The vrsasarasamgraha

edited by Shivadharma Project

Current Version: draft, 2024-04-28Z
Still in progress – do not quote without permission.

List of Witnesses

  • C94: Palm-leaf manuscript ULC Add. 1694
  • C45: Palm-leaf manuscript ULC Add. 1645
  • C02: Palm-leaf manuscript ULC Add. 2102
  • C: #msCa + #msCb + #msCc
  • K82: Palm-leaf manuscript NAK 3-393, NGMPP A 1082/3
  • K10: Palm-leaf manuscript NAK 1-1261, NGMPP A 10/5.
  • K7: Palm-leaf manuscript NAK 1-1075, NGMPP B 7/3
  • K81: Palm-leaf manuscript NGMPP A 3/3 (= A 1081/5), NAK 5-737.
  • L657: Paper manuscript no. 657 in the Wellcome Institute for the History of Medicine. Shelved at δ 16 (vii).
  • EN: Naraharinath, Yogin. Śivadharma Paśupatimatam Śivadharmamahāśāstram Paśupatināthadarśanam. Ed. by Yogin Naraharinatha. Kathmandu, saṃvat 2055 (1998 CE).

Metadata of the Edition

  • Title: The vrsasarasamgraha
  • Text Identifier:
  • Edited by Shivadharma Project

Canto 1

anādimadhyāntam anantapāraṃ susūkṣmamjagatsusāraṃ harīndrabrahmādibhir āptam agraṃ praṇamya vakṣye vṛṣasārasaṃgraham 1.1

śatasāhasrikaṃ granthaṃ sahasrādhyāyam uttamam parva cāsya śataṃ pūrṇaṃ śrutvā bhāratasaṃhitām 1.2

atṛptaḥ puna papraccha vaiśampāyanam eva hi janamejaya yat pūrvaṃ tac chṛṇu tvam atandritaḥ 1.3

janamejaya uvāca bhagavan sarvadharmajña sarvaśāstraviśārada asti dharmaṃ paraṃ guhyaṃ saṃsārārṇavatāraṇam 1.4

dvaipāyanamukhodgīrṇaṃ dharmaṃ yat tad dvijottama kathayasva hi me tṛptiṃ kuru yatnāt tapodhana 1.5

vaiśampāyana uvāca śṛṇu rājann avahito dharmākhyānam anuttamam vyāsānugrahasamprāptaṃ guhyadharmaṃ śṛṇotu me 1.6

anarthayajñakartāraṃ tapovrataparāyaṇam śīlaśaucasamācāraṃ sarvabhūtadayāparam 1.7

jijñāsanārthaṃ praśnaikaṃ viṣṇunā prabhaviṣṇunā dvijarūpadharo bhūtvā papraccha vinayānvitaḥ 1.8

[vigatarāga uvāca] brahmavidyā kathaṃ jñeyā rūpavarṇavivarjitā svaravyañjananirmuktam akṣaraṃ kimu tat param 1.9

anarthayajña uvāca anuccāryam asandigdham avicchinnam anākulam nirmalaṃ sarvagaṃ sūkṣmam akṣaraṃ kimu tatparam 1.10

vigatarāga uvāca dehī dehe kṣayaṃ yāte bhūjalāgniśivādibhiḥ yamadūtaiḥ kathaṃ nīto nirālambo nirañjanaḥ 1.11

kālapāśaiḥ kathaṃ baddho nirdehaś ca kathaṃ vrajet svargaṃsa kathaṃ yāti nirdeho bahudharmakṛt etan me saṃśayaṃ brūhi jñātum icchāmi tattvataḥ 1.12

anarthayajña uvāca atisaṃśayakaṣṭaṃ te pṛṣṭo ’haṃ dvijasattama durvijñeyaṃ manuṣyais tu devadānavapannagaiḥ 1.13

karmahetuḥ śarīrasya utpattir nidhanaṃ ca yat sukṛtaṃ duṣkṛtaṃ caiva pāśadvayam udāhṛtam 1.14

tenaiva saha saṃyāti narakaṃ svargam eva sukhaduḥkhaṃ śarīreṇa bhoktavyaṃ karmasambhavam 1.15

hetunānena viprendra dehaḥ sambhavate nṛṇām yaṃ kālapāśam ity āhuḥ śṛṇu vakṣyāmi suvrata 1.16

na tvayā viditaṃ kiñcij jijñāsyasi kathaṃ dvija kālapāśaṃ ca viprendra sakalaṃ vettum arhasi 1.17

kalākalitakālaṃ ca kālatattvakalāṃ śṛṇu truṭidvayaṃ nimeṣas tu nimeṣadviguṇā kalā 1.18

kalādviguṇitā kāṣṭhā kāṣṭhā vai triṃśatiḥ kalā triṃśatkalā muhūrtaś ca mānuṣena dvijottama 1.19

muhūrtatriṃśakenaiva ahorātraṃ vidur budhāḥ ahorātraṃ punas triṃśan māsam āhur manīṣiṇaḥ 1.20

samā dvādaśa māsāś ca kālamānuṣa śataṃ varṣasahasrāṇi trīṇi mānuṣasaṃkhyayā 1.21

ṣaṣṭiṃ caiva sahasrāṇi kālaḥ kaliyugaḥ smṛtaḥ dviguṇaḥ kalisaṃkhyāto dvāparo yuga saṃjñitaḥ 1.22

tretā tu triguṇā jñeyā catuḥ kṛtayugaḥ smṛtaḥ eṣā caturyugāsaṃkhyā kṛtvā vai hy ekasaptatiḥ 1.23

manvantarasya caikasya jñānam uktaṃ samāsataḥ kalpo manvantarāṇāṃ tu caturdaśa tu saṃkhyayā 1.24

daśa kalpasahasrāṇi brahmāhaḥ parikalpitam rātrir etāvatī proktā munibhis tattvadarśibhiḥ 1.25

rātryāgame pralīyante jagat sarvaṃ carācaram ahāgame tathaiveha utpadyante carācaram 1.26

parārdhaparakalpāni atītāni dvijottama anāgataṃ tathaivāhur bhṛgurādimaharṣayaḥ 1.27

yathārkagrahatārendu bhramato dṛśyate tv iha kālacakraṃ bhramatvaiva viśramaṃ na ca vidmahe 1.28

kālaḥ sṛjati bhūtāni kālaḥ saṃharate punaḥ kālasya vaśagāḥ sarve na kālavaśakṛt kvacit 1.29

caturdaśaparārdhāni devarājā dvijottama kālena samatītāni kālo hi duratikramaḥ 1.30

eṣa kālo mahāyogī brahmā viṣṇuḥ paraḥ śivaḥ anādinidhano dhātā sa mahātmā namaskuru 1.31

vigatarāga uvāca śrutaṃ vai kālacakraṃ tu mukhapadmaviniḥsṛtam parārdhaṃ ca paraṃ caiva śrotuṃ vaḥ pratidīpitam 1.32

anarthayajña uvāca ekaṃ daśaṃ śataṃ caiva sahasram ayutaṃ tathā prayutaṃ niyutaṃ koṭim arbudaṃ vṛndam eva ca 1.33

kharvaṃ caiva nikharvaṃ ca śaṅkuḥ padmaṃ tathaiva ca(samudroŁ...$ tathā)1.34

sarve daśaguṇā jñeyāḥ parārdhaṃ yāvad eva hi parārdhadviguṇenaiva parasaṃkhyā vidhīyate 1.35

parāt parataraṃ nāsti iti me niścitā matiḥ purāṇavedapaṭhitā mayākhyātā dvijottama 1.36

vigatarāga uvāca brahmāṇḍaṃ kati vijñeyaṃ pramāṇaṃ prāpitaṃ kvacit kati cāṅgulimūrdheṣu sūryas tapati vai mahīm 1.37

anarthayajña uvāca brahmāṇḍānāṃ prasaṃkhyātuṃ mayā śakyaṃ kathaṃ dvija devās te ’pi na jānanti mānuṣāṇāṃ ca kā kathā 1.38

paryāyeṇa tu vakṣyāmi yathāśakyaṃ dvijottama brahmaṇā yat purākhyāto mātariśvā yathā tathā 1.39

śivāṇḍābhyantareṇaiva †sarveṣām iva bhūritāḥ daśanāma diśāṣṭānāṃ brahmāṇḍe kīrtitaṃ śṛṇu 1.40

sahāsaha sahaḥ sahyo visahaḥ saṃhato ’sabhā prasahoprasahaḥ sānuḥ pūrvato daśa nāyakāḥ 1.41

prabhāso bhāsano bhānuḥ pradyoto dyutimo dyutiḥ dīptatejāś ca tejāś ca tejā tejavaho daśa 1.42

āgneye tv etad ākhyātaṃ yāmye śṛṇv atha bho dvija yamo ’tha yamunā yāmaḥ saṃyamo yamuno ’yamaḥ 1.43

saṃyano yamanoyānoyano yanaḥ nagajo naganā nandonagaro naganandanaḥ1.44

nagarbho gahano guhyo gūḍhajo daśa tatparaḥ vāruṇena pravakṣyāmi śṛṇu vipra nibodha me 1.45

babhraḥ setur bhavodbhadraḥ prabhavodbhavabhājanaḥ bharaṇo bhuvano bhartā daśaite varuṇālayāḥ 1.46

nṛgarbho ’suragarbhaś ca devagarbho mahīdharaḥ vṛṣabho vṛṣagarbhaś ca vṛṣāṅko vṛṣabhadhvajaḥ 1.47

jñātavyaś ca tathā samyag vṛṣajo vṛṣanandanaḥ nāyakā daśa vāyavye kīrtitā ye mayā dvija 1.48

sulabhaḥ sumanaḥ saumyaḥ suprajaḥ sutanuḥ śivaḥ sata satya layaḥ śambhur daśanāyakam uttare 1.49

indu bindu bhuvo vajra varado vara varṣaṇaḥ ilano valino brahmā daśeśāneṣu nāyakāḥ 1.50

aparo vimalo moho nirmalo mana mohanaḥ akṣayaś cāvyayo viṣṇur varado madhyame daśa 1.51

sarveṣāṃ daśam īśānāṃ parivāraśataṃ śataṃ śatānāṃ pṛthag ekaikaṃ sahasraiḥ parivāritam 1.52

sahasreṣu ca ekaikam ayutaiḥ parivāritam ayutaṃ prayutair vṛprayutaṃ niyutair vṛtam1.53

ekaikasya parīvāro niyutaḥ pṛthag eva ca koṭibhir daśakoṭyena ekaikaḥ parivāritaḥ 1.54

daśakoṭiṣu ekaikaṃ vṛndavṛndabhṛtair vṛtam vṛndavargeṣu ekaikaṃ kharvabhiḥ parivāritam 1.55

kharvavargeṣu ekaikaṃ daśakharvagaṇair vṛtam daśakharveṣu ekaikaṃ śaṅkubhiḥ parivāritam 1.56

śaṅkubhiḥ pṛthag ekaikaṃ padmena parivāritam padmavargeṣu ekaikaṃ samudraiḥ parivāritam 1.57

samudreṣu tathaikaikaṃ madhyasaṃkhyais tu tair vṛtam madhyasaṃkhyeṣu ekaikam anantaiḥ parivāritam 1.58

ananteṣu ca ekaikaṃ parārdhaparivāritam parārdheṣu ca ekaikaṃ pareṇa parivāritam eṣa vai kathito vipra śakyaṃ sāṃkhyam udīritam 1.59

pramāṇaṃ śṛṇu me vipra saṃkṣepād bruvato mama candrodaye pūrṇamāsyāṃ vapur aṇḍasya tādṛśam 1.60

parī aṇḍānāṃ ca parīmāṇaṃ brahmaṇā parikīrtitam 1.61

saptakoṭisahasrāṇi saptakoṭiśatāni ca viṃśakoṭiṣu gulmeṣu ūrdhvatas tapate raviḥ 1.62

pramāṇaṃ nāma saṃkhyā ca kīrtitāni samāsataḥ brahmāṇḍaṃ cāprameyāṇāṃ lakṣaṇaṃ parikīrtitam 1.63

purāṇāśīsahasrāṇi śatāni dvijasattama brahmaṇā kathitaṃ pūrṇaṃ mātariśvā yathātatham 1.64

vāyunā pāda saṃkṣipya prāptaṃ cośanasaṃ purā tenāpi pāda saṃkṣipya prāptavāṃś ca bṛhaspatiḥ 1.65

bṛhaspatis tu provāca sūryaṃ triṃśatsahasrikam pañcaviṃśatsahasrāṇi mṛtyuṃ prāha divākaraḥ 1.66

ekaviṃśatsahasrāṇi mṛtyunendrāya kīrtitam indreṇāha vasiṣṭhāya viṃśatślokasahasrikam 1.67

aṣṭādaśasahasrāṇi tena sārasvatāya tu sārasvatas tridhāmāya sahasradaśa sapta ca 1.68

ṣoḍaśānāṃ sahasrāṇi bharadvājāya vai tataḥ daśa pañcasahasrāṇi trivṛṣāya abhāṣata 1.69

caturdaśasahasrāṇi antarīkṣāya vai tataḥ trayyāruṇiṃ sahasrāṇi trayodaśa abhāṣata 1.70

trayyāruṇis tu viprendro dhanaṃjayam abhāṣata dvādaśāni sahasrāṇi saṃkṣipya punar abravīt 1.71

kṛtaṃjayāya samprāpto dhanaṃjayamahāmuniḥ kṛtaṃjayād dvijaśreṣṭha ṛṇaṃjayamahātmane 1.72

ṛṇañjayāt punaḥ prāpto gautamāya maharṣiṇe gautamāc ca bharadvājas tasmād dharyadvatāya tu 1.73

rājaśravās tataḥ prāptaḥ somaśuṣmāya vai tataḥ somaśuṣmāt tataḥ prāptas tṛṇabindus tu bho dvija 1.74

tṛṇabindus tu vṛkṣāya vṛkṣaḥ śaktim abhāṣata śaktiḥ parāśaraṃ prāha jātūkarṇāya vai tataḥ 1.75

dvaipāyanaṃ tu provāca jātūkarṇo maharṣiṇam romaharṣāya samprāpto dvaipāyanamahāmuniḥ 1.76

romaharṣāyapurāṇaṃ samprakāśitam daśadve ca sahasrāṇi purāṇaṃ samprakāśitam mānuṣāṇāṃ hitārthāya kiṃ bhūyaḥ śrotum icchasi 1.77

iti vṛṣasārasaṃgrahe brahmāṇḍasaṃkhyā nāmādhyāyaḥ prathamaḥ1.78


No translation available yet for this part of the edition


Canto 2

vigatarāga uvāca śrutaṃ mayā janāgreṇa brahmāṇḍasya tu nirṇayam pramāṇaṃ varṇarūpaṃ ca saṃkhyā tasya samāsataḥ 2.1

śivāṇḍeti tvayā prokto brahmāṇḍālayakīrtitaḥ kīdṛśaṃ lakṣaṇaṃ jñeyaṃ pramāṇaṃ tasya vā kati 2.2

kasya vālayanaṃ jñeyaṃ pramāṇaṃ vātra vāsinaḥ vā tatra prajā jñeyā ko vā tatra prajāpatiḥ 2.3

anarthayajña uvāca śivāṇḍalakṣaṇaṃ vipra na tvaṃ praṣṭum ihārhasi daivatair api kā śaktir jñātuṃ draṣṭuṃ ca tattvataḥ 2.4

agamyagamanaṃ guhyaṃ guhyād api samuddhitam na prabhur netaras tatra na daṇḍyo na ca daṇḍakaḥ 2.5

na satyo nānṛtas tatra suśīlo no duḥśīlavān nānṛjur na ca dambhitvaṃ na tṛṣṇā na ca īrṣyatā 2.6

na krodho na ca lobho ’sti na māno ’sti na sūyakaḥ īrṣyā dveṣo na tatrāsti na śaṭho na ca matsaraḥ 2.7

na vyādhir na jarā tatra na śoko ’sti na viklavaḥ nādhamaḥ puruṣas tatra nottamo na ca madhyamaḥ 2.8

notkṛṣṭo mānavas tasmin striyaś caiva śivālaye na nindā na praśaṃsāsti matsarī piśuno na ca 2.9

garvadarpaṃ na tatrāsti krūramāyādikaṃ tathā yācamāno na tatrāsti dātā caiva na vidyate 2.10

anarthī vraja tatrasthaḥ kalpavṛkṣasamāśritaḥ na karma nāpriyas tatra na kaliḥ kalaho na ca 2.11

dvāparo na ca na tretā kṛtaṃ cāpi na vidyate manvantaraṃ na tatrāsti kalpaś caiva na vidyate 2.12

āhūtasamplavaṃ nāsti brahmarātridinaṃ tathā na janmamaraṇaṃ tatra āpadaṃ nāpnuyāt kvacit 2.13

na cāśāpāśabaddho ’sti rāgamohaṃ na vidyate na devā nāsurās tatra na yakṣoragarākṣasāḥ 2.14

na bhūtā na piśācāś ca gandharvā ṛṣayas tathā tārā grahaṃ na tatrāsti nāgakiṃnaragāruḍam 2.15

na japo nāhnikas tatra nāgnihotrī na yajñakṛt na vrataṃ na tapaś caiva na tiryaṅnarakaṃ tathā 2.16

tasyeśānasya devasya aiśvaryaguṇavistaram api varṣaśatenāpi śakyaṃ vaktuṃ na kenacit 2.17

harecchāprabhavāḥ sarve paryāyeṇa bravīmi te devamānuṣavarjyāni vṛkṣagulmalatādayaḥ 2.18

parārdhadviguṇotsedhā vistāraś ca tathāvidhaḥ anekākārapuṣpāṇi phalāni ca manoharam 2.19

anye kāñcanavṛkṣāṇi maṇivṛkṣāṇy athāpare pravālamaṇiṣaṇḍāś ca padmarāgaruhāni ca 2.20

svādumūlaphalāskandalatāviṭapapādapāḥ kāmarūpāś ca te sarve kāmadāḥ kāmabhāṣiṇaḥ 2.21

tatra vipra prajāḥ sarve anantaguṇasāgarāḥbālāḥ2.22

parārdhadvayavistāraṃ parārdhadvayam āyatam parārdhadvayavikṣepā yojanānāṃ dvijottama 2.23

aiśvaryatvaṃ na saṃkhyāsti balaśaktiś ca bho dvija adhordhvo na ca saṃkhyāsti na tiryañ caiti kaścana 2.24

śivāṇḍasya ca vistāram āyāmaṃ ca na vedmy aham bhogam akṣayas tatraiva janmamṛtyur na vidyate 2.25

śivāṇḍamadhyam āśritya gokṣīrasadṛśaprabhāḥ parārdhaparakoṭīnām īśānānāṃ smṛtālayaḥ 2.26

bālasūryaprabhāḥ sarve jñeyās tatpuruṣālaye parārdhaparakoṭīnāṃ pūrvasyāṃ diśam āśritāḥ 2.27

bhinnāñjanaprabhāḥ sarve dakṣiṇāṃ diśam āśritāḥ parārdhaparakoṭīnām aghorālayam āśritāḥ 2.28

kundenduhimaśailābhāḥ paścimāṃ diśam āśritāḥ parārdhaparakoṭīnāṃ sadyamiṣṭālayaḥ smṛtaḥ 2.29

kuṅkumodakasaṃkāśā uttarāṃ diśam āśritāḥ parārdhaparakotīnāṃ vāmadevālayaḥ smṛtaḥ 2.30

īśānasya kalāḥ pañca vaktrasyāpi catuṣ kalāḥ aghorasya kalā aṣṭau vāmadevās trayodaśa 2.31

sadyaś cāṣṭau kalā jñeyāḥ saṃsārārṇavatārakāḥ aṣṭatriṃśat kahy etāḥ kīrtitā dvijasattama 2.32

saṃkhyā varṇā diśaś caiva ekaikasya pṛthak pṛthak pūrvoktena vidhānena bodhavyās tattvacintakaiḥ 2.33

śivāṇḍagamanākṛṣṭyā śivayogaṃ sadābhyaset śivayogaṃ vinā vipra tatra gantuṃ na śakyate 2.34

aśvamedhādiyajñānāṃ koṭyāyutaśatāni ca kṛcchrāditapa sarvāṇi kṛtvā kalpaśatāni ca tatra gantuṃ na śakyeta devair api tapodhana 2.35

gantuṃ tatra gantuṃ na śakyeta ṛṣibhir vā mahātmabhiḥ 2.36

saptadvīpasamudrāṇi ratnapūrṇāni bho dvijagantuṃ tatra gantuṃ na śakyeta vinā dhyānena niścayaḥ 2.37

svadehān māṃsasvaṃ svadāraputrasarvasvaṃ śiro ’rthibhyaś ca yo dadet na tatra gantuṃ śakyeta anyair vāpi suduṣkaraiḥ 2.38

brahmāṇḍāntasya bhogāṃs tudāna2.39

kālena samapreṣyeṇa dharmo yāti parikṣayam alātacakravat sarvaṃ kālo yāti paribhraman traikālyakalanāt kālas tena kālaḥ prakīrtitaḥ 2.40

iti vṛṣasārasaṃgrahe śivāṇḍasaṃkhyā nāmādhyāyo dvitīyaḥ2.41


No translation available yet for this part of the edition


Canto 3

vigatarāga uvāca kimarthaṃ dharmam ity āhuḥ katimūrtiś ca kīrtyate katipādavṛṣo jñeyo gatis tasya kati smṛtāḥ 3.1

kautūhalaṃ mamotpannaṃ saṃśayaṃ chindhi tattvataḥ kasya putro muniśreṣṭha prajās tasya kati smṛtāḥ 3.2

anarthayajña uvāca dhṛtir ity eṣa dhātur vai paryāyaḥ parikīrtitaḥ ādhāraṇān mahattvāc ca dharma ity abhidhīyate 3.3

śrutismṛtidvayor mūrtiś catuṣpādavṛṣaḥ sthitaḥ caturāśrama yo dharmaḥ kīrtitāni manīṣibhiḥ 3.4

gatiś ca pañca vijñeyāḥ śṛṇu dharmasya bho dvija devamānuṣatiryaṃ ca narakasthāvarādayaḥ 3.5

brahmaṇo hṛdayaṃ bhittvā jāto dharmaḥ sanātanaḥ tasya patnī mahābhāgā trayodaśa sumadhyamāḥ 3.6

dakṣakanyā viśālākṣī śraddhādyāḥ sumanoharāḥ tasya putrāś ca pautrāś ca anekāś ca babhūva ha eṣa dharmanisargo ’yaṃ kiṃ bhūyaḥ śrotum icchasi 3.7

vigatarāga uvāca dharmapatnī viśeṣeṇa putras tebhyaḥ pṛthak pṛthak śrotum icchāmi tattvena kathayasva tapodhana 3.8

anarthayajña uvāca śraddhā lakṣmīr dhṛtis tuṣṭiḥ puṣṭir medhā kriyā lajjā buddhiḥ śāntir vapuḥ kīrtiḥ siddhiḥ prasūtisambhavāḥ 3.9

śraddhā kāmaḥ suto jāto darpo lakṣmīsutaḥ smṛtaḥ dhṛtyās tu niyamaḥ putraḥ saṃtoṣas tuṣṭijaḥ smṛtaḥ 3.10

puṣṭyā lābhaḥ suto jāto medhāputraḥ śrutas tathā kriyāyās tv abhayaḥ putro daṇḍaḥ samaya eva ca 3.11

lajjāyā vinayaḥ putro buddhyā bodhaḥ sutaḥ smṛtaḥ lajjāyāḥ sudhiyaḥ putra apramādaś ca tāv ubhau 3.12

kṣemaḥ śāntisuto vindyād vyavasāyo vapoḥ sutaḥ yaśaḥ kīrtisuto jñeyaḥ sukhaṃ siddher vyajāyata svāyambhuve ’ntare tv āsan kīrtitā dharmasūnavaḥ 3.13

vigatarāga uvāca mūrtidvayaṃ kathaṃ dharmaṃ kathayasva tapodhana kautūhalam atīvaṃ me kartaya jñānasaṃśayam 3.14

anarthayajña uvāca śrutismṛtidvayor mūrtir dharmasya parikīrtitā dārāgnihotrasambandham ijyā śrautasya lakṣaṇam smārto varṇāśramācāro yamaiś ca niyamair yutaḥ 3.15

yamaś ca niyamaś caiva dvayor bhedam ataḥ śṛṇu ahiṃsā satyam asteyam ānṛśaṃsyaṃ damo ghṛṇā 3.16

dhanyāpramādo mādhuryam ārjavaṃ ca yamā daśa ekaikasya punaḥ pañcabhedam āhur manīṣiṇaḥ 3.17

ahiṃsādi pravakṣyāmi śṛṇuṣvāvahito dvija trāsanaṃ tāḍanaṃ bandho māraṇaṃ vṛttināśanam hiṃsāṃ pañcavidhām āhur munayas tattvadarśinaḥ 3.18

kāṣṭhaloṣṭakaśādyais tu tāḍayantīha nirdayāḥ tatprahāravibhinnāṅgo mṛtavadhyam avāpnuyāt 3.19

baddhvā pādau bhujoraś ca śirorukkaṇṭhapāśitāḥ anāhatā mriyanty evaṃ vadho bandhanajaḥ smṛtaḥ 3.20

śatrucaurabhayair ghoraiḥ siṃhavyāghragajoragaiḥ trāsanād vadham āpnoti anyair vāpi suduḥsahaiḥ 3.21

yasya yasya hared vittaṃ tasya tasya vadhaḥbhibhūtānāṃ vṛttijīvābhibhūtānāṃ tadvārān nihataḥ smṛtaḥ 3.22

viṣavahniśaraśastrair māyāyogabalena vā hiṃsakāny āhu viprendra munayas tattvadarśinaḥ 3.23

ahiṃsā paramaṃ dharmaṃ yas tyajet sa durātmavānparamaṃ dharmaṃ3.24

nātaḥ parataro mūrkho nātaḥ parataraṃ tamaḥ nātaḥ parataraṃ duḥkhaṃ nātaḥ parataro ’yaśaḥ 3.25

nātaḥ parataraṃ pāpaṃ nātaḥ parataraṃ viṣam nātaḥ paratarāvidyā nātaḥ paraṃ tapodhana 3.26

yo hinasti na bhūtāni udbhijjādi caturvidham sa bhavet puruṣaḥ śreṣṭhaḥ sarvabhūtadayānvitaḥ 3.27

sarvabhūtadayāṃ nityaṃ yaḥ karoti sa paṇḍitaḥ sa yajvā sa tapasvī ca sa dātā sa dṛḍhavrataḥ 3.28

ahiṃsā paramaṃ tīrtham ahiṃsā paramaṃ tapaḥ ahiṃsā paramaṃ dānam ahiṃsā paramaṃ sukham 3.29

ahiṃsā paramo yajñaḥ ahiṃsā paramaṃ vratam ahiṃsā paramaṃ jñānam ahiṃsā paramā kriyā 3.30

(ahiṃsāŁ...$ damaḥ) ahiṃsā paramo lābhaḥ ahiṃsā paramaṃ yaśaḥ 3.31

ahiṃsā paramo dharmaḥ ahiṃsā paramā gatiḥ ahiṃsā paramaṃ brahma ahiṃsā paramaḥ śivaḥ 3.32

māṃsāśanān nivarteta manasāpi na kāṅkṣayet sa mahat phalam āpnoti yas tu māṃsaṃ vivarjayet 3.33

svamāṃsaṃ paramāṃsena yo vardhayitum icchati anabhyarcya pitṝn devān na tato ’nyo ’sti pāpakṛt 3.34

madhuparke ca yajñe ca pitṛdaivatakarmaṇi atraiva paśavo hiṃsyā nānyatra manur abravīt 3.35

krītvā svayaṃ vāpy utpādya paropahṛtam eva devān pitṝṃś cārcayitvā khādan māṃsaṃ na doṣabhāk 3.36

vedayajñatapastīrthadānaśīlakriyāvrataiḥ māṃsāhāranivṛttānāṃ ṣoḍaśāṃśaṃ na pūryate 3.37

mṛgāḥ parṇatṛṇāhārād ajameṣagavādibhiḥ sukhino balavantaś ca vicaranti mahītale 3.38

vānarāḥ phala-m-āhārā rākṣasā rudhirapriyāḥ nihatā rākṣasāḥ sarve vānaraiḥ phalabhojibhiḥ 3.39

tasmān māṃsaṃ na hīheta balakāmena bho dvija balena ca guṇākarṣāt parato bhayabhīruṇā 3.40

ahiṃsakasamo nāsti dānayajñasamīhayā iha loke yaśaḥ kīrtiḥ paratra ca parā gatiḥ 3.41

trailokyaṃ maṇiratnapūrṇam akhilaṃ dattvottame brāhmaṇe koṭīyajñasahasrapadmam ayutaṃ dattvā mahīṃ dakṣiṇām tīrthānāṃ ca sahasrakoṭiniyutaṃ snātvā sakṛn mānavaḥ etatpuṇyaphalam ahiṃsakajanaḥ prāpnoti niḥsaṃśayaḥ 3.42

iti vṛṣasārasaṃgrahe ahiṃsāpraśaṃsā nāmādhyāyas tṛtīyaḥ3.43


No translation available yet for this part of the edition


Canto 4

anarthayajña uvāca sadbhāvaḥ satyam ity āhur dṛṣṭapratyayam eva vā yathābhūtārthakathanaṃ tat satyakathanaṃ smṛtam 4.1

ākrośatāḍanādīni yaḥ saheta suduḥsaham kṣamate yo jitātmā tu sa ca satyam udāhṛtam 4.2

vadhārtham udyataḥ śastraṃ yadi pṛccheta karhicit na tatra satyaṃ vaktavyam anṛtaṃ satyam ucyate 4.3

vadhārhaḥ puruṣaḥ kaścid vrajet pathi bhayāturaḥ pṛcchato ’pi na vaktavyaṃ satyaṃ tad vāpi ucyate 4.4

na narmayuktam anṛtaṃ hinasti na strīṣu rājan na vivāhakāle prāṇātyaye sarvadhanāpahāre pañcānṛtaṃ satyam udāharanti 4.5

devamānuṣatiryeṣu satyaṃ dharmaḥ paro yataḥ satyaṃ śreṣṭhaṃ variṣṭhaṃ ca satyaṃ dharmaḥ sanātanaḥ 4.6

satyaṃ sāgaram avyaktaṃ satyam akṣayabhogadam satyaṃ potaḥ paratrārthaṃ satyaṃ panthāna vistaram 4.7

satyam iṣṭagatiḥ proktaṃ satyaṃ yajñam anuttamam satyaṃ tīrthaṃ paraṃ tīrthaṃ satyaṃ dānam anantakam 4.8

satyaṃ śīlaṃ tapo jñānaṃ satyaṃ śaucaṃ damaḥ śamaḥ satyaṃ sopānam ūrdhvasya satyaṃ kīrtir yaśaḥ sukham 4.9

aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam aśvamedhasahasrād dhi satyam eva viśiṣyate 4.10

satyena tapate sūryaḥ satyena pṛthivī sthitā satyena vāyavo vānti satye toyaṃ ca śītalam 4.11

tiṣṭhanti sāgarāḥ satye samayena priyavrataḥ satye tiṣṭhati govindo balibandhanakāraṇāt 4.12

agnir dahati satyena satyena śaśinācaraḥ satyena vindhyās tiṣṭhanti vardhamāno na vardhate 4.13

lokālokaḥ sthitaḥ satye meruḥ satye pratiṣṭhitaḥ vedās tiṣṭhanti satyeṣu dharmaḥ satye pratiṣṭhati 4.14

satyaṃ gauḥ kṣarate kṣīraṃ satyaṃ kṣīre ghṛtaṃ sthitam satye jīvaḥ sthito dehe satyaṃ jīvaḥ sanātanaḥ 4.15

satyam ekena samprāpto dharmasādhananiścayaḥ rāmarāghavavīryeṇa satyam ekaṃ surakṣitam 4.16

etat satyavidhānasya kīrtitaṃ tava suvrata sarvalokahitārthāya kim anyac chrotum icchasi 4.17

vigatarāga uvāca na hi tṛptiṃ vijānāmi śrutvā dharmaṃ tavāpy aham upariṣṭād ato bhūyaḥ kathayasva tapodhana 4.18

anarthayajña uvāca steyaṃ śṛṇv atha viprendra pañcadhā parikīrtitam adattādānam ādau tu utkocaṃ ca tataḥtulāvyājaḥ prasthavyājas tulāvyājaḥ prasahyasteya pañcamam 4.19

dhṛṣṭaduṣṭaprabhāvena paradravyāpakarṣaṇam vāryamāṇo ’pi durbuddhir adattādānam ucyate 4.20

utkocaṃ śṛṇu viprendra dharmasaṃkarakārakam mūlyaṃ kāryavināśārtham utkocaḥ parigṛhyate tena cāsau vijānīyād dravyalobhabalāt kṛtam 4.21

prasthavyāja-upāyena kuṭumbaṃ trātum icchati taṃ ca stenaṃ vijānīyāt paradravyāpahārakam 4.22

tulāvyāja-upāyena parasvārthaṃ hared yadi cauralakṣaṇakāś cānye kūṭakāpaṭikā narāḥ 4.23

durbalārjavabāleṣu cchadmanā vā balena vā apahṛtya dhanaṃ mūḍhaḥ sa coraś cora ucyate 4.24

(nāstiŁ...$ tatsamaḥ)(nāstiŁ...$ ’nayaḥ)4.25

nāsti steyasamāvidyā nāsti stenasamaḥ khalaḥ nāsti stenastenasama ajño nāsti stenastenasamo ’lasaḥ 4.26

nāsti stenastenasamo dveṣyo nāsti stenastenasamo ’priyaḥ nāsti steyasamaṃ duḥkhaṃ nāsti stenasamo ’yaśaḥ 4.27

pracchanno hriyate ca vittam athavā pratyakṣam anyo haret nikṣepād dhanahāriṇo’nyam adhamo anye lekhyadhanā anyoanyaḥ krītadhano paro dhayahṛta† ete jaghanyāḥ smṛtāḥ 4.28

stenastulya na mūḍham asti puruṣo dharmārthahīno ’dhamaḥ yāvaj jīvati śaṅkayā narapateḥ saṃtrasyamāno raṭan prāptaḥ śāsana tīvrasahyaviṣamaṃ prāpnoti karmeritaḥ kālena mriyate sa yāti nirayam ākrandamāno bhṛśam 4.29

nītvā durgatikoṭikalpa nirayāt tiryatvam āyānti te tiryatve ca tathaivam ekaśatikaṃ prabhramya varṣārbudam mānuṣyaṃ tad avāpnuvanti vipule dāridryarogākulam tasmād durgatihetukarma sakalaṃ tyaktvā śivaṃ cāśrayet 4.30

aṣṭamūrtiśivadveṣṭā pitur mātuś ca yo dviṣet gavāṃ vā atither dveṣṭā nṛśaṃsāḥ pañca eva te 4.31

aṣṭamūrtiḥ śivaḥ sākṣāt pañcavyomasamanvitaḥ sūryaḥ somaś ca dīkṣaś ca dūṣakaḥ sa nṛśaṃsakaḥ 4.32

pitākāśasamo jñeyo janmotpattikaraḥ pitā pitṛdaivatam ādityam ānṛśaṃsa tamanvitaḥ 4.33

pṛthvyāṃ gurutarī mātā ko na vandeta mātaram yajñadānatapovedās tena sarvaṃ kṛtaṃ bhavet 4.34

gāvaḥ pavitraṃ maṅgalyaṃ devatānāṃ ca devatāḥ sarvadevamayā gāvas tasmād eva na hiṃsayet 4.35

jātamātrasya lokasya gāvas trātā na saṃśayaḥ ghṛtaṃ kṣīraṃ dadhi mūtraṃ śakṛt karṣaṇam eva ca 4.36

pavitrapūtam ye pañcagavyaṃ puruṣāḥ pibanti te vājimedhasya phalaṃ labhanti tad akṣayaṃ svargam avāpnuvanti 4.37

gobhir na tulyaṃ dhanam asti kiṃcid duhyanti vāhyanti bahiścaranti tṛṇāni bhuktvā amṛtaṃ sravanti vipreṣu dattāḥ kulam uddharanti 4.38

gavāhnikaṃ yaś ca karoti nityam śuśrūṣaṇaṃ yaḥ kurute gavāṃ tu aśeṣayajñatapadānapuṇyam labhaty asau tam anṛśaṃsakartā 4.39

atithiṃ yo ’nugaccheta atithiṃ yo ’numanyate atithiṃ yo ’nupūjyeta atithiṃ yaḥ praśaṃsate 4.40

atithiṃ yo na pīḍyeta atithiṃ yo na duṣyati atithipriyakartā yaḥ atitheḥ paricārakaḥ 4.41

atitheḥ kṛtasaṃtoṣas tasya puṇyam anantakam āsanenārghapādyena pādaśaucajalena ca 4.42

annavastrapradānair vā sarvaṃ vāpi nivedayet putradārātmano vāpi yo ’tithim anupūjayet 4.43

śraddhayā cāvikalpena aklībamānasena ca na pṛcched gotracaraṇaṃ svādhyāyaṃ deśajanmanī 4.44

cintayen manasā bhaktyā dharmaḥ svayam ihāgataḥ aśvamedhasahasrāṇi rājasūyaśatāni ca 4.45

puṇḍarīkasahasraṃ ca sarvatīrthatapaḥphalam atithir yasya tuṣyeta nṛśaṃsamatam utsṛjet 4.46

sa tasya sakalaṃ puṇyaṃ prāpnuyān nātra saṃśayaḥ na gatim atithijñasya gatim āpnoti karhicit 4.47

tasmād atithim āyāntam abhigacchet kṛtāñjaliḥ saktuprasthena caikena yajña āsīn mahādbhutaḥ 4.48

atithiprāptadānena svaśarīraṃ divaṃgatam nakulena purādhītaṃ vistareṇa dvijottama viditaṃ ca tvayā pūrvaṃ prasthavārttā ca kīrtitā 4.49

dama eva manuṣyāṇāṃ dharmasārasamuccayaḥ damo dharmo damaḥ svargo damaḥ kīrtir damaḥ sukham 4.50

damo yajño damas tīrthaṃ damaḥ puṇyaṃ damas tapaḥ damahīnam adharmaś ca damaḥ kāmakulapradaḥ 4.51

nirdamaḥ kari mīnaś ca pataṅgabhramaramṛgāḥ tvag jihvā ca tathā ghrāṇā cakṣuḥ śravaṇam indriyāḥ 4.52

durjayendriyam ekaikaṃ sarve prāṇaharāḥ smṛtāḥ damaṃ yo jayate samyag nirdamo nidhanaṃ vrajet 4.53

mṛge śrotravaśān mṛtyuḥ pataṅgāś cakṣuṣor mṛtāḥ ghrāṇayā bhramaro naṣṭo naṣṭo mīnaś ca jihvayā 4.54

sparśena ca karī naṣṭo bandhanāvāsaduḥsahaḥ kiṃ punaḥ pañcabhuktānāṃ mṛtyus tebhyaḥ kim adbhutam 4.55

purūravātilobhena atikāmena daṇḍakaḥ sagaraś cātidarpeṇa atimānena rāvaṇaḥ 4.56

atikrodhena saudāsa atipānena yādavāḥatitṛṣṇāc ca māndhātā4.57

atidānād balir naṣṭa atiśauryeṇa arjunaḥ atidyūtān nalo rājā nṛgo goharaṇena tu 4.58

damena hīnaḥ puruṣo dvijendra svargaṃ ca mokṣaṃ ca sukhaṃ ca nāsti vijñānadharmakulakīrtināśo bhavanti viprā damayā vihīnāḥ 4.59

nirghṛṇonirghṛṇo na paratrāsti nirghṛṇonirghṛṇo na ihāsti vai nirghṛṇenirghṛṇe na ca dharmo ’sti nirghṛṇenirghṛṇe na tapo ’sti vai 4.60

parastrīṣu parārtheṣu parajīvāpakarṣaṇe paranindāparānneṣu ghṛṇāṃ pañcasu kārayet 4.61

parastrī śṛṇu viprendra ghṛṇīkāryā sadā budhaiḥ rājñī viprī parivrājā svayoniparayoniṣu 4.62

parārthe śṛṇu bhūyo ’nya anyāyārtham upārjanam āḍhaprasthatulāvyājaiḥ parārthaṃ yo ’pakarṣati 4.63

jīvāpakarṣaṇe vipra ghṛṇīkurvīta paṇḍitaḥ vanajā vanajā jīvā vihagācaraṇācarāḥ 4.64

paranindā ca kā vipra śṛṇu vakṣye samāsataḥ devānāṃ brāhmaṇānāṃ ca gurumātātithidviṣaḥ 4.65

parānneṣu ghṛṇā kāryā abhojyeṣu ca bhojanam sūtake mṛtake śauṇḍe varṇabhraṣṭakule naṭe 4.66

ete pañcaghṛṇāsu saktapuruṣāḥ svargārthamokṣārthinaḥ loke ’nindanam āpnuvanti satataṃ kīrtir yaśo’laṃkṛtam prajñābodhaśrutiṃ smṛtiṃ ca labhate mānaṃ ca nityaṃ labhet dākṣiṇyaṃ sa bhavet sa āyuṣa paraṃ prāpnoti niḥsaṃśayaḥ 4.67

caturmaunatuḥ śatruś ca catur dhyānaṃ catuṣpādaṃ pañcadhanyavidhocyate 4.68

caturmaunasya vakṣyāmi śṛṇuṣvāvahito bhava pāruṣyapiśunāmithyāsambhinnāni ca varjayet 4.69

kāmaḥ krodhaś ca lobhaś ca mohaś caiva caturvidhaḥ catuḥśatrur nihantavyaḥ so ’rihā vītakalmaṣaḥ 4.70

caturāyatanaṃ vipra kathayiṣyāmi tac chṛṇu karuṇāmuditocāyatanaṃ4.71

catur dhyānādhunā vakṣye saṃsārārṇavatāraṇam ātmavidyābhavaḥ sūkṣmaṃ dhyānam uktaṃ caturvidham 4.72

ātmatattvaḥ smṛto dharmo vidyā pañcasu pañcadhā ṣaṭtriṃśākṣaram ityāhuḥ sūkṣmatattvam alakṣaṇam 4.73

catuṣpādaḥ smṛto dharmaś caturāśramam āśritaḥ gṛhastho brahmacārī ca vānaprastho ’tha bhaikṣukaḥ 4.74

dhanyās te yair idaṃ vetti nikhilena dvijottama pāvanaṃ sarvapāpānāṃ puṇyānāṃ ca pravardhanam 4.75

āyuḥ kīrtir yaśaḥ saukhyaṃ dhanyād eva pravardhate śāntiḥ puṣṭiḥ smṛtir medhā jāyate dhanyamānavaḥ 4.76

pramādasthāna pañcaiva kīrtayiṣyāmi tac chṛṇu brahmahatyā surāpānaṃ steyo gurvaṅganāgamam mahāpātakam ity āhus tatsaṃyogī ca pañcamaḥ 4.77

anṛtaṃ ca samutkarṣaṃ rājagāmī ca paiśunaḥ guroś cālīkanirbaddhaḥ samāni brahmahatyayā 4.78

brahmo ṛgvedanindā ca kūṭasākṣī suhṛd vadhaḥ garhitānādyayor jagdhiḥ surāpānasamāni ṣaṭ 4.79

retotsekaḥ svayonyāsu kumārīṣv antyajāsu ca sakhyuḥ putrasya ca strīṣu gurutalpasamaḥ smṛtaḥ 4.80

nikṣepasyāpaharaṇaṃ narāśvarajatasya ca bhūmivajramaṇīnāṃ ca rukmasteyasamaḥ smṛtaḥ 4.81

catvāra ete sambhūya yat pāpaṃ kurute naraḥ mahāpātakapañcaitan tena sarvaṃ prakāśitam pañcapramādam etāni varjanīyaṃ dvijottama 4.82

manamādhuryaṃ ca saumyadṛṣṭipradānaṃ ca krūrabuddhiṃ ca varjayet 4.83

prasannamanasā dhyāyet priyavākyam udīrayet yathāśaktipradānaṃ ca svāśramābhyāgato guruḥ 4.84

indhanodakadānaṃ ca jātavedam athāpi vā sulabhāni na dattāni indhanāgnyudakāni ca kṣute jīveti vā noktaṃ tasya kiṃ parataḥ phalam 4.85

pañcārjavāḥ praśaṃsanti munayas tattvadarśinaḥ karmavṛttyābhivṛddhiṃ ca pāratoṣikam eva ca 4.86

strīdhanotkocavittaṃ ca ārjavo nābhinandati ārjavo na vṛthā yajña ārjavo na vṛthā tapaḥ 4.87

(ārjavoŁ...$ vṛthāgnayaḥ)(ārjavaŁ...$ tiṣṭhati) ārjavasya sadā devāḥ kāye tasya caranti te 4.88

iti yamapravibhāgaḥ kīrtito ’yaṃ dvijendra iha parata sukhārthaṃ kārayet tan manuṣyaḥ duritamalapahārī śaṅkarasyājñayāste bhavati pṛthivibhartā hy ekachatrapravṛttā 4.89

iti vṛṣasārasaṃgrahe yamavibhāgo nāmādhyāyaś caturthaḥ4.90


No translation available yet for this part of the edition


Canto 5

vigatarāga uvāca kathaya niyamatattvaṃ sāmprataṃ tvaṃ viśeṣād amṛtavadanatulyaṃ śrotukāmo gato ’smi prakṛtidahanadagdhaṃ jñānatoyair niṣiktam †apara vada matajñā† nāsti dharmeṣu tṛptiḥ 5.1

anarthayajña uvāca śravaṇasukham ato ’nyat kīrtayiṣye dvijendra niyamakalaviśeṣaḥ pañca pañca prakāraḥ hariharamunibhīṣṭaṃ dharmasāraṃ dvijendra kalikaluṣavināśaṃ prāyamokṣaprasiddham 5.2

śaucam ijyā tapo dānaṃ svādhyāyopasthanigrahaḥ vratopavāsamaunaṃ ca snānaṃ ca niyamā daśa 5.3

tatra śaucādinirdeśaṃ vakṣyāmīha dvijottama śārīraśaucam āhāro mātrā bhāvaś ca pañcamaḥ 5.4

tāḍayen na ca bandheta na ca prāṇair viyojayet parastrīparadravyeṣu śaucaṃ kāyikam ucyate 5.5

śrotraśaucaṃ dvijaśreṣṭha gudopasthamukhādayaḥ mukhasyācamanaṃ śaucam āhāravacaneṣu ca 5.6

mūtraviṣṭāsamutsarge devatārādhaneṣu ca mṛttoyais tu gudopasthaṃ śaucayīta vicakṣaṇaḥ 5.7

ekopasthe gude pañca tathaikatra kare daśa ubhayoḥ sapta dātavyā mṛdaḥ śuddhiṃ samīhatā 5.8

etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām vānaprasthasya triguṇaṃ yatīnāṃ tu caturguṇam 5.9

āhāraśaucaṃ vakṣyāmi śṛṇuṣvāvahito bhava bhāgadvayaṃ tu bhuñjīta bhāgam ekaṃ jalaṃ pibet vāyusaṃcāradānārthaṃ caturtham avaśeṣayet 5.10

snigdhasvādurasaiḥ ṣaḍbhir āhāraṣaḍrasair budhaḥ dhātuvaiṣamyanāśo ’sti na ca rogāḥ sudāruṇāḥ 5.11

abhakṣyaṃ ca na bhakṣeta apeyaṃ na ca pāyayet agamyaṃ na ca gamyeta avācyaṃ na ca bhāṣayet 5.12

laśunaṃ ca palāṇḍuṃkavakāni gauraṃ ca śūkaraṃ māṃsaṃ varjayec ca vidhānataḥ 5.13

chattrākaṃ viḍvarāhaṃ ca gomāṃsaṃ ca na bhakṣayet caṭakaṃ ca kapotaṃ ca jālapādāṃś ca varjayet 5.14

haṃsasārasacakrāhvakukkuṭān śukaśyenakān kākolūkaṃ balākaṃ ca matsyādīṃś cāpi varjayet 5.15

amedhyāṃś cāpavitrāṃś ca sarvān eva vivarjayet śākamūlaphalānāṃ ca abhakṣyaṃ parivarjayet 5.16

mānaveṣu purāṇeṣu śaivabhāratasaṃhite kīrtitāni viśeṣeṇa śaucācāram aśeṣataḥ 5.17

tvayā jijñāsito ’smy adya saṃkṣiptaḥ kathito mayā satyavādī śucir nityaṃ dhyānayogarataḥ śuciḥ 5.18

ahiṃsakaḥ śucir dānto dayābhūtakṣamā śuciḥ sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtam 5.19

yo ’rthe hi śuciḥ sa śucir na mṛdvāriśuciḥ śuciḥ kāyavāṅmanasāṃ śaucaṃ sa śuciḥ sarvavastuṣu 5.20

śaucāśaucavidhijña mānava yadi kālakṣaye niścayaḥ saubhāgyatvam avāpnuvanti satataṃ kīrtir yaśo’laṅkṛtaḥ prāptaṃ tena ihaiva puṇyasakalaṃ saddharmaśāstreritam jīvānte ca paratra-m-īhitagatiṃ prāpnoti niḥsaṃśayam 5.21

iti vṛṣasārasaṃgrahe śaucācāravidhir nāmādhyāyaḥ pañcamaḥ5.22


No translation available yet for this part of the edition


Canto 6

[anarthayajña uvāca] atha pañcavidhām ijyāṃ pravakṣyāmi dvijottama dharmamokṣaprasiddhyarthaṃ śṛṇuṣvāvahito dvija 6.1

arthayajñaḥ kriyāyajño japayajñas tathaiva ca jñānaṃ dhyānaṃ ca pañcaitat pravakṣyāmi pṛthak pṛthak 6.2

agnyupāsanakarmādi agnihotrakratukriyā aṣṭakāḥ pārvaṇī śrāddhaṃ dravyayajñaḥ sa ucyate 6.3

ārāmodyānavāpīṣu devatāyataneṣu ca svahastakṛtasaṃskāraḥ kriyāyajña sa ucyate 6.4

japayajñaṃ tato vakṣye svargamokṣaphalapradam vedādhyayana kartavyaṃ śivasaṃhitam eva ca 6.5

itihāsapurāṇaṃ ca japayajñaḥ sa ucyate idaṃ karma akarmedam ūhāpohaviśāradaḥ 6.6

śāstracakṣuḥ samālokya jñānayajñaḥ sa ucyate dhyānayajñaṃ samāsena kathayiṣyāmi te śṛṇu 6.7

dhyānaṃ pañcavidhaṃ caiva kīrtitaṃ hariṇā purā sūryaḥ somo ’gni sphaṭikaḥ sūkṣmaṃ tattvaṃ ca pañcamam 6.8

sūryamaṇḍalam ādau tu tattvaṃ prakṛtir ucyate tasya madhye śaśiṃ dhyāyet tattvaṃ puruṣa ucyate 6.9

candramaṇḍalamadhye tu jvālām agniṃ vicintayet prabhutattvaḥ sa vijñeyo janmamṛtyuvināśanaḥ 6.10

agnimaṇḍalamadhye tu dhyāyet sphaṭika nirmalam vidyātattvaḥ sa vijñeyaḥ kāraṇam ajam avyayam 6.11

vidyāmaṇḍalamadhye tu dhyāyet tattvam anuttamamyajñasya pañcamaṃ dhyānayajñasya tattvam uktaṃ samāsataḥ 6.12

vigatarāga uvāca ekaikasya hi tattvasya phalaṃ kīrtaya kīdṛśam kāni lokāḥ prapadyante kālaṃ vāsya tapodhana 6.13

anarthayajña uvāca brahmalokaṃ tu prathamaṃ tattvaṃ prakṛticintayā kalpakoṭisahasrāṇi śivavan modate sukhī 6.14

dvitīyaṃ tattva puruṣaṃ dhyāyamāno mṛto yadi viṣṇulokam ito yāti kalpakoṭyayutaṃ sukhī 6.15

prabhutattvaṃ tṛtīyaṃ tu dhyāyamāno mariṣyati śivaloke vasen nityaṃ kalpakotyayutaṃ śatam 6.16

vidyātattvāmṛtaṃ dhyāyet sadāśivam anāmayam akṣayaṃ lokam āpnoti kalpānāntaparaṃ tathā 6.17

pañcamaṃ śivatattvaṃ tu sūkṣmaṃ cātmani saṃsthitam na kālasaṃkhyā tatrāsti śivena saha modate 6.18

pañcadhyānābhiyukto bhavati ca na punarjanmasaṃskārabandhaḥ jijñāsyantāṃ dvijendra bhavadahanakaraḥ prārthanākalpavṛkṣaḥ janmenaikena muktir bhavati kimu na vā mānavāḥ sādhayantu pratyakṣān nānumānaṃ sakalamalaharaṃ svātmasaṃvedanīyam 6.19

mānasaṃ tapa ādau tu dvitīyaṃ vācikaṃ tapaḥ kāyikaṃ ca tṛtīyaṃ tu manovākkarma tatparam kāyikaṃ vācikaṃ caiva tapo miśraka pañcamam 6.20

manaḥsaumyaṃ prasādaś ca ātmanigraham eva ca maunaṃ bhāvaviśuddhiś ca pañcaitat tapa mānasam 6.21

anudvegakarā vāṇī priyaṃ satyaṃ hitaṃ ca yat svādhyāyābhyasanaṃ caiva vācikaṃ tapa ucyate 6.22

ārjavaṃ ca ahiṃsā ca brahmacaryaṃ surārcanam śaucaṃ pañcamam ity etat kāyikaṃ tapa ucayate 6.23

iṣṭaṃ kalyāṇabhāvaṃ ca dhanyaṃ pathyaṃ hitaṃ vadet manomiśraka pañcaitat tapa uktaṃ maharṣibhiḥ 6.24

svastimaṅgalam āśīrbhir atithigurupūjanam kāyamiśraka pañcaitat tapa uktaṃ mahātmabhiḥ 6.25

maṇḍūkayogī hemante grīṣme pañcatapās tathā abhrāvakāśe varṣāsu tapaḥ sādhanam ucyate 6.26

svamāṃsoddhṛtya dānaṃ ca hastapādaśiras tathā puṣpam utpādya dānaṃ ca sarve te tapa sādhanāḥ 6.27

kṛcchrātikṛcchraṃ naktaṃ ca taptakṛcchram ayācitam cāndrāyaṇaṃ parākaṃ ca tapaḥ sāṃtapanādayaḥ 6.28

yenedaṃ tapa tapyate sumanasā saṃsāraduḥkhacchidam āśāpāśa vimucya nirmalamatis tyaktvā jaghanyaṃ phalam svargākāṅkṣyanṛpatvabhogaviṣayaṃ sarvāntikaṃ tat phalam jantuḥ śāśvatajanmamṛtyubhavane tanniṣṭhasādhyaṃ vahet 6.29

iti vṛṣasārasaṃgrahe ṣaṣṭho ’dhyāyaḥ6.30


No translation available yet for this part of the edition


Canto 7

dānāni ca tathety āhuḥ pañcadhā munibhiḥ purā annaṃ vastraṃ hiraṇyaṃ ca bhūmi godāna pañcamam 7.1

annāt tejaḥ smṛtiḥ prāṇaḥ annāt puṣṭir vapuḥ sukham annāc chrīḥ kānti vīryaṃ ca annāt sattvaṃ ca jāyate 7.2

annāj jīvanti bhūtāni annaṃ tuṣṭikaraṃ sadā ānnāt kāmo mado darpaḥ annāc chauryaṃ ca jāyate 7.3

annaṃ kṣudhātṛṣāvyādhīn sadya eva vināśayet annadānāc ca saubhāgyaṃ khyātiḥ kīrtiś ca jāyate 7.4

annadaḥ prāṇadaś caiva prāṇadaś cāpi sarvadaḥ tasmād annasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati 7.5

vastrābhāvān manuṣyasya śriyād api parityajet vastrahīno na pūjyeta bhāryāputrasakhādibhiḥ 7.6

vidyāvān sukulīno ’pi jñānavān guṇavān api vastrahīnaḥ parādhīnaḥ paribhūtaḥ pade pade 7.7

apamānam avajñāṃ ca vastrahīno hy avāpnuyāt jugupsati mahātmāpi sabhāstrījanasaṃsadi 7.8

tasmād vastrapradānāni praśaṃsanti manīṣiṇaḥ na jīrṇaṃ sphuṭitaṃ dadyād vastraṃ kutsitam eva vā 7.9

navaṃ purāṇarahitaṃ mṛdu sūkṣmaṃ suśobhanam susaṃskṛtya pradātavyaṃ śraddhābhaktisamanvitam 7.10

śraddhāsattvaviśeṣeṇa deśakālavidhena ca pātradravyaviśeṣeṇa phalam āhuḥ pṛthak pṛthak 7.11

yādṛśaṃ dīyate vastraṃ tādṛśaṃ prāpyate phalam jīrṇavastrapradānena jīrṇavastram avāpnuyāt śobhanaṃ dīyate vastraṃ śobhanaṃ vastram āpnuyāt 7.12

dadyād vastra suśobhanaṃ dvijavare kāle śubhe sādaram saubhāgyam atulaṃ labheta sa naro rūpaṃ tathā śobhanam tasmin yāti suvastrakoṭi śataśaḥ prāpnoti niḥsaṃśayam tasmāt tvaṃ kuru vastradānam asakṛt pāratrikotkarṣaṇam 7.13

suvarṇadānaṃ viprendra saṃkṣipya kathayāmy aham pavitraṃ maṅgalaṃ puṇyaṃ sarvapātakanāśanam 7.14

dhārayet satataṃ vipra suvarṇakaṭakāṅgulim mucyate sarvapāpebhyo rāhunā candramā yathā 7.15

dattvā suvarṇaṃ viprebhyo devebhyaś ca dvijarṣabha tuṭimātre ’pi yo dadyāt sarvapāpaiḥ pramucyate 7.16

raktimāṣakakarṣaṃ vā palārdhaṃ palam eva vā evam eva phalaṃ vṛddhir jñeyā dānaviśeṣataḥ 7.17

sarvādhāraṃ mahīdānaṃ praśaṃsanti manīṣiṇaḥ annavastrahiraṇyādi sarvaṃ vai bhūmisambhavam 7.18

bhūmidānena viprendra sarvadānaphalaṃ labhet bhūmidānasamaṃ vipra yady asti vada tattvataḥ 7.19

mātṛkukṣivimuktas tu dharaṇīśaraṇo bhavet carācarāṇāṃ sarveṣāṃ bhūmiḥ sādhāraṇā smṛtā 7.20

ekahastaṃ dvihastaṃ vā pañcāśac chatam eva vā sahasrāyutalakṣaṃ vā bhūmidānaṃ praśasyate 7.21

ekahastāṃ ca yo bhūmiṃ dadyād dvijavarāya tu varṣakoṭiśataṃ divyaṃ svargaloke mahīyate 7.22

evaṃ bahuṣu hasteṣu guṇāguṇi phalaṃ smṛtam śraddhādhikaṃ phalaṃ dānaṃ kathitaṃ te dvijottama 7.23

jāmadagnyena rāmeṇa bhūmiṃ dattvā dvijāya vai āyur akṣayam āptaṃ tu ihaiva ca dvijottama 7.24

(hemaŁ...$ dvijottama) viprāya vedaviduṣe dattvānantaphalaṃ smṛtam 7.25

dānābhyāsarataḥ pravartanabhavāṃ śakyānurūpaṃ sadā annaṃ vastrahiraṇyaraupyam udakaṃ gāvas tilān medinīm dadyāt pādukachattrapīṭhakalaśaṃ pātrādyam anyac ca vā śraddhādānam abhinnarāgavadanaṃ kṛtvā mano nirmalam 7.26

dānād eva yaśaḥ śriyaḥ sukhakarāḥ khyātiṃ ca tulyāṃ labhet dānād eva nigarhaṇaṃ ripugaṇe ānandadaṃ saukhyadam dānād durjayatā prasādam atulaṃ saubhāgya dānāl labhet dānād eva anantabhoga niyataṃ svargaṃ ca tasmād bhavet 7.27

dānād eva ca śakralokasakalaṃ dānāj janānandanam dānād eva mahīṃ samasta bubhuje samrāḍ mahīmaṇḍale dānād eva surūpayonisubhagaś candrānano vīkṣyate dānād eva anekasambhavasukhaṃ prāpnoti niḥsaṃśayam 7.28

iti vṛṣasārasaṃgrahe dānapraśaṃsādhyāyaḥ saptamaḥ7.29


No translation available yet for this part of the edition


Canto 8

pañcasvādhyāyanaṃ kāryam ihāmutra sukhārthinā śaivaṃ sāṃkhyaṃ purāṇaṃ ca smārtaṃ bhāratasaṃhitām 8.1

śaive tattvaṃ vicinteta śaivaḥ pāśupatadvaye atra vistarataḥ proktaṃ tattvasārasamuccayam 8.2

saṃkhyātattva tu sāṃkhyeṣu bodhavyaṃ tattvacintakaiḥ pañcatattvavibhāgena kīrtitāni maharṣibhiḥ 8.3

purāṇeṣu mahīkoṣo vistareṇa prakīrtitaḥ adhordhvamadhyatiryaṃ ca yatnataḥ sampraveśayet 8.4

smārtaṃ varṇāśramācāraṃ dharmanyāyapravartanam śiṣṭācāro vikalpena grāhyas tatra aśaṅkitaḥ 8.5

itihāsam adhīyānaḥ sarvajñaḥ sa naro bhavet dharmārthakāmamokṣeṣu saṃśayas tena chidyate 8.6

śṛṇuṣvāvahito vipra pañcopasthavinigraham striyo vā garhitotsargaḥ svayaṃmuktiś ca kīrtyate 8.7

svapnopaghātaṃ viprendra divāsvapnaṃ ca pañcamaḥ agamyā strī divā parve dharmapatny api vā bhavet 8.8

viruddhastrī na seveta varṇabhraṣṭādhikāsu ca ajameṣagavādīnāṃ vaḍavā mahiṣīṣu ca 8.9

garhitotsargam ity etad yatnena parivarjayet anyonyakaṣaṇā vāpi apānakaṣaṇāpi8.10

svayaṃmuktir iyaṃ jñeyā tasmāt tāṃ parivarjayet svapnaghātaṃ dvijaśreṣṭha aniṣṭaṃ paṇḍitaiḥ sadā 8.11

svapne strīṣu ramante ca retaḥ prakṣarate tataḥ divāśayaṃ na kartavyaṃ nityaṃ dharmapareṇa tu 8.12

svargamārgārgalā hy etā striyo nāma prakīrtitāḥmārjārakavakaśvānagomahīvrata8.13

svaviṣṭāmūtraṃ bhūmīṣu chādayed dvijasattama sūryasomānumodanti mārjāravratikeṣu ca 8.14

bakavac cendriyagrāmaṃ suniyamya tapodhana sādhayec ca manas tuṣṭiṃ mokṣasādhanatatparaḥ 8.15

mūtraviṣṭena bhūmīṣu kurute chādanaṃ sadā tuṣyate bhagavān śarvaḥ śvānavratacaro yadi 8.16

mūtravarco na ruddhyeta sadā govratiko naraḥ bhīmas tuṣṭikaraś caiva purāṇeṣu nigadyate 8.17

kuddālair dārayanto ’pi kīlakoṭiśataiś citaḥ kṣamate pṛthivī devī evam eva mahīvrataḥ 8.18

vratapañcakam ity etad yaś careta jitendriyaḥ sa cottamam idaṃ lokaṃ prāpnoti na ca saṃśayaḥ 8.19

śeṣānnām antarānnāṃ ca naktāyācitam eva ca upavāsaṃ ca pañcaitat kathayiṣyāmi tac chṛṇu 8.20

vaiśvadevātithiśeṣaṃ pitṛśeṣaṃ ca yad bhavet bhṛtyaputrakalatrebhyaḥ śeṣāśī vighasāśanaḥ 8.21

antarāprāntarāśī sadopavāsī bhavati yo na bhuṅkte kadācana 8.22

na divā bhojanaṃ kāryaṃ rātrau naiva cadharmaṃ samīhitā naktavele ca bhoktavyaṃ naktadharmaḥ samīhitā 8.23

anārambhasya āhāraṃ kuryān nityam ayācitam parair dantaṃ tu yo bhuṅkte tam ayācitam ucyate 8.24

bhakṣyaṃ bhojyaṃ ca lehyaṃ ca coṣyaṃ peyaṃ ca pañcamam na kāṅkṣen nopabhuñjīta upavāsaḥ sa ucyate 8.25

mithyā piśunapāruṣyaṃ pṛṣṭavāgapralāpanam maunapañcakam ity etad dhārayen niyatavrataḥ 8.26

asambhūtam adṛṣṭaṃ ca dharmāc cāpi bahiṣkṛtaḥanarthā8.27

parastrīṃ nābhinandanti parasyaiśvaryam eva ca aniṣṭadarśanākāṅkṣī piśunaḥ samudāhṛtaḥ 8.28

mṛtamātā pitā caiva hānisthānaṃ kathaṃ bhavet bhuktvā kāmam amṛṣṭānāṃ pāruṣyaṃ samudāhṛtam 8.29

hṛdi na sphuṭase mūḍha śiro vā na vidāryase evam ādīny anekāni tīkṣṇavādī sa ucyate 8.30

dyūtabhojanayuddhaṃ ca madyastrīkarṣam eva ca asatpralāpaḥ pañcaitat kīrtitaṃ te dvijottama 8.31

maunam eva sadā kāryaṃ vākyasaubhāgyam icchatā apāruṣyam asaṃbhinnaṃ vākyaṃ satyam udīrayet 8.32

yas tu maunasya no kartā dūṣitaḥ sa kulādhamaḥ janma janma ca durgandho mūkaś caivopajāyate 8.33

tasmān maunavrataṃ sadaiva sudṛḍhaṃ kurvīta yo niścitam vācā tasya alaṅghyatā ca bhavati sarvāṃ sabhyāṃ nandati vaktrāc cotpalagandham asya satataṃ vāyanti gandhotkaṭāḥ śāstrānekasahasraśo girinaraḥ proccāryate nirmalaḥ 8.34

snānaṃ pañcavidhaṃ caiva pravakṣyāmi yathātatham āgneyaṃ vāruṇaṃ brāhmyaṃ vāyavyaṃ divyam eva ca 8.35

āgneyaṃ bhasmanā snānaṃ toyāc chataguṇaṃ phalam bhasmapūtaṃ pavitraṃ ca bhasma pāpapraṇāśanam 8.36

tasmād bhasma prayuñjīta dehināṃ tu malāpaham sarvaśāntikaraṃ bhasma bhasma rakṣakam uttamam 8.37

bhasmanā tryāyuṣaṃ kṛtvā brahmacaryavrate sthitam bhasmanā ṛṣayaḥ sarve pavitrīkṛtam ātmanaḥ 8.38

bhasmanā vibudhā muktā vīrabhadrabhayārditāḥ bhasmānusaṃsaṃdṛṣṭyaiva brahmaṇānumatā kṛtaḥ 8.39

cāturāśramato ’dhikyaṃ vrataṃ pāśupataṃ kṛtam tasmāt pāśupataṃ śreṣṭhaṃ bhasmadhāraṇahetavaḥ 8.40

vāruṇaṃ salilasnānaṃ kartavyaṃ vividhaṃ naraiḥ nadītoyataḍāgeṣu prasraveṣu hradeṣu ca 8.41

brahmasnānaṃ ca viprendra āpohiṣṭhaṃ vidur budhāḥ trisaṃdhyam eva kartavyaṃ brahmasnānaṃ tad ucyate 8.42

goṣu saṃcāramārgeṣu yatra godhūlisambhavaḥ tatra gatvāvasīdeta snānam uktaṃ manīṣibhiḥ 8.43

varṣatoyāmbudhārābhiḥ plāvayitvā svakāṃ tanum snānaṃ divyaṃ vadaty eva jagadādimaheśvaraḥ 8.44

iti niyamavibhāgaḥ pañcabhedena vipra nigadita tava pṛṣṭaḥ sarvalokānukampya sakalamalapahāre dharmapañcāśad etat ! na bhavati punarjanma kalpakoṭyāyute ’pi 8.45

iti vṛṣasārasaṃgrahe niyamapraśaṃsā nāmādhyāyo ’ṣṭamo8.46


No translation available yet for this part of the edition


Canto 9

[anarthayajña uvāca] trikālaguṇabhedena bhinnaṃ sarvacarācaram tasmāt triguṇabandhena veṣṭitaṃ nikhilaṃ jagat 9.1

vigatarāga uvāca traikālyam iti kiṃ jñeyaṃ traidhātukaśarīriṇaḥ kiṃcid vistaram eveha kathayasva tapodhana 9.2

anarthayajña uvāca traikālyaṃ triguṇaṃ jñeyaṃ vyāpī prakṛtisambhavaḥ anyonyam upajīvanti anyonyam anuvartinaḥ 9.3

sattvaṃ rajas tamaś caiva rajaḥ sattvaṃ tamas tathā tamaḥ sattvaṃ rajaś caiva anyonyamithunāḥ smṛtāḥ 9.4

sāttviko bhagavān viṣṇu rājasaḥ kamalodbhavaḥ tāmaso bhagavān īśaḥ sakalaṃ vikaleśvaraḥ 9.5

sattvaṃ kundenduvarṇābhaṃ padmarāganibhaṃ rajaḥ tamaś cāñjanaśailābhaṃ kīrtitāni manīṣibhiḥ 9.6

sattvaṃ jalaṃ rajo ’ṅgāraṃ tamo dhūmasamākulam etadguṇamayair baddhāḥ pacyante sarvadehinaḥ 9.7

vigatarāga uvāca kena kena prakāreṇa guṇapāśena badhyate cihnam eṣāṃ pṛthaktvena kathayasva tapodhana 9.8

anarthayajña uvāca anekākārabhāvena badhyante guṇabandhanaiḥ mohitā nābhijānanti jānanti śivayoginaḥ 9.9

ūrdhvaṃgo nityasattvastho madhyago rajasāvṛtaḥ adhogatis tamo’vasthā bhavanti puruṣādhamāḥ 9.10

svarge ’pi hi trayo vaite bhāvanīyās tapodhana mānuṣeṣu ca tiryeṣu guṇabhedās trayas trayaḥ 9.11

brahmā viṣṇuś ca rudraś ca dharma indraḥ prajāpatiḥ somo ’gni varuṇaḥ sūryo daśa sattvottamāḥ smṛtāḥ 9.12

rudrādityā vasusādhyāḥ viśveśamaruto dhruvaḥ ṛṣayaḥ pitaraś caiva daśaite sattvamadhyamāḥ 9.13

tārā grahā surā yakṣā gandharvāḥ kiṃnaroragāḥ rakṣobhūtapiśācāś ca daśaite sāttvikādhamāḥ 9.14

ṛtvik purohitācāryayajvāno ’tithivijñanī rājamantrī vrato vedī daśaite rājasottamāḥ 9.15

sūto ’mbaṣṭavaṇik cograḥ śilpakārukamāgadhāḥ veṇavaidehakāmātyā daśaite rajamadhyamāḥ 9.16

carmakṛtkumbhakṛtkolī lohakṛttrapunīlikāḥ naṭamuṣṭikacaṇḍālā daśaite rajasādhamāḥ 9.17

gogajagavayā aśvamṛgacāmarakiṃnarāḥ siṃhavyāghravarāhāś ca daśaite tamasottamāḥ 9.18

ajameṣamahiṣyāś ca mūṣikānakulādayaḥ uṣṭraraṅkuśaśagaṇḍā daśaite tamamadhyamāḥ 9.19

ṛkṣagodhāmṛgaśṛṅgibakavānaragardabhāḥ sūkaraśvānagomāyur daśaite tamasādhamāḥ 9.20

krauñcahaṃsaśukaśyenabhāsavāruṇḍasārasāḥ cakrāṅgaśukamāyūrā daśaite tamasāttvikāḥ 9.21

valākāḥ kukkuṭāḥ kākāś cillalāvakitittirāḥ gṛdhrakaṅkabakaśyena daśaite tamarājasāḥ 9.22

kokilolūkakiñjalkakapotāḥ pañca eva ca śārikāś ca kuliṅgāś ca daśaite tamasādhamāḥ 9.23

makaragohanakrāś ca ṛṣā ca tamasāttvikāḥ kacchapaśuśukumbhīramaṇḍukās tamarājasāḥ 9.24

śaṃkhaśuktikaśambūkakabandhyās tamatāmasāḥ candanāgarupadmaṃ ca plakṣodumbarapippalāḥ 9.25

vaṭadāruśamībilvā daśaite tamasāttvikāḥ jāmbīralakucāmrātadāḍimākolavetasāḥ 9.26

nimbinīpo dhuvāvaś ca daśaite tamarājasāḥdhuvāvaś9.27

mīrajā ca śilāśasyā daśaite tamasāttvikāḥpataṅgānāś ca9.28

yūkoddaṃśamaśānāṃ ca viṣṭajās tamasāttvikāḥ dayā satyaṃ damaḥ śaucaṃ jñānaṃ maunaṃ tapaḥ kṣamā 9.29

śilaṃ ca nābhimānaṃ ca sāttvikāś cottamā janāḥ kāmatṛṣṇāratidyūtamāno yuddhamadaḥ spṛhā 9.30

nirghṛṇāḥ kalikartāro rājaseṣūttamo janāḥ hiṃsāsūyāghṛṇāmūḍhanidrātandrībhayālasāḥ 9.31

krodhotāmaseṣūttamo laghuprītiprakāśī ca dhyānayoge sadotsukaḥ 9.32

prajñābuddhivirāgī ca sāttvikaṃ guṇalakṣaṇam bālako nipuṇo rāgī māno darpaś ca lobhakaḥ 9.33

spṛhā īrṣyā pralāpī ca rājasaṃ guṇalakṣaṇam udvega ālaso mohaḥ krūraspiśuna krodhaḥ piśunanidrā ca tāmasaṃ guṇalakṣaṇam 9.34

vigatarāga uvāca kena cihnena vijñeya āhāraḥ sarvadehinām traiguṇyasya pṛthaktvena kathayasva tapodhana 9.35

anarthayajña uvāca āyuḥ kīrtiḥ sukhaṃ prītir balārogyavivardhanam hṛdasvādurasaṃ snigdha āhāraḥ sāttvikapriyaḥ 9.36

atyuṣṇam āmlalavaṇaṃ rūkṣaṃ tīkṣṇaṃ vidāhikaḥ rājase śreṣṭham āhāro duḥkhaśokābhayapradaḥ 9.37

abhakṣyamedhyapūtī ca pūti paryuṣitaṃ ca yat āyāsarasavisvāda āhāras tāmasapriyaḥ 9.38

vigatarāga uvāca guṇātītaṃ kathaṃ jñeyaṃ saṃsāraparapāragam guṇapāśanibaddhānāṃ mokṣaṃ kathaya tattvataḥ 9.39

anarthayajña uvāca ātmavat sarvabhūtāni samyak paśyeta bho dvija guṇātītaḥ sa vijñeyaḥ saṃsāraparapāragaḥ 9.40

īrṣyādveṣasamo yas tu sukhaduḥkhasamāś ca ye stutinindāsamā ye ca guṇātītaḥ sa ucyate 9.41

tulyapriyāpriyo yaś ca arimitrasamas tathā mānāpamānayos tulyo guṇātītaḥ sa ucyate 9.42

eṣa te kathito vipra guṇasadbhāvanirṇayaḥ guṇayuktas tu saṃsārī guṇātītaḥ parāṃgatiḥ 9.43

iti vṛṣasārasaṃgrahe traiguṇyaviśeṣanīyo nāmādhyāyo navamaḥ9.44


No translation available yet for this part of the edition


Canto 10

vigatarāga uvāca katamaṃ sarvatīrthānāṃ śreṣṭham āhur manīṣinaḥ kathayasva muniśreṣṭha yady asti bhuvi kāmadam 10.1

anarthayajña uvāca atiguhyam idaṃ praśnaṃ pṛṣṭaḥ snehād dvijottama bravīmi vaḥ purāvṛttaṃ nandinā kathito ’smy aham 10.2

nandikeśvara uvāca kailāsaśikhare ramye siddhacāraṇasevite tatrāsīnaṃ śivaṃ sākṣād devī vacanam abravīt 10.3

devy uvāca bhagavan devadeveśa sarvabhūtajagatpate praṣṭum icchāmy ahaṃ tv ekaṃ dharmaguhyaṃ sanātanam 10.4

atitīrthaparaṃ guhyaṃ saṃsārād yena mucyate manuṣyāṇāṃ hitārthāya brūhi tattvaṃ maheśvara 10.5

maheśvara uvāca ko māṃ pṛcchati tat praśnaṃ muktvā tvām eva sundari śṛṇu vakṣyāmi tat praśnaṃ devair api sudurlabham 10.6

kurukṣetraṃ prayāgaṃ ca vārāṇasīm ataḥ param gaṅgāgnisomatīrthaṃ ca sūryapuṣkaramānasam 10.7

naimiṣaṃ bindusāraṃ ca setubandhaṃ surahradam ghaṇṭikeśvaravāgīśaṃ jñātvā niścayapāpahā 10.8

umovāca evamādi mahādeva pūrvavat kathitā ’smy aham svargabhogapradaṃ tīrtham eteṣāṃ suranāyaka 10.9

kathaṃ mucyate saṃsārāj jñānamātreṇa īśvara kautūhalaṃ mahaj jātaṃ chindhi saṃśayakārakam 10.10

rudra uvāca kiṃ na jānāsi tat tīrthaṃ sulabhaṃ durlabhaṃ ca yat sulabhaṃ gurusevīnāṃ durlabhaṃ tadvivarjanāt 10.11

kuruḥ puruṣa vijñeyaḥ śarīraṃ kṣetra ucyate śarīrasthaṃ kurukṣetraṃ sarvatīrthaphalapradam 10.12

sarvayajñaphalāvāptiḥ sarvadānaphalāni ca sarvavratatapaś cīrṇaṃ tatphalaṃ sakalaṃ bhavet 10.13

evam eva phalaṃ teṣāṃ tīrthapañcadaśeṣu ca snānadhyānaṃ mahāpuṇyaṃ mahātīrthaṃ mahāsukham 10.14

devy uvāca atīva romaharṣo me jāto ’sti tridaśeśvara sulabhaṃ sukaraṃ sūkṣmaṃ śrutvā tuṣṭiś ca me gatā 10.15

caturdaśaparo bhūyaḥ kathayasva manoharam prayāgādi pṛthaktvena tattvatas tu sureśvara 10.16

rudra uvāca suṣumṇā bhavatī gaṅgā iḍā ca yamunā nadī etā śrotavahā nadyaḥ prayāgaḥ sa vidhīyate 10.17

dakṣiṇā vāruṇī nāsā vāmanāsā asi smṛtā vāruṇā-asimadhyena tena vārāṇasī smṛtā 10.18

ākāśagaṅgā vikhyātā tasyāḥ sravati cāmṛtam ahorātram avicchinnaṃ gaṅgā sā tena ucyate 10.19

somatīrtham iḍānāḍī kiṅkiṇīravacihnitā taṃ tu śrutvā na saṃdehaḥ sarvapāpakṣayo bhavet 10.20

sūryatīrthaṃ suṣumṇā ca nīravāravasaṃyutā śrutimātrād vimucyeta pāparāśir mahān api 10.21

agnitīrthārjunā nāḍī brahmaghoṣamanoramā tat tad akṣaram ākarṇya amṛtattvāya kalpate 10.22

puṣkaraṃ hṛdi madhyastham aṣṭapattraṃ sakarṇikam cintayet sūkṣma tanmadhye janmamṛtyuvināśanam 10.23

mānasaṃ saramadhyasthaṃ sahaṃsakamalopari salīlo līlayācārī parataḥ parapāragaḥ 10.24

naimiṣaṃ śṛṇu deveśi nimiṣā pratyayo bhavet samyag chāyāṃ nirīkṣeta svātmāno parasya vā 10.25

āyātapy aṅgulīmātraṃ nimiṣākṣi sa paśyati dṛṣṭvā pratyayam evaṃ hi naimiṣajñas sa ucyate 10.26

tīrthaṃ bindusaraṃ nāma śṛṇu vakṣyāmi sundari dehamadhye hṛdi jñeyaṃ hṛdi madhye tu paṅkajam 10.27

karṇikā padmamadhye tu binduḥ karṇikamadhyataḥ bindumadhye sthito nādaḥ sa nādaḥ kena bhidyate 10.28

ukāraṃ ca makāraṃ ca bhitvā nādo vinirgataḥ taṃ viditvā viśālākṣi so ’mṛtatvaṃ labheta vā 10.29

vakṣye te setubandhaṃ duritamalaharaṃ nādatoyapravāham jihvākaṇṭhorukūlāsuragaṇapulināvartaghoṣā taraṅgā kumbhīrāghoṣamīnā daśagaṇamakarā bhīmanakrāvisargāḥ sānusvāre gabhīre madasukharamaṇaṃ setubandhaṃ vrajasva 10.30

saptadvīpāntamadhye śṛṇu śaśivadane sarvaduḥkhāntalābham īśānenābhijuṣṭaṃ hṛdi hradavimalaṃ nāma śītāmbupūrṇam tatraikaṃ jātapadmaṃ prakṛtidalayutaṃ keśaraṃ śaktibhinnam pañcavyomapraśastaṃ gatiparamapadaṃ prāptukāmena sevyam 10.31

! nāḍyaikāsaṅgatāni nipatitam amṛtaṃ ghaṇṭikāpārakeṇa tṛpyante tena nityaṃ hṛdikamalapuṭaṃ sthānabhūtāntarātmā yaṃ paśyantīśabhaktā kalikaluṣaharaṃ vyāpinaṃ niṣprapañcam ! deveśaṃ ghaṇṭikeśamarabhavam abhavantīrtham ākāśabindum 10.32

mīmāṃsāratnakūlā kramapadapulinā śaivaśāstrārthatoyā mīnaughā pañcarātraṃ śrutikuṭilagatismārtavegā taraṅgā yogāvartātiśobhā upaniṣadivahā bhāratāvartaphenā pañcāsadvyomarūpī rasabhavananadī tīrthavāgīśvarīyam 10.33

yas taṃ vetti sa vetti vedanikhilaṃ saṃsāraduḥkhacchidam janmavyādhiviyogatāpamaraṇaṃ kleśārṇavaṃ duḥsaham garbhāvāsam atīva sahyaviṣayaṃ dustīrya duḥkhālayamprāptaṃ tena na saṃśayaḥ śivapadaṃ duṣprāpya devair api 10.34

iti vṛsasārasaṃgrahe kāyatīrthopavarṇano nāma daśamo ’dhyāyaḥ10.35


No translation available yet for this part of the edition


Canto 11

devy uvāca sarvayajñaḥ paraśreṣṭha asti anyaḥ surottama alpakleśam anāyāsa arthaprāyaṃ vineśvara 11.1

sarvayajñaphalāvāpti daivataiś cāpi pūjitam kathayasva suraśreṣṭha mānuṣāṇāṃ hitāya vai 11.2

maheśvara uvāca na tulyaṃ tava paśyāmi dayā bhūteṣu bhāmini kim anyat kathayiṣyāmi dayā yatra na vidyate 11.3

sadāśivamukhāt pūrvaṃ śrutaṃ me varasundari śṛṇu devi pravakṣyāmi dharmasāram anuttamam 11.4

vinārthena tu yo yajñaḥ sa yajñaḥ sārvakāmikaḥ akṣayaś cāvyayaś caiva sarvapātakanāśanaḥ 11.5

bahuvighnakaro hy artho bahvāyāsakaras tathā brahmahatyā ivendrasya pravibhāgaphalā smṛtā 11.6

pañcaśodhyena śodhyeta arthayajño varānaneyajño11.7

devy uvāca pañcaśodhye suraśreṣṭha saṃśayo ’tra bhaven mama kathayasva vibhāgena śrotum icchāmi tattvataḥ 11.8

rudra uvāca manaḥśuddhis tu prathamaṃ dravyaśuddhir ataḥmantraśuddhis tṛtīyāpañcamī pañcamī sattvaśuddhis tu kratuśuddhiś ca pañcadhā 11.9

manaḥśuddhir nāma aviparītabhāvanayā dravyaśuddhir nāma ananyāyopārjitadravyena 11.10

mantraśuddhir nāma svaravyañjanayuktatayā kriyāśuddhir nāma yathākramāviparītatayā sattvaśuddhir nāma rajastama-apradhānatayā 11.11

vidhim evaṃ yadā śudhyed yadi yajñaṃ karoti hi tasya yajñaphalāvāptir janmamṛtyuś ca no bhavet 11.12

vinārthena tu yo yajñaṃ karoti varasundari na tasya tatphalāvāptiḥ sarvayajñeṣv aśeṣataḥ 11.13

yajñavāṭa kurukṣetraṃ sattvāvāsakṛtālayaḥ pratyāhāra mahāvediḥ kuśaprastarasaṃyamaḥ 11.14

vidhi niyamavistāro dhyānavahnipradīpitaḥ yogendhanasamijjvālatapodhūmasamākulaḥ 11.15

pātranyāsa śivajñānaṃ sthālīpāka śivātmakaḥ ājyāhutim avicchinnaṃ lambakaśruvapātitaḥ 11.16

dhāraṇādhvaryuvat kṛtvā prāṇāyāmaś ca ṛtvijaḥ tarkayuktaḥ savistāraḥ samādhir vayatāpanaḥ 11.17

brahmavidyāmayo yūpaḥ paśubandho manonmanaḥ śraddhā patnī viśālākṣi saṃkalpaḥ pada śāśvatam 11.18

pañcendriyajayotpannaḥ puroḍāśomṛtāśanaḥ brahmanādo mahāmantraḥ prāyaścittānilo jayaḥ 11.19

somapāna parijñānam upākarma caturyamaḥ itihāsa jalasnānaṃ purāṇakṛtam ambaraḥ 11.20

iḍāsuṣumnāsaṃvedye snānam ācamanaṃ sakṛt saṃtoṣātithim ādṛtya dayābhūtadvijārcitaḥ 11.21

havir ga brahmasūtraṃ trayas tattvaṃ bodhanā muṇḍitaṃ śiraḥ 11.22

nivṛttyādi caturvedaś catuḥprakaraṇāsanaḥ dakṣiṇām abhayaṃ bhūte dattvā yajñaṃ yajet sadā 11.23

vinārthaṃ yajñasamprāptiḥ kathitā te varānane āsahasrasya yajñānāṃ phalaṃ prāpnoti nityaśaḥ 11.24

āśramaḥ prathamas tubhyaṃ kathito ’sti varānane sadāśivena saddharmaṃ daivatair api pūjitam 11.25

brahmacaryaṃ nibodhedaṃ śṛṇuṣvāvahitā śubhe dvitīyam āśramaṃ devi sarvapāpavināśanam 11.26

vrataṃ brahmaparaṃ dhyānaṃ sāvitrī prakṛtau layaḥ brahmasūtrākṣaraṃ sūkṣmaṃ triguṇālaya mekhalam 11.27

dama daṇḍa dayā pātraṃ bhikṣā saṃsāramocanam tryāyuṣaṃbhasma11.28

snānavrataṃ sadāsatyaṃ śīlaśaucasamanvitam agnihotra trayas tattvaṃ japa brahmabilasvaraḥ 11.29

dvitīya āśramo devi yathāha bhagavān śivaḥ mayāpi kathitaṃ tubhyaṃ janmamṛtyunāśanaṃ11.30

vānaprasthavidhiṃ vakṣye śṛṇuṣvāyatalocane yathāśrutaṃ yathātathyam ṛṣidaivatapūjitam 11.31

vairāgyavanam āśritya niyamāśramam āharet śīlaśailadṛḍhadvāre prākāre vijitendriyaḥ 11.32

adhibhūtaḥ smṛto mātā adhyātmaś ca pitā tathā adhidaivika-m-ācāryo vyavasāyāś ca bhrātaraḥ 11.33

śrutiḥ smṛtiḥ smṛtā bhāryā prajñā putraḥ kṣamānujaḥ maitrī bandhur jaṭā cāpaṃ karuṇā supavitrakam 11.34

muditā mauna catvāraḥ sarvakāryam upekṣakā yamavalkalasaṃvītas tapaḥkṛṣṇājinādharaḥ 11.35

uttarāsaṅgam āsīno yogapaṭṭadṛḍhavrataḥ vedaghoṣeṇa ghoṣeṇa prāṇāyāmo ’gnihāvanam 11.36

jitaprāṇamṛgākūlo dhṛti yajñaḥ kriyā japaḥ arthasaṃgraha śāstreṣu sakhā damadayādayaḥ 11.37

śivayajñaṃ prayuñjīta sādhanāṣṭakapūjanam pañcabrahmajalaiḥ pūtaḥ satyatīrthaśivahrade 11.38

snānam ācamanaṃ kṛtvā saṃdhyātrayam upāśrayet akṣamālā purāṇārthaṃ japaśāntaṃ divāniśam 11.39

jñānasalilasampūrṇamitihāsakamaṇḍaluḥtkrāntija11.40

sādhanaṃ śivasaṃkalpo yogasiddhiphalapradaḥdaḥ11.41

āśāpāśajayābhyāso dhyānayogaratiatithibhyo ’bhayaṃyat pūrvam avadhāritam vānaprastham ayaṃ dharmaṃ yat pūrvam avadhāritam 11.42

! saṃsāroddharaṇam anityaharaṇam ajñānanirmūlanam (prajñāŁ...$ ttāraṇam) ! janmavyādhiharam akarmadahanaṃ sevet sa dharmottamam(śraddhāŁ...$ śivaḥ)11.43

parivrājakadharmo ’yaṃ kīrtayiṣyāmi tac chṛṇu sukhaduḥkhaṃ samaṃ kṛtvā lobhamohavivarjitaḥ 11.44

varjayen madhu māṃsāni paradārāṃś ca varjayet varjayec ciravāsaṃvāsaṃ ca paravāsaṃvāsaṃ ca varjayet 11.45

(varjayetŁ...$ ca varjayet) varjayet saṃgrahaṃ nityam abhimānaṃ ca varjayet 11.46

susūkṣmaṃ manasā dhyātvā śucau pādaṃ vinikṣipet na kupyeta anālābhe lābhe vāpi na harṣayet 11.47

arthatṛṣṇāsv anudvigno roṣe vāpi sudāruṇe stutinindā samaṃ kṛtvā priyaṃ vāpriyam eva vā 11.48

niyamās tu parīdhānaṃ saṃyamāvṛtamekhalaḥ nirālambaṃ manaḥ kṛtvā buddhiṃ kṛtvā nirañjanām 11.49

ātmānaṃ pṛthivīṃ kṛtvā khaṃ ca kṛtvā manonmanam tridaṇḍaṃ triguṇaṃ kṛtvā pātraṃ kṛtvākṣarovyayaḥ 11.50

nyased dharmam adharmaṃ ca īrṣyādveṣaṃ parityajet nirdvandvo nityasatyastho nirmamo nirahaṃkṛtaḥ 11.51

divasasyāṣṭame bhāge bhikṣāṃ saptagṛhaṃ caret na cāsīta na tiṣṭheta na ca dehīti vā vadet 11.52

yathālābhena varteta aṣṭau piṇḍān dine dine vastrabhojanaśayyāsu na prasajyeta vistaram 11.53

nābhinandeta maraṇaṃ nābhinandeta jīvitam indriyāṇi vaśaṃkṛtvā kāmaṃ hatvā yatavrataḥ 11.54

atītaṃ ca bhaviṣyaṃ ca na bhikṣuś cintayet sadā ! krodhamānamadadarpān parivrāḍ varjayet sadā 11.55

virāgaṃ tu dhanuḥ kṛtvā prāṇāyāmaguṇair yutam dhāraṇāśaratīkṣṇena mṛgaṃ hatvā manendriyam 11.56

maitrīkhaḍgasutīkṣṇena saṃsārāriṃ nikṛntayet karuṇāvartacakreṇa krodhamattagajaṃ jayet 11.57

muditāvarmabaddhāṅgas tūṇaṃ pūrṇam upekṣayā anakṣaraṃ paraṃ brahma cintayet satataṃ dvija 11.58

brahmaṇo hṛdayaṃ viṣṇur viṣṇoś ca hṛdayaṃ śivaḥ śivasya hṛdayaṃ saṃdhyā tasmāt saṃdhyām upāsayet 11.59

saṃsārārṇavatāraṇaṃ śubhagatiḥ sa brahma saṃdhyākṣaraṃ dhyāyen nityam atandrito hy anupamaṃ vyaktātmavedyaṃ śivam rūpair varṇaguṇādibhiś ca vihitaṃdurlakṣyalakṣyottamam yatnoddhṛtya samāśrayet suraguruṃ sarvārtihartā haram 11.60

iti vṛṣasārasaṃgrahe caturāśramadharmavidhāno nāmādhyāya ekādaśamaḥ11.61


No translation available yet for this part of the edition


Canto 12

devy uvācaātithya ātithyakānāṃ dharmaṃ ca kathayasva yad uttamam 12.1

maheśvara uvāca ahiṃsātithyakānāṃ ca śṛṇu dharmaṃ yad uttamam trailokyam akhilaṃ devi ratnapūrṇaṃ sulocane 12.2

caturvedavide dānaṃ na tattulyam ahiṃsakaḥ śṛṇu dharmam atithyānāṃ kīrtayiṣyāmi sundari 12.3

