The nityahnikatilaka

edited by Shivadharma Project

Current Version: draft, 2024-04-29Z
Still in progress – do not quote without permission.

List of Witnesses

  • msxx: Palm-leaf manuscript

Metadata of the Edition

  • Title: The nityahnikatilaka
  • Text Identifier:
  • Edited by Shivadharma Project

Canto 1

śaśadharasadṛśasaroje alake devākṣayānake caraṇausitarajabhāsvaravimalau śambhor nityaṃ [ ] pāntu janān1.1

yasya prasāram atulam ābrahmastambabhuvanaparāntagamsa śrīnāthakuleśaḥ śrīkubjikādhidaivo jayati1.2

MNTRku/MNTRkāraḥ pārthivo bījo aMNTRbji/MNTRkoparisaṃsthitaḥMNTRkā/MNTR kālī śivagā vakrā sā śrīkubjikā jayati1.3

sṛṣṭā yayā parā vic ca haṃsavarttidvīpakujāsā janeśī kalau kālī saṃsthitā paścime gṛhe1.4

vedāt tu paramaṃ śaivaṃ śaivād dakṣiṇam uttamamdakṣiṇāt paścimaṃ śreṣṭham ataḥ parataraṃ na hi1.5

vijñāya śrīkubjikāyāḥ śrīkujeśvarasahitāyāḥnṛṇāṃ svargāptihetvarthaṃ nityāhnikam ihocyate1.6

jñānārṇavam agādho ’yaṃ śrīśambhuśāsano mahāntatra pāraṃ paraṃ gacchan vīcī śrīkaṇṭhasaṃjñakaḥ1.7

taccaraṇair yathā dṛṣṭaṃ śrīmatpaścimaśāsanepāramparyakramāyātaṃ sugopyam anulikhyate1.8

svagotrāṇāṃ hitārthāya śrīmacchrīkaṇṭhasūnunāmuktakena kiyadgūḍhaṃ sopadeśaṃ jayena tu1.9

ādhārādisusūkṣmāntaṃ parāntaṃ paranirṇayamkathitaṃ yena suspaṣṭaṃ taṃ śrīkaṇṭhaguruṃ name1.10


No translation available yet for this part of the edition


Canto 2

athātaḥ sampravakṣyāmi āśramāṇāṃ sthitiṃ priyeyenāsau vartito yogī melakaṃ trividhaṃ labhet2.1

gṛhasthaḥ sālayī caiva cāravī ca vanāśrayīnaiṣṭhikaś caiva yogī ca ṣaṭprakārāśramasthitiḥ2.2

sādhikāraḥ sapatnīkaḥ śāstrajñas tattvavedakaḥkṣamī ca guptaliṅgī ca gṛhasthaḥ samayasthitaḥ2.3

kṛṣivāṇijyakartā ca sevako ’patir eva vāyena kenaiva puṇyena ācāryas tena pūjyate2.4

ācāryeṇa kriyā kāryā samyak siddhā kulānvayeniraṃśasya mahādevi kuladravyais tu sammatā2.5

āgataṃ na tyajed yas tu gatvā naiva parigrahetna kevalaṃ manuṣyāṇāṃ sa gurur devadurlabhaḥ2.6

ekāntasthaḥ sapatnīkaḥ suguptaś ca prakāśanaḥsaṃtyaktānugrahaḥ śāntaḥ sālayī khecaraṃ vrajet2.7

niṣkalatraḥ sadaikākī niḥsaṅgaḥ samayasthitaḥ pīṭhādigrāmaparyantaṃ paryaṭec carukāśayā2.8

viprādiśvapacānteṣu sarvabhakṣaḥ kṛtāntavat cāravyo vyāpakā devyaḥ sarvavarṇeṣu saṃsthitaḥ2.9

labdhadīkṣo ’bhiṣiktaś ca mantrasiddhiṃ samīhavān guruvaktravrate niṣṭhaḥ saṃsthito girigahvare2.10

kṣetrābaddho jitāhāraḥ kandamūlāśanasthitaḥ jitendriyaḥ sadotsāhī vanacārī ca sādhakaḥ2.11

samīhate na bhuktiṃ yaḥ siddhayo bahudhāś ca yāḥ lokātītaś ca saṃnyāsī muktim evābhivāñchati niḥsaṅgo guptaliṅgī ca paraś cādvaitanaiṣṭhikaḥ2.12

nānārūpadharo nityaṃ jaratkanthāvaguṇṭhitaḥ nirdvandvo nirbhayaḥ śānto niścaryāyogatatparaḥ2.13

saṃdhyāyāṃ paryaṭed bhaikṣyaṃ sadaiva carukāśayā nirjane paramānandasaṃsthito ’harniśaṃ dṛḍhaḥ siddhayogānvayī yogī yogasiddhiṃ samīhavān2.14

asiddhe yogavijñāne krīḍāṃ kurvanti ye narāḥ patitāḥ paśavas te ’tra kulācāraviḍambakāḥ2.15

