvatathāgatasamatājñānābhisamvoddhyādau niyojya | punaḥ saṁhārayogenaikasatv⟦ā⟧akāyo bhūtvā svahṛdgata§
    21v1vajre praviśya | tatrāvasthitetodānam udāyaṁtāṁ ◯ cintayet· | Aho samantabhadro haṁ dṛḍhasatvaḥ svayaṁbhuvām· | yad dṛḍhatvād akāyo pi sattvakāyatvam āgata Iti | tato
    21v2hṛdayod avatīryākṣobhyasyāgrato sthitvājñā mā ◯rgayamānā cintayet tabho sarvatathāgatakulacakravarttitve pañcavuddham makuṭapaṭṭābhiṣekenanābhiṣiñcyānuttaraśī
    21v3lādikaṁ yāvat sarvatathāgatasamatājñānābhi§ ◯samvodhiniṣpādakam ādyavajram ādyavajrāṅkitaṁ ghaṇṭasahita A*śeṣānava*śeṣāsatvadhātūnāṁ niṣpādanāya |
    21v4 samantabhadrāya dadyāt· | tato nāmābhiṣekādi ◯ dadyāt· tad anu | vajrapāṇyāhaṅkāreṇa Udānam udānayet· || Idan tat sarvavuddhānāṁ siddhivajram anuttaraṁ | Ahaṁ ma
    21v5ma kare dattaṁ vajre vajraṁ pratiṣṭhitaṁ | Iti || Evaṁ ◯mutpattispharaṇasaṁhāraṇilayadṛḍhībhāvavairocanahṛdgatavajramadhyovasthitonodānam udānaṁ Abhiṣekānantaro
    21v6dānañ ca | vajramuṣṭhiparyantena draṣṭavyam iti | vajra ◯rājādīnāṁ Uddānāni bhavanti | Aho hy amogharājo haṁ vajrāsambhavamaṅkuśa | yat sarvavyāpino vuddhaḥ samākṛṣyanti §
    [Folio 22r]
    22r1 siddhaye | Idan ta savavuddhānā vajrānam anuttaram· | ◯ yatsarvavuddhārthasiddhārtha samākarṣaṇam uttamam iti | Aho svabhāvaśuddho ham anurāgaḥ svayabhuvam· | ya + + +
    22r2 viraktānāṁ sagaṇa vinayanti hi | Idan tat sarvavu ◯ddhānām· | rāgajñānam anāvilaṁ | hatvā virāga rāgeṇa tsarvasaukhyaṁ dadanti hīti | Aho hi sādhukāro ha sarvasarva
    22r3vidām varaḥ yad vikalpaprahīṇyano tuṣṭiñ janaya§ ◯te dhruvam· | Idan tat sarvavuddhānāṁ sādhukārapravarttakaṁ | sarvatuṣṭikaraṁ vajraṁ divyaṁ prāmodyavarddhanam iti | Aho hi svabhi
    22r4ṣeko haṁm vajraratnam anuttaram· | yan niḥsaṅgā Api ◯ jinās tridhātupatayaḥ smṛtāḥ | Idan tat sarvavuddhānāṁ satvadhātvabhiṣecanam· | Aham mama kare dattaṁ ratna ratne tiyo
    22r5jitam iti || Aho nupamatejo haṁ sarvadhātvavabhā ◯sanam· | yac chodhayati suddhānāṁ vuddhānām api tāyinām· | Idan tat sarvavuddhānāṁ Ajñānadhvantanāśanam· || paramāṇu§
    22r6rajaḥsaṁkhyāsūryādhikataprabham· // 10 // Aho hy isa§◯dṛ*śaḥ ketuḥ Ahaṁ sarvārthasiddhinām· | yat sarvāśāprapūṇṇānāṁ sarvārthaparipūrṇṇṇām iti || Idan tat sarvavuddhānāṁ §
    [Folio 22v]
    22v1 sarvāśāparipūraṇam· | cintāmaṇidhvajaṁ nāma dā ◯napāramitānayam· | Aho hi mahāhāsam ahaṁ sarvāgryāṇāṁ mahādbhutam· | yat prayujyanti vuddhārthe sadaiva susamāhitāḥ |
    22v2 Idan tat sarvavuddhānāṁm adbhut·pādadarśakam· / mahāka ◯rṣakaraṁ jñānam ajñātaṁ paraparaśāsibhir iti // Aho hi paramārtho ham ādiśuddhaḥ svayadbhuvam· | yat· lokopamadharmmā
    22v3ṇā viśuddhim upalabhyate | Idan tat sarvavuddhānāṁ rā ◯gatatvāvavodhanam· | Aham mama kare dattaṁ dharmma dharme pratiṣṭhitaṁ |

    Translation

    No translation available yet for DHARMA_DiplEdSarvavajrodayaCodex

    Commentary

    No commentary available yet for DHARMA_DiplEdSarvavajrodayaCodex

    Bibliography

    No bibliography available yet for DHARMA_DiplEdSarvavajrodayaCodex