The Svayambhu

Digital Diplomatic Edition of Kirtya II A/3/774

edited by Timothy Lubin & Arlo Griffiths

Current Version: draft, 2024-03-25Z
Still in progress – do not quote without permission.

Description of the witness

  • Manuscript Identity:
    • Settlement: Singaraja, Bali, Indonesia
    • Repository: Kirtya
    • Identifier: 774 (kropak 3) II A/3/774
  • Physical Description:

    Metadata of the Edition

    • Title: Svayambhu. Digital Diplomatic Edition of Kirtya II A/3/774
    • Text Identifier: DHARMA_DiplEdSvayambhuKirtya774
    • Edited by Timothy Lubin & Arlo Griffiths
    • Copyright © 2019-2025 by Timothy Lubin & Arlo Griffiths.

    This project has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

    Lubin's work has been supported by fellowships from the National Endowment for the Humanities (USA) and the American Council of Learned Societies.

    The Romanized transcript of LOr. 4530, kept in BCB 2 at Leiden UL, was retyped and then used as base-text for transliterating from photos made by Ida Bagus Komang Sudarma of the lontar.


    [Folio 1v]
    1v1 || ○ || Avighnam a:stu || ○ || kunaṁ hulaha: saṁ prabhu, Uniṅanira taṁ vyavaharanifiller◯kaṁ ra:t·, harovaṅa ta sira: brahma:⟦kar⟧⟨⟨ṇa⟩⟩ vihikan maṅaji, lavan mantri, vruḥ mavikveka:, śūlakṣa
    1v2ṇa:ha: ta sira tumamaha: riṁ śabha: || haliṅgiḥ pagəha: ta sira riṁ śabha:, taṅanira tṅən hata◯h ula:knira, hayva tuduḥtuduḥ kiva:, bhuṣa:ṇa payasniṁ vvaṁ śūśila:taḥ lviranira, Iṅətiṅətənira:taḥ hogya:
    1v3yogyaniṁ ka:ryyanikaṁ mavya:vara kaliḥ || sarī masiha: siran· ṅiṅətiṅəta makasḍanaṁ varaḥvaraḥ ◯ saṅ hyaṁṅ a:gamma: manava:di, mvaṁ sa kinapagəhaknikaṁ sapañjiṁ deṣanya, deṣa ṅaranya:, sadaṅa yan sajamus· vuṅkal·
    1v4, savuravan·, sakanuruvan·, An· hana: kapaR̥kanya denīṁ hagamma:, ya hika: deṣadṛṣṭa: ṅaranya: ◯ hankan deṣa sasiki śvadeṣanikaṁ vya:vahara, haṣṭa:deṣa:su ma:rgge, hirika ṣṭa:naniṁ vyavahara valuvlas· —
    [Folio 2r]
    2r1 kveḥnya, salviriṅ vyavahara, hana tinmunya ṅkana: salaḥ siki, padudvadudvan· viṣayanya || Ifiller◯ṅsa: ya kurute kaścit·, hana: voṁ mamatyani nirdoṣa:, maṅlarani nirdoṣa, kunaṁ deyam va na prayaścati
    2r2, tan paveḥ hirikaṁ yogya vehikna, Aveh irikaṁ tan· yogya vehaknanya kunaṁ, svane te ◯ dve vivadasya, ya hikaṁ sthananiṁ vyavahara, rvaṁ siki mulanya, bhine ṣṭedaśada punaḥ, matmahan ta ya valuvlas· vka
    2r3san· || lvirnya, tepaṁ*madyam r̥sadanaṁ*, tan kasahur apyutaṁ, hadiniṁ vyavahara, nikṣepa, tan kave◯haniṁ patuvava: || Asvamivikriya, hadval tan· dr̥vya, sambuyasya samūtthanaṁ*, tan kaduman ulih iṁ kinabehan· || da
    2r4ttasya na: karma ca, karadḍaniṁ vuvus· vinehakən· || veka:nasya na cadanaṁ*, tan kaveha◯niṁṅ upahan· || samviḍaśca vyatikramaḥ, hadva riṁ samaya: || krayavikraya:nuṣa:yoḥ, Alarambəknyafiller
    [Folio 2v]
    2v1n pamlinya kunaṁ || viva:dḍaḥ svamiphalayaḥ, vivana:daniṁ pinaṅvanakən· mvaṁ maṅvan· || sima:vi◯va:ḍḍadarmmaśca:, kavucapaniṁ vatəs· || parusye ḍanḍavacike, ḍaṇḍaniṁ saha:rṣa, vakparusya || sveyafiller