āsīd vṛttaṃ purākhyānaṃ nagare kusumāhvaye kapilasya suto vidvān vipulo nāma viśrutaḥ 12.4

dharmanityo jitakrodhaḥ satyavādī jitendriyaḥ brahmaṇyaś ca kṛtajñaś ca madbhaktaḥ kṛtaniścayaḥ 12.5

dhanāḍhyo ’tithipūjyaś ca dātā dānto dayālukaḥ nyāyārjitadhano nityam anyāyaparivarjitaḥ 12.6

bhāryā ca rūpiṇī tasya candrabimbaśubhānanā pīnottuṅgastanī kāntā sakalānandakāriṇī pativratā patiratā patiśuśrūṣaṇe ratā 12.7

atha kenāpi kālena sūryarāgam abhūt tataḥ grastabhāgatrayas tv āsīt kṛṣṇamādhavamāsike 12.8

snātukāmāvatīryante sarve pauranṛpādayaḥ devāś ca pitaraś caiva tarpyante vidhivat tathā 12.9

kecij juhvati tatrāgniṃ kecid viprāṃś ca tarpayet kecid dānopatiṣṭhanti kecit stunvanti devatām 12.10

dhyānayogaratāḥ kecit kecit pañcatape ratāḥ evaṃ pravartamāneṣu rājanādiṣu sarvaśaḥ 12.11

vipulo ’pi ca tatraiva gaṅgāgaṇḍakisaṃgame bhāryayā saha tatraiva snātvā kṣomavibhūṣaṇaḥ 12.12

devatāguruviprāṇām anyeṣāṃ tarpaṇe rataḥ tatrāvasarasamprāpto brāhmaṇo ’tithir āgataḥ 12.13

bhāryā tasyātirūpeṇa mohitā brahmaṇas tadā brāhmaṇo ’pi tathaiveha rūpeṇāpratimo bhavet 12.14

anyonyadṛṣṭisaṃsaktau jātau tau tu parasparam vipulenāñjaliṃ kṛtvā brāhmaṇa saṃśitavrata 12.15

ājñāpaya dvijaśreṣṭha adya me ’nugrahaṃ kuru bhāryābhṛtyapaśugrāma ratnāni vividhāni ca 12.16

vipulenaivam uktas tu gṛhīto brāhmaṇo ’bravīt yadi satyaṃ pradātāsi suprasannaṃ manas tava 12.17

vipula uvāca suprasannaṃ mano me ’dya suprasannaṃ tapaḥphalam śīghram ājñāpaya vipra yac cābhilaṣitaṃ tava adeyaṃ nāsti viprasya svaśiraḥprabhṛti dvija 12.18

brāhmaṇa uvāca yady evaṃ vadase bhadra bhāryāṃ me dehi rūpiṇīm svasti bhavatu bhadraṃ vaḥ kalyāṇaṃ bhava śāśvatam 12.19

vipula uvāca pratīccha bhāryāṃ suśroṇīṃ rūpayauvanaśālinīm akutsitāṃ viśālākṣīṃ pūrṇacandranibhānanām 12.20

tyājyātyajeḥ atīva hi priyāṃ bhāryāṃ nirdoṣāṃ sa kathaṃ tyajeḥ 12.21

sakhā bhāryā manuṣyāṇām iha loke paratra ca dānaṃ vā sumahad dattvā yajño vā subahuḥ kṛtaḥ 12.22

aputro nāpnuyāt svargaṃ tapobhir vā suduṣkaraiḥ śruto me pitṛbhiḥ prokto brāhmaṇaiś ca mamāntike 12.23

aputro nāpnuyāt svargaṃ śrutaṃ me bahuśaḥ purā mandapālo dvijaśreṣṭho gataḥ svargaṃ tapobalāt 12.24

dānāni ca bahūn dattvā yajñāṃś ca vividhāṃs tathāvedāṃś ca japayajñāṃś ca12.25

prāptadvāro ’pi yasyāpi devadūtair nivāritaḥ aputro nāpnuyāt svargaṃ yadi yajñaśatair api 12.26

ity uktas tu cyutaḥ svargān mandapālo mahān ṛṣiḥ putrān utpādayām āsa śāraṅgāś caturo dvijaḥ 12.27

tena puṇyaprabhāveṇa svargaṃ prāpto hy avāritaḥ kulatrāṇāṃ kalatrāsmi bharaṇād bhārya eva ca 12.28

dārasaṃgraha putrārthe kriyate śāstradarśanāt yāni santi gṛhe dravyaṃ grāmaghoṣagṛhāṇi ca 12.29

dātum arhasi viprāya na māṃ dātum ihārhasi bhāryāyā vacanaṃ śrutvā vipulaḥ punar abravīt 12.30

vipula uvāca sādhu bhāmini jānāmi sādhu sādhu pativrate jito ’smy anena vākyena anenāsmi hi toṣitaḥ 12.31

adya grahaṇakāle ca dvija āgatya yācate dadāmīti pratijñāya adattvā narakaṃ vraje 12.32

narakaṃ yadi gacchāmi kulena saha sundari kalpakoṭisahasre ’pi narakasthād yaśasvini 12.33

muktim eva na paśyāmi janmakoṭiśatair api adānāc cāśubhaṃ devi paśyāmi varavarṇini 12.34

dānena tu śubhaṃ paśye svargaloke yad akṣayam noktaṃ mayānṛtaṃ pūrvaṃ nityaṃ satyavrate sthitaḥ 12.35

satyadharmam atikramya nānyadharmaṃ samācare bhāryā dharmasakhety evaṃ tvayi pūrvam udāhṛtam 12.36

yadi dharmasakhāyāsi so ’dya kāla ihāgataḥ dvijarūpadharo dharmaḥ svayam eva ihāgataḥ 12.37

jijñāsārtham ahaṃ bhadre na vighnaṃ kartum arhasi mātāvyaktaḥ pitā brahmā buddhir bhāryā damaḥ sakhā 12.38

putro dharmaḥ kriyācārya ity ete mama bāndhavāḥśreṣtho12.39

candrakṣaye dinaṃrthaṃ śuśrūṣaṇārthaṃ viprasya mayā dattāsi sundari sarvasvaṃ brāhmaṇe dattvā vanam evāśrayāmy aham 12.40

śaṅkara uvāca tūṣṇīmbhūtā tato bhāryā aśrupūrṇākulekṣaṇā kare gṛhya viśālākṣī brāhmaṇāya niveditā 12.41

yāni santi gṛhe dravyaṃ hiraṇyaṃ paśavas tathā dadāmi te dvijaśreṣṭha grāmaghoṣagṛhādikam 12.42

muktā vaiḍūryavāsāṃsi divyāṇy ābharaṇāni ca sarvān gṛhāṇa viprendra śraddhayā dattasatkṛtām 12.43

prīyatāṃ bhagavān dharmaḥ prīyatāṃ ca maheśvaraḥ prīyantāṃ pitaraḥ sarve yady asti sukṛtaṃ phalam 12.44

rudra uvāca vipulasya vacaḥ śrutvā brāhmaṇena tapasvinā āśīḥ suvipulaṃ dattvā vipulāya mahātmane 12.45

vaset tatra gṛhe ramye bhāryām ādāya tasya ca vipulas tu namaskṛtvā kṛtvā cāpi pradakṣiṇam 12.46

brāhmaṇam abhivādyaivaṃ gataḥ śīghraṃ vanāntaram vane mūlaphalāhāro vicareta mahītale 12.47

ekākī vijane śūnye cintayā ca pariplutaḥ kva gacchāmi kva bhokṣyāmi kutra vā kiṃ karomy aham 12.48

na pathaṃ viṣayaṃ vedmi grāmaṃ vā nagarāṇi vā kheṭakharvaṭadeśaṃ vā jānāmīha na kaṃcana 12.49

amuṃ suśailaṃ paśyāmi vipulodarakandaram tam āruhya nirīkṣyāmi grāmaṃ nagarapattanam 12.50

evam uktvā tu vipulaḥ śanaiḥ parvatam āruhat vṛkṣacchāyāṃ samālokya niṣasāda śramānvitaḥ 12.51

etasminn eva kāle tu vṛkṣaśākhāvatārya ca apūrvaṃ ca surūpaṃ ca sugandhatvaṃ ca śobhanam 12.52

phalaṃ gṛhya vicitraṃ ca hṛdayānandanaṃ śubham vipulasyāgrataḥ kṛtvā punar vṛkṣaṃ samāruhat 12.53

vipulaś citravad dṛṣṭvā vismayaṃ paramaṃ gataḥ aho vā svapnabhūto ’smi aho vā tapasaḥ phalam 12.54

na paśyāmi na jighrāmi na ca svādaṃ ca vedmy aham vārtāpi na ca me śrotrā pratijānāmi kaṃcana 12.55

evam uktvā hy anekāni phalaṃ gṛhya manoramam sunirīkṣya punar jighraṃ punar jighraṃ nirīkṣya ca 12.56

phalaṃ cātra nirūpyanto deśaṃ vāpy avalokayan pātheyarahitaś cāsmi devadattaṃ phalaṃ mama 12.57

tatphalaṃ pratigṛhyaiva nagaraṃ praviśāmy aham prārthayitvā ca yat kiṃcij jīvanārthaṃ carāmy aham 12.58

tataḥ śailam atikramya nagaraṃ praviveśa ha pathi kaścij janaḥ pṛṣṭhaḥ kiṃnāma nagaraṃ tv idam 12.59

sa hovāca pathī kena kim apūrvam ihāgataḥ dakṣiṇāpathadeśo ’yaṃ naravīrapuraṃ tv adaḥ 12.60

rājā siṃhajaṭo nāma rājñī tasya ca kekayī ativṛddho jarāgrastaḥ kekayī ca tathaiva ca 12.61

dātā sarvakalājñaś ca yuddhe vīryabalānvitaḥ brahmaṇyo vatsalo loke sarvaśāstraviśāradaḥ 12.62

vipula uvāca atra śreṣṭhim upāsyāmi nāma vā tasya kiṃ vada katamo deśas tadvāsaḥ kathayasva na saṃśayaḥ 12.63

vipulenaivam uktas tu pathikovāca taṃ punaḥ mama bhīmabalo nāma śreṣṭhikasya gṛhāgataḥ 12.64

śreṣṭhikaḥ puṇḍako nāma khyātaḥ śreṣṭhika ucyate kautukaṃ tava yady asti tad āgaccha mayā saha 12.65

pratistv iti12.66

śreṣṭhikaḥ svagṛhāsīno dṛṣṭaḥ sa vipulena tuśreṣṭhikaḥ12.67

aho phalam idaṃ śreṣṭham aho phalam ihānitam aho rūpam aho gandham aho phalaṃ suśobhanam 12.68

tat phalaṃ na mahījātaṃ na merau na ca kandare devalokika suvyaktaṃ na martya upajāyate 12.69

aho ’smi saphalaṃ bhoktā rājārhaś ca na saṃśayaḥ ḍhaukayitvā phalaṃ divyaṃ rājānaṃ toṣayāmy aham 12.70

tatas tvarita gatvaiva phalaṃ gṛhya manoharam ādareṇopasṛtyaiva rājānaṃ sa phalaṃ dadau 12.71

rājā ca sa phalaṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ kutaḥ śreṣṭhi tvayā nītaṃ phalaṃ sarvamanoharam 12.72

svādumūlaphalakandaṃ dṛṣṭvā pūrvaṃ na tādṛśam rūpagandhaguṇopetaṃ hṛdayānandakārakam 12.73

sadya evopayuñjāmisvādavijñānam12.74

tataḥ sa bhakṣayām āsa phalaṃ cāmṛtasaṃnibham amṛtopamasusvādaṃ sarvaṃ ca bubhuje nṛpaḥ 12.75

sadya ṣoḍaśavarṣasya yauvanaṃ samapadyata na valīpalitaṃ sadyo na jarā na ca durbalaḥ 12.76

keśadantanakhasnigdho dṛḍhadanto dṛḍhendriyaḥ tejaścakṣurbalaprāṇān sadya sarvān avāptavān 12.77

mantrī purohitāmātya sarve bhṛtyajanās tathā paurastrī bālavṛddhāś ca sarve te vismayaṃ gatāḥ 12.78

rājā siṃhajaṭo nāma tuṣṭim eva parāṃ gataḥ praharṣam atulaṃ caiva prāptavān sa nareśvaraḥ 12.79

uvāca rājā taṃ śreṣṭhiṃ svārthatatparanirdayaḥ kuru bhīmabalas tv evaṃ phalam ānaya adya vai 12.80

punar me yauvanaprāptis tvatprasādān narottama kekayīṃ durbalāṃ vṛddhāṃ punaḥ prāpaya yauvanam 12.81

sa rājñā evam uktas tu śreṣṭhī bhīmabalas tathā pratyuvāca ha rājānaṃ prāñjaliḥ praṇataḥ sthitaḥ 12.82

na phaledaṃ vane rājan na vāṇijyakṛṣeṇa vā kenāpi kulaputreṇa tava darśanakāṃkṣayā 12.83

datto ’smi tava rājendra mayā datto ’si bhūpate na te śaknomy ahaṃ rājan vaktuṃ vaideśinaṃ naram 12.84

śrutvā bhīmabalaṃ vākyaṃ pratyuvāca tataḥ punaḥ amātyakulaputras tvaṃ brūhi madvacanaṃ punaḥ 12.85

yadi nāsti kim etat taṃ mayā vā prārthito bhavān yatra hy eko bahavo ’tra jāyante nātra saṃśayaḥ 12.86

āgamopāyamārgaṃ ca tenaiva sa tu gamyatām avaśyaṃ tena gantavyaṃ tena mārgeṇa mārgaya 12.87

adattvā phalam anyac ca śiraś chedyāmi durmateḥ chedya caṇḍavicaṇḍābhyāṃ rakṣabhīmabalādhamaḥ 12.88

tato bhīmabalaḥ kruddhaḥ khaḍgaṃ gṛhya śaśiprabham alaṅghya vacanaṃ rājñaḥ kulaputra vraja tvaram 12.89

mā ruṣa kulaputra tvaṃ mayā vadhyo bhaviṣyasi yady asti phalam anyad vā dehi rājānam adya vai 12.90

yatra prāptaṃ phalaṃ divyaṃ tatra vā deśaya tava tatphalena vinā bhadra durlabhaṃ tava jīvitam 12.91

vipula uvāca jīvitāśām ahaṃ prāpto vaideśi bhavanaṃ tava kṛtakartā kathaṃ vadhyaḥ prāpnuyām aham adya vai 12.92

phalaṃ vā na punas tv anyad dātuṃ śakyaṃ na kenacit sahya parvataśailāgre āśīnaḥ śrāntamānasaḥ 12.93

vānaras tatphalaṃ gṛhya mama dattvā punar gataḥ mayā dattam idaṃ tubhyaṃ tvayāpi ca narādhipe 12.94

tatra gacchāva bho śreṣṭhi dṛśyate yadi vānaraḥ tvayā mayā ca gatvaiva yo vāsaḥ plavagādhipaḥ 12.95

śreṣṭhinā ca tathety āha gacchāmaḥ sahitā vayam yatra prāptaṃ phalaṃ tubhyaṃ mokṣayāmo na saṃśayaḥ 12.96

rudra uvācamānaḥ vipulena tato dṛṣṭo vānaraḥ plavagādhipaḥ 12.97

ayaṃ sa vānaraśreṣṭho vṛkṣacchāyāsamāśritaḥ mama puṇyabalenaiva dṛśyate ’dyāpi vānaraḥ 12.98

vānara kuru mitrārthaṃ sadyomṛtyur bhaven mama pūrvadattaṃ phalam anyad dehi vānara jīvaya 12.99

vānara uvāca gandharveṇa mama dattaṃ phalaṃ dattaṃ tu te mayā punar anyat kathaṃ dāsye tatra gaccha yadīcchasi 12.100

vipula uvāca adattvā tat phalaṃ tubhyaṃ jīvituṃ saṃśayo bhavet athavā tatra gacchāmo yatra citrarathaḥ svayam 12.101

vānaraḥ punar evāha evaṃ kurvāmahe vayam tataś citrarathāvāsam upagamyedam abravīt 12.102

gandharvarāja kāryārthī tvaṃ hy ahaṃ punar āgataḥ pūrvadattaphalaṃ tv anyad dehi māṃ yadi śakyate 12.103

gataś cāsmi sūryalokagataś cāsmi tena dattaṃ phalottamam mayā dattaṃ phalaṃ tubhyam atyantasuhṛdo ’si me 12.104

kuto ’nyat phalam ādāsye mama nāsti plavaṅgama sūryalokaṃ gamiṣyāmas tatra yācasva bhāskaram 12.105

gandharvenaivam uktas tu tathety āha plavaṅgamaḥ sūryalokaṃ tataḥ prāptā gandharvādaya sarvaśaḥ 12.106

gandharva uvāca kāryārthena punaḥ prāptas tvatsakāśaṃ khageśvara pūrvadattaphalaṃ tv anyad dehi jīvam anāśaya 12.107

sūrya uvāca somalokagataś cāsmi tena dattaṃ phalottamam saphalaṃ dattam evāsi suhṛdatvān mayā tava 12.108

anyad dātuṃ na śaknomi gaccha somapurādya vai taṃ prārthayāvikalpena atriputraṃ graheśvaram 12.109

rudra uvāca gataḥ sūryāgrataḥ kṛtvā somalokaṃ tathaiva hi uvāca sūryaḥ somāya kāraṇāpekṣayā śaśim 12.110

soma uvāca kimartham āgato bhūyaḥ kartavyaṃ tatra bhāskara phalaṃ dātuṃ punas tv anyan muktvā tv anyat karomy aham 12.111

sūrya uvāca yadi śakyaṃ phalaṃ dehi anyan na prārthayāmy aham na dattāsi phalam anyan mayā vaddhyo bhaviṣyasi 12.112

soma uvāca āgamaṃ tasya vakṣyāmi śṛṇuṣvāvahito bhava indreṇāsmi phalaṃ dattaṃ saphalaṃ datta me bhavān 12.113

gatvaivendrasadas tv anyat prārthayāmaḥ sahaiva tu evaṃ kurma iti prāha gatvendrasadanaṃ prati 12.114

somenendram uvācedaṃ phalakāmā ihāgatāḥ pūrvadattaphalam anyad dehi śakra mamādya vai 12.115

indra uvāca yad artham iha samprāptaḥ sa ca nāsti niśākara viṣṇuhastān mayā prāptam ekam eva phalaṃ śubham 12.116

sarva eva hi gacchāmo viṣṇulokaṃ graheśvara sarva evopajagmus te phalārthaṃ madhusūdanam 12.117

evam uktvā gatāḥ sarve devarājapuraskṛtāḥ muhūrtenaiva samprāptā viṣṇulokaṃ yaśasvini 12.118

upasṛtya tata indraḥ praṇipatya janārdanam sarveṣām uparodhena prārthayāmi yaśodhara 12.119

viṣṇur uvāca pūrvadattaphalasyārthe tac ca sarvam ihāgatāḥ na śaknomi phalaṃ dātuṃ kiṃ vā tv anyat karomy aham 12.120

indra uvāca brahmāṇḍam api bhettuṃ tvaṃ śaknoṣi garuḍadhvaja aśakyaṃ tava nāstīti jānāmi puruṣottama 12.121

evam uktvā punar viṣṇuḥ pratyuvāca purandaram phalam ekaṃ parityajya sarvaṃ śaknomi kauśika 12.122

upāyo ’tra pravakṣyāmi āgamaṃ śṛṇu gopate brahmaṇā ca mama dattaṃ tat phalaikaṃ purandara 12.123

mayā dattaphalaṃ tv ekaṃ kim anyad dātum icchasi prārthayāmo ’tra gatvaikaṃ parameṣṭhiprajāpatim 12.124

tavoparādhād devendra prārthayāmi pitāmaham evam uktvā gatāḥ sarve puraskṛtya janārdanam 12.125

sūryaḥ śaśī caiva vipulaḥ śreṣṭhikaś caiva rājadūtadvayaṃ tathā 12.126

brahmalokaṃ muhūrtena prāptavān surasundari dṛṣṭvā brahmasado ramyaṃ sarvakāmaparicchadam 12.127

anekāni vicitrāṇi ratnāni vividhāni ca mandārataruśobhāni vaidūryamaṇikuṭṭimam 12.128

pravālamaṇistambhāni vajrakāñcanavedikām pravālasphāṭiko jāla indranīlagavākṣakaḥ 12.129

dṛśyate vipulas tatra nānāvṛkṣa manoramāḥ puṣpānāmitavṛkṣāgrāḥ phalānāmitakā bhavet 12.130

sarve ratnamayā vṛkṣāḥ sarve ratnamayaṃ jalam vṛkṣagulmalatāvallī kandamūlaphalāni ca 12.131

sarve ratnamayā dṛṣṭā vipulo vipulekṣaṇaḥ anekabhaumaṃ prāsādaṃ muktādāmavibhūṣitam 12.132

apsarogaṇakoṭībhiḥ sarvābharaṇabhūṣitam(vimānaŁ...$ nvitam)12.133

brahmalokasabhā ramyā sūryakoṭisamaprabhā tatra brahmā sukhāsīno nānāratnopaśobhite 12.134

caturmūrtiś caturvaktraś caturbāhuś{}caturbhujaḥ caturvedadharo devaś caturāśramanāyakaḥ 12.135

caturvedāvṛtas tatra mūrtimantam upāsate gāyatrī vedamātā ca sāvitrī ca surūpiṇī 12.136

vyāhṛtiḥ praṇavaś caiva mūrtimān samupāsate vauṣaṭkāro vaṣaṭkāro namaskāraḥ sa mūrtimān 12.137

śāstraṃ samūrtimat itihāsaḥ purāṇaṃ ca sāṃkhyayogaḥ patañjalam 12.138

āyurvedo dhanurvedo vedo gāndharva-m-eva ca arthavedo ’nyavedāś ca mūrtimān samupāsite 12.139

tato brahmā samutthāya abhigamya janārdinam gāṃ ca arghaṃ ca dattvaivam āsyatām iti cābravīt 12.140

maṇiratnamaye divye āsane garuḍadhvajaḥ devarājo raviḥ somo gandharvaḥ plavageśvaraḥ 12.141

vipulaś ca mahāsattva āsyatāṃ ratna-āsane sādhu bho vipulaśreṣṭha sādhu bho vipulaṃ tapaḥ 12.142

sādhu bho vipulaprājña sādhu bho vipulaśriya toṣitāḥ sma vayaṃ sarve brahmaviṣṇumaheśvarāḥ 12.143

ādityā vasavo rudrā sādhyāśvinau marut tathā bhuṅkṣva bhogān yathotsāhaṃ mama loke yathāsukham 12.144

iyaṃ vimānakoṭīṇāṃ tavārthāyopakalpitā sahasrāṇāṃ sahasrāṇi apsarā kāmarūpiṇī 12.145

vrthīyo yāvat kalpasahasrāṇi parārdhāni tapodhana yatra yatra prayāsitvaṃ tatra tatropabhujyatām 12.146

maheśvara uvāca iti śrutvā vacas tasya vipulo vipulekṣaṇaḥ vepamāno bhayatrasta aśrupūrṇākulekṣaṇaḥ 12.147

praṇamya śirasā bhūmau praṇipatya punaḥ punaḥ uvāca madhuraṃ vākyaṃ brahmaloke pitāmaham 12.148

vipula uvāca bhagavan sarvalokeśa sarvalokapitāmaha svapnabhūtam ivāścaryaṃ paśyāmi tridaśeśvara 12.149

smṛtibhraṃśaś ca me jāto buddhir jātāndhacetanā(mūḍhoŁ...$ parāt param)12.150

tubhyaṃ trailokyabandho bhava mama śaraṇaṃ trāhi saṃsāraghoram bhīto ’haṃ garbhavāsāj jaramaraṇabhayāt trāhi māṃ mohabandhātrogā tiryaṃ cānyonyabhakṣaṃ bahuyugaśataśas trāhi mohāndhakārāt 12.151

śrutvaivovāca brahmā vipulamati punar mānayitvā yathāvat ! āhūta samplavante bhaviṣyasi tava me janmalobho na bhūyaḥ garbhāvāsannacatvanna ca punamaraṇaṃ kleśam āyāsapūrṇam chittvā mohāndhaśatruṃ vrajasi ca paramaṃ brahmabhūyatvam esi 12.152

maheśvara uvāca brahmaṇā evam uktas tu viṣṇunā prabhaviṣṇunā evaṃ bhavatu bhadraṃ vo yathovāca pitāmahaḥ 12.153

indreṇa raviṇā caiva somenaviśvebhir sādhyādityair marudrudrair viśvebhir vasavais tathā 12.154

aho tapaḥ phalaṃ divyaṃ vipulasya mahātmanaḥ svaśarīraṃ divaṃ prāptaṃ śraddhayā tithipūjayā 12.155

evam ādīny anekāni vipule parikīrtitam brahmāṇaṃ punar evāha viṣṇur viśvajagatprabhuḥ 12.156

iti vṛṣasārasaṃgrahe vipulopākhyāno nāmādhyāyo dvādaśamaḥ12.157


No translation available yet for this part of the edition


Canto 13

devy uvāca ahiṃsātithyakānāṃ ca śruto dharmaḥ suvistaraḥ kiṃ na kurvanti manujāḥ sukhopāyaṃ mahat phalam 13.1

svaśarīrasthito yajñaḥ svaśarīre sthitaṃ tapaḥ svaśarīre sthitaṃ tīrthaṃ śruto vistarato mayā 13.2

kimarthaṃ bhagavan brūhi sukhopāyaṃ mahat phalam kiṃ nivṛttās tu deveśa ṛṣidaivatamānuṣāḥ 13.3

mahādeva uvāca adya pṛṣṭena kathitaṃ gopitaṃ ṛṣi sundari mānuṣāṇāṃ hitārthāya tava ca varavarṇini 13.4

adyaprabhṛti deveśi khyātir loke bhaviṣyati dhanyā evaṃ cariṣyanti adhanyā na ramanti tam 13.5

triguṇena tu bandhena baddhā pāśadṛḍhena tu tenārthena ramanty atra jānanto ’pi vimohitāḥ 13.6

devy uvāca kiṃ vā triguṇabandheti brūhi saṃśayachedaka adyāpi mama deveśa mohotpannas tribandhanaiḥ 13.7

bhagavān uvāca prākṛtaṃ vaikṛtaṃ caiva dakṣiṇābandham eva ca etenaiva tu bandhena baddhāḥ varṇāśramāḥ sadā 13.8

jñānahīnā nivartante paramaṃ prāpya tatparam iṣṭastrīṇā nivartante dhanadhānyasamuccaye snehād ākṛṣya manasāṃ bandhaḥ prākṛta ucyate 13.9

yogayuktena manasā yad yad aiśvaryam āpyate tac ca vaikṛtabandhas tu yadi tatrānurajyate 13.10

ārāmodyānavāpīṣu dānakratuphaleṣu ca āśaktamanasā vācā dakṣiṇābandhaḥ kathyate 13.11

anenaiva tu pāśena baddhāvānaravad yathā mokṣitaṃ na ca śaknoti itaś cetaś ca dhāvati 13.12

devāsuramanuṣyeṣu tiryeṣu narakeṣu ca bhramante cakrayantreva ? yāvat tattvaṃ na vindati 13.13

garbhavāsaparikleśau janmamṛtyu punaḥ punaḥ vyādhiḥ śokabhayāyāsa cintayā jarayā hataḥ 13.14

devy uvāca garbhotpattiḥ kathaṃ deva yogī labhati kīdṛśīm kīdṛśaṃ labhate garbhaḥ śrotuṃ naḥ pratyudīryatām 13.15

bhagavān uvāca śṛṇu devi pravakṣyāmi garbhotpattir yathākramam yathā saṃśayavicchedaṃ bhaviṣyasi varānane 13.16

akṣarāt prabhavo brahmā karmabaddhasamudbhavam karmato yajñaprabhavo yajñato dhūmasambhavaḥ 13.17

parjanyād annam utpattir annād bhūtāni jajñire annād rasasamutpatti rasāc choṇitasambhavaḥ 13.18

śoṇitāt - māṃsa-m-utpatti māṃsād medasamudbhavaḥ medaso ’sthīni jāyante asthibhyo majjasambhavaḥ 13.19

majjāyās tu bhavec chukraṃ naraḥ śukrasamudbhavaḥ śukraśoṇitasaṃyogād garbhotpattis tataḥ smṛtaḥ 13.20

agnisomātmakaṃ devi śarīradvayadhātutaḥ somadhātusmṛtaṃ śukram agnidhāturajasmṛtam agnisomāśrayaṃ devi śarīram iti saṃjñitam 13.21

māsī māsī ṛtuḥ strīṇāṃ bhavatīha na saṃśayaḥ ṛtukāle prasarpyeta na sukhārthaṃ varānane 13.22

putrakāmaprayuñjīta dharmārthaś ca yaśasvini pumān strīpuṃ prayuñjīta araṇī bahutāśanaḥ 13.23

pumān śukrādhiko jñeyaḥ kanyā raktādhikā bhavet samaśukre ca rakte ca sa ca jāyen napuṃsakaḥ 13.24

devy uvāca dviyamā triyamā caiva kathaṃ jāyeta gurviṇī kathaṃ strīdviyamā jāyet kathaṃ vā puruṣadvayam 13.25

bhagavān uvāca raktādhikā smṛtā kanyā jāyate varavarṇini vāyunā ca dvidhā bhinnā kanyakadviyamā smṛtā 13.26

śukrādhikās tu puruṣa dvidhā bhinnānilena tu dviyamā puruṣo jñeyā triyamās tu tridhā kṛte 13.27

ṛtusnātā yadā nārī yadi garbhādi gṛhyati prathame ca dvitīye ca tṛtīye ca sa jīvati 13.28

sameṣu janayet putraḥ kanyakā viṣame dine ṣaṣṭyāṣṭamau ca daśamī dvādaśī ca pumān bhavet 13.29

pañcamī saptamī caiva navamekādaśī striyaḥ samarakte ca śukre ca śyāmaḥ saṃjāyate pumān 13.30

rudhiraṃ tv ekarātreṇa kalalaṃ pratipadyate kalalaṃ pañcarātreṇa arbudatvaṃ prajāyate 13.31

arbudaḥ saptarātreṇa māṃsapeśī samudbhavaḥ dvitīyaṃ saptarātreṇa tat sarvaṃ māṃsaśoṇitam 13.32

tṛtīyaṃ saptarātreṇa hṛdayaṃ jāyate tataḥ tataḥ sarvāṇi gātrāṇi śiraś caivopajāyate 13.33

hṛdaye jāyamāne tu mūrcchāntandrirarocakaḥ striyāḥ dhardiḥ praśekaś ca daurbalyaṃ copajāyate 13.34

tasyā hi hṛdayaṃ nārī yadi bhakṣyati kiṃcana bhakṣyaṃ lohyaṃ tathā peyam upabhogās tathāyayat 13.35

śayanāsanayānāni vastrāṇy ābharaṇāni ca yad yad ākāṃkṣate kiṃcit tat tad āsyai pradāpayet 13.36

nāyā saṃkārayec cāsyā na caivam avamānayet mukham āpāṇḍuraṃ snigdhaṃ kapolastanakeśayoḥ 13.37

śarīraś ca śriyā jaṣṭuṃ pīnoruśroṇi vakṣasam liṅgerebhir vijānīyāṃ garbhe jīvaṃ pratiṣṭhitam 13.38

caturthe saptarātreṇa śiraś caivopajāyate pañcamasaptarātreṇa grīvā tatropajāyate 13.39

ṣaṣṭhamasaptarātreṇa skandhagātraṃ prajāyate saptamasaptarātreṇa pṛṣṭhavaṃśa prajāyate 13.40

aṣṭamasaptarātreṇa pāṇī jāyate cobhayau saptarātraṃ nava prāpya jāyate hṛdi pañjaram 13.41

daśame saptarātre ca pādau jāyate cobhau udaraś copajāyeta saptaikādaśarātrike 13.42

dvādaśasaptarātreṇa kukṣipārśveḥ prajāyate saptatraidaśarātreṇa kuṭisutropajāyate 13.43

navaty aṣṭamarāteṇa jāyate sūtraviṃśati saptapañcadaśāhena sarvamedaḥ prajāyate 13.44

ṣoḍaśasaptarātreṇa athisarvāṇi jāyate saptasaptadaśāhena jāyate snāyubandhanam 13.45

saptamāṣṭādaśāhena jāyate mukhamaṇḍalam saptonaviṃśarātreṇa ghrāṇavaṃśaḥ prajāyate 13.46

saptaviṃśatirātreṇa naitranāliṃ prajāyate saptaikaviṃśarātreṇa karṇayugmaṃ prajāyate 13.47

dvāviṃśasaptarātreṇa jāyate dvau bhruvau tataḥ saptatriviṃśarātreṇa gaṇḍayugmaṃ prajāyate 13.48

caturviṃśatisaptāhe oṣṭhayugmaṃ prajāyate pañcaviṃśatisaptāhe jihvā jāyate sundari 13.49

ṣaḍviṃśasaptarātreṇa dantapaṅkti prajāyate unaviṃśatisaptāhe jāyate ca tvag eva ca 13.50

triṃśatasaptarātreṇa jāyate nābhimaṇḍalam saptaikatriṃśarātreṇa sarvarandhraṃ prajāyate 13.51

dvātriṃśasaptarātreṇa nakhaviṃśati jāyate tritriṃśasaptarātreṇa sarve sandhiḥ prajāyate 13.52

pañcatriṃśati saptāhe sarvamarma prajāyate ṣaḍtriṃśasaptarātreṇa vedanā copajāyate 13.53

saptatriṃśatisaptāhe īrṣyādveṣaḥ prajāyate aṣṭatriṃśatisaptāhe pañcātmakasamanvitam 13.54

sarvāṅgam aṅgasampūrṇaḥ paripakva(ḥ) sa tiṣṭhati mātusvāśitapītaś ca nābhisūtrāganena tu 13.55

ajātasyopadhāryante garbhasthasyaiva jantavaḥ tataḥ praviśate dehe nidrāsvapna yathā tathā 13.56

nopalabhyati sūkṣmatvād araṇy agnir yathā tathā garbhodakena siktāṅgajarāyā pariveṣṭitaḥ 13.57

jāti smarati tatrastho jantuś cetaḥsamanvitaḥ mṛtaś cāhaṃ punarjāto bhūyaś caiva punarmṛtaḥ 13.58

sthāvarāṇāṃ sahasreṣu jāto ’smi vividheṣu ca caturvarṇavivarṇeṣu mānuṣeṣu sahasraśaḥ 13.59

sāmprataṃ ca punar garbhaḥ kleśaḥ prāptaḥ suduḥsahaḥ idānīṃ jātamātro ’haṃ saṃskāraiś cāpi saṃskṛtaḥ 13.60

yogam evābhisevāmi sā[ṃ]khyaṃ vā pañcaviṃśakam yatra janmajarā nāsti yatra mṛtyuś ca nāsti vai 13.61

yatra brahma paraṃ vedyaṃ cariṣyāmi yatavrataḥ evam ādīny anekāni cintayitvā punaḥ punaḥ 13.62

yāvat tiṣṭhati garbhastho jāti smarati pūrvikām tato jāyati kaṣṭena mahākleśena mānavaḥ 13.63

yoniyantrasutīvreṇa pīḍyamānasuduḥkhitaḥ jātamātrosmṛtibhraṃśo bhavatīha acetaneḥ 13.64

māyāmudgaratīvreṇa hataḥ kiṃ śubham ācaret eṣa garbhasamutpattiḥ kathito ’smi varānane duḥkhasaṃsārapraśamaṃ kiṃ bhūyaḥ śrotum icchasi 13.65

iti vṛṣasārasaṃgrahe garbhotpattir nāma trayadaśo ! ’dhyāyaḥ13.66


No translation available yet for this part of the edition


Canto 14

devy uvāca atidīrghātihrasvaś ca pumān kenopajāyate atigauro ’tikṛṣṇaś ca naro bhavati kiṃ prabho 14.1

bhagavān uvāca gṛhītagarbhā yā nārī nityam uttānaśālinī prasāritavimuktātmā so ’tidīrghaḥ prajāyate 14.2

gṛhītagarbhā yā nārī śete saṃkucitā sadā raso ’nnādīni kaṭukaṃ sevanāḥ hrasva jāyate 14.3

gṛhītagarbhā yā nārī nityaṃ kṣīropasevitā varakodravaśālī ca bhuktā cāpi yavodanam 14.4

śuklavastrasrajā yuktā sātigauraṃ prajāyate gṛhītagarbhā yā nārī bāladhānyāni sevate 14.5

kṛṣṇakodravatailādi māṣakṛṣṇayavodanam kṛṣṇavastrasrajādīni tasyāḥ kṛṣṇaḥ prajāyate 14.6

devy uvāca jātyandho jāyate kasmānṣaṇḍhobhīrur hatendriyaḥ kujo vā vāmano vāpi paṅgavaḥ sthūlaśiraḥ katham 14.7

bhagavān uvāca gṛhītagarbhā yā nārī tīkṣṇoṣṇāny upasevate laśunānipalāṇḍūni karañjamūlakāni ca 14.8

pippalīśṛṅgaveraṃ ca sarṣapānmaricāni ca āsavaś ca parikliṣṭā ye cānye kaṭutiktakāḥ 14.9

tīkṣṇaṃ tu sevamānā yā jātyandho jāyate sutaḥ mithyāpacārāḥ strīpuṃso vyāpanne śukraśoṇite yadā garbhāśaye raktaṃ striyāḥ pūrvaṃ niṣicyate 14.10

paścāc chukraṃ raktakāle tadāṣaṇḍaḥ prajāyate trastodvigno yadā bhītastrīpuṃsāṃsūpajāyate 14.11

tatra yo jāyate garbhabhiruḥ krandanako bhavet nisargakāle śukrasya vighna utpadyate yadā 14.12

indriyāvartavighne tu tadā jāyed atindriyaḥ gṛhītagarbhā yā nārī vātalāny upasevate 14.13

kaṭukāni kaṣāyāni tiktāni ca viśeṣataḥ vātaḥ prakupitas tasyā garbham ātuhya tiṣṭhati 14.14

kubjas tu jāyate tasmād garbhād vātanipīḍanāt nityasāsavaśīlāyā tathā cotkaṭukāśanā 14.15

tasyā saṃhanyate garbho vāmanas tena jāyate ativyāyāmaśīlā tu ya nārī viṣamāsanī 14.16

garbhaḥ saṃkṣubhyate tasyāḥ paṣaṇḍas tenopajāyate gṛhītagarbhā yā nārī rūkṣadhānyāni sevate 14.17

vātaśleṣmaśirastho vai tasyā garbhasya kupyate tataḥ sthūlaśirās tena pumān jāyaty asaṃśayaḥ 14.18

devy uvāca karālāṅgā hanuḥ paṅgūr mūko gadgadabhāṣakaḥ vikṛtākṣas tv anakṣo vā bhavadrasvagudaḥ katham 14.19

bhagavān uvāca karālas tena doṣeṇa jāyate mānavas tathā atha karālaṃ kurute nārī lamboticūcukā tasmād anena doṣeṇa karālo jāyate pumān 14.20

gṛhītagarbhā yā nārī raktapittāmayārditā gohanuṃ janayet yeṣā raktapittaprakopitaḥ 14.21

gṛhītagarbhā yā nārī vātaśūlair upadrutā śukro dāvartanī cāpi paṅgū janayate sutam 14.22

kṣudhārtā vedanārtā ca satataś copavāsinī mūkaṃ janayate bālaṃ dauhṛdaś ca vimānitā 14.23

gṛhītagarbhā yā nārī visṛjet - māsa māsikam anakṣo jāyate tasyā garbhaśoṇitasaṃkṣayāt 14.24

atha grastā yadā nārī vāto dāvartapīḍitā gṛhītagarbhā rukṣāṇi vātalāny upasevate 14.25

vātasthānantatas tasyā garbhasyāpīḍitaṃ bhavet agudo jāyate tasmāj jātaś cāpi na jīvati 14.26

devy uvāca hīnāṅgo jāyate kasmād adhikāṅgo ’pi vā katham śvetapiṅgekṣaṇaḥ kasmāt kathaṃ lohitalocanaḥ 14.27

bhagavān uvāca garbhasya jāyamānasya - - - jāyate nilaḥ vātābhyāṃ śleṣmaṇāt - - - tadaṅgaṃ parihīyate 14.28

hīnāṅgo jāyate tasmāt pumān vātaprakopataḥ gṛhītagarbhā yā nārī madhurāṇy upasevate 14.29

śṛṅgāṭakakalotyāni śālūkāni viśāni ca mocaṃ tālaphalaṃ caiva nārikelaphalaṃ tathā 14.30

atikṣṇaṃ sevamānā tu adhikāṅgaṃprasūyate piṅgākṣaḥ śleṣmapittābhyāṃ śvetākṣaḥ śleṣmaṇā bhavet 14.31

devy uvāca kathaṃ vā jāyate putraḥ kanyakā kena jāyate apumān kena jāyeta dviyamā triyamā tathā 14.32

bhagavān uvāca śukrādhikaḥ pumān jñeyaḥ kanyā raktādhikā bhavet raktaśukrasamatvena jāyate sa napuṃsakaḥ 14.33

piṇḍībhūto yadā garbha mārutau vibhaved dvidhā evaṃ te dviyamā jñeyās triyamā ca tridhā kṛte 14.34

devy uvāca śoṇitaṃ māṃsa medaś ca asthi majjā ca pañcamī śarīrasthāni dṛśyante śukrasthānaṃ na dṛśyate 14.35

tasyotpattiś ca sthānaṃ ca jñātum icchāmi tattvataḥ kathayasva trilokeśa cchettum arhasi saṃśayaḥ 14.36

bhagavān uvāca manaḥ śukrasya prabhavaṃ ghrāṇaṃ śrotraṃ tathākṣiṇī sthānaṃ tu sarvāṅgasamasparśāt sparśaḥ pravartate 14.37

yathā niṣiktaṃ kṣīraṃ tu payasād dadhi jāyate pramathyamānadadhnas tu sarpiso ’pi tathāgamaḥ 14.38

evaṃ śarīra nirgaccet - śukraṃ śukravahā śirāḥ pūrayitvānupūrveṇa asthayo pratipadyate 14.39

tatas tu tāḥ śukravahā meḍhranābhīm anusṛtāḥ nāśukraṃ tat tu siñcanti tasmād garbhasya sambhavaḥ 14.40

devy uvāca kathaṃ vedayate jāti kathaṃ jātismaro bhavet etasmin saṃśayaṃ me ’dya chettum arhasi śaṅkara 14.41

bhagavān uvāca bhāvitātmāṃ ca yo jantur devi bhogādhikaṃ ca yat brahmavid jñānasaṃyuktaḥ sa jātiṃ smarate pumān 14.42

devy uvāca kathaṃ sadyo gṛhītasya liṅgagarbhasya dṛśyate etat kathaya deveśa rahaḥ kāle maheśvara 14.43

bhagavān uvāca pipāśāromaharṣaṃ ca vepanaṃ gātrasīdanam nidrāsvedaṃ ca tandrā ca muhūrtam upajāyate 14.44

nikledatvaṃ kharatvaṃ ca yonyāt samupajāyate na cārdravaṃvai dṛśyeta śukrasya rajaso ’pi vā sadyogṛhītagarbhāyā liṅgāny etāni tattvataḥ 14.45

devy uvāca kena liṅgena vijñeyaṃ putrajanma maheśvara kanyakā kena liṅgena jñāyate kathayasva me 14.46

bhagavān uvāca pādorujaṅghapārśvaś ca dakṣiṇaṃ yadi hy unnataḥ dakṣiṇaṃ vipulaṃ tatra tadā putraḥ prajāyate 14.47

vāmaś caiva yadā paśyet tadā jāyeta kanyakā unnataṃ madhyamasthāś ca tadā jāyet - napuṃsakam 14.48

devy uvāca puṃsā kapolaromāni khalitaṃ kena jāyate kathaṃ strīṇāṃ na jāyeta romāṇi khalitaṃ tathā 14.49

bhagavān uvāca tathā vṛṣaṇagā jantor yasya retovahā śiraḥ nibaddhā mastake tālu kapolās tu samāśritāḥ 14.50

taiḥ kapoleṣu romāṇi jāyante antaretasaḥ khalitaṃ śukradoṣeṇa narāṇām upajāyate 14.51

śirā śukravahā strīṇāṃ na śūnyasyānna jāyate yātmāpālo ca kās tv agni dṛṣṭimaṇḍalasaṃśritaḥ ? 14.52

śoṇitai soktikoṣṭasthanniśoṣayati tattvataḥ nibaddhanty akṣipakṣmāṇi tena romāṇi ca bhruvoḥ 14.53

aśukratvāc ca nārīṇāṃ khalitaṃ nopajāyate chāyāvyapagatasnehā rukṣāgātraśiroruhā grasatosmābhajaṭharā mṛtagarbhaḥ prajāyate 14.54

devy uvāca somadhātu kathaṃ jñeyā agnidhātus tatheśvara pṛthagbhāgaviśeṣeṇa kathayasva maheśvara 14.55

bhagavān uvāca śleṣmamedas tathā snāyuḥ asthidantanakhāni ca striyās tanyaś ca śukraś ca yac ca śvetaṃ tathākṣiṣu 14.56

eteṣāṃ saumyabhāgatvāc chvetatvam upajāyate āgneyabhāvād raktatvaṃ kṛṣṇatvaṃ cāpi gacchati 14.57

tvagmāṃsarudhiraṃ majjādṛṣṭiroma tathaiva ca āgneyadhātusomaś ca kathito ’smi varānane brūhi brūhi viśālākṣi yady asti tava saṃśayaḥ 14.58

iti vṛṣasārasaṃgrahe praśnavyākaraṇo nāmaś caturdaśo ’dhyāyaḥ14.59


No translation available yet for this part of the edition


Canto 15

devy uvāca jīvabhūteti yat proktaṃ lakṣaṇaṃ kīdṛśaṃ bhavet sthānam asya na jānāmi rūpaṃ varṇaṃ ca īśvara 15.1

etat kautūhalaṃ chindhi saṃśayaṃ parameśvara na cānyad eva paśyāmi jīvanirṇaya kīrtaya 15.2

īśvara uvāca jīvasya lakṣaṇaṃ devi kathituṃ kena śakyate na rūpavarṇaṃ jīvasya vidyate sthānam eva ca 15.3

vyāpi sarvagataṃ sūkṣmaṃ sarvam āśritya tiṣṭhati nirālambam anādhāram anaupamyaṃ nirañjanam 15.4

araṇistho yathā vahniḥ kāṣṭheṣu nopalabhyate tadvaj jīvo na paśyeta śarīrastho ’pi sundari 15.5

dadhivac ca yathā sarpir dṛśyate na ca dṛśyate tadvaj jīvaḥ śarīrastho dṛśyate na ca dṛśyate 15.6

devy uvāca adṛṣṭapratyayo hy asti nāsti pratyayadarśanam vyāpī kathaṃ mahādeva sarvatrāvasthitaḥ katham 15.7

maheśvara uvāca asaṃśayo mahādevi vyāpī sarvagataḥ śivaḥ dṛśyatendriyasaṃyogāj jīvapratyayadarśanam 15.8

yathākāśasthito vāyuḥ śabdasparśaguṇānvitaḥvāyuḥ śabda15.9

devy uvāca vyāpīti kathitaḥ pūrvaṃ jīvaḥ sarvagato ’pi ca taṃ vṛthā kathito ’sy adya mriyate kena hetunā 15.10

īśvara uvāca na jīvo mriyate devi sarveṣāṃ surasundari ghaṭāntastho yathākāśo bahirākāśavad yathā 15.11

ghaṭabhinne viśālākṣi viśeṣo nopalakṣyate dehabhinne yadā devi vināśo nopalabhyate 15.12

susūkṣmaḥ sarvago vyāpī paramātmānam avyayaḥ bahir antaś ca bhūtānām acaraś cara eva saḥ 15.13

(aprameyoŁ...$ prapañcakaḥ) sarvendriyaguṇābhāsaḥ sarvendriyavivarjitaḥ 15.14

evam eṣa mahādevi jīvasya varavarṇini kathito ’smi samāsena kim anyac chrotum icchasi 15.15

devy uvāca sāraśreṣṭhaṃ mahādeva kathayeśāna īśvara śrotum icchāmi deveśa mānuṣāṇāṃ hitaṃ vada 15.16

īśvara uvāca āśramāṇāṃ gṛhī śreṣṭho varṇaśreṣṭhā dvijātayaḥ aśvamedhaḥ kratuśreṣṭho japaśreṣṭho ’ghamarṣaṇaḥ 15.17

devatānāṃ hariḥ śreṣṭhaḥ śreṣṭhā gaṅgā nadīṣu ca anāśanas tapaḥśreṣṭhas tīrthaśreṣṭhaḥ surahradaḥ 15.18

kṣaumaṃ bhārataṃ śrutiṣu śreṣṭhaṃ vrataśreṣṭho dayāparaḥ 15.19

dāneṣu cābhayaṃ śreṣṭhaṃ manaḥ śreṣṭhendriyeṣu ca vidyā saṃgrahaṣu śreṣṭhā satyaṃ śreṣṭhaṃ vacaḥsu ca 15.20

āyudhānāṃ dhanuḥ śreṣṭhaṃ bāndhaveṣu ca mātaraḥ(jñānaŁ...$ śivākṣaraḥ)15.21

akāraś cākṣaraḥ śreṣṭho dharmaśreṣṭho hy ahiṃsakaḥ paśuṣu saurabhī śreṣṭhā nareṣu ca narādhipaḥ 15.22

māsi mārgaśiraḥ śreṣṭhaṃ kṛtaḥ śreṣṭhaś caturyuge vasanta ṛtuṣu śreṣṭhaḥ śreṣṭhaṃ cāyanam uttaram 15.23

amāvāsyā dinaśreṣṭhā grahaśreṣṭho divākaraḥ(strīṣuŁ...$ hutāśanaḥ)15.24

ṛṣiṣu uṣaṇā śreṣṭhaḥ kāntiśreṣṭho niśākaraḥ nakṣatreṣv abhijit śreṣṭhaḥ kālaḥ śreṣṭhaḥ kaleṣu ca 15.25

vedeṣu ca varaṃ sāma sthāvareṣu himālayaḥ aśvattho vaṭa vṛkṣeṣu bhūteṣu vara cetanaḥ 15.26

adhyātma sarvavidyāsu vākya satya vara smṛtaḥ prahlādo vara daityeṣu yakṣarakṣo dhaneśvaraḥ 15.27

marīcir vara vāteṣu hariḥ śreṣṭho mṛgeṣu ca sādhya nārāyaṇaḥ śreṣṭhaḥ pitṝṇāṃ ca pitāmahaḥ 15.28

etat samāsato devi kathito ’si varānane sarvasāraṃ samuddhṛtya kiṃ bhūyaḥ kathayāmy aham 15.29

iti vṛṣasārasaṃgrahe jīvanirṇayo nāmādhyāyaḥ pañcadaśamaḥ15.30


No translation available yet for this part of the edition


Canto 16

devy uvāca adhunā śrotum icchāmi yogasadbhāvanirṇayam karaṇaṃ ca yathānyāyaṃ kathayasva sureśvara 16.1

īśvara uvāca śṛṇu devi pravakṣyāmi yogasadbhāvam uttamam yaṃ viditvā na paśyanti janāḥ saṃsārabandhanam 16.2

brahmahā gurutalpī surāpasteya eva vā athavā saṃkare jātas tat sarvam apanodati 16.3

muhūrtārdhe muhūrte vā prāṇāyāmaparāyaṇaḥ dhyeyaṃ cintayamānasya tatpāpaṃ kṣīyate narāt 16.4

na yamo nāntakaḥ kruddho na mṛtyur bhībhīmavigrahaḥ nāviśanti mahātmāno yogino balavattarāḥ 16.5

yathā vai sarvadhātūnāṃ doṣā dahyanti dhāmyatām tathā pāpāḥ pradahyante dhruvaṃ prāṇasya nigrahāt 16.6

aśvamedhasahasraṃ ca rājasūyaśataṃ tathā prāṇāyāmaśataṃ caiva na tattulyaṃ kadācana 16.7

yajñena devān āpnoti rājyaṃ vai tapasaḥ phalam saṃnyāsād brahmaṇaḥ sthānaṃ vairāgyāt prakṛtau layam 16.8

jñānāt prāpnoti kaivalyaṃ paraṃ brahma sanātanam ity etā gatayaḥ pañca vidhivat parikīrtitāḥ 16.9

muhūrtārdhaṃ muhūrtaṃyogaṃ yuñjīta yogavit nistaret sarvapāpāni amṛtatvaṃ ca gacchati 16.10

yuñjāno ’pi prayatnena yāvat tattvaṃ na vindati brahmaloke dhruvaṃ vāso viṣṇuloke ca sundari 16.11

bhuktvā karmasahasrāṇi sarvakāmasamanvitaḥ kṣīṇapuṇye tato martye jāyate vipule kule 16.12

yogam evābhiseveta pūrvajātismaro naraḥ saṃsārārṇavam uttīrya sa śivatvam avāpnuyāt 16.13

devy uvāca yogasya vidhim icchāmi śrotuṃ me puruṣottama dhyānadhāraṇasiddhīnāṃ kathayasva sureśvara 16.14

maheśvara uvāca śṛṇu yogavidhiṃ vakṣye bhavapāśanikṛntanam śucir ekāgracittas tu janaśabdavivarjite tatrāsīnāsane yogī paramātmāna cintayet 16.15

padmakaṃ svastikaṃ caiva niṣkalam añjalis tathā ardhacandraṃ ca daṇḍaṃ ca paryaṅkaṃ bhadram eva ca 16.16

etadāsanabandhena baddhvā yogaṃ samabhyaset samaṃ kāyaśirogrīvaṃ dhārayann acalasthitaḥ 16.17

pratyāhāras tathā dhyānaṃ prāṇāyāmaś ca dhāraṇā tarkaś caiva samādhiś ca ṣaḍaṅgo yoga ucyate 16.18

viṣayāsaktacittānām indriyāṇāṃ prati prati manasākarṣayed yas tu pratyāhāraḥ sa ucyate 16.19

śabdādiviṣayān devi vartulīkṛtya dhārayet vītarāgaḥ samādhistho dhyeye vastuni yojayet 16.20

ātmā dhyātā mano dhyānaṃ dhyeyaḥ śuddhaḥ paraḥ śivaḥ yat paraṃ paramaiśvaryam ekaṃ tatra prayojanam 16.21

pūrakaḥ kumbhakaś caiva recakas tadanantaram praśāntaś ceti vikhyātaḥ prāṇāyāmaś caturvidhaḥ 16.22

pūrake sthāpayed vahniṃ pādāṅguṣṭhena buddhimān kumbhakena virudhyeta dahyamānaṃ vicintayet 16.23

bhasmībhūtaṃ tathātmānaṃ recakena vicintayet śuddhadehas tataś cātmā śuddhasphaṭikanirmalaḥ 16.24

tālaśabdās tu nirvāṇaṃ daśa dve ca prakīrtitaḥ prāṇāyāmān na saṃdeho dviguṇā dhāraṇā smṛtā 16.25

yoge tu triguṇā proktā saṃkrame ca caturguṇā ! tathotkrāntau pañcaguṇā yogasiddhis tu ṣaḍguṇā 16.26

ṣaḍaṅgena samāyukto yogayuktas tu nityaśaḥ mānaso yaugapadyaś ca dvirūpo yoga ucyate 16.27

akṛtvā prāṇasaṃrodhaṃ manasaikena kevalam dhyāyeta paramaṃ sūkṣmaṃ sa yogo mānasaḥ smṛtaḥ 16.28

saṃyamya manasā prāṇaṃ prāṇāyāmān mayaugapadyaḥ evaṃ dhyāyet paraṃ sūkṣmaṃ yaugapadyaḥ sa ucyate 16.29

siddhilakṣaṇa yogasya śṛṇu vakṣyāmi sundari śaṅkhabherīmṛdaṅgaṃ ca veṇudundubhim eva ca tāḍitaṃ na ca vindeta yadā tanmayatāṃ gataḥ 16.30

śītoṣṇaṃ sukhaduḥkhaṃ ca tṛṣṇābhukṣaṃvedanāṃ vedanāṃ naiva jānāti yogasiddhas tu sundari 16.31

eṣa yogavidhir devi tava pṛṣṭena sundari kathito ’smi samāsena kim anyat kathayāmy aham 16.32

devy uvāca vinā yogena deveśa saṃsāratāraṇaṃ mama kathayasva mahādeva nirvikalpakaraṃ manaḥ 16.33

maheśvara uvāca sadāśivas tu niśvāsa ūrdhvaśvāsaḥ paraḥ śivaḥūrdhvaśvāsaḥ16.34

dhyānayogaṃ na tasyāsti karaṇaṃ ca na vidyate jñātamātreṇa mucyante kim anyat paripṛcchasi 16.35

jñānam anyat pravakṣyāmi śṛṇu devi nibodha me śāstrapañcasu yat proktaṃ śṛṇu saṃkṣepa nirṇayam sāṃkhye yoge pañcarātre śaive vede ca nirmitam 16.36

yat sāṃkhyasiddhaṃ kathayāmy ahaṃ te saṃsāraghorārṇavayogasāram yogeṣu sāreṣv atha pañcarātre vedeṣu śaiveṣu ca niścayas te 16.37

ghrāṇendriyādyeṣu ca yat samastam manaś ca līnaṃ bhavatīva yasya ! buddhyā niyamya sakalān hi bhāvān sa labdhalakṣyaḥ śivam abhyupaiti 16.38

śrotrādisarvendriyaniścalatve ekāgracittaṃ manasā niyamya svadehaśūnyaḥ sa bhavec cireṇa saṃyogasiddhiṃ pravadanti tajjñāḥ 16.39

ādāv eva manaḥ śanair uparamet kṛndriyamtallayatāṃsaṃśayam kiṃ tac chāstrasahasrakoṭipaṭhitaṃ sāraṃ na yo ’nviṣyati 16.40

ātmārāmajitaḥ samādhinirato vairāgyam apy āśritaḥ cittaṃ yasya parikṣayo yadi bhavet tiṣṭhet tanutvaṃ yathā taj jñeyaṃ gatim uttamaṃ śivapadaṃ saṃsāraduḥkhacchidaṃ vedānteṣu ca niṣṭha eṣa kathitaḥ kiṃ śāstram anyad viśet 16.41

hṛtpadme karṇikāyām upari ravir avadyotayanto ’ntarālamyat te bhittvā yat tāludeśe mukham uparigataṃ tāludeśena mūrdhni ! mūrdhni dvārāntareṇa śivaparamapadaṃ yānti yogena yuktāḥ 16.42

kṛṣṇaḥ kṛṣṇatamottamo ’timahato yas tejatejātmakaḥ lokālokadharādharaḥ śriyapatiḥśriyapatiḥ kartā kāraṇam avyayo ’vyayam asau vyāpī vibhaktāvidam viṣṇur bhāvamayo vibhaktaviṣayair viśveśvaro viśvavit 16.43

! eṣa tattvavaraḥ parāparamayas tejaḥ parasthānadaḥ buddhyā bhāvanabhāvayendriyamano dehāntar ālokayan hṛtpadmāyatanasthitaḥ sa puruṣo niśvāsam ucchvāsadaḥ nādas tasya sadā sadā nadati taṃ nādopariṣṭhā haraḥ 16.44

yas tejas tejate ’jo bahuniviḍaghano granthimālopagūḍhaḥ mūrtir mūrtānusārī bahukaraṇabhṛtaṃ kāraṇād depaśyanty ete tam ī bhittvā granthiṃ sapāśaṃ viṣam iva viṣayaṃ tyaktasaṅgaikabhāvāḥ paśyanty ete tam īśaṃ guṇakalarahitaṃ nirvikāraṃ prakāśam 16.45

(yoŁ...$ līnaḥ) indor bhāsānurūpī vimaladalasadācchāditaḥ karṇikāyām tatra sthāne sthito ’sau tribhuvananilayaḥ sarvabhūtādhivāsaḥ ākāśād ūrdhvatattvasthitavikasakalāsaṃhato muktabandhaḥ 16.46

etāni tattvāny akhilāni devi ! saṃkṣepataḥ kīrtitaḥ pañcabhedaḥ śrotuṃ kim anyad vijigīṣitārtham saṃsāramokṣeṇa ca tatparo ’sti 16.47

devy uvāca tuṣṭāsmi deva mama saṃśayam adya naṣṭam adya prasannaparameśvara īśvara tvam adya śrutaṃ tvayi ca puṇyaphalaprabhāvam pūrṇāni cādya mama iṣṭamanorathāni 16.48

ajñānapaṅkaghanamadhyanilīyamānām uttārayeśa sakalārtivināśanāya sarveśa tattvaparamārtha namo namas te adyāpi tṛptir iha nāsti mamāpi śambho 16.49

pītvāmṛtaṃ cottamavaktrajātam ākhyāhi dānaṃ phaladharmasāram saṃsārapāraṃ paramaṃ nayasva 16.50

iti vṛṣasārasaṃgrahe ’dhyātmanirṇayo nāmādhyāyaḥ ṣoḍaśamaḥ16.51


No translation available yet for this part of the edition


Canto 17

devy uvāca pṛthagdānasya icchāmi śrotuṃ māṃ dātum arhasi annavastrahiraṇyānāṃ gobhūmikanakasya ca 17.1

bhagavān uvāca ! susaṃskṛtam annam atipradadyāt ! ghṛtaprabhūtam avadaṃśayuktam ghṛtaprapakvaṃ sukṛtaṃ ca pūpaṃ sitena khaṇḍena guḍena yuktam 17.2

mārgaṃ khagaśjaṅgalaṃ ca dadyād vaṭaṃ nāgaravaṃśamūlam śākaṃ phalaṃ cāmlamadhūratiktam pānaṃ payaḥ śītasugandhatoyam 17.3

dadhi pradadyād guḍamiśritaṃ ca mṛṇālaśālūkavanālakā ca sadakṣiṇālepapavitrapuṣpam śraddhānvitaḥ satkṛtayā praṇamya 17.4

prayāti lokaṃ jagadīśvarasya vimānayānaiḥ sahito ’psarobhiḥ ekaikasiṣṭasya sahasravarṣam annaprado modati devaloke 17.5

cyutaś ca martye sa bhaved dhanāḍhyaḥ kulodgataḥ sarvaguṇopapannaḥ yaśaḥ śriyaṃ sarvakalajñatā ca bhavet sa bhogī sakalatraputraḥ 17.6

dadyād daridraḥ kṛpaṇārtadīno bālāgadatvāturamāgatānām tṛṣṇābubhukṣāgatikāgatānām dattvā sadharmasya phalaṃ kaniṣṭa 17.7

vāṇijyadharmādiphalāśritānām dharmo hi tasya na ca nirmalo ’sti toyaṃ ca dadyāl laghupūrṇakambham śītaṃ sugandhaṃ parivāritaṃ ca 17.8

sa yāti lokaṃ salileśvarasya na tasya janmānitṛṣābhibhūtaḥ upānahaṃ yo dadati dvijāya suśobhanaṃ tailasudī surapitaṃ ca 17.9

te yānti lokam amarādhipasya yamālayaṃ kaṣṭapathāna yānti prakṣīṇapuṇyā punar atra loke jāto bhaved divyakulopapannaḥ 17.10

dhanaiḥ samṛddhodhopatitvatāś ca rathāś ca nāgā prabhavanti tasya vastrapradānena bhavanti devi rūpottamasarvakalajñatāṃ ca 17.11

samṛddhisaubhāgyaguṇānvitāś ca svargacyutās te puruṣā bhavanti vastrapradānābhiratasya puṃsaḥ anyat pravakṣyāmi tataḥ praśastām 17.12

vastraṃ tu lokeṣv atipūjanīyam vastraṃ narāṇāṃ tv atimānanīyam vastraṃ tu bhūyo na ca mānalābhaḥ parābhavaś cāti jugupsanaś ca 17.13

tasmād dhi vastraṃ satataṃ pradeyam yaśaḥ śriyaḥ svargasamāntalābham yāvanti sūtrāṇi bhavanti vastre tāvad yugaṃ gacchanti somalokam 17.14

puṇyakṣayāj jāyati mṛtyuloke vastraprabhūte dhanadhānyakīrṇo ? surūpasaubhāgyayaśaśivanaś ca vidyādharo lokaprabhutvatāś ca 17.15

dvijebhyac chatraṃ sukṛtaṃ pradadyāt varṣātapatraṃ dṛḍhaśobhanaṃ ca aṅgāravarṣatraṣu khaḍgamādyam asaṃśayaṃ trāyati yāmyamārge 17.16

svargaṃ ca yānti grahanāyakaś ca sa varṣakoṭyāyutam antakāle jāyanti te mānuṣamartyaloke gṛhottame bhogapatir bhavanti 17.17

kṛtvā maṭhaṃ śobhanavipradātā dravyeṇa śuddhena tu pūjayitvā sa yāti devendrasadaṃ yatheṣṭam savarṣakoṭiśatadivyasaṃkhyaiḥ 17.18

tadantakāle yadi mānuṣatvam jāyanti te saptamahīprabhoktā sa saptarathyatrayasamprayuktā balādhiko yajñasahasrakartā 17.19

bhūmipradātā dvijahīnadīnam saṃmṛddhasasyo jalasaṃnikṛṣta sa yāti lokam amarādhipasya ! vimānayānena manohareṇa 17.20

manvantaraṃ yāvad abhuktabhogān tadantakāle cyutamartyaloke sa javamukhaṇḍādhipatir bhavet vīryānvito rājasahasranāthaḥ 17.21

sa cailaghaṇṭāṃ kanakāgraśṛṅgām dogdhīṃ savatsāṃ payasāṃ dvijānām dattvā dvijebhyaḥ samalaṅkṛtānām prayānti lokaṃ surabhīsutānām 17.22

yāvanti romāṇi bhavanti gāvaḥ tāvad yugānām anubhūyabhogān tasmāc cyutā martyamahībhujās te sahasrarājānugato mahātmā 17.23

suvarṇakāṃsyāyasaraupyadātā tāmrapravālāmaṇimauktikādyān dattvā dvijebhyo vasusādhyaloke prāpnoti varṣaṃ daśapañcakoṭyo ! 17.24

bhuktvā yatheṣṭaṃ kramadevalokān cyutaṃ ca martye sa bhaven narendraḥ sudurjayaḥ śakrasahasrajetā sudīrgham āyuś ca parākramaś ca 17.25

yat prekṣaṇaṃ darśayituṃ pradātā surūpasaubhāgya phalaṃ labheta tṛṇāśanāmūlaphalāśanena labheta rājyāni kaṇṭakāni 17.26

labhetaparṇāśanasvargavāsam payaḥ prayogena ca devaloke śuśrūṣaṇo yo gurave ca nityam vidyādharo jāyati martyaloke 17.27

dadyād gavāṃ dhāsatṛṇasya muṣṭiḥ gavāḍhyatāṃ jāyati martyaloke śrāddhaṃ ca dattvā prayato dvijāya samṛddhasantāna bhaved yugānte 17.28

ahiṃsako jāyati dīrgham āyuḥ kulottamaṃ jāyati dīkṣitena kālatrayaṃ snānakṛtena rājyaṃ pītvā ca vāyus tridaśādhipatvam 17.29

anaśnatāyāḥ phalam īśaloke tṛptir bhavet toyapradānaśīlaḥ annapradātā puruṣaḥ samṛddhaḥ sa sarvakāmā labhatīha loke 17.30

śraddhāmatir yaḥ praviśed dhutāsanaṃ ! sa yāti lokaṃ prapitāmahasya satyaṃ vaded yo ’pi ca dharmaśīlo modaty asau devi sahāpsarobhiḥ 17.31

rasās tu ṣaḍyo parivarjayanti atīva saubhāgya labheta sādhvī dānena bhogān atulyaṃ labheta cirāyutāṃ yāti hi brahmacaryāt 17.32

dhanāḍhyatāṃ yānti hi puṇyakarmān maunena - ājñā labhate alaṅghyām prāpnoti kāmaṃ tapasaḥ sutaptaṃ kīrtir yaśaḥ svargam anantabhogam 17.33

āyuḥ śriyārogyadhanaprabhutvaṃ jñānādilābhaṃ tapasā labheta 17.34

trailokyādhipatitvaśakram agamat kṛtvā tapo duṣkaram yakṣeśo ’pi tapaḥ prabhāvaguruṇā guhyādhipatvaṃ mahat rakṣeśo ’pi bibhīṣaṇas tv amaratāṃ prāptas tapasyaiva tu rudrārādhanatatparās tapaphalāt nandīgaṇatvaṃ gataḥ 17.35

jñānaṃ dvijān tapaso āha viṣṇuḥ kṣatraṃ taporakṣaṇam āha sūrya vaiśyaṃ tapaś cāñjanam āha vāyuḥ śūdraṃ hi śilpaṃ tapa āha indraḥ 17.36

raṇotsahaṃ kṣatriyayajñam iṣṭaṃ vaiśyaṃ havir yajñam udāharanti śūdrasya yajñaḥ paricaryam iṣṭaṃ yajñaṃ dvijānāṃ japamuktamokṣam 17.37

devy uvāca svamāṃsarudhiraṃ dānaṃ dānaṃ putrakalatrayoḥ kiṃ praśasyaṃ mahādeva tattvaṃ vaktum ihārhasi 17.38

maheśvara uvāca svamāṃsarudhiraṃ dānaṃ praśaṃsanti manīṣiṇaḥ śrūyatāṃ pūrvavṛttāni saṃkṣipya kathayāmy aham 17.39

uśīnaras tu rājarṣiḥ kayo ?tārthe svakāntantu? tyaktvā svargam anuprāptaḥ parārthe paratatparaḥ 17.40

putramāṃsaṃ svayaṃ chitvā agnidattaṃ purānaghe tena dānaprabhāvena alarkas tridivaṃ gataḥ 17.41

svadānadānena mudā sa putra aputrabhūtasya ca putra jātaḥ svarge svayaṃ cokvaya bhogalābhaṃ prāpto mahaddānay?la prabhāvāt 17.42

yādavaś cārjano devi dattvā khaṇḍavabhājanam 17.43

tapanasya prasādena saptadvīpeśvaro bhavet hariṇā ca śiro bhitvā dattaṃ me rudhiraṃ purā 17.44

pratīcchitaṃ kapālena brahmasambhavajena me divyavarṣasahasrāṇi dhārā tasya na chidyate 17.45

parituṣṭo ’smi tenāhaṃ karmaṇānena sundari varaṃ dattaṃ mayā devi purāṇapuruṣo ’vyayaḥ 17.46

akṣayaṃ valamūrjaṃ ca ajarāmaram eva ca mamādhikaṃ bhaved viṣṇur māma yitvam vijeṣyasi 17.47

evamādīny anekāni mayoktāni janārdane niṣkampa niścalamanaḥ sthāṇubhūta iva sthitaḥ 17.48

da?ciḥ svatanuṃ dattvā vibudhānāṃ varānane bhuktvā lokān kramāt sarvān śivaloke pratiṣṭhitaḥ 17.49

jāmadagnir mahīṃ dattvā kāśyapāya mahātmane ihaiva sa yālaṃ bhoktā devarājyam avāpsyati 17.50

dattvā go sakalaṃ devi vyāsasyāmitatejasaḥ yudhiṣṭhira mahīyāsa dehas tridivadbhataḥ 17.51

satyanāmaḥ ? (bhīmaḥ?) svakaṃ bhartā dattvā nārādasatkṛtam dānasyāsya prabhāvena akṣayaṃ tridivadbhataḥ ? 17.52

catuḥṣaṣṭhisahastāṇi gavāṃ dattvā dvijanmane duryodhanamahīyā?o gataḥ svargam anantakam 17.53

vāsukis sarparājendro dattvā viprasusaṃskṛtam ratkāruś ca ? sābhānyā sarve nāgavimokṣitāḥ 17.54

gobhūmikanakādīnāṃ dānaṃ kanyasam ucyate bhṛtyaputrakalatrāṇāṃ dānaṃ madhyamam ucyate 17.55

svadehaṃ pisitādīnāṃ dānam uttamam ucyate etat sarvaṃ yadā dānaṃ tad dānam uttamottamam 17.56

jāvaj janmasahasrāṇi bhoktā bhavati kanyasaḥ śatajanmasahasrāṇi bhoktā bhavati madhyamaḥ 17.57

uttamaḥ palabhoktā (phala?) vi ? janmakoṭiśatatrayam parārdhadvayajanmānāṃ bhoktā vai cottamottamaḥ 17.58

bhūtānām anukampayā yadi dhanaṃ dātā sadānvarṣine dīnānvakṛyaṇeṣv anāthamalineśvānādini?? ca 17.59

yady eva kurute sadārtiharaṇaṃ śraddhānvitau bhaktimān tasyānantayālaṃ vadanti vibudhāṃs sa yasya sandarśanāt 17.60

iti vṛṣasārasaṃgrahe dānadharmaviśeṣaṃ nāma saptādaśamo ’dhyāyaḥ17.61


No translation available yet for this part of the edition


Canto 18

devy uvāca bhuktvā tu bhogān suciraṃ yatheṣṭaṃ puṇyakṣayān martyam upāgatānām cihnāni teṣāṃ kathayasva me ’dya yathākramaṃ karmaphalaṃ viśeṣāt 18.1

maheśvara uvāca sadānnadātā kṛpaṇārtidīnāṃ sa varṣakoṭyāyutam īśaloke bhuktvā ca bhogān samam apsarobhiḥ prakṣīṇapuṇyaḥ punar eti martyam 18.2

jāyanti divyeṣu kuleṣu puṃsaḥ sastrīsamṛddhe bahubhṛtya pūrṇe gaurava? śvarannādi dhanā kuleṣu ṛṣo ?jjvalakāntisamāyutaṃ ca 18.3

vastraṃ susatkṛtya dvijasya dānāt svargeṣu modanti sa varṣakoṭyaḥ punaś ca te martyam upāgatāś ca cihna?āha?krīyavam āpnuvanti 18.4

kūpaprayāpuṣkaraṇī pradātā sa lokam āpnoti jaleśvarasya tatas sa tasmāc cyutim āpya lokā akhīsutṛpteṣu kuleṣu jāyet 18.5

rannipramāṇād api hemadānāt surendralokaṃ samavāpnuvanti tasmāc cyuto martyam upāgatānaṃ cihn?? (saja?) dvi? nadhānyalakṣyāḥ 18.6

adūṣya bhūmīvaravipradānāt sa lokam āpnoti sureśvarasya bhuktvā tu bhogān cyuta martyaloke cihnaṃ labhed vai viṣayādhipatvam 18.7

dvijasya satkṛtya tilapradātā sa lokam āpnoti ca keśavasya bhraṣṭas tato martyam upāgatas tu cihnaṃ labhed akṣayam arthalābham 18.8

gadā ? sva?ayāṃ vidhivad dvijānām dattvā ca gokolam avāpnuvanti kaplāvasāne samupetya martye cihnaṅsavāḍhyaṃ śatagoyutaṃ ca 18.9

svargaṃ satānāṃ puruṣasya cihnaṃ vanāḍhyatā śrī mukhabhogalābham āyuryaśorūpakalatraputram samyaṅ vibhūti kulakīrtim artham 18.10

dānā?(ṣṭa?)bhūñco?ttamakīrtanante cihnaṃ ca lokaṃ ca samāsato me śṛṇotu devī nirayāgatānāṃ cihnaṃ ca karmaṃ ca vipākatāṃ ca 18.11

hatvā ca vipraṃ manasā ca vācā sa yāti pāraṃ nirayasya ghoram aśītikalpaṃ niraye krameṇa bhuktvā punas tirya śatāyutānām 18.12

jayanti te mānuṣahīnavidyā pratyantavāmāḥ kulavittahīnāḥ nityaṃ ca tasyākṣayarogapīḍā idan tu cihnaṃ dvijajīvahartuḥ 18.13

pītvā ca madyaṃ dvijaḥ ? kāmato vā āghrāti gadhvaṃ svamanīṣikeṇa sa yāti ghoraṃ narakam asahyaṃ yāvac ca kalpaṃ daśa atra bhuktvā 18.14

tīryaṃ ca sarvam anubhūya?? svaṃ sa kaṣṭakaṣṭena manuṣyajanvā caṇḍālaśaunaśvayacanvam eti śyāmaṃ ca tāla bhavatīha cihnam 18.15

nindanti ye vedasasnūya jihvā yaḥ kūṭasākṣī sa ca khalv alā?au suhṛdvadhāmṛtyuśataṃ hi garbhe garhāśanocchiṣṭabhujo bhavanti 18.16

stainyas tu yaiḥ kurvati pāpasattvam te pāpadoṣān narakaṃ vrajanti manvantarādīny anubhūyaduḥkham punaś ca tiryak śataśo ’nubhūyāt 18.17

mānuṣyajanmeṣu ca duḥkhabhāgī steneyamāyāti punaś ca mūḍhaḥ suvarṇacaurakunakhatvacihnam viśīrṇagātro rajatāpahārī 18.18

tāmrāpahāri sphaṭitāgrapāṇīr lohāpahārī bhujacchedacihnaṃ kāṃsāpahārī karabhagnacihnam hṛtvā carīti trapusīsakānām 18.19

nāsauṣṭhakarṇaśravaṇasya chedaḥ cihnaṃ nṛṇāṃ vastraharaṃ kucelaḥ dhānyāpahārī bhavaty eṅgahīnaḥ dīpopahārī bhavaty andhacihnam 18.20

nirvāpahā kāṇa bhaveta cihnam yaḥ strī haret so ’pi jitaḥ striyā syāt sasyāpahārī bhavatennahīnaḥ hṛtvāyudhayantrahatatvacihnaṃ 18.21

annāpahārī paradattabhoktā hṛtvā tu gāvaḥ sa bhavet daridraḥ hariharettaddhariṇā dahanti hṛtvā tu meṣān ajagardabhaś ca 18.22

sa bhārabhṛjjīvam udāharanti ratnāpahārī anapatyatā ca chatrāpahārī apavitratā ca hṛtvā ca bījaṃ sa bhaved abījaḥ 18.23

godhūmaśāliyavamudgamāṣān hṛtvā masūraṃ vilayaṃ vrajanti kāmāturo mātaramātṛputrī mātṛśvasāṅ gacchati mātulānīm 18.24

rājāṅganāṃ putrasutāṃ snuṣāṃ ca pravrājinīṃ brāhmaṇīmantyajāṃ ca ajāśvameṣasurabhīsutāś ca yat kāmayet teṣu vimūḍhacetaḥ 18.25

sa yāti kṛcchraṃ narakaṃ sughoraṃ sa varṣakoṭīśataśo bhramitvā tīryañ ca bhūyaḥ śataśovyatītya kaṣṭena vai jāyati mānuṣatvam 18.26

hīnāṅgatādīnaśarīratāś ca yo mātṛgāmī sa bhaved aliṅgaḥ mātṛsvasātalpagavānaliṅgā liṅge ’parodhaḥ sutaputrikāmaḥ 18.27

snuṣāṃ ca yaḥ sevati raktamehī dauḥ carmatāś ca dvijasundarīṣu rājāṅganāyāsu ca liṅgacchedaḥ pravrājinī kāmukamūtrakṛcchram 18.28

savyādhiliṅga labhatentyajāsu vilīnaliṅgaḥ paśuyonigāmī jāyanti te mūṣikadhānyacaurī kṣīraṃ hared vāyasatāṃ prayāti 18.29

haṃsāpahārī sa bhaven nihaṃsaḥ śvānatvam āyāti rasāpahārī hṛtvā ca sūcīn tu bhavet sa daṃśaḥ hṛtvā tu sarpir vṛṣatāṃ prayāti 18.30

māṃsaṃ tu hṛtvā sa bhaveta gṛdhraḥ tailāpahārī khagatāṃ prayāti guḍaṃ ca hṛtvā guḍikā bhavanti śākāpahārī sa bhaven mayūram 18.31

hṛtvā paśuṃ paṅgurajāyatehaḥ citratvam āyāti suvastrahārī hṛtvā dukūlaṃ sa ca sārasattvaṃ kṣaumaṃ ca hṛtvā sa ca durbalatvam 18.32

ūrnāni vastrāṇy apahṛtya meṣaḥ chuchundarī jāyati gandhahārī brahmasvam alpam apahṛtya bhoktā sa gṛdhra ucchiṣṭabhujo bhavanti 18.33

pādena yaḥ sparśayate dvijāṅghriṃ tacchītaraktaṃ caraṇau bhaveta pādena yaḥ sparśayate ca gāvaḥ sa pādarogān vividhāṃl labheta 18.34

yo mātaraḥ tāḍayate pādena pāde tadīye kṛmayaḥ patanti pādāt pṛśed yaḥ pitaraṃ durātmā sūnonnapādaḥ sa bhavet paratra 18.35

padāt pṛśet toyam anādareṇa saślīpadīpādayuge bhaveta pādena ya sparśayate hutāśaṃ sa cāgnipādaḥ satataṃ bhaveta 18.36

pādena yaś cāryam upaspṛśeta sa pādacchedaṃ bahuśo labheta granthāpahārī sa bhaveta mūkaḥ durgandhavaktraḥ parichidravādī 18.37

paiśunyavādī sa ca pūtināsām anamravaktras tv anṛtāpavādī pāruṣyavaktā mukhapākarāgī asat pralāpī sa ca dantarogaḥ 18.38

stīkṣṇapradāyī sa ca vakranāsa sambhinnavaktā sa ca kaṇṭharogī kruddhekṣaṇaḥ paśyati yas tu vipraṃ tīvrākṣirogī sa tu jāyate hi 18.39

pradveṣayālokayate ’tithīn ya utpāditākṣis sa bhavet paratra vairūpya cakṣus tv atisūkṣmacakṣuḥ sa jāyate kekarapiṅgayakṣuḥ 18.40

gartākṣikādīni vipāṇḍurāṇi netrāmayāny eva ca pāpadoṣāt śṛṇvanti ye pāpakathāṃ praśastāṃ tāṃ karṇasarpiḥ paripīḍiyeta 18.41

śṛṇvanti nindāṃ hariśarvayor yaḥ sa karṇaśūlena tu jīvatī vā mātāpitṝṇāṃ śṛṇute ’pavādaḥ sa karṇasāphena vināśam eti 18.42

śṛṇoti nindāṃ guruviprajā yaḥ sa karṇapūyaṃ sravate saraktam virūpyadāridhrakulādhameṣu aniṣṭakarmabhṛtijīvanāś ca 18.43

akīrtanaṃ darśanavarjanaṃ ca śvāpākato śvādiṣu jāyate saḥ etāni cihnaṃ nirayāgatānāṃ mānuṣyaloke kukṛtasya dṛṣṭam 18.44

samāsataḥ kīrtita eva devi yathaiva muktis tv iha karmabhaṅgaḥ 18.45

mātāpitroghato yāsutaduhitṛvahā bhrātṛgambhīravegā bhāryāvartā vivartā kuṭilagativadhur bāndhavormītaraṅgā kāmakrodhobhakūlā karimakarajhaṣā grāhakāmā bhayante mṛtyor ākhyārṇave ’smin na śaraṇavivaśākāladṛṣṭo prayāti 18.46

nityaṃ yena vinā na yāti divasaṃ pañcatvam āpadyate tyaktvā deha vanāntareṣu viṣame śvānaśrigālākule bandhuḥ sarvanivartate gatadayā dharmaika tatra sthitaḥ tasmād dharmaparo na cānyaḥ suhṛdaḥ sevet paratrārthinaḥ 18.47

iti vṛṣasārasaṃgrahe pūrvakarmavipākacihnāṣṭādaśo ’dhyāyaḥ18.48


No translation available yet for this part of the edition


Canto 19

vigatarāga uvāca kriyāsūkṣmo mahādharmaḥ karmaṇā kena prāpyate alpopāyaṃ narārthāya pṛcchāmi kathayasva me 19.1

anarthayajña uvāca alpopāyaṃ mahādharmaṃ kathayāmi dvijottama sukhena labhate svargaṃ karmaṇā yena tac chṛṇu 19.2

lokānaṃ mātaro gāvo gobhiḥ sarvaṃ jagad dhṛtam gomayam amṛtaṃ sarvaṃ jātaṃ sarvaśivecchayā 19.3

sarvadevamayī gāvaḥ sarvadevamayo dvijaḥ sarvadevamayo bhūmiḥ sarvadevamayaḥ śivaḥ 19.4

tasmād gāvaḥ sadā sevyā dharmamokṣārthasiddhidā paricaryā yathāśaktyā grāsavāsajalādibhiḥ 19.5

tāḍayen nātivegena vācayen mṛdunācaret pālayan tarpanād yeṣu bhagnodvigneṣu yatnataḥ 19.6

vyādhivanaparikleśa oṣadhopakramaś caret kaṇḍūyanaṃ ca kartavyaṃ yathāsaukhyaṃ bhaved gavām 19.7

gavāṃ pradakṣiṇaṃ kṛtvā śraddhābhaktisamanvitaḥ sāgarāntā mahī sarvā n pradakṣiṇīkṛtā bhavet 19.8

pṛṣṭasaṃsparśanād yañ ca śraddhayā yadi mānavaḥ ahorātrakṛtaṃ pāpaṃ naśyate nātrasaṃśayaḥ 19.9

lāṅgūlenoddhṛtaṃ toyaṃ mūrddhnā gṛhṇāti yo naraḥ yāvaj jīva kṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ 19.10

vidhivat snāpayed gāṃś ca mantrayuktena vāriṇā tenāmbhasā svayaṃ snātvā sarvapāpakṣayo bhavet 19.11

vyādhivighnam alakṣmītvaṃ naśyate sadya eva ca mṛtāpatyāś ca gāvāś ca snānam eva praśasyate 19.12

gavāṃ śṛṅgodakaṃ gṛhya mūrdhni yo dhārayen naraḥ sa sarvatīrthasnānasya phalaṃ prāpnoti mānavaḥ 19.13

grāsamuṣṭipradānena goṣu bhaktisamanvitaḥ agnihotraṃ hutaṃ tena sarvadevāḥ sutarpitāḥ 19.14

catvāraḥ stanadhārās tu yas tu mūrdhnā pratīcchati sa catuḥsāgaraṃ gatvā snānapuṇyaphalaṃ labhet 19.15

gavārthaṃ yas tyajet prāṇān gograheṣu dvijottama kalpakoṭiśataṃ divyaṃ śivaloke mahīyate 19.16

cyutabhagnādisaṃskāraṃ sarvaṃ yaḥ kurute naraḥ bhāryākoṭiśataṃ dānaṃ yat phalaṃ parikīrtitam 19.17

tatphalaṃ labhate martyaḥ śivalokaṃ ca gacchati śivalokaparibhraṣṭaḥ pṛthivyām ekarāḍ bhavet 19.18

samāsataḥ samākhyātaṃ yathātattvaṃ dvijottama na śakyaṃ vistarād vaktiuṃ gomahātmyasamuttamam 19.19

vigatarāga uvāca devāḥ r aṣṭavidhāḥ proktāḥ tiryak pañcavidhaḥ smṛtaḥ mānuṣyam ekam evāhuś cāturvarṇyaḥ kathaṃ bhavet 19.20

anarthayajña uvāca pūrvakalpasṛjaty eṣa viṣṇunā prabhaviṣṇunā evaṃ varṇā dvijaś cāsīt sarvakalpāgram agrataḥ 19.21

sarvavedavido viprāḥ sarvavedavidas tathā tathā viprasahasrāṇāṃ yajñotsāhamano bhavet 19.22

vṛddhaviprasahasrāṇāṃ matam āśritya brāhmaṇaiḥ kartuṃ karma samārabdhakarmaś cāpi vibhajyate 19.23

ṛtvajatve sthitāḥ kecit kecit saṃrakṣaṇe sthitāḥ arthopārjanayuktān ye anye śilpe niyojitāḥ 19.24

evaṃ yajñavidhānena kartum arebhire purā yathoddiṣṭena karmeṇa yajñotsāham avartata 19.25

āgatā ṛṣayaḥ sarve devatāḥ pitaras tathā anyonyam abruvan tatra devarṣipitṛdevatāḥ 19.26

yajñārtam asṛjad varṇaṃ vidhinā pātuhetavaḥ evam eva pravartantu bhavatir dvijasattamāḥ 19.27

ijyādhyādhyayanasampannā brahmaṇā yatra kalpitāḥ suviprā vipratāṃ yāntu ṣaḍkarmāniratāḥ sadā 19.28

rakṣaṇārtaṃ tu ye viprāḥ kalpitāḥ śastrapāṇayaḥ kṛtatrāṇāya viprāṇāṃ nityaṃ kṣātravratodbhavāḥ 19.29

arthopārjanam uddiśya kalpitā ye dvijātayaḥ te tu vaiśyatvam āyāntu vārto āpaṇatodbhavāḥ vadhabandhanakarmeṣu śilpasthānavadheṣu ca 19.30

kalpitā ye dvijātīnāṃ sarve śūdrā bhavantu te prājāpatyaṃ brāhmaṇānām ījyādhyayanatatparām 19.31

sthānam aindraṃ kṣatriyāṇāṃ prajāpālanatatparam vaiśyānāṃ vāsavasthānaṃ vāṇijyaṃ kṛṣijīvinām 19.32

śūdrāṇāṃ marutaḥ sthānaṃ śuśrūṣāniratātmanām maharṣipitṛdevānāṃ matam ājñāya niścitaḥ eṣa saṃkalpito brahmā padmayoniḥ pitāmahaḥ 19.33

saṃkalpaprabhavāḥ sarve devadānavamānavāḥ paśupakṣimṛgāmukhyā yāvanti jagasambhavāḥ 19.34

bhūtasaṃkalpakartā ya kalpam āsīd dvijottama kīrtitāni samāsena kim anyac chrotum icchasi 19.35

vigatarāga uvāca kiṃ tapaḥ sarvavarṇānāṃ vṛttir vāpi tapodhana yajñāś caiva pṛthaktvena śrotum icchāmi tattvataḥ 19.36

anarthayajña uvāca brāhmaṇasya tapo yajñāḥ - tapaḥ kṣātrasya rakṣaṇam vaiśyaś ca tapa vāṇijya tapaḥ śūdrasya sevanam 19.37

pratigraha dhano vipraḥ kṣatriyasya dhanur dhanam kṛṣir dhanaṃ tathā vaiśyaḥ śūdraḥ śuśrūṣaṇaṃ dhanam 19.38