āśramāṇāṃ bahirbhūtāś caryāṃ kurvanti lolupāḥ bhakṣyante kuladevībhiḥ pūtanābhir upadrutāḥ2.16

dīkṣābhiṣekasampannaḥ śambhoś caraṇacandragaḥ gurukramaparo bhūtvā nityaṃ naimittikaṃ bhajet2.17

mantro vidyā parā mudrā yoginī kuladevatā etāḥ pañcavidhāḥ śaktir liṅgayonyāṃ vyavasthitāḥ2.18

tasmān na dūṣayel liṅgaṃ raupyahemādibāṇakam ṣaḍaśrapīṭhikāyuktaṃ pūjyaṃ siddhiphalapradam atrodare jagat sarvaṃ kramaś cāpi mahākramaḥ2.19


No translation available yet for this part of the edition


Canto 3

ūkāraṃ vāyubījaṃ tadupari varuṇaṃ vajrapāṇiṃ tadūrdhvekālaṃ varṇāntayuktaṃ tadupari paramaṃ vahnibījaṃ sahaṃsam induṃ binduṃ layāntaṃ sitakamalaparaṃ kṣīradhārā sravantaṃ dṛṣṭvā kūṭaṃ tu nityaṃ dahati kulamalaṃ merutulyaṃ hi pāpam3.1

jalasnānaṃ prakurvīta pañcāṅgam athavā punaḥ jalasnānam āplavanam āmūrdhniparyantaṃ bhajet3.2


No translation available yet for this part of the edition


Canto 4

sthūlaṃ caivātisūkṣmaṃ ca tyaktvā sūtram anuttamam kartitaṃ kulajābhiś ca triguṇaṃ triguṇīkṛtam4.1

vartayitvā prayatnena kārayet trisaraṃ punaḥ eṣa sthānadvayaṃ kṛtvā sāvitryā granthayet tataḥ4.2

dhautaṃ śuklaṃ śubhaṃ sūtram alakṣmīmalanāśanam yasya vidhṛtamātreṇa pumān brahmasamo bhavet4.3

triguṇaṃ triguṇīkṛtya veṇīṃ kṛtvā prayatnataḥ tenaiva ca śatārdhābhir uttarīyā tv aghakṣayā4.4


No translation available yet for this part of the edition


Canto 5

bho sādhakendrāḥ śṛṇutaikavācyaṃ sarvānvayoktaṃ phalasiddhihetoḥ tāvan na siddhiṃ pralabhanti santo yāvan na mantrāḥ praṇavādiśeṣāḥ5.1

pūrvaṃ yā sūcitā śaktiḥ kujākhyā krūrasaṃyutā ā ity ādhārabhūtā sā prasūtisthitisaṃhṛteḥ5.2

ambikā bhujagārūḍhā guhyaśaktyā trimaṇḍalaiḥ māyā devī puṣṭikarī vāribhūtā tu sā smṛtā5.3

nāgasthā kusumā devī guhyayātha trimaṇḍalaiḥ śrīkarī tejabhūtā tu tṛtīyā śakti raudriṇī5.4

dīpanīśikhiparāmbājhaṭendrabindu viśvahā vilomenoddhṛtā devī khecaratvapradāyikā5.5

anugrahyārcitaṃ haṃsaṃ prāṇināṃ hṛdi saṃsthitam uddhṛtam ākāśabhūtaṃ sudhānirvāṇadāyakam5.6

kṣmācakram uktaṃ caturasrapītaṃ khaṇḍenduśubhraṃ varavāricakram tejolakaṃ raktaguṇāradivyaṃ vātākhyaṣaṭkoṇacakraṃ sudhūmram5.7

svacchārkatulyaṃ viyadādhibimbaṃ bhūtāni pañcāny uditāni śāstre eṣāṃ maheśaṃ sitaśāntarūpaṃ cāturbhujaṃ padmasite niviṣṭam5.8

dakṣeṇa hastena dadhāti śūlaṃ dānaṃ krameṇaiva ca tathāpareṇa kārddhābhayaṃ vāmakare vidhatte pañcātmamantraiḥ karadehavaktrān5.9

netrāsraśūnyaṃ karakāyavaktraṃ japan krameṇaiva dharādimantraiḥ lakṣair vivṛddhyai tithilakṣamātraṃ ante daśāṃśaṃ havanaṃ ca dhīraiḥ5.10

icchāpradaḥ śrīpraṇaveśvaro ’yaṃ bhaktārtihartā guṇalokadātā surair munīndrair manudaityasiddhaiḥ prāptaṃ padaṃ yājanahāvanānte5.11


No translation available yet for this part of the edition

Translation Notes

Commentary

Bibliography