    2v2m·, pavr̥ttiniṁ maliṁ || sahasam·, Ulaḥ sahaṣa || saṅgrahaname Uva:cca, Ulaḥ tan yogya riṁ la◯ki stri || vinagaśca, kadumaniṁ dravya || dyuta, totohan prani || Ahvanam·, totohan prani || Aṣṭafiller
    2v3dasetani, nahan ta valuvlas· lvirnya || vyavahara:stitan iha, byakta pinaka:stana: vyavaha◯ra || Uvustha:neṣṭabhūyaśṭaṁ*, Ikaṁ vyavaharasta:na valuvlas·, kapva hana ta tmunya ṅkana, kapagəhakna saṁ prafiller
    2v4bhu, yuktinikaṁ vyavaharanya, Apan gavayaknanira pagəh i ka:ryyanika: yogya pagəhakna nira || ◯ kunaṁ saṁ prabhu hayva sira gumavaya:kan ikaṅ ka:ryya mivakṣa guṇa doṣa:, hakona: ta sira riṁ saṁ pra brahmaṇna
    [Folio 3r]
    3r1 vihikan aṅaji, kumavruhana: yogyanikaṁ vvaṁ mavyavahara kaliḥ || sira ta saṅ sinaṅguḥ pragvivaka:, filler ◯ saṁ vruḥ riṁ haji tan kavruha riṁ śruṭi vedḍa || kunaṅ ikaṁ tantraniṁ vica:ra:, gavaya:kna rumuhun·, sada:na saṁ pragviva
    3r2ka: patakvan ikaṁ mavyavahara ka:liḥ, vivekanira ta sahurnya vkasan·, mataṅhyan pragvivaka: pva ṅaranifiller◯ra || haṅiṅətiṅəttha saṁ pragvivaka:, hinaryyanikaṁ mavyavahara ka:liḥ, ha:rovaṅa ta sira vvaṁ yogya riṁ sana: tigaṁ viji filler
    3r3, jumamaha: ta siraluṅguḥ hapagəha riṁ śabha: || saṁ brahmaṇa tigaṁ siki, paḍḍa vruḥ maṅaji, hana brahmaṇa: saśiki filler ◯, pradñan viḍagḍa:, vinidi muṅgva riṁ deṣa saṁ pṛbhu, Ikaṁ deṣa papupulaniṁra, yeka deṣa śabha: ṅaranya de saṁ paṇḍiṭa:
    3r4 || Ikaṁ śana:, yan tan ana: saṁ vṛdḍaḥ tan sabha: ṅaranya, saṁ vṛdḍaḥ yan· tan vruḥ riṁ ḍa:rmma, tan vṛfiller◯ḍḍaḥ ṅaranira, saṁ vruḥ riṁ ḍa:rmma yan tan agə:gvana: kajatyan·, tan ḍarmma ṅaranika:, kunaṁ yan tan ginafiller
    [Folio 3v]
    3v1va:yan ikaṁ ḍa:rmma riṁ śabha:, sukət paṅəməḥ ṅaranika: saṁ haneṁ śabha:, mavan ikaṁ deṣa kinafiller◯hananiṁ ḍarmma, tan kavoranaṅ aḍarmmi, yeka: śabha: ṅaranya || kunaṁ hikaṁ vvaṁ haṅujarakən praya yūkti, safiller
    3v2laḥ denya vkasan·, makveḥ hujarnya, vvaṁ katon ḍeṣanya, Ika: ta kabeḥ tan yogya tumamaha: ◯ riṁ śabha: || mataṅhyan maṅkanā, darmanika: saṅ huniṅha riṅ ḍa:rmma:, hilaṅ ika: deniṅ adarmma riṁ śabha:, kasaktyanira
    3v3 maṅkana:taḥ hilaṁnika: deniṁṅ adva riṁ śabha:, yapvan alaḥ juga: ḍarmma: deniṅ adarmma, halaḥ juga sat◯ya deniṁṅ adva, pada: hana pva ya riṁ śabha:, patambunaniṁ kunapa ṅaraniṁ śabha:, yan maṅkana: || kunaṁ yan iṅilaṅa
    3v4kən saṅ hyaṁ ḍa:rmma, maL̥s juga: sira maṅilaṅakən·, yan rinakṣa saṅ hyaṁ ḍarmma maL̥s juga: sira mara◯]kṣa, mataṅhya maṅkana:, hayvaṅilaṅakən ḍarmma, liṁniṁ vvaṁ, tan paṅilaṅakən· ḍarmma, tan paṅilaṅakən sira hiri
    [Folio 4r]
    4r1ya, maṅkana: liṅa t:hər pr̥ṇattama:stava: || hapan tan a:na L̥viha: sakeṁ ḍarmma, sira pinakapr̥maṇan riṅ lo◯ka:, maṅkana:, Ikaṁ tan aṅilaṅakən ḍarmma || mataṅhyan maṅkana:, L̥mbu rupa bha:va:ra ḍarmma, hana ta vaṁ tan agave ḍarmma
    4r2, yeka pa:pa li niṁ deva, maṅkana pva ya, hayva kita maṅilaṅakən ḍarmma: || sa tumut ri kalaniṁ pati sira ṭa:filler ◯ bha:ṭa:ra ḍarmma, mitra tan pakarva pva, paR̥ṅ ilaṁ mvaṁ śarira, mvaṁ ḍarmma:, kunaṅ hikaṁ dr̥ve len sakerika:, salaḥ paranifiller