ārambhayajñaḥ kṣatrasya havir yajño viśas tathā śūdraḥ paricaro yajño japayajño dvijātayaḥ 19.39

satya tīrtha dvijātīnāṃ raṇa tīrthaṃ tu kṣatriyāḥ āryā tīrthaṃ tu vaiśānāṃ ! śūdratīrthaṃ tu vai dvijāḥ 19.40

nāsti vidyāsamo mitro nāsti dānasamaḥ sakhā nāsti jñānasamo bandur nāsti yajño japaḥ samaḥ 19.41

dharmahīno mṛtas tulyo devatulyo jitendriyaḥ yajñatulyo ’bhayaṃ dātā śivatulyao manonmanaḥ 19.42

vigatarāga uvāca dāna yajñas tapas tīrthaṃ saṃnyāsaṃ yoga eva ca eteṣu katamaḥ śreṣṭhaḥ śrotum icchāmi kīrtaya 19.43

anarthayajña uvāca dānadharmasahasrebhyaḥ yajñayājī viśiṣyate yajñayājīsahasrebhyas tīrthayātrī viśiṣyate 19.44

tīrthayātrisahasrebhyas tapaniṣṭo viśiṣyate tapaniṣṭhasahasrebhyaḥ śreṣṭhaḥ saṃnyāsikaḥ smṛtaḥ 19.45

saṃnyāsīnāṃ sahasrebhyaḥ śreṣṭho yac ya jitendriyaḥ jitendriyasahasrebhyaḥ yogayukto viśiṣyate 19.46

yogayuktasahasrebhyaḥ śreṣṭho līnamanaḥ smṛtaḥ tasmāt sarvaprayatnena ādau mana viśodhayet 19.47

nigṛhītendriyagrāmaḥ svargamokṣau tu sādhanam viśiṣṭhe tv indriyagrāme tiryannarakasādhanam 19.48

vigatarāga uvāca carācarāṇāṃ bhūtānāṃ katamaḥ śreṣṭha ucyate kathayasva mamādya tvaṃ chettum arhasi saṃśayam 19.49

anarthayajña uvāca carācarāṇāṃ bhūtānāṃ tatra śreṣṭho - carāḥ smṛtāḥ carāṇāṃ caiva sarveṣāṃ buddhimān śreṣṭha ucyate 19.50

buddhimānṣu ! ca sarveṣu tataḥ śreṣṭha narāḥ smṛtāḥ narāṇāṃ caiva sarveṣāṃ brāhmaṇaḥ śreṣṭha ucyate 19.51

vidvarsv api ca sarveṣu kṛtabuddhir viśiṣyate kṛtabuddhiṣu sarveṣu śreṣṭhaḥ kartā sa ucyate 19.52

kartṛṣv api ca sarveṣu brahmavedī viśiṣyate brahmavedi paraṃ ! vipraḥ nānyaṃ vedmi paraṃtapaḥ sa vipraḥ sa tapasvī ca sa yogī sa śivaḥ smṛtaḥ 19.53

iti vṛṣasārasaṃgrahe dānayajñaviśeṣo nāma unaviṃśatitamo ’dhyāyaḥ19.54


No translation available yet for this part of the edition


Canto 20

vigatarāga uvāca pañcaviṃśati yat tattvaṃ jñātum icchāmi tattvataḥ kathayasva mamādya tvaṃ chidyate yena saṃśayaḥ 20.1

anarthayajña uvāca sarvapratyakṣadarśitvaṃ kathaṃ māṃ praṣṭum arhasi pṛṣṭena kathanīyo ’smi eṣa me kṛtaniścayaḥ śṛṇu te sampravakṣyāmi tattvasadbhāvam uttamam 20.2

nādimadhyaṃ na cāntaṃ ca yan na vedyaṃ surair api atisūkṣmo hy atisthūlo nirālambo nirañjanaḥ 20.3

acintyaś cāprameyaś ca akṣarākṣaravarjitaḥ(sarvaḥŁ...$ tiṣṭhati)20.4

sarveŁ...$ varjitaḥ ajarāmarajaḥ śāntaḥ paramātmā śivo ’vyayaḥ 20.5

alakṣyalakṣaṇaḥ svastho brahmā puruṣasaṃjñitaḥ pañcaviṃśaḥ sa vijñeyo janmamṛtyuharaḥ prabhuḥ 20.6

kalākalaṅkanirmukto vyomapañcāśavarjitaḥ jalapakṣī yathā toyair na lipyeta jaleṣair na tadvad doṣair na lipyeta pāpakarmaśatair api 20.7

caturviṃśati yat tattvaṃ prakṛtiṃ viddhi niścayam vikṛtiś ca sa vijñeyas tattvataḥ sa manīṣibhiḥ 20.8

prakṛtiprabhavāḥ sarve buddhyahaṃkāra-ādayaḥ vikṛtiṃ pratilīyante bhūmyādi kramaśas tu vai 20.9

matitattva trayoviṃśa dharmādiguṇasaṃyutaḥ sattvādhikasamutpannaboddhāraṃ viddhi dehinaḥ 20.10

dvāviṃśati ahaṃkāras tattvam uktaṃ manīṣibhiḥ bhūtādi mama pañcāha rajādhikasamudbhavam 20.11

ekaviṃśati yat tattvaṃ suṣiraṃ viddhi bho dvija śabdātītaṃ suṣiratvaṃ saśabdaguṇalakṣaṇam 20.12

saptasvarās trayo grāmā mūrchanās tv ekaviṃśatiḥ tānā-m-ekonapañcāśac chabdabhedas tadādayaḥ 20.13

evam ādīny anekāni svarabhedā dvijottama gāndharvasvaratattvajñair muninibhiḥ20.14

veṇumurajatantrīṇāṃ dundubhīnāṃ svanāni ca śaṅkhakāhalakāṃsyānāṃ śabdāni vividhāni ca 20.15

ākāśadhātu viprendra śṛṇu vakṣyāmi te daśa pāyūpasthodara kaṇṭha śaṅkhalau mukha nāsikau 20.16

hṛdiṃ ca daśamaṃ jñeyaṃ deha ākāśasambhavaḥ punar anyat pravakṣyāmi tac chṛṇuṣva dvijottama 20.17

daśa dhātuguṇā jñeyāḥ pañcabhūtaḥ pṛthak pṛthak ākāśasya guṇāḥ śabdo vyāpitvaṃ chidratāpi ca 20.18

anāśrayanirālambam avyaktam avikāritā apratīghātitā caiva bhūtatvaṃ prakṛtāni ca 20.19

ākāśadhātor viprendra tato vāyusamudbhavaḥ śabdapūrvaguṇaṃ gṛhya vāyoḥ sparśaguṇaḥ smṛtaḥ 20.20

śabda pūrvaṃ mayākhyātaṃ śṛṇu sparśaṃ dvijottama kaṭhinaś cikkaṇaḥ ślakṣṇo mṛdusnigdhakharadravāḥ 20.21

karkaśaḥ paruṣas tīkṣṇaḥ śītoṣṇa daśa ca dvayamparuṣas tīkṣṇaḥ20.22

prāṇo ’pānaḥ samānaś ca udāno vyāna eva ca nāgakūrmo ’tha kṛkaro devadatto dhanaṃjayaḥ 20.23

daśa vāyupradhānaite kīrtitā dvijasattama dhanaṃjayo bhaved ghoṣo devadatto vijṛmbhakaḥ 20.24

kṛkaraḥ kṣudhakṛn nityaṃ kūrmonmīlitalocanaḥ nāga udghāṭanaṃ puṣyaṃ karoti satataṃ dvija 20.25

prāṇaḥ śvasati bhūtānāṃ niśvasanti ca nityaśaḥ prayāṇaṃ kurute yasmāt tasmāt prāṇa iti smṛtaḥ 20.26

apanayaty apānas tu āhāraṃ manujām adhaḥ śukramūtravaho vāyur apānas tena kīrtitaḥ 20.27

pītabhakṣitam āghrātaṃ raktapittakaphānilam samaṃ nayati gātreṣu samāno nāma mārutaḥ 20.28

spandayaty adharaṃ vaktraṃ netragātraprakopanam udvejayati marmāṇi udāno nāma mārutaḥ 20.29

vyāno vināmayaty aṅgaṃ vyaṅgo vyādhiprakopanaḥ prītivināśakathitaṃ vārdhikyaṃ vyāna ucyate 20.30

daśavāyuvibhāge ca kīrtito me dvijottamavāyuguṇāṃś cānyāṃ śṛṇu20.31

vāyor aniyama sparśo vādasthānaṃ svatantratā balaṃ śīghraṃ ca mokṣaṃ ca ceṣṭā karmātmanā bhavaḥ 20.32

vāyunāpi sṛjas tejas tadrūpaṃ guṇam ucyate śabdasparśasama jyotis triguṇaṃ samudāhṛtam 20.33

śabdaḥ sparśaḥ purā proktaḥ śṛṇu rūpaguṇaṃ tataḥ hrasvaṃ dīrgham aṇu sthūlaṃ vṛttamaṇḍalam eva ca 20.34

caturasraṃ dvirasraṃ ca tryasraṃ caiva ṣaḍasrakam śuklaḥ kṛṣṇas tathā rakto nīlaḥ pīto ’ruṇas tathā 20.35

śyāmaḥ piṅgala babhruś ca nava raṅgāḥ prakīrtitāḥ navadhā navaraṅgānām ekāśīti guṇāḥ smṛtāḥ 20.36

tejodhātu daśa brūmaḥ śṛṇuṣvāvahito bhava kāmas tejo kṣaṇaḥ krodho jaṭharāgniś ca pañcamaḥ 20.37

jñānaṃ yogas tapo dhyānaṃ viśvāgnir daśamaḥ smṛtaḥ daśa tejoguṇāṃś cānyān pravakṣyāmi dvijottama 20.38

agner durdharṣatāpnoti tāpapākaprakāśanaḥ śaucaṃ rāgo laghus taikṣṇyaṃ daśamaṃ cordhvabhāgitā 20.39

jyotiso ’pi sṛjaś cāpaḥ saraso guṇasaṃyutaḥ caturguṇāḥ smṛtā āpaḥ vijñeyā ca manīṣibhiḥ 20.40

śabdaḥ sparśaś ca rūpaṃ ca rasaś ca sa caturguṇaḥ rūpādiguṇa pūrvokta adhunātha rasaṃ śṛṇu 20.41

kaṭutiktakaṣāyāś ca lavaṇāmlas tathaiva ca madhuraś ca rasān ṣaḍ vai pravadanti manīṣiṇaḥ 20.42

ṣaḍrasāḥ ṣaḍvibhedenaāpa āpadhātu daśa tv anyān śṛṇu kīrtayato mama 20.43

lālā siṅghāṇikā śleṣmā raktaḥ pittaḥ kaphas tathā svedam aśru rasaś caiva medaś ca daśamaḥ smṛtaḥ 20.44

daśa āpaguṇāś cānye kīrtayiṣyāmi tān śṛṇu adbhya śaityaṃ rasa kledo dravatvaṃ snehasaumyatā 20.45

jihvā viṣyandinī caiva bhaumānyaśravaṇādhamaḥ āpaś cāpy asṛjad bhūmis tasyā gandhaguṇaḥ smṛtaḥ 20.46

caturāpaguṇān gṛhya bhūmer gandhaguṇaḥ smṛtaḥ śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ 20.47

āpaḥpūrvaguṇāḥ proktā bhūmer gandhaguṇaṃ śṛṇu iṣṭāniṣṭadvayor gandhaḥ surabhir durabhis tathā 20.48

karpūraḥ kasturīkaṃ ca candanāgarum eva caghrāṇam iṣṭaṃ kīrtitam20.49

viṅmūtrasvedagandhāni vaktragandhaṃ ca duḥsaham jīrṇasphoṭitagandhāni aniṣṭānīti kīrtitam 20.50

bhūmer dhātu daśa tv anyān kathayiṣyāmi tac chṛṇu tvacaṃ māṃsaṃ ca medaṃ ca snāyu majjā sirā tathā 20.51

nakhadantaruhāś caiva keśaś ca daśamas tathā daśa tv anyān pravakṣyāmi śṛṇu bhūmiguṇān dvija 20.52

bhūmeḥ sthairyaṃ rajastvaṃ ca kāṭhinyaṃ prasavātmakam gandho guruś ca śaktiś ca nīhārasthāpanākṛtiḥ 20.53

guṇadhātuviśeṣaś ca utpattiś ca dvijottama yathā śrutaṃ mayā pūrvaṃ kīrtitaṃ nikhilena tu 20.54

vaikārikam ahaṃkāraṃ sattvodriktāt tu sāttvikaḥ śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī 20.55

buddhīndriyāṇi pañcaiva kīrtitāni dvijottama hastapādas tathā pāyur upastho vāk ca pañcamaḥ 20.56

śrotreṇa gṛhyate śabdo vividhas tu dvijottama veṇuvīṇāsvanānāṃ ca tantrīśabdam anekadhā 20.57

muraja saunda paṇavabherīpaṭahanisvanam śaṅkhakāhalaśabdaṃ ca śabdaṃ ḍiṇḍimagomukham 20.58

kāṃsikāhalamiśraṃ ca gītāni vividhāni ca tvacayā gṛhyate sparśaḥ sukhaduḥkhasamanvitaḥ 20.59

mṛdusūkṣmasukhaṃ sparśaḥ vastraśayyāsanādayaḥ tīkṣṇaśastrajalaṃ śaitya uṣṇataptakṣatekṣaraḥ 20.60

evamādīny anekāni jñeyānīṣṭaṃ dvijottama cakṣuṣā gṛhyate rūpaṃ sahasrāṇi śatāni ca 20.61

devarūpavikārāṇi nakṣatragrahatārakāḥ mānuṣānāṃ vikārāṇi grāmaṃ nagarapattanam 20.62

vṛkṣagulmalatānāṃ ca paśupakṣiśarīsṛpāṃ kṛmikīṭapataṅgānāṃ jalajānām anekadhā 20.63

śailadāravaromāṇi rūpāṇi vividhāni ca dhātudravyavikārāṇi rūpāṇi dvijasattama 20.64

jihvayā gṛhyate svādo hṛdyāhṛdyo dvijottama phalamūlāni śākāni kandāni piśitāni ca 20.65

pakvāpakva viśeṣāṇi dadhikṣīraghṛtāni ca vrīhyoṣadhirasānāṃ ca miśrāmiśram anekadhā 20.66

śataṃ ghrāṇena gṛhyate gandha iṣṭāniṣṭo dvijarṣabhaḥ 20.67

guḍājyaṃ guggulur bhaṣmacandanāgarukaṃ tathā kastūrikuṅkumādīnām iṣṭo gandho manoharaḥ 20.68

vraṇamūtrapurīṣāṇāṃ māṃsaparyuṣitāni ca vātakarmādidurgandha aniṣṭaḥ samudāhṛtaḥ 20.69

hastena kurute karma vividhāni dvijottama māhendraṃ vāruṇaṃ caiva vāyavyāgneyam eva ca 20.70

āgneyapavanādīni kāṃsyo lohas trapus tathā agnikarmāṇy anekāni yajñahomakriyās tathā 20.71

sūryavyajanavātena mukhavātena vai tathā camaracarmavātena vātayantraṃ ca vāyavam 20.72

vāruṇaṃ toyakarmāṇi kurute vividhāni ca rasoparasakarmāṇi tasya poṣaṇakarma ca 20.73

snānācamanakarmāṇi vastraśaucādayas tathā kāyaśaucaṃ ca kurute tṛṣānāśanam eva ca 20.74

navamāni hy anekāni vāruṇaṃ karma ucyate māhendraṃ pārthivaṃ karma anekāni dvijottama 20.75

kulālakarmabhūkarma karma pāṣāṇam eva ca dārudantimaśṛṅgādi karma pārthivam ucyate 20.76

catuṣkarma samāsena hastataḥ parikīrtitam pādābhyāṃ gamanaṃ karma diśaś ca vidiśas tathā 20.77

nimnonnatasame deśe śilāsaṃkaṭakoṭare toyakardamasaṃghāte bahukaṇṭakasaṃkule 20.78

pāyukarma visargaṃ tu kaṭhinadravapicchilam saraktaphenilādīni pāyuśaktimuñcati20.79

upasthakarma ānandaṃ karoti jananaṃ prajā strīpuṃnapuṃsakaṃ caiva upasthaṃ kurute dvija 20.80

vācā tu kurute karma navadhā dvijapuṅgava stutinindā praśaṃsā ca ākrośaḥ priya eva saḥ 20.81

cā vidhayo nava etā navavidhā vāṇī kīrtito me dvijottama 20.82

adhunā kathayiṣyāmi manaso nava vai guṇān calopapattiḥ sthairaṃ ca visargakalpanākṣamā 20.83

sad asac cāśutā caiva manaso nava vai guṇāḥ iṣṭāniṣṭavikalpaś ca vyavasāyaḥ samādhitā 20.84

manaso dvividhaṃ rūpaṃ manaś conmana eva catīndriye20.85

(nigṛhītāŁ...$ sādhanam) nigṛhītendriyagrāmaḥ svargamokṣau tu sādhanam 20.86

visṛṣṭe indriyagrāme duḥkhasaṃsārasādhanam sakalaṃ niṣkalaṃ caiva mana eva vidur budhāḥ sakalaṃ mananānātve ekatve mananiṣkalam 20.87

vigatarāga uvāca manaḥ svavedyaṃ lokānām unmanas tu na vidyate unmanaḥ kathayāsmākaṃ kīdṛśaṃ lakṣaṇaṃ bhavet 20.88

anarthayajña uvāca unmanastvaṃ gate vipra nibodha daśalakṣaṇam na śabdaṃ śṛṇute śrotraṃ śaṅkhabherīsvanād api 20.89

tvacaḥ sparśaṃ na jānāti śītoṣṇam api duḥsaham rūpaṃ paśyati no cakṣuḥ parvatābhyadhiko ’pi vā 20.90

jihvā rasaṃ na vindeta madhurāmlavato ’pi vā gandhaṃ jighrati na ghrāṇā tīkṣṇaṃ vāpy aśucīny api 20.91

unmanas tava me khyātaṃ sarvadvaitavināśanam bhavapāragasuvyaktaṃ niṣkalaṃ śivam avyayam 20.92

sa śivaḥ sa paro brahmā sa viṣṇuḥ sa paro ’kṣaraḥ sa sūkṣmaḥ sa paro haṃsaḥ so ’kṣaraḥ kṣaravarjitaḥ 20.93

eṣa unmana jānīhi śivaś ca dvijapuṅgava kīrtito ’smi samāsena kim anyat paripṛcchasi 20.94

iti vṛṣasārasaṃgrahe pañcaviṃśatitattvanirṇayo nāma viṃśatimo ’dhyāyaḥ20.95


No translation available yet for this part of the edition


Canto 21

vigatarāga uvāca aho matimatāṃ śreṣṭha aho dharmabhṛtāṃ vara aho dama śamaḥ satya aho yajña aho tapaḥ 21.1

anenāmṛtavākyena vismayo me paro gataḥ prīto ’smi ca tapādhārajñānādbhutarasena ca 21.2

kiṃ dadāmi varaṃ brūhi dātāsmi tava cepsitam etac chrutvā tatas tena pratyuvāca śubhāṃ giram 21.3

[anarthayajña uvāca] ko bhavānvarada śreṣṭha athavā bhagavān viṣṇur mama jijñāsur āgataḥ 21.4

vyaktaṃ tvāṃ puruṣaśreṣṭha jānāmi puruṣottama rūpaṃ darśaya govinda yady asti tapasaḥ phalam 21.5

tatas tu puṇḍarīkākṣo darśayāmāsa svāṃ tanum śaṅkhacakragadāpāṇiḥ pītāmbaradharo hariḥ 21.6

anarthayajñas taṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ praharṣam atulaṃ labdhvā aśrupūrṇākulekṣaṇaḥ 21.7

vepamānasvareṇātra uvāca ca janārdanam adya me saphalaṃ janma adya me saphalaṃ tapaḥ 21.8

namo namas te ’stu janādisambhave namo namas te ’stu ca viśvarūpiṇe(namoŁ...$ bhisambhave) namo namas te ’stu pitāmahodbhave 21.9

namo namas te ’stu sahasraśīrṣiṇe namo namas te ’stu sahasracakṣuṣe namo namas te ’stu sahasraliṅgine namo namas te ’stu sahasravakṣase 21.10

namo namas te ’stu sahasramūrtaye namo namas te ’stu sahasrabāhave namo namas te ’stu sahasravaktriṇe namo namas te ’stu sahasramāyine 21.11

(namoŁ...$ varāharūpiṇe) namo namas te ’stu mahīsamuddhṛte namo namas te ’stu ca bhūtasṛṣṭine namo namas te caturāśramāśraye 21.12

namo namas te narasiṃharūpiṇe namo namas te ditijoradāriṇe namo namas te ’suracakrasūdane namo namas te ’suradarpanāśane 21.13

namo namas te ditiputradāmane namo namas te baliyajñasūdane namo namas te ’stu ṣaḍardhavikrame namo namas te tridaśārtināśane 21.14

namo namas te ’stu ananta acyute namo namas te jagadartināśane namo namas te madhukaiṭanāśane namo namas te ’stu trilokabāndhave 21.15

namo namas te tridaśābhinandane namo namas te ’stu ca divyacakṣuṣe namo namas te ’stu bhavāntapārage namo namas te ’stu trilokapūjite 21.16

namo namas te ’stu gadāgrapāṇaye namo namas te varacakrapāṇaye namo namas te ’stu ca śaṅkhapāṇaye namo namas te ’stu ca kambupāṇaye 21.17

namo namas te ’stu jalaughaśāyine namo namas te haramardarūpiṇe namo namas te khagarājaketave namo namas te śaśisūryalocane 21.18

namo namas te uragārivāhane namo namas te ’dbhutarūpadarśine namo namas te ’yutasūryatejase namo namas te ’mṛtamanthanadhruve 21.19

namo namas te ’maralokasaṃstute namo namas te jagamaṇḍapāśraye namo namas te jagadekavatsale namo namas te śivasarvade namaḥ 21.20

kṣamasva govinda mamāparādham atīva pṛṣṭena durātmanena mayeda sarvaṃ kathitaṃ smayena dayāṃ kuru tvaṃ tridaśeśvareṇa 21.21

vaiśampāyana uvāca stotreṇānena saṃtuṣṭaḥ keśavaḥ paravīrahākeśavaḥ paravīrahā21.22

stotreṇānena me tāta tuṣṭo ’smi bhṛśam ejitaḥ durlabhāny api trailokye dadāmi varam īpsitam 21.23

anena māṃ stauti nirāśritena tvayoktavedārthamanohareṇa yāvanti tatrākṣarasaṃkhyam asti tāvanti kalpān divi te vasanti 21.24

tvaṃ cāpi me brūhi varaṃ yatheṣṭaṃ trailokyarājyād api nirviśaṅkam dadāmi kiṃ saptamahīśvaratvam athārtharāśiṃ bahukanyakāṃ vā 21.25

śrutvaiva divyaṃ varam acyutasya praṇamya pādadvayapaṅkaje tu vijñāya viṣṇuṃ varadaṃ vareṇyaṃ ? prahṛ cetaḥ pukāncito ’to ’bravīt 21.26

anarthayajña uvāca na kāmaye ’nyapravaraṃ tu deva asaṃśayaṃ bandhanasāram ekam vimuktabandho bhavataḥ prasādād bhavāmi govinda rataś ca dharme 21.27

bhagavān uvāca yathaiva cittaṃ tava suprasannaṃ maharṣi devair api naiva dṛṣṭam akalmaṣaṃ duḥkhavivarjitatvam bhavārṇavas tīrṇam asaṃśayena 21.28

gacchāma bho sāmprata śvetadvīpam agamya devair api durnirīkṣyam madbhaktipūtamanasā prayāti ghorārṇave naiva punaś caranti 21.29

vaiśampāyana uvāca evam uktvā haris tatra kare gṛhya tapodhanam tataḥ so ’ntarhitas tatra tenaiva saha keśavaḥ 21.30

evaṃ hi dharmas tv adhikaprabhāvād gataḥ sa lokaṃ puruṣottamasya aśeṣabhūtaprabhavāvyayasya sanātanaṃ śāśvatam akṣarasya 21.31

tvam eva bhaktiṃ kuru keśavasya janārdanasyāmitavikramasya yathā hi tasyaiva dvijarṣabhasya gatiṃ labhasva puruṣottamasya 21.32

kim anya bhūyaḥ kathayāmi rājan yad asti kautūhalam anyaśeṣam pṛcchasva māṃ tāta yathepsitaṃ te bhaviṣyabhūtaṃ bhavato yatheṣṭam 21.33

janamejaya uvāca kiyanti kalpāni gatāni pūrvam bhaviṣyakalpāni kiyanti vipra ekaikakalpaṃ kiyad indram uktam pravartamānād api kīrtayasva 21.34

vaiśampāyana uvāca parārdhakalpaṃ gata pūrva rājyam caturdaśaivendra narendra kalpam tathaiva manvantara kalpam ekam bhaviṣyakalpaṃ ca parārdham eva 21.35

varāhakalpaḥ prathamo babhūvamanvantaraṣaṭnarendra caturyugaṃ saptati ekayuktaṃ manvantarā saṃkhyam udāharanti 21.36

manvantarāṇāṃ ca caturdaśaiva kalpasya saṃkhyā munayo vadanti kalpāyutaś cāha pitāmahasya tathā ca rātriṃ pravadanti tajjñāḥ 21.37

ṣaḍlakṣakalpena tu māsam āhus taddvādaśā varṣam udāharanti 21.38

tenābdena parārdhakalpaguṇitaṃ brahmāyur ity ucyate trailokyādhipatiḥ pradhānapuruṣo brahmāpy anityaḥ smṛtaḥ śeṣaṃ bhūtacaturvidhasya niyataṃ jīvasya kiṃ śocyate tasmān nāsti jagatsusāravimalaṃ muktvā śivaṃ śāśvatam 21.39

iti vṛṣasārasaṃgrahe kalpanirṇayo nāmaikaviṃśatimo ’dhyāyaḥ21.40


No translation available yet for this part of the edition


Canto 22

janamejaya uvāca śruto ’thābjamukhād dharmasārasaṃgraham uttamam madhuraślakṣṇavāṇībhiḥ samyagvedārthasaṃyutam 22.1

nyāyayuktaṃ mahāsāraṃ guhyajñānam anuttaram tṛpto ’smīhāmṛtaṃ pītvā janmamṛtyurujāpaham 22.2

praśnam ekānya pṛcchāmi nāmahetuṃ tapodhana varṇagotrāśramaṃ tasmāc chrotum icchāmi te punaḥ 22.3

vaiśampāyana uvāca śṛṇu rājann avahito yogendrasya mahātmanaḥ āśramaṃ varṇajātīnāṃ vakṣyāmy eva narādhipa 22.4

himavaddakṣiṇe pārśve mṛgendraśikhare nṛpa mahendrapathagā nāma nadītīre narādhipa 22.5

tatrāśramapadaṃ tasya puline sumanorame vasati sma mahābhāgas tattvapāraganispṛhaḥ 22.6

śīlaśaucasamācāro jitadvandvo jitaśramaḥ jitamānabhayakrodho jitasarvaparigrahaḥ 22.7

somavaṃśaprasūtās te kṣatriyā dvijatāṃ gatāḥ tapasā vinayācārair viṣṇunā dvijakalpitāḥ 22.8

ajitā nāma tat pūrvaṃ kāmakrodhajitena tu saṃkalpas tasya rājendra kathayiṣyāmi tac chṛṇu 22.9

adhyātmanagarasphītaḥ adhibhūtajanākulaḥ adhidaivatasāṃnidhyaṃ daśāyatana pañca ca 22.10

daśayajñavrataṃ cīrṇaṃ daśakāmaparājitaḥ niyamān daśa saṃśritya daśa vāyava ṛtvijaḥ 22.11

daśākṣareṇa mantreṇa daśadharmakriyāpadaḥ daśasaṃyamadīptāgnau jihvātejodaśendriyaḥ 22.12

daśayogāsanāsīno daśadhyānaparāyaṇaḥ buddhir vedī mano yūpaḥ somapāno ’mṛtākṣaraḥ 22.13

dakṣiṇābhayarthaṃyajñaṃ taṃ prāhur munayas ta anarthayajñaṃ taṃ prāhur munayas tattvadarśinaḥ 22.14

janamejaya uvāca daśayajñam ahaṃ śrotuṃ dehi māṃ dvijasattama daśakāmadaśadhyānaṃ daśayogadaśākṣaram 22.15

vaiśampāyana uvāca brahmadevapitṛyajñoyajño yajñoyajño bhūtātitheś ca ha japo yogas tapo dhyānaṃ svādhyāyaś ca daśa smṛtaḥ 22.16

patnīputrapaśubhṛtyadhanadhānyayaśaḥśriyaḥ māna bhoga daśa rājan daśakāma udāhṛtaḥ 22.17

mānaso yaugapadyaś ca saṃkṣiptaś ca viśāmpate viśālā nāma yogaś ca tato dvikaraṇaḥ smṛtaḥ 22.18

raviḥ somo hutāśaś ca sphaṭikāmbaram eva ca daśayogāsanāsīno nityam eva tapodhanaḥ 22.19

anirodhamanāḥ sūkṣmaṃ dhyāyed yogaḥ sa mānasaḥ prāṇāyāmair mano ruddhvā yaugapadyaḥ sa ucyate 22.20

brahmādistambaparyantaṃ sarvaṃ sthāvarajaṅgamam pralīyamānaṃ dhyāyeta kramāt sūkṣmaṃ vicintayet 22.21

saṃkṣipta eṣa ākhyāto viśālāṃ chṛṇu tattvataḥ brahmādisūkṣmaparyantaṃ cintayīta vicakṣaṇaḥ 22.22

saṃkṣiptāṃ ca viśālāṃ ca cintayīta parasparam eṣā dvikaraṇī nāma yogasya vidhir ucyate 22.23

dehamadhye hṛdi jñeyaṃ hṛdimadhye tu paṅkajam paṅkajasya ca madhye tu karṇikāṃ viddhi gopate 22.24

karṇikāyās tu madhye tu pañcabinduṃ vidur budhāḥ ravisomaśikhāṃ caiva sphaṭikāmbaram eva ca 22.25

ravimaṇḍalamadhye tu bhāvayec candramaṇḍalam tasya madhye śikhāṃ dhyāyen nirdhūmajvalanaprabhām 22.26

agnimadhye maṇiṃ dhyāyec chuddhadhārājalaprabham tasya madhye ’mbaraṃ dhyāyet susūkṣmaṃ śivam avyayam 22.27

daśayogam idaṃ rājan kathitaṃ ca mayā tava daśadhyānaṃ samāsena kīrtitaṃ śṛṇu tad yathā 22.28

ghoṣaṇī piṅgalā caiva vaidyutī candramālinī candrā mano’nugā caiva sukṛtā ca tathāparā 22.29

saumyā nirañjanā caiva nirālambā ca kīrtitā supiṣitvāṅgulau śrotre dhvanim ākarṇayen naraḥ 22.30

tat tad akṣaram ākarṇya amṛtatvāya kalpyate piṅgalāṃ tu śikhādhūmāṃ dhyāyen nityam atandritaḥ 22.31

vimuktaḥ sarvapāpebhyo nirdvandvapadam āpnuyāt vaidyutī tu niśāmadhye lakṣate ’jam anāmayam 22.32

pañcamāsasadābhyāsād divyacakṣur bhaven naraḥ bindumālāṃ tataḥ paśyet tarucchāyāsamāśritām 22.33

jātyasphaṭikasaṃkāśaṃ dṛṣṭvā mucyati bandhanaiḥ dhyāyen mano’nugā nāma pakṣmīr āpīḍya locane 22.34

śvetapītāruṇaṃ binduṃ dṛṣṭvā bhūyo na jāyate mano’nugādi ṣaṭ tv ete dhyānam uktaṃ mayā tava 22.35

adhunānyat pravakṣyāmi paramāṇu caturvidham pārthivādicaturbhūtaṃ yair vyāptaṃ nikhilaṃ jagat lakṣaṇaṃ tasya rājendra śṛṇu vakṣyāmi sāmpratam 22.36

pārthivordhvagatiḥ sūkṣmaḥ paramāṇu narādhipa pratyakṣadarśanaṃ dhyānaṃ lakṣayen niyataṃ śuciḥ 22.37

mucyate sarvapāpebhyo rāhunā candramā yathā tena yo ’bhyasate nityaṃ sa yogī bhuvaneśvaraḥ 22.38

adhogati mahārāja paramāṇu jalodbhavaḥ abhyased yad idaṃ rājan sarvapātakanāśanam 22.39

āgneyaparamāṇūni tiryagūrdhvagatiḥ smṛtā ya idaṃ dhyāyate nityam uttamāṃ gatim āpnuyāt 22.40

vāyavyaparamāṇūni adhordhvatiryag āsmṛtā na sa muhyati taṃ dṛṣṭvā vāyusambhava bhūpate 22.41

catvāra ete rājendra paramāṇu nirīkṣate tena sarvamakhair iṣṭaṃ tena taptaṃ tapas tathā 22.42

tena dattā mahī kṛtsnā saptasāgarasaṃvṛtā sarvatīrthābhiṣekaś ca sarvavratakriyā tathā 22.43

anenaiva vidhānena daśadhyānaṃ narādhipa kurute avyavacchinnaṃ sarvakāmaphalapradam 22.44

daśākṣaramahārāja yogīndrasya mahātmanaḥ kathayāmi samāsena śṛṇuṣvāvahito bhava 22.45

praṇavādisvarā trīṇi dīrghabindusamāyutam pañca pañca cavarge tu vāyubījam adhasthitam 22.46

trayodaśasvarāyuktaṃ pañcama parikīrtitam pañcaviṃśatimaḥ ṣaṣṭha akṣaraḥ parikīrtitaḥ 22.47

yādṛśaṃ pañcamaḥ proktaṃ saptame ca prayojayet akārasvarasaṃyuktaṃ sarvapātakanāśanam 22.48

prathamaṃ pañcame varge tṛtīyasvarayojitam uktarekārasaṃyuktaṃ navamaṃ parikīrtitam 22.49

daśamaḥ punar oṃkāraḥ mantraśreṣṭho daśākṣaraḥ japato dhyāyate vāpi pārthivādi krameṇa tu 22.50

mucyate so ’pi saṃsāre saṃśayo nāsti bhūpate ācāramūlo dharmas tu dharmamūlo janārdanaḥ tena sarvajagad vyāptaṃ trailokyaṃ sa carācaraṃ 22.51

ācārāl labhatīha āyur atulam aiśvaryavittaṃ tathā ācārāt sutam īpsitaṃ ca labhate śrīkīrtiprajñāyaśaḥ ācārāl labhate ca lakṣmim atulaṃ khyātiṃ tathaivottamam ācārād iha mantradharmaparamaṃ prāpnoti niḥsaṃśayam 22.52

janamejaya uvāca ācārāt prabhavānusaṅgakathitaṃ suśliṣṭadharmākaram ācārāt katidhāṅga kīrtaya punas tṛptir na me jāyate sarvajñaḥ tvam ahaṃ śṛṇomi varadaṃ kiñcin na me śāśvaram tan me kīrtaya dharmasāraśubhadam ācāramūlāśrayam 22.53

vaiśampāyana uvāca nityaṃ namraśirodvijātiguruṣu śuśrūṣaṇaṃ daivatam tiṣṭhenācamanena cāśanakaraṃ vāmāsthimānādaram sūryāgniśaśibandhur āryapurataḥ kuryān na cāvaśyakam śasye bhasmani govrajedvijajalaṃ kuryān na cārkaṃ naraḥ 22.54

pādenāgnijalaṃ spṛśen na ca guruṃ pādena pādaṃ tathā śaucaṃ kārya jalādinā ca niyataṃ nādho jalaṃ kārayet kuryān nityabhivādanaṃ dvijaguror mātāpitṛr daivatam etācāravidhiḥ samāsaniyamas tubhyaṃ mayā kīrtitam 22.55

janamejaya uvāca strīṇāṃ kiṃ priyam asti tad vada vibho saṃsārasārastriyām kiṃ sadbhāva na vedmi tasya viṣaye kiṃ dveṣya kiṃ tātpriyam paśyāmi na ca tasya garbhakalayā prāpnoti niḥsaṃśayam māyājālasahasragāpi yuvatī kurvanti bhartā priyam 22.56

vaiśampāyana uvāca rājan kiṃ priyam asti arthaparataḥ paśyāmi nānyan nṛpe putrārthaikaprayojanaṃ yuvatayaḥ svāyambhuvoktāmaraiḥ kāntā nityakalā pravartanakarī dharmasakhāyā satī māyā vāpi karoti sadya manujātyaktānya vā sevate 22.57

strīsaṅgaṃ parivarjayen narapate āyāsadaṃ duḥkhadam mṛtyudvārabhayākaraṃ viṣagṛham āpat sughorālayam agnir mārutamattavāraṇasama tasyānugāmī sadā strīhetor hatarāvaṇas tridaśapa indro ’pi visthāpitaḥ strīhetor api candramāstribhuvane dhiktāṃ gataś cāmaro daṇḍakṣo hatarāṣṭrapaurasahitaḥ kiṃ bhūya vakṣyāmy aham 22.58

janamejaya uvāca vipre kīdṛśalakṣaṇaṃ bhavati bho kīdṛg muniś cocyate tenārthena bhaveta bhikṣu bhagavan nigranthi ko vā dvija kenārthena bhaved dvijendra bhagavan jñeyaḥ parivrājakaḥ ! jñeyāḥ kim ṛṣayaś ca lakṣaṇa muner icchāmi jñātuṃ punaḥ 22.59

vaiśampāyana uvāca satyaṃ śaucam ahiṃsatā damaśamau bhūtānukampī sadā ātmārāmajito svadharmanirataḥ sattvastha nityaṃ manaḥ kāmakrodhayamasvadāranirataḥ saṃtyajya lobhaḥ śanaiḥ evaṃ yaḥ kurute dvijātisuvaraḥ śūdro ’pi yaḥ saṃyamī 22.60

tasmāc chadmakavarjitaḥ sa bhagavān saṃsārabhībhidyakaḥ yat tat sthānaparaṃ vrajanti puruṣāḥ tasmāt parivrājakaḥ granthidārasutaṃ dhanaṃś ca virati nirgranthika socyate ramyante ṛṣir āśrame dhṛtimanas tasmād ṛṣiḥ socyate 22.61

kāyavāṅmanadaṇḍatatparataras te daṇḍikarūcyate saddharmaśravaṇaṃ vadanti śravaṇaḥ saddharmabrahmākṣaraḥ pāśaprakṣipataṃ paśutvasakalaṃ pāśūpatās te smṛtāḥ vipre pāśupatādibhikṣusakalaṃ pṛṣṭo ’smy ahaṃ lakṣaṇam 22.62

sarvaṃ tat kathito ’si lakṣaṇa mayā sandhiśvanirnāśanam prajñāsaṃgrahaśītavardhanaparaṃ saṃsāranirmūlanam etaj jñānaparaṃ prabodham atulaṃ nityaṃ śivaṃ dhāryate 22.63

iti vṛṣasārasaṃgrahe dvāviṃśatitamo ’dhyāyaḥ22.64


No translation available yet for this part of the edition


Canto 23

janamejaya uvāca devānāṃ dānavānāṃ ca uttarāraṇim eva ca vidviṣanti ca te ’nyonyaṃ kāraṇaṃ tasya kīrtaya 23.1

vaiśampāyana uvāca pāpapuṇyasvabhāvābhyāṃ devadaityasya bhūpate dharmapakṣasmṛto devo dānavo ’dharmapakṣataḥ 23.2

hetunā tena rājendra anyonyaṃ vidviṣanti te devadveṣṭāsurāḥ sarve vibudhāś cāsuradviṣaḥ 23.3

dharmādharmavipakṣatāṃ śṛṇu parāṃ bhūtānukampodayāmīrṣā tṛṣṇālobharatasya kāmaviṣayaḥ sarvendriyāṇāṃ jayaḥ ādhyātmeṣu ratiḥ prasannamanaso nirdvandvasarvālayaḥ 23.4

pāpopekṣaṇaśaśvapuṇyamudito dīneṣu kāruṇyatā dānaṃ śīladhṛtikṣamājapatapaḥ svādhyāyamaune ratiḥ yogābhyāsaratir divaukasagaṇe jñāne ca sāṃkhye tathā akrodhārjavatejayajñam abhayaṃ saṃtoṣa adrohatā 23.5

hrīr acāpalaratinyāsā maitrībhāvasadārapaiśunamatir brāhmaṇyaśraddhānvitaḥ etācāra sadā narendra vibudhāḥ saṃkṣepataḥ kīrtitāḥ daityānāṃ śṛṇu kīrtaye svavahito ’sambhāvya teṣāṃ nijam 23.6

daityāḥ pāparatisvabhāvacapalā nirlajjadarpālasāḥ kāmakrodhavaśāḥ suduṣṭamanasas tṛṣṇādhikā nirdayāḥ śaucācāravivarjitā gurugirānnānitya kuryuḥ kriyāḥ jīvākarṣaṇajīvanaḥ pratidinaṃ mohāndharāgānvitāḥ 23.7

nidrā nitya divā prasaktam aśuciḥ sūryodaye supyate āśāpāśaśatair nibaddhahṛdayo hṛtvā parasvaṃ punaḥ mātsaryāt parapākabhedanirato mūlasya duṣpūratā ! nāstīkatvaparāṅganāsvabhirata utkocakāmaḥ sadā 23.8

devabrāhmaṇa vidviṣanti satataṃ lobhāc ca kāryakriyā dharmaṃ dūṣayate ca mūḍhamanasā āryaṃ ca tīrthaṃ tathā hantavyāny ahatāś ca manyabahavo visphūrjitam adruvan daityānāṃ kathitaṃ ca cihna katicit sadbhāvataḥ kīrtitam 23.9

martyeṣv eva narendra mānuṣam abhūd devāsurāṇāṃ nṛpaḥ yo yaṃ proktaḥ svabhāvatām ubhayato mānuṣyaloke tathā yan me pṛcchitavān narendra kathitaṃ yat tvaṃ purā gopitam vidveṣobhayakāraṇaṃ narapate kiṃ bhūya vakṣyāmy aham 23.10

janamejaya uvāca asti kautūhalaṃ cānyaṃ pṛcchāmi tvāṃ dvijottama kathaṃ nidrā samutpannā sarvabhūtavimohanī 23.11

rātrau prajāyate kasmād divā kasmān na jāyate kasmāc ca kurute jantor nidrā netrapramīlanam etan me saṃśayaṃ chindhi sarvajño ’si dvijottama 23.12

vaiśampāyana uvāca devī hy eṣā mahābhāgā nidrā netrāśrayā nṛṇām tasyā vaśaṃ gataṃ sarvaṃ jagatsthāvarajaṅgamam 23.13

sadevadānavagaṇā gandharvoragarākṣasāḥ yakṣabhūtapiśācāś ca paśupakṣisarīsṛpāḥ 23.14

guhyakāś canāgāḥ nidrāvaśagatāḥ sarve pāpmanā tv abhilaṅghitāḥ 23.15

devadānavakarmānte tasminn amṛtasambhave mandarotthāpane viṣṇur devāsurasamāgame 23.16

jāyate vigrahe tv eṣā kṛte hy amṛtamanthane rajas tamaś cāsuraṃ vai sattvaṃ devakṛtaiḥ śubhaiḥ 23.17

sattvamayī devī rajas tamasi vāsinī krodhajā vai sthitā madhye devadānavapakṣayoḥ 23.18

tām adbhutamayīṃ dṛṣṭvā vismitā devadānavāḥ tasyāḥ prabhāvābhihatā dudruvas te diśo daśa 23.19

tatra pītāmbaradharo viṣṇur ekas tu tiṣṭhati sābhigatvā viśālākṣī nārāyaṇam athābravīt 23.20

devadānavanāthas tvaṃ tvayi sarvaṃ pratiṣṭhitam dehi deva mamāvāsaṃ yatrāhaṃ nivase sukham 23.21

tato nārāyaṇas tuṣṭas tāṃ devīṃ pratyabhāṣata śarīre mama vastavyaṃ viṣṇur enām athābravīt 23.22

tatas tāṃ vaiṣṇavaṃ tejaḥ pāpmanā samatiṣṭhata tataḥ śete sa vaikuṇṭhaḥ pāpmanā tv abhilaṅghitaḥ 23.23

tasmin śayāne vitrastā devāsuragaṇās tathā ūcus te paramodvignāḥ śayānaṃ viṣṇum acyutam 23.24

trātāraṃ nābhigacchāma uttiṣṭhottiṣṭha keśava tataḥ śaṅkhagadāpāṇir uttiṣṭhata mahābhujaḥ 23.25

utthitaś ca viśālākṣaḥ pāpmanā tasya pṛṣṭhataḥ tataḥ sā vigrahavatī sthitā nārāyaṇālaye 23.26

viṣṇur devāsuragaṇān idaṃ vacanam abravīt asmākaṃ vai śarīreṣu iyaṃ pāpmā viniḥsṛtā 23.27

eṣābhisattvārasatā satyena bhaginī mama viśrutāṃ triṣu lokeṣu tāṃ pūjayatha māṃ yathā 23.28

tato devāsuragaṇāḥ saptalokāḥ samānuṣāḥ vibhaktā vaiṣṇavī pāpmā teṣu sarveṣu devatā 23.29

parvateṣv atha vṛkṣeṣu sāgareṣu saritsu ca tato nidrāvaśagataṃ jagat sthāvarajaṅgamam 23.30

eṣotpattiś ca nidrāyā yathā vasati tac chṛṇu trīṇi sthānāni yasyā vai śarīreṣu śarīriṇām 23.31

śleṣmapittānilasthāne trīṇi pakṣāṇi vāsinaḥ tamaḥ śleṣmāśrayā nidrā rajonidrā tu vātikā 23.32

pittāśrayāṃ smṛtāṃ nidrāṃ sāttvikāṃ viddhi bhūpate ādityaprabhavaṃ tejas tasmin sattvaṃ pratiṣṭhati 23.33

nidrā divā na bhavati tasmāt sattvaguṇātmikā yasmāt somodbhavā nidrā tamāṃsi ca rajāṃsi ca 23.34

tasmād rātrau bhaven nidrā tāmasī harajātmikā yadā hi sarvāṅgagatau śrotāṃsi pratipadyate 23.35

rajas tamaś ca niyatas tadā nidrā pravartate tamasy ūrdhvagataśroto hy akṣipakṣmāsamāśritā 23.36

tamaḥ pravartate jantos tatatv akṣṇor ni nāsākṣikarṇaśrotāṃsi prayujyante kaphena tu 23.37

hṛdayaṃ muhyate cāpi tamasā cāvṛtaṃ manaḥ sparśaṃ na vedayaty eva na śṛṇoti na paśyati 23.38

nocchvāsayati nāsābhyāṃ vivṛtākṣimukho naraḥ eṣā nṛṇām antakarī nidrā vai tāmasī smṛtā 23.39

tpattiṃ vikāraṃ cavardhanīm tasmān nidrāṃ na seveta tamomohapravardhanīm 23.40

iti vṛṣasārasaṃgrahe nidrotpattis trayoviṃśatimo ’dhyāyaḥ23.41


No translation available yet for this part of the edition


Canto 24

janamejaya uvāca devānāṃ dānavānāṃ ca vaiṣamyāni śrutāni me nidrāsambhavam āścaryaṃ tvatprasādena veditam 24.1

trailokyavistarāyāmaṃ śrotum icchāmi bho dvija kasmiṃścin narakaṃ jñeyaṃ pātālaṃ ca dvijottama 24.2

saptadvīpaṃ samicchāmi saptasāgaram eva ca merumūrdhaṃ ca viprendra devālayaṃ nibodha mām 24.3

vaiśampāyana uvāca śṛṇu saṃkṣepato rājan trailokyāyāmavistaram kālāgniḥ prathamo jñeyaḥ sarvādhastān nareśvara 24.4

tasyopari nṛpaśreṣṭha jñeyā narakakoṭayaḥ rauravādi avīcyantaṃ yātanāsthānam ucyate 24.5

upariṣṭāt tu vijñeyāḥ pātālāḥ sapta eva tu ābhāsatālaḥ prathamaḥ svatālaś ca tataḥ param 24.6

śītalaś ca gabhastiś ca śarkaraś ca śilātalam saptamaṃ tu mahātālaṃ śeṣanāgakṛtālayaḥ 24.7

baliś ca daityarājendro rākṣasaś ca viśaṃkhaṇaḥ ity evam ādayaḥ sarve nāgadānavarākṣasāḥ 24.8

sapta dvīpās tato jñeyāḥ saptasāgarasaṃvṛtāḥ priyavratasya putro ’bhūd daśa rājaparākramaḥ 24.9

agnīdhraś cāgnibāhuś ca medhā medhātithir vasuḥ jyotiṣmān dyutimān havyaḥ savanaḥ patra eva ca 24.10

agnibāhuś ca medhā ca patraś caiva trayo janāḥ saṃsārabhayabhītena mokṣamārgasamāśritāḥ 24.11

agnīdhraṃ prathamadvīpe abhyaṣiñcat priyavrataḥ plakṣadvīpeśvaraṃ cakre nāmnā medhātithiṃ tathā 24.12

vasuś ca śālmalīdvīpe abhiṣikto mahīpatiḥ jyotiṣmantaṃ kuśadvīpe rājānam abhiṣecayet 24.13

krauñcadvīpeśvaraṃ cakre dyutimantaṃ nareśvara śākadvīpeśvaraṃ havyaṃ puṣkare savanaḥ smṛtaḥ 24.14

madhye puṣkaradvīpasya parvato mānasottaraḥ lokapālāḥ sthitās tatra caturbhiś caturo diśaḥ 24.15

mahāvītaḥ smṛto varṣo dhātakī ca narādhipa tasya bāhyaḥ samudro ’bhūt svādūdaka iti smṛtaḥ 24.16

catuḥṣaṣṭi smṛto lakṣo yojanānāṃ narādhipa puṣkaradvīpam antaś ca kṣīrodo nāma sāgaraḥ 24.17

dvātriṃśallakṣavistāraḥ śākadvīpabahirvṛtaḥ jaladaś ca kumāraś ca sukumāramaṇīcakaḥ 24.18

kusumottaramodaś ca saptamaṃ ca mahādrumam havyaputrāḥ smṛtāḥ sapta varṣanāma tathā smṛtaḥ 24.19

dvīpāntaṃ dadhimaṇḍodakṣīrodārdhaṃ vinirdiśet krauñcadvīpasamudrānte sapta varṣās tu te smṛtāḥ 24.20

kuśalo manonugaś coṣṇaḥ yāvanaś cāndhakārakaḥ muniś ca dundubhiś caiva sutā dyutimatas tu vai 24.21

dadhyardhe ghṛtamaṇḍodaḥ kuśadvīpasamāvṛtaḥ tatrāpi saptavarṣe ca nāmataḥ śṛṇu bhārata 24.22

udbhimān veṇumāṃś caiva svairannālambano dhṛtiḥ ṣaṣṭhaḥ prabhākaraś caiva kapilaḥ saptamaḥ smṛtaḥ 24.23

ghṛtamaṇḍas tadardhena tasyānte madirodadhiḥ samantāc chālmalīdvīpo varṣāḥ saptaiva kīrtitāḥ 24.24

śvetaś ca haritaś caiva jīmūto rohitas tathā vaidyuto mānasaś caiva suprabhaḥ saptamaḥ smṛtaḥ 24.25

madirodadhito ’rdhena jñeyas tv ikṣurasodadhiḥ plakṣadvīpo vṛtas tena saptavarṣasamanvitaḥ 24.26

śāntaś ca śiśiraś caiva sukhadānanda eva ca śivakṣemo dhruvaś caiva sapta medhātitheḥ sutāḥ 24.27

lavaṇodas tu tasyānte jambūdvīpasamāvṛtaḥ lakṣayojanavistāra upadvīpasamanvitaḥ 24.28

aṅgadvīpo yavadvīpo malayadvīpa eva ca śaṅkhadvīpakamudvīpo varāhadvīpa eva ca 24.29

siṃha barhiṇadvīpaṃ ca padmaś cakras tathaiva ca vajraratnākaradvīpo haṃsakaḥ kumudas tathā 24.30

(upadvīpaŁ...$kīrtitam) candradvīpaś ca sindhuś ca candanadvīpa eva ca upadvīpasahasrāṇi evamādīni kīrtitam 24.31

nābhiḥagnīdhro24.32

pañcamaṃ ramyakaṃ varṣaṃ ṣaṣṭhaṃ caiva hiraṇmayam kuravaḥ saptamo jñeyo bhadrāśvaś cāṣṭamaḥ smṛtaḥ 24.33

navamaḥ ketumālo ’bhūn navavarṣāḥ prakīrtitāḥmālo24.34

atrāpi navabhedo ’bhūd bhāratātmajasambhavaḥ’bhūd bhāratātmaja24.35

nāgadvīpas tathā saumyo gāndharvaś cātha vāruṇaḥsaumyo dakṣiṇe hemakūṭasya varṣaḥ kiṃpuruṣaḥ smṛtaḥ 24.36

niṣadho dakṣiṇapārśve harivarṣa iti smṛtaḥ merumūle tu rājendra jñeyo varṣa ilāvṛtaḥ 24.37

uttaraṇeṇa (uttareṇa?) tu nīlasya varṣa ramyaka ucyate śveta-uttarato jñeyo varṣaramyahiraṇmayaḥ 24.38

tasya uttarato jñeyas triśṛṅgavaraparvataḥ tasya cottarapārśve tu varṣaḥ kuruvale smṛtaḥ 24.39

pūrvaṃ bhadrāśvato jñeyaḥ ketumālas tu paścime himaṃvān hemakūṭaś ca niṣadho nīla eva ca 24.40

śvetaś ca śṛṅgavantaś ca ṣaḍ ete varṣaparvatāḥ aśītinavatīlakṣaḥ - varṣaparvatam āyatam 24.41

himavān hemakūṭaś ca niṣadhaś ceti dakṣiṇa śvetaś caivatriśṛṅgaś ca nīlaś caiva tathottare 24.42

niṣadho nīlamadhye tu meruḥ śailamanoramaḥ praviṣṭaṣoḍaśādhas tāṃ caturāśītim ucchṛtaḥ 24.43

yojanānāṃ sahasrāṇi dvātriṃśad ūrdha ! vistṛtaḥ brahmāmanovatī nāma pureva satimadhyame 24.44

devarājo ’marāvatyām agnis tejovatī pure 24.45

yamaḥ saṃyamanī nāma nityaṃ vasati bhūpate naiṛtir vasati nityaṃ ramye śuddhavatī pure 24.46

varuṇo bhogavatyāṃ tu vāyor gandhavatī purī mahodayāpurī ramyā somasyālayaraṃ smṛtam 24.47

yaśovatī purī ramyānnityam āste triśūlinaḥ tatragaṅgā catuḥbhinnā nipatantī mahītale 24.48

uttare paścime caiva pūrvadakṣiṇatas tathā pūrvaṃ gaṅgā sravatyāccālakānandā ca dakṣiṇe 24.49

śītā paścimagā gaṅgā bhadrasomā tathottare ṣaṣṭiyojanasāhasraṃ nirālambā nipatya ca 24.50

bhadrāśvaṃ plāvayitvā tu vanāny upavanāni ca droṇasthalī girīṇāṃ ca atikramyārṇavaṃ gatā 24.51

tathaivālakanandā ca gatāśailenanimnagā gaṅgā bhāratavarṣaṃ ca praviṣṭālavaṇo dadhim 24.52

plāvayitvā sthalīn sarvān mānuṣākaluṣāpahā paścimena gatāgaṅgā sītānāmā ca bhārataḥ 24.53

plāvayet ketumālāṃ ca kṣetraśaivavanasthalīm atikramyārṇavagatā sthalīdroṇī ca nimnagā 24.54

bhadrasomanadīty evaṃ plāvayitvottaraṃ kurun sthalī prasravaṇadroṇīm atikramyārṇavaṃ gatā 24.55

mero vai dakṣiṇe pārśve jambūvṛkṣaḥ sanātanaḥ tena nāmāṅkito rājan jambūdvīpa iti śrutam 24.56

koṭīṣoḍaśabhiś caiva ayutāni trayodaśa adhordhayāma rājendra kṣityāvaraṇam antataḥ 24.57

navalakṣādhikaṃ rājan pañcakoṭī mahī smṛtā yojanānāṃ tu vijñeyaḥ pṛthivyāyām avistarāt 24.58

svādūdakasya ca bahir lokāloko mahāgiriḥ kañcanidviguṇābhūmi tasmād giribahi smṛtaḥ 24.59

tasmād bāhyaḥ samudro bhūd garbhādeti samudrarāṭ aṣṭāviṃśatikaṃ lakṣaṃ śatalakṣāṇi vistaram 24.60

etad bhūrlokavistāro hy ata ūrdhva bhuvaḥ smṛtaḥ svarlokāsyapareṇaiva maharlokam ataḥ param 24.61

janalokas tapaḥ satyaṃ kramaśaḥ parikīrtitam brahmalokaḥ smṛtaḥ satyaṃ viṣṇulokam ataḥ param 24.62

tasmāt pareṇa bodhavyaṃ divyadhyānapuraṃ mahat sahasrabhaumaprāsādaṃ vaidūryamaṇitoraṇam 24.63

nānāratnavicitrāṇi nānābhūtagaṇākulam sarvakāmasamṛddhāni pūrṇaṃ tatra manoharaiḥ 24.64

tatra siṃhāsane divye sarvaratnavibhūṣite tatrāste bhagavān rudraḥ somāṅkitajaṭādharaḥ 24.65

tryakṣatribhuvanaśreṣṭhas triśūlī tridaśādhipaḥ devyā saha mahābhāgo gaṇaiś ca parivāritaḥ 24.66

skandanandipurogaś ca gaṇakoṭiśatākulaḥ anekarudrakanyābhi rūpiṇībhir alaṅkitaḥ 24.67

tatra puṇyanadī sapta sarvapāpāpanodanī suvarṇavālukādivyā ratnapāṣāṇaśobhitā 24.68

pāvanī ca vareṇyā ca varārhāvaradā varā vareśāvarabhadrā ca suprasannā jalāśivā 24.69

anekakusumārāmā ratnapuṣpaphaladrumāḥ anekaratnaprākārā yojanāyutam ucchritāḥ 24.70

ahiṃsāsatyaniratāḥ kāmakrodhavivarjitāḥ dhyānayogaratānityaṃ tatra modanti te narāḥ 24.71

tatra gomātaras sarvā nivasanti yatavratāḥ golokaḥ śivalokaś ca eka eva vidhīyate 24.72

tasmād ūrdhaṃ paraṃ jñeyaṃ sthānatrayam anuttamam kandagaurī maheśānaṃ nityaśuddhaṃ paraṃ śivam 24.73

dinakṛt koṭisaṅkāsam anopamyaṃ sanātanam ādityāda ! śivāntaś ca dvistheṇordhvakramaiḥ mṛstaḥ (smṛtaḥ) 24.74

abhyantare tat kathito ’dya sāraṃ kim anya rājan kathayāmi sāram jñānārṇavaṃ kīrtita dharmasāram purāṇavedopaniṣatsusāram 24.75

yathā hi rājā parivāramadhye yathāntavartī bahivartin eva bhuñjanti bhogān satatāntavartī kleśādhikaṃ nitya bahiḥsthitānām 24.76

yathaiva rājā kariṇo ’ntadantam bhuñjanti bhogān satataṃ narendra yudhyeta rājā bahirdantabhogair yadantaraṃ paśya samānajātam 24.77

na dānatulyaṃ tv abhayapradasya na yajñatulyaṃ jita-indriyasya na cārthatulyaṃ jitakāminaś ca na dharmatulyaṃ damakāmitasya 24.78

bahvantaraṃ naiva hi dharmayoś ca kleśādhikaṃ bāhyaphalālpasāram yad atra dharmaṃ phalanaiṣṭhikasya na tulya koṭīśatayājināpi 24.79

etat pavitraṃ paramaṃ sadharmam purā yathoktaṃ parameśvareṇa mayāpi tulyaṃ kathitaṃ yathāvat purāṇavedopaniṣatsusāram 24.80

sadojasaubhāgyam atīva medhā nirutsukaḥ saumyam anuttamaṃ ca suputrapautraṃ na vichinnagotram bhavanti vidyādharalokapūjyam 24.81

yaśaḥvṛddhim prabodhaprajñārujadharmavṛddhimtaṃ24.82

yaśasvinī āryasuvarṇaśṛṅgī vedāntavipradvijagāyaneṣu dattvā phalaṃ tīrtham anuttameṣu śṛṇvanti ye tasya bhavet sapuṇyam 24.83

daśādhikaṃ vācayituś ca puṇyam śatādhikaṃ yaḥ paṭhati prabhāte sahasraśaḥ pustakṛtasya puṇyam pare ’bhyaste kīrtayate ’yutāni 24.84

adhītya yasyoragataṃ suśāstram samastamadhyāyam anukramena daśāyutāṅgo dadatuś ca puṇyam labhaty asaṃdigdhayathādinaikaṃ 24.85

yenedaṃ śāstrasāram avikalamanasā yo ’bhyaset tatprayatnāt vyakto ’sau siddhayogī bhavati ca niyataṃ yas tu cittaprasannaḥ pitryaṃ yo gītapūrvaṃdinaśataśa uddhriyante ca sarve ātmānaṃ nirvikalpaṃ śivapadam asamaṃ prāpnuvantīha sarve 24.86

iti vṛṣasārasaṃgrahe śāstravarṇanā nāma caturviṃśatitamo ’dhyāyaḥ samāptaḥvarṇanā24.87


No translation available yet for this part of the edition

ntam ananta C94 C45pc C02 K82 K10 K7 EN
ntam anta C45ac
pāraṃ C K7 EN
pāragaṃ K82 K10
susūkṣmam C94 C45 K82 K10 K7 EN
śusukṣmam C02
jagatsusāraṃ C94 C45 K82 K7 EN
jagaśusāraṃ C02jagatsurāsuraṃ K10
bhir āpta conj.
bhir āsa C K82 K10 K7 EN
sahasrādhyāyam u C94 C45 K82 K10 K7
sahaśradhyāyam u C02sahasrādhyāyar u EN
parva cāsya C94 K82 K10 K7
parvañ cāsya C45parvvam asya C02pūrvam asya EN
śataṃ pūrṇaṃ C94 C45 K82 K10 K7 EN
ta C02
śrutvā C94 C02 K82 K10 K7 EN
śraddhā C45
bhāratasaṃhitām C94 C45 K82 K10 K7
bhārasaṃhitā C02nārādasaṃhitām EN
atṛptaḥ puna papraccha
atṛptaḥpupraccha C94atṛptaḥ punaḥ papraccha C45 K82 K10 K7atṛptaḥ punar apracche C02atṛptā punaḥ papraccha EN
vaiśampāyana C94 C45 K82 K10 K7 EN
vesampāyana C02
janamejaya yat
janamejayena yat C94pc C45 K82 K10 K7 ENjanamejaye yat C94acjanmejayena yam C02
pūrvaṃ C K7 EN
pūrva K82pūrva K10
tac chṛṇu C94 C45 K82 K7 EN
tac chṛṇa C02 K10
tandritaḥ C02
tandritam C94 C45 K7 ENtandritam K82 K10
janamejaya C94 C45 K82 K10 K7 EN
janmejaya C02
bhagavan sa C94 C45 K82 K10 K7 EN
bhacāvaṃ sa C02
dharma C K10 K7 EN
om. K82
viśārada C94 K10 K7
visāradaḥ C45 C02 K82 EN
dharmaṃ C94 K82 K10 K7 EN
dharmaḥ C45dharma C02
paraṃ guhyaṃ C94 K10 EN
paro guhya C45paraṃ guhya C02 K82paraguhyaṃ K7
dvaipāyana C94 C45 K82 K10 K7 EN
dvepāyana C02
mukhodgīrṇaṃ C94 C45 K82 K10 K7
mukhodgīrṇa C02mukhād gīrṇaṃ EN
dharmaṃ yat tad dvi C45
dharmaṃ vā yad dvi C94 K82 K10 K7 ENdharmavat ya dvi C02
ttama C94 C45 K82 K10 K7 EN
ttamaḥ C02
yatnāt tapodhana C45 K82 K10 K7 EN
yannāt tana C94yatnā tapodhanaḥ C02
khyānam anuttamam C94 K82 K10 K7 EN
khyānam uttamam C45khyānam utamam C02
prāptaṃ C94 C45 K82 K10 K7 EN
prāpta C02
dharmaṃ C94 C45 K82 K10 K7 EN
rmaṃ C02
śṛṇotu C94 C45 K82 K10 K7 EN
śṛṇota C02
me C94 C02 K82 K10 K7 EN
mai C45
kartāraṃ C K82 K7 EN
karttantaṃ K10
yaṇam C94 C45 K10 K7 EN
yana C02yaṇaḥ K82
param C94 C45 K82 K7 EN
nvitam C02paraṃ K10
rthaṃ praśnaikaṃ C45 K82 K10 K7
rthaṃ praśnekaṃ C94rthapraśnekam C02 EN
prabha C94 C45 K82 K10 EN
prabhu C02prābha K7
dharo C45 C02 K82 K7 EN
ro C94dharā K10
nvitaḥ C94 C45 K82 K10 K7 EN
nvitaṃ C02
jñeyā C94 K82 K10 K7
jñeyaṃ C45 C02bhūyo EN
varṇa C K82 K10 K7
varṇā EN
varjitā C94 C45 K82 K10 EN
varjitaṃ C02varjitāḥ K7
vyañjana C K82 K10 K7
vyajjana EN
muktam akṣa C94 C02 K82 K10 K7 EN
mukta akṣa C45
kimu tat param C94 K82 K7 EN
kim ataḥ param C45 C02kim atat paraṃ K10
ccārya C94 C45 K82 K10 EN
cārya C02 K7
sandigdham avicchinnam anākulam C94 C45 K82 K7 EN
vicchinnasandigdham anākuna C02sandigdha\-m anacchinnam anākulam K10
kimu tatparam C94 K82 K10 K7 EN
kim ataḥ param C45kim atatparaṃ C02
dehe kṣa C94 C02 K7
dehāt kṣa C45dehakṣa K82 K10 EN
śivādibhiḥ C94 C45 K82 K10 K7 EN
śivādibhi C02
dūtaiḥ C94 C45 K82 K10 K7 EN
dūte C02
nīto C94 C45 K82 K10 K7
nītvā C02nītā EN
nirañjanaḥ C94 C45 K82 K10 K7 EN
nirañjana C02
pāśaiḥ C94 C45 K82 K10 K7 EN
pāśe C02
baddho C94 C02 K82 K10 K7 EN
baddho C45
nirdehaś ca C94 C45 K82 K10 K7 EN
nirdahaḥ sa C02
vrajet C K82 K7 EN
bhavet K10
svargaṃ C94 C45 K82 K10 K7 EN
svarga C02
sa C K82 K7 EN
saṃ K10
yāti K82 K10 K7
yānti C EN
saṃśayaṃ C K7 EN
saṃśaye K82saṃśayo K10
tum icchāmi C94 C02 K82 K10 K7 EN
tum i C45
anarthayajña uvāca C K82pc K10 K7 EN
om. K82ac
atisaṃśayakaṣṭaṃ te C45 K82 K10 K7
atiśaṃsayakaṣṭan te C94atiśaṃsayakaṣṭam me C02 EN
dvijasattama C94 C45 K82 K10 K7 EN
ca dvijottamaḥ C02
jñeyaṃ C94 C45 K82 K7
jñeya C02 K10 EN
manuṣyais tu C94 K82 K10 K7 EN
manuṣaiś ca C45maṇukṣeptu C02
karma C94 C45 K82 K10 K7
anarthayajña uvāca|| karma C02 EN
hetuḥ C45
hetu C94 K82 K10 K7 ENheṃtu C02
śarīrasya C94 C45 K82 K10 K7 EN
śarīrasyaṃ C02
utpattir ni
utpattini C94 C45 K82 K10 K7 ENutpatini C02
yat C K82 K7 EN
yaḥ K10
sukṛtaṃ C94 C45 K82 K10 K7 EN
sukṛtakṛtan C02
hṛtam C94 C45 K82 K10 K7 EN
hṛtaḥ C02
tenaiva C94 C45 K82 K10 K7 EN
teneva C02
saṃyāti C94 C45 K82 K10 K7 EN
sā yānti C02
C K10 K7 EN
ca K82
duḥkhaṃ C94 C45 K82 K7
duḥkha C02 K10 EN
sambhavam C94 C45 K82 K10 K7
sambhavaḥ C02 EN
ndra C K82 K7 EN
ndraḥ K10
dehaḥ C94 C45 K82 K7 EN
dehe C02deha K10
nṛṇām C94 K82 K10 K7 EN
nṛṇā C45 C02
yaṃ kālapāśam ity āhuḥ
yaṃ kālapāśam ity āha C94 C45 K82kālapāseti satvāha C02yaṃ kālapāśam ity āhu K10 K7yaṃ kālapāśam ity āhu EN
vrata C94 K82 K10 K7 EN
vrataḥ C45 C02
viditaṃ C94 C45 K82 K10 K7 EN
vidita C02
kiñcij ji C45
kiñcid vi C94pc K82 K10 K7 ENkid vi C94ackiñci ji C02
kathaṃ dvija C94 C45 K82 K10 K7 EN
ma tvayā viditaṃ kiñcid vijñāsyasi cancelled kathaṃ dvija
vettum arhasi C K82 K10
vettum ūhasi K7vaktum arhasi EN
kalā C94 C45 K82pc K10 K7 EN
kālā C02 K82ac
kālaṃ C K82 K10 K7
kālaś EN
kalāṃ C94 C02 K10 EN
kalā C45 K7vidhiṃ K82
truṭidvayaṃ C94 C02 K7 EN
tuṭidvaya C45 K10tuṭidvayaṃ K82
meṣas tu C45 C02 K10 K7 EN
mevas tu C94nimeṣadvi K82
kāṣṭhā vai triṃśatiḥ C94 K82 K10 K7 EN
vai triṃśatā C45kāṣṭhā vai triṃśati C02
muhūrtaś ca C94 C02 K82 K10 K7
muhūrtta C45muhūrtañ ca EN
mānuṣena C94 C45 K82 K10 K7 EN
mānuṣaś ca C02
ttama C K82 K7pc EN
tamaḥ K10ttamaḥ K7
muhūrta C K82 K10 K7
muhūrtaṃ EN
samā C94 C45 K82 K10 K7 EN
māsa C02
māsā C94 C45 K82 K10 K7
māsa C02 EN
kāla C K82 K10 EN
kalā K7
śataṃ C K82 K10 K7
śata EN
mānuṣa C94 K82 K10 K7 EN
māṇuṣya C45 C02
(ṣaṣṭiṃŁ...$ saṃjñitaḥ) C K82 K7 EN
om. K10
ṣaṣṭiṃ caiva C K7
ṣaṣṭiṃ varṣa K82om. K10ṣaṣṭiś caiva EN
yugaḥ C K82 K7
om. K10yuga EN
dviguṇaḥ C K82 K7
om. K10dviguṇā EN
dvāparo C K82 K7
om. K10dvāpare EN
(tretāŁ...$ ekasaptatiḥ) C K82 K7 EN
om. K10
tretā C94 C45 K82 EN
tetrā C02om. K10tretrā K7
yugaḥ C K82 K7
om. K10yuga EN
hy e C K82 K10 EN
he K7
(manvantarasyaŁ...$ saṃkhyayā) C K82 K7 EN
om. K10
caikasya C K82pc K7 EN
om. K82ac K10
kalpo C45
kalpa C94 C02 K82 K7 ENom. K10
daśa C94 C02 K82 K7 EN
daśaṃ C45om. K10
āhaḥ C45 C02 K82 K10 K7 EN
āha C94
parikalpitam C94 K7
karikalpitam C45parikalpitaḥ C02 K10 ENparikīrtitāḥ K82
pralīyante C94 C02 K82 K10 K7 EN
pralīyate C45
ahāgame C K82 K7
ahāga K10ahnāgame EN
rdha C K82 K7 EN
rdhaṃ K10
vāhur bhṛ C94 C45 K82 K7 EN
vāhu bhṛ C02 K10
maharṣayaḥ C K82pc K10 EN
mahayaḥ K82acmarhaṣayaḥ K7
dṛśyate tv iha C94 K82 K10 K7 EN
dṛśyandiha C45dṛsyate tv ihaḥ C02
cakraṃ C K82 K7 EN
cakra K10
tvaiva C94 K82 K7 EN
tveva C45 K10tveha C02
śramaṃ C K82pc K7 EN
śramo K82acśrāman K10
vidmahe C94 C02 K82 K10 K7 EN
vigrahe C45
kālaḥ C K82 K10 K7
kāla EN
vaśagāḥ C K82 K10 K7
vaśagā EN
devarājā C K82 K10 K7
devarāja EN
kālo C94 C45 K82
kāla C02 K10 K7 EN
brahmā viṣṇuḥ paraḥ C45
brahmaviṣṇuparaḥ C94 K7brahmā viṣṇu paraḥ C02 K82 K10brahmaviṣṇupara EN
cakraṃ tu C94 C45 K82 K10 K7 EN
cakrasya C02
viniḥsṛtam
vinisṛtam C K82 K10 K7 EN
parārdhaṃ C45 C02 K82 K10 K7 EN
parārddhaṃ C94
vaḥ C K82 K10 K7
yaḥ EN
anarthayajña uvāca C K82pc K10 K7 EN
om. K82ac
yutaṃ C K82 K7 EN
tan K10
koṭim a C K82 K10 EN
koṭir a K7
rbudaṃ C K82 K10 EN
budaṃ K7
ca C K82 K7 EN
tu K10
śaṅkuḥ
śaṅku C K82 K10 K7śaṃkha EN
(samudroŁ...$ tathā) C K82 K10 K7
om. EN
madhyam antaṃ ca C K82ac
madhyamāntaṃ ca K82pcmadhyamantañ ca K10madhyam antaś ca K7om. EN
(sarveŁ...$ vidhīyate) C K82 K10 K7
om. EN
parārdhaṃ K7
parārdha C45 C02 K82 K10parārdha C94om. EN
parārdha C K82 K10 EN
parārdhaṃ K7
parāt parataraṃ nāsti iti me niścitā matiḥ C K10 K7pc
parāt parataraṃ nāsti iti me niścitā mati K82 K7acvṛndañ caiva mahāvṛnda dviparānantam eva ca| parāt parataraṃ nāsti iti me niścitā matiḥ|| EN
veda C94 EN
vede C45 C02 K10 K7vedā K82
ākhyātā C94 C45 K82
ākhyātaṃ C02 K10 K7 EN
brahmāṇḍaṃ C94 C45 K82 K10 K7 EN
brahmāṇḍa C02
pramāṇaṃ prāpitaṃ conj.
pramāṇañ cāpitaṃ C K82 K10 ENpramāñ cāpitat K7
mahīm C45 C02 K82
mahīm C94mahī K10 K7 EN
prasaṃkhyātuṃ C K82 K7
prasaṃsā tu K10ca saṃkhyātuṃ EN
śakyaṃ K82 K10 EN
śakyā C K7
purā C K82 K10 K7
mamā EN
ṣām iva bhūritāḥ C94 C45 K7
ṣām eva bhūritāḥ C02ṣām iva bhūritā K82ṣām eva bhūriṇām K10ṣām eva bhūr imāṃ EN
diśā C K82 K7 EN
śivā K10
kīrtitaṃ śṛṇu C94 C02 K82 K10 K7 EN
ya ca kīrtitam C45
sahāsaha C K82 K10 EN
sahāsahaḥ K7
sahyo C94 C02 K82 K10 K7
sahyo C45sajño EN
visahaḥ C94 C45 K82 K10 K7 EN
visaha C02
sabhā C94 C02 K82 K10 K7
sabhāḥ C45satā EN
prasaho C K82 K10 K7
prasaheḥ EN
prasahaḥ C94 C45 K82 K10 K7
prasavaḥ C02saprahaḥ EN
sānuḥ C K82 K10
sānu K7 EN
pūrvato C K82 K10 K7
parvato EN
bhāsano C94 C45 K82 K10 K7
bhāsa C02bhāsato EN
bhānuḥ C94 C02 K82 K10 K7 EN
bhānu C45
dyutimo C K82 K10
dyutino K7 EN
dīptatejā C K82 K10 K7
dīptateja EN
tejāś ca C94 C45 K82 K10 K7 EN
tejaś ca C02
āgneye C K82 K10 EN
āgneya K7
dvija C K82 K7 EN
dvijaḥ K10
yamunā C K82 K10 EN
yamanā K7
yamuno C94 C45 K10
yamano C02 K7yumunā K82yamunā EN
saṃyano K82
saṃyamo C K10 ENsaṃyamā K7
yamano C94 C02 K82 K7 EN
yamuno C45 K10
yāno C K82 K10 EN
yāmo K7
yano yanaḥ K10
nayo yanaḥ C94 C02 K82nayo nayaḥ C45nayo yamaḥ K7nayonaya EN
naganā nando C94 C02 K82 K10 K7
nagajā nando C45nagano nado EN
nagaro naganandanaḥ K10
nagaroraganandanaḥ C94 K7nagaronaganandanaḥ C45nagaronandanaḥ C02nagarogaranandanaḥ K82nagaronnaganandanaḥ EN
nagarbho C K82 K7 EN
nṛgabho K10
guhyo C K82 K10 K7
guhye EN
vāruṇena C K82 K10 K7
vāruṇe ca EN
śṛṇu K10
śṛṅge C94 C45 K82 K7śṛṅge C02mṛddhe EN
babhraḥ setur bha
babhraṃ setur bha C94 C45babhraṃ setu bha C02babhraḥ setu bha K82babhraṃ sotur bha K10babhra setur bha K7babhrūn satur bha EN
bhājanaḥ C K82 K10 K7
bhājana EN
bharaṇo C45 K7
bharaṇa C94 K82bharaṇāṃ C02 ENbharaṇā K10
daśaite C K82 K10 EN
daśete K7
ālayāḥ C K82 K10 K7
ālayā EN
garbhaś ca C94 C45 K10 K7
garbhāś ca C02 K82 EN
garbhaś ca C K10 K7 EN
garbhāś ca K82
vṛṣabha C94 C45 K82 K10 K7 EN
vṛṣa C02
jñātavyaś C K82 K10 K7
jñānavāñ EN
samyag vṛṣajo C K10 K7
samyag K82satyavṛṣajo EN
ye C K82 K10 EN
ya K7
dvija C94 C45 K82 K7 EN
dvijaḥ C02 K10
sulabhaḥ C K82 K10 K7
surabhaḥ EN
sumanaḥ C K82 K10 EN
sumanāḥ K7
sata satya C K7
satyasatya K82suta satya K10sata satyā EN
layaḥ C K82 K10 EN
layaṃ K7
śambhur da C94 C45 K10 EN
śambhu da C02 K82 K7
nāyakam u C K82 K10 K7
nāyaka u EN
varṣaṇaḥ C K82 K10
rśaṇam K7daryya ca EN
daśe C94 K82 K7 EN
daśai C45 C02 K10
nirmalo ma
nimalo ma C94nirmalonma C45 K7nirmalotma C02 ENnimalorma K82 K10
akṣayaś cā C94 C45 K82 K10 K7
akṣayāś cā C02akṣayañ cā EN
viṣṇur va C94 C45 K7 EN
viṣṇu va C02 K82rviṣṇur va K10
madhyame daśa C94 C45 K7
madhyamo daśa C02 K82varavarṣaṇaḥ K10madhyame daśaḥ EN
sarveṣāṃ C K82 K10 EN
sarveṣā K7
daśam īśānāṃ C K82 K10 K7
daśarīśānāṃ EN
parivāra C94 C02 K10 K7 EN
pari C45parivāraṃ K82
vāritam C94 C45 C02pc K82 K10 K7
vāritā C02acvāritāḥ EN
ekaikam a C94 C45 K10 K7 EN
ekaikaṃ ma C02 K82
parivāritam C K82 K10 K7
parivāritamāḥ EN
ayutaṃ EN
ayutaiḥ C K82 K7ayutai K10
prayutair vṛ C K82 K10 EN
prayutai vṛ K7
prayutaṃ niyutair vṛtam
prayutaṃ niyutair vṛtaḥ ENprayutair niyutair vṛtaḥ C94 C45 K82 K7prayuter niyutair vṛtaḥ C02prayutai niyutai vṛtaḥ K10
parīvāro C K82 K10 K7
parivāro EN
niyutaḥ C94 C45 K82 K10 K7 EN
niyuta C02
ca C K82 K10 K7pc EN
caḥ K7ac
koṭibhir da C94 C02 K82 K10 K7 EN
koṭibhi C45
koṭyena C EN
koṭyona K82 K7koṭyenaḥ K10
ekaikaḥ C94 C45 K82 EN
ekaika C02 K10 K7
parivāritaḥ C45 C02 K82 K10 K7 EN
parivāritaḥ C94
koṭiṣu C45 C02 K10 EN
koṭīṣu C94 K82 K7
vṛndabhṛtair vṛtam C K10
vṛndavṛtair vṛtaṃ K82vṛndabhṛtai vṛtaṃ K7vṛndaṃ vṛtair vṛtaḥ EN
kharvabhiḥ C K82 K10 EN
kharvarbhiḥ K7
vāritam C K82 K10 K7
vāritaḥ EN
gaṇair vṛtam C94 C02 K82 K10
gaṇai vṛtam C45gaṇe vṛttaṃ K7gaṇair vṛtaḥ EN
kharveṣu C K82 K10 EN
garveṣu K7
vāritam C K82 K10 K7
vāritaḥ EN
pṛthag ekaikaṃ
pṛthag enaiva C94 C02 K82 K10 K7 ENpṛthag ainaiva C45
vāritam K82pc
vāritaḥ C K10 K7 ENtaṃ K82ac
samudraiḥ C02 K82 K10 K7 EN
samudaiḥ C94damudaiḥ C45
vāritam C K82 K10 K7
vāritaḥ EN
tathai C94 C45 K82 K10 K7 EN
tathe C02
madhyasaṃkhyais tu tair vṛtam C K82
madhyasakhyais tu tai vṛtam K10madhyasakhyais tu ter vṛtaṃ K7madhye śaṅkhyāyutair vṛtaḥ EN
madhyasaṃkhyeṣu C K82 K10 K7
madhye śaṃkheṣu EN
ekaikam anantaiḥ C K82 K10 EN
ekaikaṃ manataiḥ K7
vāritam C K82 K10 K7
vāritaḥ EN
parārdhaparivāritam C94 C45 K82 K10 K7
parārdharitam C02parārdhaiḥ parivāritaḥ EN
vāritam C K82 K7
vārivāritaṃ K10vāritaḥ EN
kathito C K82 K7
kathito K10kathitā EN
śakyaṃ C94 C45 K82 K10 K7 EN
śakya C02
sāṃkhyam u C94 C02 K10
sākhyam u C45syakhyam u K82saṃkhyam u K7saṃkhyām u EN
pramāṇaṃ C02 K82 K7 EN
praṇāmaṃ C94 C45pramāṇa K10
saṃkṣepād bruvato C94 C02 K82 K10 EN
saṃkṣepād vadato C45saṃkhyepād bruvato K7
parī C94 C02 K82 K10 K7 EN
pari C45
brahmaṇā C94 C45 K82 K10 K7 EN
C02
kīrtitam C94 C45 K10 K7 EN
kīrtitāḥ C02kīrtitaḥ K82
raviḥ C K82 K7
ravi EN
pramāṇaṃ C94 C02 K82 K7 EN
praṇāmaṃ C45
brahmāṇḍaṃ cā K82
brahmāṇḍaś ca C94 C45 K7brahmāṇḍāś cā C02
meyāṇāṃ C94 K82 EN
meyāṇā C45 C02 K7
kīrtitam C94 C45 K82 K7 EN
kīrtitāḥ C02
sattama C94 C45 K82 K7 EN
maḥ C02
pūrṇaṃ C94 C02 K82 EN
pūrve C45pūrṇṇa K7
tatham C94 C45 K82 K7 EN
tathā C02
prāptaṃ cośanasaṃ C45 K82 K7
prāptaṃ causanasaṃ C94prāptaausanasaṃ C02prāptaś cośanasaṃ EN
sūryaṃ C02 EN
sūryas C94 K82 K7sūrya C45
triṃśatsa C94 C45 K82 K7 EN
triṃśasa C02
viṃśatsahasrāṇi
viṃśahasrāṇi C94viṃśasahasrāṇi C45 C02 K82 K7viśatsahasrāṇi EN
viṃśat EN
viṃśa C K82 K7
kīrtitam EN
kīrtitaḥ C94 C45 K82 K7pckīrtitāḥ C02kīrttita K7
vasiṣṭhāya C94 C02 K82 EN
viśiṣṭhāya C45vahiṣṭhāya K7
viṃśatślo
viṃśaślo C94 C02 K82 K7 ENviśaślo C45
aṣṭā C K82 EN
āṣṭā K7
sārasvatas tri
sārasvatā tri C94 C02 K82 K7 ENsārasvatās tri C45
dhāmāya C K82pc K7 EN
om. K82ac
bhara C94 C45 K82 K7 EN
bhāra C02
abhāṣata C94 C45 K82
abhāṣata C02abhāṣataḥ K7 EN
trayyāruṇiṃ
tryaiyāruṇi C94 C45 K82traiyāruṇi C02 ENtryaiyārūpini K7
abhāṣata C94 C02 K7
abhāṣataḥ C45svabhāvata K82hy abhāṣata EN
trayyāruṇi
tryaiyāruṇi C K7traiyāruṇi K82 EN
viprendro C94 C45 K82 K7 EN
viprenda C02
dhanaṃjaya C K82pc K7 EN
dhana K82ac
bhāṣata C94 C02 K82 K7
bhāṣataḥ C45 EN
jayād dvi C94 K82 EN
jayā dvi C45 C02 K7
śreṣṭha C K82 K7
śreṣṭho EN
ṛṇaṃjaya C94 C02 K82 K7 EN
ṛṇaṃjāya C45
prāpto C K82 K7
prāptau EN
gautamāc ca C K82 EN
gautamāś ca K7
bharadvāja C94 C02 K82 K7 EN
bharadvāra C45
tasmād dharyadvatāya C K82 K7
tasmād damyāddamāya EN
rājaśravās
rājaśrava C K82 ENrājaśrava K7
śuṣmāt ta C K7 EN
śuṣmā ta K82
prāptas tṛ C94 C45 K82 K7 EN
prāpta tṛ C02
bho C94 C02 K82 K7 EN
om. C45
bhāṣata C94 C45 K82 K7
bhāṣataḥ C02 EN
jātū
jatu C94 C02 K82 K7 ENtu C45
dvaipāyanaṃ tu
dvaipāyanas tu C K82 K7dvaipāyanāya EN
jātūkarṇo maharṣiṇam
jatukarṇo maharṣiṇam C94 C45 K82pc K7jatukarṇā maharṣiṇaḥ C02jakarṇo maharṣiṇaṃ K82acjatukarṇamaharṣiṇā EN
muniḥ C K82 K7
muni EN
harṣāya C K82 K7
harṣaṇāya EN
purāṇaṃ samprakāśitam C94 C45 K82 K7 EN
purāṇa samprakāśitāṃ C02
mānuṣāṇāṃ C94 C02 K82 K7 EN
manuṣāṇāṃ C45
bhūyaḥ C K82 K7
bhūya EN
cchasi C94 C45 K82 K7 EN
cchasīti C02
nāmādhyāyaḥ prathamaḥ C K82 K7
nāma prathamo ’dhyāya EN
janāgreṇa C45 C02 K82 K7 EN
janā C94
brahmāṇḍā C K82 K7
brahmāṇḍa EN
jñeyaṃ C94 C45 K82 K7 EN
jñeyā C02
kati C94 C45 K82 K7 EN
katiḥ C02
layanaṃ jñeyaṃ C94 C02 K82 K7
layanaṃ C45lakṣaṇaṃ jñeyaṃ EN
vāsinaḥ C94 C02 K82 K7 EN
vāsirānaḥ C45

ko C K82 K7kiṃ EN
prajā jñeyā C45 C02 K82 K7 EN
prajāyā C94
na tvaṃ C K82 K7
tatvaṃ EN
rhasi C K82 EN
hasi K7
daivatai C94 C45 K82
devatai C02 K7 EN
śaktir C94
śakti C45 C02 K82 K7 EN
agamyagamanaṃ C94 C45 K82 EN
agamyagagahanaṃ C02agamyagagamanaṃ K7
guhyā K7 EN
guhā C K82
samuddhitam C K82
samraddhitaṃ K7samṛddhidam EN
prabhur ne C94 C45 K82 K7 EN
prane C02
daṇḍyo C02 K82 K7
daṇḍo C94 C45daṇḍyā EN
daṇḍakaḥ C94 C02 K82 K7 EN
ṇḍakaḥ C45acpaṇḍakaḥ C45pc
satyo C K82 K7
satyau EN
tatra C K82 K7
tatrā EN
no C45 C02 K82 K7 EN
C94
nānṛjur na
nāṛjur nna C94 ENnāṛjur na C45 K7nāṛjun na K82nāṛju na C02
na tṛṣṇā na ca C K7 EN
na ca tṛṣṇā na K82
īrṣyatā C94 C45 K82 K7
īrṣyatāḥ C02irṣyatā EN
krodho C94 C45 K82 K7 EN
krodhau C02
sūyakaḥ C94 C02 K82 K7
sūcakaḥ C45steyakaḥ EN
śaṭho C94 C45 K82 K7
ṣaṭho C02śaṭhe EN
matsaraḥ C K82 K7
matsarāḥ EN
vyādhir na C94 C45 K82 EN
vyādhi na C02 K7
jarā tatra C45 K7
jarās tatra C94 C02 K82 EN
viklavaḥ C K82 K7
viklava EN
mānava C45 C02 K82 K7 EN
māva C94
praśaṃsāsti C K82 K7
praśaṃsāś ca EN
tatrāsti C K82pc K7 EN
tatrā K82ac
vraja ta C K82 EN
vrajas ta K7
karma nā
karma na C K82 K7karmaṇā EN
kaliḥ C K82 K7pc
kali K7ac EN
ca na tretā C02 K82 K7 EN
ca na tretrā C94ca tretā na C45
kṛtaṃ cā C02 K82
kṛtaś cā C94 C45 K7 EN
manvantaraṃ na tatrāsti C94 C45 K82 EN
manvantatrāsti C02manvantarananta tatrāsti K7
kalpaś caiva C K7 EN
kalpaṃ caiva K82
āhūta C K82 K7
ābhūta EN
brahmarātridinaṃ C K82 K7
brahmarātridivas EN
janmamaraṇaṃ tatra C02 K82 EN
janmaraṇaṃ tatra C94 C45janmamaraṇantrata K7
āpadaṃ C K82 K7
apadaṃ EN
cāśāpāśa C45 K7pc
ca sāyāśa C94 C02 K82 K7ac EN
baddho C94 C45 K82 K7
ddho C02vṛddho EN
mohaṃ C45 C02 K82 K7 EN
moho C94
devā C94 C02 K82 K7 EN
devo C45
gandharvā C K82 K7
gandharvo EN
japo C45 C02 K82 K7 EN
jayo C94
nāhnikas ta C94 C02 K82 K7 EN
nāhnika ta C45
na tiryaṅnarakaṃ
nātiryannarakas C94 C02 K82nātiryanarakan C45nātriryaṃ narakas K7na tīrthannarakan EN
harecchāprabhavāḥ K7
harecchaprabhavāḥ C K82harecchāprabhavā EN
varjyāni C K82 K7
vajjñāni EN
guṇotsedhā conj.
guṇocchedhā C94 C45 K82 K7guṇecchedhā C02guṇācchredhā EN
vistāraś ca K7
vistāraṃ ca C K82 EN
vidhaḥ K7
vidhā C K82 EN
anekākāra C45 C02 K82 K7 EN
anekāra C94
anye C K82 K7
bahu EN
ṣaṇḍāś ca C K82 K7
ghaṇṭāś ca EN
ruhāni C94 C45 K82 K7
ruhāṇi C02sahāni EN
svādu C45 C02 K82 K7 EN
svādhu C94
mūla C K7 EN
mūlā K82
bālāḥ C94 C45 K82 K7
varāḥ EN
dvaya C94 C45 K82pc K10 K7 EN
dva K82ac
vikṣepā C94 C45 K82 K10 K7
vijñeyā EN
ttama C94 C45 K10 K7 EN
ttamaḥ K82
balaśaktiś ca bho dvija C94 C45 K82pc K10 K7
om. K82actava śaktiś ca bho dvija EN
adhordhvo na ca saṃkhyāsti C94 C45 K82pc K10 K7 EN
om. K82ac
na tiryañ caiti kaścana K82pc K7
na tiryañ ceti kaścana C94 C45 K10 ENna tiryaṃ ceti kaścana K82ac
bhogam akṣayas ta C94 C45 K82 K10 K7
bhogamayās tu ta EN
mṛtyur na C94 C45 K82 K7 EN
mṛtyu na K10
prabhāḥ C94 C45 K82 K10 K7
prabhā EN
śānānāṃ C94 C45 K82 EN
śānānā K10gānānāṃ K7
smṛtālayaḥ C94 K10 K7
smṛtālaya C45smṛtālayaṃ K82smṛtālayā EN
bhāḥ C94 C45 K82 K10 K7
bhā EN
jñeyās ta C94 C45 K10 K7
jñeyā ta K82 EN
ālaye C94 C45 K82 K10 K7
ālayaṃ EN
diśa C94 C45 K82 K7 EN
diśi K10
prabhāḥ C94 C45 K82 K10 K7
prabhā EN
dakṣiṇāṃ C94 C45 K82 K10 K7
dakṣiṇa EN
diśam C94 K82 K10 K7
diśim C45 EN
ghorā C94 C45 K82 K10 K7
dhorā EN
śritāḥ C94 C45 K82 K10 K7
śritā EN
paścimāṃ C94 K82 K10 K7 EN
paścimā C45
diśa C94 C45 K82 K10 EN
diśi K7
śritāḥ C94 C45 K82 K10 K7
śritā EN
sadyamiṣṭā C94 C45 K10 K7 EN
sadyamiṣṭvā K82
smṛtaḥ C94 K82 K10 K7 EN
smṛtāḥ C45
uttarāṃ C94 K82 K10 K7 EN
uttarā C45
diśam C45 K82 K10 K7 EN
diśim C94
layaḥ C94 C45 K82 K10 EN
laya K7
kalāḥ C94 C45 K82 K10 K7
kalā EN
catuṣ kalāḥ C94 C45 K82 K10 K7
catuṣtake EN
vāmadevā C94 C45 K82 K7 EN
vāmadeva K10
jñeyāḥ C94 C45 K82 K10 K7
jñeyā EN
saṃsārā C94 C45pc K82 K10 K7 EN
saṃsā C45ac
triṃśat ka
triṃśaka C94 C45 K82 K10 K7 EN
hy etāḥ C94 C45 K82 K10 K7
jñeyāḥ EN
sattama C94 C45 K82 K7
sattamaḥ K10 EN
saṃkhyā varṇā C45 K7
saṃkhyā varṇṇo C94 K10saṃkhyā vaṇṇā K82saṃdhyā varṇā EN
ekaikasya C94 K10 K7 EN
aikaikasya C45 K82
bodhavyās ta
bodhavyā ta C94 C45 K82 K10 K7 EN
kṛṣṭyā C94 C45 K10 EN
kṛṣṭā K82 K7
yogaṃ sadābhyaset C94 C45 K82 K7 EN
yoga samabhyaset K10
yogaṃ C94 C45 K82 K10 K7
yoga EN
tapa EN
tapaḥ C94 C45 K82 K10 K7
śakyeta C94 K82 K10 K7
śakyaita C45śakyete EN
devai C94 C45 K82 K10 EN
deve K7
dhana C94 K82 K10 K7 EN
dhanam C45
gantuṃ C94 C45 K82 EN
gantu K10 K7
śakyeta C94 C45 K82 K10 K7
śakyante EN
dvīpa C94 C45 K82 K10 EN
dīpa K7
samudrāṇi C94 C45 K82 K7 EN
samudrāya K10
gantuṃ C94 C45 K82 EN
gantu K10gaṃntu K7
śakyeta C94 C45 K82 K10 K7
śakyante EN
svadehān māṃsa C94 C45 K82 K10
svadehāt māṃsa K7svadehātmāṃ sa EN
svaṃ C94 C45 K82 K7 EN
sva K10
na tatra gantuṃ C94 K82 K10 K7 EN
na tatra gantuṃ na C45
duṣkaraiḥ C94 C45 K82 K7 EN
duṣkṛtaḥ K10
dāna C94 C45 K7 EN
dānaṃ K82dānai K10
pāragaḥ C45 K82 K7 EN
pāragāḥ C94 K10
brahmāṇḍāntasya bhogāṃs tu C94 C45 K82 K7
brahmāṇḍāntasya bhogās tu K10brahmāṇḍāt tasya bhogās tu EN
bhuṅkte C94 C45 K82 K10
bhuṅkte K7bhuktvā EN
gaḥ C94 C45 K82pc K10 K7 EN
gāḥ K82ac
dharmo C94 C45 K82 K10 EN
dharme K7
kalanāt kāla C94 C45 K82 K7 EN
kalanā kāla K10
nāmādhyāyo dvitīyaḥ C94 C45 K82 K7
nāmādhyāya dvitīyaḥ K10nāma dvitīyo ’dhyāyaḥ EN
āhuḥ C94 C45 K82 K10 K7
āhu EN
smṛtāḥ C94 K82 K10 K7
smṛtā C45smṛtaḥ EN
kautūhalaṃ C94 C45 K82 K10 K7
kautuhala EN
mamotpannaṃ C94 C45 K82 K10 EN
samotpannaṃ K7
saṃśayaṃ C45 K82 K10 K7 EN
saśayaṃ C94
ādhāraṇān ma C94 K10
ādhāraṇāt pa C45ādhāraṇāt ma K82 K7ādhāreṇa ma EN
bhidhīyate C94 K82 K7 EN
vidhīyate C45 K10
smṛtidvayor mūrtiś ca C94
smṛtidvayo mūrttiś ca C45 K10smṛtidvayo mūrtti ca K82 K7smṛtir dvayo mūrtiś ca EN
vṛṣaḥ C94 C45 K82 K10 EN
vṛṣa K7
caturā C45 K82 K10 EN
cāturā C94 K7
vijñeyāḥ
vijñeyaḥ C94 K82 K10 K7 ENom. C45
brahmaṇo C94 K82 K10 K7
om. C45brāhmaṇo EN
bhittvā C94 C45 K82 K7 EN
vittvā K10
dharmaḥ C94 C45 K82 K7 EN
dharma K10
madhyamāḥ C94 K82 K10 K7 EN
om. C45
ākṣī C94 K82 K10 K7
om. C45ākṣi EN
ādyāḥ
ādyā K10 K7 ENāḍhyāḥ K82om. C45āḍhyā C94
harāḥ K10 EN
harā C94 K7om. C45māḥ K82
tasya putrāś ca pautrāś ca anekāś ca babhūva ha C94 K10
gatiś ca pautrāś ca anekāś ca babhūva ha C45tasya putrāś ca yotrāś ca anekāś ca babhūva ha K82 K7tasya putrā anekāś ca tathā pautrā babhūvahaḥ EN
vigatarāga uvāca C45 K82pc K7 EN
vigatarāga u C94 K10om. K82ac
lakṣmīr dhṛtis tuṣṭiḥ C94
lakṣmīr dhṛtis tuṣ C45lakṣmī ddhṛtir ddhṛtis tuṣṭiḥ K82aclakṣmīr ddhṛtis tuṣṭiḥ K82pclakṣmīṃ dhṛti tuṣṭiḥ K10lakṣmī dhṛtis tuṣṭiḥ K7lakṣmī dhṛtis tuṣṭī EN
puṣṭir me C94 C45 K82 K10 K7
puṣṭi me EN
lajjā C94 C45 K10 K7 EN
lajā K82
buddhiḥ C45 K82 K10 K7 EN
buddhi C94
siddhiḥ prasūtisambhavāḥ conj.
siddhiś cābhūtisambhavā C94 K82 K10 K7siddhiś cātisambhavā C45siddhiś ca bhūtisambhavā EN
kāmaḥ K82
kāma C94 C45 K10 K7dharma EN
lābhaḥ C94 C45 K10 K7
lābha K82 EN
putraḥ
putra C94 C45 K82 K10 K7 EN
śruta C94 K82 K10 K7 EN
śrata C45
tv abhayaḥ putro C94 C45 K82 K10 K7
tūbhayaḥ putrau EN
daṇḍaḥ
daṇḍe C94 K82acdaṇḍo C45daṇḍa K82pc K10 K7 EN
ca C94 C45 K82 K10 K7
tu EN
lajjāyā vinayaḥ C94 C45 K82 K10 K7
lajjāyāḥ vinaya EN
sutaḥ smṛtaḥ K82 EN K10 K7
sutaḥ C94sutaḥs tathā C45
sudhiyaḥ EN
sudhiya C94 C45 K82 K10 K7
putra C94 C45 K82 K10 K7
putraḥ EN
apramāda C94 C45 EN K10 K7
apramādā K82
vapoḥ C94 C45 K10 K7 EN
vapo K82
siddhe C45 K82 K10
siddhi C94 K7 EN
vyajāyata C94 C45 K82
vyajāyate K10 ENvyajāyataḥ K7
svāyambhuve C94 K82 K7
svāyambhuvo C45svayambhuve K10 EN
’ntare tv āsan conj.
’ntare tvāsi C94 C45 K82’ntare tv āsīt K10’ntare tv āsaṃ K7’ntar evāsi EN
dharmaṃ C94 C45 K82 K10
ddharma K7dharmaḥ EN
kautūhala C94 K82 K10 K7 EN
kotūhala C45
tīvaṃ me C94 K82 K10 K7 EN
tīva me C45
kartaya
kīrtaya C94 C45 K82 K10 K7 EN
saṃśayam C94 K82 K7 EN
saṃśayaḥ C45 K10
śruti C94 K82 K10 K7
śrutiḥ C45 EN
dvayor mūrtir dha C94
dvayo mūrti dha C45 K82 K10dvayī mūrti dha K7dvayor mūrti dha EN
kīrtitā C94 C45 K82 EN
kīrttitaḥ K10kīrttitāḥ K7
bandham i
baddha i C94 C45 K82 K7bandha i K10 EN
śrautasya
śrotasya C94 C45 K7śrautrasya K82srotrasya K10śrutasya EN
smārto
smārta C94 C45 K82 K10 K7 EN
niyama C94 C45 K10 K7 EN
niyamai K82
m ānṛśaṃsyaṃ
m anṛśaṃsyo C94 C45 K82 K10 ENm ānṛśaṃsyā K7
dhanyā EN
dhanyaḥ C94 C45 K10 K7dhyanyaṃ K82
mādhurya EN
mādhūrya C94 C45 K82 K10 K7
ārjavaṃ ca C94 C45 K82 K10 K7
ārjavaś ca EN
m āhur ma C94 C45 K82 K10 EN
m āhu ma K7
śṛṇuṣvā C94 C45 K7 EN
śṛṇuṣva K82 K10
bandho C94 C45 K82 K7
baddho K10bandha EN
hiṃsāṃ C94 K82 K7
hiṃsā C45 K10 EN
vidhām āhu C45 K82 K7
vidham āhu C94vidhāny āhu K10vidha prāhu EN
kāṣṭhaloṣṭa C94 C45 K82 K7 EN
kāṣṭha K10
nirdayāḥ C94 C45 K82 K10 K7
nirdayā EN
bhinnāṅgo C94 C45 K82 K10 K7
bhinnāṅgā EN
vadhyam avā C45 K82 K10 K7 EN
vadhyavavā C94
bhujoraś ca C94 C45 K10 K7
bhujauraś ca K82 EN
śirorukkaṇṭha
śirorukaṇṭha C94 C45 K82 K10 K7śiroruḥ kaṇṭha EN
anāhatā mriyanty evaṃ C94 C45 K82 K7 EN
anāhata mriyaṃty eṣa K10
vadho bandhanajaḥ smṛtaḥ conj.
najāḥ smṛtāḥ C94 C45 K82 K10najāḥ smṛtā K7naja smṛtaḥ EN
caurabhayair ghoraiḥ C94 C45 K82 K7 EN
corabhayai ghorai K10
anyair vāpi C94 C45 K82 K10 EN
anye cāpi K7
hared vi C94 C45 K82 K7 EN
hare vi K10
vadhaḥ C94 C45 K82 K10 K7
vadha EN
bhibhūtānāṃ C94 C45 K82 K7 EN
vibhūtānāṃ K10
tadvārān ni C94 C45 K82 K10 K7
taddvārān ni EN
śastrair māyā C94 C45 K82 K10
śastrai mā K7śastrair mmayā EN
hiṃsakāny āhu vi C45 K10 K7
hiṃsakāny āhur vi C94 K82hiṃsakety āhu vi EN
paramaṃ dharmaṃ C94 C45 K82 EN
paramaṃ dharma K10paramo dharmaṃ K7
tyajet sa durātmavān C45 K7 EN
tyajec cha durātma C94tyajet sudurātmavān K82tyajet sa durātmanam K10
taraṃ C94 C45pc K82 K10 K7
tan C45ac EN
paraṃ tapodhana C94 C45 K82 K10 K7
para tapodyamāḥ EN
yo hinasti na C94 C45 K82 K7
yo na hinsanti K10yo hi nāsti na EN
udbhijjādi
udbhijādi C94 C45 K10 K7 ENudbhijāni K82
vidham C94 C45 K82 K10 EN
vidhiṃ K7
puruṣaḥ C94 C45 K82 K10 K7
puruṣa EN
dayāṃ nityaṃ C94 K82 EN
dayā nityaṃ C45 K10dayā nitya K7
yajvā C94 C45 K82 K7 EN
yajyā K10
paramaṃ tī C94 K82 K10 K7 EN
paran tī C45
yajñaḥ C45 C02 K10 EN
yajñar C94yajña K82 K7
paramaṃ C K82 K10 K7
paramo EN
paramā C K82 K7 EN
paramāṃ K10
(ahiṃsāŁ...$ damaḥ) C K82 K10 K7
om. EN
lābhaḥ K7
lābha C94 C45 K82 K10 ENlābho C02
paramaṃ C K10 K7 EN
paramā K82
dharmaḥ K82 K7
dharma C94 C45 ENdharmo C02dha K10
ahiṃsā paramā gatiḥ C K82 K7
K10ahiṃsā paramo gatiḥ EN
ahiṃsā paramaṃ brahma C K82 EN
ahiṃsā paramaṃ brahma K10ahiṃsā paraṃmaṃ brahma K7
māṃsāśanān ni C94 C45 EN
mānsāśana ni C02māṃsāśanan ni K82mansāsanan ni K10māṃsaśānān ni K7
māṃsaṃ C K82
māṃsa K10 ENmāsaṃ K7
māṃsena C K82 K10 EN
māsena K7
vardhayitu C K82 K7 EN
varddhayati K10
pitṝn C94 C45 K82 K7
pitṛn C02 ENpitṝn K10
tato ’nyo C K82 K10 K7
tad anyo EN
daivata C94 C45 K82 K7 EN
devata C02 K10
atraiva paśavo hiṃsyā C94 C02 K7 EN
atraiva paśavo hiṃsā C45atraiva paśavo hiṃsyān K82 K10
nānyatra manur abravīt C K82 K7 EN
tra manur abravīt K10
krītvā C K82 K10 K7
kṛtvā EN
py utpādya C K82 K10 K7
py utpādyā EN
hṛta C K82 K10 K7
hita EN
C K82 K10 K7
ca EN
pitṝṃś cārcayitvā C K82 K7
pitṝś cārcayitvā K10pitṛś cārpayitvā EN
māṃsaṃ C K82 K10 EN
māsaṃ K7
śīla C94 C45 K82 K10 K7 EN
śala C02
vrataiḥ C94 C02 K82 K10 K7 EN
vrataḥ C45
vṛttānāṃ C K82 K7
vṛttānā K10vṛttīnāṃ EN
na C94 C02 K82 K10 K7 EN
ta C45
parṇa C K10 K7
paṇṇa K82parṇā EN
hārād a C94 C02 K10pc K7 EN
hād a K10achārā a C45 K82
hārā rā C45 K82 K10
hārād rā C94 C02 K7 EN
bhojibhiḥ C K82 K10 K7
bhogibhiḥ EN
māṃsaṃ C K82 K10 EN
māsaṃ K7
hīheta C K7 EN
hīyeta K82 K10
guṇākarṣā
guṇākāśā C K82 K10 msNcrguṇā kuryā EN
yajñasamīhayā C94 C45 K82 K10
dharmasamīhayā C02yajñasamīhayāḥ K7dharmasamīhaya EN
yaśaḥ C94 C45 K82 K10 K7 EN
yaśaṃ C02
parā gatiḥ C02 K82 K7
parā gatiḥ C94parāṅgatim C45 K10parāṃ gatiḥ EN
trailokyaṃ C K82 K7 EN
trailokya K10
akhilaṃ dattvottame brāhmaṇe C45 C02 K10 K7 EN
akhilaṃ C94akhilaṃ dattottame brāhmaṇe K82
koṭīyajñasahasrapadmam C45 C02 K82 K10 K7 EN
C94
mahīṃ C94 C45 K82 K10 K7 EN
mahī C02
koṭi C K82 K10 K7
koṭī EN
snātvā C94 C02 K82 K10 K7 EN
snā ’ C45
phalam ahiṃsa C K82 K10 EN
phalaṃ tv ahiṃsa K7
niḥsaṃśayaḥ C02 K82 K10 K7
C94niḥsaṃśaya C45niḥsaṃśayaṃ EN
nāmādhyāyas tṛtīyaḥ C K82 K10
nāmādhyāyas tṛtīya K7nāmas tṛtīyo ’dhyāyaḥ EN
sadbhāvaḥ C K82 K7
sadbhāva K10 EN
satyam ity āhur dṛ C45 K82 K7 EN
satyam ity āhu dṛ C94satyam ity āhu dṛ C02satyām ity āhur dṛ K10
pratyaya C94 C45 K82 K10
pratya C02pratyeya K7pratyakṣa EN
yathābhūtārthakathanaṃ C94 C45 K82 K10 K7 EN
yathābhūtārtha C02acyathābhūtārtha*kta kathanaṃ C02pc
tat satyakathanaṃ C94 C02ac K82 K10 K7 EN
tat satyakathakaṃ C45kathanaṃ smṛtaṃ C02acsatyakakathanaṃ smṛtaṃ C02pc
tāḍanā C94 C02 K82 K10 K7 EN
nāḍanā C45
suduḥsaham C94 C45 K82 K10 K7 EN
sudusahaṃ C02
satyam udāhṛtam C45 C02 K82 K10 K7 EN
satyam udāhṛtam C94
dyataḥ C K10 K7 EN
dyata K82
śastraṃ C94 C45 K82 K10 K7
śastra C02satya C45 EN
karhicit C EN
karhacit K82 K10 K7
satyaṃ C94 C02 K82 K10 K7
satya C45 EN
turaḥ C94 C02 K82 K10 K7 EN
tura C45
pṛcchato C K82 K10 K7
pṛcchate EN
tad vāpi C K82 K7 EN
tad api K10
hinasti C94 C45 K10 K7
hi nāsti C02 K82 EN
rājan na C94 C45 K10 K7 EN
rāja na C02rājyaṃ na K82
tyaye C K82 K7 EN
tyaje K10
pahāre C94 C45 K82 K7 EN
prahāre C02 K10
mānuṣa C K82 K10 EN
mānuṣya K7
satyaṃ dharmaḥ paro yataḥ C45 C02
satyaṃ dharmaḥ payataḥ C94satyaṃ dharma paro yataḥ K82 K7satyadharma paro yataḥ K10satyadharmaparāyaṇaḥ EN
śreṣṭhaṃ C K82 K7
śreṣṭha K10 EN
variṣṭhaṃ ca C94 C45pc C02 K82 K10 K7 EN
variṣṭhamvariṣṭhamvañ ca C45ac
satyaṃ C94 C02 K82 K7 EN
satya C45 K10
dharmaḥ C94 C45 K82 K10 K7
dharma C02 EN
satyaṃ C94 C45 K82 K10 K7 EN
satya C02
satyam akṣayabhogadam C94 K82 K10 K7
satyaṃm akṣayabhogadam C45 C02satyam akṣayate naraṃ EN
potaḥ C K10 K7
pota K82proktaḥ EN
panthāna vistaram C K82 K10 K7
yaj jñānavistaram EN
ṣṭagatiḥ C K82 K7 EN
ṣṭāgatiḥ K10
tīrthaṃ C K82
tīrtha K10 K7tīrthāt EN
satyaṃ C94 C02 K82 K10 K7 EN
satya C45
śamaḥ C K82 K7 EN
śamam K10
satyaṃ C94 C02 K82 K10 EN
saṃtyaṃ C45satya K7
sukham C K82 K10 K7
sukhaḥ EN
sahasraṃ ca C94 C45 K82 K10 K7 EN
sahasrasya C02
tulayā C94 C45 K82 K10 K7 EN
tulyayā C02
sahasrād dhi C94 C45 K82 K10 K7 EN
sahasrā hi C02
eva C94 C45 K82 K10 K7
evaṃ C02 EN
sūryaḥ satyena pṛthivī sthitā K82 K7
sūryaḥ satyena pṛthi sthitāḥ C94sūryaḥ satyaina pṛthivī sthitā C45sūrya satyena pṛthivī sthitāḥ C02sūrya satye vī sthitā K10sūryaḥ satyena pṛthivī sthitāḥ EN
vāyavo C K82 K7 EN
vātyavo K10
satye C K82 K10 K7
satyāt EN
sāgarāḥ C94 C45 K82 K10 K7 EN
sāgarā C02
samayena C K82 K10 K7
satyena ca EN
satyena satyena C K82pc K10 EN
satyena K82ac K7
śaśinācaraḥ conj.
saśibhācaraḥ C94śaśir ācaraḥ K82 K10 K7śasicaraḥ C45sa śirā varaḥ C02śaśibhāṣkaraḥ EN
vindhyās tiṣṭhanti C94 K82 K7
vindhyas tiṣṭhanti C45 K10vindhyā tiṣṭhanti C02tiṣṭhate vindhyo EN
lokaḥ EN
loka C K82 K10 K7
sthitaḥ C K82 K10 EN
sthiḥ K7
satye C K82 K10 K7
satyaṃ EN
meruḥ C94 C45 K82 K10 K7
meru C02 EN
vedās ti C94 C02 K82 K10 K7
devās ti C45vedā ti EN
satye C94 C45 K82 K10 K7 EN
dharme C02
pratiṣṭhati C K82 K10 EN
pratiṣṭhiti K7acpratiṣṭhitaḥ K7pc
gauḥ C94 C45 K82 K7 EN
gau C02 K10
kṣīraṃ satyaṃ C94 C02 K82 K10 K7 EN
kṣītyaṃ C45acksī* nityaṃ C45
kṣīre ghṛtaṃ sthitam C94 C45 K82 K7
kṣīraṃ ghṛtaṃ sthitam C02kṣīre ghṛta sthitam K10kṣīraṃ sthitaṃ ghṛtam EN
satye jīvaḥ C K82 K10
satye jīva K7satyaṃ jīva EN
jīvaḥ C94 C45 K82 K10 K7 EN
jīva C02
satyam ekena C94 C02 K82 K7 EN
satyem ekena K10satyam ekaina C45
dharma EN
dharmaḥ C K82 K10 K7
niścayaḥ C45 C02 K82 K10 K7 EN
niścaḥ C94
satyam ekaṃ C K82 K7 EN
satyem ekaṃ K10
surakṣitam C94 C02 K10 K7 EN
surakṣitaḥ K82surikṣitam C45
etat satya C94 C02 K82 K10 K7 EN
evaṃ satya C45
suvrata C94 K82 K7
suvrate C45 K10suvrataḥ C02suvrataṃ EN
tṛptiṃ C94 C45 K82 K10 K7 EN
tṛpti C02
vijānāmi C K82 K7 EN
vināmi K10
śrutvā dharmaṃ tavāpy aham C45 C02 K82 K10 K7
śru dharman tavāpy aham C94dharmaṃ śrutvā tathāpy aham EN
dhana C02 K82 K10 EN
dhūna C94dhanaḥ C45 K7
kīrtitam C94 C02 K82 K10 K7 EN
kīrttitām C45
utkocaṃ ca tataḥ C94 C02 K82 K10 K7
tkoca tataḥ C45utkocaṃ cānṛtaḥ EN
tulāvyājaḥ C45 K7 EN
tulāvyāja C94 C02 K82 K10
sahya C K82 K7 EN
sahye K10
steya C45 C02 K82 K10 EN
stena C94 K7
pañcamam C94 C45 K82 K10 K7
pañcamaḥ C02 EN
dhṛṣṭaduṣṭa C94 K82 K7 EN
dhṛṣṭadumna C45dhṛtaduṣṭa C02dṛṣtaduṣṭa K10
karṣaṇam C K10 K7 EN
karṣaṇa K82
vāryamāṇo ’pi C94 C02 K82 K10 K7 EN
vāryamāno vi C45
utkocaṃ C45 C02 K82 K10 K7 EN
utkoca C94
viprendra C K82 K7 EN
vidrendra K10
saṃkara C02 K82
śaṅkara C94 C45 K10sakara K7saṃhāra EN
kārakam C K10 K7 EN
kārakaḥ K82
mūlyaṃ conj.
mūla C K82 K10 K7 EN
vināśārtha C K82pc K10 K7 EN
vinārtha K82ac
tkocaḥ C K82 K7
tkocaṃ K10tkoca EN
vijānīyād dra C94 C45 K82 K10 K7 EN
vijānīyā dra C02
taṃ ca stenaṃ C94
tañ ca stena C45taṃ ca steyaṃ K82tañ ca teya K10so ’pi tena C02 ENtañ ca tena K7
hārakam C94 C45 K82pc K7 EN
hārakaḥ C02hārakā K82ac °hārakāḥ
parasvārthaṃ C94 C02 K82 K7
parasvārtha C45 K10parasyārthaṃ EN
hared yadi C94 C02 K82 K10 K7 EN
hared yati C45
kūṭakāpaṭikā K10
kuṭakā yaṭikā C94kūṭakāyaṭikā C45 C02 K82ac K7kūṭakāryaṭikā K82pc EN
rjava C K82 K7 EN
java K10
cchadmanā EN
cchanmanā C K82 K10cchatmānā K7
mūḍhaḥ sa C K82 K7 EN
mūḍhās sa K10
coraś cora C94 C02 K10 EN
caura cora C45cauraś caura K82cauraś cora K7
(nāstiŁ...$ tatsamaḥ) C K82 K10 K7
om. EN
steya K82 K7
tena C94stena C45 C02 K10om. EN
samaḥ C94 C45 K82 K10 K7
samaṃ C02om. EN
(nāstiŁ...$ ’nayaḥ) C K82 K10 K7
om. EN
stena C94 C45 K82 K10
tena C02steya K7om. EN
samā C45 C02 K10
samo C94 K82 K7om. EN
stena C K10 EN
steya K82 K7
steya K82 K7 EN
stena C K10
samā C02 K10
samo C94 C45 K82 K7 EN
stena C K10
steya K82 K7tena EN
stena C94 C45 K10 K7
steya C02 K82 EN
sama C K82 K7 EN
samaṃ K10
ajño C45
ajña C94ajña C02 K82 K10 K7ajñaḥ EN
stena C94 C45 K10
steya C02 K82 K7tena EN
stena C94 C45 K10
steya C02 K82 K7tena EN
stena K10
steya C K82 K7 EN
steya C02
stena C94 C45 K82 K10stenya K7tena EN
stena C94 C45 K82 K10
steya C02 K7tena EN
pracchanno C94 C02 K82 K10 K7 EN
prasthanno C45
ca vittam athavā K82pc EN
vittam C94 K82ac K10’rtham anyapuruṣaḥ C45 K7citta C02
pratyakṣam anyo C94 C02 K82 K10 K7
pratyakṣam ano C45pratyakṣyam anye EN
nikṣepād dhana C94 C45 K82
nikṣepā dhana C02 K10 K7nikṣepātraya EN
hāriṇo C94 C02 K82 K7 EN
hāriṇyo C45hāriṇā K10
’nyam adhamo C94 C45 K82 K10 K7
’nyam adhano C02’nyavidhayo EN
cānyo C K82 K10 K7
cānyā EN
haret C K10 K7 EN
hare K82
anye lekhya
anyā lekha C45 C02anyo lekhya C94anyo lekhya K82 K10 K7anyollekhya EN
dhanā anyo C94 C02 K82 K10 K7 EN
dhanyo C45
hṛtād vai C K7 EN
hṛtad vai K82hṛtād ve K10
anyaḥ krītadhano C K82 K10
anya krītadhano K7anāśrītadhanaṃ EN
paro dhayahṛta C94 C02 K10
paro dhayahyata C45paro dhanahṛta K82parodhaprahṛta K7madā hy apahṛtaṃ EN
jaghanyāḥ C K82 K10 K7
jaghanyaḥ EN
stenastulya EN
stenatulya C94 C45 K7steyastulya C02steyatulya K82tena tulya K10
yāvaj jīvati C K82 K10 K7
yāvat taj jīvati EN
pateḥ C45 K10 K7
patiḥ C94 C02 K82 EN
saṃtrasyamāno raṭan C K82 K10 K7
saṃtrāsyamāno śaṭhaḥ EN
prāptaḥ C K10 K7 EN
prāpta K82
sahya C K82 K7
K10sadya EN
viṣamaṃ
viṣamaḥ C K82 K7 EN K10
karmeritaḥ C45 C02 K82 K7 EN
karmerita C94ritaḥ K10
nirayam ākrandamāno C K82
nirayam ākrandamāno K10nirayaṃ sa krandamāno K7niyamam ākrandramāno EN
nirayāt tiryatva C45 K82
nirayān tiryatva C94nirayā tiryatva C02nirayāt tiryatva K10nirayān tiryakṣa K7nirayān tiryaktva EN
tiryatve C K82 K7
tiryatve K10tiryaktvaṃ EN
tathaivam ekaśatikaṃ C45
tathaikam ekaśatikaṃ C94 K82 K7tathaikam ekaśatika C02tathaikam ekaśatikaṃ K10tathaikam ekasakikaṃ EN
bhramya C K7 EN
bhrāmya K82\csa mya K10
varṣārbudam K7pc
varṣāmbudam C94 C45 K82 K10 K7acvarṣāmbudaḥ C02 EN
mānuṣyaṃ C94 C02 K82 K7 EN
mānuṣya C45mānuṣya K10
vipule C K82 K7
vipula K10vipulaṃ EN
dāridrya C K82 K7
ri K10dāridhra EN
tasmād du C94 C45 K82 K7 EN
tasmā du C02tasmā du K10
cāśrayet C K10 K7 EN
cāśrat K82
śiva C K82 K10 EN
śivaṃ K7
gavāṃ vā C94 C02 K82 K7 EN
avām vā C45m vā K10
atither dve C94 C45 K10 K7 EN
atithidve C02atithe dve K82
nṛśaṃsāḥ C94 C02 K82 K10
nṛśaṃsā C45 K7 EN
mūrtiḥ C K82 K10 K7
mūrti EN
nvitaḥ C94 C45 K82 K7 EN
nvitāḥ C02 K10
sūryaḥ C K82
sūrya K10 K7sūrya EN
dīkṣa C K82 K7
K10dīkṣu EN
karaḥ pitā C94 C45 K82 K7 EN
karaḥ pitā K10karapitāḥ C02
daivata C94 C02 K82 K7 EN
devata C45vata K10
dityam ānṛśaṃsa tamanvitaḥ
diścam ānṛśaṃsa tamanvitaḥ C94 C45dityam anṛśaṃsa tamanvitaḥ C02 K10diśca anṛśaṃsa tamānvitaḥ K82diścam anṛśaṃsa tamānvitaḥ K7dityam mānṛśaṃsa tato ’nvitaḥ EN
pṛthvyāṃ EN
pṛthvyā C94 C45 K7pṛthvyā C02 K82pṛthvī K10
vandeta C94 K82 K10 K7 EN
vandena vandeta C45vandyeta C02
sarvaṃ
sarva C K82 K10 K7 EN
pavitraṃ C K82 K7 EN
pavitra K10
maṅgalyaṃ C94 C45 K82
maṅgalyaṃ K10māṅgalyaṃ C02 K7 EN
devatāḥ C K7
daivatāḥ K82devatāḥ K10devatā EN
smād eva C94 C02 K82 K10 K7
smād uva C45smād gāvaṃ EN
jātamātrasya lokasya C94 C02 K82 K7 EN
jātamātrasya lokasya K10satasātasya C45acsatasātasya nokasya C45pc
śakṛt ka C94 C02 K82 K7 EN
śakṛt ka K10kṣat ka C45
pavitrapūtam C02 K82 EN
pavitrapūtana C94pavitraṃ C45pavitrapūta K10pavitrapūtaṃnaṃ K7
gavyaṃ C94 C45 K82 K7 EN
gavyā C02gavyāṃ K10
puruṣāḥ C94 C45 K82 K10 K7
puruṣā C02puruṣaḥ EN
pibanti C94 C45 K82 K10 K7 EN
vivanti C02
labhanti C94 C45 K82 K10 K7 EN
bhavanti C02
svarga C94 C02 K82 K10 K7 EN
sva C45
gobhir na K7
gobhis tu C K82 K10gāvatu EN
dattāḥ C94 C45 K82 K10 K7
dattā C02dattā EN
gavāhnikaṃ C45 C02 K82 K10 K7 EN
gavāṃhnikaṃ C94
yaś ca karoti C K82 K10 K7
yaḥ prakaroti EN
gavāṃ tu C45 K7
gavān tu C94 C02 K82 K10gavānām EN
tapa C K82 K7
tapa K10japa EN
labhaty asau tam anṛśaṃsakartā C45 K82 K10 K7
labhaty asau bham anṛśaṃsakarttā C94labhaty asau tam anṛtaṃ sa karttā C02bhavaty asau dharmam aśeṣakartā EN
praśaṃsate C94 C45 K82 K10 K7 EN
praśaṃsyate C02
na pīḍyeta C94 C45 K82 EN
na gaccheta C02na pī K10nipīḍyeta K7
atithiṃ C94 C45 K82 K7 EN
atiṃ C02 K10
na duṣyati C94 C02 K82 K7 EN
nuduṣyati C45duṣyati K10
atithi C94 K82
atithiṃ C45 C02 K7 ENatithiṃ K10
priya C94 C45 K82 K10 K7 EN
priyaḥ C02
yaḥ C45 C02 K10 K7 EN
yar C94ya K82
atitheḥ C45 C02 K7
atithi C94 K82 K10atithiṃ EN
saṃtoṣas tasya C94 C02 K82 K10 K7 EN
saṃtā yasya C45
puṇya C K82 K10 EN
pūna K7
ārgha C K82 K10 K7
ārdhya EN
annava C94 C45 K82 K7 EN
annam va C02annava K10
nivedayet C K82 K10 K7
pradāpayet EN
dārātmano C45 C02 K82 K10 K7
dārātmano C94dārātmako EN
pūjayet C94 K82 EN
pūjyate C45 C02 K10pūjate K7
śraddhayā C94 C45 K82 K10 K7 EN
śraddhāyā C02
cāvikalpena C45 C02 K82 K10 K7 EN
cāpi kalpena C94
caraṇaṃ C K82 K10 K7
pravaraṃ EN
deśajanmanī C45 C02 K82 K10 K7 EN
deśajanmanā C94
cintayen ma C94 C02 K82 K10 EN
cittayet ma C45cintayet ma K7
gataḥ C94 C45 K82 K7 EN
gatāḥ C02gatam K10
sūya C94 K82 K7 EN
sūrya C45 C02sūrya K10
tapaḥ C K82 K10 EN
tapa K7
nṛśaṃsamatam utsṛjet C94 K82 K7
nṛśaṃsamata utsṛjet C45nṛśaṃsakamamam utsṛjet C02nṛsasamatam utsṛjet K10na saṃśaya samaśnute EN
na gatim a C94 C45 K10 K7
na gati nā K82na tithim a C02 EN
karhicit C94 EN
karhacit C45 C02 K82 K10 K7
yānta C94 C45 K82 K10 K7 EN
yānti C02
saktu
śanku C94 C45śaṃktu C02śaktu K82 K7śakthu K10śakti EN
caikena C K82 K10 EN
cekena K7
āsīn mahādbhutaḥ
āsīn mahadbhutaḥ C94 C45 K82 K10āsī mahadbhutaḥ C02āsīt mahādbhutaḥ K7āsīn mahadbhutam EN
dānena C94 C45 K82 K10 K7 EN
prādānena C02
sva C K82 K10
sa K7sa EN
gatam C94 C45 K82 K10 K7 EN
gataḥ C02
ttama C94 C45 K82 K10 K7
ttamam C02ttamaḥ EN
kīrtitā C94 C45 K82 K10 K7
kīrtitam C02kīrtitāḥ EN
dharmasāra
dharmaḥ sāra C K82 K10 K7dharmabhāra EN
svargo C94 C45 K82 K10 K7 EN
svarga C02
kīrtir da C94 C45 K10 EN
kīrti da C02 K82 K7
damas tī C94 C02 K82 K10 K7 EN
dama tī C45
damaḥ C94 C45 K82 K10 K7
dama C02damaṃ EN
kāma C K82 K10 EN
kāmaṃ K7
damaḥ C94 C45 K82 K10 K7 EN
dama C02
bhramara C K82 K10 EN
bhramarā K7
ghrāṇā C94 K82 K10 K7 EN
ghrāṇaṃ C45ghrāṇa C02
ndriyāḥ C K82 K10 K7
ndriyaḥ EN
sarve C94 C02 K82 K10 K7 EN
sarva C45
harāḥ C K82 K10 K7
harā EN
mṛge C K82 K7
mṛgo K10 EN
śrotra C94 C45 K82 K10 EN
śotra C02śrota K7
vaśā C94 C02 K82 K10 K7 EN
vacaśā C45
pataṅgāś ca C K82 K10 K7
pataṅgā ca EN
ṣor mṛtāḥ C94 C45 K82 K10 EN
so mṛtāḥ C02ṣo mṛtāḥ K7
ghrāṇayā C94 C02 K82 K10 K7 EN
ghrātayā C45
naṣṭo naṣṭo C94 C02 K82 K10 K7 EN
naṣṭo C45
saduḥsahaḥ C94 C02 K82 K7 EN
saduḥsaha C45sudussahaḥ K10
punaḥ C94pc C45 C02 K82 K10 K7 EN
puna C94ac
tebhyaḥ C K82 K10 K7
tebhya EN
purūravā
purūravo C94 C45 K82 K10 K7purorave C02pururavā EN
tilobhena atikāmena C K82 K10 K7
tikāmena atilobhena EN
daṇḍakaḥ C K82 K10 K7
puṇḍakaḥ EN
sagara C94 C45 K82 K10 K7 EN
sāgara C02
atipānena C K82 K10 K7
atipāpena EN
atitṛṣṇāc ca māndhātā conj.
atitṛṣṇā ca māndāto C94atitṛṣṇā ca māndhāto C45 C02 K82 K7atitṛṣṇā ca mandhāto K10atitṛṣṇā ca mānāc ca ca EN
nahuṣo C K82 K7 EN
naghuṣo K10
r naṣṭa C94 K82 K10 K7 EN
r naṣṭo C45naṣṭo C02
atidyūtān nalo C94 C02 K10 K7
atidyūtān naro C45 K82tikhyātān nalo EN
nṛgo go EN
nṛgaṅ go C94 C02 K10 K7nṛgaṃ go C45 K82
hīnaḥ puruṣo dvijendra C K82 K7
hīna puruṣo dvijendra K10hīnaṃ puruṣaṃ dvijendraḥ EN
nāśo EN
nāma C94 C02 K82nāśa C45naśca K10nāgā K7
viprā K82pc K7
vipra C K82ac K10 EN
damayā C94 C45pc C02 K82 K10 K7 EN
dayā C45ac
nirghṛṇo C94 C45 K10
nighṛṇo C02 K7nirghṛṇa K82acnirghṛṇe K82pcnirghṛṇe EN
nirghṛṇo C94 C45 K82ac K10
nighṛṇo C02 K7nirghṛṇe K82pc EN
nirghṛṇe C94 C45 K10 EN
nighṛṇe C02 K82 K7
nirghṛṇe C94 C45 K82 K10 EN
nighṛṇe C02 K7
jīvāpakarṣaṇe C94 C02 K82 K10 K7
jīvāparkaṇe C45jīvopakarṣaṇe EN
paranindā C45 C02 K82 K10 K7 EN
paranind C94
parānneṣu C K82 K7 EN
parāṃneṣu K10
ghṛṇāṃ C94 C45 K82 K7
ghṛṇā C02 K10 EN
ghṛṇī C94 C02 K82 K10 K7 EN
ghṛṇā C45
vrājā C K7
vrājī K82 K10vrājyā EN
para C K82 K7 EN
paśu K10
anyāyā C K82 K7 EN
anyayā K10
rjanam C K82 K7 EN
rjjavam K10
tulā C K82 K7 EN
tula K10
rthaṃ C94 C45 K82 EN
rtha C02rtha K10rthe K7
vipra C45 K82 K10 K7 EN
vipra C94vipre C02
ghṛṇī C K82 K10 K7
ghṛṇāṃ EN
vanajā vanajā C94 C02 K82 K10 EN
vanajā vajā C45acvanajā vanijā C45pcvanaja vinajā K7
vihagācaraṇācarāḥ conj.
vilagācaraṇācarāḥ C94 C45 K7vilagocaragocaraḥ C02 ENvilagocaragocarāḥ K82vilagācaraṇācarāḥ K10
vakṣye C K82 K10 K7
vakṣyā EN
abhojyeṣu C94 C02 K82 K10 K7 EN
abhojye C45
śauṇḍe K82
sauṇḍye C94 C02 K7śoṇḍye C45sauṇḍe K10sauṇḍo EN
puruṣāḥ K7
puruṣaḥ C K82 K10 EN
rthinaḥ K7pc
rthināṃ C K82 K10 ENrthinā K7ac
’nindanam āpnuvanti C94 C45 K82 K10 K7
’nindanavāpnuvanti C02nandanavāyuvānti EN
śrutiṃ K7
śruti C K82 K10 EN
nityaṃ C94 C02 K82 K10 K7 EN
nitya C45
sa āyuṣa
samāyuṣa C K7samāyuṣaḥ K82samāyuṣa K10sa mānuṣa EN
niḥsaṃśayaḥ C K10 K7 EN
nisaṃśayaḥ K82
caturmauna C94 C45 K82 K7 EN
caturmoṇa C02caturmauna K10
tuḥ śatruś ca C94 C45 K82 K10 K7
tuśatru ca C02tuḥ śatru ca EN
turāyatanaṃ C45 C02 K82 K7 EN
turāyatanaṃ C94caturāyatanam K10
pādaṃ C K7 EN
pādaḥ K82 K10
pañcadhanya C K82 K10 K7
dhanyapañca EN
maunasya C94 C02 K82 K10 K7 EN
monasya C45
pāruṣya C K10 K7 EN
pāruṣyaṃ K82
piśunā C K82 K10 K7
piṇḍānā EN
catuḥśatrur ni C94 C45 EN
catuśatru ni C02 K82 K10 K7
so ’rihā C94 C02 K82 K10 K7
srorihā C45sarvathā EN
mudito C K82 K10 K7
muditau EN
cāyatanaṃ C02 K82 K10 K7 EN
cāyatana C94cāyatana C45
bhavaḥ C45 C02pc K82 K10 K7
bhava C94 C02acbhavaṃ EN
sūkṣmaṃ dhyā C94 K82 K7 EN
sūkṣmānyā C45sūkṣmadhyā C02sūkṣmadhyāna K10
nam uktaṃ caturvidham C02 K10
nam uktaś caturvidham C94nam uktaś caturvidhaḥ C45 K82nam uktaṃ caturvidhiṃ K7nayajñaś ca EN
smṛto C94 C45 K82 K10 K7
smṛtā C02 EN
dharmo C K82 K10 K7
dhanyā EN
āhuḥ sū C45 C02 K82 K10 K7 EN
ā C94
dharmaś ca C94 C45 K82 K7 EN
dharma ca C02 K10
śritaḥ C K82 K10 EN
śritāḥ K7
bhaikṣukaḥ C K82 K10 K7
bhakṣakaḥ EN
yair idaṃ C94 K82 K10 K7 EN
yer idaṃ C45 C02
vetti C94 C45 K82 K10 K7 EN
veti C02
pravardhanam C K82 K10 K7
pravardhanaḥ EN
dhanyād eva C K82 K10 K7
dharmād eva EN
puṣṭiḥ C45 C02 K82 K10 K7 EN
ṣṭiḥ C94
smṛtir medhā C94 C45 K10 K7 EN
smṛti medhā C02 K82
sthāna C94 C02 K82 K10
sthānaṃ C45 K7 EN
pañcaiva C K82 K10 K7
pañcaivaṃ EN
kīrtayiṣyāmi C K82 K7 EN
kīrtiyiṣyāmi K10
samutkarṣaṃ C94 K82
samutkarṣa C02 K10 K7 ENsamutkarṣa C45
rāja C K82 K10 K7
rājñī EN
nirbaddhaḥ C94 C45 K7
nibaddhas C94 C02 K82 K10nirvaddhas EN
brahmahatyayā C45 C02 K82 K10 K7 EN
brayā C94
brahmo C K82 K10 K7
brahma EN
suhṛd vadhaḥ C K82 K10 K7
sakṛd budhaḥ EN
nādyayor jagdhiḥ
nnañ cayo jagdhis C94nnañ cayo jagdhi C45nnañ cayodvignaḥ C02nnaṃcayo jagdhiḥ K82nnaṃcayo jagdhiḥ K10nnañ cayojave K7nnaś ca yo vipraḥ EN
svayonyāsu C94 C02 K82 K10 K7 EN
sutonyāsu C45
sakhyuḥ
sakhya C K82 EN K10sakhyu K7
putrasya ca strīṣu C K82 K7
K10putrīṣu cāstrīṣu EN
samaḥ C K82 K7
K10sama EN
nikṣepa C94 C02 K82 K7 EN
nikṣepa K10nikhepa C45
narāśvarajatasya C94 C02 K82 K7 EN
narāśvarajatasya K10narāṇāṃ svajanasya C45
rukmasteya
rūgyaya C94rugmasteya C45 C02 K82 K7 K10hṛtasteya EN
samaḥ C94 C45pc C02 K82 K10 K7
saḥ C45acsama EN
ete C K82 K7
ete K10eva EN
sambhūya C94 C45 K82 K7 EN
saṃbhūyo C02saṃbhūyo K10
pañcaitan C EN
pañcaitam K10pañcetan K7pañcaite K82
mādam C K82 K10 K7
māda EN
varjanīyaṃ C94 C45 K82 K10 K7 EN
varjanīyo C02
manamādhuryaṃ ca
manasā dhūryaś ca C K82 K7manadhūrya K10manasā bhūyaś ca EN
kṣur buddhi C94 C45 K7 EN
kṣu buddhi C02 K82 K10
dānaṃ C K82 K7
K10dānaś EN
buddhiṃ ca C94 K82 K7
buddhiś ca C45dṛṣṭiṃ ca C02 EN K10
prasanna C K82 EN
prasanna K10prasaṃna K7
yathā C K82 K10 K7
yasya EN
dānaṃ C K82 K10 K7
dātaś EN
svāśramā C94 C45 K82 K10 K7 EN
svāsamā C02
gato C K82 K10 EN
sato K7
indhano C K82 K10 EN
itvano K7
jāta C94 C02 K82 K10 K7 EN
C45
sulabhāni na C K82 K10 K7
surabhāni ca EN
dakāni C K82 K7 EN
takāni K10
kṣute conj.
kṣutaṃ C K82 K10 K7śataṃ EN
pañcārjavāḥ C94 C45 K82 K7
pañcārjavaḥ C02 K10pañcārjavā EN
praśaṃsanti C K7
praśasanti K82 ENprasasanti K10
karma C45 C02 K82 K7 EN
rmma C94kammā K10
vṛttyābhivṛddhiṃ ca C K82 K7
vṛttibhivṛddhiñ ca K10vṛtyābhivṛddhiś ca EN
strīdhanotkoca C K82 K10 K7
strīdhanaṅgo ca EN
vittaṃ ca C K82 K7 EN
vittiñ ca K10
ārjavo nā C94 C45 K82 K10 K7
ārjavañ ca C02rjave nā EN
ārjavo na vṛthā yajña ārjavo na vṛthā tapaḥ C K10 K7
om. K82acārjavo na vṛthā yajña ārjavo na vṛthā tapa K82pcārjavo na vṛthā yajñaś cārrjavo na vṛthā tapaḥ EN
(ārjavoŁ...$ vṛthāgnayaḥ) C K82 K10 K7
om. EN
(ārjavaŁ...$ tiṣṭhati) C K82 K10 K7
om. EN
grāmaḥ C94 C45 K7 EN
grāmāt C02 K10grāmāḥ K82
tasya caranti C45 C02 K82 K10 K7
tasya ramanti ENtanti C94
yamapravibhāgaḥ C94 C45 K10 K7
yamavibhāgaḥ C02yamapraribhāgaḥ K82niyamaparibhāgaḥ EN
dvijendra C K82 K10 K7
narendra EN
durita C K82 K10 K7
irita EN
pahārī C94 C45 K82 K10 K7 EN
palapahārī C02
jñayāste C K10 K7 EN
jñayāte K82
vṛttā C K10 K7
vṛttāḥ K82 EN
nāmādhyāyaś caturthaḥ C K82 K10 K7
nāmaś caturtho ’dhyāyaḥ EN
vigatarāga uvāca C45 C02 K82 K10 K7 EN
vigatarāga uvāca C94
kathaya ni C K82 K10 K7
kathayati EN
tattvaṃ C94 C02 K82 K10 K7 EN
taṃ C45
sāmprataṃ tvaṃ viśeṣād C94 K82 K7 EN
tvāṃ vaśeṣāt C45sāṃprata tvaṃ viseṣāt C02 K10
tulyaṃ śro C94 C02 K82pc K10 K7 EN
tulyāṃ śro C45tulyaṃ śro tulyaṃ sro K82ac
kāmo C K82 K10 K7
kāmā EN
dahana C K82 K10 K7
vadana EN
r niṣiktam C94 C02 K82 K10 K7 EN
r vimuktam C45
apara C K10 K7 EN
aparaṃ K82
vadama C94pc C45 C02 K82 K10 K7
vada C94acvadana EN
tajñā nāsti C94 C45 K82 K7
tajñānnāsti C02 K10tajjñān nāsti EN
sukha C K82pc K10 K7 EN
mukha K82ac
m ato ’nyat C K82 K7
m ato ’nya K10m ano ’nyat EN
kīrta C K7 EN
kīrti K82 K10
viśeṣaḥ C02 K82 K10 K7 EN
viśe C94viśeṣa C45
prakāraḥ C K82 K10 EN
pakāraḥ K7
vināśaṃ C94 C45 K82 K10 K7
vināśa C02 EN
ijyā C94 C45 K82 K7 EN
ījyā C02 K10
dānaṃ C K82 K7 EN
dāna K10
nirdeśaṃ C K7 EN
niyamaṃ K82rddeśaṃ K10
śārīra C K82 K7 EN
śarīra K10
śaucam āhāro C45 C02 K82 K10 K7 EN
śaucahāro C94
mātrā bhāvaś ca C45 C02 K82 K7 EN
mātrā bhāvaṃ ca C94sātrābhāvaś ca K10
tāḍayen na C K82 K10 EN
tāḍaye na K7
śaucaṃ C K82 K10 EN
śauca K7
kāyikam ucyate C K82 K10 EN
kāyikam umucyete K7
śrotra
śrota C K82 K10 K7 EN
gudopastha C K82 K10
gudoprastha K7gudāpastha EN
mukhasyā C94 C02 K82 K10 K7 EN
mukhasthā C45
śaucam ā C94 C02 K82 K7 EN
śaucaṃm ā C45 K10
viṣṭā C K82 K7 EN
viṣṭa K10
mṛttoyais tu C02 K82 K10 EN
mṛ C94mṛtoyais tu C45mṛttoyes tu K7
pasthaṃ C94 C45 K82 K10 K7
pastha C02 EN
pasthe C94 C45 K82 K7 EN
pastha C02 K10
gude C94 C45 K82 K7 EN
gudo C02 K10
tathaikatra C94 C02 K82 K10 K7
tathaikatra C45tathaikaś ca EN
daśa C94 C45 K82 K10 K7 EN
daśaḥ C02
dātavyā C94 C45 K82 K10 K7
dātavyo C02 EN
mṛdaḥ C K7 EN
mṛtaḥ K82mṛdā K10
śuddhiṃ samīhatā C94 C45 K82
śuddhisamīhayā C02śuddhi samīhatā K10śuddhiḥ samīhatā K7śuddhiṃ samāhitā EN
etac chaucaṃ C94 C45 K82 K7
cetac hauca C02 ENeta K10
guṇaṃ C94 C45 K82 K10 K7 EN
guṇa C02
tri C94 C45 K82 K10 K7 EN
dvi C02
śṛṇuṣvāvahito C45 C02 K82 K7 EN
śṛṇuṣvāva C94śṛṇuṣvavahito K10
pibet C94 C02 K82 K10 K7 EN
pibe C45
cāradānārthaṃ C K82 K10 K7
cāraṇārthāya EN
svādu C K82 K7
svā K10svāda EN
ṣaḍrasair bu C45 EN
sadravair bu C94 K82 K7sadravai bu C02ṣaḍrasai bu K10
vaiṣamyanāśo ’sti C94 C02 K82 K10 K7
daiṣamyanāśāsti C45vaiṣamya naśyanti EN
sudāruṇāḥ C K82 K10 K7
sudāruṇaḥ EN
abhakṣyaṃ C K82 K7
K10abhakṣaṃ EN
na ca C K82 K10
ca na K7 EN
avācyaṃ C94 C45 K82 K10 K7 EN
avācaṃ C02
palāṇḍuṃ EN
palaṇḍuṃ C K10 K7palaḍuṃ K82
kavakāni C K82 K10 K7
ca kacāni EN
gauraṃ ca
gorasva C94 K10goraś ca C45 C02 K82 K7gauraś ca EN
māṃsaṃ C K82 K10 K7
māsaṃ EN
chattrākaṃ K82 C94 C45 K10 K7 EN
chattrāka C02
viḍva C K10 EN
vidva K82 K7
gomāṃsaṃ K82 C94 C45pc C02 K10 K7 EN
gomāñ C45ac
caṭakaṃ C94 C45 K82 K7 EN
caṭakām C02 K10
kukkuṭān śu C K7 EN
kukkuṭā śu K82kukkuṭāṃ śu K10
śyenakān C94 C02 K7 EN
śonakān C45śyenakā K82śyenakāṃ K10
kākolūkaṃ balākaṃ ca C45 K7
kākolūkasvañ ca C94kākolūkabalākaṃ ca C02 K82 ENkākolūkaṃ balākaṃ ca K10
amedhyāṃś cā C K82 K7
amedhyāś cā K10amedhyaś cā EN
jijñāsito C K82 K10
jijñāsano K7jijñāsato EN
kṣiptaḥ C94 C02 K82 K7 EN
kṣipya C45kṣipta K10
kathito C K82 K10 K7
kathitaṃ EN
śucir C94 C45 EN
śuci C02 K7śucin K82 K10
ahiṃsakaḥ C94 C02 K82 K10 K7 EN
ahiṃsaka C45
śucir dānto C94 C45 K82 K10 EN
śuci dānto C02 K7śucir dāntau EN
śaucaṃ paraṃ smṛtam C94 K82 K10 K7
śaucaṃ para smṛtam C45 C02śaucayanaṃ smṛtaḥ EN
yo ’rthe hi śuciḥ sa śucir na C K7
yo ’rthe hi śuciḥ sa śuci na K82 K10yo ’rthe hi suśucir vipra na EN
śuciḥ śuciḥ C K82 K7
śuci śuciḥ K10śuciḥ śuci EN
śuciḥ C94 C45 K82 K10 K7 EN
śuci C02
vastuṣu C K82 K10 EN
vastuṣuḥ K7
śaucāśauca C94 C02 K82 K10 K7 EN
śaucāśuca C45
kālakṣaye niścayaḥ K82ac K7
kālakṣayair niścayaḥ C94 C45 K82pckālakṣayen niścayaḥ C02 K10kālakṣayetiś ca yaḥ EN
kīrtir ya C45 K82 K10 K7 EN
kīrtiya C94 C02
laṅkṛtaḥ C94 C02 K82 K10 K7 EN
lakṛtaḥ C45
eritam C K82 K10 K7
oditaḥ EN
paratra-m-ī C K82 K10 K7
pavitram ī EN
gatiṃ
gatiḥ C K82 K10 K7 EN
niḥsaṃśayam C94 K10 K7
niḥsaṃśayaḥ C45 C02 K82 EN
vidhir C94 EN
vidhi C45 C02 K82 K7viṃdhi K10
nāmādhyayaḥ pañcamaḥ C K82 K10 K7
nāma pañcamo ’dhyāyaḥ EN
m ijyāṃ C45
m ījyāṃ C94 C02 K82 K10 K7 EN
ttama C K82 EN
ttamaḥ K10 K7
mokṣaprasiddhyarthaṃ C K7
mokṣaprasiddhyartha K82 K10mokṣeśasiddhyaarthaṃ EN
dvija C K82 K10 K7
bhava EN
arthayajñaḥ C94 C02 K82
anarthayajñaḥ C45arthayajña K10 K7arthayajña EN
jñānaṃ C94 C45 K82 K10 EN
jñāna C02 K7
agni C45 C02 K82 K7 EN
a C94 K10
kriyā C94 K82 K10 K7 EN
kriyāḥ C45 C02
aṣṭakāḥ
aṣṭakā C K82 K10 K7 EN
pārvaṇī C94 C02 K82 K7 EN
parvaṇī C45parvaṇī K10
yajñaḥ C94 C45 K82 K7 EN
yajña C02 K10
yataneṣu C45 C02 EN
layaneṣu C94 K82 K7yata K10
hasta C K82 K7
K10hastaiḥ EN
yajñaṃ tato C94 K82 K10 K7 EN
yajñaṃ tapo C45 °yajñas tato
vedā C K82 K7 EN
adā K10
purāṇaṃ ca C K82 K10 K7
purāṇaś ca EN
yajñaḥ C94 C45 K82 K10 K7 EN
yajña C02
karma C K82 K10 K7
kramam EN
cakṣuḥ C94 C45 K82 K10 K7 EN
cakṣu C02
yajñaḥ C94 C45 K82 K7 EN
yajña C02yajñas K10
yajñaṃ C94 C45 K82 K7 EN
yajña C02 K10
dhyānaṃ C K10 EN
dhyāna K82 K7
somo C94 C02 K82 K7
somā C45 K10 EN
sūkṣmaṃ tattvaṃ ca pañcamam C45
sūkṣmaṃ tatvañcamam C94sūkṣmatattvaṃ ca pañcamaḥ C02 K82 K10sūkṣmaṃ tattvañ ca pañcamaḥ K7sūkṣmāṃ tattvaś ca pañcamam EN
śaśiṃ C K82 EN
śaśi K10śaśiṃn K7
dhyāyet ta C94 C45 K82 K10 K7 EN
dhyāye ta C02
jvālām agniṃ C K82 K10 EN
jālām agni K7
tattvaḥ C K7
tatva K82tatvaṃ K10 EN
nāśanaḥ C94 C45 K82 K10 K7
nāśanam C02 EN
dhyāyet sphaṭika C94pc C45 K82 K10 K7
dhyāyet sphaṭi C94acdhyāye sphaṭika C02 EN
malam C K10 EN
malaḥ K82malaḥ K7
tattvaḥ sa C45 K82 K10 K7
tatvan C94tatva sa C02tatvaṃ sa EN
jam avyayam C94 C45 K82 K10 K7 EN
m avyayaṃ C02
dhyāyet ta C94 C45 K82 K10 K7 EN
dhyāye ta C02
yajñasya C94 C45 K82 K10 K7
yajñañ ca C02 EN
samāsataḥ C K82 K10 K7
sanātanaḥ EN
hi EN
tri C K82 K10 K7
lokāḥ C94 K82 K7
lokā C45 C02 K10 EN
prapadyante C45 C02 K82 K10 K7 EN
pra C94
dhana C94 C02 K82 K10 EN
dhanaḥ C45 K7
prathamaṃ tattvaṃ EN
prathamaṃ tatva C K82pc K10 K7om. K82ac
prakṛticintayā C K82 K10 K7
ca kṛticintaya EN
sukhī C K82 K10 K7
sukham EN
yāti C K82 K10 K7
yānti EN
tattvaṃ C94 C45 K82 K10 K7 EN
tatva C02
tṛtīyaṃ C K82 K10 K7
tṛtīyas EN
dhyāyamāno mariṣyati C45 C02 K82 K10 K7
dhyāyariṣyati C94dhayāyāmāno mariṣyati EN
śivaloke C94 C02 K82 K10 K7
śivaloka C45rudraloke EN
vasen ni C94 C45 K82 K10 K7 EN
vase ni C02
yutaṃ C K82 K7 EN
yuta K10
tattvāmṛtaṃ C94 C45 K82 K10 K7
tatvamṛtan C02tattvāmataṃ EN
akṣayaṃ C K82 K10 K7
akṣaya EN
yukto C45 C02 K82 K10 K7
yu C94yuktau EN
ca C94 C02 K82 K10 K7
om. C45 EN
punarjanma C45 C02 K82 K10 K7 EN
punajanma C94punajanma C02
jijñāsyantāṃ C94 K10 K7 EN
jijñāsyatāṃ C45 K82jijñāsyantā C02
janmenaikena C45 K10 K7 EN
janmanaikena C94 C02 K82
muktir bh C94 C45 K82 K10 K7 EN
mukti bh C02
na vā C K10 K7 EN
bhavā K82
mānavāḥ C94 K82 K10 K7
mānamānavāḥ C45mānavā C02mānava EN
pratyakṣā C K10 K7 EN
pratyakṣa K82
vedanīyam C45 K82 K10
vedanīyaḥ C94 C02 K7vedanīya EN
tapa C K82 K10 K7
tapam EN
kāyikaṃ ca tṛtīyaṃ tu C K82 K7 EN
mānasaṃ tapa ādau tu K10 (eyeskip)
manovākkarma C94 K7 EN
manokkarma C45mmanovākarma C02manovākkāya K82 K10
param C02
paraḥ C94 C45 K82 K10 K7 EN
kāyikaṃ C K10 K7 EN
kāyika K82
saumyaṃ K7
saumya C94 C45 K82 K10 ENsaumya C02
prasādaś ca C94 C02 K82 K7
prasādaṃ ca C45 ENpradānaś ca K10
maunaṃ C K82 K10 K7
mauna EN
śuddhiś ca C94 C45 K82 K10 K7
śuddhiṃ ca C02 EN
pañcaitat C94 K10 K7
pañcaite C45 K82pañcetat C02pañcaitan EN
bhyasanaṃ caiva C45 C02 K82 K7 EN
bhyasana C94bhyasanaṃ caiva K10
ārjavaṃ ca ahiṃsā ca C K82 K10 K7
ārjavatvam ahiṃsāś ca EN
caryaṃ C94 C45 K82 K10 K7
carya C02 EN
śaucaṃ C K82 K10 K7
śauca EN
iṣṭaṃ C94 C45 K82 K7 EN
iṣṭa C02 K10
bhāvaṃ C K82 K10 K7
bhāvaś EN
pathyaṃ C K82 K10 K7
satyaṃ EN
mano C K82 K10 K7
mana EN
pañcaitat C K82 K10
pañcetat K7pañcaitān EN
tapa uktaṃ maharṣibhiḥ C K82 K10 K7
tapam uktaṃ mahirṣibhiḥ EN
śīrbhi C94 EN
śībhi C45 C02 K82 K10 K7
tithi C K82 K10 K7
tithiṃ EN
miśraka C02 K82 K10 K7 EN
ka C94mityaśraka C45
pañcaitat C K82 K10 K7
pañcaitan EN
tapa uktaṃ C K82 K10 K7
tapam uktaṃ EN
grīṣme C K82 K10 K7
gṛṣme EN
tapaḥ C94 C45 K82 K10 K7 EN
tapa C02
sādhanam u C94 K82 K7 EN
sādhana u C45 C02 K10
dānaṃ C K82 K7
dāna K10dānaś EN
dānaṃ C K82 K10 K7
dānaś EN
tapa EN
tapaḥ C K82 K10 K7
kṛcchrātikṛcchraṃ C94 C45 K82 EN
kṛcchrādikṛcchra C02kṛcchrātikṛcchra K10kṛcchātikṛcchaṃ K7
yācitam C K82 K10 K7
yācitaḥ EN
cāndrāyaṇaṃ parākaṃ C94 C02 K10 K7
cāndrāyanaṃ parākaṃ C45candrāyaṇaṃ parākaṃ K82cāndrāyaṇavarākaś EN
tapaḥ sāṃtapanādayaḥ C94 C45 K82 K10 K7
tapasāntapanādayaḥ C02 EN
tapa ta EN
tapas ta C K82 K10 K7
manasā
manasaḥ C K82 K10 K7 EN
nirmalamati C94 C02 K82 K10 K7 EN
nirmalarmati C45
jaghanyaṃ C K82 K10 K7
jagat yaṃ EN
kāṅkṣya C K82 K10 K7
kāṃkṣa EN
sarvāntikaṃ C94 C02 K82 K10 K7 EN
sarvārttikaṃ C45
bhavane C K82 K10 EN
bhavene K7
sādhyaṃ vahet C02 K82 K10 K7
sādhyam C94sādhya vahet C45sādhyaṃ vadet EN
tathety āhuḥ C94 C02 K10 K7 EN
tathaity āhuḥ C45 K82
vastraṃ C94 C45 K82 K7 EN
vastra C02 K10
annāt tejaḥ smṛtiḥ prāṇaḥ C K82pc K10
annāt tejaḥ smṛtiḥ prāṇa K82acannāt tejaḥ smṛti prāṇaḥ K7annād bhavanti bhūtāni EN
annāc chrīḥ C K82 K7
annāc chrī K10 EN
kānti vīryaṃ ca C45 C02 K82 K10 EN
kāntir vīryañ ca C94 K7kāntivīrśyañ ca EN
annāt sattvaṃ ca C94 C45 K82 K10 K7
annā satvañ ca C02annāt sattvaś ca EN
jāyate C45 C02 K82 K10 K7 EN
jāya C94
annāj jī C94 K82 K10 EN
annā jī C45 C02 K7
annaṃ C94 C45 K82 K7 EN
annāṃ C02annā K10
karaṃ C94 C45 K82 K10 K7
karaḥ C02 EN
darpaḥ C94 C02 K82 K10
darppa C45 K7darppo EN
annāc chauryaṃ ca C94 C02 K7
annāt sauryañ ca C45 K82 K10annāc chauryaś ca EN
annaṃ kṣu C94 C45 K82pc K7
annā kṣu C02 K82acannāt kṣu K10 EN
vyādhīn sa C45 K7
vyādhān sa C94 C02 K10vādhān sa K82vyādhā sa EN
vināśayet C94 C02 K82 K10 K7 EN
viśayet C45
annadaḥ C K82 K10 K7
annada EN
prāṇadaś cāpi C K82 K7 EN
prāṇaś cāpi K10
sarvadaḥ C94 C45 K82 K10 K7 EN
sarvadāḥ C02
bhūtaṃ C02 K82 K10 K7
tan C94bhūte C45bhūto EN
bhāvān ma C K10 EN
bhāvāt ma K82 K7
śriyād api C94 C02 K82 K10 EN
priyād api C45śriyā vāpi K7
vajñāṃ C K82 K10 K7
vajñaṃ EN
hīno C94 C02 K82 K10 K7 EN
C45
jīrṇaṃ sphuṭitaṃ C K82 K7
jīrṇasphaṭitaṃ K10 EN
kutsitam eva vā C94 C45 K82 K10 EN
kutsitam eva ca C02kutsitmeva vā K7
sūkṣmaṃ C94 C45 K82 K10 K7
sūkṣma C02śuklaṃ EN
dātavyaṃ C94 C45 K82 K10 K7 EN
dātavya C02
samanvitam C K82pc K10 K7 EN
taṃ K82ac
sattva C K82 K10 K7
sa ca EN
dvijavare kāle śubhe C K82 K10 K7
dvijayine ekāśubhaṃ EN
naro C94 C02 K82 K10 K7 EN
daro C45
tasmin yāti C K10 K7 EN
tasmān yāti K82
suvastra C K82 K10 K7
sa vastra EN
saṃśayam C94 C45 K7
saṃśayaḥ C02 K82 K10 EN
dānam asakṛt pā C K82 K7 EN
dānasat pā K10
dānaṃ C K82 K7
dāna K10 EN
pātaka C45 C02 K82 K10 K7 EN
pāpaka C94
kaṭakāṅgulim C45 C02 K82 K7 EN
kagulim C94kaṭakāṅgulam K10
suvarṇaṃ C K82 K7 EN
suvarṇa K10
rṣabha C94 C45 K82 K7 EN
rṣabhaḥ C02 K10
tuṭi C K82 K10 K7
truṭi EN
mātre C K10 K7
mātro K82 EN
sarvapāpaiḥ pramucyate C45 C02 K82 K10 K7
sarvapāpaiḥ sa mucyate C94sarvapāpai pramucyate EN
raktimāṣaka K7ac
rantimāṣaka C94rattimāṣaka C45 K82 K7pcrantimmānsaka C02rattimānsaka K10rattimāṣaka EN
rdhaṃ C94 C45 K7 EN
ddha C02 K82 K10
vṛddhir jñeyā C94 EN
vṛddhi jñeyā C45 C02 K82 K10vṛrddhi jñeyā K7
dhāraṃ C45
dhāra C94 C02 K82 K10 K7 EN
dānaṃ praśaṃsanti C45 C02 K82 K10 K7 EN
dānam prasanti C94
sarvaṃ vai C45 C02 K82 K10 K7 EN
sarvaṃ ve C94
phalaṃ labhet C K82 K10 EN
lalaṃ bhavet K7aclaṃ bhavet K7
muktas tu C K82 K10 K7
muktis tu EN
śaraṇo C K82 K10
śaraṇa K7śaraṇāṃ EN
ekahastaṃ C45 K82 K10 K7
ekahasta C94 C02 EN
bhūmidānaṃ praśasyate C94 C02 K82 K7 EN
bhūmidāna praśasyate C45pañcāśac chatam eva vā| sahāyutalakṣam vā bhūmidaṃ praśasyate K10 (eyeskip)
hastāṃ ca C94 C02 K82 K7 EN
hastañ ca C45 K10
dadyād dvi C K82 K10 K7
dadyā dvi EN
guṇāguṇi C K82 K10 K7
guṇāgaṇi EN
dhikaṃ C45 C02 K82 K10
dhika C94 K7 EN
ttama C K82 K10 EN
ttamaḥ K7
jāmadagnyena C45 K82 K7
jāmadagnye C94jāmadagnena C02 K10 EN
rāmeṇa C45 K7 EN
rāmena C02 K82 K10ṇa C94
dattvā dvi C94 C02 K82 K10 K7 EN
dadyād dvi C45
ca C K82 K10 K7
hi EN
(hemaŁ...$ dvijottama) C K82 K7 EN
om. K10
śṛṅgāṃ C K7 EN
śṛṅgaṃ K82om. K10
raupya C K82 K10 EN
ropyaṃ K7
khurāṃ C02 EN
kṣurāṃ C94 C45 K82 K7om. K10
dattvānanta C K82 K10 K7
dattvānta EN
rūpaṃ C K82 K7 EN
rūpa K10
raupya C94 C02 K82 K10 EN
ropya C45raupya K7
gāvas tilān me
gāvas tilām me C94 C02 K7gāvas tilā me C45 K82gāvan tilā me K10gāvas tilaṃ me EN
dadyāt pā C K82 K7 EN
dadyā pā K10
pātrādyam anyac ca vā C94 C02 K82 K10 K7
patrādyam anyac ca vā C45pātreṣu labdheṣu vai EN
śraddhādāna C K82 K10 K7
dattvādāna EN
yaśaḥ C45 K7 EN
yaśa C94 C02 K82 K10
sukhakarāḥ C K82 K10 K7ac EN
sukhakara K7pc
khyātiṃ ca tulyāṃ
khyātiś ca tulyaṃ C K82 K10 K7 EN
labhet C K82 K10
bhavet K7 EN
nigarhaṇaṃ C94pc C02 K82 EN
nirhaṇaṃ C94acnivarhaṇaṃ C45 K7nigarhana K10
gaṇe ānandadaṃ saukhyadam C94 C45 K82 K10 K7
gaṇai ānandadaṃ saukhyadam C02gaṇaiś cānandasaukhyapradam EN
dānād du EN
dānādū C K82 K10 K7
rjayatā C K10 K7 EN
rjayatām K82
prasāda C K10 K7 EN
prāsāda K82
saubhāgya C94 C02 K82 K10 K7
saugāgya C45saubhāgyaṃ EN
dānāl labhet C45 EN
dānaṃ labhet C94 C02 K82 K10 K7
dānād eva C94 C45 K82 K10 K7 EN
dānād ova C02
niyataṃ C94 C45 K82 K10 K7 EN
niyata C02
śakralokasakalaṃ C K10 K7
śatrulokasakalaṃ K82śakralokam atulaṃ EN
dānāj ja C02 K82 K10 K7 EN
dānā ja C94dānārja C45
dānād eva C94 C02 K82 K10 K7 EN
dāned eva C45
mahīṃ samasta conj.
mahīsamāsu C45 C02mahīṃ samāṃsu C94 K82 K7mahī samasta K10mahīyasāṃ sa EN
samrāḍ ma C94 C02 K82 K10 K7 EN
saṃmrāḍ ma C45
surūpa C K82 K7 EN
svarūpa K10
yonisu K10 EN
yonis su C94 °yoniḥ su°
bhagaś ca C94 C02 K10 K7
bhaga ca C45 K82 EN
ndrānano C94 C45 K82 EN
ndrānane C02 K10ndrānanau K7
vīkṣyate C45 C02
vīkṣate C94 K82 K10 K7vikṣate EN
niḥsaṃśayam C94 C45 K7
nisaṃśayaḥ C02niḥsaṃśayaḥ K82 ENnissayaḥ K10
praśaṃsādhyāyaḥ saptamaḥ C94 C02 K82 K10 K7
praśaṃsādhyāyaḥ samāptaḥ C45praśaṃsā saptamo ’dhyāyaḥ EN
mutra C94
mūtra EN
śaive C94
śaivaṃ EN
śaivaḥ C94
śaivāḥ EN
dvaye C94 C02 EN
ye C45
saṃkhyātattva tu EN
saṃkhyā C94
sampraveśayet C94
samprabodhayet EN
smārtaṃ C94
smārta EN
vartanam C94
vartana EN
cāro C94
cāra EN
grāhyas tatra aśaṅkitaḥ EN
grāhyas taṅkitaḥ C94
garhitotsargaḥ C94
garhito svargaḥ EN
ghātaṃ C94
ghāta EN
strī divā parve
divāparvve C94strī divāpūrve EN
viruddhastrī C94
dviruddhāstrīn EN
dhikāsu C94
pikāsu EN
kaṣaṇā C94
karṣaṇā EN
kaṣaṇāpi C94
karṣaṇāpi EN
tāṃ C94
strī EN
prakṣarate C94
praskhalatas EN
pareṇa EN
parena C94
striyo C94
strīyo EN
mārjārakavakaśvānagomahīvrata C94
mārjārakaś ca śvānāś ca gomahīvaka EN
modanti C94
ṣādanti EN
tapodhana C94
tapodhanam EN
mūtraviṣṭena C94
mūtraviṣṭe ca EN
chādanaṃ EN
dhanadaṃ C94
varco C94
varcā EN
govratiko EN
tiko C94
bhīmas EN
bhīma C94
kīlakoṭiśataiś citaḥ C94
kīṭakoṭīśatair api EN
śeṣānnām antarānnāṃ
śeṣānnam antarānnañ C94śeṣāṇām antarāṇāṃ EN
ca C94
EN
vighasāśanaḥ C94
viṣasāsanaḥ EN
antarāprāntarāśī C94
antasamprāntarāśī EN
sāyamāśī
sāyamāśīn C94 niya°
ca C94
va EN
dharmaṃ samīhitā C94
dharmaḥ samīhitaḥ EN
bhuñjīta EN
ta C94
pāruṣyaṃ C94
yābhinnā EN
pṛṣṭavāga C94
pṛṣtevāka EN
mauna C94
maunaṃ EN
dhārayen C94
dhārayan EN
dharmāc C94
dharmaṃ EN
anarthā C94
anartha EN
yat tan C94
yan tan EN
parastrīṃ C94
parastrī EN
bhuktvā conj.
bhuktva C94bhuktā EN
yuddhaṃ C94
yuddhaś EN
karṣam EN
kaṣam C94
te EN
me C94
bhinnaṃ C94
digdhaṃ EN
dūṣitaḥ C94
bhūṣitaḥ EN
janma janma C94
janme janme EN
durgandho C94
dṛgandho EN
tasmān EN
n C94
alaṅghyatā C94
alaṃghyatāñ EN
cotpala C94
cotara EN
malaḥ EN
malam C94
yathātatham EN
tatham C94
vāruṇaṃ C94
brāhmaṇaṃ EN
tryāyuṣaṃ kṛtvā EN
tryāyu C94
vrate C94
vrata EN
ṛṣayaḥ sarve C94
ṛṣibhir sarvaiḥ EN
muktā C94
muktāḥ EN
bhasmānusaṃsaṃdṛṣṭyaiva C94
bhasmanā saṃpradṛśyāivaṃ EN
brahmaṇānumatā C94
brāhmaṇānumato EN
cāturā C94
caturā EN
vāruṇaṃ EN
C94
vividhaṃ C94
vidhivan EN
nigadita EN
nigaditas C94
kampya C94
kampyaḥ EN
hāre EN
hāri C94
pañcāśad C94
pañcāśam EN
nāmādhyāyo ’ṣṭamo
nāmādhyāya aṣṭamo C94nāma aṣṭamo ’dhyāyaḥ EN
kālyam EN
kālam C94
kiṃ jñeyaṃ C94
vijñeyaṃ EN
dhātuka C94
dhāyukta EN
eveha C94
etad dhi EN
kathayasva EN
ka C94
rajas C94
raja EN
rajaḥ C94
raja EN
sattvaṃ C94
sattva EN
sattvaṃ C94
sattva EN
rājasaḥ kamalodbhavaḥ EN
rāja C94
tāmaso bhagavān īśaḥ sakalaṃ EN
sakalam C94
bhaṃ C94
bhā EN
’ṅgāraṃ C94
’ṅgaran EN
guṇa K82 EN
om. C94
ūrdhvaṃgo conj.
ūrdhvāṅgo ni C94 K82pc ENūrdhvāṅgā na K82ac
sattva C94 K82
satya EN
madhyago C94
madhyamo EN
vṛtaḥ C94 K82
vṛtam EN
tiryeṣu C94 K82
tīryeṣu EN
dharma indraḥ C94 K82
dharmar indra EN
daśa C94 K82
daśaḥ EN
dityā vasusādhyāḥ vi K82
dityāvasusā C94dityavasusādhyāḥ vi EN
gandharvāḥ C94 EN
gandharvā K82
vijñanī C94 K82
vijñakau EN
mantrī C94 K82
mantri EN
’mbaṣṭa EN
ṣṭa C94
vaṇik co
vaṇiś co C94vaṇiśvo EN
vaidehakāmātyā C94
vaidecakau mātyā EN
kolī C94
kālī EN
nīlikāḥ C94
tīlikā EN
caṇḍālā C94
cāṇḍālaḥ EN
gavayā C94
gavayo EN
cāmara C94
vānara EN
varāhāś C94
varāhaś EN
uṣṭra C94
daṃṣṭri EN
śaśagaṇḍā C94
śagaṇḍāś ca EN
tamamadhyamāḥ EN
tamadhyamāḥ C94
gardabhāḥ C94
gardabhaḥ EN
ṅgaśukamāyūrā EN
ṅgayūrā C94
tamasāttvikāḥ EN
tamassāttvikāḥ C94
valākāḥ
valākā C94valāka EN
kukkuṭāḥ kākāś
kukkuṭakākāś C94kukkuṭo kākā EN
tittirāḥ C94
tittiriḥ EN
kiñjalka EN
kiñjalya C94
śārikāś
śārikā C94śālikā EN
kuliṅgāś
kuliṅgā C94 EN
tamasāttvikāḥ EN
tamassā C94
kumbhīra C94
kambhīrā EN
śambūka
śambūkā C94 EN
garu C94
guru EN
tamasāttvikāḥ EN
tamassātvikāḥ C94
dhuvāvaś EN
dhravāvaś C94acdhavāvaś C94pc
daśaite EN
C94
sāra C94
sāras EN
pataṅgānāś ca C94
pataṅgānāṃ EN
krimikīṭajalaukasaḥ C94
kimikīṭajalaukasāṃ EN
yūkoddaṃśamaśānāṃ C94
yuktodaṃśamaśānāś EN
viṣṭajās tamasāttvikāḥ
viṣṭajās tamassātvikāḥ C94viṣṭajā tamasāttvikāḥ EN
nābhimānaṃ C94
nābhimānāṃ EN
nirghṛṇāḥ C94
nirghṛṇā EN
rājaseṣūttamo C94
rājase hy uttamo EN
tandrī C94
tantrī EN
krodho C94
krodha EN
tāmaseṣūttamo C94
tāmase hy uttamo EN
yoge EN
yoge C94
nipuṇo EN
nipuno C94
rājasaṃ C94
tāmasaṃ EN
krūras C94
krūra EN
piśuna EN
piśuno C94
kena cihnena vijñeya āhāraḥ sarvadehinām EN
dehinām C94
kīrtiḥ C94
kirtiḥ EN
prītir
prīti C94priti EN
rasaṃ C94
rasā EN
sāttvikapriyaḥ C94
sāttvikaḥ kiyāḥ EN
āmla C94
alla EN
tīkṣṇaṃ
tīkṣṇa C94stīkṣaṃ EN
vidāhikaḥ EN
dāhika C94
abhakṣyamedhyapūtī ca C94
abhakṣamadyapūtī vai EN
āyāsa EN
āyāma C94
tāmasa C94
tāmasaḥ EN
baddhānāṃ C94
baddhāmo EN
guṇātītaḥ C94
guṇātītaṃ EN
tulya EN
tulyaḥ C94
sadbhāva C94
madbhāva EN
guṇātītaḥ C94
guṇātīta EN
gatiḥ
gatim C94gati EN
nāmādhyāyo navamaḥ C94
nāma navamo ’dhyāyaḥ EN
tīrthānāṃ śreṣṭham EN
tīrthāṣṭham C94
manīṣinaḥ C94
manīṣibhiḥ EN
bhuvi C94
bhūri EN
kailāsa C94
kailāśe EN
praśnaṃ EN
praśna C94
muktvā C94
muktā EN
bandhaṃ C94
bandha EN
niścayapāpahā EN
niścaya C94
kathitā C94
kathito EN
suranāyaka C94pc
suranāka C94acsuranāyakam EN
kārakam EN
kāraka C94
sulabhaṃ gurusevīnāṃ EN
vīnāṃ C94
varjanāt EN
varjayet C94
puruṣa EN
puruṣaḥ C94
śarīraṃ EN
śarīra C94
snānadhyānaṃ mahāpuṇyaṃ EN
puṇya C94
bhavatī gaṅgā EN
bhagavatī ga C94
dakṣiṇā EN
dakṣiṇaṃ C94
vāruṇī EN
varuṇī C94
rava C94
rāva EN
taṃ tu
tantu C94tantu EN
nīravā EN
vīravā C94
rjunā C94
rjunaṃ EN
ramā C94
ramāḥ EN
karṇikam
C94karṇikām EN
sūkṣma
sūkṣma C94sūkṣmaṃ EN
mānasaṃ EN
mānasa C94
salīlo C94
salīlā EN
svātmāno EN
nmano C94
C94
ca EN
mātraṃ C94
madhye EN
tīrthaṃ bindu C94
tīrtham indu EN
madhye EN
dhye C94
bindumadhye EN
bindu C94
bhidyate EN
vidyate C94
ukāraṃ ca makāraṃ C94
ukāraś ca makāraś EN
so ’mṛtatvaṃ C94
somatatvaṃ EN
te C94pc EN
om. C94ac
mīnā C94
mānā EN
daśa EN
C94
ramaṇaṃ EN
ramanaṃ C94
vrajasva C94
ramasva EN
juṣṭaṃ EN
duṣṭaṃ C94
nāma EN
nāda C94
sevyam C94
sarvam EN
pārakeṇa C94
yāṅkareṇa EN
paśyantīśabhaktā C94
paśyannīśamakṣā EN
prapañcam C94
prapañca EN
deveśaṃ EN
devyeśaṃ C94
ghaṇṭikeśa C94
ghāṇṭakeśā EN
bhavantīrtham C94
bhavartham EN
śaiva C94
śarva EN
mīnaughā EN
mīnoghā EN
pañcarātraṃ C94
pañcaśatraṃ EN
vegā C94
vegās EN
rṇavaṃ C94
rṇava EN
garbhāvāsam C94
garbhovāsam EN
viṣayaṃ C94
viṣamaṃ EN
saṃśayaḥ C94
saṃśayaṃ EN
kāyatīrthopavarṇano EN
kāyatīrṇṇano C94
nāmādhyāyo daśamaḥ C94
nāma daśamo ’dhyāyaḥ EN
anyaḥ C45 K82 K7
anya C94 C02 K10cānyā EN
ttama C K82 K10 EN
ttamaḥ K7
nāyāsa C K7 EN
nāyāsaṃ K82nāyāsaṃ K10
rthaprāyaṃ K82pc K7
rthaprāya Crthaprārthaprāyaṃ K82acrthaprāya K10thāmnāya EN
vineśvara C K82 K7
vineśvara K10sureśvara EN
daivatai C94 C45 K82 EN
devatai C02 K7devatai K10
śreṣṭha mānuṣāṇāṃ hitāya vai C K82 K7 EN
śre K10
mahe C K82 K10 EN
mehe K7
tulyaṃ tava K82 C45 C02 K10 K7 EN
C94
bhāmini C94 C45 K82 K10 K7 EN
bhāmi C02
kim anya C K82 K7 EN
kimyanya K10
devi pravakṣyāmi C45 C02 K82 K10
te devi vakṣyāmi C94 K7 EN
sāram anuttamam C94 C45 K82 K10 K7 EN
sārasamuccayam C02
yajñaḥ C K82 K10 K7
yajña EN
sārvakāmikaḥ C45 EN
sarvakālikaḥ C94 K7sarvakāmika C02sārvakālikaḥ K82sārvakāmikāḥ K10
akṣayaś cāvyayaś C45 K10 K7 EN
akṣayaṃ cāvyayaṃ C94 C02 K82
nāśanaḥ C94 K82 K10 K7
nāśanam C45 ENnāśana C02
karo C94 C45 K82 K10 K7
karā C02 EN
hy artho C K82 K10 K7
hy ertho EN
karas tathā C K82 K10 K7
karatasthā EN
pravibhāga C45
pravibhoga C94 msCc(?) K82 K7 ENpratibhoga K10
phalā smṛtā C02
phalaḥ smṛtaḥ C94pc C45 K82 K10 K7phala smṛtaḥ C94acpradaḥ smṛtaḥ EN
yajño C94 C45 K82 K10 K7 EN
yajña C02
śuddham aśuddhe C K10 K7
śuddhaṃm aśuddhe K82śuddham aśuddhaṃ EN
devy uvāca C K82 K10pc K7 EN
om. K10ac
śodhye C K82
śodhya K10 K7śodhyaḥ EN
śreṣṭha C94 C45 K82 K10 K7 EN
sremna C02
’tra bhave C K82 K10 K7
’trā bhava EN
śuddhir ataḥ C K82 K7 EN
śuddhigataḥ K10
mantraśuddhis tṛtīyā C K82 K10 EN
mantraddhi tṛtīyā K7
karmaśuddhi C K82 K10 EN
karmasiddhi K7
pañcamī C K82 K10 K7
pañcamaṃ EN
śuddhis tu C K10 K7
śuddhiś ca K82 EN
śuddhiś ca pañcadhā C94 C45 K10 K7 EN
śuddhis tu pañcadhā C02śuddhir ataḥ param K82
śuddhir nā C94 C45 K82 K10 K7 EN
śuddhi nā C02
bhāvanayā C K7 EN
bhāvanavā K82bhāvanatayā K10
śuddhir nā C94 C45 K82 K10 EN
śuddhi nā C02 K7
ananyāyo C45 K82 K10 K7
anayo C94anyāyo C02svalponyāyo EN
dravyena C K82 K7 EN
vyena K10
mantraśuddhir nā C94 C45 K10 EN
mantraśuddhi nā C02 K7mantras tuddinā K82
yuktatayā C94 C02 K82 K10 K7 EN
yuktayā C45
śuddhir nā C94 C45 K82 K7 EN
śuddhi nā C02 K10
kramā C94 C45 K82 K10 K7 EN
krama C02
rītatayā C94 C02 K82 K10 EN
rītayā C45tayā K7
śuddhir nā C45 K82 K10 K7 EN
śuddhi nā C94 C02
dhānatayā C K82 K10 EN
dhānata K7
dhim evaṃ yadā C45 EN
dhim eva yadā C94 C02 K82dhim eva ya K10dhim evaṃ yathā K7
śudhyed yadi conj.
sūyed yadi C94 K82 K7pūrya yadi C45sūryed yadi C02sūyed yati K10śuddhya ya EN
yajñaṃ C94 C45 K82 EN
yajña C02 K7saṃjña K10
hi C K82 K7 EN
om. K10
vāptir ja C94 C45 EN
vāpti ja C02 K10 K7vāpi ja K82
sundari C K82 K10 K7
sundarī EN
yajñeṣv aśeṣataḥ C K82 K10 K7
yajñeṣu śeṣataḥ EN
vāṭa kuru C94 C02 K82 K10 K7
vāṭaṅ kuru C45vāṭakṛta EN
kṣetraṃ C K82 K10 EN
kṣetra K7
sattvā C94 C45pc C02 K82 K10 K7 EN
satvāsatvā C45ac
layaḥ C94 C45 K82 K10 K7 EN
layam C02
vediḥ
vedi C K82 K10 K7devi EN
vidhi C K82 K10 K7
vidhir EN
vistāro C94 C02 K82 K10 K7 EN
vistārau C45
dhyānavahnipradīpitaḥ C94 K82
dhyānaṃ vahnipradīpitaḥ C45dhyānam agnipradīpitaḥ C02dhyāna agnipradīpanaḥ K10dhyānavahniḥ pradīpitaḥ K7dhyānavṛddhir pradīpinaḥ EN
ndhanasamijjvālatapodhūma K10 K7
ndhanasamijjvālatapodhūpa C94ndhasatvamijjvālatapodhūma C45ndhanasamijvālatapodhūma C02ndhanaśamitajvālatayodhūya K82ndhanasamijjvālā tapodhūma EN
pātra C K82 K10 EN
pātrā K7
cchinnaṃ C K82 K10 EN
cchinna K7
lambaka C94 C45 K82 K10 K7
lambaka C02tryambaka EN
pātitaḥ C K82 K10 K7
pātitam EN
dhvaryuva K10
dhvaryava Cdhvaryava K82dhva K7dharmava EN
yuktaḥ C94 C45 K10 K7 EN
yukta C02yuktiḥ K82
vistāraḥ C94 C45 K82 K10 K7 EN
vistāro C02
nmanaḥ C94 K82 K10 EN
tmanaḥ C45 C02 K7
patnī C45 C02 K82 K10 K7 EN
patnī C94
viśālākṣi C K82 K10
viśālākṣī K7 EN
kalpaḥ
kalpa C K82 K10 K7 EN
pada śāśvatam C45 C02 K82 K10 K7 EN
padaśvatam C94
ḍāśo C K10 K7
bhā K82acbhāse K82pcbhāge EN
mṛtā C94 C45 K82 K10 K7 EN
mṛgā C02
ttānilo C94 C45 K82 K7 EN
ttanilo C02 K10
jayaḥ C K82 K10 K7
jalāḥ EN
pari C94 C45 K82 K10 K7 EN
para C02
snānaṃ C94 C02 K82 K10 K7 EN
snāna C45
purāṇa C K82 K10 K7
purāṇaṃ EN
kṛtam ambaraḥ C94 C02 K82 K10 K7 EN
kṛtambaram C45
suṣumnā C94 C45 K82 K10 K7 EN
suṣumna C02
vedye C94 EN
vedya C45 K10vedyeḥ C02vaidya K82bhedo K7
sakṛt C94 C45 K82 K10 K7 EN
viduḥ C02
toṣātithim ādṛtya C K82 K7 EN
toṣatithim āvṛtya K10
dvijā C94 C02 K82 K10 K7 EN
dayā C45
havir ga C94 C02 K10 K7 EN
havir ga C45haviga K82
sūtraṃ trayas C45 K10 K7 EN
sūtran trayastayas C94sūtraṃ traya C02sūtratrayaṃ K82
muṇḍitaṃ C94 C02 K82 K10 EN
muṇḍita C45 K7 unmetr
nivṛttyā
nivṛtyā C K82 K10 K7nirvṛtyā EN
prakaraṇāsanaḥ C94 C45 K82 K10 K7
prakaranāśanaḥ C02prakaraśāsanaḥ EN
bhayaṃ bhūte C94 C02 K82 K10 K7 EN
bhakṣayam bhūtai C45
yajñaṃ yajet C K82 K10 K7
yajña dadat EN
vinārthaṃ C94 C45 K82 K10 K7 EN
vinārtha C02
kathitā te C94 C45 K82 K10 K7
kathito smi C02kathitas te EN
varānane C94 C45 K82 K10 K7 EN
varānane C02
prāpnoti C45 C02 K82 K10 K7 EN
prāti C94
nityaśaḥ C K82 K7 EN
mānavaḥ K10
āśramaḥ C94 K82 K10 K7 EN
āśrama C45 C02
s tubhyaṃ C94 C45 K82 K10 K7
syeṣa C02syaivaṃ EN
’sti C94 C45 K82 K7
smi C02 K10 EN
dharmaṃ C94 C02 K82 K10 K7
dharmaṃ C45dharme EN
daiva C K82 K7
deva K10 EN
pūjitam C94 C02 K82 K10 K7 EN
pūpūjitam C45
caryaṃ C K10 K7 EN
carya K82
vahitā śubhe C94 C45 K82 K7 EN
vahito bhava C02vahito śubhe K10
vināśanam C K82 K7 EN
pranāśanam K10
paraṃ dhyānaṃ C K82 K10 K7
parijñānaṃ EN
kṛtau layaḥ
kṛtir layam C94 K82 K7 ENkṛtālayam C45kṛtīlayam C02kṛtilaḥ K10
laya C45 C02 K82 K10 K7 EN
la C94
mekhalam C K82 K10 K7
yat phalam EN
daṇḍa dayā C K10 K7
daṇḍādayā K82daṇḍādayo EN
pātraṃ C K82 K7 EN
pātra K10
yuṣaṃ C K10 K7 EN
yuṣa K82
bhasma C K82 K10 K7
bhasmam EN
vrataṃ C94 C02 K82 K10
vrata C45 K7 EN
hotra trayas tattvaṃ K82 K7 EN
hotran trayas tatvaṃ C94hotratayas tatvaṃ C45hotratrayaṃ tatvā C02hotraṃ trayaṃs tatvaṃ K10
bilasvaraḥ
bilaśvaraḥ C K82 K10bileśvara K7 EN
dvitīya āśramo C94 C45 K82 K10 K7
dvitīyam āśramo C02dvitīyam āśramaṃ EN
yathāha C94 C45 K82 K7
yathāhaṃ C02 K10yad āha EN
mayāpi kathitaṃ tu
mamāpi kathitaṃ tu C K82 K10mamāpi kathitas tu K7mayāpi kathito tu EN
mṛtyu C45 C02 K82 K10 K7 EN
mṛ C94
nāśanaṃ C K82 K10 EN
nāśanaḥ K7
vidhiṃ C94 C02 K82 K10 K7 EN
vidhi C45
daivata C94 C45 K82 K10 K7 EN
devata C02
vairāgya C K82 K10 K7
vairāgyā EN
niyamā C K82pc K10 K7 EN
K82ac
śramam ā C45 C02 K82 K10 K7 EN
śramano haret C94
dṛḍha C K82 K10 K7
dṛṣa EN
kāre C94 C45 K82 K10 K7 EN
kāra C02
smṛto C94 C02 K82 K10 K7
C45smṛtau EN
adhidaivika
abhauka C94adhibhautika C45 C02 K82 K7 ENadhibhauktika K10
vyavasāyāś ca C K82 K10 K7
vyavasāyaś ca EN
smṛtā C94 C02 K82 K10 K7 EN
smṛto C45
bandhur ja C94 C45 K82 K7 EN
bandhu ja C02 K10
mauna catvāraḥ C94 K82 K10 K7 EN
maunaś catvāraḥ C45mauna catvāra C02
kāryam u C K10 K7 EN
kāryām u K82
pekṣakā C K82 K10 K7
pekṣayā EN
saṃvīta C K82 K10 K7
sānvīta EN
kṛṣṇā C94 C45 K82 K10 K7 EN
kṛṣṇāṃ C02
jinādharaḥ K7
jinadharaḥ C K82 K10jinaṃ puraḥ EN
dṛḍha C K82 K7 EN
dṛṣṭa K10
vrataḥ C45 C02 K82 K10 K7 EN
C94
veda C45 C02 K82 K10 K7 EN
da C94
ṇa ghoṣeṇa C94 C45 K82 K10 K7 EN
ṇa ghoṣīṇa C02
hāvanam C94 K82 K10 K7 EN
hāvana C02hāvanam C45
japaḥ C94 C45 K82 K10 K7 EN
jiṇaḥ C02
sakhā C K82 K7 EN
sakho K10
damada C94pc C45 K82 K10 K7 EN
dayada C02dama C94ac
yajñaṃ C94 C45 K82 K10 EN
yajña C02 K7
pūjanam C94 C45 K82 K10 K7 EN
pūjikaṃ C02
brahmajalaiḥ pūtaḥ C K82 K7 EN
bra K10
tīrtha C K82 K10 K7
tīrthaṃ EN