    4r3ka: || saṅ hyaṁ ḍarmma sapa⟨⟨ra⟩⟩ṭa:pantan tinmuniṁ mavy⟦i⟧avahara yan satya, maṅkana: hikaṁ sakṣi ◯ yan satya, hanmu saṁ parapata sira: saṁṅyaṁ ḍarmma, maṅkana: saṁ maviṁvakṣa kabeḥ, yan satya hanmu filler
    4r4 saparapatanira saṅ hyaṁ ḍarmma:taḥ, saṁ prabhū hanmu saparapatanira:taḥ, hagəṁ juga phalani ◯ ka:satyaniṁ ginavya:kən· || saṁ prabhu tan kahanan sira: riṁ pa:pa, saṁ mavivakṣa kabeḥ luput ṣi
    [Folio 4v]
    4v1ra riṁ pa:pa, Ikaṁ mavyavahara śalaḥ pakṣanya juga təmpuhanya, nininḍa si saṅkananya, kahavat· ◯ tkeṁ deṣa kahananya || maṅkana saṁ prabhu, yan sudra: pr̥gvivakanira, kadatvanira ḍūrgghalakṣaya, kadi filler
    4v2 L̥mbu kaptək riṁ latək ajro || Ikaṁ rajya: yan iṁ kakehan iṁ sudr̥, hakeḥ vaṁ mana:yakən·, de◯va hiriya, tan pabrahmaṇa hikaṁ rajya maṅkana:, śigr̥ hilaṁ deniṁ lapa vyadi bhaya kadatvanira || maṅkana: filler
    4v3 pva ya, maṅutusa ta sira:mivakṣaha:, vvaṁ vruhiṁ hagamma:, śigr̥ maṅucapa yan tinakvanan·, saṁ ma⌈◯kveḥ kavruḥnya śruṭi v⟦dḍ⟧aidḍa:, paḍaməlakna vataṅan pat·, Ikaṁ vetan pamivakṣana:, sakveḥ hikaṁ mu
    4v4ṅguḥ hirika ta sira paḍa Umiṅətiṅəta sarasaniṁ vyavahara || maṅkana: kna sajiniṁ vataṅan· ⟦n·⟧ ◯ Apuy· riṁ payajñan·, kumba mesya bañu, halalaṅ·, manik curiga: mu⟦m⟧ṅgva riṁ səṇḍi tuma:ma pva saṁ pragvivaka:
    [Folio 5r]
    5r1 riṁ śabha:, mavḍihana:, salimputa, maṅañjaliha: riṁ catu:rloka:pala:, lumkasa ta sira maṅiṅə◯tiṅəta ka:ryyanikaṁ mavyavahara ka:liḥ || kavruhananira kaṅ ujar adon lavan tan padon·, mvahaṁfiller
    5r2 kaṁ tuhu lavan adva, nahan ta ka:ryyanikaṁ vyavahara ka:liḥ, Iniṅətiṅətanira, tumutana: krama:◯niṁ varṇṇanikaṅ viyavahara || da:rmma: budinikaṁ vya:vahara, Iṅətakənya tuvi, kavruhana de saṁ pragvivaka:
    5r3 vaya:liṅge, makadimitta paṅanumaha katon·, śabḍanya kasalahan·, kavnəsan·, haṅa:s tan a:◯sigara vkasan·, mulat muliṅa:, sahalahaṅə: || takvan ikaṁ manaḥ, halit pinakabuṅkah iṁ budḍi, yapi hinəfiller
    5r4həttakənya denikaṅ a:vyavahara, yan aḍa:rmma, kavruhana: hika: de saṁ pragvivaka:, mukanimitta: ◯ vayaliṅga: || Akareḥ, Iṅgitaḥ, lakunya, Ulaḥnya, śabḍanya, vikaraniṁ hulatnya, vnəsniṁ mukanya, || ○ ||
    [Folio 5v]
    5v1 Iṭi ḍa:rmmaca:ritta, || ○ || kunaṁ druvya kalilirani rare tuvuhuvuḥ, kmitən kəkəsana: saṁ prafiller◯bhu, Ikaṁ dravya, yan apa: maṅkana:, yavat na syat·, samavr̥to, yan vus maṅaji, ya tapvan· vnaṁ rumakṣa dr̥vyafiller
    5v2nya, kunaṁ yan vus muliḥ sakiṁ gurunya, vnaṁ rumakṣa dravyanya, vehakna hikaṁ druvya Iriya: || stri valvavalvafiller◯n manak· raray· rakṣananika: de saṁ prabhu, stri valva: tan pabapebu, stri v⟦u⟧alu vyadi, makapaṅgvan satyafiller
    5v3nya riṁ jalunya, Ika: ta katiga ra:kṣanən ḍe saṁ prabhu, sira haṅilaṅakna yan a vvaṁṅ amana hiri◯ya, mataṅhyan maṅkana:, Ika: kasatyan haneriya, pavak bhaṭa:ra ḍarmma: katatva ṅarananira, kunaṁ yan sa
    5v4tya Ikaṅ stri, hayva saṁ prabhu parabyapara: hirika: kabeḥ || yapvan a:na kaṇḍaṁnikaṁ stri valu ◯ satya: sḍaṁnyana Urip·, Umalapa dravyanya, ḍaṇḍa hikaṁṅ alap· de saṁ prabhu, saḍaṇḍaniṁ maliṁ ḍaṇḍahanya
    [Folio 6r]