camanaṃ C94 C02 K82 K10 K7 EN
canaṃ C45
akṣamālā C45 C02 K82 K10 K7 EN
akṣalā C94
purāṇārthaṃ C K82 EN
purāṇāñ ca K10purāṇārthā K7
śāntaṃ C94pc C45 C02 K10 K7 EN
śanti C94ac K82
salila C K82 K10 K7
salīla EN
kamaṇḍaluḥ C K82 K10 K7
kamaṇḍalu EN
tkrāntija C94 C45 K10
krāntija C02tkrāntir ja K82tkāntija K7’krānti ja EN
daḥ C K82 K10 K7
dam EN
bhyāso C K82 K10 K7
bhyāsa EN
rati C02 K82 K10 K7
C94riti C45ratiḥ EN
atithibhyo ’bhayaṃ C K82 K10 K7
ārtibhyaś cābhayaṃ EN
dattvā C94 C45 K82 K10 K7 EN
dārā C02
prasthaś ca C94 C45 K82 K7 EN
prastha ca C02 K10
yat pūrvam avadhāritam C02 EN
gaditaṃ pūrvadhāritaṃ C94 C45gadita pūrvadhāritaṃ K10gaditaṃ yat pūrvadhāritaṃ K82acgaditaṃ yat pūrvam avadhāritaṃ K82pcgaditaṃ yat pūrvamedhāritaṃ K7
haraṇam anityaharaṇam ajñā C94 C45 K82ac K10 K7
haraṇaṃ anityaharaṇan tajñā K82pcharaṇaṃm anityaharaṇam ajñā C02 EN
(prajñāŁ...$ ttāraṇam) C K82 K7 EN
om. K10
karam amogha C K82
om. K10kam amogha K7karaṃ prabodha EN
kleśārṇavo C K7
kleśāṇṇavo K82om. K10śokārṇavo EN
sevet sa C94 C45 K82 K7 EN
seve sa C02sevet ta K10
(śraddhāŁ...$ śivaḥ) EN
om. C K82 K10 K7
kīrtayiṣyāmi C45 C02 K82 K10 K7 EN
kīrtayimi C94
duḥkhaṃ C45
duḥkha C94 C02 K82 K10 K7 EN
lobhamoha C45
lābhālobha C94 K82 K10 K7lābhalobha C02lābhālābha EN
varjitaḥ C K82 K7 EN
varjitāḥ K10
varjayen C94 K10
varjayet C45 C02 K82 K7 EN
vāsaṃ C K82 K10 K7
vāsaś EN
vāsaṃ C K82 K10 K7
vāsaś EN
(varjayetŁ...$ ca varjayet) C94 C02 K82 K10 K7 EN
om. C45
varjayet sṛṣṭa msCc(?) K82 K7
varjayet mṛṣṭa C94om. C45varjjan mṛṣṭa K10varjayen mṛṣṭa EN
bhojyāni C K82 K10 EN
bhojāli(?) K7
kṣām ekāṃ C94 K10
om. C45kṣām ekaṃ C02 K82kṣam ekañ K7kṣām ekaś EN
pādaṃ C45 C02 K82 K7
pādaṃ C94pāda K10 EN
vinikṣi C45 C02 K82 K10 EN
nikṣi C94vinikṣa K7
kupyeta C94 C45 K82 K10 K7 EN
kupeta C02
anālābhe K82
manolābhe C94 C45 K10 K7manolābho C02manālābhe EN
artha C45 C02 K7
arthā C94 K82 K10atha EN
nudvigno C94 C45 K82 K10 K7 EN
nudigno C02
dhānaṃ C94 C45 K82 K10 EN
dhānaṃ K7dhānā C02
vṛta C K82 K7
mṛta K10nṛta EN
mekhalaḥ C94 C45 K82 K7 EN
mekhalāḥ C02mekhalā K10
baṃ manaḥ kṛtvā K7
bam asatkṛtvā C94 K82bam asaṃkṛtvā C45bam anaṃkṛtvā C02ba manas kṛtvā K10bam anaṅkṛtvā EN
buddhiṃ C94 C02 K82 K10 K7
buddhi C45 EN
nirañjanām
nirañjanam C K10 K7 ENnirañjanaḥ K82
kṛtvā khaṃ ca C45 C02 K82 K10 K7 EN
kṛtvāñca C94
manonmanam C K82 K10
manonmanaḥ K7manonmanaiḥ EN
kṣaro C K82 K7 EN
karo K10
vyayaḥ C94 C45 K82 K10
vyayaṃ C02vyaya K7dvayam EN
dharmaṃ ca C K10 K7 EN
dharmaṃ vā K82
īrṣyā K82 K7 EN
īrṣā C K10
dveṣaṃ C94 C45 K82 K10 K7 EN
dveṣa C02
nirdvandvo C94 C45 K82 K10 K7 EN
nivaṃdvo C02
satya C94 C45 K82 K10 K7 EN
saṃtya C02
nirmamo K7 EN
nirmāṃso C K82nirmaṃso K10
kṛtaḥ C K10 K7
kṛtaṃ K82kṛtiḥ EN
divasasyā C94 C02 K82 K10 K7 EN
divasatyā C45
bhikṣāṃ C K82 K7 EN
bhikṣā K10
yathālābhena C45 C02 K82 K10 K7 EN
yathālā C94
aṣṭau C K82 K10 K7
aṣṭa EN
śayyāsu C K82 K7
śayyāñca K10śaiyyāsu EN
sajyeta C94 C02 K82 K10
yujye C45saheta K7sahyeta EN
vistaram C K82 K10 K7
vistaraḥ EN
vaśaṃkṛ C94 C45 K82 K10 K7 EN
vasaṃtkṛ C02
hatvā yatavrataḥ C K82 K7 EN
kṛtvā yataḥ vrataḥ K10
bhikṣuś ci C K10 K7
bhikṣuṃś ci K82bhikṣu ci EN
sadā C94 C02 K82 K10 K7 EN
om. C45
darpān pa C94 C02 K82 K10 K7 EN
darpāt pa C45
dhanuḥ C K82 K10 K7
dhanuṣ EN
prāṇāyāmagu C45 C02 K82 K10 K7 EN
prāṇāyāmaṅgu C94
yutam C K10 K7
yutaḥ K82vṛtaṃ EN
tīkṣṇena K10 EN
tīkṣṇeṇa C K7tīkṣeṇa K82
sutīkṣṇena K10 C94 K7 EN
sutīkṣṇeṇa C45 C02 K82pcṇa K82ac
sārāriṃ C94 C45 K82 K10 EN
sārāri C02 K7
tūṇaṃ pūrṇam u
tūṇṇāpūrṇṇam u C94tūṇāpūrṇṇam u C45tūnapūrṇṇam u C02tūṇṇāpūṇṇām u K82tūrṇṇāpūrṇṇam u K10 K7tūṇīpūrṇam u EN
anakṣaraṃ C45
anākṣaraṃ C94 K82anākṣara C02 K7 ENanakṣara K10
paraṃ C94 C02 K82 K10 EN
para C45 K7
hṛdayaṃ C45 C02 K82 K10 EN
dayaṃ C94hṛdaye K7
viṣṇur vi C94 K82 EN
viṣṇum vi C45viṣṇu vi C02 K10 K7
śivaḥ EN
śivaṃ C K82 K10 K7
sayet C94 C02 K10
śayet C45 K82śrayet K7 EN
gatiḥ C02 EN
gati C94 C45 K82 K10gatiṃ K7
kṣaraṃ C94 C02 K82 K10 K7 EN
kṣara C45
tandrito C94 K82 K7 EN
nandrito C45tandriya C02tandriyaṃ K10
vedyaṃ C K82 K7 EN
vedya K10
rūpair va C94 K82 K7 EN
rūpai va C45 C02 K10
vihitaṃ C msNa(?) K10 K7
rahitaṃ msNa(?) EN
durlakṣyalakṣyottamam C94 K10
dulakṣyalakṣyottamam K82durlakṣyalakṣottamam C45 C02 K7 EN
yatnoddhṛtya C K82 K10 K7
yatnād dhṛtya EN
samāśraye C K82 K7 EN
maṇāśraye K10
sarvārtihartā haram C K10
sarvārttiharttā haraṃ K82sarvāttiharttā haraṃ K7sarvārtihan śaṅkaram EN
nāmādhyāya ekādaśamaḥ C K82 K10
nāmādhyāya ekādaśa K7nāma ekādaśo ’dhyāyaḥ EN
devy uvāca C94 C45 EN
om. msBod
ātithya C94 EN
atithya C45
śṛṇu C45 EN
ṇu C94
dharmaṃ C94 C45
dharma EN
ttamam C94 C45
ttamāṃ EN
pūrṇaṃ C94 C45
pūrṇāṃ EN
locane C94 EN
locanaṃ C45
dānaṃ C94 EN
nānaṃ C45
āsīd vṛttaṃ C94 EN
āśīdattaṃ C45
khyānaṃ C94 C45
khyātaṃ EN
brahmaṇya C45 EN
brāhmaṇya C94
jñaś ca C94 EN
jña C45
bhaktaḥ C94 C45
bhakta EN
pūjyaś ca C94 EN
pūjya C45
dānto C45ac EN
dānta C94dāntom(?) C45pc
nyāyā EN
nyāyo C94 C45
sakalā C45 EN
C94
pativratā C94 EN
prativratā C45
vatīryante C94 C45
ca tīrthante EN
tarpyante C94 EN
tapyante C45
cij juhvati C94 EN
cij juti C45
viprāṃś ca C94 EN
viprāś ca C45
dāno C94 C45
dhyāno EN
stunvanti C94 EN
stuvanti C45
devatām C94 EN
devatā C45
rājanā C94 C45
rājānā EN
’pi ca C94 EN
’pi C45
bhāryayā C94pc C45
bhāryāyā C94ac EN
viprā C45 EN
vi C94
tarpaṇe C94 C45
tarpaṇā EN
mohitā C94 EN
mohito C45
brahmaṇas tadā C94 C45
brāhmaṇasya ca EN
brāhmaṇo C94 EN
brahmaṇo C45
tathaiveha C45 EN
tatheveha C94
rūpeṇā C94
rūpenā C45rūpiṇā EN
saṃsaktau C02 EN
saṃśaktau C94śaktau C45
brāhmaṇa C45
brāhmaṇaḥ C94 EN
śita
śrita C94 C45 EN
vrata conj.
vra C94vrataḥ C45 EN
grahaṃ C94 EN
graha C45
sannaṃ C94 C45
sanna EN
bhṛti C94 C45
bhṛtir EN
brāhmaṇa C94pc EN
brāhmaṇā C94ac
svasti C94 C45
svastir EN
bhava C94 C45
tava EN
vipula C94
vipra EN
tyājyā C94 EN
tyājya C45
tyajeḥ C94
tyajet EN
bahuḥ
bahu unmetrbahūn EN
svargaṃ tapobhir vā EN
svarggan r vvā C94
ntike C94 EN
ntikaiḥ C45
svargaṃ C94 EN
svarga C45
pālo EN
pāla C94 C45
yajñāṃś ca vividhāṃs C94
yatvā yajñāṃś ca vividhāṃ C45syajñāś ca vividhās EN
vedāṃś ca japayajñāṃś ca C94
vedāś ca japayajñāṃś ca C45vedāś ca japayajñāś ca EN
yasyāpi C94 C45
yasyāhi EN
śāraṅgāś ca C94
śāraṅgaṃś ca C45śāraṅgāc ca EN
kula C45
kala C94 EN
bhārya eva C94 EN
bhāryam eva C45
graha EN
grahaḥ C94 C45
putrā C94 C45
pātrā EN
kriyate C94 EN
kriyāte C45
vipula uvāca EN
om. C94 C45
jānāmi C45 EN
jānāsi C94
vraje C94
vrajet C45 EN
sahasre ’pi C94 C45
sahasrāṇi EN
sthād C94
sthā C45stho EN
muktim eva C94
muktim evan EN
loke C94
lokaṃ EN
vrate C94 C45
vrata EN
care C94 C45
caret EN
sakhāyā C94 EN
sakhā C45
dharo C94 EN
paro C45
buddhir C94 C45
buddhi EN
sakhā C45 EN
samā C94
śreṣtho C45
śreṣṭha C94śreṣṭhaḥ EN
dinaṃ C94 C45
dina EN
rthaṃ C94 EN
rtha C45
dattāsi C94 C45
dattāni EN
śaṅkara C94 C45
maheśvara EN
tūṣṇīmbhūtā C94
tūṣṇībhūtvā C45tūṣṇībhūtāṃ EN
bhāryā C94 C45
bhāryāṃ EN
kṣaṇā C94
kṣaṇām EN
kṣī C94 C45
kṣīṃ EN
brāhmaṇāya niveditā C94 EN
brāhmaya diveditā C45
hiraṇyaṃ C94 C45
hiraṇya EN
dadāmi C94 EN
dadāni C45
te dvija C45 EN
ja C94
prīyantāṃ C94
prīyatāṃ C45 EN
asti C45 EN
asi C94
rudra C94 C45
maheśvara EN
vacaḥ śrutvā C45 EN
vacaś śru C94
vaset tatra gṛhe C45 K82
vasa tatra gṛhe C94vasate ca gṛhaṃ EN
cāpi C94 C45
ca vi EN
dyaivaṃ
dyevaṃ C94 ENdyenaṃ C45
ekākī C45 EN
ekā C94
kva bhokṣyāmi C94
kva bhojyāmi C45kiṃ bhokṣyāmi EN
kharvaṭa EN
karppaṭa C94 C45
kaṃcana
kaścana C94 C45 EN
evam u C94 EN
ekaṃ u C45
ruhat EN
ruhet C94 C45
kāle tu C94 C45
kālena EN
surūpaṃ C94 EN
svarūpaṃ C45
jighrāmi C94 EN
ca ghrāmi C45
śrotrā C94
śrotā C45 EN
kaṃcana
kaścana C94 C45 EN
cātra C45 EN
C94accātra C94pc
nirūpyanto EN
nirūpyānti C94nirūpyāṃ cā C45
lokayan C94 EN
lokayat C45
dattaṃ C94
datta C45 EN
gṛhyaiva C45 EN
gṛhyeva C94
nagaraṃ C94 EN
nagara C45
sa ho C94 EN
aho C45
patha C94 EN
pathe C45
tv adaḥ C45
tvayaḥ C94svayam EN
rājā C94 C45
rāja EN
jaṭo C94 C45
yato EN
kekayī C45 EN
kaikayī C94
kekayī C45 EN
kaikayī C94
dātā C45 EN
C94
kalā EN
kala C94 C45
nāma C94 C45
nāmaṃ EN
vada C94 EN
vadaḥ C45
kathayasva C94 EN
kathayasya C45
mama bhīmabalo nāma C45 C02 K82
mama bhībalo nāma C94om. EN
stv iti C94 K82 EN
stiti C45 C02
kto C K82
ktau EN
prati C94 C45 K82
pratiḥ EN C02
śreṣṭhikaḥ EN C45 C02
śreṣṭhitaḥ C94śreṣṭhikaḥ K82
dṛṣṭaḥ sa C45 EN
dṛ C94dṛṣṭa sa C02
gandham C94 C45pc EN
gandham aho gandham C45ac
phalaṃ
phala C94 C45 EN
tat pha C94 C45
yat pha EN
martya upajāyate
martyamupajā C94martya supajāyate C45mahyām upajāyate EN
aho C45
ho C94adyo EN
saphalaṃ C45
saphalam C94tat phalaṃ EN
tvarita EN
tvaritaṃ C94 C45
gṛhya C94 EN
gṛha C45
haram C94 C45
ramam EN
sa phalaṃ C94 C45
tat phalaṃ EN
sa phalaṃ C94 C45
tat phalaṃ EN
śreṣṭhi C94 C45
śreṣṭha EN
phalaṃ sarvamanoharam EN
phalaharam C94phalam yarvamanoharam C45
kandaṃ dṛṣṭvā C94
skanda dṛṣṭvā C45skanda dṛṣṭā EN
tādṛśam C94 C45
yādṛśam EN
sadya evopayuñjāmi C94 C45
satya eva prabhuñjāmi EN
svādavijñānam C94 C45
svādu vijñātum EN
tataḥ C94 EN
tata C45
svādaṃ sarvaṃ ca C45 EN
svā C94
padyata C94 C45
padyate EN
valī C94 C45
vali EN
danto C94
deho EN
cakṣurbalaprāṇān C94 C45
cakṣuvalaprāṇaṃ EN
sarve bhṛtyajanās tathā C94 EN
janās tathās tathā C45
strī C94 C45
stri EN
sarve C45 EN
C94
śreṣṭhiṃ C94 C45
śreṣṭhaṃ EN
dayaḥ C94 C45
daya EN
kuru C94 C45
śṛṇu EN
bhīmabalas tv evaṃ C45 C02
bhīmavastv evaṃ C94 EN
ttama C94 C45
ttamaḥ EN
kekayīṃ durbalāṃ
kaikayīn durbalān C94kekayīṃ C45kekayī durbalā EN
vṛddhāṃ punaḥ C45
vṛddhā C94vṛddhā punaḥ EN
śreṣṭhī EN
śreṣṭhi C94 C45
vāca ha C94
vācāha EN
na phaledaṃ EN
na vane na C94
datto ’si C94
prāpto ṣi EN
te C94
ca EN
rājan vaktuṃ EN
rāktum C94
vaideśinaṃ naram
vaideśinan naram C94ca dehi tannaraḥ EN
balaṃ EN
bala C94
kim etat EN
kim edat C94
prārthito EN
mārjjito C94
yatra hy eko bahavo ’tra C94
yatraścaiko bahūn tatra EN
avaśyaṃ tena EN
avasyana C94
mārgaya C94
mārgayaḥ EN
mateḥ
mate C94 EN
chedya EN
chedye C94
śaśiprabham C94
śaśī pradam EN
alaṅghya C94
uvāca EN
kulaputra vraja tvaram EN
kulaputraṃ vrajatyaram C94
putra C94
putras EN
yady asti EN
dyosti C94
prāptaṃ C94
prāpti EN
deśaya C94
deśayan EN
prāpnuyām C94
prāpto ’yam EN
śakyaṃ na kenacit EN
śakyanacit C94
mama C94
mahyaṃ EN
gatvaiva EN
gatveva C94
gacchāmaḥ EN
gamas C94
prāptaṃ C94
prāpta EN
mānaḥ C94
mānāḥ EN
plavagā EN
plagā C94
vānara C94
vānaraḥ EN
cchāyā EN
cchāṃyā C94
vānara jīvaya C94
vā na ca jīvaye EN
athavā tatra EN
atra C94
tataś C94
tatra EN
tvaṃ C94
tvat EN
gataś cāsmi EN
gataś cā C94
tena dattaṃ EN
ttam C94
dattaṃ
datta C94 EN
’nyat phalam ādāsye C94
’nyaphala dāsyāmi EN
mama nāsti plavaṅgama C94
matto ’sti plavaṅgamaḥ EN
gamiṣyāmas C94
gamiṣyāmi EN
daya conj.
dayas C94dayaḥ EN
gandharva uvāca
gandharva uvā C94gandharvarājovāca EN
tv anya C94
stv anya EN
nāśaya C94
nāśayaḥ EN
vāsi C94
vābhiḥ EN
suhṛdatvān C94
sa ca dattvā EN
anyad EN
anya C94
purādya C94
parādya EN
vikalpena EN
vika C94
putraṃ EN
putra C94
rudra C94
maheśvara EN
gataḥ EN
gata C94
śaśim C94
śaśi EN
tatra C94
tava EN
kara C94
karaḥ EN
anyan
anya C94anyat EN
muktvā C94
muktā EN
anyat ka
anyaṅ ka C94 EN
anyan C94
anyān EN
phalam anyan C94
phalaṃ manye EN
vaddhyo C94
vaddho EN
gatvaivendra C94
gandharvendra EN
kurma C94
soma EN
śakra C94
śaka EN
kara C94
karaḥ EN
jagmu EN
ñjagmu C94
ktvā C94
ktā EN
dhara C94
dharam EN
viṣṇur u C94
viṣṇu u EN
datta C94
dattaṃ EN
rthe C94
rthi EN
tv anyat
tv anyaṅ C94 EN
bhettuṃ tvaṃ C94
bhartuṃtvaṃ EN
ttama C94
ttamam EN
mama C94
mamā EN
cchasi EN
cchati C94
prārthayāmo ’tra gatvaikaṃ C94
prārthayā ca gatvaivaṃ EN
ṣṭhi C94
ṣṭhiṃ EN
tavo C94
tato EN
gatāḥ C94
gatā EN
sūryaḥ śaśī caiva C94
somaś ca sūryaś ca EN
dvayaṃ EN
dvayas C94
sado C94
sadaṃ EN
taru EN
tala C94
kuṭṭimam EN
kuṭimām C94
vedikām C94
vedikā EN
sphāṭiko jāla C94
sphaṭiko jālā EN
dṛśyate conj.
paśyate C94dṛśyante EN
vipula C94
vipulā EN
puṣpā C94
puṣpa EN
grāḥ
grā C94 EN
phalānāmitakā C94
phalanāmitakāṃ EN
sarve EN
sarvai C94
(vimānaŁ...$ nvitam) C94
om. EN
praṇavaś caiva EN
praṇavava C94
śāstraṃ samūrtimat C94
śāstrasamūrtimān EN
purāṇaṃ C94
purāṇaś EN
jalam C94
jali EN
gāndharva-m-eva C94
gāndharvar eva EN
arthavedo ’nyavedāś ca EN
arthavedānyavedañ ca C94
arghaṃ C94
arghyaṃ EN
raviḥ somo C94
śaśī sūryo EN
āsane C94
śāśane EN
vipulaṃ tapaḥ EN
vipaḥ C94
śriya C94
śriyaḥ EN
toṣitāḥ C94
toṣitā EN
sādhyāśvinau conj.
sādhyāśvinyau C94sādhyā yakṣo EN
bhuṅkṣva C94
bhuṃkṣa EN
kalpitā C94
kalpitān EN
rūpiṇī C94
rūpiṇi EN
vrthīyo C94
rtheyo EN
dhana C94
dhanāḥ EN
bhayatrasta EN
bhayas tatra C94
loke EN
loka C94
jātāndhacetanā C94
jāto ’ndhacetanaḥ EN
(mūḍhoŁ...$ parāt param) EN
om. C94
tubhyaṃ C94
namas EN
jara C94
janu EN
bhayāt EN
bhayan C94
rogā C94
rāgā EN
tiryaṃ C94
tiryaś EN
śrutvaivovāca C94
śrutvaiva vāca EN
mati EN
matiḥ C94
mānayitvā C94
mānayaṃvā EN
āhūta C94
ābhūta EN
bhaviṣyasi C94
avipali EN
me janmalobho na C94
yajanmalābhānu EN
vāsannacatvanna C94
vāsānubandhaṃ na EN
puna EN
punar C94
raviṇā C94
śaśinā EN
somena C94
sūryeṇa EN
viśvebhir EN
viśveśvi C94
sva C94
sa EN
pūjayā C94
pūjanāt EN
nāmādhyāyo dvādaśamaḥ C94
nāma dvādaśo ’dhyāyaḥ EN
mahādeva C94
bhagavān EN
lakṣaṇaṃ kī K82 K10 K7 EN
lakṣaṇāṅ kī C94laṇaṃ kī C45
sthānam asya C45 K82 K10 K7 EN
*nam asya C94
rūpaṃ varṇaṃ C94 C45 K82 EN
rūpavarṇaṃ K10 K7
etat kautūhalaṃ C94 C45 K82 K10 EN
etat kautūlaṃ K7
chindhi C94 C45 K82 K10 EN
chitvāndhi K7
saṃśayaṃ C94 C45 K82 K7 EN
saṃśaya K10
īśvara C94 C45 K82 K10 K7
bhagavān EN
lakṣaṇaṃ C45 K82 K10 K7 EN
kathitaṃ C94
varṇaṃ C45 K82 K7
varṇa C94 K10 EN
vyāpi C45 K82 K10 K7
vyāpi C94vyāpī EN
śritya C45
śṛtya C94 K82 K10śrutya K7vṛtya EN
pamyaṃ C94 C45 K82 K7 EN
pamya K10
jīvo na C45 K82 K10 K7
jīvon na C94jīvaṃ na EN
’pi C94 C45 K82 K7 EN
hi K10
tadvaj jīvaḥ C94 C45 K82 K10
tadva jīvaḥ K7tadvaj jīva EN
sthitaḥ C45 K7 EN
sthitaṃ C94 K82sthita K10
maheśvara C94 C45 K10 K7
mahādeva K82bhagavān EN
dṛśyate C45 K82 K10 K7
dṛśyete C94dṛśyante EN
jīva C94 C45 K82 K10 EN
K7
vāyuḥ śabda C45 K82 K10 K7 EN
vāyuśśa C94
nvitaḥ C94 K82 K10 K7 EN
nvitam C45
ceṣṭena C94 C45 K82 K10
veṣṭana K7veṣṭena EN
kathitaḥ C94 K82 K7pc EN
kathitaṃ C45 K10kathatiḥ K7
vṛthā C94 C45 K82 K10 EN
vyathā K7
’sy adya C94 C45 K7
smy adya K82 ENsy a* K10
īśvara C94 C45 K10 K7
bhagavān K82 EN
nopalakṣyate C94 C45 K10 K7 EN
nopalabhyate K82
deha C94 K82 K10 K7 EN
dehe C45
yadā devi C94 C45 K82 K10 K7
tathā dehī EN
susūkṣmaḥ C94 C45 K82 K10
susūkṣma K7sa sūkṣmaḥ EN
caraś ca C94 C45 K82 K10 K7
caran ca EN
saḥ C94 C45 K82 K10 K7
sa EN
(aprameyoŁ...$ prapañcakaḥ) C94 C45 K82 K7 EN
om. K10
icchasi C45 K82 K10 K7 EN
icchati C94
śreṣṭhaṃ C45 K82 EN
śreṣṭha C94 K10 K7
vada C94 C45 K82 K10
vadaḥ K7 EN
īśvara C94 C45 K82 K10 K7
bhagavān EN
āśramāṇāṃ C94 C45 K82 K7 EN
āśramāṇā K10
gṛhī C45 K82 K10 K7 EN
gṛhī C94
śreṣṭhā C94 C45 K7
śreṣṭo K82 K10 EN
japa C94pc K82 K10 K7 EN
ja C94ac’japa C45
’ghamarṣaṇaḥ C45 K82 K10 K7 EN
rghamarṣaṇaḥ C94
śreṣṭhaḥ śreṣṭhā gaṅgā C94 K82 K10 K7 EN
śreṣṭhā gaṅgāṇāñ ca C45
anāśana C94 C45 K82 K10 EN
anaśana K7
rthaśreṣṭhaḥ C94 C45 K82 K10 EN
rthaśreṣṭha K7
hradaḥ C94 K82 K10 K7 EN
drahaḥ C45
kṣaumaṃ K7 EN
kṣomaṃ C94 C45 K82kṣoma K10
śreṣṭhaṃ C94 C45 K82 K7 EN
śreṣṭha K10
bhūṣaṇam C94 K82 K10 K7 EN
bhūṣiṇam C45
śreṣṭho C94 C45 K82 K7 EN
śreṣṭhaṃ K10
dayāparaḥ C45 K82 K10 K7 EN
dayāparaḥ C94
saṃgrahaṣu C94 C45 K82 K10 EN
saṃgraheṣu K7
śreṣṭhā C94 C45 K82 K10 K7
śreṣṭho EN
śreṣṭhaṃ C94 C45 K82 K7 EN
śreṣṭha K10
bāndhaveṣu ca mātaraḥ C94 C45 K82ac K7 EN
bāndhaveṣu ca mātaraṃ K82pcgrahaśreṣṭho divākaraḥ K10
(jñānaŁ...$ śivākṣaraḥ) C94 C45 K82 K7 EN
om. K10
jñānam oṣadhiṣu K7
jñānam auṣadhiṣu C94 C45 K82 K10 EN
vaidya C94 C45 K82
om. K10vaidyaḥ K7vaidyo EN
śreṣṭhaḥ C45 K82 K7 EN
śreṣṭha C94om. K10
(akāraŁ...$ narādhipaḥ) C94 C45 K82 K7 EN
om. K10
(māsiŁ...$ cāyanam uttaram) C94 C45 K82 K7 EN
om. K10
māsi C94 C45 K82 K7
om. K10māsī EN
śiraḥ C94 C45 K82 K10 EN
śira K7
śreṣṭhaś caturyuge C94 K82 EN
śreṣṭhaṃ caturyuge C45om. K10śreṣṭhaś caryuge K7
śreṣṭhaṃ cā C94 C45 K7 EN
śreṣṭhaś cā K82om. K10
ttaram C94 K82 K7 EN
ttamem C45om. K10
amāvāsyā dinaśreṣṭhā C94 C45 K7 EN
om. K10amāvāsyā dinaśreṣṭho K82
grahaśreṣṭho divākaraḥ C94 C45 K82 K10
grahaḥ śreṣṭho divākaraḥ K7vasuśreṣṭho hutāśanaḥ EN
(strīṣuŁ...$ hutāśanaḥ) C94 C45 K82 K10 K7
om. EN
strīṣu C94 K82 K10 K7
strī C45om. EN
lakṣmīr dhṛtiḥ C94
lakṣmīdhṛtiḥ C45 K82 K10 K7om. EN
uṣaṇā
uśanāḥ C94 C45 K82 K10 K7uśanaḥ EN
kānti C45 K82 K10 EN
kāntiḥ K7 C94
bhijit śre EN
bhijiḥ śre C94 C45 K82 K10pc K7bhiji K10ac
kālaḥ C94 C45 K82 K10 K7
kaliḥ EN
vaṭa C94 C45 K82 K10
vara K7 EN
vara cetanaḥ C45 EN
varaś cetanaḥ C94 K82 K7vaś cetanaḥ K10
adhyātma C45 K10 EN
adhyātmā C94 K7ādhyātmaṃ K82
sarvavidyāsu C94 K82 K10 K7
sarvavidyānāṃ C45varavidyāsu EN
vākya C45
vāhu C94 K82 K10 K7vācaḥ EN
vara C94 C45 EN
varaḥ K82varaḥ K10 K7
prahlādo C94 C45 K82 EN
prahrādo K10 K7
śvaraḥ C94 C45 K82 K7 EN
śvara K10
marīcir vara K7
marīci vara C45 K82 K10 ENma C94
hariḥ C94 C45 K10 K7 EN
hari K82
’si C94 C45 K82 K10
smi K7 EN
kiṃ C45 K82 K10 K7 EN
ki C94
nāmādhyāyaḥ pañcadaśamaḥ C94 C45 K82
nāmādhyāyaḥ pañcamaḥ K10nāmādhyāyaḥ pañcadaśama K7nāma pañcadaśo ’dhyāyaḥ EN
nirṇayam C94 C45 K82 K10
nirṇayaḥ EN
karaṇaṃ C94 C45 K82 K10
karaṇaś EN
sureśvara C94 C45 K82 K10
sureśvaraḥ EN
īśvara C94 C45 K10
sureśa K82bhagavān EN
m uttamam C94 C45 K82 EN
nirṇayam K10
C45 K82 K10
C94ca EN
saṃkare K82
śṛṅkare C94śaṅkare C45 ENśaṃkare K10
tat sarva C94 C45 K82 K10
tasarva EN
muhūrtārdhe muhūrte vā C94 K10
muhūrtārdhe vā C45muhūrttārddha muhūrte vā K82muhūrtārdhamuhūrtaṃ ca EN
dhyeyaṃ C94 K10
dheyañ C45dhyeya K82 EN
narāt C45 K82
narān C94 K10 EN
mṛtyur bhī C94 C45 EN
mṛtyu bhī K82 K10
bhīmavigrahaḥ C94 C45 K82 K10
nāpavigrahaḥ EN
nāviśanti C94 C45 K82 K10
viśanti sma EN
balavattarāḥ C94 C45 K82 K10
varavattarā EN
doṣā dahyanti K10
doṣāṃ dahyanti C94doṣāṃ dahyanti C45 K82 EN
pāpāḥ C94 C45 K82 K10
pāpaḥ EN
nigrahāt C94 C45 K82 EN
nigrahān K10
kadācana C94 C45 K82 K10pc EN
kadāca K10ac
devān āpnoti C94 C45 K82 K10pc EN
devāpnoti K10ac
d brahmaṇaḥ C94 C45 K82 EN
d brāhmaṇaḥ K10
vairāgyāt C94 K82 K10 EN
mahātmāno C45 (eyeskip to 16.5c?)
prakṛtau layam
prakṛtālayam C94 C45 K82 K10 EN
paraṃ C94 C45 K82 EN
para K10
muhūrtārdhaṃ muhūrtaṃ C94 C45 K10
muhūrtārddha muhūrttaṃ K82muhūrtārdha muhūrtaṃ EN
yogaṃ C94 C45 K82 EN
yoga K10
nistaret C45 K82 K10 EN
vistaret C94
amṛtatvaṃ C94 C45 K82 EN
amṛtatva K10
yāvat tattvaṃ na vindati K82 EN
yāvantanna vindati unmetryāva tatvaṃ na vindati C45yāvattaṃn na vindati K10
brahmaloke C94 C45 K82 EN
brahmaloko K10
vāso C94 K82 K10 EN
vāsvā C45
puṇye ta C94 C45
puṇyas ta K82 K10 EN
martye C94 C45 K82 K10
martyāṃ EN
śrotuṃ me C94 C45 EN
śrotuṃ vai K82śrotu me K10
ttama C94 C45 K82 K10
ttamaḥ EN
siddhīnāṃ C94 C45 K82 K10
siddhānāṃ EN
sureśvara C94 C45 K82 K10
sureśvaraḥ EN
maheśvara C94 C45 K82 K10
bhagavān EN
cittas tu C94 K82 K10 EN
cittasyastu C45
jana C94 C45 K82 K10
dhyāna EN
vivarjite K82
vivarjitaḥ C94 C45 K10vivarjitam EN
tmāna cintayet C45 K82
tmānaṃ cintayet C94 ENtmānā vicintayet K10
padmakaṃ C45 K82 K10 EN
padmaka C94
niṣkalam añjalis tathā C94 C45 K10
niṣkalaṃ mañjalis tathā K82niṣkalamakañjalintathā EN
paryaṅkaṃ C45 K82 K10 EN
paṅkaṃ C94
baddhvā yogaṃ C94 C45 K82 K10
baddhā yoga EN
samaṃ C94 C45 K82 EN
sama K10
pratyāhāras ta C94 C45 K82 K10
pratyahāras ta EN
dhyānaṃ C94 C45 K10 EN
dhyāna K82
prāṇāyāmaś ca C94 C45 K82 K10
prāṇāyāmañ ca EN
prati prati C45 K82 K10
pratisrati C94pratiṣṭhati EN
manasā C94 C45 K82 K10
manamā EN
pratyāhāraḥ sa C94 C45 K82 K10
pratyahāras tad EN
viṣayān de C94 K82 K10 EN
viṣayā de C45
vītarāgaḥ C94 K10
vītarāga C45 K82 EN
dhyeye vastuni C45 K82
dhyeyastuni C94dhyeyavastuni K10 EN
ātmā C94 C45 K82 K10
ātma EN
dhyātā C94 C45 K82 EN
dhyātaṃ K10
paraḥ śivaḥ C45 K82 K10
paraśivaḥ C94 EN
m ekaṃ tatra C94 C45 K82 EN
m etat tatra K10
praśānta C45 K82 K10 EN
praśānta C94
vikhyātaḥ C94 C45 K10 EN
vikhyātāḥ K82
vidhaḥ C94 C45 K82 K10
vidhāḥ EN
pūrake
pūrakaḥ C94 C45 K82 K10 EN
vahniṃ C94 C45 K82
vahni K10 EN
ṣṭhena C94 C45 K10 EN
ṣṭheṣu K82
virudhyeta dahyamānaṃ C94 C45 K82
nirudhyeta dahyamānam K10nirudhyeta daihyamāna EN
tālaśabdā
tālāśabda C94 C45 K82 K10 EN
nirvāṇaṃ C94 C45 EN
nirvāṇa K82nirvvānaṃ K10
prāṇāyāmān na C94 K82 K10 EN
prāṇāyān na C45
smṛtā C94 C45 K82 K10
smṛtāḥ EN
guṇā C94 C45 K10 EN
guṇāḥ K82
proktā saṃkrame ca caturguṇā C94 C45
proktāḥ saṃkrame ca caturguṇā K82proktāṃ saṃkrame ca caturguṇā K10proktāḥ saṃkrameṇa caturguṇāḥ EN
tathotkrāntau C94 C45 K82 K10
tathākratau EN
ṣaḍguṇā
ṣaḍguṇāḥ C94 C45 K82 K10 EN
yogayuktas tu C94 C45 K82 K10
yogamuktas tu EN
yaugapadyaś ca dvirūpo K82
yaugapadyaś ca \csi C94yogapadyaś ca dvirūpo C45 K10yogapadyañ ca dvirūpo EN
saṃrodhaṃ C94 K10 EN
saṃrodha C45 K82
manasaikena C45 K10 EN
manasekena C94 K82
dhyāyeta pa C94 C45 K82 EN
dhyāyetat pa K10
sa yogo C94 K82 K10 EN
saṃyogo C45
mānasaḥ C94pc C45 K10 EN
mānasa C94ac K82
smṛtaḥ C94 C45 K82 K10
smṛtam EN
saṃyamya C94 C45 K82 EN
sayamya K10
prāṇaṃ C94 K82 K10 EN
om. C45
prāṇāyāmān ma
prāṇāyāmām ma C94 K10prāṇāyāmā ma C45prāṇāyāmaṃ ma K82prāṇāyāmātma EN
yaugapadyaḥ C94 C45 EN
yogapadyaḥ K82yogapadya K10
siddhi C94 C45 K82 K10
siddhir EN
śaṅkhabherīmṛdaṅgaṃ ca K10
śaṅkhaś ca C94śaṅkhabherīmṛdaṅgaś ca C45 K82 EN
dundubhim eva C94 C45 K82 K10
dundubhir eva EN
tṛṣṇābhukṣaṃ C94 C45 K82 K10
tṛḍbubhukṣāṃ EN
vedanāṃ K82
vedanān C94 C45vedanā K10 EN
siddha C94 K82
siddhi C45 K10yukta EN
deveśa C45 K82 K10 EN
veśa C94
saṃsāratāraṇaṃ mama C94 C45 EN
saṃsārāt tāraṇaṃ mama K82saṃsārārṇṇavatāraṇa K10
maheśvara C94 C45 K10
deveśa K82bhagavān EN
ūrdhvaśvāsaḥ C94 C45 K82
ūrdhvaśvāsa K10arddhaśvāsaḥ EN
jñāta C94 C45 K82 K10
jñāna EN
mucyante kim anyat pa C45 K82 EN
mucyantem anyat pa C94mucyante kim at pa K10
saṃkṣepa C45 K82 K10 EN
saṃkṣepe C94
sāṃkhye C94 C45 K82 K10
sāṃkhya EN
pañca C94 C45 K10 EN
paca K82
śaive C94 C45 K82 K10
śaiva EN
siddhaṃ C94 C45 K82 EN
siddhiṃ K10
te C94 C45 K82pc K10 EN
om. K82ac
rṇava C94 C45 K10 EN
ṇṇa K82acṇṇava K82pc
sāram C94 K82 K10 EN
sāgaram C45
ṣv atha C94 K82 K10 EN
ṣv etha C45
pañcarātre C45 K82 K10 EN
pañcarātre C94
vedeṣu C45 K82 EN
deṣu C94deveṣu K10
niścayas te C94
niścayan te C45 ENniścayās te K82niścayasve K10
manaś ca C94 C45 K82 K10
nabhaś ca EN
sakalān hi
sakalāṃ hi C94 K82 K10sakalā hi C45śakalāṃ hi EN
lakṣyaḥ C94 C45 K10
lakṣya K82 EN
paiti C94 K82 K10 EN
peti C45
calatve
calatvam C94 C45 K82 K10 EN
śūnyaḥ C94 K82 K10 EN
śūnyaṃ C45
saṃyogasiddhiṃ K82
saṃyogasi C94saṃgasiddhiṃ C45sa yogasiddhiṃ K10 EN
uparamet kṛ C94 C45 K10 EN
uparame kṛ K82
ndriyam C94 K82 K10 EN
ndriyaḥ C45
tallayatāṃ C94 C45 K82 K10
tattapatāṃ EN
manasā niḥsaṃjña EN
manasān nissaṃjña C94manasāṃ niḥsaṃjña C45manasān nisaṃjña K82manasān nissajña K10
saṃśayam C94 K10 EN
saṃśayaḥ C45 K82
kiṃ ta C94 C45 K82 K10
citsa EN
koṭi C45 K82 K10 EN
ṭoki C94
paṭhitaṃ C94 C45 K82 K10
mathitaṃ EN
na yo ’nviṣyati C94 C45
na yo ’nviṣyate K82 K10tayer iṣyati EN
ātmārāmajitaḥ C45 K82 K10
ātmārāma C94ātmārāmaḥ jitaḥ EN
vairāgyam apy āśritaḥ C94 C45 K82 K10
vairāgaśayyāśritaḥ EN
pari C94 C45 K10 EN
parī K82
anyad vi C94 C45 K10 EN
anyaṃ vi K82
padme conj.
padma C94 C45 K82 K10 EN unmetr
ravir ava
raviravaṃ C94 C45 K82 K10ravirata EN
yat te C45
yas te C94 K82 K10 EN
mārgair bahala C94 C45 K10
mārgai bahala K82mārgau bahula EN
tamaghanair dyotanād dīptadīpam conj.
tamaghanair ghātanād dīptadīpam C94maghanai ghāṭanādīptadīpam C45tamaghanair ghāṭanādīptadīpam K82tamaghanai ghāṭanādīptadīpam K10tamaghanair dyotanād dīptadīpaḥ EN
yat tālu EN
ghaṃṭṭāla C94ghatola C45 ghaṇṭāla°
gataṃ EN
gata C94 K82 K10gatas C45
mūrdhni K82
mūrdhna C94 C45 K10mūrdhnyā EN
kṛṣṇaḥ
kṛṣṇaṃ C94 C45 K82 K10kṛtsnaṃ EN
tamottamo conj.
tamotamo C94 C45 K82 K10 EN
’ti C94 K82 K10 EN
hi C45
yas tejate EN
yas tejaste C94 C45 K82 K10
dharādharaḥ śriyapatiḥ EN
dharo dharādharadharaḥ C94 C45 K10dharo dharadharadharaḥ K82
śriyapatiḥ C94 C45 K82 EN
om. K10
praviṣṭālayaḥ C45 K82 K10
praviṣṭo layaḥ C94pratiṣṭhālayaḥ EN
bhāvamayo C94 C45 K82 K10
bhāvamayair EN
parāparamaya conj.
paraḥ paramaya C94 K82 K10 ENparaḥ parama C45
parasthā conj.
paraḥ sthā C94 C45 K82 K10 EN
bhāvayendriyamano C94 K82 K10
bhāvayandriyamano C45bhāvayan niyamano EN
dehāntar ālokayan C94 K82 K10
dehāntarālokayat C45dehāntarostokayan EN
sa puruṣo ni K82 K10 EN
sa puruṣo C94puruṣau ni C45
cchvāsadaḥ C94 C45 K82 K10
cchvāsadām EN
nādas tasya C94 C45 K82 K10
nādantasya EN
nadati taṃ C94 C45 K82 K10
na patitaṃ EN
pariṣṭhā haraḥ C94 C45 K82 K10
pariṣṭadvaraḥ EN
yas tejas tejate ’jo conj.
yas tejas tejas tejo C94 C45 K82 K10
niviḍa C94 C45 K82 K10
nividu EN
ghano C45
ghanaḥ C94 K82 K10 EN
granthimālo C94 K82 K10
gratthimāno C45 EN
mūrtir mūrtā C94
mūrtimūrtā C45 K82 K10mūrtir mūrtya EN
bahu C94 K82 K10 EN
bahya C45 unmetr
bhṛtaṃ C94 C45 K82 EN
vṛtaṃ K10
kāraṇād de C94 C45 K82 K10
kāraṇaṃ de EN
sapāśaṃ K82 EN
sapāśāṃ C94 C45 K10
saṅgaika C45 K82 K10 EN
saṅsaika C94
paśyanty ete tam ī C45 K82 K10
paśyanty em ī C94paśyanty etenam ī EN
(yoŁ...$ līnaḥ) C94pc C45 K82 K10 EN
om. C94ac
yo ’sau tejāntarātmā C45 K82 EN
jāntarātmā C94pcom. C94acyo sau tejāntarāla K10
kuṭī C94pc C45 K82 K10
om. C94ackuṭi EN
indor bhā C94 K10 EN
indo bhā C45 K82
rūpī C94 C45 K82 K10
rūpi EN unmetr
cchāditaḥ C94 C45 K82 K10pc EN
cchādi K10ac
sthita conj.
sita C94 C45 K82 K10 EN
kalāsaṃhato EN
kasāsaṃhato C94 C45 K82 K10
mukta conj.
mukti C94 C45 K82 K10 EN
akhilāni C94 K82 K10 EN
akhikāti C45
devi C45 K82 K10 EN
de C94
śrotuṃ kim C94 C45 K82 K10
śrotakim EN
vijigīṣitā C94 K82 K10 EN
vijigīṣatā C45
tuṣṭā C94 K82 K10
tuṣṭā C45tuṣṭo EN
parameśvara C94 C45 K82 EN
parameraśvara K10
īśvara C94 C45 K82 K10
īśvarama EN
(adyaŁ...$ prabhāvam) C94 K82 K10 EN
om. C45
iṣṭamanorathāni C45 K82 K10 EN
iṣṭathāni C94
nilīyamānām C94 K82
nilīyamānam C45 K10 EN
uttārayeśa C45 K82 K10 EN
uttarāyeśa C94acuttarayeśa C94pc
nāsti mamāpi C94 C45 K82pc K10 EN
nā pi K82ac
vaktra C94 C45 K10 EN
vacaktra K82accaktra K82pc
paramaṃ C94 C45 K82 EN
parama K10
nayasva C45 K82 K10 EN
naya C94
’dhyātma
adhyātma C94 K82 K10 ENātma C45
nāmādhyāyaḥ ṣoḍaśamaḥ C94 C45 K82 K10
nāma ṣoḍaśo ’dhyāyaḥ EN
śrotuṃ māṃ dātum arhasi C94
māhātmyaṃ vaktum arhasi EN
sukṛtaṃ ca pūpaṃ C94
sukṛtammapūpaṃ EN
mārgaṃ C94
mārga EN
khagaś EN
khañ C94
jaṅgalaṃ ca C94
jaṅgamaś ca EN
vaṭaṃ C94
vaṭa EN
satkṛtayā C94
saktatayā EN
yāvanti EN
prayānti C94
ottamam C94pc
otta C94ac
yutam īśaloke C94pc
yutam īnaśaloke C94ac
sarva C K10
sarvaṃ K82 EN
darśitvaṃ C94 C02 K82 K10 EN
darśītvaṃ C45
māṃ C K10 EN
maṃ K82
’smi C94 C02 K82 K10 EN
smī C45
madhyaṃ C K82 EN
madya K10
cāntaṃ ca C K82 K10
cāntaś ca EN
surair api C94 C02 EN K82 K10
surer api C45
hy ati C94 C45 K82 K10 EN
hy adi C02
(sarvaḥŁ...$ tiṣṭhati) C K82 K10
om. EN
sarveŁ...$ varjitaḥ C K82 K10
om. EN
jaḥ C K82 K10
yaḥ EN
brahmā C94 C45 EN
brahma C02 K82 K10
viṃśaḥ C K10 EN
viṃśat K82acviṃśa K82pc
sa vijñeyo C K82ac K10 EN
sarvajñeyo K82pc
nirmukto C K82 EN
lirmukto K10
pañcāśa C K82 EN
pañcasa K10
yathā toyair na C94 EN
yathā toyī na C45acyathā toyer na C45pcyathā toyai na C02 K82yadā toyai nna K10
lipyeta C K82 K10
lipyate EN
jale C94 C02 K82 K10 EN
jalai C45
ṣair na C94 C45 K82 EN
ṣai na C02ṣai nna K10
yat tattvaṃ C94 C45 K82 K10
ya tatvaṃ C02yan tatvaṃ EN
prakṛtiṃ viddhi niścayam conj.
prakṛtir vidhiniścayaḥ C94 C45 K82 K10 ENprakṛti vidhiniścayaḥ C02
vikṛtiś ca C94 C45 K82 K10 EN
vikṛtiñ ca C02
jñeyas tattva C K82 EN
jñeyos tatva K10
bhavāḥ C K82 EN
bhāvaḥ K10
buddhyahaṃkāra-ādayaḥ C94 C45 K82 K10
bubuddhyahaṃkāra ādayaḥ C02buddhyāhaṃkārakādayaḥ EN
vikṛtiṃ C K82 EN
vikṛti K10
kramaśas tu vai C94 C45 K10 EN
yaḥ kramas tu vai K82kramasaṃs tu vaiḥ C02
yutaḥ C94 C02 K82 K10 EN
yutam C45
samutpanna C94 C02 K82 K10 EN
samutpanno C45
boddhāraṃ
bodhāta C K10boddhātaṃ K82boddhāta EN
viddhi
vidhi C K82 K10 EN
uktaṃ C94 C45 K82
ukta C02 K10 EN
bhūtādi mama pañcāha C K82 K10
bhūtādir nāma pañcāha EN
rajā C K82 K10
rajo EN
dbhavam C94 C02 K82 K10 EN
dbhavaḥ C45
yat tattvaṃ C94 C45 K82 K10 EN
ya tatvaṃ C02
suṣiraṃ viddhi
suśiraṃ viddhi C94 C45 K82 ENsusira vṛddhi C02susiraṃ vṛddhi K10
dvija C K82 EN
dvijaḥ K10
suṣiratvaṃ
suśiratvaṃ C K82 K10 EN
lakṣaṇam C45 C02 K82 K10 EN
laṇam C94
grāmā C K82 K10
grāmāḥ EN
mūrchanā C K82 EN
mūrcchānā K10
viṃśatiḥ C02 EN
viṃśati C94 C45 K82 K10
kona C94 EN
kūna C45 C02 K82 K10
bhedā C K82 K10
bhedān EN
ttama C94 C45 K82 K10 EN
ttamaḥ C02
gāndharvasvaratattva C45 K82 K10 EN
gāndharvvāsuratatva C94gandharvvāsurastatva C02
jñair muninibhiḥ C94 C45 K82 EN
jñair munibhi C02jñai munibhiḥ K10
tantrīṇāṃ C K82 EN
tantīnāṃ K10
dundubhīnāṃ C K82 EN
dundubhīnā K10
svanāni C45 C02 K82 K10 EN
stanāni C94
kāhalakāṃsyānāṃ śabdāni K82 K10 EN
kāhalakāṃsyānāṃ ni C94kāhalakāsyānāṃ śabdāni C45kāṃsyānāṃ śabdāni C02
dhātu C45 C02 K82 K10 EN
dhātuṃ C94
dara C K82 K10
daraḥ EN
śaṅkhalau C K82 K10
śrotau ca EN
hṛdiṃ C K82 K10
hṛdiś EN
daśamaṃ C94 C45 K82 K10 EN
daśama C02
anyat pra C EN
anyaṃ pra K82anya pra K10
dvijottama C K82 EN
jijottama K10
bhūtaḥ C94 C02 K82 K10 EN
bhūta C45
ākāśasya C45 C02 K82 K10 EN
ākāśa C94
vyāpitvaṃ C94 C02 K82 K10 EN
vyāpitvāṃ C45
apratīghātitā C94 K82 K10 EN
apratīghātatā C45 C02
dhātor vi C45
dhāto vi C94 C02 K82 K10 EN
śabda C K82 EN
śabdaḥ K10
pūrva C94 C02 K82 K10 EN
pūrvaṃ C45
pūrvaṃ C94 C45 K82 K10 EN
pūrva C02
sparśaṃ dvijottama C02 K82
sparśajottama C94sparśaṃ dvijottamaḥ C45sparśa dvijottama K10 EN
cikkaṇaḥ
cikkanaḥ C94 C45 K82 K10cikkalaḥ C02cikkaraḥ EN
snigdha C94 C02 K82 K10 EN
śnidha C45
paruṣas tīkṣṇaḥ C45 K10
paruṣas trīkṣṇaś C94tīkṣṇaḥ K82acparuṣā tīkṣṇaḥ K82pcparuṣas tīkṣṇa C02 EN
dvayam K82
dvaya C94 C02 K10 ENdvayaḥ C45
dvaya C K82 EN
dvayo K10
gṛhyate C94 K82 K10 EN
gṛhate C45
’pānaḥ C94 K82 EN
pāna C45 K10
nāga C45 K82 K10 EN
nāma C94
kṛkaro C94 C45 K82 K10
kṛkalo EN
kīrtitā C45 K82 K10
kīrttitā C94kīrtitāḥ EN
bhaved ghoṣo C94 C45 K10 EN
bhaved yoṣo K82
kṛkaraḥ C94 C45 K82 K10
kṛkara EN
kṛn nityaṃ C94 K82 K10 EN
kṛn nitya C45
kūrmonmīlitalocanaḥ C94 K82 EN
karmolmīnalocanaḥ C45kūrmonmīnalocanaḥ K10
puṣyaṃ C94 C45 K82 EN
punsāṃ K10
dvija C94 C45 K82 EN
dvijaḥ K10
prāṇaḥ C94 C45 K82 K10
prāṇāḥ EN
nityaśaḥ C94 C45 K82 K10
nitya yaḥ EN
prayāṇaṃ C94 C45 K82 K10
prayāṇā EN
apanaya C45 K82 K10 EN
apa ya C94
āhāraṃ manujām adhaḥ C94 C45
āhāraṃ manujādhamaḥ K82āhāra manujādhamaḥ K10āhāraṃ manujāpavaḥ EN
pānas tena C94 K82 K10 EN
vānas tena C45
ghrātaṃ C94 C45 K10 EN
ghrāti K82
raktapitta C94 C45 K82 EN
raktaḥ pittaḥ K10
(spandayaty adharaṃŁ...$ mārutaḥ) C94 C45 K82 EN
om. K10
dharaṃ C94 C45 K82
om. K10dhara EN
gātrapra C94 K82 EN
gātram pra C45om. K10
marmāṇi C94 C45 K82
om. K10karmāṇi EN
udāno nāma C45 K82 EN
u C94om. K10
vyāno vi C94 C45 K82 EN
vyāno pi K10
kopanaḥ C94 C45 K82 EN
kopamaḥ K10
prītivi C94 C45 K82
prītir vi K10 EN
me C94 C45 K82 K10
ye EN
vāyuguṇāṃś cānyāṃ śṛṇu C94 C45 K82
vāyuguṇāś cānyaṃ śṛṇu K10dhātuguṇāś cānyac chṛṇu EN
kīrtayato mama C94 K82 K10
kīrttiyato mama C45kīrtaya me dvija EN
vādasthānaṃ
vātane C94vātasthāne K82 K10 EN
sṛjas tejas ta C94 C45 K82 EN
sṛjatvejatta K10
rūpaṃ guṇa C94 C45 K82 K10
rūpaguṇa EN
jyotis tri C94 K82 K10 EN
jyotitri C45
śabdaḥ K82 EN
śabda C94 C45 K10
proktaḥ C94 K82 K10
proktāḥ C45 EN
rūpaguṇaṃ C94 C45 K10 EN
rūpaṃ guṇaṃ K82
hrasvaṃ C94 K82
hrasva C45 K10 EN
dīrgham aṇu C94 C45 K82
dīrgham anu K10dīrghalaghu EN
sthūlaṃ C94 C45 K82 EN
sthūla K10
maṇḍalam eva C94 K82 EN
maṇḍam eva C45
caturasraṃ dvirasraṃ C45 K82
caturaśran dviśraṃ C94caturasradvirasraś EN
tryasraṃ C94 C45 K82
tisraś EN
śuklaḥ C94 C45 K82
śuklaṃ EN
nīlaḥ C94 C45 K82
nīla EN
śyāmaḥ piṅgala babhruś ca EN
śyāmaḥ piṅgalo babhruś ca C94 C45śyāmaś ca piṅgalo babhruś ca K82acśyāma piṅgalo bhruś ca K82pc
raṅgāḥ C94 C45 K82
raṅgaḥ EN
smṛtāḥ C94 C45 K82
smṛtaṃ EN
tejodhātu daśa C94 C45 K82
tejodhātur daśaṃ EN
tejo kṣaṇaḥ C94
tejaḥ kṣaṇaḥ C45teja kṣaṇaḥ K82tejekṣaṇaḥ EN
jaṭharāgniś ca K82 EN
jaṭhagniś ca C94
viśvāgnir da C94 C45 EN
viśvāgni da K82
daśa tejoguṇāṃś cā C94 K82
daśa tejoguṇāś cā C45daṃśatejoguṇāś cā EN
agner durdharṣatāpnoti conj.
agner durddhaṣatāpnoti C94agne durddhaṣatāpnoti C45 K82agner durdharṣavāpnoti EN
rāgo C94 C45 K82
gaṅgā EN
laghus taikṣṇyaṃ
laghus taikṣṇaṃ C94 K82 ENlaghus tīkṣṇaṃ C45
daśamaṃ cordhvabhāgitā
daśapañcorddhabhāṣitam C94daśamaṃ cordhabhāṣitam C45 K82daśamaś cordhabhāṣitam EN
jyotiso C45
jyotiḥ so C94 K82 EN
sṛjaś cāpaḥ C45
sṛjaś cāpi C94 K82 EN
vijñeyā ca manīṣibhiḥ EN
om. C94 C45 K82
rūpaṃ C94 C45 K82
rūpaś EN
pūrvokta C94 C45 K82
pūrvoktaṃ EN
lavaṇāmlas ta C94 C45 K82
lavaṇāntas ta EN
rasān ṣaḍ vai
rasāṃ ṣaḍ vai C94rasā ṣaḍ vai K82 C45 EN
rasāḥ C94 C45 K82
rasā EN
ṣaḍvibhedena C94 C45 EN
ṣaḍbhir bhedena K82
āpa C45 K82 EN
āpa C94
daśa tv anyān
daśa tv anyāṃ C94 K82daśatvaṃnyāṃ C45daśa tv anyā EN
kīrtayato C94 K82 EN
kīrttiyato C45
lālā C94 K82 EN
lalāṃ C45
siṅghāṇikā
sighānikā C94sighānikā C45siṃghānikā K82 EN
śleṣmā C94 C45 K82
śoṣmā EN
raktaḥ C94 K82
rakta C45 EN
rasaś caiva C94 C45 EN
rasaṃś caiva K82
medaś ca C94 C45 K82
medaṃ ca EN
daśamaḥ C94 K82 EN
madaḥ C45acmadanaḥ C45pc
daśa āpa C94 C45 K82
daśaś cāpa EN
cānye C94 C45
cānyā K82 EN
tān EN
tāṃ C94 C45 K82
adbhya śaityaṃ C94
aṅgaśaityaṃ C45aṅgyaśaityaṃ K82agnyaśaitya EN
viṣyandinī C45 K82
viṣnī C94niṣpandinī EN
bhaumānyaśravaṇādhamaḥ C94 C45 K82
bhaumān daśaguṇāñ śṛṇu EN
āpaś cāpy asṛjad bhū C45
āpaś cāpījyajā bhū C94 K82āpaś ca bījyajā bhū EN
guṇān gṛ C94 EN
guṇaṃ gṛ C45guṇā gṛ K82
rūpaṃ ca C94 K82
rūpaś ca C45 EN
pañcamaḥ C94 C45 K82
pañcama EN
āpaḥ C94 C45 K82
āpa EN
proktā C94 C45 K82
prokto EN
bhūmer ga C94 C45
bhūme ga K82bhūmir ga EN
śṛṇu C94 C45 K82
smṛta EN
dvayor gandhaḥ C45 K82 EN
dvayo C94
kasturīkaṃ ca C94 C45 K82
kastūrīkaś ca EN
garu C94 C45 K82
guru EN
ghrāṇam iṣṭaṃ kīrtitam C94 C45 K82pc
om. K82acghrāṇam iṣṭaṃ kīrtitaḥ EN
viṅmūtrasvedagandhāni C94 C45 K82pc EN
om. K82ac
gandhaṃ ca C94 K82
gandhaś ca EN
sphoṭita C94 K82
sphuṭita C45sphoṭaka EN
kīrtitam C94 C45pc K82 EN
kītam C45ac
bhūmer dhā C94 C45 K82
bhūme dhā EN
tv anyān ka C94
tv anyāṃ C45 K82tv anyā ka EN
tac chṛṇu C45 K82 EN
taṇu C94
tvacaṃ māṃsaṃ ca medaṃ ca C94
tvacaṃ māṃsañ ca C45 mānsañ ca medañ ca C02tvacaṃ māsaṃ ca medaṃ ca K82tvacā māṃsaś ca medaś ca EN
snāyu C02 K82 EN
śnāyuṃ C94 C45
sirā tathā
śirās tathā C94 K82śiras tathā C45 C02 EN
keśa C K82
keśā EN
tv anyān pra EN
tv anyām pra C94tv anyāṃ pra C45 C02 K82
guṇān dvi C94 K82 EN
guṇā dvi C45guṇāṃ div C02
bhūmeḥ C94 C02 K82 EN
bhūmiḥ C45
sthairyaṃ C94 C45 K82 EN
sthairya C02
rajastvaṃ ca C K82
rajatvaś ca EN
kāṭhinyaṃ C K82
kaṭhinyaṃ EN
kṛtiḥ C94 C45 K82 EN
kṛti C02
guṇadhātu K82
guṇandhātu C94guṇātvātu C45guṇaṃ dhātu C02 EN
pūrvaṃ kīrtitaṃ C94 C02 K82 EN
pūrva kīrtita C45
sattvodriktāt tu
sattvodṛktāt tu C94sattvonuktānu EN
pāyu C94
snāyu EN
pastho vāk ca EN
pastho vā C94
pañcamaḥ C94
pañcamam EN
muraja EN
murava C94
saunda EN
maunda C94
kāhala EN
kātāla C94
gṛhyate EN
gṛhya C94
sukhaṃ EN
sukha C94
śaitya EN
śaitye C94
romāṇi EN
homāni C94
dvijasattama EN
dvijasa C94
jihvayā EN
C94
ṣadhi EN
ṣadha C94
śataṃ C94
śata EN
gṛhyate gandha iṣṭā EN
gṛhyate gaṣṭā C94
niṣṭo C94
niṣṭā EN
guḍājyaṃ guggulur C94
guḍājyaguggulu EN
garukaṃ C94
gurukas EN
gandho C94
gandha EN
māṃsa EN
māsa C94
hastena C94
hastābhyāṃ EN
māhendraṃ vāruṇaṃ C45
ndram vāruṇañ C94mohendravāruṇaṃ EN
pavanā EN
pacanā C94
kurute EN
kuru C94
tṛṣā EN
tṛṣa C94
kulālakarma EN
kularmma C94
karma C94
karmaṃ EN
diśaś ca vidiśas C94
diśañ ca vidiśan EN
bahukaṇṭaka EN
bahuka C94
kule C94
yute EN
pāyu C94
pāpa EN
pāyuśakti EN
pāyucchakti C94
muñcati C94
muñcate EN
ānandaṃ C94
ānanda EN
ākrośaḥ EN
krośaḥ C94
cā vidhayo nava
ca vidhayo naya C94cāvidhiyo nayaḥ EN
visarga EN
visarge C94
kṣamā C94
samā EN
cāśutā EN
cāśutāñ C94
iṣṭā EN
ṣṭā C94
samādhitā C94
samādhinā EN
conmana EN
cotmana C94
tīndriye
nīndriye C94tīndriya EN
(nigṛhītāŁ...$ sādhanam) C94
om. EN
duḥkha
kha C94duḥkhaṃ EN
nibodha EN
bodha C94
śrotraṃ C94
śrotre EN
mlavato EN
mlavano C94
ghrāṇā C94
ghrāṇo EN
unmanas tava me EN
C94
paripṛcchasi EN
pari C94
viṃśatimo C94
viṃśatitamo EN
matimatāṃ C K82
matimanā EN
vara C94 C02 K82
varaḥ C45 EN
dama śamaḥ C94 C45 K82
damaḥ śamaḥ C02 EN
prīto ’smi ca C45 C02 K82 EN
pr ca C94
bhuta C K82
bhūta EN
cepsitam C94 C02 K82 EN
cesmitam C45
śubhāṃ giram C K82
śubhāṅgirām EN
bhavān C94pc C45 C02 K82 EN
bhagavān C94ac
varada śreṣṭha C K82
varadaḥ śreṣṭhaḥ EN
rākṣasāḥ C K82
rākṣasaḥ EN
vyaktaṃ tvāṃ C94 C45 K82
vyaktatvaṃ C02 EN
śreṣṭha C K82
śreṣṭhaḥ EN
puruṣottama C45 K82
puttama C94puruṣotta C02puruṣottamaḥ EN
rūpaṃ darśaya govinda C94 C45 K82 EN
vinda C02
labdhvā C94 C45 K82 EN
labba C02
vepamānasvareṇātra uvāca ca janārdanam C45 K82
vepamānaca ca janārdanam C94vepamānatra u C02vepamānasvareṇārta uvāca ca janārdanam EN
adya me saphalaṃ janma C94 C45 K82 EN
adyajanma C02
(namoŁ...$ disambhave) C94 C02 K82 EN
om. C45
namas te C K82pc EN
namas tu K82ac
(namoŁ...$ bhisambhave) C EN
om. K82
(namo namas te ’stu sahasraśīrṣiṇeŁ...$ vakṣase) C45 C02 K82 EN
om. C94
śīrṣiṇe C45 K82 EN
śīrṣaṇe C02
(namo namas te ’stu sahasramūrtayeŁ...$ māyine) C45 C02 K82 EN
om. C94
vaktriṇe EN
cakriṇe C45 C02vakriṇe K82
(namoŁ...$ varāharūpiṇe) C45 C02 K82 EN
om. C94
sṛṣṭine C45 C02 K82 EN
sṛ C94
namas te C94 C45 K82pc EN
namas te stu C02 K82ac
śraye C94 C02 K82 EN
śrame C45
namo namas te ditijoradāriṇe C EN
om. K82namo namas te ’ditijoradāraṇe EN
cakra conj.
śakra C K82 EN
dāmane C94 C45 K82
vāmane C02 EN
ṣaḍardhavikrame C45 C02 K82 EN
ṣakrame C94
jagada C K82
jagadā EN
kaiṭa C94 C45 K82
kīṭa C02 EN
jalaugha C94 C45 EN
jalogha C02 K82
namas te haramardarūpiṇe C45 K82 EN
namarddarūpiṇe C94marddarūpiṇe C02
ketave C K82
ketane EN
’yuta C K82
’stu ca EN
tejase C94 C45 K82 EN
te C02
’maralokasaṃstute C
maralokavandite K82malalokasaṃstute EN
namo namas te jagamaṇḍapāśraye C94 C45 EN
śraye C02om. K82
jagadeka C94 C45 K82 EN
jagadeka C02
vatsale C K82
vatsare EN
mamā C94 C45 K82 EN
mama C02
tmanena C94 C02 K82 EN
tmane C45
mayeda C K82
mayedaṃ EN
śeśvareṇa C94 C02 K82 EN
śaiśvareṇa C45
keśavaḥ paravīrahā C94 C45 K82 EN
keśavaḥ paravīrahā C02
pratyuvāca C94 C45 K82 EN
pratyuvāca C02
mahāseno C45 C02 K82 EN
ma C94
girayā C94 C45 K82 EN
giriyā C02
nirupa C K82
nirūpa EN
me tāta C94 C02 EN
mattāta C45saṃtāta K82
trailokye C94 C45 K82 EN
trailokya C02
stauti C94 C45 K82 EN
stoti C02
kalpān C94 K82
kalpaṃ C45 ENkalpa C02
tvaṃ cāpi me brūhi C45 C02 K82 EN
tvañchi C94
rājyā C EN
K82acrājā K82pc
śaṅkam C K82
śaṅka EN
kiṃ C94 C02 K82 EN
ki C45
tvam C94 C45 K82 EN
tvaṃm C02
athārtharāśiṃ C94 C45 K82
athārtharāśi C02athārthaṃ rāśīṃ EN
kanyakāṃ vā K82 EN
kanyakā vā C94 C02kanyakā\csa C45
śrutvaiva EN
anarthayajña uvāca| śrutvaiva C94 C45 K82vigatarāga uvāca| śrutvaiva C02
je tu C94 C02 EN
hetu C45je nu K82
(vijñāyaŁ...$ ’bravīt) EN
om. C K82
anarthayajña uvāca EN
om. C K82
’nyapravaraṃ tu C94 C02 K82
nyaprabhavan tu C45’nyaṃ pravaraṃ tu EN
asaṃśayaṃ C K82
asaṃśaya EN
sāram ekam C45 C02 K82 EN
sārame C94
vimuktabandho C45 C02 K82 EN
C94
prasādād C K82
pramādād EN
rataś C K82
ratañ EN
akalmaṣaṃ EN
akalmaṣas tvaṃ C94 K82akalmaṣatvaṃ C45akalmatvaṃ C02
duḥkha C94pc C45 C02 K82 EN
duḥ C94ac
gacchāma bho C K82
gacchāmato EN
sāmprata C K82
samprati EN
durnirīkṣyam C45 C02 K82 EN
durnirīkṣ C94
madbhakti C45 C02 K82 EN
kti C94
pūta C K82
pūtaṃ EN
vaiśampāyana uvāca C94 EN
om. C45 C02 K82acvaiśaṃ u K82pc
gṛhya tapodhanam C EN
dhana K82
so ’ntarhitas ta C94 C45
so ntarhitas ta K82te ntarhitās ta C02te karhitās ta EN
keśavaḥ C K82
keśava EN
adhika C94 C45 K82
adhikaṃ C02 EN
sanātanaṃ EN
sanātana C94
kṣarasya C45 C02 K82 EN
C94
tvam eva C45 C02 K82 EN
m eva C94
hi tasyaiva C94 C45 EN
jitasyaiva C02hi tasyava toplost
kim anya bhū C02 EN
kim anyad bhū C94 C45 K82
yatheṣṭam C94 C45 K82 EN
yatheṣṭa C02
janamejaya uvāca C K82pc EN
om. K82ac
kiyanti C K82
kiyanta EN
kalpaṃ C94 C02 K82 EN
kalpa C45 K82
vaiśampāyana C94 C02 K82 EN
veśanampāyana C45
manvantarakalpam ekam C K82pc
manvarakalpam ekam K82acmanvantaram ekakalpam EN
kalpaṃ ca parārdham eva C45 C02 K82 EN
ka C94
babhūva C94 C02 K82 EN
babhū C45
manvantaraṣaṭnarendra C94 C45 K82pc
manvaraṣaṭnarendra C02manvantaṣaṭnarendra K82acmanvantaraṣaṭnarendraḥ EN
yugaṃ C K82
yuga EN
ekayuktaṃ C94 C02 K82 EN
ekamuktaṃ C45
manvantarāṇāṃ ca caturdaśaiva C
om. EN
ca C94 C45 K82
tu C02om. EN
lakṣakalpena tu māsam āhus C45 C02 K82 EN
lakṣakam āhus C94
taddvādaśā va
tadvādaśā va C94 C45tatadvādaśā va C02tadvādaśād va K82tvaddvādaśava EN
bdena C K82
rdhena EN
puruṣo C94 C45 K82 EN
puruṣā C02
vimalaṃ muktvā C02
viralaṃ muktvā C94 C45 K82viralamuktā EN
viṃśatimo C K82
viṃśatitamo EN
śruto ’thābjamukhād dharma
śruto vābjamukhād dharmaḥ C94śruto vābjamukhod dharmaḥ C45śruto vābjamukhā dharmaḥ C02śruto cābjamukhād dharmaḥ K82 L657śruto cābdamukhā dharmaḥ K10śrutvā vābjamukhād dharmaḥ K7śruto vā tvanmukhād dharmaḥ EN
ślakṣṇavāṇī C45 C02 K82 K10 K7
ślakṣṇaṇī C94ślakṣyavānī L657ślakṣṇāvāṇī EN
nyāyayuktaṃ mahāsāraṃ C94 C02 K10 K7 EN
nyāyam uktaṃ mahat sāraṃ C45nyāyayuktaṃ mahat sāraṃ K82 L657
guhya C K82 K10 K7 L657
guhyaṃ EN
nuttaram C94 K82 K10 L657
nuttamam C45 C02 K7nantaram EN
pītvā janma C45 C02 K82 K10 K7 L657 EN
pīnma C94
rujā C94 C02 K82 K10 K7 L657 EN
mujā C45
praśna C K82 K7 L657 EN
prasta K10
kānya C K10 K7
kānyat K82kāṃnyat L657konya EN
nāma C K82 K10 L657 EN
nāya K7
hetuṃ C94 C45 K82 L657
hetu C02 K10 K7 EN
dhana C K10 K7 EN
dhanam K82 L657
varṇa C K82 K10 K7 msBod L657
varṇaṃ EN
uvāca C K82 K10 L657 EN
K7
rājann a C45 C02 K82 K7 L657 EN
rājan a C94 K10
vahito yogendrasya C K82pc K10 K7 EN
vahito yogendra K82achito yogandrasya L657
vakṣyāmy eva C94 C02 K82 K10 EN
vakṣyām eva C45 K7 L657
pa C K82 K10 K7 L657
paḥ EN
mṛgendra C45 C02 K82 K10 K7 L657 EN
mṛndra C94
nṛpa C K82 K10
nṛpaḥ K7 L657 EN
mahendra C K82 K7 EN
mṛgendra K10mahindra L657
pa C K82 K10 K7 L657
paḥ EN
puline su C94 C45 K82
pulineṣu C02 K10 K7 ENpuline pu L657
vasati C K82 K10 K7 EN
vasanti L657
pāraga C94 C02 K82 K10 K7 L657 EN
pāra C45
spṛhaḥ C K82 K10 K7 L657
spṛhāḥ EN
jita C94 C02 K82 K10 K7 L657 EN
jija C45
soma C K82 K10 K7 EN
soya L657
prasūtās te C45 C02 K10 K7 EN
pra C94prasūtas te K82 L657
kṣatriyā C K10
kṣatriyo K82 K7 L657 EN
gatāḥ C K10 EN
gataḥ K82 K7 L657
cārair vi C94 C45 K82 K10 K7 L657 EN
cārai vi C02
dvijakalpitāḥ EN
dvijaḥ kalpitaḥ C K7dvijakalpitaḥ K82 K10 L657
pūrvaṃ C K10 K7 EN
pūrva K82 L657
saṃkalpas ta C K82 K10 K7 EN
saṃkalpa ta L657
sphītaḥ adhi C45 C02 K82 K10 K7 L657 EN
sphītaradhi C94
sāṃnidhyaṃ C94 EN
sānaidhyaṃ C45 C02 K82 K10 L657sānnaidhyaṃ K7
daśā C K82 K10 K7 L657
deśā EN
daśayajñavrataṃ cīrṇaṃ K82 K10 K7 L657
daśayajñaṃ ñ cīrṇan C94daśayajñavratacīrṇan C45 C02daśayajñaṃ vrataṃ cīrṇa EN
parājitaḥ C94 C02 K82 K10 K7 L657 EN
paparājitaḥ C45
niyamān daśa C K82 K10 K7 EN
nimāyā daśa L657acniyamā daśa L657pc
dharmakriyāpadaḥ C94 C45 K82 K10 K7 L657 EN
dharmaḥ kripadaḥ C02
saṃyama C K82 K10 K7 EN
saṃśaya L657
dīptā C K82 K7 L657
dīpto K10dīpā EN
daśe C K82 K10 L657
jite K7 EN
sanāsīno C K82 K10 K7 L657
samāsīnā EN
yaṇaḥ C K10 K7 EN
yaṇāḥ K82 L657
buddhir vedī C K82 K10 L657
buddhi vedī K7buddhir vedi EN
pāno ’mṛtākṣaraḥ C45 K82 K10 K7 L657
C94pānamṛtākṣaraḥ C02dānamṛtākṣaraḥ EN
bhaya C K82 K10 K7 L657
gnaya EN
rthaṃ C94 C45 EN
rtha C02 K82 K10 K7 L657
kālaṃ C K82 K10 K7 L657
kālāñ EN
kṣapayaty asau C K82 K7 L657
kṣapayaty asau K10kṣapayaty asauḥ EN
yajñaṃ taṃ prāhur munayas ta C94 C45 K10 K7 EN
yajña taṃ prāhu munayas ta C02yajñan taṃ prāhur munaya ta K82yajñaṃ prāhur munaya ta L657
yajñam ahaṃ C K82 K10 K7 L657pc
yajñam idaṃ EN
māṃ C94 C45 K82 K10 K7 L657 EN
C02
ttama C K10 K7 EN
ttamaḥ K82 L657
daśadhyānaṃ C94 C45 K82 K10 K7
daśadhyāna C02 ENdatadhyānan L657
kṣaram C45 K10 K7
kṣara C94kṣaraḥ C02 K82 L657 EN
vaiśampāyana uvāca C45 C02 K82 K10 K7 L657 EN
vāca C94
deva C94 C02 K82 K10 K7 L657 EN
daiva C45
yajño C94 C45 K82 K10 EN
yojño K7yajña C02 L657
yajño C94 C45 K82 L657
yajña C02 K10 K7 EN
titheś ca ha C45
tithiś ca ha C94 C02 K82 K10 K7 L657tithiñ ca yaḥ EN
yogas tapo dhyānaṃ C K10 K7 EN
yogadhānaṃ K82yoga gap gap pānaṃ
svādhyāyaś ca C K10 K7 EN
sādhyāyaś ca K82sādhutapaś ca L657
yaśaḥ C94 C45 K82 K10 K7 L657
yaśa C02 EN
bhoga C K82 K10 K7 L657
bhogaṃ EN
hṛtaḥ C94 C02 K82 K10 K7 L657 EN
hṛtam C45
yaugapadyaś ca
yaugapadyañ ca C94 C45 K10yogapadyaṃ ca C02 K82 K7 L657yogapadyaś ca EN
kṣiptaś ca EN
ksiptaṃ ca C K82 K10 K7 L657
viśālā nāma yogaś ca EN
vi yogañ ca C94viśālā nāma yogaṃ ca C45 C02 K82 K10 K7 L657
dvikaraṇaḥ C94 C45 K82 L657
vikaraṇaḥ C02 ENdvikaraṇī K10dvikaraṇa K7
raviḥ C94
ravi C45 C02 K82 K10 K7 L657 EN
sphaṭikāmbara C K10 K7 EN
sphaṭikāṃra K82sphaṭikāṃsata L657
daśayogāsanāsīno C94 C02 K82 K10 K7
daśayogasamāsīno C45devayogāsatāsīno L657daśayogāsanāsīnau EN
dhanaḥ C94 C45 K82 L657
dhana C02 K10 K7 EN
anirodha C K82 K10 K7 L657
anilādha EN
manāḥ C K82 K7 L657 EN
manā K10
dhyāyed yo C94 C45 K82 K10 K7 L657
dhyāyo C02dhyānaṃ yo EN
yāmair ma C94 K82 K10 K7pc L657 EN
yāmai ma C45yāmai mma C02yāmer ma K7ac
ruddhvā C K82 K10 K7 L657
ruddhā EN
yauga C94 C45 K82 K7pc L657
yoga C02 K10 K7ac EN
(brahmādiŁ...$ vicintayet) C K82 K7 L657 EN
om. K10
stamba C K82 K7 EN
om. K10staṃbha L657
paryantaṃ C45 C02 K82 L657
dviya C94om. K10paryanta K7 EN
sarvaṃ C45 K82
C94sarva C02 K7 L657 ENom. K10
pralīya C K82 K7 EN
om. K10praṇīya L657
kramāt sū C94 C45 K82 K7 L657 EN
kramā sū C02om. K10
(saṃkṣiptaŁ...$ vicakṣaṇaḥ) C K82 K7 L657 EN
om. K10
saṃkṣipta C K82 K7 EN
om. K10saṃkṣiptaḥ L657
eṣa C K82 K7 L657
om. K10eva EN
ākhyāto C45 K7
ākhyātaḥ C94 C02 K82 L657 ENom. K10
sūkṣma C K7 EN
staṃba K82om. K10tava L657
paryantaṃ C K82 L657
om. K10paryanta K7 EN
cintayīta C94 C45pc C02 K82 K7 L657 EN
om. K10ciyīta C45ac
(saṃkṣiptāṃŁ...$ vidhir ucyate) C K82 K7 L657 EN
om. K10
saṃkṣiptāṃ C45 K7
saṃkṣiptā C94pc C02 K82 L657 ENom. C94ac K10
viśālāṃ C94pc C45 K7
om. C94acviśālā C02 K82 L657 ENom. K10
dvi C94 C45 K82 K7 L657
vi C02 ENom. K10
jñeyaṃ C94 C45 K82 EN K7
jñeya C02 L657jñe K10acjñe K10pc
tu paṅkajam C45 C02 K82 K10 K7 L657 EN
tu pa C94
paṅkajasya ca C45 C02 K82 K7 EN
ṅkajasya ca C94kaṅkasya tu K10pankajaṃsya ca L657
karṇikāṃ viddhi gopate C94 C45 K82 K10 K7 L657
karṇiddhiddhi gopate C02karṇikāṃ ca viṃśāpate EN
binduṃ C94 K7
bindu C45 C02 K82 K10 L657 EN
śikhāṃ C94 K82 L657
śikhā C45 C02 K10 K7 EN
sphaṭi C94 C02 K82 K10 K7 L657 EN
sphāṭi C45
bhāvayec candramaṇḍalam C94 C45 K82 K10 K7 L657 EN
bhāvaye candramaṇḍalaḥ C02
śikhāṃ C94 C45 K82 K10 K7 L657
śikhā C02 EN
maṇiṃ dhyāyec chuddha C45 K82 K10 K7 L657 EN
C94maniṃ dhyāyec chuddha C02
dhārā C94 C45 K82 K10 K7 L657
dhāra C02 EN
prabham C02 K82 K10 K7 L657 EN
prabhām C94 C45
’mbaraṃ C94 C45 K82 K10 K7
’mbara C02baraṃ L657’kṣaraṃ EN
susūkṣmaṃ C02 K82 K7 L657
sūkṣmaṃ C94susūkṣma C45svasūkṣma K10sasūkṣmaṃ EN
dhyānaṃ C K82 K7
dhyāna K10 L657 EN
ghoṣaṇī C K82 K10 K7 L657
ghoṣaṇā EN
vaidyutī C94 C45 K82 K10 K7 L657 EN
vidyuta C02vidyutī EN
candrā mano’nugā C45 K82 K10 K7 L657
candrā manānugā C94candramanonugā C02candro mano’nugā EN
sukṛtā ca tathāparā C94 C02 K82 K7 L657
sukṛtā tathāparā C45om. K10sukṛtā ca tathāpara EN
saumyā nirañjanā caiva C45 C02 K82 L657 EN
saumyā nirañjanā C94om. K10saumyā ṇirañjanā caiva K7
kīrtitā C K82 K10 K7 EN
kīrtitāḥ L657
supiṣitvāṅgulau C94 C45 K82 K10 K7
su\csiṣicāṅgulau C02supithitvāṅgulau L657suśiṣi cāṅgulau EN
karṇaye K10
karṣaye C K82 K7 ENkarṣaya L657
karṇya C K10 K7 L657 EN
kaṇṇya K82
piṅgalāṃ tu śikhādhūmāṃ C94 C45 K10 L657
piṅgalā tu śikhādhūmaṃ C02 ENpiṅgalāṃn tu śikhādhūmāṃ K82piṅgalān tu śikhādhūmā K7
tandritaḥ C K82 K10 K7 EN
tendritaḥ L657
vimuktaḥ C94 C45 K82 K10 K7 L657 EN
vimukta C02
nirdvandva C K7
nidvanda K82 K10 L657nirdvanda EN
vaidyutī tu C K82 K10 K7 EN
vaidyutīnta L657
lakṣate ’jam a C02 EN
lakṣye teja a C94 C45lakṣyateja a K82 K10 L657lakṣateja a K7
pañcamāsasadā C45 K82 K10 L657
pasasadā C94pañcamāsassadā C02pañcamāsasamā ENpañcamāsaṃ sadā K7
sād di C K82 K10 L657 EN
sā di K7
kṣur bhaven na C94 C45 K82 EN
kṣur bhave na C02kṣu bhaven na K10 L657rkṣu bhaven na K7
tataḥ paśyet C K82 K10 K7 L657
tu yaḥ paśyen EN
tarucchāyā C K82 K10 K7 L657
naracchāyāṃ EN
śritām C K10
śritāḥ K82 L657śritam K7 EN
kasaṃkāśaṃ C K82 K10 K7 L657pc EN
saṃkakāśaṃ L657pc
bandhanaiḥ C94 K82 K7
bandhavaiḥ C45bandhanāt C02 K10 ENvaṃcanaiḥ L657
pakṣmī C K82 L657
yakṣmī K10yakṣmo K7pakṣī EN
locane C94 C45 K82 L657
locanaḥ K10locanaiḥ C02 ENlocanai K7
ṣaṭ tv ete C94 K82 K10 K7 L657
ṣaṭ tv etā C45ṣaṭkena C02 EN
ktaṃ mayā tava C02 K82 K7 L657 EN
ka tava C94ktaṃ samāsataḥ C45kta mayā tava K10
vidham C94 C02 K82 K10 EN
vidhaḥ C45
bhūtaṃ yair vyāptaṃ K82
bhūtaṃ yair vyāptin C94bhūtaṃ yai vyāptaṃ C45 C02 K10bhūtair yair vyāptaṃ EN
pārthivordhva C K82 K10
pārthivorddha EN
paramāṇu narādhipa C94 C45 K82pc
paramāṇu narādhipaḥ C02paramāṇu narādhinarādhipa K82acparamānu narādhipa K10paramāṇur narādhipa EN
pratyakṣadarśanaṃ C K10 EN
pratyakṣaṃ darśanaṃ K82
lakṣayen niyataṃ C94 K82 K10
lakṣayen niyataḥ C45lakṣayen niyata C02lakṣayan niyataḥ EN
sarvapāpebhyo C45 C02 K82 K10 EN
sarvapāpebhyo C94
rāhunā C45 C02 K82 K10 EN
C94
’bhyasate C94 C02 K82 K10 EN
labhyate C45
śvaraḥ C K82 K10
śvara EN
abhyased yad idaṃ C94 C45 K82 K10 EN
abhyased idaṃ C02
āgneya C K82 EN
agneya K10
paramāṇūni C K82
paramānūni K10paramāṇuś ca EN
tiryagūrdhva C K82 K10
tiryagūrddha EN
gatiḥ C K82 EN
mitiḥ K10
smṛtā C94 K82
smṛtāḥ C45 C02 K10 EN
gatim āpnu C94 C02 K82 K10 EN
phalam āpnu C45
vāyavyaparamāṇūni C45
vāyaramāṇūni C94vāyavyaṃ paramāṇūni C02 K82vāyavyā paramāṇūni K10vāyavyaṃ paramāṇuś ca EN
rdhvatirya C K10 EN
rdhvantirya K82
paramāṇu nirīkṣate C94 C02 K82 K10
paramāṇur rīkṣate C45paramāṇur nirīkṣate EN
makhair i C94 C45 K82 K10 EN
mayair i C02
tapas tathā C94 C45 K82 K10
tapan tathā C02taptaṃ tathā EN
bhiṣekaś ca C K10 EN
bhiṣeka K82acbhiṣekaṃ ca K82pc
anenaiva vidhānena C45 C02 K82 K10 EN
adhānena C94
cchinnaṃ C K82 EN
cchinna K10
dānavānāṃ ca uttarāraṇim eva K82 EN
dāṇim eva C94
tasya C94 EN
tasya K82
dharmapakṣa K82
dharme pakṣaḥ C94dharmapakṣaḥ EN
devo C94 K82
devā EN
’dharma EN
darppa C94darpa K82
devadveṣṭāsurāḥ sarve
devadveṣṭāsuraḥ sarve K82 ENdevadveṣṭāsuras C94
vibudhāś K82 EN
dhāś C94
vipakṣatāṃ EN
vivakṣatāṃ C94 K82
kampodayām C94 K82
kampādayām EN
īrṣā C94 K82
īrṣyā EN
prasannamanaso nirdvandva K82 EN
prasanna C94
pāpo C94 K82
pāpā EN
śaśva C94 K82
śaśca EN
yogābhyāsaratir divaukasa C94
yogābhyāsaratidivaukasa K82yogabhyāsaratidivaikasa EN
bhayaṃ EN
bhayas C94bhayaḥ K82
hrīr acāpalaratinyāsā K82 EN
hrīratir nyāsā C94
nvitaḥ K82
nvitā C94 EN
kīrtitāḥ C94 K82
kīrtitaḥ EN
daityānāṃ K82 EN
daityānā C94
kīrtaye C94 EN
kīrtaya K82
svavahito C94
svavahisaṃ K82tv avahito EN
nijam C94 EN
nijaḥ K82
daityāḥ C94
daityā K82 EN
kāmakrodhavaśāḥ K82 EN
śās C94
jīvākarṣaṇa C94 K82
naivākarṣaṇa EN
hṛtvā parasvaṃ punaḥ K82 EN
hṛnaḥ C94
mātsaryā C94 K82
māṃsaryā EN
parāṅganāsvabhirata C94
parāṅganās tv abhirata K82parāṅganāpy abhirato EN
utkoca C94 K82
uktā ca EN
hatāś C94
hatāṃś K82hatāṃ EN
manya C94 K82
yanya EN
visphūrjitam adruvan K82
visphurjjite nakravat ENvidruvan C94
kathitaṃ C94 K82
kathitaś EN
loke C94 K82
lokan EN
pṛcchitavān K82 EN
pṛcchitavā C94
vidveṣobhayakāraṇaṃ narapate kiṃ K82 EN
vidveṣobhayapate ki C94
kautūhalaṃ C94 K82
kautuhalaṃś EN
mohanī C94pc K82 EN
mohinī C94ac
jantor C94 K82
janto EN
sarvajño ’si K82 EN
C94
śrayā C94 K82
śrayo EN
dānava C94 EN
dānavā K82
sarīsṛpāḥ C94 K82
śarīsṛpaḥ EN
guhyakāś ca
guhyakaś ca ENguhyavastra C94 K82
nāgāḥ C94 K82
nāgā EN
kiṃnarā jalajoragāḥ
kiṃnarā jalajā nagāḥ K82 ENkinnagāḥ C94
karmānte C94 K82
karmāt te EN
mṛta C94 K82
nṛta EN
tthāpane EN
tpādane C94 K82
sattvamayī devī rajas tamasi vāsinī K82
sattvamayī demasi vāsinī C94sattvamayī devī rajas tamanivāsinī EN
bhuta C94 K82
bhūta EN
daśa C94 K82
daśaḥ EN
pītā C94 K82
pitā EN
sābhi C94
\msNa sobhi EN
bravīt K82 EN
bra C94
deva K82 EN
C94
sarvaṃ C94 K82
sarva EN
vastavyaṃ EN
vāstavyam C94 K82
vaiṣṇavaṃ C94 K82
viṣṇuvat EN
pāpmanā tv abhilaṅghitaḥ K82
pāpmanā tv abhilaṅghitāḥ ENpāpmaghitaḥ C94
tasmin C94 EN
tasmi K82
utthita C94 K82
uttiṣṭha EN
viśālākṣaḥ C94 K82
viśālākṣiḥ EN
tataḥ sā vigrahavatī K82 EN
tatavatī C94
viṣṇur C94 EN
viṣṇu K82
gaṇān C94 EN
gaṇā K82
viniḥsṛtā
vinisṛtā C94 K82 EN
eṣābhisattvārasatā C94
eṣātisatvānasatā K82eṣātisattvāmasatī EN
śrutāṃ C94
śrutā K82śruto EN
lokāḥ samānuṣāḥ K82 EN
lonuṣāḥ C94
nilasthāne trīṇi EN
nilasthāna trīṇi K82niṇi C94
pakṣāṇi C94
pakṣā ni K82 EN
tamaḥ C94 K82
tama EN
nidrā tu C94 K82
nidrāti EN
smṛtāṃ C94 EN
smṛtā K82
sattvaṃ pratiṣṭhati C94 K82
sarva pratiṣṭhitaṃ EN
yasmā C94 K82
tasmā EN
tamāṃsi ca rajāṃsi ca K82 EN
tamāṃsi ca ra C94
bhaven C94 EN
bhavan K82
sarvā K82 EN
satvā C94
niyatas C94 K82
niyataṃs EN
gataśroto C94 K82
gate śrotro EN
hy akṣi C94 K82
hy ākṣi EN
jantos tata C94 K82
janto tama EN
tv akṣṇor ni C94
tv akṣṇo ni K82 EN
śrotāṃsi K82 EN
śrotā C94
prayujyante kaphena K82 EN
phena C94
mukho naraḥ C94 K82
mukhena ca EN
ntakarī K82 EN
nakarī C94
tpattiṃ vikāraṃ ca K82
tpattiṃ vikāraś ca ENtpatti C94
vardhanīm C94
vardhanī K82 EN
viṃśatimo C94 K82
viṃśatitamo EN
vaiṣamyāni
vaiśamyāni C94 C45 EN
me C94 C45
vai EN
tvatprasādena veditam C45 EN
tvatpratam C94
lokya C94 C45
lokyā EN
bho C94 C45
vai EN
kasmiṃścin narakaṃ
kasmiṃścin narake C94 C45kasmiścin narakaṃ EN
mūrdhaṃ C94 C45
mūrdhaś EN
devālayaṃ
devālaya C94 C45 EN
vistaram C45 EN
C94
nṛpa C94 EN
nṛ C45
svatālaś ca EN
svalālañ ca C94acsvatālañ ca C94pcsutālañ ca C45
śītalaś ca C94 EN
śrītalaś ca C45
śarkaraś ca śilātalam
lātalam C94śilātalam C45śarkaraś ca śilāvṛtam EN
saptamaṃ C94 C45
saptamas EN
layaḥ C94 EN
layam C45
viśaṃkhaṇaḥ EN
visaṃśanaḥ C94visaṃśayaḥ C45
(saptaŁ...$parākramaḥ) C94 C45
om. EN
agnīdhraś cāgnibāhuś ca medhā medhātithir vasuḥ
agnīndhraś cāgnibāhuś ca medhā medhātithir vasuḥ C45agninvraścāgnivā dhātithir vvasuḥ C94om. EN
havyaḥ savanaḥ patra eva ca C94 EN
havyaḥ savanaḥ patra eva ca C45
medhā ca C94 EN
medhāś ca C45
mārga C45 EN
mārgaṃ C94
agnīdhraṃ
agnindhraṃ C94agnīndhra C45agnindhaṃ EN
prathama EN
prathamaṃ C94 C45
abhyaṣiñcat C94 C45
abhyaṣiñcata EN
medhātithiṃ tathā C94 EN
medhātithitan tathā C45
vasuś ca śālmalī C45
C94vasuñ ca śālmalī EN
dyutimantaṃ nareśvara C94
dyutimantan nareśvaram C45pcśvarañ cakre dyutimantan nareśvaram C45acdyutimantaṃ nareśvaraḥ EN
savanaḥ C94 C45
savana EN
caturo diśaḥ C45 EN
C94
(mahāvītaḥŁ...$smṛtaḥ) C94 C45
om. EN
mahāvītaḥ C94 C45
mahānītaḥ EN
smṛto C94 EN
smṛtā C45
bāhyaḥ C94 EN
bāhya C45
dūdaka C94 EN
dūka C45
catuḥ C45
catu C94
lakṣo C94
lakṣā C45om. EN
narādhipa C94
narādhipaḥ C45om. EN
vistāraḥ C94 C45
vistāraiḥ EN
bahirvṛtaḥ conj.
vahavṛṇaḥ C94bahuvṛtaḥ C45vahavṛṇe EN
kumāraś ca sukumāramaṇīcakaḥ C45 EN
kumāṇīcakaḥ C94
saptamaṃ C94 C45
saptamaś EN
maṇḍoda C45
maṇḍādi C94 EN
vinirdiśet C94 C45
nirdiśet EN
dvīpa C94 C45
dvīpe EN
varṣās C94 C45
varṣan EN
kuśalo manonugaś coṣṇaḥ C45
kuśalo manonugaś coṣṇaḥ C94kuśalomnonugaś coṣṇaḥ EN
yāvanaś cāndhakārakaḥ C45
yāvanaś cā C94yavanaś cāndhakārakaḥ EN
sutā dyutimatas C94 C45
sutadyutimanas EN
ghṛta C94 C45
dhṛta EN
dvīpa C94 C45
dvīpaḥ EN
varṣe C94 C45
varṣaṃ EN
bhārata C94 EN
bhārataḥ C45
veṇumāṃś caiva C94
veṇumāṃ va C45dhenusāś caiva EN
svaira C94
svairā EN
maṇḍas tadardhena C45
maṇḍotadardhena C94maṇḍotardhena EN
tasyānte madiro EN
tadiro C94tasyāntemadhiro C45
varṣāḥ C45 EN
varṣoḥ C94
rohita C94 C45
lohita EN
dadhito C94 C45
dadhino EN
jñeyas tv i C94 C45
jñeya tv i EN
śāntaś ca śiśiraś C45 EN
raś C94
śiva C94
śivaśiva EN
das tu tasyānte C94 C45
dadhisyānte EN
jambū C94 EN
jambu C45
dvīpa C94 C45
dvīpā EN
vṛtaḥ C94 EN
vṛtāḥ C45
vistāra C94 C45
vistāro EN
dvīpa C94 C45
dvipa EN
(aṅgadvīpoŁ...$eva ca) C94 EN
om. C45
eva ca EN
C94om. C45
(siṃhaŁ...$tathā) C94 EN
om. C45
siṃha barhiṇa EN
rhiṇa C94om. C45
padmaś cakra C94
om. C45padmacakra EN
(lāṅgaloŁ...$kīrtitam) C94 EN
om. C45
candana C94
om. C45nandana EN
(upadvīpaŁ...$kīrtitam) C94 EN
om. C45
agnīdhro
agnīndhra C94 C45agnīndhro EN
siñcayat C45
si C94bhiṣiñcayat EN
nābhiḥ EN
C94nābhi C45
(pañcamaṃŁ...$prakīrtitāḥ) C94 C45
om. EN
mālo C94
māno C45om. EN
(navamaḥŁ...$sambhavaḥ) C94 C45
om. EN
’bhūd bhāratātmaja C45 EN
ja C94
saumyo C45 EN
saumyā C94
gāndharva C94 C45
gandharva EN
kanyābhi
kanyabhi EN
abhyantare tat ka C94 C45
atyantaretka EN
kim anya rā C94 EN
kim anyad rā C45
jñānārṇavaṃ kīrtita dharmasāram C45 EN
jñānārṇṇaṅkīrti C94
vāramadhye C94
vāraṇai C45cāramadhye EN
yathāntava C45 EN
yathāntarvva C94
vartin eva C45 EN
varttineva C94
bhuñjanti bhogān C45 EN
bhuñja C94
satatāntavartī C94 EN
satatānnavartī C45
bahiḥ C94 EN
bahi EN
kariṇo ’ntadantam C45
kariṇo ’ntardantam C94kariṇāntadantadattam EN
bhuñjanti C45 EN
bhujanti C94
rājā C94 EN
rāja C45
bahirdantabhogair C94 C45
bahidattabhogair EN
yadantaraṃ paśya samānajātam C45
yadantare paśya samānajātam ENyadantare najātam C94
kāminaś ca EN
kāmina C94
na dharmatulyaṃ EN
C94om. C45
damakāmitasya C94
om. C45damakāminasya EN
naiṣṭhikasya EN
naiśikasya C45
sadoja EN
sadojaḥ C45
nirutsukaḥ EN
nirutsuka C45
yaśaḥ C45
yaśa EN
vṛddhim C45
vṛddhiḥ EN
vṛddhim EN
vṛddhi C45
taṃ C45
te EN
nuttameṣu EN
numeṣu C45
vācayituś ca C45
vā ca catuś ca EN
pare C45
paro EN
kīrta C45 pc
kīrti C45 ac
daśāyutāṅgo dadatu EN
daśāyutaṅga dedatu C45
yathādinaikaṃ EN
yathādinaikaṃ C45
sāram a C94 C45 K82 EN
sāraṃm a C02
vikala C94 K82 EN
kila C45
bhyaset tatpra C K82
bhyaseta pra EN
sau C45 C02 K82 EN
so C94
citta C EN
vinna K82
prasannaḥ C94 C02 K82 EN
prayānnā C45
pitryaṃ yo gītapūrvaṃ C K82
nitya yo dhītayota pūrvvaṃ EN
dinaśataśa uddhriyante ca sarve K82
dina C94dinaśatasa udviyante ca sarve C45dinaśatasa udriyante ca sarve C02dinaśataśo urddhi yante ca sarve EN
varṇanā C94 C45
varṇano EN
dhyāyaḥ samāptaḥ C94 C45
dhyāyaḥ EN
vṛṣasārasaṃgrahaḥ samāpta iti C94
vṛṣasārasaṃgrahaṃ samāpta iti C45om. EN