    6r1 || ○ || Iti stri satya: ra:kṣaṇa⟦n·⟧ || kunaṁ hikaṁ dr̥vya: tan a:na saṁ madruvya:, kəkəsana: de saṁfiller ◯ prabhu, Ikaṁ dr̥vya maṅkana:, tluṁ tavun lavasnya, yapva:n· tkiṁ tikaṁ madruvya:, haminta hi sira vehakna hikaṁ druve ⌈
    6r2de saṁ prabhu, yapvan alivat sakiṁ tigaṁ tavun·, halapən tikaṁ druvya: de saṁ prabhu || dr̥vya:ṅku hiki liṁ◯nya, saṁ maṅakuvadr̥vya, Ikaṁ maṅkana:, takvana:na ya hirikaṁ dr̥vya: hinakunya, vruḥ pva ye rupanya, veḥhakna hi
    6r3riya || hana: tan a:vruḥ rikaṁ hilaṅaniṁ dr̥vya:nya, kalanya, nimitanya hilaṅ, varṇnanya, rupanya, kveḥfiller◯nya, kapva hika: tan a:na kavruhanya, saṁ maṅaku dr̥vya, ⟦Ikamaṅkana:,⟧ juga: ya:, Ika: ta vvaṁ maṅkana:, yogya ḍaṇḍa hika:
    6r4 samulyanikaṁ dr̥vya: hinakunya, ḍaṇḍahanya || kunaṁ yan təpət paṅakunya, vruḥ pve rupanya, hikaṁ dravya hinakunya, veha◯kna hika: dravya: hiriya, Aṅśana:na sapanəmaniṁ dr̥vyanya de saṁ prabhu, sapapuluhanya kunaṁ, paṅaṅśanira, rumakṣa ḍarmma sira:
    [Folio 6v]
    6v1 saṁ prabhu, yan maṅkana: || kunaṁ Ikaṁ dr̥vya, kinonakən ṣaṁ prabhu kəkəsana: deniṁ vadvapa:rccayanira, halapə◯nya taya:, mapa caṇḍanika: ḍe saṁ prabhu, yan maṅkana:, sikəpən sabhakakna, coraḥ ṅaranya, hambahakna riṁ liman· ḍaṇḍahanya
    6v2 || kunaṁ hikaṁ dravya: halavas·, pinəndəm·, dr̥vyaṅku hiki liṁnya, pan tuhu druvyanya, tatan kinmit· saṁ prabhu hifiller◯ka:, yadyapin maṅkana:, maṅkana: de saṁ prabhu, sapanmunikaṁ dr̥vya:, sapara: rvavlasanya, kunəṁ halapənanya || kunaṁ yan vivya
    6v3 ya, ḍaṇḍan·, I savilaṁnikaṁ dr̥vya L̥vihana: ta sapavalunya, L̥viha sapanəmbəlasnya kunaṁ || kunaṁ saṁ ◯ brahmaṇna:, yan panəmvaṁ dr̥vya pinənḍəmm alavas·, halapənira kabeḥ, tan aṅśana: de saṁ prabhu, mataṅnyan maṅkafiller
    6v4na:, saṁ brahmaṇa: viśeṣan· riṁ jadma kabeḥ, || saṁ prabhu kunaṁ yan panəmva dravya: pinənḍəm alafiller◯vas·, haveha sira satṅaḥnikaṁ dr̥vya tinmu ⟦da⟧denira hi saṁ brahma:ṇa:,, hikaṁ satṅaḥ halapənira: || ○ || kunaṁ
    [Folio 7r]
    7r1 mataṅyan inalapnira: sapanmunikaṁ vvaṁ manmu paruha:, kinar:vanira: lavan saṁ brahma:ṇa:, phalanira: pafiller◯rakṣaṁ ra:t·, hapan svaminiṁ pr̥tivi tatvanira || kunaṁ hikaṁ druve ka:halap· deniṁ maliṁ, vehakna hirikaṁ madru⌈
    7r2ve, I salviranikaṁ madr̥vya:, yen kapaṅgva: de saṁ prabhu Ikaṁ dravya, kunaṁ yan hinalap· de saṁ prabhu hikaṁ dravya: ◯, sapa:paniṁ maliṁ kapaṅguḥ denira | Ulaḥ napagəhakniṁ jadma, mvaṁ kapagəhakniṁ taniṁ janapaḍa:, kinapagəfiller
    7r3hakniṁ na:nyaga: kunəṁ, kinapagəhakniṁ kavatəkanya kunaṁ hika ta kabeḥ, kapagəhakna, de ◯ saṁ prabhu, ya riṁ śvaḍa:rmmanya, rumakṣa riṁ śvaḍa:rmanira yan maṅkana: | yadyapi hadoḥ puṇḍuḥnya Ikaṁ vvaṁ
    7r4 saḍu, ginavayakənya juga śvaka:rmmanya, yatna juga ri kajadmanya, kapva ta ya, hapagəḥ riṁ śvaḍa:rfiller◯mmanya sovvaṁsovvaṁ, ra:kṣan ika: de saṁ prabhu, tan hana varṇnasaṅharanikaṁ ra:t· | Ayva saṁ prabhu prihava
    [Folio 7v]
    7v1k· yan pamgatakna vyavahara, pragvivaka:nira maṅkana:taḥ, tan prihavaka, tan paṅapa vvaṁṅ a◯ji yan· tan paviveka:, saṁka pisana tuvi || kadyaṅganiṁka tva buru, tumut ikaṁ buron· kna panaḥ de
    7v2nya paṅavruhanya riṁ paranya, maṅkana: ta saṁ prabhu, kumavruhanira: tan ḍya: tuhunikaṁ vyavaha◯ra ka:liḥ, makanimitta paṅanumana: vvahyaliṅga:ḍḍi || kavruhanika: saṁ pragvivaka: tuhuniṁ vyavahara, sak·
    7v3sinya, deṣanya, kalanya, rupanya, kapva kavruhana: sira, makapagəha ta sira, ri kavidyaniṁ vyava◯hara || Ikaṁ ma:ryyaḍa vuḥvus ginavayakna saṁ paṇḍitha:, ḍarmmikaṁ brahmaṇa:, gavayakna: tan pavirudḍa ya lava
    7v4n ḍeṣa kula: jati ma:rgga: de saṁ pragvivaka: || ○ || Iti ma:ryyaḍḍa carittha || ○ || kunaṁ hikaṁfiller ◯ vvaṁ mahutaṁ, tagihən· kḍva:kna denikaṁ mapihutaṁ, sudḍanya hutaṁnya ri saṁ pr̥daṇa, pr̥kaṣaknanya tuhvi, husaniṁ filler
    [Folio 8r]
    8r1 hutaṁnya || kunaṁ hikaṁ mavihutaṁ, Upayanya kapva karaṇaniṁ pahutaṁnya: mijila:, tan veha: maṅgəh a:tuṅgu, ◯ karananyan panaturraniṁ hutaṁnya || tagihən a:sira:sihasihən·, konən manahura, kapiṁro taṁtaṅən a:ma
    8r2vyavahara, kapiṁtigga:, hadan a:sisilihan·, kapiṁpat·, dinana, maṅkana Upayaniṁ sumadya pahutaṁ◯nya mijila:, tan kavnaṁ pvaya hikaṁ mahutaṁ deniṁ hupaya pat·, lakva:kna ta kapiṁlimaniṁ hupaya, valatkaran· IR̥n hu
    8r3luna: || Ikaṁ mavihutaṁ, sumadya pihutaṁnya mijila:, saṅkerikaṁ mahutaṁ, tata: tuhutana de saṁ ◯ prabhu, Apan tugihakən ma:snya hika:, tuna:nyaya gatinya, kunaṁ hikaṁ havutaṁ, Ulih anyaya gatinya || kunaṁ I
    8r4kaṁṅ anaṅguḥ mamvaka riṁ hutaṁnya, tan katon riṁ pañjiṁ hikaṁ puhaknanya, sahuR̥nya hikaṁ hutaṁ sakiṁ siriṁ ◯ saṅ pr̥dana:, ḍaṇḍa taya: matra sakavnaṁnya || Ikaṁ hutaṁ sinamayakən savuR̥nya denikaṁṅ ahutaṁ, ri tka yasmaya:
    [Folio 8v]
    8v1, pva tan sinavuranya, yogya ḍaṇḍanikaṁ vvaṁ maṅkana:, ḍaṇḍa limaṁ pana:, tumutkanaṁ satus pana:, ku, 1, ma, ◯ 5, yan samaṅkana:, hutaṁniṁ midyanya, kunaṁ yana paṅa:s tan pasamaya:nahura liṁnya, katəpatan ḍeniṁ sakṣi mvaṁ tu
    8v2lis·, L̥pihakna hikaṁ pañca pana:, ku, 2, riṁ satus paṁḍaṇḍeriya, maṅkana: sasaṇa bhatara manu || kunaṁ ya◯n paṅa⟨⟨sti⟩⟩kaṁ havutaṁ, tuduhakna de ṣakahananyan pahutaṁ, mintona:na pañji mvaṁ sakṣi || yan tan a:na patraniṁ kaṅanana
    8v3giḥ, sadananiṁ hananagiḥ tan a:na: taḥ, tan ana putra kalantara, tan a:na mituturi, sama satyaha: juga: ya: filler ◯, bhaṭa:ra kumavruhana:dva tuhunya || hanapihutaṁ tumuduh ikaṁ deṣa, pisaniṅuna: deṣanikaṁ mahutaṁ, hana ta ⌈
    8v4deṣa tinuduḥ pūrvvaka:, vka:san kinasnya, hana ta⟨⟨n·⟩⟩ vruḥ riṁ kveḥ-kḍikhutaṁnya, mvaḥ tan vruḥ paknaniṁ piraknya◯n hinutaṁ || hana pihutaṁ madalihan mariṁ deṣa pisanhiṅun parananya riṁ lagiḥhana: luṅha riṁ tkaniṁ maṅucapa:na,
    [Folio 9r]
    9r1, tinakvanan ḍe saṁ pragvivaka:, I sanmukanya, mnəṁ tan sumavura:, hana ta luṅha: niskaraṇa, tumiṅgala◯kən paṅajinya, hana tatan ana kahyunyan huvus lumkas a:vya:vahara || liṁ saṁ pragvivaka:, vus tinakvanan mami, lava
    9r2nta mavya:vara, hadya: siṅgiḥ karika: hujarnya ri kita, mavaraha ta kitta hiri kami, maṅkana: liṁ sa pra◯gvivaka: tatan sahur, hana: tan eṅət riṁ hujarnya: tambeyan·, hana: tatan vruḥ riṁ rumuhun kariṁ, Ikaṁ taṁ maṅkana filler