Apparatus


^1. ntam ananta] C94 C45pc C02 K82 K10 K7 EN, ntam anta C45ac
^2. pāraṃ] C K7 EN, pāragaṃ K82 K10
^3. susūkṣmam] C94 C45 K82 K10 K7 EN, śusukṣmam C02
^4. jagatsusāraṃ] C94 C45 K82 K7 EN, jagaśusāraṃ C02, jagatsurāsuraṃ K10
^5. bhir āpta] conj., bhir āsa C K82 K10 K7 EN
^6. sahasrādhyāyam u] C94 C45 K82 K10 K7, sahaśradhyāyam u C02, sahasrādhyāyar u EN
^7. parva cāsya] C94 K82 K10 K7, parvañ cāsya C45, parvvam asya C02, pūrvam asya EN
^8. śataṃ pūrṇaṃ] C94 C45 K82 K10 K7 EN, ta C02
^9. śrutvā] C94 C02 K82 K10 K7 EN, śraddhā C45
^10. bhāratasaṃhitām] C94 C45 K82 K10 K7, bhārasaṃhitā C02, nārādasaṃhitām EN
^11. atṛptaḥ puna papraccha] , atṛptaḥpupraccha C94, atṛptaḥ punaḥ papraccha C45 K82 K10 K7, atṛptaḥ punar apracche C02, atṛptā punaḥ papraccha EN
^12. vaiśampāyana] C94 C45 K82 K10 K7 EN, vesampāyana C02
^13. janamejaya yat] , janamejayena yat C94pc C45 K82 K10 K7 EN, janamejaye yat C94ac, janmejayena yam C02
^14. pūrvaṃ] C K7 EN, pūrva K82, pūrva K10
^15. tac chṛṇu] C94 C45 K82 K7 EN, tac chṛṇa C02, K10
^16. tandritaḥ] C02, tandritam C94 C45 K7 EN, tandritam K82, K10
^17. janamejaya] C94 C45 K82 K10 K7 EN, janmejaya C02
^18. bhagavan sa] C94 C45 K82 K10 K7 EN, bhacāvaṃ sa C02
^19. dharma] C K10 K7 EN, om. K82
^20. viśārada] C94 K10 K7, visāradaḥ C45 C02 K82 EN
^21. dharmaṃ] C94 K82 K10 K7 EN, dharmaḥ C45, dharma C02
^22. paraṃ guhyaṃ] C94 K10 EN, paro guhya C45, paraṃ guhya C02 K82, paraguhyaṃ K7
^23. dvaipāyana] C94 C45 K82 K10 K7 EN, dvepāyana C02
^24. mukhodgīrṇaṃ] C94 C45 K82 K10 K7, mukhodgīrṇa C02, mukhād gīrṇaṃ EN
^25. dharmaṃ yat tad dvi] C45, dharmaṃ vā yad dvi C94 K82 K10 K7 EN, dharmavat ya dvi C02
^26. ttama] C94 C45 K82 K10 K7 EN, ttamaḥ C02
^27. yatnāt tapodhana] C45 K82 K10 K7 EN, yannāt tana C94, yatnā tapodhanaḥ C02
^28. khyānam anuttamam] C94 K82 K10 K7 EN, khyānam uttamam C45, khyānam utamam C02
^29. prāptaṃ] C94 C45 K82 K10 K7 EN, prāpta C02
^30. dharmaṃ] C94 C45 K82 K10 K7 EN, rmaṃ C02
^31. śṛṇotu] C94 C45 K82 K10 K7 EN, śṛṇota C02
^32. me] C94 C02 K82 K10 K7 EN, mai C45
^33. kartāraṃ] C K82 K7 EN, karttantaṃ K10
^34. yaṇam] C94 C45 K10 K7 EN, yana C02, yaṇaḥ K82
^35. param] C94 C45 K82 K7 EN, nvitam C02, paraṃ K10
^36. rthaṃ praśnaikaṃ] C45 K82 K10 K7, rthaṃ praśnekaṃ C94, rthapraśnekam C02 EN
^37. prabha] C94 C45 K82 K10 EN, prabhu C02, prābha K7
^38. dharo] C45 C02 K82 K7 EN, ro C94, dharā K10
^39. nvitaḥ] C94 C45 K82 K10 K7 EN, nvitaṃ C02
^40. jñeyā] C94 K82 K10 K7, jñeyaṃ C45 C02, bhūyo EN
^41. varṇa] C K82 K10 K7, varṇā EN
^42. varjitā] C94 C45 K82 K10 EN, varjitaṃ C02, varjitāḥ K7
^43. vyañjana] C K82 K10 K7, vyajjana EN
^44. muktam akṣa] C94 C02 K82 K10 K7 EN, mukta akṣa C45
^45. kimu tat param] C94 K82 K7 EN, kim ataḥ param C45 C02, kim atat paraṃ K10
^46. ccārya] C94 C45 K82 K10 EN, cārya C02 K7
^47. sandigdham avicchinnam anākulam] C94 C45 K82 K7 EN, vicchinnasandigdham anākuna C02, sandigdha\-m anacchinnam anākulam K10
^48. kimu tatparam] C94 K82 K10 K7 EN, kim ataḥ param C45, kim atatparaṃ C02
^49. dehe kṣa] C94 C02 K7, dehāt kṣa C45, dehakṣa K82 K10 EN
^50. śivādibhiḥ] C94 C45 K82 K10 K7 EN, śivādibhi C02
^51. dūtaiḥ] C94 C45 K82 K10 K7 EN, dūte C02
^52. nīto] C94 C45 K82 K10 K7, nītvā C02, nītā EN
^53. nirañjanaḥ] C94 C45 K82 K10 K7 EN, nirañjana C02
^54. pāśaiḥ] C94 C45 K82 K10 K7 EN, pāśe C02
^55. baddho] C94 C02 K82 K10 K7 EN, baddho C45
^56. nirdehaś ca] C94 C45 K82 K10 K7 EN, nirdahaḥ sa C02
^57. vrajet] C K82 K7 EN, bhavet K10
^58. svargaṃ] C94 C45 K82 K10 K7 EN, svarga C02
^59. sa] C K82 K7 EN, saṃ K10
^60. yāti] K82 K10 K7, yānti C EN
^61. saṃśayaṃ] C K7 EN, saṃśaye K82, saṃśayo K10
^62. tum icchāmi] C94 C02 K82 K10 K7 EN, tum i C45
^63. anarthayajña uvāca] C K82pc K10 K7 EN, om. K82ac
^64. atisaṃśayakaṣṭaṃ te] C45 K82 K10 K7, atiśaṃsayakaṣṭan te C94, atiśaṃsayakaṣṭam me C02 EN
^65. dvijasattama] C94 C45 K82 K10 K7 EN, ca dvijottamaḥ C02
^66. jñeyaṃ] C94 C45 K82 K7, jñeya C02 K10 EN
^67. manuṣyais tu] C94 K82 K10 K7 EN, manuṣaiś ca C45, maṇukṣeptu C02
^68. karma] C94 C45 K82 K10 K7, anarthayajña uvāca|| karma C02 EN
^69. hetuḥ] C45, hetu C94 K82 K10 K7 EN, heṃtu C02
^70. śarīrasya] C94 C45 K82 K10 K7 EN, śarīrasyaṃ C02
^71. utpattir ni] , utpattini C94 C45 K82 K10 K7 EN, utpatini C02
^72. yat] C K82 K7 EN, yaḥ K10
^73. sukṛtaṃ] C94 C45 K82 K10 K7 EN, sukṛtakṛtan C02
^74. hṛtam] C94 C45 K82 K10 K7 EN, hṛtaḥ C02
^75. tenaiva] C94 C45 K82 K10 K7 EN, teneva C02
^76. saṃyāti] C94 C45 K82 K10 K7 EN, sā yānti C02
^77. ] C K10 K7 EN, ca K82
^78. duḥkhaṃ] C94 C45 K82 K7, duḥkha C02 K10 EN
^79. sambhavam] C94 C45 K82 K10 K7, sambhavaḥ C02 EN
^80. ndra] C K82 K7 EN, ndraḥ K10
^81. dehaḥ] C94 C45 K82 K7 EN, dehe C02, deha K10
^82. nṛṇām] C94 K82 K10 K7 EN, nṛṇā C45 C02
^83. yaṃ kālapāśam ity āhuḥ] , yaṃ kālapāśam ity āha C94 C45 K82, kālapāseti satvāha C02, yaṃ kālapāśam ity āhu K10 K7, yaṃ kālapāśam ity āhu EN
^84. vrata] C94 K82 K10 K7 EN, vrataḥ C45 C02
^85. viditaṃ] C94 C45 K82 K10 K7 EN, vidita C02
^86. kiñcij ji] C45, kiñcid vi C94pc K82 K10 K7 EN, kid vi C94ac, kiñci ji C02
^87. kathaṃ dvija] C94 C45 K82 K10 K7 EN, ma tvayā viditaṃ kiñcid vijñāsyasi cancelled kathaṃ dvija
^88. vettum arhasi] C K82 K10, vettum ūhasi K7, vaktum arhasi EN
^89. kalā] C94 C45 K82pc K10 K7 EN, kālā C02 K82ac
^90. kālaṃ] C K82 K10 K7, kālaś EN
^91. kalāṃ] C94 C02 K10 EN, kalā C45 K7, vidhiṃ K82
^92. truṭidvayaṃ] C94 C02 K7 EN, tuṭidvaya C45 K10, tuṭidvayaṃ K82
^93. meṣas tu] C45 C02 K10 K7 EN, mevas tu C94, nimeṣadvi K82
^94. kāṣṭhā vai triṃśatiḥ] C94 K82 K10 K7 EN, vai triṃśatā C45, kāṣṭhā vai triṃśati C02
^95. muhūrtaś ca] C94 C02 K82 K10 K7, muhūrtta C45, muhūrtañ ca EN
^96. mānuṣena] C94 C45 K82 K10 K7 EN, mānuṣaś ca C02
^97. ttama] C K82 K7pc EN, tamaḥ K10, ttamaḥ K7
^98. muhūrta] C K82 K10 K7, muhūrtaṃ EN
^99. samā] C94 C45 K82 K10 K7 EN, māsa C02
^100. māsā] C94 C45 K82 K10 K7, māsa C02 EN
^101. kāla] C K82 K10 EN, kalā K7
^102. śataṃ] C K82 K10 K7, śata EN
^103. mānuṣa] C94 K82 K10 K7 EN, māṇuṣya C45 C02
^104. (ṣaṣṭiṃŁ...$ saṃjñitaḥ)] C K82 K7 EN, om. K10
^105. ṣaṣṭiṃ caiva] C K7, ṣaṣṭiṃ varṣa K82, om. K10, ṣaṣṭiś caiva EN
^106. yugaḥ] C K82 K7, om. K10, yuga EN
^107. dviguṇaḥ] C K82 K7, om. K10, dviguṇā EN
^108. dvāparo] C K82 K7, om. K10, dvāpare EN
^109. (tretāŁ...$ ekasaptatiḥ)] C K82 K7 EN, om. K10
^110. tretā] C94 C45 K82 EN, tetrā C02, om. K10, tretrā K7
^111. yugaḥ] C K82 K7, om. K10, yuga EN
^112. hy e] C K82 K10 EN, he K7
^113. (manvantarasyaŁ...$ saṃkhyayā)] C K82 K7 EN, om. K10
^114. caikasya] C K82pc K7 EN, om. K82ac K10
^115. kalpo] C45, kalpa C94 C02 K82 K7 EN, om. K10
^116. daśa] C94 C02 K82 K7 EN, daśaṃ C45, om. K10
^117. āhaḥ] C45 C02 K82 K10 K7 EN, āha C94
^118. parikalpitam] C94 K7, karikalpitam C45, parikalpitaḥ C02 K10 EN, parikīrtitāḥ K82
^119. pralīyante] C94 C02 K82 K10 K7 EN, pralīyate C45
^120. ahāgame] C K82 K7, ahāga K10, ahnāgame EN
^121. rdha] C K82 K7 EN, rdhaṃ K10
^122. vāhur bhṛ] C94 C45 K82 K7 EN, vāhu bhṛ C02 K10
^123. maharṣayaḥ] C K82pc K10 EN, mahayaḥ K82ac, marhaṣayaḥ K7
^124. dṛśyate tv iha] C94 K82 K10 K7 EN, dṛśyandiha C45, dṛsyate tv ihaḥ C02
^125. cakraṃ] C K82 K7 EN, cakra K10
^126. tvaiva] C94 K82 K7 EN, tveva C45 K10, tveha C02
^127. śramaṃ] C K82pc K7 EN, śramo K82ac, śrāman K10
^128. vidmahe] C94 C02 K82 K10 K7 EN, vigrahe C45
^129. kālaḥ] C K82 K10 K7, kāla EN
^130. vaśagāḥ] C K82 K10 K7, vaśagā EN
^131. devarājā] C K82 K10 K7, devarāja EN
^132. kālo] C94 C45 K82, kāla C02 K10 K7 EN
^133. brahmā viṣṇuḥ paraḥ] C45, brahmaviṣṇuparaḥ C94 K7, brahmā viṣṇu paraḥ C02 K82 K10, brahmaviṣṇupara EN
^134. cakraṃ tu] C94 C45 K82 K10 K7 EN, cakrasya C02
^135. viniḥsṛtam] , vinisṛtam C K82 K10 K7 EN
^136. parārdhaṃ] C45 C02 K82 K10 K7 EN, parārddhaṃ C94
^137. vaḥ] C K82 K10 K7, yaḥ EN
^138. anarthayajña uvāca] C K82pc K10 K7 EN, om. K82ac
^139. yutaṃ] C K82 K7 EN, tan K10
^140. koṭim a] C K82 K10 EN, koṭir a K7
^141. rbudaṃ] C K82 K10 EN, budaṃ K7
^142. ca] C K82 K7 EN, tu K10
^143. śaṅkuḥ] , śaṅku C K82 K10 K7, śaṃkha EN
^144. (samudroŁ...$ tathā)] C K82 K10 K7, om. EN
^145. madhyam antaṃ ca] C K82ac, madhyamāntaṃ ca K82pc, madhyamantañ ca K10, madhyam antaś ca K7, om. EN
^146. (sarveŁ...$ vidhīyate)] C K82 K10 K7, om. EN
^147. parārdhaṃ] K7, parārdha C45 C02 K82 K10, parārdha C94, om. EN
^148. parārdha] C K82 K10 EN, parārdhaṃ K7
^149. parāt parataraṃ nāsti iti me niścitā matiḥ] C K10 K7pc, parāt parataraṃ nāsti iti me niścitā mati K82 K7ac, vṛndañ caiva mahāvṛnda dviparānantam eva ca| parāt parataraṃ nāsti iti me niścitā matiḥ|| EN
^150. veda] C94 EN, vede C45 C02 K10 K7, vedā K82
^151. ākhyātā] C94 C45 K82, ākhyātaṃ C02 K10 K7 EN
^152. brahmāṇḍaṃ] C94 C45 K82 K10 K7 EN, brahmāṇḍa C02
^153. pramāṇaṃ prāpitaṃ] conj., pramāṇañ cāpitaṃ C K82 K10 EN, pramāñ cāpitat K7
^154. mahīm] C45 C02 K82, mahīm C94, mahī K10 K7 EN
^155. prasaṃkhyātuṃ] C K82 K7, prasaṃsā tu K10, ca saṃkhyātuṃ EN
^156. śakyaṃ] K82 K10 EN, śakyā C K7
^157. purā] C K82 K10 K7, mamā EN
^158. ṣām iva bhūritāḥ] C94 C45 K7, ṣām eva bhūritāḥ C02, ṣām iva bhūritā K82, ṣām eva bhūriṇām K10, ṣām eva bhūr imāṃ EN
^159. diśā] C K82 K7 EN, śivā K10
^160. kīrtitaṃ śṛṇu] C94 C02 K82 K10 K7 EN, ya ca kīrtitam C45
^161. sahāsaha] C K82 K10 EN, sahāsahaḥ K7
^162. sahyo] C94 C02 K82 K10 K7, sahyo C45, sajño EN
^163. visahaḥ] C94 C45 K82 K10 K7 EN, visaha C02
^164. sabhā] C94 C02 K82 K10 K7, sabhāḥ C45, satā EN
^165. prasaho] C K82 K10 K7, prasaheḥ EN
^166. prasahaḥ] C94 C45 K82 K10 K7, prasavaḥ C02, saprahaḥ EN
^167. sānuḥ] C K82 K10, sānu K7 EN
^168. pūrvato] C K82 K10 K7, parvato EN
^169. bhāsano] C94 C45 K82 K10 K7, bhāsa C02, bhāsato EN
^170. bhānuḥ] C94 C02 K82 K10 K7 EN, bhānu C45
^171. dyutimo] C K82 K10, dyutino K7 EN
^172. dīptatejā] C K82 K10 K7, dīptateja EN
^173. tejāś ca] C94 C45 K82 K10 K7 EN, tejaś ca C02
^174. āgneye] C K82 K10 EN, āgneya K7
^175. dvija] C K82 K7 EN, dvijaḥ K10
^176. yamunā] C K82 K10 EN, yamanā K7
^177. yamuno] C94 C45 K10, yamano C02 K7, yumunā K82, yamunā EN
^178. saṃyano] K82, saṃyamo C K10 EN, saṃyamā K7
^179. yamano] C94 C02 K82 K7 EN, yamuno C45 K10
^180. yāno] C K82 K10 EN, yāmo K7
^181. yano yanaḥ] K10, nayo yanaḥ C94 C02 K82, nayo nayaḥ C45, nayo yamaḥ K7, nayonaya EN
^182. naganā nando] C94 C02 K82 K10 K7, nagajā nando C45, nagano nado EN
^183. nagaro naganandanaḥ] K10, nagaroraganandanaḥ C94 K7, nagaronaganandanaḥ C45, nagaronandanaḥ C02, nagarogaranandanaḥ K82, nagaronnaganandanaḥ EN
^184. nagarbho] C K82 K7 EN, nṛgabho K10
^185. guhyo] C K82 K10 K7, guhye EN
^186. vāruṇena] C K82 K10 K7, vāruṇe ca EN
^187. śṛṇu] K10, śṛṅge C94 C45 K82 K7, śṛṅge C02, mṛddhe EN
^188. babhraḥ setur bha] , babhraṃ setur bha C94 C45, babhraṃ setu bha C02, babhraḥ setu bha K82, babhraṃ sotur bha K10, babhra setur bha K7, babhrūn satur bha EN
^189. bhājanaḥ] C K82 K10 K7, bhājana EN
^190. bharaṇo] C45 K7, bharaṇa C94 K82, bharaṇāṃ C02 EN, bharaṇā K10
^191. daśaite] C K82 K10 EN, daśete K7
^192. ālayāḥ] C K82 K10 K7, ālayā EN
^193. garbhaś ca] C94 C45 K10 K7, garbhāś ca C02 K82 EN
^194. garbhaś ca] C K10 K7 EN, garbhāś ca K82
^195. vṛṣabha] C94 C45 K82 K10 K7 EN, vṛṣa C02
^196. jñātavyaś] C K82 K10 K7, jñānavāñ EN
^197. samyag vṛṣajo] C K10 K7, samyag K82, satyavṛṣajo EN
^198. ye] C K82 K10 EN, ya K7
^199. dvija] C94 C45 K82 K7 EN, dvijaḥ C02 K10
^200. sulabhaḥ] C K82 K10 K7, surabhaḥ EN
^201. sumanaḥ] C K82 K10 EN, sumanāḥ K7
^202. sata satya] C K7, satyasatya K82, suta satya K10, sata satyā EN
^203. layaḥ] C K82 K10 EN, layaṃ K7
^204. śambhur da] C94 C45 K10 EN, śambhu da C02 K82 K7
^205. nāyakam u] C K82 K10 K7, nāyaka u EN
^206. varṣaṇaḥ] C K82 K10, rśaṇam K7, daryya ca EN
^207. daśe] C94 K82 K7 EN, daśai C45 C02 K10
^208. nirmalo ma] , nimalo ma C94, nirmalonma C45 K7, nirmalotma C02 EN, nimalorma K82 K10
^209. akṣayaś cā] C94 C45 K82 K10 K7, akṣayāś cā C02, akṣayañ cā EN
^210. viṣṇur va] C94 C45 K7 EN, viṣṇu va C02 K82, rviṣṇur va K10
^211. madhyame daśa] C94 C45 K7, madhyamo daśa C02 K82, varavarṣaṇaḥ K10, madhyame daśaḥ EN
^212. sarveṣāṃ] C K82 K10 EN, sarveṣā K7
^213. daśam īśānāṃ] C K82 K10 K7, daśarīśānāṃ EN
^214. parivāra] C94 C02 K10 K7 EN, pari C45, parivāraṃ K82
^215. vāritam] C94 C45 C02pc K82 K10 K7, vāritā C02ac, vāritāḥ EN
^216. ekaikam a] C94 C45 K10 K7 EN, ekaikaṃ ma C02 K82
^217. parivāritam] C K82 K10 K7, parivāritamāḥ EN
^218. ayutaṃ] EN, ayutaiḥ C K82 K7, ayutai K10
^219. prayutair vṛ] C K82 K10 EN, prayutai vṛ K7
^220. prayutaṃ niyutair vṛtam] , prayutaṃ niyutair vṛtaḥ EN, prayutair niyutair vṛtaḥ C94 C45 K82 K7, prayuter niyutair vṛtaḥ C02, prayutai niyutai vṛtaḥ K10
^221. parīvāro] C K82 K10 K7, parivāro EN
^222. niyutaḥ] C94 C45 K82 K10 K7 EN, niyuta C02
^223. ca] C K82 K10 K7pc EN, caḥ K7ac
^224. koṭibhir da] C94 C02 K82 K10 K7 EN, koṭibhi C45
^225. koṭyena] C EN, koṭyona K82 K7, koṭyenaḥ K10
^226. ekaikaḥ] C94 C45 K82 EN, ekaika C02 K10 K7
^227. parivāritaḥ] C45 C02 K82 K10 K7 EN, parivāritaḥ C94
^228. koṭiṣu] C45 C02 K10 EN, koṭīṣu C94 K82 K7
^229. vṛndabhṛtair vṛtam] C K10, vṛndavṛtair vṛtaṃ K82, vṛndabhṛtai vṛtaṃ K7, vṛndaṃ vṛtair vṛtaḥ EN
^230. kharvabhiḥ] C K82 K10 EN, kharvarbhiḥ K7
^231. vāritam] C K82 K10 K7, vāritaḥ EN
^232. gaṇair vṛtam] C94 C02 K82 K10, gaṇai vṛtam C45, gaṇe vṛttaṃ K7, gaṇair vṛtaḥ EN
^233. kharveṣu] C K82 K10 EN, garveṣu K7
^234. vāritam] C K82 K10 K7, vāritaḥ EN
^235. pṛthag ekaikaṃ] , pṛthag enaiva C94 C02 K82 K10 K7 EN, pṛthag ainaiva C45
^236. vāritam] K82pc, vāritaḥ C K10 K7 EN, taṃ K82ac
^237. samudraiḥ] C02 K82 K10 K7 EN, samudaiḥ C94, damudaiḥ C45
^238. vāritam] C K82 K10 K7, vāritaḥ EN
^239. tathai] C94 C45 K82 K10 K7 EN, tathe C02
^240. madhyasaṃkhyais tu tair vṛtam] C K82, madhyasakhyais tu tai vṛtam K10, madhyasakhyais tu ter vṛtaṃ K7, madhye śaṅkhyāyutair vṛtaḥ EN
^241. madhyasaṃkhyeṣu] C K82 K10 K7, madhye śaṃkheṣu EN
^242. ekaikam anantaiḥ] C K82 K10 EN, ekaikaṃ manataiḥ K7
^243. vāritam] C K82 K10 K7, vāritaḥ EN
^244. parārdhaparivāritam] C94 C45 K82 K10 K7, parārdharitam C02, parārdhaiḥ parivāritaḥ EN
^245. vāritam] C K82 K7, vārivāritaṃ K10, vāritaḥ EN
^246. kathito] C K82 K7, kathito K10, kathitā EN
^247. śakyaṃ] C94 C45 K82 K10 K7 EN, śakya C02
^248. sāṃkhyam u] C94 C02 K10, sākhyam u C45, syakhyam u K82, saṃkhyam u K7, saṃkhyām u EN
^249. pramāṇaṃ] C02 K82 K7 EN, praṇāmaṃ C94 C45, pramāṇa K10
^250. saṃkṣepād bruvato] C94 C02 K82 K10 EN, saṃkṣepād vadato C45, saṃkhyepād bruvato K7
^251. parī] C94 C02 K82 K10 K7 EN, pari C45
^252. brahmaṇā] C94 C45 K82 K10 K7 EN, C02
^253. kīrtitam] C94 C45 K10 K7 EN, kīrtitāḥ C02, kīrtitaḥ K82
^254. raviḥ] C K82 K7, ravi EN
^255. pramāṇaṃ] C94 C02 K82 K7 EN, praṇāmaṃ C45
^256. brahmāṇḍaṃ cā] K82, brahmāṇḍaś ca C94 C45 K7, brahmāṇḍāś cā C02
^257. meyāṇāṃ] C94 K82 EN, meyāṇā C45 C02 K7
^258. kīrtitam] C94 C45 K82 K7 EN, kīrtitāḥ C02
^259. sattama] C94 C45 K82 K7 EN, maḥ C02
^260. pūrṇaṃ] C94 C02 K82 EN, pūrve C45, pūrṇṇa K7
^261. tatham] C94 C45 K82 K7 EN, tathā C02
^262. prāptaṃ cośanasaṃ] C45 K82 K7, prāptaṃ causanasaṃ C94, prāptaausanasaṃ C02, prāptaś cośanasaṃ EN
^263. sūryaṃ] C02 EN, sūryas C94 K82 K7, sūrya C45
^264. triṃśatsa] C94 C45 K82 K7 EN, triṃśasa C02
^265. viṃśatsahasrāṇi] , viṃśahasrāṇi C94, viṃśasahasrāṇi C45 C02 K82 K7, viśatsahasrāṇi EN
^266. viṃśat] EN, viṃśa C K82 K7
^267. kīrtitam] EN, kīrtitaḥ C94 C45 K82 K7pc, kīrtitāḥ C02, kīrttita K7
^268. vasiṣṭhāya] C94 C02 K82 EN, viśiṣṭhāya C45, vahiṣṭhāya K7
^269. viṃśatślo] , viṃśaślo C94 C02 K82 K7 EN, viśaślo C45
^270. aṣṭā] C K82 EN, āṣṭā K7
^271. sārasvatas tri] , sārasvatā tri C94 C02 K82 K7 EN, sārasvatās tri C45
^272. dhāmāya] C K82pc K7 EN, om. K82ac
^273. bhara] C94 C45 K82 K7 EN, bhāra C02
^274. abhāṣata] C94 C45 K82, abhāṣata C02, abhāṣataḥ K7 EN
^275. trayyāruṇiṃ] , tryaiyāruṇi C94 C45 K82, traiyāruṇi C02 EN, tryaiyārūpini K7
^276. abhāṣata] C94 C02 K7, abhāṣataḥ C45, svabhāvata K82, hy abhāṣata EN
^277. trayyāruṇi] , tryaiyāruṇi C K7, traiyāruṇi K82 EN
^278. viprendro] C94 C45 K82 K7 EN, viprenda C02
^279. dhanaṃjaya] C K82pc K7 EN, dhana K82ac
^280. bhāṣata] C94 C02 K82 K7, bhāṣataḥ C45 EN
^281. jayād dvi] C94 K82 EN, jayā dvi C45 C02 K7
^282. śreṣṭha] C K82 K7, śreṣṭho EN
^283. ṛṇaṃjaya] C94 C02 K82 K7 EN, ṛṇaṃjāya C45
^284. prāpto] C K82 K7, prāptau EN
^285. gautamāc ca] C K82 EN, gautamāś ca K7
^286. bharadvāja] C94 C02 K82 K7 EN, bharadvāra C45
^287. tasmād dharyadvatāya] C K82 K7, tasmād damyāddamāya EN
^288. rājaśravās] , rājaśrava C K82 EN, rājaśrava K7
^289. śuṣmāt ta] C K7 EN, śuṣmā ta K82
^290. prāptas tṛ] C94 C45 K82 K7 EN, prāpta tṛ C02
^291. bho] C94 C02 K82 K7 EN, om. C45
^292. bhāṣata] C94 C45 K82 K7, bhāṣataḥ C02 EN
^293. jātū] , jatu C94 C02 K82 K7 EN, tu C45
^294. dvaipāyanaṃ tu] , dvaipāyanas tu C K82 K7, dvaipāyanāya EN
^295. jātūkarṇo maharṣiṇam] , jatukarṇo maharṣiṇam C94 C45 K82pc K7, jatukarṇā maharṣiṇaḥ C02, jakarṇo maharṣiṇaṃ K82ac, jatukarṇamaharṣiṇā EN
^296. muniḥ] C K82 K7, muni EN
^297. harṣāya] C K82 K7, harṣaṇāya EN
^298. purāṇaṃ samprakāśitam] C94 C45 K82 K7 EN, purāṇa samprakāśitāṃ C02
^299. mānuṣāṇāṃ] C94 C02 K82 K7 EN, manuṣāṇāṃ C45
^300. bhūyaḥ] C K82 K7, bhūya EN
^301. cchasi] C94 C45 K82 K7 EN, cchasīti C02
^302. nāmādhyāyaḥ prathamaḥ] C K82 K7, nāma prathamo ’dhyāya EN
^303. janāgreṇa] C45 C02 K82 K7 EN, janā C94
^304. brahmāṇḍā] C K82 K7, brahmāṇḍa EN
^305. jñeyaṃ] C94 C45 K82 K7 EN, jñeyā C02
^306. kati] C94 C45 K82 K7 EN, katiḥ C02
^307. layanaṃ jñeyaṃ] C94 C02 K82 K7, layanaṃ C45, lakṣaṇaṃ jñeyaṃ EN
^308. vāsinaḥ] C94 C02 K82 K7 EN, vāsirānaḥ C45
^309. ] , ko C K82 K7, kiṃ EN
^310. prajā jñeyā] C45 C02 K82 K7 EN, prajāyā C94
^311. na tvaṃ] C K82 K7, tatvaṃ EN
^312. rhasi] C K82 EN, hasi K7
^313. daivatai] C94 C45 K82, devatai C02 K7 EN
^314. śaktir] C94, śakti C45 C02 K82 K7 EN
^315. agamyagamanaṃ] C94 C45 K82 EN, agamyagagahanaṃ C02, agamyagagamanaṃ K7
^316. guhyā] K7 EN, guhā C K82
^317. samuddhitam] C K82, samraddhitaṃ K7, samṛddhidam EN
^318. prabhur ne] C94 C45 K82 K7 EN, prane C02
^319. daṇḍyo] C02 K82 K7, daṇḍo C94 C45, daṇḍyā EN
^320. daṇḍakaḥ] C94 C02 K82 K7 EN, ṇḍakaḥ C45ac, paṇḍakaḥ C45pc
^321. satyo] C K82 K7, satyau EN
^322. tatra] C K82 K7, tatrā EN
^323. no] C45 C02 K82 K7 EN, C94
^324. nānṛjur na] , nāṛjur nna C94 EN, nāṛjur na C45 K7, nāṛjun na K82, nāṛju na C02
^325. na tṛṣṇā na ca] C K7 EN, na ca tṛṣṇā na K82
^326. īrṣyatā] C94 C45 K82 K7, īrṣyatāḥ C02, irṣyatā EN
^327. krodho] C94 C45 K82 K7 EN, krodhau C02
^328. sūyakaḥ] C94 C02 K82 K7, sūcakaḥ C45, steyakaḥ EN
^329. śaṭho] C94 C45 K82 K7, ṣaṭho C02, śaṭhe EN
^330. matsaraḥ] C K82 K7, matsarāḥ EN
^331. vyādhir na] C94 C45 K82 EN, vyādhi na C02 K7
^332. jarā tatra] C45 K7, jarās tatra C94 C02 K82 EN
^333. viklavaḥ] C K82 K7, viklava EN
^334. mānava] C45 C02 K82 K7 EN, māva C94
^335. praśaṃsāsti] C K82 K7, praśaṃsāś ca EN
^336. tatrāsti] C K82pc K7 EN, tatrā K82ac
^337. vraja ta] C K82 EN, vrajas ta K7
^338. karma nā] , karma na C K82 K7, karmaṇā EN
^339. kaliḥ] C K82 K7pc, kali K7ac EN
^340. ca na tretā] C02 K82 K7 EN, ca na tretrā C94, ca tretā na C45
^341. kṛtaṃ cā] C02 K82, kṛtaś cā C94 C45 K7 EN
^342. manvantaraṃ na tatrāsti] C94 C45 K82 EN, manvantatrāsti C02, manvantarananta tatrāsti K7
^343. kalpaś caiva] C K7 EN, kalpaṃ caiva K82
^344. āhūta] C K82 K7, ābhūta EN
^345. brahmarātridinaṃ] C K82 K7, brahmarātridivas EN
^346. janmamaraṇaṃ tatra] C02 K82 EN, janmaraṇaṃ tatra C94 C45, janmamaraṇantrata K7
^347. āpadaṃ] C K82 K7, apadaṃ EN
^348. cāśāpāśa] C45 K7pc, ca sāyāśa C94 C02 K82 K7ac EN
^349. baddho] C94 C45 K82 K7, ddho C02, vṛddho EN
^350. mohaṃ] C45 C02 K82 K7 EN, moho C94
^351. devā] C94 C02 K82 K7 EN, devo C45
^352. gandharvā] C K82 K7, gandharvo EN
^353. japo] C45 C02 K82 K7 EN, jayo C94
^354. nāhnikas ta] C94 C02 K82 K7 EN, nāhnika ta C45
^355. na tiryaṅnarakaṃ] , nātiryannarakas C94 C02 K82, nātiryanarakan C45, nātriryaṃ narakas K7, na tīrthannarakan EN
^356. harecchāprabhavāḥ] K7, harecchaprabhavāḥ C K82, harecchāprabhavā EN
^357. varjyāni] C K82 K7, vajjñāni EN
^358. guṇotsedhā] conj., guṇocchedhā C94 C45 K82 K7, guṇecchedhā C02, guṇācchredhā EN
^359. vistāraś ca] K7, vistāraṃ ca C K82 EN
^360. vidhaḥ] K7, vidhā C K82 EN
^361. anekākāra] C45 C02 K82 K7 EN, anekāra C94
^362. anye] C K82 K7, bahu EN
^363. ṣaṇḍāś ca] C K82 K7, ghaṇṭāś ca EN
^364. ruhāni] C94 C45 K82 K7, ruhāṇi C02, sahāni EN
^365. svādu] C45 C02 K82 K7 EN, svādhu C94
^366. mūla] C K7 EN, mūlā K82
^367. bālāḥ] C94 C45 K82 K7, varāḥ EN
^368. dvaya] C94 C45 K82pc K10 K7 EN, dva K82ac
^369. vikṣepā] C94 C45 K82 K10 K7, vijñeyā EN
^370. ttama] C94 C45 K10 K7 EN, ttamaḥ K82
^371. balaśaktiś ca bho dvija] C94 C45 K82pc K10 K7, om. K82ac, tava śaktiś ca bho dvija EN
^372. adhordhvo na ca saṃkhyāsti] C94 C45 K82pc K10 K7 EN, om. K82ac
^373. na tiryañ caiti kaścana] K82pc K7, na tiryañ ceti kaścana C94 C45 K10 EN, na tiryaṃ ceti kaścana K82ac
^374. bhogam akṣayas ta] C94 C45 K82 K10 K7, bhogamayās tu ta EN
^375. mṛtyur na] C94 C45 K82 K7 EN, mṛtyu na K10
^376. prabhāḥ] C94 C45 K82 K10 K7, prabhā EN
^377. śānānāṃ] C94 C45 K82 EN, śānānā K10, gānānāṃ K7
^378. smṛtālayaḥ] C94 K10 K7, smṛtālaya C45, smṛtālayaṃ K82, smṛtālayā EN
^379. bhāḥ] C94 C45 K82 K10 K7, bhā EN
^380. jñeyās ta] C94 C45 K10 K7, jñeyā ta K82 EN
^381. ālaye] C94 C45 K82 K10 K7, ālayaṃ EN
^382. diśa] C94 C45 K82 K7 EN, diśi K10
^383. prabhāḥ] C94 C45 K82 K10 K7, prabhā EN
^384. dakṣiṇāṃ] C94 C45 K82 K10 K7, dakṣiṇa EN
^385. diśam] C94 K82 K10 K7, diśim C45 EN
^386. ghorā] C94 C45 K82 K10 K7, dhorā EN
^387. śritāḥ] C94 C45 K82 K10 K7, śritā EN
^388. paścimāṃ] C94 K82 K10 K7 EN, paścimā C45
^389. diśa] C94 C45 K82 K10 EN, diśi K7
^390. śritāḥ] C94 C45 K82 K10 K7, śritā EN
^391. sadyamiṣṭā] C94 C45 K10 K7 EN, sadyamiṣṭvā K82
^392. smṛtaḥ] C94 K82 K10 K7 EN, smṛtāḥ C45
^393. uttarāṃ] C94 K82 K10 K7 EN, uttarā C45
^394. diśam] C45 K82 K10 K7 EN, diśim C94
^395. layaḥ] C94 C45 K82 K10 EN, laya K7
^396. kalāḥ] C94 C45 K82 K10 K7, kalā EN
^397. catuṣ kalāḥ] C94 C45 K82 K10 K7, catuṣtake EN
^398. vāmadevā] C94 C45 K82 K7 EN, vāmadeva K10
^399. jñeyāḥ] C94 C45 K82 K10 K7, jñeyā EN
^400. saṃsārā] C94 C45pc K82 K10 K7 EN, saṃsā C45ac
^401. triṃśat ka] , triṃśaka C94 C45 K82 K10 K7 EN
^402. hy etāḥ] C94 C45 K82 K10 K7, jñeyāḥ EN
^403. sattama] C94 C45 K82 K7, sattamaḥ K10 EN
^404. saṃkhyā varṇā] C45 K7, saṃkhyā varṇṇo C94 K10, saṃkhyā vaṇṇā K82, saṃdhyā varṇā EN
^405. ekaikasya] C94 K10 K7 EN, aikaikasya C45 K82
^406. bodhavyās ta] , bodhavyā ta C94 C45 K82 K10 K7 EN
^407. kṛṣṭyā] C94 C45 K10 EN, kṛṣṭā K82 K7
^408. yogaṃ sadābhyaset] C94 C45 K82 K7 EN, yoga samabhyaset K10
^409. yogaṃ] C94 C45 K82 K10 K7, yoga EN
^410. tapa] EN, tapaḥ C94 C45 K82 K10 K7
^411. śakyeta] C94 K82 K10 K7, śakyaita C45, śakyete EN
^412. devai] C94 C45 K82 K10 EN, deve K7
^413. dhana] C94 K82 K10 K7 EN, dhanam C45
^414. gantuṃ] C94 C45 K82 EN, gantu K10 K7
^415. śakyeta] C94 C45 K82 K10 K7, śakyante EN
^416. dvīpa] C94 C45 K82 K10 EN, dīpa K7
^417. samudrāṇi] C94 C45 K82 K7 EN, samudrāya K10
^418. gantuṃ] C94 C45 K82 EN, gantu K10, gaṃntu K7
^419. śakyeta] C94 C45 K82 K10 K7, śakyante EN
^420. svadehān māṃsa] C94 C45 K82 K10, svadehāt māṃsa K7, svadehātmāṃ sa EN
^421. svaṃ] C94 C45 K82 K7 EN, sva K10
^422. na tatra gantuṃ] C94 K82 K10 K7 EN, na tatra gantuṃ na C45
^423. duṣkaraiḥ] C94 C45 K82 K7 EN, duṣkṛtaḥ K10
^424. dāna] C94 C45 K7 EN, dānaṃ K82, dānai K10
^425. pāragaḥ] C45 K82 K7 EN, pāragāḥ C94 K10
^426. brahmāṇḍāntasya bhogāṃs tu] C94 C45 K82 K7, brahmāṇḍāntasya bhogās tu K10, brahmāṇḍāt tasya bhogās tu EN
^427. bhuṅkte] C94 C45 K82 K10, bhuṅkte K7, bhuktvā EN
^428. gaḥ] C94 C45 K82pc K10 K7 EN, gāḥ K82ac
^429. dharmo] C94 C45 K82 K10 EN, dharme K7
^430. kalanāt kāla] C94 C45 K82 K7 EN, kalanā kāla K10
^431. nāmādhyāyo dvitīyaḥ] C94 C45 K82 K7, nāmādhyāya dvitīyaḥ K10, nāma dvitīyo ’dhyāyaḥ EN
^432. āhuḥ] C94 C45 K82 K10 K7, āhu EN
^433. smṛtāḥ] C94 K82 K10 K7, smṛtā C45, smṛtaḥ EN
^434. kautūhalaṃ] C94 C45 K82 K10 K7, kautuhala EN
^435. mamotpannaṃ] C94 C45 K82 K10 EN, samotpannaṃ K7
^436. saṃśayaṃ] C45 K82 K10 K7 EN, saśayaṃ C94
^437. ādhāraṇān ma] C94 K10, ādhāraṇāt pa C45, ādhāraṇāt ma K82 K7, ādhāreṇa ma EN
^438. bhidhīyate] C94 K82 K7 EN, vidhīyate C45 K10
^439. smṛtidvayor mūrtiś ca] C94, smṛtidvayo mūrttiś ca C45 K10, smṛtidvayo mūrtti ca K82 K7, smṛtir dvayo mūrtiś ca EN
^440. vṛṣaḥ] C94 C45 K82 K10 EN, vṛṣa K7
^441. caturā] C45 K82 K10 EN, cāturā C94 K7
^442. vijñeyāḥ] , vijñeyaḥ C94 K82 K10 K7 EN, om. C45
^443. brahmaṇo] C94 K82 K10 K7, om. C45, brāhmaṇo EN
^444. bhittvā] C94 C45 K82 K7 EN, vittvā K10
^445. dharmaḥ] C94 C45 K82 K7 EN, dharma K10
^446. madhyamāḥ] C94 K82 K10 K7 EN, om. C45
^447. ākṣī] C94 K82 K10 K7, om. C45, ākṣi EN
^448. ādyāḥ] , ādyā K10 K7 EN, āḍhyāḥ K82, om. C45, āḍhyā C94
^449. harāḥ] K10 EN, harā C94 K7, om. C45, māḥ K82
^450. tasya putrāś ca pautrāś ca anekāś ca babhūva ha] C94 K10, gatiś ca pautrāś ca anekāś ca babhūva ha C45, tasya putrāś ca yotrāś ca anekāś ca babhūva ha K82 K7, tasya putrā anekāś ca tathā pautrā babhūvahaḥ EN
^451. vigatarāga uvāca] C45 K82pc K7 EN, vigatarāga u C94 K10, om. K82ac
^452. lakṣmīr dhṛtis tuṣṭiḥ] C94, lakṣmīr dhṛtis tuṣ C45, lakṣmī ddhṛtir ddhṛtis tuṣṭiḥ K82ac, lakṣmīr ddhṛtis tuṣṭiḥ K82pc, lakṣmīṃ dhṛti tuṣṭiḥ K10, lakṣmī dhṛtis tuṣṭiḥ K7, lakṣmī dhṛtis tuṣṭī EN
^453. puṣṭir me] C94 C45 K82 K10 K7, puṣṭi me EN
^454. lajjā] C94 C45 K10 K7 EN, lajā K82
^455. buddhiḥ] C45 K82 K10 K7 EN, buddhi C94
^456. siddhiḥ prasūtisambhavāḥ] conj., siddhiś cābhūtisambhavā C94 K82 K10 K7, siddhiś cātisambhavā C45, siddhiś ca bhūtisambhavā EN
^457. kāmaḥ] K82, kāma C94 C45 K10 K7, dharma EN
^458. lābhaḥ] C94 C45 K10 K7, lābha K82 EN
^459. putraḥ] , putra C94 C45 K82 K10 K7 EN
^460. śruta] C94 K82 K10 K7 EN, śrata C45
^461. tv abhayaḥ putro] C94 C45 K82 K10 K7, tūbhayaḥ putrau EN
^462. daṇḍaḥ] , daṇḍe C94 K82ac, daṇḍo C45, daṇḍa K82pc K10 K7 EN
^463. ca] C94 C45 K82 K10 K7, tu EN
^464. lajjāyā vinayaḥ] C94 C45 K82 K10 K7, lajjāyāḥ vinaya EN
^465. sutaḥ smṛtaḥ] K82 EN K10 K7, sutaḥ C94, sutaḥs tathā C45
^466. sudhiyaḥ] EN, sudhiya C94 C45 K82 K10 K7
^467. putra] C94 C45 K82 K10 K7, putraḥ EN
^468. apramāda] C94 C45 EN K10 K7, apramādā K82
^469. vapoḥ] C94 C45 K10 K7 EN, vapo K82
^470. siddhe] C45 K82 K10, siddhi C94 K7 EN
^471. vyajāyata] C94 C45 K82, vyajāyate K10 EN, vyajāyataḥ K7
^472. svāyambhuve] C94 K82 K7, svāyambhuvo C45, svayambhuve K10 EN
^473. ’ntare tv āsan] conj., ’ntare tvāsi C94 C45 K82, ’ntare tv āsīt K10, ’ntare tv āsaṃ K7, ’ntar evāsi EN
^474. dharmaṃ] C94 C45 K82 K10, ddharma K7, dharmaḥ EN
^475. kautūhala] C94 K82 K10 K7 EN, kotūhala C45
^476. tīvaṃ me] C94 K82 K10 K7 EN, tīva me C45
^477. kartaya] , kīrtaya C94 C45 K82 K10 K7 EN
^478. saṃśayam] C94 K82 K7 EN, saṃśayaḥ C45 K10
^479. śruti] C94 K82 K10 K7, śrutiḥ C45 EN
^480. dvayor mūrtir dha] C94, dvayo mūrti dha C45 K82 K10, dvayī mūrti dha K7, dvayor mūrti dha EN
^481. kīrtitā] C94 C45 K82 EN, kīrttitaḥ K10, kīrttitāḥ K7
^482. bandham i] , baddha i C94 C45 K82 K7, bandha i K10 EN
^483. śrautasya] , śrotasya C94 C45 K7, śrautrasya K82, srotrasya K10, śrutasya EN
^484. smārto] , smārta C94 C45 K82 K10 K7 EN
^485. niyama] C94 C45 K10 K7 EN, niyamai K82
^486. m ānṛśaṃsyaṃ] , m anṛśaṃsyo C94 C45 K82 K10 EN, m ānṛśaṃsyā K7
^487. dhanyā] EN, dhanyaḥ C94 C45 K10 K7, dhyanyaṃ K82
^488. mādhurya] EN, mādhūrya C94 C45 K82 K10 K7
^489. ārjavaṃ ca] C94 C45 K82 K10 K7, ārjavaś ca EN
^490. m āhur ma] C94 C45 K82 K10 EN, m āhu ma K7
^491. śṛṇuṣvā] C94 C45 K7 EN, śṛṇuṣva K82 K10
^492. bandho] C94 C45 K82 K7, baddho K10, bandha EN
^493. hiṃsāṃ] C94 K82 K7, hiṃsā C45 K10 EN
^494. vidhām āhu] C45 K82 K7, vidham āhu C94, vidhāny āhu K10, vidha prāhu EN
^495. kāṣṭhaloṣṭa] C94 C45 K82 K7 EN, kāṣṭha K10
^496. nirdayāḥ] C94 C45 K82 K10 K7, nirdayā EN
^497. bhinnāṅgo] C94 C45 K82 K10 K7, bhinnāṅgā EN
^498. vadhyam avā] C45 K82 K10 K7 EN, vadhyavavā C94
^499. bhujoraś ca] C94 C45 K10 K7, bhujauraś ca K82 EN
^500. śirorukkaṇṭha] , śirorukaṇṭha C94 C45 K82 K10 K7, śiroruḥ kaṇṭha EN
^501. anāhatā mriyanty evaṃ] C94 C45 K82 K7 EN, anāhata mriyaṃty eṣa K10
^502. vadho bandhanajaḥ smṛtaḥ] conj., najāḥ smṛtāḥ C94 C45 K82 K10, najāḥ smṛtā K7, naja smṛtaḥ EN
^503. caurabhayair ghoraiḥ] C94 C45 K82 K7 EN, corabhayai ghorai K10
^504. anyair vāpi] C94 C45 K82 K10 EN, anye cāpi K7
^505. hared vi] C94 C45 K82 K7 EN, hare vi K10
^506. vadhaḥ] C94 C45 K82 K10 K7, vadha EN
^507. bhibhūtānāṃ] C94 C45 K82 K7 EN, vibhūtānāṃ K10
^508. tadvārān ni] C94 C45 K82 K10 K7, taddvārān ni EN
^509. śastrair māyā] C94 C45 K82 K10, śastrai mā K7, śastrair mmayā EN
^510. hiṃsakāny āhu vi] C45 K10 K7, hiṃsakāny āhur vi C94 K82, hiṃsakety āhu vi EN
^511. paramaṃ dharmaṃ] C94 C45 K82 EN, paramaṃ dharma K10, paramo dharmaṃ K7
^512. tyajet sa durātmavān] C45 K7 EN, tyajec cha durātma C94, tyajet sudurātmavān K82, tyajet sa durātmanam K10
^513. taraṃ] C94 C45pc K82 K10 K7, tan C45ac EN
^514. paraṃ tapodhana] C94 C45 K82 K10 K7, para tapodyamāḥ EN
^515. yo hinasti na] C94 C45 K82 K7, yo na hinsanti K10, yo hi nāsti na EN
^516. udbhijjādi] , udbhijādi C94 C45 K10 K7 EN, udbhijāni K82
^517. vidham] C94 C45 K82 K10 EN, vidhiṃ K7
^518. puruṣaḥ] C94 C45 K82 K10 K7, puruṣa EN
^519. dayāṃ nityaṃ] C94 K82 EN, dayā nityaṃ C45 K10, dayā nitya K7
^520. yajvā] C94 C45 K82 K7 EN, yajyā K10
^521. paramaṃ tī] C94 K82 K10 K7 EN, paran tī C45
^522. yajñaḥ] C45 C02 K10 EN, yajñar C94, yajña K82 K7
^523. paramaṃ] C K82 K10 K7, paramo EN
^524. paramā] C K82 K7 EN, paramāṃ K10
^525. (ahiṃsāŁ...$ damaḥ)] C K82 K10 K7, om. EN
^526. lābhaḥ] K7, lābha C94 C45 K82 K10 EN, lābho C02
^527. paramaṃ] C K10 K7 EN, paramā K82
^528. dharmaḥ] K82 K7, dharma C94 C45 EN, dharmo C02, dha K10
^529. ahiṃsā paramā gatiḥ] C K82 K7, K10, ahiṃsā paramo gatiḥ EN
^530. ahiṃsā paramaṃ brahma] C K82 EN, ahiṃsā paramaṃ brahma K10, ahiṃsā paraṃmaṃ brahma K7
^531. māṃsāśanān ni] C94 C45 EN, mānsāśana ni C02, māṃsāśanan ni K82, mansāsanan ni K10, māṃsaśānān ni K7
^532. māṃsaṃ] C K82, māṃsa K10 EN, māsaṃ K7
^533. māṃsena] C K82 K10 EN, māsena K7
^534. vardhayitu] C K82 K7 EN, varddhayati K10
^535. pitṝn] C94 C45 K82 K7, pitṛn C02 EN, pitṝn K10
^536. tato ’nyo] C K82 K10 K7, tad anyo EN
^537. daivata] C94 C45 K82 K7 EN, devata C02 K10
^538. atraiva paśavo hiṃsyā] C94 C02 K7 EN, atraiva paśavo hiṃsā C45, atraiva paśavo hiṃsyān K82, K10
^539. nānyatra manur abravīt] C K82 K7 EN, tra manur abravīt K10
^540. krītvā] C K82 K10 K7, kṛtvā EN
^541. py utpādya] C K82 K10 K7, py utpādyā EN
^542. hṛta] C K82 K10 K7, hita EN
^543. ] C K82 K10 K7, ca EN
^544. pitṝṃś cārcayitvā] C K82 K7, pitṝś cārcayitvā K10, pitṛś cārpayitvā EN
^545. māṃsaṃ] C K82 K10 EN, māsaṃ K7
^546. śīla] C94 C45 K82 K10 K7 EN, śala C02
^547. vrataiḥ] C94 C02 K82 K10 K7 EN, vrataḥ C45
^548. vṛttānāṃ] C K82 K7, vṛttānā K10, vṛttīnāṃ EN
^549. na] C94 C02 K82 K10 K7 EN, ta C45
^550. parṇa] C K10 K7, paṇṇa K82, parṇā EN
^551. hārād a] C94 C02 K10pc K7 EN, hād a K10ac, hārā a C45 K82
^552. hārā rā] C45 K82 K10, hārād rā C94 C02 K7 EN
^553. bhojibhiḥ] C K82 K10 K7, bhogibhiḥ EN
^554. māṃsaṃ] C K82 K10 EN, māsaṃ K7
^555. hīheta] C K7 EN, hīyeta K82 K10
^556. guṇākarṣā] , guṇākāśā C K82 K10 msNcr, guṇā kuryā EN
^557. yajñasamīhayā] C94 C45 K82 K10, dharmasamīhayā C02, yajñasamīhayāḥ K7, dharmasamīhaya EN
^558. yaśaḥ] C94 C45 K82 K10 K7 EN, yaśaṃ C02
^559. parā gatiḥ] C02 K82 K7, parā gatiḥ C94, parāṅgatim C45 K10, parāṃ gatiḥ EN
^560. trailokyaṃ] C K82 K7 EN, trailokya K10
^561. akhilaṃ dattvottame brāhmaṇe] C45 C02 K10 K7 EN, akhilaṃ C94, akhilaṃ dattottame brāhmaṇe K82
^562. koṭīyajñasahasrapadmam] C45 C02 K82 K10 K7 EN, C94
^563. mahīṃ] C94 C45 K82 K10 K7 EN, mahī C02
^564. koṭi] C K82 K10 K7, koṭī EN
^565. snātvā] C94 C02 K82 K10 K7 EN, snā ’ C45
^566. phalam ahiṃsa] C K82 K10 EN, phalaṃ tv ahiṃsa K7
^567. niḥsaṃśayaḥ] C02 K82 K10 K7, C94, niḥsaṃśaya C45, niḥsaṃśayaṃ EN
^568. nāmādhyāyas tṛtīyaḥ] C K82 K10, nāmādhyāyas tṛtīya K7, nāmas tṛtīyo ’dhyāyaḥ EN
^569. sadbhāvaḥ] C K82 K7, sadbhāva K10 EN
^570. satyam ity āhur dṛ] C45 K82 K7 EN, satyam ity āhu dṛ C94, satyam ity āhu dṛ C02, satyām ity āhur dṛ K10
^571. pratyaya] C94 C45 K82 K10, pratya C02, pratyeya K7, pratyakṣa EN
^572. yathābhūtārthakathanaṃ] C94 C45 K82 K10 K7 EN, yathābhūtārtha C02ac, yathābhūtārtha*kta kathanaṃ C02pc
^573. tat satyakathanaṃ] C94 C02ac K82 K10 K7 EN, tat satyakathakaṃ C45, kathanaṃ smṛtaṃ C02ac, satyakakathanaṃ smṛtaṃ C02pc
^574. tāḍanā] C94 C02 K82 K10 K7 EN, nāḍanā C45
^575. suduḥsaham] C94 C45 K82 K10 K7 EN, sudusahaṃ C02
^576. satyam udāhṛtam] C45 C02 K82 K10 K7 EN, satyam udāhṛtam C94
^577. dyataḥ] C K10 K7 EN, dyata K82
^578. śastraṃ] C94 C45 K82 K10 K7, śastra C02, satya C45 EN
^579. karhicit] C EN, karhacit K82 K10 K7
^580. satyaṃ] C94 C02 K82 K10 K7, satya C45 EN
^581. turaḥ] C94 C02 K82 K10 K7 EN, tura C45
^582. pṛcchato] C K82 K10 K7, pṛcchate EN
^583. tad vāpi] C K82 K7 EN, tad api K10
^584. hinasti] C94 C45 K10 K7, hi nāsti C02 K82 EN
^585. rājan na] C94 C45 K10 K7 EN, rāja na C02, rājyaṃ na K82
^586. tyaye] C K82 K7 EN, tyaje K10
^587. pahāre] C94 C45 K82 K7 EN, prahāre C02 K10
^588. mānuṣa] C K82 K10 EN, mānuṣya K7
^589. satyaṃ dharmaḥ paro yataḥ] C45 C02, satyaṃ dharmaḥ payataḥ C94, satyaṃ dharma paro yataḥ K82 K7, satyadharma paro yataḥ K10, satyadharmaparāyaṇaḥ EN
^590. śreṣṭhaṃ] C K82 K7, śreṣṭha K10 EN
^591. variṣṭhaṃ ca] C94 C45pc C02 K82 K10 K7 EN, variṣṭhamvariṣṭhamvañ ca C45ac
^592. satyaṃ] C94 C02 K82 K7 EN, satya C45 K10
^593. dharmaḥ] C94 C45 K82 K10 K7, dharma C02 EN
^594. satyaṃ] C94 C45 K82 K10 K7 EN, satya C02
^595. satyam akṣayabhogadam] C94 K82 K10 K7, satyaṃm akṣayabhogadam C45 C02, satyam akṣayate naraṃ EN
^596. potaḥ] C K10 K7, pota K82, proktaḥ EN
^597. panthāna vistaram] C K82 K10 K7, yaj jñānavistaram EN
^598. ṣṭagatiḥ] C K82 K7 EN, ṣṭāgatiḥ K10
^599. tīrthaṃ] C K82, tīrtha K10 K7, tīrthāt EN
^600. satyaṃ] C94 C02 K82 K10 K7 EN, satya C45
^601. śamaḥ] C K82 K7 EN, śamam K10
^602. satyaṃ] C94 C02 K82 K10 EN, saṃtyaṃ C45, satya K7
^603. sukham] C K82 K10 K7, sukhaḥ EN
^604. sahasraṃ ca] C94 C45 K82 K10 K7 EN, sahasrasya C02
^605. tulayā] C94 C45 K82 K10 K7 EN, tulyayā C02
^606. sahasrād dhi] C94 C45 K82 K10 K7 EN, sahasrā hi C02
^607. eva] C94 C45 K82 K10 K7, evaṃ C02 EN
^608. sūryaḥ satyena pṛthivī sthitā] K82 K7, sūryaḥ satyena pṛthi sthitāḥ C94, sūryaḥ satyaina pṛthivī sthitā C45, sūrya satyena pṛthivī sthitāḥ C02, sūrya satye vī sthitā K10, sūryaḥ satyena pṛthivī sthitāḥ EN
^609. vāyavo] C K82 K7 EN, vātyavo K10
^610. satye] C K82 K10 K7, satyāt EN
^611. sāgarāḥ] C94 C45 K82 K10 K7 EN, sāgarā C02
^612. samayena] C K82 K10 K7, satyena ca EN
^613. satyena satyena] C K82pc K10 EN, satyena K82ac K7
^614. śaśinācaraḥ] conj., saśibhācaraḥ C94, śaśir ācaraḥ K82 K10 K7, śasicaraḥ C45, sa śirā varaḥ C02, śaśibhāṣkaraḥ EN
^615. vindhyās tiṣṭhanti] C94 K82 K7, vindhyas tiṣṭhanti C45 K10, vindhyā tiṣṭhanti C02, tiṣṭhate vindhyo EN
^616. lokaḥ] EN, loka C K82 K10 K7
^617. sthitaḥ] C K82 K10 EN, sthiḥ K7
^618. satye] C K82 K10 K7, satyaṃ EN
^619. meruḥ] C94 C45 K82 K10 K7, meru C02 EN
^620. vedās ti] C94 C02 K82 K10 K7, devās ti C45, vedā ti EN
^621. satye] C94 C45 K82 K10 K7 EN, dharme C02
^622. pratiṣṭhati] C K82 K10 EN, pratiṣṭhiti K7ac, pratiṣṭhitaḥ K7pc
^623. gauḥ] C94 C45 K82 K7 EN, gau C02 K10
^624. kṣīraṃ satyaṃ] C94 C02 K82 K10 K7 EN, kṣītyaṃ C45ac, ksī* nityaṃ C45
^625. kṣīre ghṛtaṃ sthitam] C94 C45 K82 K7, kṣīraṃ ghṛtaṃ sthitam C02, kṣīre ghṛta sthitam K10, kṣīraṃ sthitaṃ ghṛtam EN
^626. satye jīvaḥ] C K82 K10, satye jīva K7, satyaṃ jīva EN
^627. jīvaḥ] C94 C45 K82 K10 K7 EN, jīva C02
^628. satyam ekena] C94 C02 K82 K7 EN, satyem ekena K10, satyam ekaina C45
^629. dharma] EN, dharmaḥ C K82 K10 K7
^630. niścayaḥ] C45 C02 K82 K10 K7 EN, niścaḥ C94
^631. satyam ekaṃ] C K82 K7 EN, satyem ekaṃ K10
^632. surakṣitam] C94 C02 K10 K7 EN, surakṣitaḥ K82, surikṣitam C45
^633. etat satya] C94 C02 K82 K10 K7 EN, evaṃ satya C45
^634. suvrata] C94 K82 K7, suvrate C45 K10, suvrataḥ C02, suvrataṃ EN
^635. tṛptiṃ] C94 C45 K82 K10 K7 EN, tṛpti C02
^636. vijānāmi] C K82 K7 EN, vināmi K10
^637. śrutvā dharmaṃ tavāpy aham] C45 C02 K82 K10 K7, śru dharman tavāpy aham C94, dharmaṃ śrutvā tathāpy aham EN
^638. dhana] C02 K82 K10 EN, dhūna C94, dhanaḥ C45 K7
^639. kīrtitam] C94 C02 K82 K10 K7 EN, kīrttitām C45
^640. utkocaṃ ca tataḥ] C94 C02 K82 K10 K7, tkoca tataḥ C45, utkocaṃ cānṛtaḥ EN
^641. tulāvyājaḥ] C45 K7 EN, tulāvyāja C94 C02 K82 K10
^642. sahya] C K82 K7 EN, sahye K10
^643. steya] C45 C02 K82 K10 EN, stena C94 K7
^644. pañcamam] C94 C45 K82 K10 K7, pañcamaḥ C02 EN
^645. dhṛṣṭaduṣṭa] C94 K82 K7 EN, dhṛṣṭadumna C45, dhṛtaduṣṭa C02, dṛṣtaduṣṭa K10
^646. karṣaṇam] C K10 K7 EN, karṣaṇa K82
^647. vāryamāṇo ’pi] C94 C02 K82 K10 K7 EN, vāryamāno vi C45
^648. utkocaṃ] C45 C02 K82 K10 K7 EN, utkoca C94
^649. viprendra] C K82 K7 EN, vidrendra K10
^650. saṃkara] C02 K82, śaṅkara C94 C45 K10, sakara K7, saṃhāra EN
^651. kārakam] C K10 K7 EN, kārakaḥ K82
^652. mūlyaṃ] conj., mūla C K82 K10 K7 EN
^653. vināśārtha] C K82pc K10 K7 EN, vinārtha K82ac
^654. tkocaḥ] C K82 K7, tkocaṃ K10, tkoca EN
^655. vijānīyād dra] C94 C45 K82 K10 K7 EN, vijānīyā dra C02
^656. taṃ ca stenaṃ] C94, tañ ca stena C45, taṃ ca steyaṃ K82, tañ ca teya K10, so ’pi tena C02 EN, tañ ca tena K7
^657. hārakam] C94 C45 K82pc K7 EN, hārakaḥ C02, hārakā K82ac °hārakāḥ
^658. parasvārthaṃ] C94 C02 K82 K7, parasvārtha C45 K10, parasyārthaṃ EN
^659. hared yadi] C94 C02 K82 K10 K7 EN, hared yati C45
^660. kūṭakāpaṭikā] K10, kuṭakā yaṭikā C94, kūṭakāyaṭikā C45 C02 K82ac K7, kūṭakāryaṭikā K82pc EN
^661. rjava] C K82 K7 EN, java K10
^662. cchadmanā] EN, cchanmanā C K82 K10, cchatmānā K7
^663. mūḍhaḥ sa] C K82 K7 EN, mūḍhās sa K10
^664. coraś cora] C94 C02 K10 EN, caura cora C45, cauraś caura K82, cauraś cora K7
^665. (nāstiŁ...$ tatsamaḥ)] C K82 K10 K7, om. EN
^666. steya] K82 K7, tena C94, stena C45 C02 K10, om. EN
^667. samaḥ] C94 C45 K82 K10 K7, samaṃ C02, om. EN
^668. (nāstiŁ...$ ’nayaḥ)] C K82 K10 K7, om. EN
^669. stena] C94 C45 K82 K10, tena C02, steya K7, om. EN
^670. samā] C45 C02 K10, samo C94 K82 K7, om. EN
^671. stena] C K10 EN, steya K82 K7
^672. steya] K82 K7 EN, stena C K10
^673. samā] C02 K10, samo C94 C45 K82 K7 EN
^674. stena] C K10, steya K82 K7, tena EN
^675. stena] C94 C45 K10 K7, steya C02 K82 EN
^676. sama] C K82 K7 EN, samaṃ K10
^677. ajño] C45, ajña C94, ajña C02 K82 K10 K7, ajñaḥ EN
^678. stena] C94 C45 K10, steya C02 K82 K7, tena EN
^679. stena] C94 C45 K10, steya C02 K82 K7, tena EN
^680. stena] K10, steya C K82 K7 EN
^681. steya] C02, stena C94 C45 K82 K10, stenya K7, tena EN
^682. stena] C94 C45 K82 K10, steya C02 K7, tena EN
^683. pracchanno] C94 C02 K82 K10 K7 EN, prasthanno C45
^684. ca vittam athavā] K82pc EN, vittam C94 K82ac K10, ’rtham anyapuruṣaḥ C45 K7, citta C02
^685. pratyakṣam anyo] C94 C02 K82 K10 K7, pratyakṣam ano C45, pratyakṣyam anye EN
^686. nikṣepād dhana] C94 C45 K82, nikṣepā dhana C02 K10 K7, nikṣepātraya EN
^687. hāriṇo] C94 C02 K82 K7 EN, hāriṇyo C45, hāriṇā K10
^688. ’nyam adhamo] C94 C45 K82 K10 K7, ’nyam adhano C02, ’nyavidhayo EN
^689. cānyo] C K82 K10 K7, cānyā EN
^690. haret] C K10 K7 EN, hare K82
^691. anye lekhya] , anyā lekha C45 C02, anyo lekhya C94, anyo lekhya K82 K10 K7, anyollekhya EN
^692. dhanā anyo] C94 C02 K82 K10 K7 EN, dhanyo C45
^693. hṛtād vai] C K7 EN, hṛtad vai K82, hṛtād ve K10
^694. anyaḥ krītadhano] C K82 K10, anya krītadhano K7, anāśrītadhanaṃ EN
^695. paro dhayahṛta] C94 C02 K10, paro dhayahyata C45, paro dhanahṛta K82, parodhaprahṛta K7, madā hy apahṛtaṃ EN
^696. jaghanyāḥ] C K82 K10 K7, jaghanyaḥ EN
^697. stenastulya] EN, stenatulya C94 C45 K7, steyastulya C02, steyatulya K82, tena tulya K10
^698. yāvaj jīvati] C K82 K10 K7, yāvat taj jīvati EN
^699. pateḥ] C45 K10 K7, patiḥ C94 C02 K82 EN
^700. saṃtrasyamāno raṭan] C K82 K10 K7, saṃtrāsyamāno śaṭhaḥ EN
^701. prāptaḥ] C K10 K7 EN, prāpta K82
^702. sahya] C K82 K7, K10, sadya EN
^703. viṣamaṃ] , viṣamaḥ C K82 K7 EN, K10
^704. karmeritaḥ] C45 C02 K82 K7 EN, karmerita C94, ritaḥ K10
^705. nirayam ākrandamāno] C K82, nirayam ākrandamāno K10, nirayaṃ sa krandamāno K7, niyamam ākrandramāno EN
^706. nirayāt tiryatva] C45 K82, nirayān tiryatva C94, nirayā tiryatva C02, nirayāt tiryatva K10, nirayān tiryakṣa K7, nirayān tiryaktva EN
^707. tiryatve] C K82 K7, tiryatve K10, tiryaktvaṃ EN
^708. tathaivam ekaśatikaṃ] C45, tathaikam ekaśatikaṃ C94 K82 K7, tathaikam ekaśatika C02, tathaikam ekaśatikaṃ K10, tathaikam ekasakikaṃ EN
^709. bhramya] C K7 EN, bhrāmya K82, \csa mya K10
^710. varṣārbudam] K7pc, varṣāmbudam C94 C45 K82 K10 K7ac, varṣāmbudaḥ C02 EN
^711. mānuṣyaṃ] C94 C02 K82 K7 EN, mānuṣya C45, mānuṣya K10
^712. vipule] C K82 K7, vipula K10, vipulaṃ EN
^713. dāridrya] C K82 K7, ri K10, dāridhra EN
^714. tasmād du] C94 C45 K82 K7 EN, tasmā du C02, tasmā du K10
^715. cāśrayet] C K10 K7 EN, cāśrat K82
^716. śiva] C K82 K10 EN, śivaṃ K7
^717. gavāṃ vā] C94 C02 K82 K7 EN, avām vā C45, m vā K10
^718. atither dve] C94 C45 K10 K7 EN, atithidve C02, atithe dve K82
^719. nṛśaṃsāḥ] C94 C02 K82 K10, nṛśaṃsā C45 K7 EN
^720. mūrtiḥ] C K82 K10 K7, mūrti EN
^721. nvitaḥ] C94 C45 K82 K7 EN, nvitāḥ C02 K10
^722. sūryaḥ] C K82, sūrya K10 K7, sūrya EN
^723. dīkṣa] C K82 K7, K10, dīkṣu EN
^724. karaḥ pitā] C94 C45 K82 K7 EN, karaḥ pitā K10, karapitāḥ C02
^725. daivata] C94 C02 K82 K7 EN, devata C45, vata K10
^726. dityam ānṛśaṃsa tamanvitaḥ] , diścam ānṛśaṃsa tamanvitaḥ C94 C45, dityam anṛśaṃsa tamanvitaḥ C02 K10, diśca anṛśaṃsa tamānvitaḥ K82, diścam anṛśaṃsa tamānvitaḥ K7, dityam mānṛśaṃsa tato ’nvitaḥ EN
^727. pṛthvyāṃ] EN, pṛthvyā C94 C45 K7, pṛthvyā C02 K82, pṛthvī K10
^728. vandeta] C94 K82 K10 K7 EN, vandena vandeta C45, vandyeta C02
^729. sarvaṃ] , sarva C K82 K10 K7 EN
^730. pavitraṃ] C K82 K7 EN, pavitra K10
^731. maṅgalyaṃ] C94 C45 K82, maṅgalyaṃ K10, māṅgalyaṃ C02 K7 EN
^732. devatāḥ] C K7, daivatāḥ K82, devatāḥ K10, devatā EN
^733. smād eva] C94 C02 K82 K10 K7, smād uva C45, smād gāvaṃ EN
^734. jātamātrasya lokasya] C94 C02 K82 K7 EN, jātamātrasya lokasya K10, satasātasya C45ac, satasātasya nokasya C45pc
^735. śakṛt ka] C94 C02 K82 K7 EN, śakṛt ka K10, kṣat ka C45
^736. pavitrapūtam] C02 K82 EN, pavitrapūtana C94, pavitraṃ C45, pavitrapūta K10, pavitrapūtaṃnaṃ K7
^737. gavyaṃ] C94 C45 K82 K7 EN, gavyā C02, gavyāṃ K10
^738. puruṣāḥ] C94 C45 K82 K10 K7, puruṣā C02, puruṣaḥ EN
^739. pibanti] C94 C45 K82 K10 K7 EN, vivanti C02
^740. labhanti] C94 C45 K82 K10 K7 EN, bhavanti C02
^741. svarga] C94 C02 K82 K10 K7 EN, sva C45
^742. gobhir na] K7, gobhis tu C K82 K10, gāvatu EN
^743. dattāḥ] C94 C45 K82 K10 K7, dattā C02, dattā EN
^744. gavāhnikaṃ] C45 C02 K82 K10 K7 EN, gavāṃhnikaṃ C94
^745. yaś ca karoti] C K82 K10 K7, yaḥ prakaroti EN
^746. gavāṃ tu] C45 K7, gavān tu C94 C02 K82 K10, gavānām EN
^747. tapa] C K82 K7, tapa K10, japa EN
^748. labhaty asau tam anṛśaṃsakartā] C45 K82 K10 K7, labhaty asau bham anṛśaṃsakarttā C94, labhaty asau tam anṛtaṃ sa karttā C02, bhavaty asau dharmam aśeṣakartā EN
^749. praśaṃsate] C94 C45 K82 K10 K7 EN, praśaṃsyate C02
^750. na pīḍyeta] C94 C45 K82 EN, na gaccheta C02, na pī K10, nipīḍyeta K7
^751. atithiṃ] C94 C45 K82 K7 EN, atiṃ C02, K10
^752. na duṣyati] C94 C02 K82 K7 EN, nuduṣyati C45, duṣyati K10
^753. atithi] C94 K82, atithiṃ C45 C02 K7 EN, atithiṃ K10
^754. priya] C94 C45 K82 K10 K7 EN, priyaḥ C02
^755. yaḥ] C45 C02 K10 K7 EN, yar C94, ya K82
^756. atitheḥ] C45 C02 K7, atithi C94 K82 K10, atithiṃ EN
^757. saṃtoṣas tasya] C94 C02 K82 K10 K7 EN, saṃtā yasya C45
^758. puṇya] C K82 K10 EN, pūna K7
^759. ārgha] C K82 K10 K7, ārdhya EN
^760. annava] C94 C45 K82 K7 EN, annam va C02, annava K10
^761. nivedayet] C K82 K10 K7, pradāpayet EN
^762. dārātmano] C45 C02 K82 K10 K7, dārātmano C94, dārātmako EN
^763. pūjayet] C94 K82 EN, pūjyate C45 C02 K10, pūjate K7
^764. śraddhayā] C94 C45 K82 K10 K7 EN, śraddhāyā C02
^765. cāvikalpena] C45 C02 K82 K10 K7 EN, cāpi kalpena C94
^766. caraṇaṃ] C K82 K10 K7, pravaraṃ EN
^767. deśajanmanī] C45 C02 K82 K10 K7 EN, deśajanmanā C94
^768. cintayen ma] C94 C02 K82 K10 EN, cittayet ma C45, cintayet ma K7
^769. gataḥ] C94 C45 K82 K7 EN, gatāḥ C02, gatam K10
^770. sūya] C94 K82 K7 EN, sūrya C45 C02, sūrya K10
^771. tapaḥ] C K82 K10 EN, tapa K7
^772. nṛśaṃsamatam utsṛjet] C94 K82 K7, nṛśaṃsamata utsṛjet C45, nṛśaṃsakamamam utsṛjet C02, nṛsasamatam utsṛjet K10, na saṃśaya samaśnute EN
^773. na gatim a] C94 C45 K10 K7, na gati nā K82, na tithim a C02 EN
^774. karhicit] C94 EN, karhacit C45 C02 K82 K10 K7
^775. yānta] C94 C45 K82 K10 K7 EN, yānti C02
^776. saktu] , śanku C94 C45, śaṃktu C02, śaktu K82 K7, śakthu K10, śakti EN
^777. caikena] C K82 K10 EN, cekena K7
^778. āsīn mahādbhutaḥ] , āsīn mahadbhutaḥ C94 C45 K82 K10, āsī mahadbhutaḥ C02, āsīt mahādbhutaḥ K7, āsīn mahadbhutam EN
^779. dānena] C94 C45 K82 K10 K7 EN, prādānena C02
^780. sva] C K82 K10, sa K7, sa EN
^781. gatam] C94 C45 K82 K10 K7 EN, gataḥ C02
^782. ttama] C94 C45 K82 K10 K7, ttamam C02, ttamaḥ EN
^783. kīrtitā] C94 C45 K82 K10 K7, kīrtitam C02, kīrtitāḥ EN
^784. dharmasāra] , dharmaḥ sāra C K82 K10 K7, dharmabhāra EN
^785. svargo] C94 C45 K82 K10 K7 EN, svarga C02
^786. kīrtir da] C94 C45 K10 EN, kīrti da C02 K82 K7
^787. damas tī] C94 C02 K82 K10 K7 EN, dama tī C45
^788. damaḥ] C94 C45 K82 K10 K7, dama C02, damaṃ EN
^789. kāma] C K82 K10 EN, kāmaṃ K7
^790. damaḥ] C94 C45 K82 K10 K7 EN, dama C02
^791. bhramara] C K82 K10 EN, bhramarā K7
^792. ghrāṇā] C94 K82 K10 K7 EN, ghrāṇaṃ C45, ghrāṇa C02
^793. ndriyāḥ] C K82 K10 K7, ndriyaḥ EN
^794. sarve] C94 C02 K82 K10 K7 EN, sarva C45
^795. harāḥ] C K82 K10 K7, harā EN
^796. mṛge] C K82 K7, mṛgo K10 EN
^797. śrotra] C94 C45 K82 K10 EN, śotra C02, śrota K7
^798. vaśā] C94 C02 K82 K10 K7 EN, vacaśā C45
^799. pataṅgāś ca] C K82 K10 K7, pataṅgā ca EN
^800. ṣor mṛtāḥ] C94 C45 K82 K10 EN, so mṛtāḥ C02, ṣo mṛtāḥ K7
^801. ghrāṇayā] C94 C02 K82 K10 K7 EN, ghrātayā C45
^802. naṣṭo naṣṭo] C94 C02 K82 K10 K7 EN, naṣṭo C45
^803. saduḥsahaḥ] C94 C02 K82 K7 EN, saduḥsaha C45, sudussahaḥ K10
^804. punaḥ] C94pc C45 C02 K82 K10 K7 EN, puna C94ac
^805. tebhyaḥ] C K82 K10 K7, tebhya EN
^806. purūravā] , purūravo C94 C45 K82 K10 K7, purorave C02, pururavā EN
^807. tilobhena atikāmena] C K82 K10 K7, tikāmena atilobhena EN
^808. daṇḍakaḥ] C K82 K10 K7, puṇḍakaḥ EN
^809. sagara] C94 C45 K82 K10 K7 EN, sāgara C02
^810. atipānena] C K82 K10 K7, atipāpena EN
^811. atitṛṣṇāc ca māndhātā] conj., atitṛṣṇā ca māndāto C94, atitṛṣṇā ca māndhāto C45 C02 K82 K7, atitṛṣṇā ca mandhāto K10, atitṛṣṇā ca mānāc ca ca EN
^812. nahuṣo] C K82 K7 EN, naghuṣo K10
^813. r naṣṭa] C94 K82 K10 K7 EN, r naṣṭo C45, naṣṭo C02
^814. atidyūtān nalo] C94 C02 K10 K7, atidyūtān naro C45 K82, tikhyātān nalo EN
^815. nṛgo go] EN, nṛgaṅ go C94 C02 K10 K7, nṛgaṃ go C45 K82
^816. hīnaḥ puruṣo dvijendra] C K82 K7, hīna puruṣo dvijendra K10, hīnaṃ puruṣaṃ dvijendraḥ EN
^817. nāśo] EN, nāma C94 C02 K82, nāśa C45, naśca K10, nāgā K7
^818. viprā] K82pc K7, vipra C K82ac K10 EN
^819. damayā] C94 C45pc C02 K82 K10 K7 EN, dayā C45ac
^820. nirghṛṇo] C94 C45 K10, nighṛṇo C02 K7, nirghṛṇa K82ac, nirghṛṇe K82pc, nirghṛṇe EN
^821. nirghṛṇo] C94 C45 K82ac K10, nighṛṇo C02 K7, nirghṛṇe K82pc EN
^822. nirghṛṇe] C94 C45 K10 EN, nighṛṇe C02 K82 K7
^823. nirghṛṇe] C94 C45 K82 K10 EN, nighṛṇe C02 K7
^824. jīvāpakarṣaṇe] C94 C02 K82 K10 K7, jīvāparkaṇe C45, jīvopakarṣaṇe EN
^825. paranindā] C45 C02 K82 K10 K7 EN, paranind C94
^826. parānneṣu] C K82 K7 EN, parāṃneṣu K10
^827. ghṛṇāṃ] C94 C45 K82 K7, ghṛṇā C02 K10 EN
^828. ghṛṇī] C94 C02 K82 K10 K7 EN, ghṛṇā C45
^829. vrājā] C K7, vrājī K82 K10, vrājyā EN
^830. para] C K82 K7 EN, paśu K10
^831. anyāyā] C K82 K7 EN, anyayā K10
^832. rjanam] C K82 K7 EN, rjjavam K10
^833. tulā] C K82 K7 EN, tula K10
^834. rthaṃ] C94 C45 K82 EN, rtha C02, rtha K10, rthe K7
^835. vipra] C45 K82 K10 K7 EN, vipra C94, vipre C02
^836. ghṛṇī] C K82 K10 K7, ghṛṇāṃ EN
^837. vanajā vanajā] C94 C02 K82 K10 EN, vanajā vajā C45ac, vanajā vanijā C45pc, vanaja vinajā K7
^838. vihagācaraṇācarāḥ] conj., vilagācaraṇācarāḥ C94 C45 K7, vilagocaragocaraḥ C02 EN, vilagocaragocarāḥ K82, vilagācaraṇācarāḥ K10
^839. vakṣye] C K82 K10 K7, vakṣyā EN
^840. abhojyeṣu] C94 C02 K82 K10 K7 EN, abhojye C45
^841. śauṇḍe] K82, sauṇḍye C94 C02 K7, śoṇḍye C45, sauṇḍe K10, sauṇḍo EN
^842. puruṣāḥ] K7, puruṣaḥ C K82 K10 EN
^843. rthinaḥ] K7pc, rthināṃ C K82 K10 EN, rthinā K7ac
^844. ’nindanam āpnuvanti] C94 C45 K82 K10 K7, ’nindanavāpnuvanti C02, nandanavāyuvānti EN
^845. śrutiṃ] K7, śruti C K82 K10 EN
^846. nityaṃ] C94 C02 K82 K10 K7 EN, nitya C45
^847. sa āyuṣa] , samāyuṣa C K7, samāyuṣaḥ K82, samāyuṣa K10, sa mānuṣa EN
^848. niḥsaṃśayaḥ] C K10 K7 EN, nisaṃśayaḥ K82
^849. caturmauna] C94 C45 K82 K7 EN, caturmoṇa C02, caturmauna K10
^850. tuḥ śatruś ca] C94 C45 K82 K10 K7, tuśatru ca C02, tuḥ śatru ca EN
^851. turāyatanaṃ] C45 C02 K82 K7 EN, turāyatanaṃ C94, caturāyatanam K10
^852. pādaṃ] C K7 EN, pādaḥ K82, K10
^853. pañcadhanya] C K82 K10 K7, dhanyapañca EN
^854. maunasya] C94 C02 K82 K10 K7 EN, monasya C45
^855. pāruṣya] C K10 K7 EN, pāruṣyaṃ K82
^856. piśunā] C K82 K10 K7, piṇḍānā EN
^857. catuḥśatrur ni] C94 C45 EN, catuśatru ni C02 K82 K10 K7
^858. so ’rihā] C94 C02 K82 K10 K7, srorihā C45, sarvathā EN
^859. mudito] C K82 K10 K7, muditau EN
^860. cāyatanaṃ] C02 K82 K10 K7 EN, cāyatana C94, cāyatana C45
^861. bhavaḥ] C45 C02pc K82 K10 K7, bhava C94 C02ac, bhavaṃ EN
^862. sūkṣmaṃ dhyā] C94 K82 K7 EN, sūkṣmānyā C45, sūkṣmadhyā C02, sūkṣmadhyāna K10
^863. nam uktaṃ caturvidham] C02 K10, nam uktaś caturvidham C94, nam uktaś caturvidhaḥ C45 K82, nam uktaṃ caturvidhiṃ K7, nayajñaś ca EN
^864. smṛto] C94 C45 K82 K10 K7, smṛtā C02 EN
^865. dharmo] C K82 K10 K7, dhanyā EN
^866. āhuḥ sū] C45 C02 K82 K10 K7 EN, ā C94
^867. dharmaś ca] C94 C45 K82 K7 EN, dharma ca C02 K10
^868. śritaḥ] C K82 K10 EN, śritāḥ K7
^869. bhaikṣukaḥ] C K82 K10 K7, bhakṣakaḥ EN
^870. yair idaṃ] C94 K82 K10 K7 EN, yer idaṃ C45 C02
^871. vetti] C94 C45 K82 K10 K7 EN, veti C02
^872. pravardhanam] C K82 K10 K7, pravardhanaḥ EN
^873. dhanyād eva] C K82 K10 K7, dharmād eva EN
^874. puṣṭiḥ] C45 C02 K82 K10 K7 EN, ṣṭiḥ C94
^875. smṛtir medhā] C94 C45 K10 K7 EN, smṛti medhā C02 K82
^876. sthāna] C94 C02 K82 K10, sthānaṃ C45 K7 EN
^877. pañcaiva] C K82 K10 K7, pañcaivaṃ EN
^878. kīrtayiṣyāmi] C K82 K7 EN, kīrtiyiṣyāmi K10
^879. samutkarṣaṃ] C94 K82, samutkarṣa C02 K10 K7 EN, samutkarṣa C45
^880. rāja] C K82 K10 K7, rājñī EN
^881. nirbaddhaḥ] C94 C45 K7, nibaddhas C94 C02 K82 K10, nirvaddhas EN
^882. brahmahatyayā] C45 C02 K82 K10 K7 EN, brayā C94
^883. brahmo] C K82 K10 K7, brahma EN
^884. suhṛd vadhaḥ] C K82 K10 K7, sakṛd budhaḥ EN
^885. nādyayor jagdhiḥ] , nnañ cayo jagdhis C94, nnañ cayo jagdhi C45, nnañ cayodvignaḥ C02, nnaṃcayo jagdhiḥ K82, nnaṃcayo jagdhiḥ K10, nnañ cayojave K7, nnaś ca yo vipraḥ EN
^886. svayonyāsu] C94 C02 K82 K10 K7 EN, sutonyāsu C45
^887. sakhyuḥ] , sakhya C K82 EN, K10, sakhyu K7
^888. putrasya ca strīṣu] C K82 K7, K10, putrīṣu cāstrīṣu EN
^889. samaḥ] C K82 K7, K10, sama EN
^890. nikṣepa] C94 C02 K82 K7 EN, nikṣepa K10, nikhepa C45
^891. narāśvarajatasya] C94 C02 K82 K7 EN, narāśvarajatasya K10, narāṇāṃ svajanasya C45
^892. rukmasteya] , rūgyaya C94, rugmasteya C45 C02 K82 K7, K10, hṛtasteya EN
^893. samaḥ] C94 C45pc C02 K82 K10 K7, saḥ C45ac, sama EN
^894. ete] C K82 K7, ete K10, eva EN
^895. sambhūya] C94 C45 K82 K7 EN, saṃbhūyo C02, saṃbhūyo K10
^896. pañcaitan] C EN, pañcaitam K10, pañcetan K7, pañcaite K82
^897. mādam] C K82 K10 K7, māda EN
^898. varjanīyaṃ] C94 C45 K82 K10 K7 EN, varjanīyo C02
^899. manamādhuryaṃ ca] , manasā dhūryaś ca C K82 K7, manadhūrya K10, manasā bhūyaś ca EN
^900. kṣur buddhi] C94 C45 K7 EN, kṣu buddhi C02 K82, K10
^901. dānaṃ] C K82 K7, K10, dānaś EN
^902. buddhiṃ ca] C94 K82 K7, buddhiś ca C45, dṛṣṭiṃ ca C02 EN, K10
^903. prasanna] C K82 EN, prasanna K10, prasaṃna K7
^904. yathā] C K82 K10 K7, yasya EN
^905. dānaṃ] C K82 K10 K7, dātaś EN
^906. svāśramā] C94 C45 K82 K10 K7 EN, svāsamā C02
^907. gato] C K82 K10 EN, sato K7
^908. indhano] C K82 K10 EN, itvano K7
^909. jāta] C94 C02 K82 K10 K7 EN, C45
^910. sulabhāni na] C K82 K10 K7, surabhāni ca EN
^911. dakāni] C K82 K7 EN, takāni K10
^912. kṣute] conj., kṣutaṃ C K82 K10 K7, śataṃ EN
^913. pañcārjavāḥ] C94 C45 K82 K7, pañcārjavaḥ C02, K10, pañcārjavā EN
^914. praśaṃsanti] C K7, praśasanti K82 EN, prasasanti K10
^915. karma] C45 C02 K82 K7 EN, rmma C94, kammā K10
^916. vṛttyābhivṛddhiṃ ca] C K82 K7, vṛttibhivṛddhiñ ca K10, vṛtyābhivṛddhiś ca EN
^917. strīdhanotkoca] C K82 K10 K7, strīdhanaṅgo ca EN
^918. vittaṃ ca] C K82 K7 EN, vittiñ ca K10
^919. ārjavo nā] C94 C45 K82 K10 K7, ārjavañ ca C02, rjave nā EN
^920. ārjavo na vṛthā yajña ārjavo na vṛthā tapaḥ] C K10 K7, om. K82ac, ārjavo na vṛthā yajña ārjavo na vṛthā tapa K82pc, ārjavo na vṛthā yajñaś cārrjavo na vṛthā tapaḥ EN