    9r3 kabeḥ, yateka sorakna vicaranya || jñatara, santa mety antaḥ, hana: vvaṁ makveḥ sakṣinya di⌈◯seti, kinon ta ya: mijilakna sakṣinya, na cetaḥ, tatan vijilakənya, Ika taṁ maṅkana:, varahakna yan pak
    9r4ṣanya ⟨⟨sor⟩⟩, makanimitta śalaḥniṅ kirakiranya, ḍa:rmma pragvivaka: yan maṅkana: || hana: vvaṁ managiḥnagiḥ, ti◯nakvana: karananiṁ pahutaṁnya, ta:tan sumahur kapət·, sikəpən· yogya ḍaṇḍanika raśa:tinagiha:knanya L̥pihakna
    [Folio 9v]
    9v1 || kunaṁ hikaṁ hanagiḥ, tan pahujar:rakna, tri sakṣi, ṇḍyan· lvirnya, sakṣi, likittha, bukti, yogya: sora◯kna vicaranya de saṁ pragvivaka || Ana: vvaṁ haṅas· yana pahutaṁ, hana vvaṁ managiḥ ririhan pahutaṁ hika: ṅka:ṅafiller
    9v2s·, yana pahutaṁ, hada:rmma ṅaranya, vruḥ yan salaḥ hulaḥnya, haṅas· yan pahutaṁ, vvaṁ tan tuhva:pihutaṁ, Ikaṁ ◯ vvaṁ maṅkana:, yogya ḍaṇḍa kaliḥ, savilaṁ hikaṁ hutaṁ haṅasnya L̥pihakna, ya ḍaṇḍanikaṅ haṅas hutaṁnya hutaṁ sakuR̥nya: L̥piha
    9v3ya, Ikaṁ yan· L̥piḥniṁ hutaṁnya, paṇḍal·⟨⟨n·⟩⟩nḍeriya: satinagiha:kənya L̥pihakna ya:, ḍaṇḍanikaṁ ṅanagiḥ riṁ ◯ tan pahutaṁ || kunaṁ yan anagiḥ hikaṁ ṅahutaṁ, hapuha ka:pva ya pintonakna, I saṁ brahmaṇa:, sakṣihakna I rva tlu || sakveḥni
    9v4kaṁ sakṣi, hina:nayakniṁ pr̥ḍaṇa: riṁ vya:vahara, salvirriṁ hujar tuhu va:rahakna riṁ sakṣi, varahakna ṅkvi dla◯ha:, maṅkana: liṁṅ ikaṅ pr̥ḍaṇa || ○ || Iṭi R̥ṇa:carittha || ○ || kunaṁ lviranikaṁ sakṣi, vvaṅ pr̥gr̥ha:, vvaṁ ha⌈
    [Folio 10r]
    10r1kveḥ hanaknya, molah apagəḥ riṁ taniṁ, kṣatriya jadma:, sudr̥ yoniṁ, Ika ta kabeḥ yogya sakṣya I tatkala◯niṁ hapadgaṭa: || saṁ vihika:na riṁ ccatūrvarṇna:, vihikan iṁṅ ulaḥ da:rmma:, maka:paṅgvana: tan lobha:, gavayana:
    10r2 sakṣi riṁ vyavahara, kunaṁ yan balik riṁ polaḥnya, tiṅgalakna tan sakṣya hika: || vvaṁ kapihutafiller◯ṅan·, mamihutaṁṅi kunaṁ, vvaṁṅ a:paṅguṁ, rovaṁnya riṁ sarvvaka:ryya, vvaṁ mulattakar·, rovaṁnya: cacadan·, vvaṁ griṅafiller
    10r3n·, vvaṁ hinalan sapolaḥnya, Ika ta kabeḥ tan· yogya sakṣya, || saṁ prabhu tuvi, Uṇḍahagi, ⌈◯menmen·, brahmaṇa veḍḍaparaghga:, viku, viku nisparigr̥ha: || vvaṁ lanaṁ huṅguḥhuṅguḥ vvaṁ hiṅucap haṅala, maliṁ pra
    10r4kaśa:, Amaṇḍagiṇa:, tatuha: dahat·, tuṅgaltuṅgal·, hutta tuli, hika: ta kabeḥ tan yogya sak◯ṣya, || vvaṁ sḍaṁṅ alira, vvaṅ sḍaṁṅ avuru, buddhinya vuR̥ kuna:ṁ hedan·, tan panmu paṅanənya, halara deniṁ haṁhefiller
    [Folio 10v]
    10v1lnya:, halara deniṁ raganya, vvaṁ bvat· pṅiṅan·, tan a:kuku, bḍa:nya, hika ta kabeḥ mvaḥ tan yogya sakṣya ◯ || kunaṁ yan· strihikaṁ mavyavahara stri sakṣinya, yan ḍvija mavyavahara, dvija sakṣyanira , yan sudr̥ mavyavahara su
    10v2dra sakṣyanira, yan caṇḍala mavyavahara, caṇḍala sakṣyanya || salviranikaṁ vvaṁ n enak·, vruḥnya riṁ yo◯⌉gya, yanhika:yogya: sakṣya, I sḍaṁṅ iṁ meḥ matya hi jro Umaḥ, hiṅ alas kunaṁ,|| kunaṁ hikaṁ stri yogya sakṣi lanā, rare
    10v3 daha:t·, pinakahanakriṁ da:rmma:, kadaṁ varghga:, hulunulun·, Upahupahan·, Ika ta: ka yogya sakṣi filler ◯ ri tatkalaniṁṅapadgattakala: || kunaṁ rare lavanyana:tuha:, vvaṁ glana: prihati, kavruhana: matya hujarnya:, sḍəṁnya pina