^921. (ārjavoŁ...$ vṛthāgnayaḥ)] C K82 K10 K7, om. EN
^922. (ārjavaŁ...$ tiṣṭhati)] C K82 K10 K7, om. EN
^923. grāmaḥ] C94 C45 K7 EN, grāmāt C02 K10, grāmāḥ K82
^924. tasya caranti] C45 C02 K82 K10 K7, tasya ramanti EN, tanti C94
^925. yamapravibhāgaḥ] C94 C45 K10 K7, yamavibhāgaḥ C02, yamapraribhāgaḥ K82, niyamaparibhāgaḥ EN
^926. dvijendra] C K82 K10 K7, narendra EN
^927. durita] C K82 K10 K7, irita EN
^928. pahārī] C94 C45 K82 K10 K7 EN, palapahārī C02
^929. jñayāste] C K10 K7 EN, jñayāte K82
^930. vṛttā] C K10 K7, vṛttāḥ K82 EN
^931. nāmādhyāyaś caturthaḥ] C K82 K10 K7, nāmaś caturtho ’dhyāyaḥ EN
^932. vigatarāga uvāca] C45 C02 K82 K10 K7 EN, vigatarāga uvāca C94
^933. kathaya ni] C K82 K10 K7, kathayati EN
^934. tattvaṃ] C94 C02 K82 K10 K7 EN, taṃ C45
^935. sāmprataṃ tvaṃ viśeṣād] C94 K82 K7 EN, tvāṃ vaśeṣāt C45, sāṃprata tvaṃ viseṣāt C02 K10
^936. tulyaṃ śro] C94 C02 K82pc K10 K7 EN, tulyāṃ śro C45, tulyaṃ śro tulyaṃ sro K82ac
^937. kāmo] C K82 K10 K7, kāmā EN
^938. dahana] C K82 K10 K7, vadana EN
^939. r niṣiktam] C94 C02 K82 K10 K7 EN, r vimuktam C45
^940. apara] C K10 K7 EN, aparaṃ K82
^941. vadama] C94pc C45 C02 K82 K10 K7, vada C94ac, vadana EN
^942. tajñā nāsti] C94 C45 K82 K7, tajñānnāsti C02, K10, tajjñān nāsti EN
^943. sukha] C K82pc K10 K7 EN, mukha K82ac
^944. m ato ’nyat] C K82 K7, m ato ’nya K10, m ano ’nyat EN
^945. kīrta] C K7 EN, kīrti K82 K10
^946. viśeṣaḥ] C02 K82 K10 K7 EN, viśe C94, viśeṣa C45
^947. prakāraḥ] C K82 K10 EN, pakāraḥ K7
^948. vināśaṃ] C94 C45 K82 K10 K7, vināśa C02 EN
^949. ijyā] C94 C45 K82 K7 EN, ījyā C02 K10
^950. dānaṃ] C K82 K7 EN, dāna K10
^951. nirdeśaṃ] C K7 EN, niyamaṃ K82, rddeśaṃ K10
^952. śārīra] C K82 K7 EN, śarīra K10
^953. śaucam āhāro] C45 C02 K82 K10 K7 EN, śaucahāro C94
^954. mātrā bhāvaś ca] C45 C02 K82 K7 EN, mātrā bhāvaṃ ca C94, sātrābhāvaś ca K10
^955. tāḍayen na] C K82 K10 EN, tāḍaye na K7
^956. śaucaṃ] C K82 K10 EN, śauca K7
^957. kāyikam ucyate] C K82 K10 EN, kāyikam umucyete K7
^958. śrotra] , śrota C K82 K10 K7 EN
^959. gudopastha] C K82 K10, gudoprastha K7, gudāpastha EN
^960. mukhasyā] C94 C02 K82 K10 K7 EN, mukhasthā C45
^961. śaucam ā] C94 C02 K82 K7 EN, śaucaṃm ā C45 K10
^962. viṣṭā] C K82 K7 EN, viṣṭa K10
^963. mṛttoyais tu] C02 K82 K10 EN, mṛ C94, mṛtoyais tu C45, mṛttoyes tu K7
^964. pasthaṃ] C94 C45 K82 K10 K7, pastha C02 EN
^965. pasthe] C94 C45 K82 K7 EN, pastha C02 K10
^966. gude] C94 C45 K82 K7 EN, gudo C02 K10
^967. tathaikatra] C94 C02 K82 K10 K7, tathaikatra C45, tathaikaś ca EN
^968. daśa] C94 C45 K82 K10 K7 EN, daśaḥ C02
^969. dātavyā] C94 C45 K82 K10 K7, dātavyo C02 EN
^970. mṛdaḥ] C K7 EN, mṛtaḥ K82, mṛdā K10
^971. śuddhiṃ samīhatā] C94 C45 K82, śuddhisamīhayā C02, śuddhi samīhatā K10, śuddhiḥ samīhatā K7, śuddhiṃ samāhitā EN
^972. etac chaucaṃ] C94 C45 K82 K7, cetac hauca C02 EN, eta K10
^973. guṇaṃ] C94 C45 K82 K10 K7 EN, guṇa C02
^974. tri] C94 C45 K82 K10 K7 EN, dvi C02
^975. śṛṇuṣvāvahito] C45 C02 K82 K7 EN, śṛṇuṣvāva C94, śṛṇuṣvavahito K10
^976. pibet] C94 C02 K82 K10 K7 EN, pibe C45
^977. cāradānārthaṃ] C K82 K10 K7, cāraṇārthāya EN
^978. svādu] C K82 K7, svā K10, svāda EN
^979. ṣaḍrasair bu] C45 EN, sadravair bu C94 K82 K7, sadravai bu C02, ṣaḍrasai bu K10
^980. vaiṣamyanāśo ’sti] C94 C02 K82 K10 K7, daiṣamyanāśāsti C45, vaiṣamya naśyanti EN
^981. sudāruṇāḥ] C K82 K10 K7, sudāruṇaḥ EN
^982. abhakṣyaṃ] C K82 K7, K10, abhakṣaṃ EN
^983. na ca] C K82 K10, ca na K7 EN
^984. avācyaṃ] C94 C45 K82 K10 K7 EN, avācaṃ C02
^985. palāṇḍuṃ] EN, palaṇḍuṃ C K10 K7, palaḍuṃ K82
^986. kavakāni] C K82 K10 K7, ca kacāni EN
^987. gauraṃ ca] , gorasva C94 K10, goraś ca C45 C02 K82 K7, gauraś ca EN
^988. māṃsaṃ] C K82 K10 K7, māsaṃ EN
^989. chattrākaṃ] K82 C94 C45 K10 K7 EN, chattrāka C02
^990. viḍva] C K10 EN, vidva K82 K7
^991. gomāṃsaṃ] K82 C94 C45pc C02 K10 K7 EN, gomāñ C45ac
^992. caṭakaṃ] C94 C45 K82 K7 EN, caṭakām C02 K10
^993. kukkuṭān śu] C K7 EN, kukkuṭā śu K82, kukkuṭāṃ śu K10
^994. śyenakān] C94 C02 K7 EN, śonakān C45, śyenakā K82, śyenakāṃ K10
^995. kākolūkaṃ balākaṃ ca] C45 K7, kākolūkasvañ ca C94, kākolūkabalākaṃ ca C02 K82 EN, kākolūkaṃ balākaṃ ca K10
^996. amedhyāṃś cā] C K82 K7, amedhyāś cā K10, amedhyaś cā EN
^997. jijñāsito] C K82 K10, jijñāsano K7, jijñāsato EN
^998. kṣiptaḥ] C94 C02 K82 K7 EN, kṣipya C45, kṣipta K10
^999. kathito] C K82 K10 K7, kathitaṃ EN
^1000. śucir] C94 C45 EN, śuci C02 K7, śucin K82 K10
^1001. ahiṃsakaḥ] C94 C02 K82 K10 K7 EN, ahiṃsaka C45
^1002. śucir dānto] C94 C45 K82 K10 EN, śuci dānto C02 K7, śucir dāntau EN
^1003. śaucaṃ paraṃ smṛtam] C94 K82 K10 K7, śaucaṃ para smṛtam C45 C02, śaucayanaṃ smṛtaḥ EN
^1004. yo ’rthe hi śuciḥ sa śucir na] C K7, yo ’rthe hi śuciḥ sa śuci na K82 K10, yo ’rthe hi suśucir vipra na EN
^1005. śuciḥ śuciḥ] C K82 K7, śuci śuciḥ K10, śuciḥ śuci EN
^1006. śuciḥ] C94 C45 K82 K10 K7 EN, śuci C02
^1007. vastuṣu] C K82 K10 EN, vastuṣuḥ K7
^1008. śaucāśauca] C94 C02 K82 K10 K7 EN, śaucāśuca C45
^1009. kālakṣaye niścayaḥ] K82ac K7, kālakṣayair niścayaḥ C94 C45 K82pc, kālakṣayen niścayaḥ C02 K10, kālakṣayetiś ca yaḥ EN
^1010. kīrtir ya] C45 K82 K10 K7 EN, kīrtiya C94 C02
^1011. laṅkṛtaḥ] C94 C02 K82 K10 K7 EN, lakṛtaḥ C45
^1012. eritam] C K82 K10 K7, oditaḥ EN
^1013. paratra-m-ī] C K82 K10 K7, pavitram ī EN
^1014. gatiṃ] , gatiḥ C K82 K10 K7 EN
^1015. niḥsaṃśayam] C94 K10 K7, niḥsaṃśayaḥ C45 C02 K82 EN
^1016. vidhir] C94 EN, vidhi C45 C02 K82 K7, viṃdhi K10
^1017. nāmādhyayaḥ pañcamaḥ] C K82 K10 K7, nāma pañcamo ’dhyāyaḥ EN
^1018. m ijyāṃ] C45, m ījyāṃ C94 C02 K82 K10 K7 EN
^1019. ttama] C K82 EN, ttamaḥ K10 K7
^1020. mokṣaprasiddhyarthaṃ] C K7, mokṣaprasiddhyartha K82 K10, mokṣeśasiddhyaarthaṃ EN
^1021. dvija] C K82 K10 K7, bhava EN
^1022. arthayajñaḥ] C94 C02 K82, anarthayajñaḥ C45, arthayajña K10 K7, arthayajña EN
^1023. jñānaṃ] C94 C45 K82 K10 EN, jñāna C02 K7
^1024. agni] C45 C02 K82 K7 EN, a C94, K10
^1025. kriyā] C94 K82 K10 K7 EN, kriyāḥ C45 C02
^1026. aṣṭakāḥ] , aṣṭakā C K82 K10 K7 EN
^1027. pārvaṇī] C94 C02 K82 K7 EN, parvaṇī C45, parvaṇī K10
^1028. yajñaḥ] C94 C45 K82 K7 EN, yajña C02, K10
^1029. yataneṣu] C45 C02 EN, layaneṣu C94 K82 K7, yata K10
^1030. hasta] C K82 K7, K10, hastaiḥ EN
^1031. yajñaṃ tato] C94 K82 K10 K7 EN, yajñaṃ tapo C45 °yajñas tato
^1032. vedā] C K82 K7 EN, adā K10
^1033. purāṇaṃ ca] C K82 K10 K7, purāṇaś ca EN
^1034. yajñaḥ] C94 C45 K82 K10 K7 EN, yajña C02
^1035. karma] C K82 K10 K7, kramam EN
^1036. cakṣuḥ] C94 C45 K82 K10 K7 EN, cakṣu C02
^1037. yajñaḥ] C94 C45 K82 K7 EN, yajña C02, yajñas K10
^1038. yajñaṃ] C94 C45 K82 K7 EN, yajña C02 K10
^1039. dhyānaṃ] C K10 EN, dhyāna K82 K7
^1040. somo] C94 C02 K82 K7, somā C45 K10 EN
^1041. sūkṣmaṃ tattvaṃ ca pañcamam] C45, sūkṣmaṃ tatvañcamam C94, sūkṣmatattvaṃ ca pañcamaḥ C02 K82 K10, sūkṣmaṃ tattvañ ca pañcamaḥ K7, sūkṣmāṃ tattvaś ca pañcamam EN
^1042. śaśiṃ] C K82 EN, śaśi K10, śaśiṃn K7
^1043. dhyāyet ta] C94 C45 K82 K10 K7 EN, dhyāye ta C02
^1044. jvālām agniṃ] C K82 K10 EN, jālām agni K7
^1045. tattvaḥ] C K7, tatva K82, tatvaṃ K10 EN
^1046. nāśanaḥ] C94 C45 K82 K10 K7, nāśanam C02 EN
^1047. dhyāyet sphaṭika] C94pc C45 K82 K10 K7, dhyāyet sphaṭi C94ac, dhyāye sphaṭika C02 EN
^1048. malam] C K10 EN, malaḥ K82, malaḥ K7
^1049. tattvaḥ sa] C45 K82 K10 K7, tatvan C94, tatva sa C02, tatvaṃ sa EN
^1050. jam avyayam] C94 C45 K82 K10 K7 EN, m avyayaṃ C02
^1051. dhyāyet ta] C94 C45 K82 K10 K7 EN, dhyāye ta C02
^1052. yajñasya] C94 C45 K82 K10 K7, yajñañ ca C02 EN
^1053. samāsataḥ] C K82 K10 K7, sanātanaḥ EN
^1054. hi] EN, tri C K82 K10 K7
^1055. lokāḥ] C94 K82 K7, lokā C45 C02 K10 EN
^1056. prapadyante] C45 C02 K82 K10 K7 EN, pra C94
^1057. dhana] C94 C02 K82 K10 EN, dhanaḥ C45 K7
^1058. prathamaṃ tattvaṃ] EN, prathamaṃ tatva C K82pc K10 K7, om. K82ac
^1059. prakṛticintayā] C K82 K10 K7, ca kṛticintaya EN
^1060. sukhī] C K82 K10 K7, sukham EN
^1061. yāti] C K82 K10 K7, yānti EN
^1062. tattvaṃ] C94 C45 K82 K10 K7 EN, tatva C02
^1063. tṛtīyaṃ] C K82 K10 K7, tṛtīyas EN
^1064. dhyāyamāno mariṣyati] C45 C02 K82 K10 K7, dhyāyariṣyati C94, dhayāyāmāno mariṣyati EN
^1065. śivaloke] C94 C02 K82 K10 K7, śivaloka C45, rudraloke EN
^1066. vasen ni] C94 C45 K82 K10 K7 EN, vase ni C02
^1067. yutaṃ] C K82 K7 EN, yuta K10
^1068. tattvāmṛtaṃ] C94 C45 K82 K10 K7, tatvamṛtan C02, tattvāmataṃ EN
^1069. akṣayaṃ] C K82 K10 K7, akṣaya EN
^1070. yukto] C45 C02 K82 K10 K7, yu C94, yuktau EN
^1071. ca] C94 C02 K82 K10 K7, om. C45 EN
^1072. punarjanma] C45 C02 K82 K10 K7 EN, punajanma C94, punajanma C02
^1073. jijñāsyantāṃ] C94 K10 K7 EN, jijñāsyatāṃ C45 K82, jijñāsyantā C02
^1074. janmenaikena] C45 K10 K7 EN, janmanaikena C94 C02 K82
^1075. muktir bh] C94 C45 K82 K10 K7 EN, mukti bh C02
^1076. na vā] C K10 K7 EN, bhavā K82
^1077. mānavāḥ] C94 K82 K10 K7, mānamānavāḥ C45, mānavā C02, mānava EN
^1078. pratyakṣā] C K10 K7 EN, pratyakṣa K82
^1079. vedanīyam] C45 K82 K10, vedanīyaḥ C94 C02 K7, vedanīya EN
^1080. tapa] C K82 K10 K7, tapam EN
^1081. kāyikaṃ ca tṛtīyaṃ tu] C K82 K7 EN, mānasaṃ tapa ādau tu K10 (eyeskip)
^1082. manovākkarma] C94 K7 EN, manokkarma C45, mmanovākarma C02, manovākkāya K82 K10
^1083. param] C02, paraḥ C94 C45 K82 K10 K7 EN
^1084. kāyikaṃ] C K10 K7 EN, kāyika K82
^1085. saumyaṃ] K7, saumya C94 C45 K82 K10 EN, saumya C02
^1086. prasādaś ca] C94 C02 K82 K7, prasādaṃ ca C45 EN, pradānaś ca K10
^1087. maunaṃ] C K82 K10 K7, mauna EN
^1088. śuddhiś ca] C94 C45 K82 K10 K7, śuddhiṃ ca C02 EN
^1089. pañcaitat] C94 K10 K7, pañcaite C45 K82, pañcetat C02, pañcaitan EN
^1090. bhyasanaṃ caiva] C45 C02 K82 K7 EN, bhyasana C94, bhyasanaṃ caiva K10
^1091. ārjavaṃ ca ahiṃsā ca] C K82 K10 K7, ārjavatvam ahiṃsāś ca EN
^1092. caryaṃ] C94 C45 K82 K10 K7, carya C02 EN
^1093. śaucaṃ] C K82 K10 K7, śauca EN
^1094. iṣṭaṃ] C94 C45 K82 K7 EN, iṣṭa C02 K10
^1095. bhāvaṃ] C K82 K10 K7, bhāvaś EN
^1096. pathyaṃ] C K82 K10 K7, satyaṃ EN
^1097. mano] C K82 K10 K7, mana EN
^1098. pañcaitat] C K82 K10, pañcetat K7, pañcaitān EN
^1099. tapa uktaṃ maharṣibhiḥ] C K82 K10 K7, tapam uktaṃ mahirṣibhiḥ EN
^1100. śīrbhi] C94 EN, śībhi C45 C02 K82 K10 K7
^1101. tithi] C K82 K10 K7, tithiṃ EN
^1102. miśraka] C02 K82 K10 K7 EN, ka C94, mityaśraka C45
^1103. pañcaitat] C K82 K10 K7, pañcaitan EN
^1104. tapa uktaṃ] C K82 K10 K7, tapam uktaṃ EN
^1105. grīṣme] C K82 K10 K7, gṛṣme EN
^1106. tapaḥ] C94 C45 K82 K10 K7 EN, tapa C02
^1107. sādhanam u] C94 K82 K7 EN, sādhana u C45 C02 K10
^1108. dānaṃ] C K82 K7, dāna K10, dānaś EN
^1109. dānaṃ] C K82 K10 K7, dānaś EN
^1110. tapa] EN, tapaḥ C K82 K10 K7
^1111. kṛcchrātikṛcchraṃ] C94 C45 K82 EN, kṛcchrādikṛcchra C02, kṛcchrātikṛcchra K10, kṛcchātikṛcchaṃ K7
^1112. yācitam] C K82 K10 K7, yācitaḥ EN
^1113. cāndrāyaṇaṃ parākaṃ] C94 C02 K10 K7, cāndrāyanaṃ parākaṃ C45, candrāyaṇaṃ parākaṃ K82, cāndrāyaṇavarākaś EN
^1114. tapaḥ sāṃtapanādayaḥ] C94 C45 K82 K10 K7, tapasāntapanādayaḥ C02 EN
^1115. tapa ta] EN, tapas ta C K82 K10 K7
^1116. manasā] , manasaḥ C K82 K10 K7 EN
^1117. nirmalamati] C94 C02 K82 K10 K7 EN, nirmalarmati C45
^1118. jaghanyaṃ] C K82 K10 K7, jagat yaṃ EN
^1119. kāṅkṣya] C K82 K10 K7, kāṃkṣa EN
^1120. sarvāntikaṃ] C94 C02 K82 K10 K7 EN, sarvārttikaṃ C45
^1121. bhavane] C K82 K10 EN, bhavene K7
^1122. sādhyaṃ vahet] C02 K82 K10 K7, sādhyam C94, sādhya vahet C45, sādhyaṃ vadet EN
^1123. tathety āhuḥ] C94 C02 K10 K7 EN, tathaity āhuḥ C45 K82
^1124. vastraṃ] C94 C45 K82 K7 EN, vastra C02 K10
^1125. annāt tejaḥ smṛtiḥ prāṇaḥ] C K82pc K10, annāt tejaḥ smṛtiḥ prāṇa K82ac, annāt tejaḥ smṛti prāṇaḥ K7, annād bhavanti bhūtāni EN
^1126. annāc chrīḥ] C K82 K7, annāc chrī K10 EN
^1127. kānti vīryaṃ ca] C45 C02 K82 K10 EN, kāntir vīryañ ca C94 K7, kāntivīrśyañ ca EN
^1128. annāt sattvaṃ ca] C94 C45 K82 K10 K7, annā satvañ ca C02, annāt sattvaś ca EN
^1129. jāyate] C45 C02 K82 K10 K7 EN, jāya C94
^1130. annāj jī] C94 K82 K10 EN, annā jī C45 C02 K7
^1131. annaṃ] C94 C45 K82 K7 EN, annāṃ C02, annā K10
^1132. karaṃ] C94 C45 K82 K10 K7, karaḥ C02 EN
^1133. darpaḥ] C94 C02 K82 K10, darppa C45 K7, darppo EN
^1134. annāc chauryaṃ ca] C94 C02 K7, annāt sauryañ ca C45 K82 K10, annāc chauryaś ca EN
^1135. annaṃ kṣu] C94 C45 K82pc K7, annā kṣu C02 K82ac, annāt kṣu K10 EN
^1136. vyādhīn sa] C45 K7, vyādhān sa C94 C02 K10, vādhān sa K82, vyādhā sa EN
^1137. vināśayet] C94 C02 K82 K10 K7 EN, viśayet C45
^1138. annadaḥ] C K82 K10 K7, annada EN
^1139. prāṇadaś cāpi] C K82 K7 EN, prāṇaś cāpi K10
^1140. sarvadaḥ] C94 C45 K82 K10 K7 EN, sarvadāḥ C02
^1141. bhūtaṃ] C02 K82 K10 K7, tan C94, bhūte C45, bhūto EN
^1142. bhāvān ma] C K10 EN, bhāvāt ma K82 K7
^1143. śriyād api] C94 C02 K82 K10 EN, priyād api C45, śriyā vāpi K7
^1144. vajñāṃ] C K82 K10 K7, vajñaṃ EN
^1145. hīno] C94 C02 K82 K10 K7 EN, C45
^1146. jīrṇaṃ sphuṭitaṃ] C K82 K7, jīrṇasphaṭitaṃ K10 EN
^1147. kutsitam eva vā] C94 C45 K82 K10 EN, kutsitam eva ca C02, kutsitmeva vā K7
^1148. sūkṣmaṃ] C94 C45 K82 K10 K7, sūkṣma C02, śuklaṃ EN
^1149. dātavyaṃ] C94 C45 K82 K10 K7 EN, dātavya C02
^1150. samanvitam] C K82pc K10 K7 EN, taṃ K82ac
^1151. sattva] C K82 K10 K7, sa ca EN
^1152. dvijavare kāle śubhe] C K82 K10 K7, dvijayine ekāśubhaṃ EN
^1153. naro] C94 C02 K82 K10 K7 EN, daro C45
^1154. tasmin yāti] C K10 K7 EN, tasmān yāti K82
^1155. suvastra] C K82 K10 K7, sa vastra EN
^1156. saṃśayam] C94 C45 K7, saṃśayaḥ C02 K82 K10 EN
^1157. dānam asakṛt pā] C K82 K7 EN, dānasat pā K10
^1158. dānaṃ] C K82 K7, dāna K10 EN
^1159. pātaka] C45 C02 K82 K10 K7 EN, pāpaka C94
^1160. kaṭakāṅgulim] C45 C02 K82 K7 EN, kagulim C94, kaṭakāṅgulam K10
^1161. suvarṇaṃ] C K82 K7 EN, suvarṇa K10
^1162. rṣabha] C94 C45 K82 K7 EN, rṣabhaḥ C02 K10
^1163. tuṭi] C K82 K10 K7, truṭi EN
^1164. mātre] C K10 K7, mātro K82 EN
^1165. sarvapāpaiḥ pramucyate] C45 C02 K82 K10 K7, sarvapāpaiḥ sa mucyate C94, sarvapāpai pramucyate EN
^1166. raktimāṣaka] K7ac, rantimāṣaka C94, rattimāṣaka C45 K82 K7pc, rantimmānsaka C02, rattimānsaka K10, rattimāṣaka EN
^1167. rdhaṃ] C94 C45 K7 EN, ddha C02 K82 K10
^1168. vṛddhir jñeyā] C94 EN, vṛddhi jñeyā C45 C02 K82 K10, vṛrddhi jñeyā K7
^1169. dhāraṃ] C45, dhāra C94 C02 K82 K10 K7 EN
^1170. dānaṃ praśaṃsanti] C45 C02 K82 K10 K7 EN, dānam prasanti C94
^1171. sarvaṃ vai] C45 C02 K82 K10 K7 EN, sarvaṃ ve C94
^1172. phalaṃ labhet] C K82 K10 EN, lalaṃ bhavet K7ac, laṃ bhavet K7
^1173. muktas tu] C K82 K10 K7, muktis tu EN
^1174. śaraṇo] C K82 K10, śaraṇa K7, śaraṇāṃ EN
^1175. ekahastaṃ] C45 K82 K10 K7, ekahasta C94 C02 EN
^1176. bhūmidānaṃ praśasyate] C94 C02 K82 K7 EN, bhūmidāna praśasyate C45, pañcāśac chatam eva vā| sahāyutalakṣam vā bhūmidaṃ praśasyate K10 (eyeskip)
^1177. hastāṃ ca] C94 C02 K82 K7 EN, hastañ ca C45 K10
^1178. dadyād dvi] C K82 K10 K7, dadyā dvi EN
^1179. guṇāguṇi] C K82 K10 K7, guṇāgaṇi EN
^1180. dhikaṃ] C45 C02 K82 K10, dhika C94 K7 EN
^1181. ttama] C K82 K10 EN, ttamaḥ K7
^1182. jāmadagnyena] C45 K82 K7, jāmadagnye C94, jāmadagnena C02 K10 EN
^1183. rāmeṇa] C45 K7 EN, rāmena C02 K82 K10, ṇa C94
^1184. dattvā dvi] C94 C02 K82 K10 K7 EN, dadyād dvi C45
^1185. ca] C K82 K10 K7, hi EN
^1186. (hemaŁ...$ dvijottama)] C K82 K7 EN, om. K10
^1187. śṛṅgāṃ] C K7 EN, śṛṅgaṃ K82, om. K10
^1188. raupya] C K82 K10 EN, ropyaṃ K7
^1189. khurāṃ] C02 EN, kṣurāṃ C94 C45 K82 K7, om. K10
^1190. dattvānanta] C K82 K10 K7, dattvānta EN
^1191. rūpaṃ] C K82 K7 EN, rūpa K10
^1192. raupya] C94 C02 K82 K10 EN, ropya C45, raupya K7
^1193. gāvas tilān me] , gāvas tilām me C94 C02 K7, gāvas tilā me C45 K82, gāvan tilā me K10, gāvas tilaṃ me EN
^1194. dadyāt pā] C K82 K7 EN, dadyā pā K10
^1195. pātrādyam anyac ca vā] C94 C02 K82 K10 K7, patrādyam anyac ca vā C45, pātreṣu labdheṣu vai EN
^1196. śraddhādāna] C K82 K10 K7, dattvādāna EN
^1197. yaśaḥ] C45 K7 EN, yaśa C94 C02 K82 K10
^1198. sukhakarāḥ] C K82 K10 K7ac EN, sukhakara K7pc
^1199. khyātiṃ ca tulyāṃ] , khyātiś ca tulyaṃ C K82 K10 K7 EN
^1200. labhet] C K82 K10, bhavet K7 EN
^1201. nigarhaṇaṃ] C94pc C02 K82 EN, nirhaṇaṃ C94ac, nivarhaṇaṃ C45 K7, nigarhana K10
^1202. gaṇe ānandadaṃ saukhyadam] C94 C45 K82 K10 K7, gaṇai ānandadaṃ saukhyadam C02, gaṇaiś cānandasaukhyapradam EN
^1203. dānād du] EN, dānādū C K82 K10 K7
^1204. rjayatā] C K10 K7 EN, rjayatām K82
^1205. prasāda] C K10 K7 EN, prāsāda K82
^1206. saubhāgya] C94 C02 K82 K10 K7, saugāgya C45, saubhāgyaṃ EN
^1207. dānāl labhet] C45 EN, dānaṃ labhet C94 C02 K82 K10 K7
^1208. dānād eva] C94 C45 K82 K10 K7 EN, dānād ova C02
^1209. niyataṃ] C94 C45 K82 K10 K7 EN, niyata C02
^1210. śakralokasakalaṃ] C K10 K7, śatrulokasakalaṃ K82, śakralokam atulaṃ EN
^1211. dānāj ja] C02 K82 K10 K7 EN, dānā ja C94, dānārja C45
^1212. dānād eva] C94 C02 K82 K10 K7 EN, dāned eva C45
^1213. mahīṃ samasta] conj., mahīsamāsu C45 C02, mahīṃ samāṃsu C94 K82 K7, mahī samasta K10, mahīyasāṃ sa EN
^1214. samrāḍ ma] C94 C02 K82 K10 K7 EN, saṃmrāḍ ma C45
^1215. surūpa] C K82 K7 EN, svarūpa K10
^1216. yonisu] K10 EN, yonis su C94 °yoniḥ su°
^1217. bhagaś ca] C94 C02 K10 K7, bhaga ca C45 K82 EN
^1218. ndrānano] C94 C45 K82 EN, ndrānane C02 K10, ndrānanau K7
^1219. vīkṣyate] C45 C02, vīkṣate C94 K82 K10 K7, vikṣate EN
^1220. niḥsaṃśayam] C94 C45 K7, nisaṃśayaḥ C02, niḥsaṃśayaḥ K82 EN, nissayaḥ K10
^1221. praśaṃsādhyāyaḥ saptamaḥ] C94 C02 K82 K10 K7, praśaṃsādhyāyaḥ samāptaḥ C45, praśaṃsā saptamo ’dhyāyaḥ EN
^1222. mutra] C94, mūtra EN
^1223. śaive] C94, śaivaṃ EN
^1224. śaivaḥ] C94, śaivāḥ EN
^1225. dvaye] C94 C02 EN, ye C45
^1226. saṃkhyātattva tu] EN, saṃkhyā C94
^1227. sampraveśayet] C94, samprabodhayet EN
^1228. smārtaṃ] C94, smārta EN
^1229. vartanam] C94, vartana EN
^1230. cāro] C94, cāra EN
^1231. grāhyas tatra aśaṅkitaḥ] EN, grāhyas taṅkitaḥ C94
^1232. garhitotsargaḥ] C94, garhito svargaḥ EN
^1233. ghātaṃ] C94, ghāta EN
^1234. strī divā parve] , divāparvve C94, strī divāpūrve EN
^1235. viruddhastrī] C94, dviruddhāstrīn EN
^1236. dhikāsu] C94, pikāsu EN
^1237. kaṣaṇā] C94, karṣaṇā EN
^1238. kaṣaṇāpi] C94, karṣaṇāpi EN
^1239. tāṃ] C94, strī EN
^1240. prakṣarate] C94, praskhalatas EN
^1241. pareṇa] EN, parena C94
^1242. striyo] C94, strīyo EN
^1243. mārjārakavakaśvānagomahīvrata] C94, mārjārakaś ca śvānāś ca gomahīvaka EN
^1244. modanti] C94, ṣādanti EN
^1245. tapodhana] C94, tapodhanam EN
^1246. mūtraviṣṭena] C94, mūtraviṣṭe ca EN
^1247. chādanaṃ] EN, dhanadaṃ C94
^1248. varco] C94, varcā EN
^1249. govratiko] EN, tiko C94
^1250. bhīmas] EN, bhīma C94
^1251. kīlakoṭiśataiś citaḥ] C94, kīṭakoṭīśatair api EN
^1252. śeṣānnām antarānnāṃ] , śeṣānnam antarānnañ C94, śeṣāṇām antarāṇāṃ EN
^1253. ca] C94, EN
^1254. vighasāśanaḥ] C94, viṣasāsanaḥ EN
^1255. antarāprāntarāśī] C94, antasamprāntarāśī EN
^1256. sāyamāśī] , sāyamāśīn C94 niya°
^1257. ca] C94, va EN
^1258. dharmaṃ samīhitā] C94, dharmaḥ samīhitaḥ EN
^1259. bhuñjīta] EN, ta C94
^1260. pāruṣyaṃ] C94, yābhinnā EN
^1261. pṛṣṭavāga] C94, pṛṣtevāka EN
^1262. mauna] C94, maunaṃ EN
^1263. dhārayen] C94, dhārayan EN
^1264. dharmāc] C94, dharmaṃ EN
^1265. anarthā] C94, anartha EN
^1266. yat tan] C94, yan tan EN
^1267. parastrīṃ] C94, parastrī EN
^1268. bhuktvā] conj., bhuktva C94, bhuktā EN
^1269. yuddhaṃ] C94, yuddhaś EN
^1270. karṣam] EN, kaṣam C94
^1271. te] EN, me C94
^1272. bhinnaṃ] C94, digdhaṃ EN
^1273. dūṣitaḥ] C94, bhūṣitaḥ EN
^1274. janma janma] C94, janme janme EN
^1275. durgandho] C94, dṛgandho EN
^1276. tasmān] EN, n C94
^1277. alaṅghyatā] C94, alaṃghyatāñ EN
^1278. cotpala] C94, cotara EN
^1279. malaḥ] EN, malam C94
^1280. yathātatham] EN, tatham C94
^1281. vāruṇaṃ] C94, brāhmaṇaṃ EN
^1282. tryāyuṣaṃ kṛtvā] EN, tryāyu C94
^1283. vrate] C94, vrata EN
^1284. ṛṣayaḥ sarve] C94, ṛṣibhir sarvaiḥ EN
^1285. muktā] C94, muktāḥ EN
^1286. bhasmānusaṃsaṃdṛṣṭyaiva] C94, bhasmanā saṃpradṛśyāivaṃ EN
^1287. brahmaṇānumatā] C94, brāhmaṇānumato EN
^1288. cāturā] C94, caturā EN
^1289. vāruṇaṃ] EN, C94
^1290. vividhaṃ] C94, vidhivan EN
^1291. nigadita] EN, nigaditas C94
^1292. kampya] C94, kampyaḥ EN
^1293. hāre] EN, hāri C94
^1294. pañcāśad] C94, pañcāśam EN
^1295. nāmādhyāyo ’ṣṭamo] , nāmādhyāya aṣṭamo C94, nāma aṣṭamo ’dhyāyaḥ EN
^1296. kālyam] EN, kālam C94
^1297. kiṃ jñeyaṃ] C94, vijñeyaṃ EN
^1298. dhātuka] C94, dhāyukta EN
^1299. eveha] C94, etad dhi EN
^1300. kathayasva] EN, ka C94
^1301. rajas] C94, raja EN
^1302. rajaḥ] C94, raja EN
^1303. sattvaṃ] C94, sattva EN
^1304. sattvaṃ] C94, sattva EN
^1305. rājasaḥ kamalodbhavaḥ] EN, rāja C94
^1306. tāmaso bhagavān īśaḥ sakalaṃ] EN, sakalam C94
^1307. bhaṃ] C94, bhā EN
^1308. ’ṅgāraṃ] C94, ’ṅgaran EN
^1309. guṇa] K82 EN, om. C94
^1310. ūrdhvaṃgo] conj., ūrdhvāṅgo ni C94 K82pc EN, ūrdhvāṅgā na K82ac
^1311. sattva] C94 K82, satya EN
^1312. madhyago] C94, madhyamo EN
^1313. vṛtaḥ] C94 K82, vṛtam EN
^1314. tiryeṣu] C94 K82, tīryeṣu EN
^1315. dharma indraḥ] C94 K82, dharmar indra EN
^1316. daśa] C94 K82, daśaḥ EN
^1317. dityā vasusādhyāḥ vi] K82, dityāvasusā C94, dityavasusādhyāḥ vi EN
^1318. gandharvāḥ] C94 EN, gandharvā K82
^1319. vijñanī] C94 K82, vijñakau EN
^1320. mantrī] C94 K82, mantri EN
^1321. ’mbaṣṭa] EN, ṣṭa C94
^1322. vaṇik co] , vaṇiś co C94, vaṇiśvo EN
^1323. vaidehakāmātyā] C94, vaidecakau mātyā EN
^1324. kolī] C94, kālī EN
^1325. nīlikāḥ] C94, tīlikā EN
^1326. caṇḍālā] C94, cāṇḍālaḥ EN
^1327. gavayā] C94, gavayo EN
^1328. cāmara] C94, vānara EN
^1329. varāhāś] C94, varāhaś EN
^1330. uṣṭra] C94, daṃṣṭri EN
^1331. śaśagaṇḍā] C94, śagaṇḍāś ca EN
^1332. tamamadhyamāḥ] EN, tamadhyamāḥ C94
^1333. gardabhāḥ] C94, gardabhaḥ EN
^1334. ṅgaśukamāyūrā] EN, ṅgayūrā C94
^1335. tamasāttvikāḥ] EN, tamassāttvikāḥ C94
^1336. valākāḥ] , valākā C94, valāka EN
^1337. kukkuṭāḥ kākāś] , kukkuṭakākāś C94, kukkuṭo kākā EN
^1338. tittirāḥ] C94, tittiriḥ EN
^1339. kiñjalka] EN, kiñjalya C94
^1340. śārikāś] , śārikā C94, śālikā EN
^1341. kuliṅgāś] , kuliṅgā C94 EN
^1342. tamasāttvikāḥ] EN, tamassā C94
^1343. kumbhīra] C94, kambhīrā EN
^1344. śambūka] , śambūkā C94 EN
^1345. garu] C94, guru EN
^1346. tamasāttvikāḥ] EN, tamassātvikāḥ C94
^1347. dhuvāvaś] EN, dhravāvaś C94ac, dhavāvaś C94pc
^1348. daśaite] EN, C94
^1349. sāra] C94, sāras EN
^1350. pataṅgānāś ca] C94, pataṅgānāṃ EN
^1351. krimikīṭajalaukasaḥ] C94, kimikīṭajalaukasāṃ EN
^1352. yūkoddaṃśamaśānāṃ] C94, yuktodaṃśamaśānāś EN
^1353. viṣṭajās tamasāttvikāḥ] , viṣṭajās tamassātvikāḥ C94, viṣṭajā tamasāttvikāḥ EN
^1354. nābhimānaṃ] C94, nābhimānāṃ EN
^1355. nirghṛṇāḥ] C94, nirghṛṇā EN
^1356. rājaseṣūttamo] C94, rājase hy uttamo EN
^1357. tandrī] C94, tantrī EN
^1358. krodho] C94, krodha EN
^1359. tāmaseṣūttamo] C94, tāmase hy uttamo EN
^1360. yoge] EN, yoge C94
^1361. nipuṇo] EN, nipuno C94
^1362. rājasaṃ] C94, tāmasaṃ EN
^1363. krūras] C94, krūra EN
^1364. piśuna] EN, piśuno C94
^1365. kena cihnena vijñeya āhāraḥ sarvadehinām] EN, dehinām C94
^1366. kīrtiḥ] C94, kirtiḥ EN
^1367. prītir] , prīti C94, priti EN
^1368. rasaṃ] C94, rasā EN
^1369. sāttvikapriyaḥ] C94, sāttvikaḥ kiyāḥ EN
^1370. āmla] C94, alla EN
^1371. tīkṣṇaṃ] , tīkṣṇa C94, stīkṣaṃ EN
^1372. vidāhikaḥ] EN, dāhika C94
^1373. abhakṣyamedhyapūtī ca] C94, abhakṣamadyapūtī vai EN
^1374. āyāsa] EN, āyāma C94
^1375. tāmasa] C94, tāmasaḥ EN
^1376. baddhānāṃ] C94, baddhāmo EN
^1377. guṇātītaḥ] C94, guṇātītaṃ EN
^1378. tulya] EN, tulyaḥ C94
^1379. sadbhāva] C94, madbhāva EN
^1380. guṇātītaḥ] C94, guṇātīta EN
^1381. gatiḥ] , gatim C94, gati EN
^1382. nāmādhyāyo navamaḥ] C94, nāma navamo ’dhyāyaḥ EN
^1383. tīrthānāṃ śreṣṭham] EN, tīrthāṣṭham C94
^1384. manīṣinaḥ] C94, manīṣibhiḥ EN
^1385. bhuvi] C94, bhūri EN
^1386. kailāsa] C94, kailāśe EN
^1387. praśnaṃ] EN, praśna C94
^1388. muktvā] C94, muktā EN
^1389. bandhaṃ] C94, bandha EN
^1390. niścayapāpahā] EN, niścaya C94
^1391. kathitā] C94, kathito EN
^1392. suranāyaka] C94pc, suranāka C94ac, suranāyakam EN
^1393. kārakam] EN, kāraka C94
^1394. sulabhaṃ gurusevīnāṃ] EN, vīnāṃ C94
^1395. varjanāt] EN, varjayet C94
^1396. puruṣa] EN, puruṣaḥ C94
^1397. śarīraṃ] EN, śarīra C94
^1398. snānadhyānaṃ mahāpuṇyaṃ] EN, puṇya C94
^1399. bhavatī gaṅgā] EN, bhagavatī ga C94
^1400. dakṣiṇā] EN, dakṣiṇaṃ C94
^1401. vāruṇī] EN, varuṇī C94
^1402. rava] C94, rāva EN
^1403. taṃ tu] , tantu C94, tantu EN
^1404. nīravā] EN, vīravā C94
^1405. rjunā] C94, rjunaṃ EN
^1406. ramā] C94, ramāḥ EN
^1407. karṇikam] , C94, karṇikām EN
^1408. sūkṣma] , sūkṣma C94, sūkṣmaṃ EN
^1409. mānasaṃ] EN, mānasa C94
^1410. salīlo] C94, salīlā EN
^1411. svātmāno] EN, nmano C94
^1412. ] C94, ca EN
^1413. mātraṃ] C94, madhye EN
^1414. tīrthaṃ bindu] C94, tīrtham indu EN
^1415. madhye] EN, dhye C94
^1416. bindumadhye] EN, bindu C94
^1417. bhidyate] EN, vidyate C94
^1418. ukāraṃ ca makāraṃ] C94, ukāraś ca makāraś EN
^1419. so ’mṛtatvaṃ] C94, somatatvaṃ EN
^1420. te] C94pc EN, om. C94ac
^1421. mīnā] C94, mānā EN
^1422. daśa] EN, C94
^1423. ramaṇaṃ] EN, ramanaṃ C94
^1424. vrajasva] C94, ramasva EN
^1425. juṣṭaṃ] EN, duṣṭaṃ C94
^1426. nāma] EN, nāda C94
^1427. sevyam] C94, sarvam EN
^1428. pārakeṇa] C94, yāṅkareṇa EN
^1429. paśyantīśabhaktā] C94, paśyannīśamakṣā EN
^1430. prapañcam] C94, prapañca EN
^1431. deveśaṃ] EN, devyeśaṃ C94
^1432. ghaṇṭikeśa] C94, ghāṇṭakeśā EN
^1433. bhavantīrtham] C94, bhavartham EN
^1434. śaiva] C94, śarva EN
^1435. mīnaughā] EN, mīnoghā EN
^1436. pañcarātraṃ] C94, pañcaśatraṃ EN
^1437. vegā] C94, vegās EN
^1438. rṇavaṃ] C94, rṇava EN
^1439. garbhāvāsam] C94, garbhovāsam EN
^1440. viṣayaṃ] C94, viṣamaṃ EN
^1441. saṃśayaḥ] C94, saṃśayaṃ EN
^1442. kāyatīrthopavarṇano] EN, kāyatīrṇṇano C94
^1443. nāmādhyāyo daśamaḥ] C94, nāma daśamo ’dhyāyaḥ EN
^1444. anyaḥ] C45 K82 K7, anya C94 C02 K10, cānyā EN
^1445. ttama] C K82 K10 EN, ttamaḥ K7
^1446. nāyāsa] C K7 EN, nāyāsaṃ K82, nāyāsaṃ K10
^1447. rthaprāyaṃ] K82pc K7, rthaprāya C, rthaprārthaprāyaṃ K82ac, rthaprāya K10, thāmnāya EN
^1448. vineśvara] C K82 K7, vineśvara K10, sureśvara EN
^1449. daivatai] C94 C45 K82 EN, devatai C02 K7, devatai K10
^1450. śreṣṭha mānuṣāṇāṃ hitāya vai] C K82 K7 EN, śre K10
^1451. mahe] C K82 K10 EN, mehe K7
^1452. tulyaṃ tava] K82 C45 C02 K10 K7 EN, C94
^1453. bhāmini] C94 C45 K82 K10 K7 EN, bhāmi C02
^1454. kim anya] C K82 K7 EN, kimyanya K10
^1455. devi pravakṣyāmi] C45 C02 K82 K10, te devi vakṣyāmi C94 K7 EN
^1456. sāram anuttamam] C94 C45 K82 K10 K7 EN, sārasamuccayam C02
^1457. yajñaḥ] C K82 K10 K7, yajña EN
^1458. sārvakāmikaḥ] C45 EN, sarvakālikaḥ C94 K7, sarvakāmika C02, sārvakālikaḥ K82, sārvakāmikāḥ K10
^1459. akṣayaś cāvyayaś] C45 K10 K7 EN, akṣayaṃ cāvyayaṃ C94 C02 K82
^1460. nāśanaḥ] C94 K82 K10 K7, nāśanam C45 EN, nāśana C02
^1461. karo] C94 C45 K82 K10 K7, karā C02 EN
^1462. hy artho] C K82 K10 K7, hy ertho EN
^1463. karas tathā] C K82 K10 K7, karatasthā EN
^1464. pravibhāga] C45, pravibhoga C94 msCc(?) K82 K7 EN, pratibhoga K10
^1465. phalā smṛtā] C02, phalaḥ smṛtaḥ C94pc C45 K82 K10 K7, phala smṛtaḥ C94ac, pradaḥ smṛtaḥ EN
^1466. yajño] C94 C45 K82 K10 K7 EN, yajña C02
^1467. śuddham aśuddhe] C K10 K7, śuddhaṃm aśuddhe K82, śuddham aśuddhaṃ EN
^1468. devy uvāca] C K82 K10pc K7 EN, om. K10ac
^1469. śodhye] C K82, śodhya K10 K7, śodhyaḥ EN
^1470. śreṣṭha] C94 C45 K82 K10 K7 EN, sremna C02
^1471. ’tra bhave] C K82 K10 K7, ’trā bhava EN
^1472. śuddhir ataḥ] C K82 K7 EN, śuddhigataḥ K10
^1473. mantraśuddhis tṛtīyā] C K82 K10 EN, mantraddhi tṛtīyā K7
^1474. karmaśuddhi] C K82 K10 EN, karmasiddhi K7
^1475. pañcamī] C K82 K10 K7, pañcamaṃ EN
^1476. śuddhis tu] C K10 K7, śuddhiś ca K82 EN
^1477. śuddhiś ca pañcadhā] C94 C45 K10 K7 EN, śuddhis tu pañcadhā C02, śuddhir ataḥ param K82
^1478. śuddhir nā] C94 C45 K82 K10 K7 EN, śuddhi nā C02
^1479. bhāvanayā] C K7 EN, bhāvanavā K82, bhāvanatayā K10
^1480. śuddhir nā] C94 C45 K82 K10 EN, śuddhi nā C02 K7
^1481. ananyāyo] C45 K82 K10 K7, anayo C94, anyāyo C02, svalponyāyo EN
^1482. dravyena] C K82 K7 EN, vyena K10
^1483. mantraśuddhir nā] C94 C45 K10 EN, mantraśuddhi nā C02 K7, mantras tuddinā K82
^1484. yuktatayā] C94 C02 K82 K10 K7 EN, yuktayā C45
^1485. śuddhir nā] C94 C45 K82 K7 EN, śuddhi nā C02 K10
^1486. kramā] C94 C45 K82 K10 K7 EN, krama C02
^1487. rītatayā] C94 C02 K82 K10 EN, rītayā C45, tayā K7
^1488. śuddhir nā] C45 K82 K10 K7 EN, śuddhi nā C94 C02
^1489. dhānatayā] C K82 K10 EN, dhānata K7
^1490. dhim evaṃ yadā] C45 EN, dhim eva yadā C94 C02 K82, dhim eva ya K10, dhim evaṃ yathā K7
^1491. śudhyed yadi] conj., sūyed yadi C94 K82 K7, pūrya yadi C45, sūryed yadi C02, sūyed yati K10, śuddhya ya EN
^1492. yajñaṃ] C94 C45 K82 EN, yajña C02 K7, saṃjña K10
^1493. hi] C K82 K7 EN, om. K10
^1494. vāptir ja] C94 C45 EN, vāpti ja C02 K10 K7, vāpi ja K82
^1495. sundari] C K82 K10 K7, sundarī EN
^1496. yajñeṣv aśeṣataḥ] C K82 K10 K7, yajñeṣu śeṣataḥ EN
^1497. vāṭa kuru] C94 C02 K82 K10 K7, vāṭaṅ kuru C45, vāṭakṛta EN
^1498. kṣetraṃ] C K82 K10 EN, kṣetra K7
^1499. sattvā] C94 C45pc C02 K82 K10 K7 EN, satvāsatvā C45ac
^1500. layaḥ] C94 C45 K82 K10 K7 EN, layam C02
^1501. vediḥ] , vedi C K82 K10 K7, devi EN
^1502. vidhi] C K82 K10 K7, vidhir EN
^1503. vistāro] C94 C02 K82 K10 K7 EN, vistārau C45
^1504. dhyānavahnipradīpitaḥ] C94 K82, dhyānaṃ vahnipradīpitaḥ C45, dhyānam agnipradīpitaḥ C02, dhyāna agnipradīpanaḥ K10, dhyānavahniḥ pradīpitaḥ K7, dhyānavṛddhir pradīpinaḥ EN
^1505. ndhanasamijjvālatapodhūma] K10 K7, ndhanasamijjvālatapodhūpa C94, ndhasatvamijjvālatapodhūma C45, ndhanasamijvālatapodhūma C02, ndhanaśamitajvālatayodhūya K82, ndhanasamijjvālā tapodhūma EN
^1506. pātra] C K82 K10 EN, pātrā K7
^1507. cchinnaṃ] C K82 K10 EN, cchinna K7
^1508. lambaka] C94 C45 K82 K10 K7, lambaka C02, tryambaka EN
^1509. pātitaḥ] C K82 K10 K7, pātitam EN
^1510. dhvaryuva] K10, dhvaryava C, dhvaryava K82, dhva K7, dharmava EN
^1511. yuktaḥ] C94 C45 K10 K7 EN, yukta C02, yuktiḥ K82
^1512. vistāraḥ] C94 C45 K82 K10 K7 EN, vistāro C02
^1513. nmanaḥ] C94 K82 K10 EN, tmanaḥ C45 C02 K7
^1514. patnī] C45 C02 K82 K10 K7 EN, patnī C94
^1515. viśālākṣi] C K82 K10, viśālākṣī K7 EN
^1516. kalpaḥ] , kalpa C K82 K10 K7 EN
^1517. pada śāśvatam] C45 C02 K82 K10 K7 EN, padaśvatam C94
^1518. ḍāśo] C K10 K7, bhā K82ac, bhāse K82pc, bhāge EN
^1519. mṛtā] C94 C45 K82 K10 K7 EN, mṛgā C02
^1520. ttānilo] C94 C45 K82 K7 EN, ttanilo C02 K10
^1521. jayaḥ] C K82 K10 K7, jalāḥ EN
^1522. pari] C94 C45 K82 K10 K7 EN, para C02
^1523. snānaṃ] C94 C02 K82 K10 K7 EN, snāna C45
^1524. purāṇa] C K82 K10 K7, purāṇaṃ EN
^1525. kṛtam ambaraḥ] C94 C02 K82 K10 K7 EN, kṛtambaram C45
^1526. suṣumnā] C94 C45 K82 K10 K7 EN, suṣumna C02
^1527. vedye] C94 EN, vedya C45 K10, vedyeḥ C02, vaidya K82, bhedo K7
^1528. sakṛt] C94 C45 K82 K10 K7 EN, viduḥ C02
^1529. toṣātithim ādṛtya] C K82 K7 EN, toṣatithim āvṛtya K10
^1530. dvijā] C94 C02 K82 K10 K7 EN, dayā C45
^1531. havir ga] C94 C02 K10 K7 EN, havir ga C45, haviga K82
^1532. sūtraṃ trayas] C45 K10 K7 EN, sūtran trayastayas C94, sūtraṃ traya C02, sūtratrayaṃ K82
^1533. muṇḍitaṃ] C94 C02 K82 K10 EN, muṇḍita C45 K7 unmetr
^1534. nivṛttyā] , nivṛtyā C K82 K10 K7, nirvṛtyā EN
^1535. prakaraṇāsanaḥ] C94 C45 K82 K10 K7, prakaranāśanaḥ C02, prakaraśāsanaḥ EN
^1536. bhayaṃ bhūte] C94 C02 K82 K10 K7 EN, bhakṣayam bhūtai C45
^1537. yajñaṃ yajet] C K82 K10 K7, yajña dadat EN
^1538. vinārthaṃ] C94 C45 K82 K10 K7 EN, vinārtha C02
^1539. kathitā te] C94 C45 K82 K10 K7, kathito smi C02, kathitas te EN
^1540. varānane] C94 C45 K82 K10 K7 EN, varānane C02
^1541. prāpnoti] C45 C02 K82 K10 K7 EN, prāti C94
^1542. nityaśaḥ] C K82 K7 EN, mānavaḥ K10
^1543. āśramaḥ] C94 K82 K10 K7 EN, āśrama C45 C02
^1544. s tubhyaṃ] C94 C45 K82 K10 K7, syeṣa C02, syaivaṃ EN
^1545. ’sti] C94 C45 K82 K7, smi C02 K10 EN
^1546. dharmaṃ] C94 C02 K82 K10 K7, dharmaṃ C45, dharme EN
^1547. daiva] C K82 K7, deva K10 EN
^1548. pūjitam] C94 C02 K82 K10 K7 EN, pūpūjitam C45
^1549. caryaṃ] C K10 K7 EN, carya K82
^1550. vahitā śubhe] C94 C45 K82 K7 EN, vahito bhava C02, vahito śubhe K10
^1551. vināśanam] C K82 K7 EN, pranāśanam K10
^1552. paraṃ dhyānaṃ] C K82 K10 K7, parijñānaṃ EN
^1553. kṛtau layaḥ] , kṛtir layam C94 K82 K7 EN, kṛtālayam C45, kṛtīlayam C02, kṛtilaḥ K10
^1554. laya] C45 C02 K82 K10 K7 EN, la C94
^1555. mekhalam] C K82 K10 K7, yat phalam EN
^1556. daṇḍa dayā] C K10 K7, daṇḍādayā K82, daṇḍādayo EN
^1557. pātraṃ] C K82 K7 EN, pātra K10
^1558. yuṣaṃ] C K10 K7 EN, yuṣa K82
^1559. bhasma] C K82 K10 K7, bhasmam EN
^1560. vrataṃ] C94 C02 K82 K10, vrata C45 K7 EN
^1561. hotra trayas tattvaṃ] K82 K7 EN, hotran trayas tatvaṃ C94, hotratayas tatvaṃ C45, hotratrayaṃ tatvā C02, hotraṃ trayaṃs tatvaṃ K10
^1562. bilasvaraḥ] , bilaśvaraḥ C K82 K10, bileśvara K7 EN
^1563. dvitīya āśramo] C94 C45 K82 K10 K7, dvitīyam āśramo C02, dvitīyam āśramaṃ EN
^1564. yathāha] C94 C45 K82 K7, yathāhaṃ C02 K10, yad āha EN
^1565. mayāpi kathitaṃ tu] , mamāpi kathitaṃ tu C K82 K10, mamāpi kathitas tu K7, mayāpi kathito tu EN
^1566. mṛtyu] C45 C02 K82 K10 K7 EN, mṛ C94
^1567. nāśanaṃ] C K82 K10 EN, nāśanaḥ K7
^1568. vidhiṃ] C94 C02 K82 K10 K7 EN, vidhi C45
^1569. daivata] C94 C45 K82 K10 K7 EN, devata C02
^1570. vairāgya] C K82 K10 K7, vairāgyā EN
^1571. niyamā] C K82pc K10 K7 EN, K82ac
^1572. śramam ā] C45 C02 K82 K10 K7 EN, śramano haret C94
^1573. dṛḍha] C K82 K10 K7, dṛṣa EN
^1574. kāre] C94 C45 K82 K10 K7 EN, kāra C02
^1575. smṛto] C94 C02 K82 K10 K7, C45, smṛtau EN
^1576. adhidaivika] , abhauka C94, adhibhautika C45 C02 K82 K7 EN, adhibhauktika K10
^1577. vyavasāyāś ca] C K82 K10 K7, vyavasāyaś ca EN
^1578. smṛtā] C94 C02 K82 K10 K7 EN, smṛto C45
^1579. bandhur ja] C94 C45 K82 K7 EN, bandhu ja C02 K10
^1580. mauna catvāraḥ] C94 K82 K10 K7 EN, maunaś catvāraḥ C45, mauna catvāra C02
^1581. kāryam u] C K10 K7 EN, kāryām u K82
^1582. pekṣakā] C K82 K10 K7, pekṣayā EN
^1583. saṃvīta] C K82 K10 K7, sānvīta EN
^1584. kṛṣṇā] C94 C45 K82 K10 K7 EN, kṛṣṇāṃ C02
^1585. jinādharaḥ] K7, jinadharaḥ C K82 K10, jinaṃ puraḥ EN
^1586. dṛḍha] C K82 K7 EN, dṛṣṭa K10
^1587. vrataḥ] C45 C02 K82 K10 K7 EN, C94
^1588. veda] C45 C02 K82 K10 K7 EN, da C94
^1589. ṇa ghoṣeṇa] C94 C45 K82 K10 K7 EN, ṇa ghoṣīṇa C02
^1590. hāvanam] C94 K82 K10 K7 EN, hāvana C02, hāvanam C45
^1591. japaḥ] C94 C45 K82 K10 K7 EN, jiṇaḥ C02
^1592. sakhā] C K82 K7 EN, sakho K10
^1593. damada] C94pc C45 K82 K10 K7 EN, dayada C02, dama C94ac
^1594. yajñaṃ] C94 C45 K82 K10 EN, yajña C02 K7
^1595. pūjanam] C94 C45 K82 K10 K7 EN, pūjikaṃ C02
^1596. brahmajalaiḥ pūtaḥ] C K82 K7 EN, bra K10
^1597. tīrtha] C K82 K10 K7, tīrthaṃ EN
^1598. camanaṃ] C94 C02 K82 K10 K7 EN, canaṃ C45
^1599. akṣamālā] C45 C02 K82 K10 K7 EN, akṣalā C94
^1600. purāṇārthaṃ] C K82 EN, purāṇāñ ca K10, purāṇārthā K7
^1601. śāntaṃ] C94pc C45 C02 K10 K7 EN, śanti C94ac K82
^1602. salila] C K82 K10 K7, salīla EN
^1603. kamaṇḍaluḥ] C K82 K10 K7, kamaṇḍalu EN
^1604. tkrāntija] C94 C45 K10, krāntija C02, tkrāntir ja K82, tkāntija K7, ’krānti ja EN
^1605. daḥ] C K82 K10 K7, dam EN
^1606. bhyāso] C K82 K10 K7, bhyāsa EN
^1607. rati] C02 K82 K10 K7, C94, riti C45, ratiḥ EN
^1608. atithibhyo ’bhayaṃ] C K82 K10 K7, ārtibhyaś cābhayaṃ EN
^1609. dattvā] C94 C45 K82 K10 K7 EN, dārā C02
^1610. prasthaś ca] C94 C45 K82 K7 EN, prastha ca C02 K10
^1611. yat pūrvam avadhāritam] C02 EN, gaditaṃ pūrvadhāritaṃ C94 C45, gadita pūrvadhāritaṃ K10, gaditaṃ yat pūrvadhāritaṃ K82ac, gaditaṃ yat pūrvam avadhāritaṃ K82pc, gaditaṃ yat pūrvamedhāritaṃ K7
^1612. haraṇam anityaharaṇam ajñā] C94 C45 K82ac K10 K7, haraṇaṃ anityaharaṇan tajñā K82pc, haraṇaṃm anityaharaṇam ajñā C02 EN
^1613. (prajñāŁ...$ ttāraṇam)] C K82 K7 EN, om. K10
^1614. karam amogha] C K82, om. K10, kam amogha K7, karaṃ prabodha EN
^1615. kleśārṇavo] C K7, kleśāṇṇavo K82, om. K10, śokārṇavo EN
^1616. sevet sa] C94 C45 K82 K7 EN, seve sa C02, sevet ta K10
^1617. (śraddhāŁ...$ śivaḥ)] EN, om. C K82 K10 K7
^1618. kīrtayiṣyāmi] C45 C02 K82 K10 K7 EN, kīrtayimi C94
^1619. duḥkhaṃ] C45, duḥkha C94 C02 K82 K10 K7 EN
^1620. lobhamoha] C45, lābhālobha C94 K82 K10 K7, lābhalobha C02, lābhālābha EN
^1621. varjitaḥ] C K82 K7 EN, varjitāḥ K10
^1622. varjayen] C94 K10, varjayet C45 C02 K82 K7 EN
^1623. vāsaṃ] C K82 K10 K7, vāsaś EN
^1624. vāsaṃ] C K82 K10 K7, vāsaś EN
^1625. (varjayetŁ...$ ca varjayet)] C94 C02 K82 K10 K7 EN, om. C45
^1626. varjayet sṛṣṭa] msCc(?) K82 K7, varjayet mṛṣṭa C94, om. C45, varjjan mṛṣṭa K10, varjayen mṛṣṭa EN
^1627. bhojyāni] C K82 K10 EN, bhojāli(?) K7
^1628. kṣām ekāṃ] C94 K10, om. C45, kṣām ekaṃ C02 K82, kṣam ekañ K7, kṣām ekaś EN
^1629. pādaṃ] C45 C02 K82 K7, pādaṃ C94, pāda K10 EN
^1630. vinikṣi] C45 C02 K82 K10 EN, nikṣi C94, vinikṣa K7
^1631. kupyeta] C94 C45 K82 K10 K7 EN, kupeta C02
^1632. anālābhe] K82, manolābhe C94 C45 K10 K7, manolābho C02, manālābhe EN
^1633. artha] C45 C02 K7, arthā C94 K82 K10, atha EN
^1634. nudvigno] C94 C45 K82 K10 K7 EN, nudigno C02
^1635. dhānaṃ] C94 C45 K82 K10 EN, dhānaṃ K7, dhānā C02
^1636. vṛta] C K82 K7, mṛta K10, nṛta EN
^1637. mekhalaḥ] C94 C45 K82 K7 EN, mekhalāḥ C02, mekhalā K10
^1638. baṃ manaḥ kṛtvā] K7, bam asatkṛtvā C94 K82, bam asaṃkṛtvā C45, bam anaṃkṛtvā C02, ba manas kṛtvā K10, bam anaṅkṛtvā EN
^1639. buddhiṃ] C94 C02 K82 K10 K7, buddhi C45 EN
^1640. nirañjanām] , nirañjanam C K10 K7 EN, nirañjanaḥ K82
^1641. kṛtvā khaṃ ca] C45 C02 K82 K10 K7 EN, kṛtvāñca C94
^1642. manonmanam] C K82 K10, manonmanaḥ K7, manonmanaiḥ EN
^1643. kṣaro] C K82 K7 EN, karo K10
^1644. vyayaḥ] C94 C45 K82 K10, vyayaṃ C02, vyaya K7, dvayam EN
^1645. dharmaṃ ca] C K10 K7 EN, dharmaṃ vā K82
^1646. īrṣyā] K82 K7 EN, īrṣā C K10
^1647. dveṣaṃ] C94 C45 K82 K10 K7 EN, dveṣa C02
^1648. nirdvandvo] C94 C45 K82 K10 K7 EN, nivaṃdvo C02
^1649. satya] C94 C45 K82 K10 K7 EN, saṃtya C02
^1650. nirmamo] K7 EN, nirmāṃso C K82, nirmaṃso K10
^1651. kṛtaḥ] C K10 K7, kṛtaṃ K82, kṛtiḥ EN
^1652. divasasyā] C94 C02 K82 K10 K7 EN, divasatyā C45
^1653. bhikṣāṃ] C K82 K7 EN, bhikṣā K10
^1654. yathālābhena] C45 C02 K82 K10 K7 EN, yathālā C94
^1655. aṣṭau] C K82 K10 K7, aṣṭa EN
^1656. śayyāsu] C K82 K7, śayyāñca K10, śaiyyāsu EN
^1657. sajyeta] C94 C02 K82 K10, yujye C45, saheta K7, sahyeta EN
^1658. vistaram] C K82 K10 K7, vistaraḥ EN
^1659. vaśaṃkṛ] C94 C45 K82 K10 K7 EN, vasaṃtkṛ C02
^1660. hatvā yatavrataḥ] C K82 K7 EN, kṛtvā yataḥ vrataḥ K10
^1661. bhikṣuś ci] C K10 K7, bhikṣuṃś ci K82, bhikṣu ci EN
^1662. sadā] C94 C02 K82 K10 K7 EN, om. C45
^1663. darpān pa] C94 C02 K82 K10 K7 EN, darpāt pa C45
^1664. dhanuḥ] C K82 K10 K7, dhanuṣ EN
^1665. prāṇāyāmagu] C45 C02 K82 K10 K7 EN, prāṇāyāmaṅgu C94
^1666. yutam] C K10 K7, yutaḥ K82, vṛtaṃ EN
^1667. tīkṣṇena] K10 EN, tīkṣṇeṇa C K7, tīkṣeṇa K82
^1668. sutīkṣṇena] K10 C94 K7 EN, sutīkṣṇeṇa C45 C02 K82pc, ṇa K82ac
^1669. sārāriṃ] C94 C45 K82 K10 EN, sārāri C02 K7
^1670. tūṇaṃ pūrṇam u] , tūṇṇāpūrṇṇam u C94, tūṇāpūrṇṇam u C45, tūnapūrṇṇam u C02, tūṇṇāpūṇṇām u K82, tūrṇṇāpūrṇṇam u K10 K7, tūṇīpūrṇam u EN
^1671. anakṣaraṃ] C45, anākṣaraṃ C94 K82, anākṣara C02 K7 EN, anakṣara K10
^1672. paraṃ] C94 C02 K82 K10 EN, para C45 K7
^1673. hṛdayaṃ] C45 C02 K82 K10 EN, dayaṃ C94, hṛdaye K7
^1674. viṣṇur vi] C94 K82 EN, viṣṇum vi C45, viṣṇu vi C02 K10 K7
^1675. śivaḥ] EN, śivaṃ C K82 K10 K7
^1676. sayet] C94 C02 K10, śayet C45 K82, śrayet K7 EN
^1677. gatiḥ] C02 EN, gati C94 C45 K82 K10, gatiṃ K7
^1678. kṣaraṃ] C94 C02 K82 K10 K7 EN, kṣara C45
^1679. tandrito] C94 K82 K7 EN, nandrito C45, tandriya C02, tandriyaṃ K10
^1680. vedyaṃ] C K82 K7 EN, vedya K10
^1681. rūpair va] C94 K82 K7 EN, rūpai va C45 C02 K10
^1682. vihitaṃ] C msNa(?) K10 K7, rahitaṃ msNa(?) EN
^1683. durlakṣyalakṣyottamam] C94 K10, dulakṣyalakṣyottamam K82, durlakṣyalakṣottamam C45 C02 K7 EN
^1684. yatnoddhṛtya] C K82 K10 K7, yatnād dhṛtya EN
^1685. samāśraye] C K82 K7 EN, maṇāśraye K10
^1686. sarvārtihartā haram] C K10, sarvārttiharttā haraṃ K82, sarvāttiharttā haraṃ K7, sarvārtihan śaṅkaram EN
^1687. nāmādhyāya ekādaśamaḥ] C K82 K10, nāmādhyāya ekādaśa K7, nāma ekādaśo ’dhyāyaḥ EN
^1688. devy uvāca] C94 C45 EN, om. msBod
^1689. ātithya] C94 EN, atithya C45
^1690. śṛṇu] C45 EN, ṇu C94
^1691. dharmaṃ] C94 C45, dharma EN
^1692. ttamam] C94 C45, ttamāṃ EN
^1693. pūrṇaṃ] C94 C45, pūrṇāṃ EN
^1694. locane] C94 EN, locanaṃ C45
^1695. dānaṃ] C94 EN, nānaṃ C45
^1696. āsīd vṛttaṃ] C94 EN, āśīdattaṃ C45
^1697. khyānaṃ] C94 C45, khyātaṃ EN
^1698. brahmaṇya] C45 EN, brāhmaṇya C94
^1699. jñaś ca] C94 EN, jña C45
^1700. bhaktaḥ] C94 C45, bhakta EN
^1701. pūjyaś ca] C94 EN, pūjya C45
^1702. dānto] C45ac EN, dānta C94, dāntom(?) C45pc
^1703. nyāyā] EN, nyāyo C94 C45
^1704. sakalā] C45 EN, C94
^1705. pativratā] C94 EN, prativratā C45
^1706. vatīryante] C94 C45, ca tīrthante EN
^1707. tarpyante] C94 EN, tapyante C45
^1708. cij juhvati] C94 EN, cij juti C45
^1709. viprāṃś ca] C94 EN, viprāś ca C45
^1710. dāno] C94 C45, dhyāno EN
^1711. stunvanti] C94 EN, stuvanti C45
^1712. devatām] C94 EN, devatā C45
^1713. rājanā] C94 C45, rājānā EN
^1714. ’pi ca] C94 EN, ’pi C45
^1715. bhāryayā] C94pc C45, bhāryāyā C94ac EN
^1716. viprā] C45 EN, vi C94
^1717. tarpaṇe] C94 C45, tarpaṇā EN
^1718. mohitā] C94 EN, mohito C45
^1719. brahmaṇas tadā] C94 C45, brāhmaṇasya ca EN
^1720. brāhmaṇo] C94 EN, brahmaṇo C45
^1721. tathaiveha] C45 EN, tatheveha C94
^1722. rūpeṇā] C94, rūpenā C45, rūpiṇā EN
^1723. saṃsaktau] C02 EN, saṃśaktau C94, śaktau C45
^1724. brāhmaṇa] C45, brāhmaṇaḥ C94 EN
^1725. śita] , śrita C94 C45 EN
^1726. vrata] conj., vra C94, vrataḥ C45 EN
^1727. grahaṃ] C94 EN, graha C45
^1728. sannaṃ] C94 C45, sanna EN
^1729. bhṛti] C94 C45, bhṛtir EN
^1730. brāhmaṇa] C94pc EN, brāhmaṇā C94ac
^1731. svasti] C94 C45, svastir EN
^1732. bhava] C94 C45, tava EN
^1733. vipula] C94, vipra EN
^1734. tyājyā] C94 EN, tyājya C45
^1735. tyajeḥ] C94, tyajet EN
^1736. bahuḥ] , bahu unmetr, bahūn EN
^1737. svargaṃ tapobhir vā] EN, svarggan r vvā C94
^1738. ntike] C94 EN, ntikaiḥ C45
^1739. svargaṃ] C94 EN, svarga C45
^1740. pālo] EN, pāla C94 C45
^1741. yajñāṃś ca vividhāṃs] C94, yatvā yajñāṃś ca vividhāṃ C45, syajñāś ca vividhās EN
^1742. vedāṃś ca japayajñāṃś ca] C94, vedāś ca japayajñāṃś ca C45, vedāś ca japayajñāś ca EN
^1743. yasyāpi] C94 C45, yasyāhi EN
^1744. śāraṅgāś ca] C94, śāraṅgaṃś ca C45, śāraṅgāc ca EN
^1745. kula] C45, kala C94 EN
^1746. bhārya eva] C94 EN, bhāryam eva C45
^1747. graha] EN, grahaḥ C94 C45
^1748. putrā] C94 C45, pātrā EN
^1749. kriyate] C94 EN, kriyāte C45
^1750. vipula uvāca] EN, om. C94 C45
^1751. jānāmi] C45 EN, jānāsi C94
^1752. vraje] C94, vrajet C45 EN
^1753. sahasre ’pi] C94 C45, sahasrāṇi EN
^1754. sthād] C94, sthā C45, stho EN
^1755. muktim eva] C94, muktim evan EN
^1756. loke] C94, lokaṃ EN
^1757. vrate] C94 C45, vrata EN
^1758. care] C94 C45, caret EN
^1759. sakhāyā] C94 EN, sakhā C45
^1760. dharo] C94 EN, paro C45
^1761. buddhir] C94 C45, buddhi EN
^1762. sakhā] C45 EN, samā C94
^1763. śreṣtho] C45, śreṣṭha C94, śreṣṭhaḥ EN
^1764. dinaṃ] C94 C45, dina EN
^1765. rthaṃ] C94 EN, rtha C45
^1766. dattāsi] C94 C45, dattāni EN
^1767. śaṅkara] C94 C45, maheśvara EN
^1768. tūṣṇīmbhūtā] C94, tūṣṇībhūtvā C45, tūṣṇībhūtāṃ EN
^1769. bhāryā] C94 C45, bhāryāṃ EN
^1770. kṣaṇā] C94, kṣaṇām EN
^1771. kṣī] C94 C45, kṣīṃ EN
^1772. brāhmaṇāya niveditā] C94 EN, brāhmaya diveditā C45
^1773. hiraṇyaṃ] C94 C45, hiraṇya EN
^1774. dadāmi] C94 EN, dadāni C45
^1775. te dvija] C45 EN, ja C94
^1776. prīyantāṃ] C94, prīyatāṃ C45 EN
^1777. asti] C45 EN, asi C94
^1778. rudra] C94 C45, maheśvara EN
^1779. vacaḥ śrutvā] C45 EN, vacaś śru C94
^1780. vaset tatra gṛhe] C45 K82, vasa tatra gṛhe C94, vasate ca gṛhaṃ EN
^1781. cāpi] C94 C45, ca vi EN
^1782. dyaivaṃ] , dyevaṃ C94 EN, dyenaṃ C45
^1783. ekākī] C45 EN, ekā C94
^1784. kva bhokṣyāmi] C94, kva bhojyāmi C45, kiṃ bhokṣyāmi EN
^1785. kharvaṭa] EN, karppaṭa C94 C45
^1786. kaṃcana] , kaścana C94 C45 EN
^1787. evam u] C94 EN, ekaṃ u C45
^1788. ruhat] EN, ruhet C94 C45
^1789. kāle tu] C94 C45, kālena EN
^1790. surūpaṃ] C94 EN, svarūpaṃ C45
^1791. jighrāmi] C94 EN, ca ghrāmi C45
^1792. śrotrā] C94, śrotā C45 EN
^1793. kaṃcana] , kaścana C94 C45 EN
^1794. cātra] C45 EN, C94ac, cātra C94pc
^1795. nirūpyanto] EN, nirūpyānti C94, nirūpyāṃ cā C45
^1796. lokayan] C94 EN, lokayat C45
^1797. dattaṃ] C94, datta C45 EN
^1798. gṛhyaiva] C45 EN, gṛhyeva C94
^1799. nagaraṃ] C94 EN, nagara C45
^1800. sa ho] C94 EN, aho C45
^1801. patha] C94 EN, pathe C45
^1802. tv adaḥ] C45, tvayaḥ C94, svayam EN
^1803. rājā] C94 C45, rāja EN
^1804. jaṭo] C94 C45, yato EN
^1805. kekayī] C45 EN, kaikayī C94
^1806. kekayī] C45 EN, kaikayī C94
^1807. dātā] C45 EN, C94
^1808. kalā] EN, kala C94 C45
^1809. nāma] C94 C45, nāmaṃ EN
^1810. vada] C94 EN, vadaḥ C45
^1811. kathayasva] C94 EN, kathayasya C45
^1812. mama bhīmabalo nāma] C45 C02 K82, mama bhībalo nāma C94, om. EN
^1813. stv iti] C94 K82 EN, stiti C45 C02
^1814. kto] C K82, ktau EN
^1815. prati] C94 C45 K82, pratiḥ EN C02
^1816. śreṣṭhikaḥ] EN C45 C02, śreṣṭhitaḥ C94, śreṣṭhikaḥ K82
^1817. dṛṣṭaḥ sa] C45 EN, dṛ C94, dṛṣṭa sa C02
^1818. gandham] C94 C45pc EN, gandham aho gandham C45ac
^1819. phalaṃ] , phala C94 C45 EN
^1820. tat pha] C94 C45, yat pha EN
^1821. martya upajāyate] , martyamupajā C94, martya supajāyate C45, mahyām upajāyate EN
^1822. aho] C45, ho C94, adyo EN
^1823. saphalaṃ] C45, saphalam C94, tat phalaṃ EN
^1824. tvarita] EN, tvaritaṃ C94 C45
^1825. gṛhya] C94 EN, gṛha C45
^1826. haram] C94 C45, ramam EN
^1827. sa phalaṃ] C94 C45, tat phalaṃ EN
^1828. sa phalaṃ] C94 C45, tat phalaṃ EN
^1829. śreṣṭhi] C94 C45, śreṣṭha EN
^1830. phalaṃ sarvamanoharam] EN, phalaharam C94, phalam yarvamanoharam C45
^1831. kandaṃ dṛṣṭvā] C94, skanda dṛṣṭvā C45, skanda dṛṣṭā EN
^1832. tādṛśam] C94 C45, yādṛśam EN
^1833. sadya evopayuñjāmi] C94 C45, satya eva prabhuñjāmi EN
^1834. svādavijñānam] C94 C45, svādu vijñātum EN
^1835. tataḥ] C94 EN, tata C45
^1836. svādaṃ sarvaṃ ca] C45 EN, svā C94
^1837. padyata] C94 C45, padyate EN
^1838. valī] C94 C45, vali EN
^1839. danto] C94, deho EN
^1840. cakṣurbalaprāṇān] C94 C45, cakṣuvalaprāṇaṃ EN
^1841. sarve bhṛtyajanās tathā] C94 EN, janās tathās tathā C45
^1842. strī] C94 C45, stri EN
^1843. sarve] C45 EN, C94
^1844. śreṣṭhiṃ] C94 C45, śreṣṭhaṃ EN
^1845. dayaḥ] C94 C45, daya EN
^1846. kuru] C94 C45, śṛṇu EN
^1847. bhīmabalas tv evaṃ] C45 C02, bhīmavastv evaṃ C94 EN
^1848. ttama] C94 C45, ttamaḥ EN
^1849. kekayīṃ durbalāṃ] , kaikayīn durbalān C94, kekayīṃ C45, kekayī durbalā EN
^1850. vṛddhāṃ punaḥ] C45, vṛddhā C94, vṛddhā punaḥ EN
^1851. śreṣṭhī] EN, śreṣṭhi C94 C45
^1852. vāca ha] C94, vācāha EN
^1853. na phaledaṃ] EN, na vane na C94
^1854. datto ’si] C94, prāpto ṣi EN
^1855. te] C94, ca EN
^1856. rājan vaktuṃ] EN, rāktum C94
^1857. vaideśinaṃ naram] , vaideśinan naram C94, ca dehi tannaraḥ EN
^1858. balaṃ] EN, bala C94
^1859. kim etat] EN, kim edat C94
^1860. prārthito] EN, mārjjito C94
^1861. yatra hy eko bahavo ’tra] C94, yatraścaiko bahūn tatra EN
^1862. avaśyaṃ tena] EN, avasyana C94
^1863. mārgaya] C94, mārgayaḥ EN
^1864. mateḥ] , mate C94 EN
^1865. chedya] EN, chedye C94
^1866. śaśiprabham] C94, śaśī pradam EN
^1867. alaṅghya] C94, uvāca EN
^1868. kulaputra vraja tvaram] EN, kulaputraṃ vrajatyaram C94
^1869. putra] C94, putras EN
^1870. yady asti] EN, dyosti C94
^1871. prāptaṃ] C94, prāpti EN
^1872. deśaya] C94, deśayan EN
^1873. prāpnuyām] C94, prāpto ’yam EN
^1874. śakyaṃ na kenacit] EN, śakyanacit C94
^1875. mama] C94, mahyaṃ EN
^1876. gatvaiva] EN, gatveva C94
^1877. gacchāmaḥ] EN, gamas C94
^1878. prāptaṃ] C94, prāpta EN
^1879. mānaḥ] C94, mānāḥ EN
^1880. plavagā] EN, plagā C94
^1881. vānara] C94, vānaraḥ EN
^1882. cchāyā] EN, cchāṃyā C94
^1883. vānara jīvaya] C94, vā na ca jīvaye EN
^1884. athavā tatra] EN, atra C94
^1885. tataś] C94, tatra EN
^1886. tvaṃ] C94, tvat EN
^1887. gataś cāsmi] EN, gataś cā C94
^1888. tena dattaṃ] EN, ttam C94
^1889. dattaṃ] , datta C94 EN
^1890. ’nyat phalam ādāsye] C94, ’nyaphala dāsyāmi EN
^1891. mama nāsti plavaṅgama] C94, matto ’sti plavaṅgamaḥ EN
^1892. gamiṣyāmas] C94, gamiṣyāmi EN
^1893. daya] conj., dayas C94, dayaḥ EN
^1894. gandharva uvāca] , gandharva uvā C94, gandharvarājovāca EN
^1895. tv anya] C94, stv anya EN
^1896. nāśaya] C94, nāśayaḥ EN
^1897. vāsi] C94, vābhiḥ EN
^1898. suhṛdatvān] C94, sa ca dattvā EN
^1899. anyad] EN, anya C94
^1900. purādya] C94, parādya EN
^1901. vikalpena] EN, vika C94
^1902. putraṃ] EN, putra C94
^1903. rudra] C94, maheśvara EN
^1904. gataḥ] EN, gata C94
^1905. śaśim] C94, śaśi EN
^1906. tatra] C94, tava EN
^1907. kara] C94, karaḥ EN
^1908. anyan] , anya C94, anyat EN
^1909. muktvā] C94, muktā EN
^1910. anyat ka] , anyaṅ ka C94 EN
^1911. anyan] C94, anyān EN
^1912. phalam anyan] C94, phalaṃ manye EN
^1913. vaddhyo] C94, vaddho EN
^1914. gatvaivendra] C94, gandharvendra EN
^1915. kurma] C94, soma EN
^1916. śakra] C94, śaka EN
^1917. kara] C94, karaḥ EN
^1918. jagmu] EN, ñjagmu C94
^1919. ktvā] C94, ktā EN
^1920. dhara] C94, dharam EN
^1921. viṣṇur u] C94, viṣṇu u EN
^1922. datta] C94, dattaṃ EN
^1923. rthe] C94, rthi EN
^1924. tv anyat] , tv anyaṅ C94 EN
^1925. bhettuṃ tvaṃ] C94, bhartuṃtvaṃ EN
^1926. ttama] C94, ttamam EN
^1927. mama] C94, mamā EN
^1928. cchasi] EN, cchati C94
^1929. prārthayāmo ’tra gatvaikaṃ] C94, prārthayā ca gatvaivaṃ EN
^1930. ṣṭhi] C94, ṣṭhiṃ EN
^1931. tavo] C94, tato EN
^1932. gatāḥ] C94, gatā EN
^1933. sūryaḥ śaśī caiva] C94, somaś ca sūryaś ca EN
^1934. dvayaṃ] EN, dvayas C94
^1935. sado] C94, sadaṃ EN
^1936. taru] EN, tala C94
^1937. kuṭṭimam] EN, kuṭimām C94
^1938. vedikām] C94, vedikā EN
^1939. sphāṭiko jāla] C94, sphaṭiko jālā EN
^1940. dṛśyate] conj., paśyate C94, dṛśyante EN
^1941. vipula] C94, vipulā EN
^1942. puṣpā] C94, puṣpa EN
^1943. grāḥ] , grā C94, yā EN
^1944. phalānāmitakā] C94, phalanāmitakāṃ EN
^1945. sarve] EN, sarvai C94
^1946. (vimānaŁ...$ nvitam)] C94, om. EN
^1947. praṇavaś caiva] EN, praṇavava C94
^1948. śāstraṃ samūrtimat] C94, śāstrasamūrtimān EN
^1949. purāṇaṃ] C94, purāṇaś EN
^1950. jalam] C94, jali EN
^1951. gāndharva-m-eva] C94, gāndharvar eva EN
^1952. arthavedo ’nyavedāś ca] EN, arthavedānyavedañ ca C94
^1953. arghaṃ] C94, arghyaṃ EN
^1954. raviḥ somo] C94, śaśī sūryo EN
^1955. āsane] C94, śāśane EN
^1956. vipulaṃ tapaḥ] EN, vipaḥ C94
^1957. śriya] C94, śriyaḥ EN
^1958. toṣitāḥ] C94, toṣitā EN
^1959. sādhyāśvinau] conj., sādhyāśvinyau C94, sādhyā yakṣo EN
^1960. bhuṅkṣva] C94, bhuṃkṣa EN
^1961. kalpitā] C94, kalpitān EN
^1962. rūpiṇī] C94, rūpiṇi EN
^1963. vrthīyo] C94, rtheyo EN
^1964. dhana] C94, dhanāḥ EN
^1965. bhayatrasta] EN, bhayas tatra C94
^1966. loke] EN, loka C94
^1967. jātāndhacetanā] C94, jāto ’ndhacetanaḥ EN
^1968. (mūḍhoŁ...$ parāt param)] EN, om. C94
^1969. tubhyaṃ] C94, namas EN
^1970. jara] C94, janu EN
^1971. bhayāt] EN, bhayan C94
^1972. rogā] C94, rāgā EN
^1973. tiryaṃ] C94, tiryaś EN
^1974. śrutvaivovāca] C94, śrutvaiva vāca EN
^1975. mati] EN, matiḥ C94
^1976. mānayitvā] C94, mānayaṃvā EN
^1977. āhūta] C94, ābhūta EN
^1978. bhaviṣyasi] C94, avipali EN
^1979. me janmalobho na] C94, yajanmalābhānu EN
^1980. vāsannacatvanna] C94, vāsānubandhaṃ na EN
^1981. puna] EN, punar C94
^1982. raviṇā] C94, śaśinā EN
^1983. somena] C94, sūryeṇa EN
^1984. viśvebhir] EN, viśveśvi C94
^1985. sva] C94, sa EN
^1986. pūjayā] C94, pūjanāt EN
^1987. nāmādhyāyo dvādaśamaḥ] C94, nāma dvādaśo ’dhyāyaḥ EN
^1988. mahādeva] C94, bhagavān EN
^1989. lakṣaṇaṃ kī] K82 K10 K7 EN, lakṣaṇāṅ kī C94, laṇaṃ kī C45
^1990. sthānam asya] C45 K82 K10 K7 EN, *nam asya C94
^1991. rūpaṃ varṇaṃ] C94 C45 K82 EN, rūpavarṇaṃ K10 K7
^1992. etat kautūhalaṃ] C94 C45 K82 K10 EN, etat kautūlaṃ K7
^1993. chindhi] C94 C45 K82 K10 EN, chitvāndhi K7
^1994. saṃśayaṃ] C94 C45 K82 K7 EN, saṃśaya K10
^1995. īśvara] C94 C45 K82 K10 K7, bhagavān EN
^1996. lakṣaṇaṃ] C45 K82 K10 K7 EN, kathitaṃ C94
^1997. varṇaṃ] C45 K82 K7, varṇa C94 K10 EN
^1998. vyāpi] C45 K82 K10 K7, vyāpi C94, vyāpī EN
^1999. śritya] C45, śṛtya C94 K82 K10, śrutya K7, vṛtya EN
^2000. pamyaṃ] C94 C45 K82 K7 EN, pamya K10
^2001. jīvo na] C45 K82 K10 K7, jīvon na C94, jīvaṃ na EN
^2002. ’pi] C94 C45 K82 K7 EN, hi K10
^2003. tadvaj jīvaḥ] C94 C45 K82 K10, tadva jīvaḥ K7, tadvaj jīva EN
^2004. sthitaḥ] C45 K7 EN, sthitaṃ C94 K82, sthita K10
^2005. maheśvara] C94 C45 K10 K7, mahādeva K82, bhagavān EN
^2006. dṛśyate] C45 K82 K10 K7, dṛśyete C94, dṛśyante EN
^2007. jīva] C94 C45 K82 K10 EN, K7
^2008. vāyuḥ śabda] C45 K82 K10 K7 EN, vāyuśśa C94
^2009. nvitaḥ] C94 K82 K10 K7 EN, nvitam C45
^2010. ceṣṭena] C94 C45 K82 K10, veṣṭana K7, veṣṭena EN
^2011. kathitaḥ] C94 K82 K7pc EN, kathitaṃ C45 K10, kathatiḥ K7
^2012. vṛthā] C94 C45 K82 K10 EN, vyathā K7
^2013. ’sy adya] C94 C45 K7, smy adya K82 EN, sy a* K10
^2014. īśvara] C94 C45 K10 K7, bhagavān K82 EN
^2015. nopalakṣyate] C94 C45 K10 K7 EN, nopalabhyate K82
^2016. deha] C94 K82 K10 K7 EN, dehe C45
^2017. yadā devi] C94 C45 K82 K10 K7, tathā dehī EN
^2018. susūkṣmaḥ] C94 C45 K82 K10, susūkṣma K7, sa sūkṣmaḥ EN
^2019. caraś ca] C94 C45 K82 K10 K7, caran ca EN
^2020. saḥ] C94 C45 K82 K10 K7, sa EN
^2021. (aprameyoŁ...$ prapañcakaḥ)] C94 C45 K82 K7 EN, om. K10
^2022. icchasi] C45 K82 K10 K7 EN, icchati C94
^2023. śreṣṭhaṃ] C45 K82 EN, śreṣṭha C94 K10 K7
^2024. vada] C94 C45 K82 K10, vadaḥ K7 EN
^2025. īśvara] C94 C45 K82 K10 K7, bhagavān EN
^2026. āśramāṇāṃ] C94 C45 K82 K7 EN, āśramāṇā K10
^2027. gṛhī] C45 K82 K10 K7 EN, gṛhī C94
^2028. śreṣṭhā] C94 C45 K7, śreṣṭo K82 K10 EN
^2029. japa] C94pc K82 K10 K7 EN, ja C94ac, ’japa C45
^2030. ’ghamarṣaṇaḥ] C45 K82 K10 K7 EN, rghamarṣaṇaḥ C94
^2031. śreṣṭhaḥ śreṣṭhā gaṅgā] C94 K82 K10 K7 EN, śreṣṭhā gaṅgāṇāñ ca C45
^2032. anāśana] C94 C45 K82 K10 EN, anaśana K7
^2033. rthaśreṣṭhaḥ] C94 C45 K82 K10 EN, rthaśreṣṭha K7
^2034. hradaḥ] C94 K82 K10 K7 EN, drahaḥ C45
^2035. kṣaumaṃ] K7 EN, kṣomaṃ C94 C45 K82, kṣoma K10
^2036. śreṣṭhaṃ] C94 C45 K82 K7 EN, śreṣṭha K10
^2037. bhūṣaṇam] C94 K82 K10 K7 EN, bhūṣiṇam C45
^2038. śreṣṭho] C94 C45 K82 K7 EN, śreṣṭhaṃ K10
^2039. dayāparaḥ] C45 K82 K10 K7 EN, dayāparaḥ C94
^2040. saṃgrahaṣu] C94 C45 K82 K10 EN, saṃgraheṣu K7
^2041. śreṣṭhā] C94 C45 K82 K10 K7, śreṣṭho EN
^2042. śreṣṭhaṃ] C94 C45 K82 K7 EN, śreṣṭha K10
^2043. bāndhaveṣu ca mātaraḥ] C94 C45 K82ac K7 EN, bāndhaveṣu ca mātaraṃ K82pc, grahaśreṣṭho divākaraḥ K10
^2044. (jñānaŁ...$ śivākṣaraḥ)] C94 C45 K82 K7 EN, om. K10
^2045. jñānam oṣadhiṣu] K7, jñānam auṣadhiṣu C94 C45 K82 K10 EN
^2046. vaidya] C94 C45 K82, om. K10, vaidyaḥ K7, vaidyo EN
^2047. śreṣṭhaḥ] C45 K82 K7 EN, śreṣṭha C94, om. K10
^2048. (akāraŁ...$ narādhipaḥ)] C94 C45 K82 K7 EN, om. K10
^2049. (māsiŁ...$ cāyanam uttaram)] C94 C45 K82 K7 EN, om. K10
^2050. māsi] C94 C45 K82 K7, om. K10, māsī EN
^2051. śiraḥ] C94 C45 K82 K10 EN, śira K7
^2052. śreṣṭhaś caturyuge] C94 K82 EN, śreṣṭhaṃ caturyuge C45, om. K10, śreṣṭhaś caryuge K7
^2053. śreṣṭhaṃ cā] C94 C45 K7 EN, śreṣṭhaś cā K82, om. K10
^2054. ttaram] C94 K82 K7 EN, ttamem C45, om. K10
^2055. amāvāsyā dinaśreṣṭhā] C94 C45 K7 EN, om. K10, amāvāsyā dinaśreṣṭho K82
^2056. grahaśreṣṭho divākaraḥ] C94 C45 K82 K10, grahaḥ śreṣṭho divākaraḥ K7, vasuśreṣṭho hutāśanaḥ EN
^2057. (strīṣuŁ...$ hutāśanaḥ)] C94 C45 K82 K10 K7, om. EN
^2058. strīṣu] C94 K82 K10 K7, strī C45, om. EN
^2059. lakṣmīr dhṛtiḥ] C94, lakṣmīdhṛtiḥ C45 K82 K10 K7, om. EN
^2060. uṣaṇā] , uśanāḥ C94 C45 K82 K10 K7, uśanaḥ EN
^2061. kānti] C45 K82 K10 EN, kāntiḥ K7, kā C94
^2062. bhijit śre] EN, bhijiḥ śre C94 C45 K82 K10pc K7, bhiji K10ac
^2063. kālaḥ] C94 C45 K82 K10 K7, kaliḥ EN
^2064. vaṭa] C94 C45 K82 K10, vara K7 EN
^2065. vara cetanaḥ] C45 EN, varaś cetanaḥ C94 K82 K7, vaś cetanaḥ K10
^2066. adhyātma] C45 K10 EN, adhyātmā C94 K7, ādhyātmaṃ K82
^2067. sarvavidyāsu] C94 K82 K10 K7, sarvavidyānāṃ C45, varavidyāsu EN
^2068. vākya] C45, vāhu C94 K82 K10 K7, vācaḥ EN
^2069. vara] C94 C45 EN, varaḥ K82, varaḥ K10 K7
^2070. prahlādo] C94 C45 K82 EN, prahrādo K10 K7
^2071. śvaraḥ] C94 C45 K82 K7 EN, śvara K10
^2072. marīcir vara] K7, marīci vara C45 K82 K10 EN, ma C94
^2073. hariḥ] C94 C45 K10 K7 EN, hari K82
^2074. ’si] C94 C45 K82 K10, smi K7 EN
^2075. kiṃ] C45 K82 K10 K7 EN, ki C94
^2076. nāmādhyāyaḥ pañcadaśamaḥ] C94 C45 K82, nāmādhyāyaḥ pañcamaḥ K10, nāmādhyāyaḥ pañcadaśama K7, nāma pañcadaśo ’dhyāyaḥ EN
^2077. nirṇayam] C94 C45 K82 K10, nirṇayaḥ EN
^2078. karaṇaṃ] C94 C45 K82 K10, karaṇaś EN
^2079. sureśvara] C94 C45 K82 K10, sureśvaraḥ EN
^2080. īśvara] C94 C45 K10, sureśa K82, bhagavān EN
^2081. m uttamam] C94 C45 K82 EN, nirṇayam K10
^2082. ] C45 K82 K10, C94, ca EN
^2083. saṃkare] K82, śṛṅkare C94, śaṅkare C45 EN, śaṃkare K10
^2084. tat sarva] C94 C45 K82 K10, tasarva EN
^2085. muhūrtārdhe muhūrte vā] C94 K10, muhūrtārdhe vā C45, muhūrttārddha muhūrte vā K82, muhūrtārdhamuhūrtaṃ ca EN
^2086. dhyeyaṃ] C94 K10, dheyañ C45, dhyeya K82 EN
^2087. narāt] C45 K82, narān C94 K10 EN
^2088. mṛtyur bhī] C94 C45 EN, mṛtyu bhī K82 K10
^2089. bhīmavigrahaḥ] C94 C45 K82 K10, nāpavigrahaḥ EN
^2090. nāviśanti] C94 C45 K82 K10, viśanti sma EN
^2091. balavattarāḥ] C94 C45 K82 K10, varavattarā EN
^2092. doṣā dahyanti] K10, doṣāṃ dahyanti C94, doṣāṃ dahyanti C45 K82 EN
^2093. pāpāḥ] C94 C45 K82 K10, pāpaḥ EN
^2094. nigrahāt] C94 C45 K82 EN, nigrahān K10
^2095. kadācana] C94 C45 K82 K10pc EN, kadāca K10ac
^2096. devān āpnoti] C94 C45 K82 K10pc EN, devāpnoti K10ac
^2097. d brahmaṇaḥ] C94 C45 K82 EN, d brāhmaṇaḥ K10
^2098. vairāgyāt] C94 K82 K10 EN, mahātmāno C45 (eyeskip to 16.5c?)
^2099. prakṛtau layam] , prakṛtālayam C94 C45 K82 K10 EN
^2100. paraṃ] C94 C45 K82 EN, para K10
^2101. muhūrtārdhaṃ muhūrtaṃ] C94 C45 K10, muhūrtārddha muhūrttaṃ K82, muhūrtārdha muhūrtaṃ EN
^2102. yogaṃ] C94 C45 K82 EN, yoga K10
^2103. nistaret] C45 K82 K10 EN, vistaret C94
^2104. amṛtatvaṃ] C94 C45 K82 EN, amṛtatva K10
^2105. yāvat tattvaṃ na vindati] K82 EN, yāvantanna vindati unmetr, yāva tatvaṃ na vindati C45, yāvattaṃn na vindati K10
^2106. brahmaloke] C94 C45 K82 EN, brahmaloko K10
^2107. vāso] C94 K82 K10 EN, vāsvā C45
^2108. puṇye ta] C94 C45, puṇyas ta K82 K10 EN
^2109. martye] C94 C45 K82 K10, martyāṃ EN
^2110. śrotuṃ me] C94 C45 EN, śrotuṃ vai K82, śrotu me K10
^2111. ttama] C94 C45 K82 K10, ttamaḥ EN
^2112. siddhīnāṃ] C94 C45 K82 K10, siddhānāṃ EN
^2113. sureśvara] C94 C45 K82 K10, sureśvaraḥ EN
^2114. maheśvara] C94 C45 K82 K10, bhagavān EN
^2115. cittas tu] C94 K82 K10 EN, cittasyastu C45
^2116. jana] C94 C45 K82 K10, dhyāna EN
^2117. vivarjite] K82, vivarjitaḥ C94 C45 K10, vivarjitam EN
^2118. tmāna cintayet] C45 K82, tmānaṃ cintayet C94 EN, tmānā vicintayet K10
^2119. padmakaṃ] C45 K82 K10 EN, padmaka C94
^2120. niṣkalam añjalis tathā] C94 C45 K10, niṣkalaṃ mañjalis tathā K82, niṣkalamakañjalintathā EN
^2121. paryaṅkaṃ] C45 K82 K10 EN, paṅkaṃ C94
^2122. baddhvā yogaṃ] C94 C45 K82 K10, baddhā yoga EN
^2123. samaṃ] C94 C45 K82 EN, sama K10
^2124. pratyāhāras ta] C94 C45 K82 K10, pratyahāras ta EN
^2125. dhyānaṃ] C94 C45 K10 EN, dhyāna K82
^2126. prāṇāyāmaś ca] C94 C45 K82 K10, prāṇāyāmañ ca EN
^2127. prati prati] C45 K82 K10, pratisrati C94, pratiṣṭhati EN
^2128. manasā] C94 C45 K82 K10, manamā EN
^2129. pratyāhāraḥ sa] C94 C45 K82 K10, pratyahāras tad EN
^2130. viṣayān de] C94 K82 K10 EN, viṣayā de C45
^2131. vītarāgaḥ] C94 K10, vītarāga C45 K82 EN
^2132. dhyeye vastuni] C45 K82, dhyeyastuni C94, dhyeyavastuni K10 EN
^2133. ātmā] C94 C45 K82 K10, ātma EN
^2134. dhyātā] C94 C45 K82 EN, dhyātaṃ K10
^2135. paraḥ śivaḥ] C45 K82 K10, paraśivaḥ C94 EN
^2136. m ekaṃ tatra] C94 C45 K82 EN, m etat tatra K10
^2137. praśānta] C45 K82 K10 EN, praśānta C94
^2138. vikhyātaḥ] C94 C45 K10 EN, vikhyātāḥ K82
^2139. vidhaḥ] C94 C45 K82 K10, vidhāḥ EN
^2140. pūrake] , pūrakaḥ C94 C45 K82 K10 EN
^2141. vahniṃ] C94 C45 K82, vahni K10 EN
^2142. ṣṭhena] C94 C45 K10 EN, ṣṭheṣu K82
^2143. virudhyeta dahyamānaṃ] C94 C45 K82, nirudhyeta dahyamānam K10, nirudhyeta daihyamāna EN
^2144. tālaśabdā] , tālāśabda C94 C45 K82 K10 EN
^2145. nirvāṇaṃ] C94 C45 EN, nirvāṇa K82, nirvvānaṃ K10
^2146. prāṇāyāmān na] C94 K82 K10 EN, prāṇāyān na C45
^2147. smṛtā] C94 C45 K82 K10, smṛtāḥ EN
^2148. guṇā] C94 C45 K10 EN, guṇāḥ K82
^2149. proktā saṃkrame ca caturguṇā] C94 C45, proktāḥ saṃkrame ca caturguṇā K82, proktāṃ saṃkrame ca caturguṇā K10, proktāḥ saṃkrameṇa caturguṇāḥ EN
^2150. tathotkrāntau] C94 C45 K82 K10, tathākratau EN
^2151. ṣaḍguṇā] , ṣaḍguṇāḥ C94 C45 K82 K10 EN
^2152. yogayuktas tu] C94 C45 K82 K10, yogamuktas tu EN
^2153. yaugapadyaś ca dvirūpo] K82, yaugapadyaś ca \csi C94, yogapadyaś ca dvirūpo C45 K10, yogapadyañ ca dvirūpo EN
^2154. saṃrodhaṃ] C94 K10 EN, saṃrodha C45 K82
^2155. manasaikena] C45 K10 EN, manasekena C94 K82
^2156. dhyāyeta pa] C94 C45 K82 EN, dhyāyetat pa K10
^2157. sa yogo] C94 K82 K10 EN, saṃyogo C45
^2158. mānasaḥ] C94pc C45 K10 EN, mānasa C94ac K82
^2159. smṛtaḥ] C94 C45 K82 K10, smṛtam EN
^2160. saṃyamya] C94 C45 K82 EN, sayamya K10
^2161. prāṇaṃ] C94 K82 K10 EN, om. C45
^2162. prāṇāyāmān ma] , prāṇāyāmām ma C94 K10, prāṇāyāmā ma C45, prāṇāyāmaṃ ma K82, prāṇāyāmātma EN
^2163. yaugapadyaḥ] C94 C45 EN, yogapadyaḥ K82, yogapadya K10
^2164. siddhi] C94 C45 K82 K10, siddhir EN
^2165. śaṅkhabherīmṛdaṅgaṃ ca] K10, śaṅkhaś ca C94, śaṅkhabherīmṛdaṅgaś ca C45 K82 EN
^2166. dundubhim eva] C94 C45 K82 K10, dundubhir eva EN
^2167. tṛṣṇābhukṣaṃ] C94 C45 K82 K10, tṛḍbubhukṣāṃ EN
^2168. vedanāṃ] K82, vedanān C94 C45, vedanā K10 EN
^2169. siddha] C94 K82, siddhi C45 K10, yukta EN
^2170. deveśa] C45 K82 K10 EN, veśa C94
^2171. saṃsāratāraṇaṃ mama] C94 C45 EN, saṃsārāt tāraṇaṃ mama K82, saṃsārārṇṇavatāraṇa K10
^2172. maheśvara] C94 C45 K10, deveśa K82, bhagavān EN
^2173. ūrdhvaśvāsaḥ] C94 C45 K82, ūrdhvaśvāsa K10, arddhaśvāsaḥ EN
^2174. jñāta] C94 C45 K82 K10, jñāna EN
^2175. mucyante kim anyat pa] C45 K82 EN, mucyantem anyat pa C94, mucyante kim at pa K10
^2176. saṃkṣepa] C45 K82 K10 EN, saṃkṣepe C94
^2177. sāṃkhye] C94 C45 K82 K10, sāṃkhya EN
^2178. pañca] C94 C45 K10 EN, paca K82
^2179. śaive] C94 C45 K82 K10, śaiva EN
^2180. siddhaṃ] C94 C45 K82 EN, siddhiṃ K10
^2181. te] C94 C45 K82pc K10 EN, om. K82ac
^2182. rṇava] C94 C45 K10 EN, ṇṇa K82ac, ṇṇava K82pc
^2183. sāram] C94 K82 K10 EN, sāgaram C45
^2184. ṣv atha] C94 K82 K10 EN, ṣv etha C45
^2185. pañcarātre] C45 K82 K10 EN, pañcarātre C94
^2186. vedeṣu] C45 K82 EN, deṣu C94, deveṣu K10
^2187. niścayas te] C94, niścayan te C45 EN, niścayās te K82, niścayasve K10
^2188. manaś ca] C94 C45 K82 K10, nabhaś ca EN
^2189. sakalān hi] , sakalāṃ hi C94 K82 K10, sakalā hi C45, śakalāṃ hi EN
^2190. lakṣyaḥ] C94 C45 K10, lakṣya K82 EN
^2191. paiti] C94 K82 K10 EN, peti C45
^2192. calatve] , calatvam C94 C45 K82 K10 EN
^2193. śūnyaḥ] C94 K82 K10 EN, śūnyaṃ C45
^2194. saṃyogasiddhiṃ] K82, saṃyogasi C94, saṃgasiddhiṃ C45, sa yogasiddhiṃ K10 EN
^2195. uparamet kṛ] C94 C45 K10 EN, uparame kṛ K82
^2196. ndriyam] C94 K82 K10 EN, ndriyaḥ C45
^2197. tallayatāṃ] C94 C45 K82 K10, tattapatāṃ EN
^2198. manasā niḥsaṃjña] EN, manasān nissaṃjña C94, manasāṃ niḥsaṃjña C45, manasān nisaṃjña K82, manasān nissajña K10
^2199. saṃśayam] C94 K10 EN, saṃśayaḥ C45 K82
^2200. kiṃ ta] C94 C45 K82 K10, citsa EN
^2201. koṭi] C45 K82 K10 EN, ṭoki C94
^2202. paṭhitaṃ] C94 C45 K82 K10, mathitaṃ EN
^2203. na yo ’nviṣyati] C94 C45, na yo ’nviṣyate K82 K10, tayer iṣyati EN
^2204. ātmārāmajitaḥ] C45 K82 K10, ātmārāma C94, ātmārāmaḥ jitaḥ EN
^2205. vairāgyam apy āśritaḥ] C94 C45 K82 K10, vairāgaśayyāśritaḥ EN
^2206. pari] C94 C45 K10 EN, parī K82
^2207. anyad vi] C94 C45 K10 EN, anyaṃ vi K82
^2208. padme] conj., padma C94 C45 K82 K10 EN unmetr
^2209. ravir ava] , raviravaṃ C94 C45 K82 K10, ravirata EN
^2210. yat te] C45, yas te C94 K82 K10 EN
^2211. mārgair bahala] C94 C45 K10, mārgai bahala K82, mārgau bahula EN
^2212. tamaghanair dyotanād dīptadīpam] conj., tamaghanair ghātanād dīptadīpam C94, maghanai ghāṭanādīptadīpam C45, tamaghanair ghāṭanādīptadīpam K82, tamaghanai ghāṭanādīptadīpam K10, tamaghanair dyotanād dīptadīpaḥ EN
^2213. yat tālu] EN, ghaṃṭṭāla C94, ghatola C45 ghaṇṭāla°
^2214. gataṃ] EN, gata C94 K82 K10, gatas C45
^2215. mūrdhni] K82, mūrdhna C94 C45 K10, mūrdhnyā EN
^2216. kṛṣṇaḥ] , kṛṣṇaṃ C94 C45 K82 K10, kṛtsnaṃ EN
^2217. tamottamo] conj., tamotamo C94 C45 K82 K10 EN
^2218. ’ti] C94 K82 K10 EN, hi C45
^2219. yas tejate] EN, yas tejaste C94 C45 K82 K10
^2220. dharādharaḥ śriyapatiḥ] EN, dharo dharādharadharaḥ C94 C45 K10, dharo dharadharadharaḥ K82
^2221. śriyapatiḥ] C94 C45 K82 EN, om. K10
^2222. praviṣṭālayaḥ] C45 K82 K10, praviṣṭo layaḥ C94, pratiṣṭhālayaḥ EN
^2223. bhāvamayo] C94 C45 K82 K10, bhāvamayair EN
^2224. parāparamaya] conj., paraḥ paramaya C94 K82 K10 EN, paraḥ parama C45
^2225. parasthā] conj., paraḥ sthā C94 C45 K82 K10 EN
^2226. bhāvayendriyamano] C94 K82 K10, bhāvayandriyamano C45, bhāvayan niyamano EN
^2227. dehāntar ālokayan] C94 K82 K10, dehāntarālokayat C45, dehāntarostokayan EN
^2228. sa puruṣo ni] K82 K10 EN, sa puruṣo C94, puruṣau ni C45
^2229. cchvāsadaḥ] C94 C45 K82 K10, cchvāsadām EN
^2230. nādas tasya] C94 C45 K82 K10, nādantasya EN
^2231. nadati taṃ] C94 C45 K82 K10, na patitaṃ EN
^2232. pariṣṭhā haraḥ] C94 C45 K82 K10, pariṣṭadvaraḥ EN
^2233. yas tejas tejate ’jo] conj., yas tejas tejas tejo C94 C45 K82 K10
^2234. niviḍa] C94 C45 K82 K10, nividu EN
^2235. ghano] C45, ghanaḥ C94 K82 K10 EN
^2236. granthimālo] C94 K82 K10, gratthimāno C45 EN
^2237. mūrtir mūrtā] C94, mūrtimūrtā C45 K82 K10, mūrtir mūrtya EN
^2238. bahu] C94 K82 K10 EN, bahya C45 unmetr
^2239. bhṛtaṃ] C94 C45 K82 EN, vṛtaṃ K10
^2240. kāraṇād de] C94 C45 K82 K10, kāraṇaṃ de EN
^2241. sapāśaṃ] K82 EN, sapāśāṃ C94 C45 K10
^2242. saṅgaika] C45 K82 K10 EN, saṅsaika C94
^2243. paśyanty ete tam ī] C45 K82 K10, paśyanty em ī C94, paśyanty etenam ī EN
^2244. (yoŁ...$ līnaḥ)] C94pc C45 K82 K10 EN, om. C94ac
^2245. yo ’sau tejāntarātmā] C45 K82 EN, jāntarātmā C94pc, om. C94ac, yo sau tejāntarāla K10
^2246. kuṭī] C94pc C45 K82 K10, om. C94ac, kuṭi EN
^2247. indor bhā] C94 K10 EN, indo bhā C45 K82
^2248. rūpī] C94 C45 K82 K10, rūpi EN unmetr
^2249. cchāditaḥ] C94 C45 K82 K10pc EN, cchādi K10ac
^2250. sthita] conj., sita C94 C45 K82 K10 EN
^2251. kalāsaṃhato] EN, kasāsaṃhato C94 C45 K82 K10
^2252. mukta] conj., mukti C94 C45 K82 K10 EN
^2253. akhilāni] C94 K82 K10 EN, akhikāti C45
^2254. devi] C45 K82 K10 EN, de C94
^2255. śrotuṃ kim] C94 C45 K82 K10, śrotakim EN
^2256. vijigīṣitā] C94 K82 K10 EN, vijigīṣatā C45
^2257. tuṣṭā] C94 K82 K10, tuṣṭā C45, tuṣṭo EN
^2258. parameśvara] C94 C45 K82 EN, parameraśvara K10
^2259. īśvara] C94 C45 K82 K10, īśvarama EN
^2260. (adyaŁ...$ prabhāvam)] C94 K82 K10 EN, om. C45
^2261. iṣṭamanorathāni] C45 K82 K10 EN, iṣṭathāni C94
^2262. nilīyamānām] C94 K82, nilīyamānam C45 K10 EN
^2263. uttārayeśa] C45 K82 K10 EN, uttarāyeśa C94ac, uttarayeśa C94pc
^2264. nāsti mamāpi] C94 C45 K82pc K10 EN, nā pi K82ac
^2265. vaktra] C94 C45 K10 EN, vacaktra K82ac, caktra K82pc
^2266. paramaṃ] C94 C45 K82 EN, parama K10
^2267. nayasva] C45 K82 K10 EN, naya C94
^2268. ’dhyātma] , adhyātma C94 K82 K10 EN, ātma C45
^2269. nāmādhyāyaḥ ṣoḍaśamaḥ] C94 C45 K82 K10, nāma ṣoḍaśo ’dhyāyaḥ EN
^2270. śrotuṃ māṃ dātum arhasi] C94, māhātmyaṃ vaktum arhasi EN
^2271. sukṛtaṃ ca pūpaṃ] C94, sukṛtammapūpaṃ EN
^2272. mārgaṃ] C94, mārga EN
^2273. khagaś] EN, khañ C94
^2274. jaṅgalaṃ ca] C94, jaṅgamaś ca EN
^2275. vaṭaṃ] C94, vaṭa EN
^2276. satkṛtayā] C94, saktatayā EN
^2277. yāvanti] EN, prayānti C94
^2278. ottamam] C94pc, otta C94ac
^2279. yutam īśaloke] C94pc, yutam īnaśaloke C94ac
^2280. sarva] C K10, sarvaṃ K82 EN
^2281. darśitvaṃ] C94 C02 K82 K10 EN, darśītvaṃ C45
^2282. māṃ] C K10 EN, maṃ K82
^2283. ’smi] C94 C02 K82 K10 EN, smī C45
^2284. madhyaṃ] C K82 EN, madya K10
^2285. cāntaṃ ca] C K82 K10, cāntaś ca EN
^2286. surair api] C94 C02 EN K82 K10, surer api C45
^2287. hy ati] C94 C45 K82 K10 EN, hy adi C02
^2288. (sarvaḥŁ...$ tiṣṭhati)] C K82 K10, om. EN
^2289. sarveŁ...$ varjitaḥ] C K82 K10, om. EN
^2290. jaḥ] C K82 K10, yaḥ EN
^2291. brahmā] C94 C45 EN, brahma C02 K82 K10
^2292. viṃśaḥ] C K10 EN, viṃśat K82ac, viṃśa K82pc
^2293. sa vijñeyo] C K82ac K10 EN, sarvajñeyo K82pc
^2294. nirmukto] C K82 EN, lirmukto K10
^2295. pañcāśa] C K82 EN, pañcasa K10
^2296. yathā toyair na] C94 EN, yathā toyī na C45ac, yathā toyer na C45pc, yathā toyai na C02 K82, yadā toyai nna K10
^2297. lipyeta] C K82 K10, lipyate EN
^2298. jale] C94 C02 K82 K10 EN, jalai C45
^2299. ṣair na] C94 C45 K82 EN, ṣai na C02, ṣai nna K10
^2300. yat tattvaṃ] C94 C45 K82 K10, ya tatvaṃ C02, yan tatvaṃ EN
^2301. prakṛtiṃ viddhi niścayam] conj., prakṛtir vidhiniścayaḥ C94 C45 K82 K10 EN, prakṛti vidhiniścayaḥ C02
^2302. vikṛtiś ca] C94 C45 K82 K10 EN, vikṛtiñ ca C02
^2303. jñeyas tattva] C K82 EN, jñeyos tatva K10
^2304. bhavāḥ] C K82 EN, bhāvaḥ K10
^2305. buddhyahaṃkāra-ādayaḥ] C94 C45 K82 K10, bubuddhyahaṃkāra ādayaḥ C02, buddhyāhaṃkārakādayaḥ EN
^2306. vikṛtiṃ] C K82 EN, vikṛti K10
^2307. kramaśas tu vai] C94 C45 K10 EN, yaḥ kramas tu vai K82, kramasaṃs tu vaiḥ C02
^2308. yutaḥ] C94 C02 K82 K10 EN, yutam C45
^2309. samutpanna] C94 C02 K82 K10 EN, samutpanno C45
^2310. boddhāraṃ] , bodhāta C K10, boddhātaṃ K82, boddhāta EN
^2311. viddhi] , vidhi C K82 K10 EN
^2312. uktaṃ] C94 C45 K82, ukta C02 K10 EN
^2313. bhūtādi mama pañcāha] C K82 K10, bhūtādir nāma pañcāha EN
^2314. rajā] C K82 K10, rajo EN
^2315. dbhavam] C94 C02 K82 K10 EN, dbhavaḥ C45
^2316. yat tattvaṃ] C94 C45 K82 K10 EN, ya tatvaṃ C02
^2317. suṣiraṃ viddhi] , suśiraṃ viddhi C94 C45 K82 EN, susira vṛddhi C02, susiraṃ vṛddhi K10
^2318. dvija] C K82 EN, dvijaḥ K10
^2319. suṣiratvaṃ] , suśiratvaṃ C K82 K10 EN
^2320. lakṣaṇam] C45 C02 K82 K10 EN, laṇam C94
^2321. grāmā] C K82 K10, grāmāḥ EN
^2322. mūrchanā] C K82 EN, mūrcchānā K10
^2323. viṃśatiḥ] C02 EN, viṃśati C94 C45 K82 K10
^2324. kona] C94 EN, kūna C45 C02 K82 K10
^2325. bhedā] C K82 K10, bhedān EN
^2326. ttama] C94 C45 K82 K10 EN, ttamaḥ C02
^2327. gāndharvasvaratattva] C45 K82 K10 EN, gāndharvvāsuratatva C94, gandharvvāsurastatva C02
^2328. jñair muninibhiḥ] C94 C45 K82 EN, jñair munibhi C02, jñai munibhiḥ K10
^2329. tantrīṇāṃ] C K82 EN, tantīnāṃ K10
^2330. dundubhīnāṃ] C K82 EN, dundubhīnā K10
^2331. svanāni] C45 C02 K82 K10 EN, stanāni C94
^2332. kāhalakāṃsyānāṃ śabdāni] K82 K10 EN, kāhalakāṃsyānāṃ ni C94, kāhalakāsyānāṃ śabdāni C45, kāṃsyānāṃ śabdāni C02
^2333. dhātu] C45 C02 K82 K10 EN, dhātuṃ C94
^2334. dara] C K82 K10, daraḥ EN
^2335. śaṅkhalau] C K82 K10, śrotau ca EN
^2336. hṛdiṃ] C K82 K10, hṛdiś EN
^2337. daśamaṃ] C94 C45 K82 K10 EN, daśama C02
^2338. anyat pra] C EN, anyaṃ pra K82, anya pra K10
^2339. dvijottama] C K82 EN, jijottama K10
^2340. bhūtaḥ] C94 C02 K82 K10 EN, bhūta C45
^2341. ākāśasya] C45 C02 K82 K10 EN, ākāśa C94
^2342. vyāpitvaṃ] C94 C02 K82 K10 EN, vyāpitvāṃ C45
^2343. apratīghātitā] C94 K82 K10 EN, apratīghātatā C45 C02
^2344. dhātor vi] C45, dhāto vi C94 C02 K82 K10 EN
^2345. śabda] C K82 EN, śabdaḥ K10
^2346. pūrva] C94 C02 K82 K10 EN, pūrvaṃ C45
^2347. pūrvaṃ] C94 C45 K82 K10 EN, pūrva C02
^2348. sparśaṃ dvijottama] C02 K82, sparśajottama C94, sparśaṃ dvijottamaḥ C45, sparśa dvijottama K10 EN
^2349. cikkaṇaḥ] , cikkanaḥ C94 C45 K82 K10, cikkalaḥ C02, cikkaraḥ EN
^2350. snigdha] C94 C02 K82 K10 EN, śnidha C45
^2351. paruṣas tīkṣṇaḥ] C45 K10, paruṣas trīkṣṇaś C94, tīkṣṇaḥ K82ac, paruṣā tīkṣṇaḥ K82pc, paruṣas tīkṣṇa C02 EN
^2352. dvayam] K82, dvaya C94 C02 K10 EN, dvayaḥ C45
^2353. dvaya] C K82 EN, dvayo K10
^2354. gṛhyate] C94 K82 K10 EN, gṛhate C45
^2355. ’pānaḥ] C94 K82 EN, pāna C45 K10
^2356. nāga] C45 K82 K10 EN, nāma C94
^2357. kṛkaro] C94 C45 K82 K10, kṛkalo EN
^2358. kīrtitā] C45 K82 K10, kīrttitā C94, kīrtitāḥ EN
^2359. bhaved ghoṣo] C94 C45 K10 EN, bhaved yoṣo K82
^2360. kṛkaraḥ] C94 C45 K82 K10, kṛkara EN
^2361. kṛn nityaṃ] C94 K82 K10 EN, kṛn nitya C45
^2362. kūrmonmīlitalocanaḥ] C94 K82 EN, karmolmīnalocanaḥ C45, kūrmonmīnalocanaḥ K10
^2363. puṣyaṃ] C94 C45 K82 EN, punsāṃ K10
^2364. dvija] C94 C45 K82 EN, dvijaḥ K10
^2365. prāṇaḥ] C94 C45 K82 K10, prāṇāḥ EN
^2366. nityaśaḥ] C94 C45 K82 K10, nitya yaḥ EN
^2367. prayāṇaṃ] C94 C45 K82 K10, prayāṇā EN
^2368. apanaya] C45 K82 K10 EN, apa ya C94
^2369. āhāraṃ manujām adhaḥ] C94 C45, āhāraṃ manujādhamaḥ K82, āhāra manujādhamaḥ K10, āhāraṃ manujāpavaḥ EN
^2370. pānas tena] C94 K82 K10 EN, vānas tena C45
^2371. ghrātaṃ] C94 C45 K10 EN, ghrāti K82
^2372. raktapitta] C94 C45 K82 EN, raktaḥ pittaḥ K10
^2373. (spandayaty adharaṃŁ...$ mārutaḥ)] C94 C45 K82 EN, om. K10
^2374. dharaṃ] C94 C45 K82, om. K10, dhara EN
^2375. gātrapra] C94 K82 EN, gātram pra C45, om. K10
^2376. marmāṇi] C94 C45 K82, om. K10, karmāṇi EN
^2377. udāno nāma] C45 K82 EN, u C94, om. K10
^2378. vyāno vi] C94 C45 K82 EN, vyāno pi K10
^2379. kopanaḥ] C94 C45 K82 EN, kopamaḥ K10
^2380. prītivi] C94 C45 K82, prītir vi K10 EN
^2381. me] C94 C45 K82 K10, ye EN
^2382. vāyuguṇāṃś cānyāṃ śṛṇu] C94 C45 K82, vāyuguṇāś cānyaṃ śṛṇu K10, dhātuguṇāś cānyac chṛṇu EN
^2383. kīrtayato mama] C94 K82 K10, kīrttiyato mama C45, kīrtaya me dvija EN
^2384. vādasthānaṃ] , vātane C94, vātasthāne K82 K10 EN
^2385. sṛjas tejas ta] C94 C45 K82 EN, sṛjatvejatta K10
^2386. rūpaṃ guṇa] C94 C45 K82 K10, rūpaguṇa EN
^2387. jyotis tri] C94 K82 K10 EN, jyotitri C45
^2388. śabdaḥ] K82 EN, śabda C94 C45 K10
^2389. proktaḥ] C94 K82 K10, proktāḥ C45 EN
^2390. rūpaguṇaṃ] C94 C45 K10 EN, rūpaṃ guṇaṃ K82
^2391. hrasvaṃ] C94 K82, hrasva C45 K10 EN
^2392. dīrgham aṇu] C94 C45 K82, dīrgham anu K10, dīrghalaghu EN
^2393. sthūlaṃ] C94 C45 K82 EN, sthūla K10
^2394. maṇḍalam eva] C94 K82 EN, maṇḍam eva C45
^2395. caturasraṃ dvirasraṃ] C45 K82, caturaśran dviśraṃ C94, caturasradvirasraś EN
^2396. tryasraṃ] C94 C45 K82, tisraś EN
^2397. śuklaḥ] C94 C45 K82, śuklaṃ EN
^2398. nīlaḥ] C94 C45 K82, nīla EN
^2399. śyāmaḥ piṅgala babhruś ca] EN, śyāmaḥ piṅgalo babhruś ca C94 C45, śyāmaś ca piṅgalo babhruś ca K82ac, śyāma piṅgalo bhruś ca K82pc
^2400. raṅgāḥ] C94 C45 K82, raṅgaḥ EN
^2401. smṛtāḥ] C94 C45 K82, smṛtaṃ EN
^2402. tejodhātu daśa] C94 C45 K82, tejodhātur daśaṃ EN
^2403. tejo kṣaṇaḥ] C94, tejaḥ kṣaṇaḥ C45, teja kṣaṇaḥ K82, tejekṣaṇaḥ EN
^2404. jaṭharāgniś ca] K82 EN, jaṭhagniś ca C94
^2405. viśvāgnir da] C94 C45 EN, viśvāgni da K82
^2406. daśa tejoguṇāṃś cā] C94 K82, daśa tejoguṇāś cā C45, daṃśatejoguṇāś cā EN
^2407. agner durdharṣatāpnoti] conj., agner durddhaṣatāpnoti C94, agne durddhaṣatāpnoti C45 K82, agner durdharṣavāpnoti EN
^2408. rāgo] C94 C45 K82, gaṅgā EN
^2409. laghus taikṣṇyaṃ] , laghus taikṣṇaṃ C94 K82 EN, laghus tīkṣṇaṃ C45
^2410. daśamaṃ cordhvabhāgitā] , daśapañcorddhabhāṣitam C94, daśamaṃ cordhabhāṣitam C45 K82, daśamaś cordhabhāṣitam EN
^2411. jyotiso] C45, jyotiḥ so C94 K82 EN
^2412. sṛjaś cāpaḥ] C45, sṛjaś cāpi C94 K82 EN
^2413. vijñeyā ca manīṣibhiḥ] EN, om. C94 C45 K82
^2414. rūpaṃ] C94 C45 K82, rūpaś EN
^2415. pūrvokta] C94 C45 K82, pūrvoktaṃ EN
^2416. lavaṇāmlas ta] C94 C45 K82, lavaṇāntas ta EN
^2417. rasān ṣaḍ vai] , rasāṃ ṣaḍ vai C94, rasā ṣaḍ vai K82 C45 EN
^2418. rasāḥ] C94 C45 K82, rasā EN
^2419. ṣaḍvibhedena] C94 C45 EN, ṣaḍbhir bhedena K82
^2420. āpa] C45 K82 EN, āpa C94
^2421. daśa tv anyān] , daśa tv anyāṃ C94 K82, daśatvaṃnyāṃ C45, daśa tv anyā EN
^2422. kīrtayato] C94 K82 EN, kīrttiyato C45
^2423. lālā] C94 K82 EN, lalāṃ C45
^2424. siṅghāṇikā] , sighānikā C94, sighānikā C45, siṃghānikā K82 EN
^2425. śleṣmā] C94 C45 K82, śoṣmā EN
^2426. raktaḥ] C94 K82, rakta C45 EN
^2427. rasaś caiva] C94 C45 EN, rasaṃś caiva K82
^2428. medaś ca] C94 C45 K82, medaṃ ca EN
^2429. daśamaḥ] C94 K82 EN, madaḥ C45ac, madanaḥ C45pc
^2430. daśa āpa] C94 C45 K82, daśaś cāpa EN
^2431. cānye] C94 C45, cānyā K82 EN
^2432. tān] EN, tāṃ C94 C45 K82
^2433. adbhya śaityaṃ] C94, aṅgaśaityaṃ C45, aṅgyaśaityaṃ K82, agnyaśaitya EN
^2434. viṣyandinī] C45 K82, viṣnī C94, niṣpandinī EN
^2435. bhaumānyaśravaṇādhamaḥ] C94 C45 K82, bhaumān daśaguṇāñ śṛṇu EN
^2436. āpaś cāpy asṛjad bhū] C45, āpaś cāpījyajā bhū C94 K82, āpaś ca bījyajā bhū EN
^2437. guṇān gṛ] C94 EN, guṇaṃ gṛ C45, guṇā gṛ K82
^2438. rūpaṃ ca] C94 K82, rūpaś ca C45 EN
^2439. pañcamaḥ] C94 C45 K82, pañcama EN
^2440. āpaḥ] C94 C45 K82, āpa EN
^2441. proktā] C94 C45 K82, prokto EN
^2442. bhūmer ga] C94 C45, bhūme ga K82, bhūmir ga EN
^2443. śṛṇu] C94 C45 K82, smṛta EN
^2444. dvayor gandhaḥ] C45 K82 EN, dvayo C94
^2445. kasturīkaṃ ca] C94 C45 K82, kastūrīkaś ca EN
^2446. garu] C94 C45 K82, guru EN
^2447. ghrāṇam iṣṭaṃ kīrtitam] C94 C45 K82pc, om. K82ac, ghrāṇam iṣṭaṃ kīrtitaḥ EN
^2448. viṅmūtrasvedagandhāni] C94 C45 K82pc EN, om. K82ac
^2449. gandhaṃ ca] C94 K82, gandhaś ca EN
^2450. sphoṭita] C94 K82, sphuṭita C45, sphoṭaka EN
^2451. kīrtitam] C94 C45pc K82 EN, kītam C45ac
^2452. bhūmer dhā] C94 C45 K82, bhūme dhā EN
^2453. tv anyān ka] C94, tv anyāṃ C45 K82, tv anyā ka EN
^2454. tac chṛṇu] C45 K82 EN, taṇu C94
^2455. tvacaṃ māṃsaṃ ca medaṃ ca] C94, tvacaṃ māṃsañ ca C45, mānsañ ca medañ ca C02, tvacaṃ māsaṃ ca medaṃ ca K82, tvacā māṃsaś ca medaś ca EN
^2456. snāyu] C02 K82 EN, śnāyuṃ C94 C45
^2457. sirā tathā] , śirās tathā C94 K82, śiras tathā C45 C02 EN
^2458. keśa] C K82, keśā EN
^2459. tv anyān pra] EN, tv anyām pra C94, tv anyāṃ pra C45 C02 K82
^2460. guṇān dvi] C94 K82 EN, guṇā dvi C45, guṇāṃ div C02
^2461. bhūmeḥ] C94 C02 K82 EN, bhūmiḥ C45
^2462. sthairyaṃ] C94 C45 K82 EN, sthairya C02
^2463. rajastvaṃ ca] C K82, rajatvaś ca EN
^2464. kāṭhinyaṃ] C K82, kaṭhinyaṃ EN
^2465. kṛtiḥ] C94 C45 K82 EN, kṛti C02
^2466. guṇadhātu] K82, guṇandhātu C94, guṇātvātu C45, guṇaṃ dhātu C02 EN
^2467. pūrvaṃ kīrtitaṃ] C94 C02 K82 EN, pūrva kīrtita C45
^2468. sattvodriktāt tu] , sattvodṛktāt tu C94, sattvonuktānu EN
^2469. pāyu] C94, snāyu EN
^2470. pastho vāk ca] EN, pastho vā C94
^2471. pañcamaḥ] C94, pañcamam EN
^2472. muraja] EN, murava C94
^2473. saunda] EN, maunda C94
^2474. kāhala] EN, kātāla C94
^2475. gṛhyate] EN, gṛhya C94
^2476. sukhaṃ] EN, sukha C94
^2477. śaitya] EN, śaitye C94
^2478. romāṇi] EN, homāni C94
^2479. dvijasattama] EN, dvijasa C94
^2480. jihvayā] EN, C94
^2481. ṣadhi] EN, ṣadha C94
^2482. śataṃ] C94, śata EN
^2483. gṛhyate gandha iṣṭā] EN, gṛhyate gaṣṭā C94
^2484. niṣṭo] C94, niṣṭā EN
^2485. guḍājyaṃ guggulur] C94, guḍājyaguggulu EN
^2486. garukaṃ] C94, gurukas EN
^2487. gandho] C94, gandha EN
^2488. māṃsa] EN, māsa C94
^2489. hastena] C94, hastābhyāṃ EN
^2490. māhendraṃ vāruṇaṃ] C45, ndram vāruṇañ C94, mohendravāruṇaṃ EN
^2491. pavanā] EN, pacanā C94
^2492. kurute] EN, kuru C94
^2493. tṛṣā] EN, tṛṣa C94
^2494. kulālakarma] EN, kularmma C94
^2495. karma] C94, karmaṃ EN
^2496. diśaś ca vidiśas] C94, diśañ ca vidiśan EN
^2497. bahukaṇṭaka] EN, bahuka C94
^2498. kule] C94, yute EN
^2499. pāyu] C94, pāpa EN
^2500. pāyuśakti] EN, pāyucchakti C94
^2501. muñcati] C94, muñcate EN
^2502. ānandaṃ] C94, ānanda EN
^2503. ākrośaḥ] EN, krośaḥ C94
^2504. cā vidhayo nava] , ca vidhayo naya C94, cāvidhiyo nayaḥ EN
^2505. visarga] EN, visarge C94
^2506. kṣamā] C94, samā EN
^2507. cāśutā] EN, cāśutāñ C94
^2508. iṣṭā] EN, ṣṭā C94
^2509. samādhitā] C94, samādhinā EN
^2510. conmana] EN, cotmana C94
^2511. tīndriye] , nīndriye C94, tīndriya EN
^2512. (nigṛhītāŁ...$ sādhanam)] C94, om. EN
^2513. duḥkha] , kha C94, duḥkhaṃ EN
^2514. nibodha] EN, bodha C94
^2515. śrotraṃ] C94, śrotre EN
^2516. mlavato] EN, mlavano C94
^2517. ghrāṇā] C94, ghrāṇo EN
^2518. unmanas tava me] EN, C94
^2519. paripṛcchasi] EN, pari C94
^2520. viṃśatimo] C94, viṃśatitamo EN
^2521. matimatāṃ] C K82, matimanā EN
^2522. vara] C94 C02 K82, varaḥ C45 EN
^2523. dama śamaḥ] C94 C45 K82, damaḥ śamaḥ C02 EN
^2524. prīto ’smi ca] C45 C02 K82 EN, pr ca C94
^2525. bhuta] C K82, bhūta EN
^2526. cepsitam] C94 C02 K82 EN, cesmitam C45
^2527. śubhāṃ giram] C K82, śubhāṅgirām EN
^2528. bhavān] C94pc C45 C02 K82 EN, bhagavān C94ac
^2529. varada śreṣṭha] C K82, varadaḥ śreṣṭhaḥ EN
^2530. rākṣasāḥ] C K82, rākṣasaḥ EN
^2531. vyaktaṃ tvāṃ] C94 C45 K82, vyaktatvaṃ C02 EN
^2532. śreṣṭha] C K82, śreṣṭhaḥ EN
^2533. puruṣottama] C45 K82, puttama C94, puruṣotta C02, puruṣottamaḥ EN
^2534. rūpaṃ darśaya govinda] C94 C45 K82 EN, vinda C02
^2535. labdhvā] C94 C45 K82 EN, labba C02
^2536. vepamānasvareṇātra uvāca ca janārdanam] C45 K82, vepamānaca ca janārdanam C94, vepamānatra u C02, vepamānasvareṇārta uvāca ca janārdanam EN
^2537. adya me saphalaṃ janma] C94 C45 K82 EN, adyajanma C02
^2538. (namoŁ...$ disambhave)] C94 C02 K82 EN, om. C45
^2539. namas te] C K82pc EN, namas tu K82ac
^2540. (namoŁ...$ bhisambhave)] C EN, om. K82
^2541. (namo namas te ’stu sahasraśīrṣiṇeŁ...$ vakṣase)] C45 C02 K82 EN, om. C94
^2542. śīrṣiṇe] C45 K82 EN, śīrṣaṇe C02
^2543. (namo namas te ’stu sahasramūrtayeŁ...$ māyine)] C45 C02 K82 EN, om. C94
^2544. vaktriṇe] EN, cakriṇe C45 C02, vakriṇe K82
^2545. (namoŁ...$ varāharūpiṇe)] C45 C02 K82 EN, om. C94
^2546. sṛṣṭine] C45 C02 K82 EN, sṛ C94
^2547. namas te] C94 C45 K82pc EN, namas te stu C02 K82ac
^2548. śraye] C94 C02 K82 EN, śrame C45
^2549. namo namas te ditijoradāriṇe] C EN, om. K82, namo namas te ’ditijoradāraṇe EN
^2550. cakra] conj., śakra C K82 EN
^2551. dāmane] C94 C45 K82, vāmane C02 EN
^2552. ṣaḍardhavikrame] C45 C02 K82 EN, ṣakrame C94
^2553. jagada] C K82, jagadā EN
^2554. kaiṭa] C94 C45 K82, kīṭa C02 EN
^2555. jalaugha] C94 C45 EN, jalogha C02 K82
^2556. namas te haramardarūpiṇe] C45 K82 EN, namarddarūpiṇe C94, marddarūpiṇe C02
^2557. ketave] C K82, ketane EN
^2558. ’yuta] C K82, ’stu ca EN
^2559. tejase] C94 C45 K82 EN, te C02
^2560. ’maralokasaṃstute] C, maralokavandite K82, malalokasaṃstute EN
^2561. namo namas te jagamaṇḍapāśraye] C94 C45 EN, śraye C02, om. K82
^2562. jagadeka] C94 C45 K82 EN, jagadeka C02
^2563. vatsale] C K82, vatsare EN
^2564. mamā] C94 C45 K82 EN, mama C02
^2565. tmanena] C94 C02 K82 EN, tmane C45
^2566. mayeda] C K82, mayedaṃ EN
^2567. śeśvareṇa] C94 C02 K82 EN, śaiśvareṇa C45
^2568. keśavaḥ paravīrahā] C94 C45 K82 EN, keśavaḥ paravīrahā C02
^2569. pratyuvāca] C94 C45 K82 EN, pratyuvāca C02
^2570. mahāseno] C45 C02 K82 EN, ma C94
^2571. girayā] C94 C45 K82 EN, giriyā C02
^2572. nirupa] C K82, nirūpa EN
^2573. me tāta] C94 C02 EN, mattāta C45, saṃtāta K82
^2574. trailokye] C94 C45 K82 EN, trailokya C02
^2575. stauti] C94 C45 K82 EN, stoti C02
^2576. kalpān] C94 K82, kalpaṃ C45 EN, kalpa C02
^2577. tvaṃ cāpi me brūhi] C45 C02 K82 EN, tvañchi C94
^2578. rājyā] C EN, K82ac, rājā K82pc
^2579. śaṅkam] C K82, śaṅka EN
^2580. kiṃ] C94 C02 K82 EN, ki C45
^2581. tvam] C94 C45 K82 EN, tvaṃm C02
^2582. athārtharāśiṃ] C94 C45 K82, athārtharāśi C02, athārthaṃ rāśīṃ EN
^2583. kanyakāṃ vā] K82 EN, kanyakā vā C94 C02, kanyakā\csa C45
^2584. śrutvaiva] EN, anarthayajña uvāca| śrutvaiva C94 C45 K82, vigatarāga uvāca| śrutvaiva C02
^2585. je tu] C94 C02 EN, hetu C45, je nu K82
^2586. (vijñāyaŁ...$ ’bravīt)] EN, om. C K82
^2587. anarthayajña uvāca] EN, om. C K82
^2588. ’nyapravaraṃ tu] C94 C02 K82, nyaprabhavan tu C45, ’nyaṃ pravaraṃ tu EN
^2589. asaṃśayaṃ] C K82, asaṃśaya EN
^2590. sāram ekam] C45 C02 K82 EN, sārame C94
^2591. vimuktabandho] C45 C02 K82 EN, C94
^2592. prasādād] C K82, pramādād EN
^2593. rataś] C K82, ratañ EN
^2594. akalmaṣaṃ] EN, akalmaṣas tvaṃ C94 K82, akalmaṣatvaṃ C45, akalmatvaṃ C02
^2595. duḥkha] C94pc C45 C02 K82 EN, duḥ C94ac
^2596. gacchāma bho] C K82, gacchāmato EN
^2597. sāmprata] C K82, samprati EN
^2598. durnirīkṣyam] C45 C02 K82 EN, durnirīkṣ C94
^2599. madbhakti] C45 C02 K82 EN, kti C94
^2600. pūta] C K82, pūtaṃ EN
^2601. vaiśampāyana uvāca] C94 EN, om. C45 C02 K82ac, vaiśaṃ u K82pc
^2602. gṛhya tapodhanam] C EN, dhana K82
^2603. so ’ntarhitas ta] C94 C45, so ntarhitas ta K82, te ntarhitās ta C02, te karhitās ta EN
^2604. keśavaḥ] C K82, keśava EN
^2605. adhika] C94 C45 K82, adhikaṃ C02 EN
^2606. sanātanaṃ] EN, sanātana C94
^2607. kṣarasya] C45 C02 K82 EN, C94
^2608. tvam eva] C45 C02 K82 EN, m eva C94
^2609. hi tasyaiva] C94 C45 EN, jitasyaiva C02, hi tasyava toplost
^2610. kim anya bhū] C02 EN, kim anyad bhū C94 C45 K82
^2611. yatheṣṭam] C94 C45 K82 EN, yatheṣṭa C02
^2612. janamejaya uvāca] C K82pc EN, om. K82ac
^2613. kiyanti] C K82, kiyanta EN
^2614. kalpaṃ] C94 C02 K82 EN, kalpa C45 K82
^2615. vaiśampāyana] C94 C02 K82 EN, veśanampāyana C45
^2616. manvantarakalpam ekam] C K82pc, manvarakalpam ekam K82ac, manvantaram ekakalpam EN
^2617. kalpaṃ ca parārdham eva] C45 C02 K82 EN, ka C94
^2618. babhūva] C94 C02 K82 EN, babhū C45
^2619. manvantaraṣaṭnarendra] C94 C45 K82pc, manvaraṣaṭnarendra C02, manvantaṣaṭnarendra K82ac, manvantaraṣaṭnarendraḥ EN
^2620. yugaṃ] C K82, yuga EN
^2621. ekayuktaṃ] C94 C02 K82 EN, ekamuktaṃ C45
^2622. manvantarāṇāṃ ca caturdaśaiva] C, om. EN
^2623. ca] C94 C45 K82, tu C02, om. EN
^2624. lakṣakalpena tu māsam āhus] C45 C02 K82 EN, lakṣakam āhus C94
^2625. taddvādaśā va] , tadvādaśā va C94 C45, tatadvādaśā va C02, tadvādaśād va K82, tvaddvādaśava EN
^2626. bdena] C K82, rdhena EN
^2627. puruṣo] C94 C45 K82 EN, puruṣā C02
^2628. vimalaṃ muktvā] C02, viralaṃ muktvā C94 C45 K82, viralamuktā EN
^2629. viṃśatimo] C K82, viṃśatitamo EN
^2630. śruto ’thābjamukhād dharma] , śruto vābjamukhād dharmaḥ C94, śruto vābjamukhod dharmaḥ C45, śruto vābjamukhā dharmaḥ C02, śruto cābjamukhād dharmaḥ K82 L657, śruto cābdamukhā dharmaḥ K10, śrutvā vābjamukhād dharmaḥ K7, śruto vā tvanmukhād dharmaḥ EN
^2631. ślakṣṇavāṇī] C45 C02 K82 K10 K7, ślakṣṇaṇī C94, ślakṣyavānī L657, ślakṣṇāvāṇī EN
^2632. nyāyayuktaṃ mahāsāraṃ] C94 C02 K10 K7 EN, nyāyam uktaṃ mahat sāraṃ C45, nyāyayuktaṃ mahat sāraṃ K82 L657
^2633. guhya] C K82 K10 K7 L657, guhyaṃ EN
^2634. nuttaram] C94 K82 K10 L657, nuttamam C45 C02 K7, nantaram EN
^2635. pītvā janma] C45 C02 K82 K10 K7 L657 EN, pīnma C94
^2636. rujā] C94 C02 K82 K10 K7 L657 EN, mujā C45
^2637. praśna] C K82 K7 L657 EN, prasta K10
^2638. kānya] C K10 K7, kānyat K82, kāṃnyat L657, konya EN
^2639. nāma] C K82 K10 L657 EN, nāya K7
^2640. hetuṃ] C94 C45 K82 L657, hetu C02 K10 K7 EN
^2641. dhana] C K10 K7 EN, dhanam K82 L657
^2642. varṇa] C K82 K10 K7 msBod L657, varṇaṃ EN
^2643. uvāca] C K82 K10 L657 EN, K7
^2644. rājann a] C45 C02 K82 K7 L657 EN, rājan a C94 K10
^2645. vahito yogendrasya] C K82pc K10 K7 EN, vahito yogendra K82ac, hito yogandrasya L657
^2646. vakṣyāmy eva] C94 C02 K82 K10 EN, vakṣyām eva C45 K7 L657
^2647. pa] C K82 K10 K7 L657, paḥ EN
^2648. mṛgendra] C45 C02 K82 K10 K7 L657 EN, mṛndra C94
^2649. nṛpa] C K82 K10, nṛpaḥ K7 L657 EN
^2650. mahendra] C K82 K7 EN, mṛgendra K10, mahindra L657
^2651. pa] C K82 K10 K7 L657, paḥ EN
^2652. puline su] C94 C45 K82, pulineṣu C02 K10 K7 EN, puline pu L657
^2653. vasati] C K82 K10 K7 EN, vasanti L657
^2654. pāraga] C94 C02 K82 K10 K7 L657 EN, pāra C45
^2655. spṛhaḥ] C K82 K10 K7 L657, spṛhāḥ EN
^2656. jita] C94 C02 K82 K10 K7 L657 EN, jija C45
^2657. soma] C K82 K10 K7 EN, soya L657
^2658. prasūtās te] C45 C02 K10 K7 EN, pra C94, prasūtas te K82 L657
^2659. kṣatriyā] C K10, kṣatriyo K82 K7 L657 EN
^2660. gatāḥ] C K10 EN, gataḥ K82 K7 L657
^2661. cārair vi] C94 C45 K82 K10 K7 L657 EN, cārai vi C02
^2662. dvijakalpitāḥ] EN, dvijaḥ kalpitaḥ C K7, dvijakalpitaḥ K82 K10 L657
^2663. pūrvaṃ] C K10 K7 EN, pūrva K82 L657
^2664. saṃkalpas ta] C K82 K10 K7 EN, saṃkalpa ta L657
^2665. sphītaḥ adhi] C45 C02 K82 K10 K7 L657 EN, sphītaradhi C94
^2666. sāṃnidhyaṃ] C94 EN, sānaidhyaṃ C45 C02 K82 K10 L657, sānnaidhyaṃ K7
^2667. daśā] C K82 K10 K7 L657, deśā EN
^2668. daśayajñavrataṃ cīrṇaṃ] K82 K10 K7 L657, daśayajñaṃ ñ cīrṇan C94, daśayajñavratacīrṇan C45 C02, daśayajñaṃ vrataṃ cīrṇa EN
^2669. parājitaḥ] C94 C02 K82 K10 K7 L657 EN, paparājitaḥ C45
^2670. niyamān daśa] C K82 K10 K7 EN, nimāyā daśa L657ac, niyamā daśa L657pc
^2671. dharmakriyāpadaḥ] C94 C45 K82 K10 K7 L657 EN, dharmaḥ kripadaḥ C02
^2672. saṃyama] C K82 K10 K7 EN, saṃśaya L657
^2673. dīptā] C K82 K7 L657, dīpto K10, dīpā EN
^2674. daśe] C K82 K10 L657, jite K7 EN
^2675. sanāsīno] C K82 K10 K7 L657, samāsīnā EN
^2676. yaṇaḥ] C K10 K7 EN, yaṇāḥ K82 L657
^2677. buddhir vedī] C K82 K10 L657, buddhi vedī K7, buddhir vedi EN
^2678. pāno ’mṛtākṣaraḥ] C45 K82 K10 K7 L657, C94, pānamṛtākṣaraḥ C02, dānamṛtākṣaraḥ EN
^2679. bhaya] C K82 K10 K7 L657, gnaya EN
^2680. rthaṃ] C94 C45 EN, rtha C02 K82 K10 K7 L657
^2681. kālaṃ] C K82 K10 K7 L657, kālāñ EN
^2682. kṣapayaty asau] C K82 K7 L657, kṣapayaty asau K10, kṣapayaty asauḥ EN
^2683. yajñaṃ taṃ prāhur munayas ta] C94 C45 K10 K7 EN, yajña taṃ prāhu munayas ta C02, yajñan taṃ prāhur munaya ta K82, yajñaṃ prāhur munaya ta L657
^2684. yajñam ahaṃ] C K82 K10 K7 L657pc, yajñam idaṃ EN
^2685. māṃ] C94 C45 K82 K10 K7 L657 EN, C02
^2686. ttama] C K10 K7 EN, ttamaḥ K82 L657
^2687. daśadhyānaṃ] C94 C45 K82 K10 K7, daśadhyāna C02 EN, datadhyānan L657
^2688. kṣaram] C45 K10 K7, kṣara C94, kṣaraḥ C02 K82 L657 EN
^2689. vaiśampāyana uvāca] C45 C02 K82 K10 K7 L657 EN, vāca C94
^2690. deva] C94 C02 K82 K10 K7 L657 EN, daiva C45
^2691. yajño] C94 C45 K82 K10 EN, yojño K7, yajña C02 L657
^2692. yajño] C94 C45 K82 L657, yajña C02 K10 K7 EN
^2693. titheś ca ha] C45, tithiś ca ha C94 C02 K82 K10 K7 L657, tithiñ ca yaḥ EN
^2694. yogas tapo dhyānaṃ] C K10 K7 EN, yogadhānaṃ K82, yoga gap gap pānaṃ
^2695. svādhyāyaś ca] C K10 K7 EN, sādhyāyaś ca K82, sādhutapaś ca L657
^2696. yaśaḥ] C94 C45 K82 K10 K7 L657, yaśa C02 EN
^2697. bhoga] C K82 K10 K7 L657, bhogaṃ EN
^2698. hṛtaḥ] C94 C02 K82 K10 K7 L657 EN, hṛtam C45
^2699. yaugapadyaś ca] , yaugapadyañ ca C94 C45 K10, yogapadyaṃ ca C02 K82 K7 L657, yogapadyaś ca EN
^2700. kṣiptaś ca] EN, ksiptaṃ ca C K82 K10 K7 L657
^2701. viśālā nāma yogaś ca] EN, vi yogañ ca C94, viśālā nāma yogaṃ ca C45 C02 K82 K10 K7 L657
^2702. dvikaraṇaḥ] C94 C45 K82 L657, vikaraṇaḥ C02 EN, dvikaraṇī K10, dvikaraṇa K7
^2703. raviḥ] C94, ravi C45 C02 K82 K10 K7 L657 EN
^2704. sphaṭikāmbara] C K10 K7 EN, sphaṭikāṃra K82, sphaṭikāṃsata L657
^2705. daśayogāsanāsīno] C94 C02 K82 K10 K7, daśayogasamāsīno C45, devayogāsatāsīno L657, daśayogāsanāsīnau EN
^2706. dhanaḥ] C94 C45 K82 L657, dhana C02 K10 K7 EN
^2707. anirodha] C K82 K10 K7 L657, anilādha EN
^2708. manāḥ] C K82 K7 L657 EN, manā K10
^2709. dhyāyed yo] C94 C45 K82 K10 K7 L657, dhyāyo C02, dhyānaṃ yo EN
^2710. yāmair ma] C94 K82 K10 K7pc L657 EN, yāmai ma C45, yāmai mma C02, yāmer ma K7ac
^2711. ruddhvā] C K82 K10 K7 L657, ruddhā EN
^2712. yauga] C94 C45 K82 K7pc L657, yoga C02 K10 K7ac EN
^2713. (brahmādiŁ...$ vicintayet)] C K82 K7 L657 EN, om. K10
^2714. stamba] C K82 K7 EN, om. K10, staṃbha L657
^2715. paryantaṃ] C45 C02 K82 L657, dviya C94, om. K10, paryanta K7 EN
^2716. sarvaṃ] C45 K82, C94, sarva C02 K7 L657 EN, om. K10
^2717. pralīya] C K82 K7 EN, om. K10, praṇīya L657
^2718. kramāt sū] C94 C45 K82 K7 L657 EN, kramā sū C02, om. K10
^2719. (saṃkṣiptaŁ...$ vicakṣaṇaḥ)] C K82 K7 L657 EN, om. K10
^2720. saṃkṣipta] C K82 K7 EN, om. K10, saṃkṣiptaḥ L657
^2721. eṣa] C K82 K7 L657, om. K10, eva EN
^2722. ākhyāto] C45 K7, ākhyātaḥ C94 C02 K82 L657 EN, om. K10
^2723. sūkṣma] C K7 EN, staṃba K82, om. K10, tava L657
^2724. paryantaṃ] C K82 L657, om. K10, paryanta K7 EN
^2725. cintayīta] C94 C45pc C02 K82 K7 L657 EN, om. K10, ciyīta C45ac
^2726. (saṃkṣiptāṃŁ...$ vidhir ucyate)] C K82 K7 L657 EN, om. K10
^2727. saṃkṣiptāṃ] C45 K7, saṃkṣiptā C94pc C02 K82 L657 EN, om. C94ac K10
^2728. viśālāṃ] C94pc C45 K7, om. C94ac, viśālā C02 K82 L657 EN, om. K10
^2729. dvi] C94 C45 K82 K7 L657, vi C02 EN, om. K10
^2730. jñeyaṃ] C94 C45 K82 EN K7, jñeya C02 L657, jñe K10ac, jñe K10pc
^2731. tu paṅkajam] C45 C02 K82 K10 K7 L657 EN, tu pa C94
^2732. paṅkajasya ca] C45 C02 K82 K7 EN, ṅkajasya ca C94, kaṅkasya tu K10, pankajaṃsya ca L657
^2733. karṇikāṃ viddhi gopate] C94 C45 K82 K10 K7 L657, karṇiddhiddhi gopate C02, karṇikāṃ ca viṃśāpate EN
^2734. binduṃ] C94 K7, bindu C45 C02 K82 K10 L657 EN
^2735. śikhāṃ] C94 K82 L657, śikhā C45 C02 K10 K7 EN
^2736. sphaṭi] C94 C02 K82 K10 K7 L657 EN, sphāṭi C45
^2737. bhāvayec candramaṇḍalam] C94 C45 K82 K10 K7 L657 EN, bhāvaye candramaṇḍalaḥ C02
^2738. śikhāṃ] C94 C45 K82 K10 K7 L657, śikhā C02 EN
^2739. maṇiṃ dhyāyec chuddha] C45 K82 K10 K7 L657 EN, C94, maniṃ dhyāyec chuddha C02
^2740. dhārā] C94 C45 K82 K10 K7 L657, dhāra C02 EN
^2741. prabham] C02 K82 K10 K7 L657 EN, prabhām C94 C45
^2742. ’mbaraṃ] C94 C45 K82 K10 K7, ’mbara C02, baraṃ L657, ’kṣaraṃ EN
^2743. susūkṣmaṃ] C02 K82 K7 L657, sūkṣmaṃ C94, susūkṣma C45, svasūkṣma K10, sasūkṣmaṃ EN
^2744. dhyānaṃ] C K82 K7, dhyāna K10 L657 EN
^2745. ghoṣaṇī] C K82 K10 K7 L657, ghoṣaṇā EN
^2746. vaidyutī] C94 C45 K82 K10 K7 L657 EN, vidyuta C02, vidyutī EN
^2747. candrā mano’nugā] C45 K82 K10 K7 L657, candrā manānugā C94, candramanonugā C02, candro mano’nugā EN
^2748. sukṛtā ca tathāparā] C94 C02 K82 K7 L657, sukṛtā tathāparā C45, om. K10, sukṛtā ca tathāpara EN
^2749. saumyā nirañjanā caiva] C45 C02 K82 L657 EN, saumyā nirañjanā C94, om. K10, saumyā ṇirañjanā caiva K7
^2750. kīrtitā] C K82 K10 K7 EN, kīrtitāḥ L657
^2751. supiṣitvāṅgulau] C94 C45 K82 K10 K7, su\csiṣicāṅgulau C02, supithitvāṅgulau L657, suśiṣi cāṅgulau EN
^2752. karṇaye] K10, karṣaye C K82 K7 EN, karṣaya L657
^2753. karṇya] C K10 K7 L657 EN, kaṇṇya K82
^2754. piṅgalāṃ tu śikhādhūmāṃ] C94 C45 K10 L657, piṅgalā tu śikhādhūmaṃ C02 EN, piṅgalāṃn tu śikhādhūmāṃ K82, piṅgalān tu śikhādhūmā K7
^2755. tandritaḥ] C K82 K10 K7 EN, tendritaḥ L657
^2756. vimuktaḥ] C94 C45 K82 K10 K7 L657 EN, vimukta C02
^2757. nirdvandva] C K7, nidvanda K82 K10 L657, nirdvanda EN
^2758. vaidyutī tu] C K82 K10 K7 EN, vaidyutīnta L657
^2759. lakṣate ’jam a] C02 EN, lakṣye teja a C94 C45, lakṣyateja a K82 K10 L657, lakṣateja a K7
^2760. pañcamāsasadā] C45 K82 K10 L657, pasasadā C94, pañcamāsassadā C02, pañcamāsasamā EN, pañcamāsaṃ sadā K7
^2761. sād di] C K82 K10 L657 EN, sā di K7
^2762. kṣur bhaven na] C94 C45 K82 EN, kṣur bhave na C02, kṣu bhaven na K10 L657, rkṣu bhaven na K7
^2763. tataḥ paśyet] C K82 K10 K7 L657, tu yaḥ paśyen EN
^2764. tarucchāyā] C K82 K10 K7 L657, naracchāyāṃ EN
^2765. śritām] C K10, śritāḥ K82 L657, śritam K7 EN
^2766. kasaṃkāśaṃ] C K82 K10 K7 L657pc EN, saṃkakāśaṃ L657pc
^2767. bandhanaiḥ] C94 K82 K7, bandhavaiḥ C45, bandhanāt C02 K10 EN, vaṃcanaiḥ L657
^2768. pakṣmī] C K82 L657, yakṣmī K10, yakṣmo K7, pakṣī EN
^2769. locane] C94 C45 K82 L657, locanaḥ K10, locanaiḥ C02 EN, locanai K7
^2770. ṣaṭ tv ete] C94 K82 K10 K7 L657, ṣaṭ tv etā C45, ṣaṭkena C02 EN
^2771. ktaṃ mayā tava] C02 K82 K7 L657 EN, ka tava C94, ktaṃ samāsataḥ C45, kta mayā tava K10
^2772. vidham] C94 C02 K82 K10 EN, vidhaḥ C45
^2773. bhūtaṃ yair vyāptaṃ] K82, bhūtaṃ yair vyāptin C94, bhūtaṃ yai vyāptaṃ C45 C02 K10, bhūtair yair vyāptaṃ EN
^2774. pārthivordhva] C K82 K10, pārthivorddha EN
^2775. paramāṇu narādhipa] C94 C45 K82pc, paramāṇu narādhipaḥ C02, paramāṇu narādhinarādhipa K82ac, paramānu narādhipa K10, paramāṇur narādhipa EN
^2776. pratyakṣadarśanaṃ] C K10 EN, pratyakṣaṃ darśanaṃ K82
^2777. lakṣayen niyataṃ] C94 K82 K10, lakṣayen niyataḥ C45, lakṣayen niyata C02, lakṣayan niyataḥ EN
^2778. sarvapāpebhyo] C45 C02 K82 K10 EN, sarvapāpebhyo C94
^2779. rāhunā] C45 C02 K82 K10 EN, C94
^2780. ’bhyasate] C94 C02 K82 K10 EN, labhyate C45
^2781. śvaraḥ] C K82 K10, śvara EN
^2782. abhyased yad idaṃ] C94 C45 K82 K10 EN, abhyased idaṃ C02
^2783. āgneya] C K82 EN, agneya K10
^2784. paramāṇūni] C K82, paramānūni K10, paramāṇuś ca EN
^2785. tiryagūrdhva] C K82 K10, tiryagūrddha EN
^2786. gatiḥ] C K82 EN, mitiḥ K10
^2787. smṛtā] C94 K82, smṛtāḥ C45 C02 K10 EN
^2788. gatim āpnu] C94 C02 K82 K10 EN, phalam āpnu C45
^2789. vāyavyaparamāṇūni] C45, vāyaramāṇūni C94, vāyavyaṃ paramāṇūni C02 K82, vāyavyā paramāṇūni K10, vāyavyaṃ paramāṇuś ca EN
^2790. rdhvatirya] C K10 EN, rdhvantirya K82
^2791. paramāṇu nirīkṣate] C94 C02 K82 K10, paramāṇur rīkṣate C45, paramāṇur nirīkṣate EN
^2792. makhair i] C94 C45 K82 K10 EN, mayair i C02
^2793. tapas tathā] C94 C45 K82 K10, tapan tathā C02, taptaṃ tathā EN
^2794. bhiṣekaś ca] C K10 EN, bhiṣeka K82ac, bhiṣekaṃ ca K82pc
^2795. anenaiva vidhānena] C45 C02 K82 K10 EN, adhānena C94
^2796. cchinnaṃ] C K82 EN, cchinna K10
^2797. dānavānāṃ ca uttarāraṇim eva] K82 EN, dāṇim eva C94
^2798. tasya] C94 EN, tasya K82
^2799. dharmapakṣa] K82, dharme pakṣaḥ C94, dharmapakṣaḥ EN
^2800. devo] C94 K82, devā EN
^2801. ’dharma] EN, darppa C94, darpa K82
^2802. devadveṣṭāsurāḥ sarve] , devadveṣṭāsuraḥ sarve K82 EN, devadveṣṭāsuras C94
^2803. vibudhāś] K82 EN, dhāś C94
^2804. vipakṣatāṃ] EN, vivakṣatāṃ C94 K82
^2805. kampodayām] C94 K82, kampādayām EN
^2806. īrṣā] C94 K82, īrṣyā EN
^2807. prasannamanaso nirdvandva] K82 EN, prasanna C94
^2808. pāpo] C94 K82, pāpā EN
^2809. śaśva] C94 K82, śaśca EN
^2810. yogābhyāsaratir divaukasa] C94, yogābhyāsaratidivaukasa K82, yogabhyāsaratidivaikasa EN
^2811. bhayaṃ] EN, bhayas C94, bhayaḥ K82
^2812. hrīr acāpalaratinyāsā] K82 EN, hrīratir nyāsā C94
^2813. nvitaḥ] K82, nvitā C94 EN
^2814. kīrtitāḥ] C94 K82, kīrtitaḥ EN
^2815. daityānāṃ] K82 EN, daityānā C94
^2816. kīrtaye] C94 EN, kīrtaya K82
^2817. svavahito] C94, svavahisaṃ K82, tv avahito EN
^2818. nijam] C94 EN, nijaḥ K82
^2819. daityāḥ] C94, daityā K82 EN
^2820. kāmakrodhavaśāḥ] K82 EN, śās C94
^2821. jīvākarṣaṇa] C94 K82, naivākarṣaṇa EN
^2822. hṛtvā parasvaṃ punaḥ] K82 EN, hṛnaḥ C94
^2823. mātsaryā] C94 K82, māṃsaryā EN
^2824. parāṅganāsvabhirata] C94, parāṅganās tv abhirata K82, parāṅganāpy abhirato EN
^2825. utkoca] C94 K82, uktā ca EN
^2826. hatāś] C94, hatāṃś K82, hatāṃ EN
^2827. manya] C94 K82, yanya EN
^2828. visphūrjitam adruvan] K82, visphurjjite nakravat EN, vidruvan C94
^2829. kathitaṃ] C94 K82, kathitaś EN
^2830. loke] C94 K82, lokan EN
^2831. pṛcchitavān] K82 EN, pṛcchitavā C94
^2832. vidveṣobhayakāraṇaṃ narapate kiṃ] K82 EN, vidveṣobhayapate ki C94
^2833. kautūhalaṃ] C94 K82, kautuhalaṃś EN
^2834. mohanī] C94pc K82 EN, mohinī C94ac
^2835. jantor] C94 K82, janto EN
^2836. sarvajño ’si] K82 EN, C94
^2837. śrayā] C94 K82, śrayo EN
^2838. dānava] C94 EN, dānavā K82
^2839. sarīsṛpāḥ] C94 K82, śarīsṛpaḥ EN
^2840. guhyakāś ca] , guhyakaś ca EN, guhyavastra C94 K82
^2841. nāgāḥ] C94 K82, nāgā EN
^2842. kiṃnarā jalajoragāḥ] , kiṃnarā jalajā nagāḥ K82 EN, kinnagāḥ C94
^2843. karmānte] C94 K82, karmāt te EN
^2844. mṛta] C94 K82, nṛta EN
^2845. tthāpane] EN, tpādane C94 K82
^2846. sattvamayī devī rajas tamasi vāsinī] K82, sattvamayī demasi vāsinī C94, sattvamayī devī rajas tamanivāsinī EN
^2847. bhuta] C94 K82, bhūta EN
^2848. daśa] C94 K82, daśaḥ EN
^2849. pītā] C94 K82, pitā EN
^2850. sābhi] C94, \msNa sobhi EN
^2851. bravīt] K82 EN, bra C94
^2852. deva] K82 EN, C94
^2853. sarvaṃ] C94 K82, sarva EN
^2854. vastavyaṃ] EN, vāstavyam C94 K82
^2855. vaiṣṇavaṃ] C94 K82, viṣṇuvat EN
^2856. pāpmanā tv abhilaṅghitaḥ] K82, pāpmanā tv abhilaṅghitāḥ EN, pāpmaghitaḥ C94
^2857. tasmin] C94 EN, tasmi K82
^2858. utthita] C94 K82, uttiṣṭha EN
^2859. viśālākṣaḥ] C94 K82, viśālākṣiḥ EN
^2860. tataḥ sā vigrahavatī] K82 EN, tatavatī C94
^2861. viṣṇur] C94 EN, viṣṇu K82
^2862. gaṇān] C94 EN, gaṇā K82
^2863. viniḥsṛtā] , vinisṛtā C94 K82 EN
^2864. eṣābhisattvārasatā] C94, eṣātisatvānasatā K82, eṣātisattvāmasatī EN
^2865. śrutāṃ] C94, śrutā K82, śruto EN
^2866. lokāḥ samānuṣāḥ] K82 EN, lonuṣāḥ C94
^2867. nilasthāne trīṇi] EN, nilasthāna trīṇi K82, niṇi C94
^2868. pakṣāṇi] C94, pakṣā ni K82 EN
^2869. tamaḥ] C94 K82, tama EN
^2870. nidrā tu] C94 K82, nidrāti EN
^2871. smṛtāṃ] C94 EN, smṛtā K82
^2872. sattvaṃ pratiṣṭhati] C94 K82, sarva pratiṣṭhitaṃ EN
^2873. yasmā] C94 K82, tasmā EN
^2874. tamāṃsi ca rajāṃsi ca] K82 EN, tamāṃsi ca ra C94
^2875. bhaven] C94 EN, bhavan K82
^2876. sarvā] K82 EN, satvā C94
^2877. niyatas] C94 K82, niyataṃs EN
^2878. gataśroto] C94 K82, gate śrotro EN
^2879. hy akṣi] C94 K82, hy ākṣi EN
^2880. jantos tata] C94 K82, janto tama EN
^2881. tv akṣṇor ni] C94, tv akṣṇo ni K82 EN
^2882. śrotāṃsi] K82 EN, śrotā C94
^2883. prayujyante kaphena] K82 EN, phena C94
^2884. mukho naraḥ] C94 K82, mukhena ca EN
^2885. ntakarī] K82 EN, nakarī C94
^2886. tpattiṃ vikāraṃ ca] K82, tpattiṃ vikāraś ca EN, tpatti C94
^2887. vardhanīm] C94, vardhanī K82 EN
^2888. viṃśatimo] C94 K82, viṃśatitamo EN
^2889. vaiṣamyāni] , vaiśamyāni C94 C45 EN
^2890. me] C94 C45, vai EN
^2891. tvatprasādena veditam] C45 EN, tvatpratam C94
^2892. lokya] C94 C45, lokyā EN
^2893. bho] C94 C45, vai EN
^2894. kasmiṃścin narakaṃ] , kasmiṃścin narake C94 C45, kasmiścin narakaṃ EN
^2895. mūrdhaṃ] C94 C45, mūrdhaś EN
^2896. devālayaṃ] , devālaya C94 C45 EN
^2897. vistaram] C45 EN, C94
^2898. nṛpa] C94 EN, nṛ C45
^2899. svatālaś ca] EN, svalālañ ca C94ac, svatālañ ca C94pc, sutālañ ca C45
^2900. śītalaś ca] C94 EN, śrītalaś ca C45
^2901. śarkaraś ca śilātalam] , lātalam C94, śilātalam C45, śarkaraś ca śilāvṛtam EN
^2902. saptamaṃ] C94 C45, saptamas EN
^2903. layaḥ] C94 EN, layam C45
^2904. viśaṃkhaṇaḥ] EN, visaṃśanaḥ C94, visaṃśayaḥ C45
^2905. (saptaŁ...$parākramaḥ)] C94 C45, om. EN
^2906. agnīdhraś cāgnibāhuś ca medhā medhātithir vasuḥ] , agnīndhraś cāgnibāhuś ca medhā medhātithir vasuḥ C45, agninvraścāgnivā dhātithir vvasuḥ C94, om. EN
^2907. havyaḥ savanaḥ patra eva ca] C94 EN, havyaḥ savanaḥ patra eva ca C45
^2908. medhā ca] C94 EN, medhāś ca C45
^2909. mārga] C45 EN, mārgaṃ C94
^2910. agnīdhraṃ] , agnindhraṃ C94, agnīndhra C45, agnindhaṃ EN
^2911. prathama] EN, prathamaṃ C94 C45
^2912. abhyaṣiñcat] C94 C45, abhyaṣiñcata EN
^2913. medhātithiṃ tathā] C94 EN, medhātithitan tathā C45
^2914. vasuś ca śālmalī] C45, C94, vasuñ ca śālmalī EN
^2915. dyutimantaṃ nareśvara] C94, dyutimantan nareśvaram C45pc, śvarañ cakre dyutimantan nareśvaram C45ac, dyutimantaṃ nareśvaraḥ EN
^2916. savanaḥ] C94 C45, savana EN
^2917. caturo diśaḥ] C45 EN, C94
^2918. (mahāvītaḥŁ...$smṛtaḥ)] C94 C45, om. EN
^2919. mahāvītaḥ] C94 C45, mahānītaḥ EN
^2920. smṛto] C94 EN, smṛtā C45
^2921. bāhyaḥ] C94 EN, bāhya C45
^2922. dūdaka] C94 EN, dūka C45
^2923. catuḥ] C45, catu C94
^2924. lakṣo] C94, lakṣā C45, om. EN
^2925. narādhipa] C94, narādhipaḥ C45, om. EN
^2926. vistāraḥ] C94 C45, vistāraiḥ EN
^2927. bahirvṛtaḥ] conj., vahavṛṇaḥ C94, bahuvṛtaḥ C45, vahavṛṇe EN
^2928. kumāraś ca sukumāramaṇīcakaḥ] C45 EN, kumāṇīcakaḥ C94
^2929. saptamaṃ] C94 C45, saptamaś EN
^2930. maṇḍoda] C45, maṇḍādi C94 EN
^2931. vinirdiśet] C94 C45, nirdiśet EN
^2932. dvīpa] C94 C45, dvīpe EN
^2933. varṣās] C94 C45, varṣan EN
^2934. kuśalo manonugaś coṣṇaḥ] C45, kuśalo manonugaś coṣṇaḥ C94, kuśalomnonugaś coṣṇaḥ EN
^2935. yāvanaś cāndhakārakaḥ] C45, yāvanaś cā C94, yavanaś cāndhakārakaḥ EN
^2936. sutā dyutimatas] C94 C45, sutadyutimanas EN
^2937. ghṛta] C94 C45, dhṛta EN
^2938. dvīpa] C94 C45, dvīpaḥ EN
^2939. varṣe] C94 C45, varṣaṃ EN
^2940. bhārata] C94 EN, bhārataḥ C45
^2941. veṇumāṃś caiva] C94, veṇumāṃ va C45, dhenusāś caiva EN
^2942. svaira] C94, svairā EN
^2943. maṇḍas tadardhena] C45, maṇḍotadardhena C94, maṇḍotardhena EN
^2944. tasyānte madiro] EN, tadiro C94, tasyāntemadhiro C45
^2945. varṣāḥ] C45 EN, varṣoḥ C94
^2946. rohita] C94 C45, lohita EN
^2947. dadhito] C94 C45, dadhino EN
^2948. jñeyas tv i] C94 C45, jñeya tv i EN
^2949. śāntaś ca śiśiraś] C45 EN, raś C94
^2950. śiva] C94, śivaśiva EN
^2951. das tu tasyānte] C94 C45, dadhisyānte EN
^2952. jambū] C94 EN, jambu C45
^2953. dvīpa] C94 C45, dvīpā EN
^2954. vṛtaḥ] C94 EN, vṛtāḥ C45
^2955. vistāra] C94 C45, vistāro EN
^2956. dvīpa] C94 C45, dvipa EN
^2957. (aṅgadvīpoŁ...$eva ca)] C94 EN, om. C45
^2958. eva ca] EN, C94, om. C45
^2959. (siṃhaŁ...$tathā)] C94 EN, om. C45
^2960. siṃha barhiṇa] EN, rhiṇa C94, om. C45
^2961. padmaś cakra] C94, om. C45, padmacakra EN
^2962. (lāṅgaloŁ...$kīrtitam)] C94 EN, om. C45
^2963. candana] C94, om. C45, nandana EN
^2964. (upadvīpaŁ...$kīrtitam)] C94 EN, om. C45
^2965. agnīdhro] , agnīndhra C94 C45, agnīndhro EN
^2966. siñcayat] C45, si C94, bhiṣiñcayat EN
^2967. nābhiḥ] EN, C94, nābhi C45
^2968. (pañcamaṃŁ...$prakīrtitāḥ)] C94 C45, om. EN
^2969. mālo] C94, māno C45, om. EN
^2970. (navamaḥŁ...$sambhavaḥ)] C94 C45, om. EN
^2971. ’bhūd bhāratātmaja] C45 EN, ja C94
^2972. saumyo] C45 EN, saumyā C94
^2973. gāndharva] C94 C45, gandharva EN
^2974. kanyābhi] , kanyabhi EN
^2975. abhyantare tat ka] C94 C45, atyantaretka EN
^2976. kim anya rā] C94 EN, kim anyad rā C45
^2977. jñānārṇavaṃ kīrtita dharmasāram] C45 EN, jñānārṇṇaṅkīrti C94
^2978. vāramadhye] C94, vāraṇai C45, cāramadhye EN
^2979. yathāntava] C45 EN, yathāntarvva C94
^2980. vartin eva] C45 EN, varttineva C94
^2981. bhuñjanti bhogān] C45 EN, bhuñja C94
^2982. satatāntavartī] C94 EN, satatānnavartī C45
^2983. bahiḥ] C94 EN, bahi EN
^2984. kariṇo ’ntadantam] C45, kariṇo ’ntardantam C94, kariṇāntadantadattam EN
^2985. bhuñjanti] C45 EN, bhujanti C94
^2986. rājā] C94 EN, rāja C45
^2987. bahirdantabhogair] C94 C45, bahidattabhogair EN
^2988. yadantaraṃ paśya samānajātam] C45, yadantare paśya samānajātam EN, yadantare najātam C94
^2989. kāminaś ca] EN, kāmina C94
^2990. na dharmatulyaṃ] EN, C94, om. C45
^2991. damakāmitasya] C94, om. C45, damakāminasya EN
^2992. naiṣṭhikasya] EN, naiśikasya C45
^2993. sadoja] EN, sadojaḥ C45
^2994. nirutsukaḥ] EN, nirutsuka C45
^2995. yaśaḥ] C45, yaśa EN
^2996. vṛddhim] C45, vṛddhiḥ EN
^2997. vṛddhim] EN, vṛddhi C45
^2998. taṃ] C45, te EN
^2999. nuttameṣu] EN, numeṣu C45
^3000. vācayituś ca] C45, vā ca catuś ca EN
^3001. pare] C45, paro EN
^3002. kīrta] C45 pc, kīrti C45 ac
^3003. daśāyutāṅgo dadatu] EN, daśāyutaṅga dedatu C45
^3004. yathādinaikaṃ] EN, yathādinaikaṃ C45
^3005. sāram a] C94 C45 K82 EN, sāraṃm a C02
^3006. vikala] C94 K82 EN, kila C45
^3007. bhyaset tatpra] C K82, bhyaseta pra EN
^3008. sau] C45 C02 K82 EN, so C94
^3009. citta] C EN, vinna K82
^3010. prasannaḥ] C94 C02 K82 EN, prayānnā C45
^3011. pitryaṃ yo gītapūrvaṃ] C K82, nitya yo dhītayota pūrvvaṃ EN
^3012. dinaśataśa uddhriyante ca sarve] K82, dina C94, dinaśatasa udviyante ca sarve C45, dinaśatasa udriyante ca sarve C02, dinaśataśo urddhi yante ca sarve EN
^3013. varṇanā] C94 C45, varṇano EN
^3014. dhyāyaḥ samāptaḥ] C94 C45, dhyāyaḥ EN
^3015. vṛṣasārasaṃgrahaḥ samāpta iti] C94, vṛṣasārasaṃgrahaṃ samāpta iti C45, om. EN

Translation Notes

Commentary

Bibliography