    10v4ka:hanasakṣi, de saṁ pragvivaka:, vvaṁ tan apagəḥ hujarnya, purupuru tuturnya || kunaṅ ikaṁ coracari◯ta, stri saṅgraha:, carittha, va:kparusya carittha, tan pilihən sakṣya, hikata kabeḥ || I sḍaṁnyan padḍa hasakṣi
    [Folio 11r]
    11r1 hika: mavyavahara ka:la, Asaṅ hakveḥ sakṣinya, pituhun·, de saṁ pragvivaka:, mapayan· paḍa kveḥ◯niṁ sakṣinya, Asi L̥viḥ gunaniṁ sakṣinya pituhun·, mapayan paḍa: gunani sakṣinya, hasiṁ śujadmaniṁ safiller
    11r2kṣinya pituhun· saṁ pragvivaka: || Ikaṁ mulat matanya: maR̥, yahika: yogya sakṣiha:, henak· ⌈◯denya:ṅr̥ṅə: vrakaśa kunaṁ, mojar pva ya satya satya: vacaṇa: riṁ sabha:, hapagəḥ riṁ ḍa:rmmata:, yogya Ika: makasafiller
    11r3kṣya, de saṁ pragvivaka: || hana: sakṣi majar:ra:kən tan sakaton·, tan kaR̥ṅə: denya, yati◯ka: maṅgəhava na:raka: ri patinya sinuṅsaṁ kramanya:, kinleṁ kavaḥ, tinurunakən sakeṁ śvargga:nya de
    11r4niṁ devatta k⟦e⟧abeḥ, Ana: ta⟦na⟧tan tinulishakən sakṣi, tuhun vruha: taya hirikaṁ filler ◯ cinarita, byakta: denyaṅr̥ṅə: kunaṁ, takvana: Irikaṁ cinaritta de saṁ pragvivaka:, maja
    [Folio 11v]
    11v1ra ya hirikaṁ sakaton sakaR̥ṅə: denya ṅuniṁ || Ikaṁ vvaṁ tuṅgal tan lobha:ha: tuvifiller ◯, tan yogya makasakṣiha:, hakveha:, sadva:ha tuvi, yan· stristri tan yogya maka:sakṣi, mataṅnya
    11v2n maṅkana:, tan atguḥ buḍinya, śvabha:vaniṁ stristri maṅkana:, Ikaṁ sakṣi len saṁkve stristri pva yata: ◯, sambadḍa: pinaka:dinya, hakveḥ ta halanya || Ana: saṁ mavyava:hara kaliḥ, riṁ sabha: Ujaranira: hika:
    11v3 riṁ sakṣya, maka:śada:naha, pajarnikaṁ mavyavahara kaliḥ, hi sira: || hulaḥnya tuhu hika:, I◯ka:ṁ vicara: kaliḥ, kita rakva kumavruh iriya:, varahaknanta pr̥tuhunya vacananta:, Inastuti kitta: den bhafiller
    11v4ṭa:ra brahma: || Ana: pva śakṣi ya mr̥śa hinapusan ḍeniṁ paśa: bhathara bharuṇa:, tan vənaṁ molaḥ ◯ makahiṅanya pañjadmanya piṁsatus·, maṅkana: pva papanya, mataṁnyan satya:hata: denta majari sḍaṁnya: pinaka:
    [Folio 12r]
    12r1sakṣi || Ikaṁ sakṣi, pinavitran ḍeniṁ kasatya:nya, mataṅyan ujaraknanta satyaha:, deniṁ śafiller◯kṣiniṁ mavyavahara, Ikaṅ sa:rvvavarṇna:, hi sḍaṁnya:n pavya:vahara || tan pakar:va pva kasaṁkasaṁ, kasatyan vru
    12r2h ikaṁ loka:, hinaran iṁ kasatya:naṁ, hapan kasatyavacaṇanya haṇḍa: mariṁ śvarghgan·, kadi parafiller◯hu, Apan tan a:na: ḍa:rmma lena: sakeṁ kasatyan·, Iya ḍa:rmma:, Iya satya, tan a:na pa:filler
    12r3pa lekan sakeṁ hadva, Iya pa:pa, Iya hadva, saṅhara: ṅaranika: kaliḥ, mataṅhyan ta pagəh ikaṁ ⌈◯leka:, ḍa:rmma hetunika:, mataṅhyan tan yogya, hiṅilaṅakən saṁṅ yaṅ ḍa:rmma:, dḍera saṁ mahyun· məntasa || Ifiller
    12r4kaṁ vvaṁ magave hala:, vruḥ pva ya:n ahala gavenya, tan a:na kumavruh iyyaku, maṅkan:a kahaR̥pnya filler ◯ madva, valiṁnya tan a:na mulat ihiriya, tan vruḥ pa yan saṁṅ hyaṁ hatma haneriya, kuma:vruh i sapolahnya ma
    [Folio 12v]
    12v1taṅhyan takvan ikaṁṅ ulaḥ salaḥ vkasan· de saṅ pragvivaka:, yadyapi vanuni || Ana saṅ hyaṁ tiga: vlas·, ◯ kuma:vruh iya:, nḍya: lvirnira || nyoḥ bhumirapo hr̥dāyaṁ*, ca:nḍrakagni yama:nilaṁ*, ratriḥ dvisanḍyo da:rmma:śca,
    12v2 vr̥ta:jñaḥ, sarvvanehinam· || nyoḥ Akaśa, bhumi, L̥maḥ, hapaḥ, vyay·, hr̥daya:, hatma: canḍra:, U◯lan·, ha:rkka, haditya, Aghni, hapuy·, ya:mma, mr̥tyu, Anila:, haṅin·, ratri, vṅi, dvisaṇḍye, hesuk-ṣore,
    12v3 mkadi, saṅ hyaṁ ḍa:mma:, sira kumavruhi sapolahiṁ śajadma hika: kabeḥ, mva pa:panikaṁ vvaṁ yan adva makafiller ◯śakṣya kunaṁ, kadi tiṅkaḥniṁ taliṅaniṁ L̥mbu polaḥnya kasanḍeniṁ paśaḥ saṅ hyaṁ bharuṇa:, śevū hakveḥnya, panomi
    12v4 L̥t riy avaknya, maṅkana: pa:panikaṁ vvaṁ yan adva || kunaṁ yan satya: kitta:, sakaton sakaR̥ṅə: denta:, tu◯huta:, śigr̥ hujar:raknanta:, kapaṅguḥ hikaṁ śvarghga: denta, mvaṁ kamokṣan·, pasaṅgrahan·, maṅkana: liṁ saṁ pr̥gvivaka: riṁ sakṣi
    [Folio 13r]
    13r1 || Inujaran pvekaṁ sakṣi maṅkana: de saṁ pragvivaka:, Ulatana:nira taya pituṅ vai lavasanya, katkan pva hi◯kaṁ sakṣi lara, katunvan umaḥnya kunaṁ, Ika:ṁ hutaṁ sinaṅguḥnya tuhu, panḍaṇḍa hika:ṁ sakṣi || Ikaṁ vvaṁ tan pahutaṁ,
    13r2 sḍaṁnyan pika:n sakṣi riṁ R̥na: carita:di, tan pahujarakən· hena:deṣani tripakṣa, likita:, sakṣi,, ◯ bukti sakveḥnikaṁ hutaṁ sinaṅguḥ sinakṣyanya, kinon tagihakna: saṁ pr̥dana:, Irika: kaṁ sinaṅguḥnya:hutaṁ, Ika:
    13r3vijila:hikaṁ śakṣi maṅkana:, ḍanḍaṇḍanya, huvuhana: sapasa:puluhanya hikaṁ hutaṁ || Ikaṁhafiller◯vya:vahara kaliḥ tan a:na kumavruhi vica:ranya, ta:tan· vruḥ saṁ pragvivaka: ri hutaṁnya, kona:n asatya:ha
    13r4 hikaṁ havyavahara: kaliḥ, Asiṁ vika:ra sorakna: pakṣanya || Ikaṁ sapadḍa: ginavayakə de mafiller◯haR̥ṣi, deniṁ deva: muvaḥ, makatona: pgataniṁ vyavahara, bhagava:n vaśiṣṭa: muvaḥ makon maṣa⟦ta⟧pata:
    [Folio 13v]
    13v1,Araja: peja:vaṇa: || Ikaṁ vvaṁ kadaliha:ṅa:lap· vastu bari bari, nḍan tuhu ya ṅalap·, nḍan liṁnya ◯ tan ḍaṇḍa: tan palakvanahəlyadḍenikaṁṅ anḍaliḥ deniṁ hyunya: səṅguhən sadu kalaḥ, masavata taya, kadi tva: sapa
    13v2ṭaṅku, Apan bari-bari Ikaṁ sinapa:takənta liṁnya, tan vruḥ yan ləvih ala: tikaṁ tinmunya, sakeṁ kavḍinya ◯, hayva ta maṅkana:, hapan ikaṁ vvaṁṅ adva pasapaṭa:, Ilaṁ maṅke, hilaṁ dlaha:, maṅkana: liṁ saṅ hya haggama: || ri sḍaṁniṁ strivica:ra,
    13v3 ḍukut:haraka:niṁ L̥mbu, samiḍaniṁ mayajña:, katuluṅaniṁ saṁ brahmaṇa:, tan a:na pa:pa masapaṭa: samafiller◯ṅkana: || kunaṁ deniṁ hanapataniṁ sakṣi, kasatyanta halaṅa, yan tan satya kita:, liṁ saṁ pragvivaka: manapata:niṁ filler
    13v4 sakṣi brahma:ṇa: Avahananta, sañjatanta hilaṁṅa: yan tan satya kita:, liṁ saṁ pragvivaka:n panapaṭa◯niṁ sakṣi triya, vnaṁvnaṁ ta hilaṅa:, yan tan satya kita:, liṅa:niran panapaṭaniṁ sakṣi v⟦ṣa⟧aiṣya || sakvehiṁ
    [Folio 14r]
    14r1 pa:pa ka:bhuktiha: denta:, yen tan satya: kita:, liṅanira: riṁ sakṣi sudr̥ || kunaṁ yan ḍadi sakṣi ◯ hikaṁ sudr̥, konən gamlana:puy·, de saṅ pragvivaka:, konə siL̥ riṁ vay a:jro kunaṁ, təṇḍasnya:nakna:kaṁ sudr̥ U
    14r2sapənḍe saṁ tuṅgal saṁ pragvivaka: || tan vikara deniṁ hagni, ta:tan kasiL̥m ḍeniṁ vai, ta:tan a:na lara tinmu◯nya, kavruhana: satya:nikaṁ vacaṇa: sakṣi de saṁ pragvivaka:, yeka: śūci ri sapaṭa: ṅaranya || Ana: mavlara:ja
    14r3 tatsa ṅaranira: riṁ ṅuṣaṇa:, kinon aṣapaṭa:ha tumurun eṅ apuy· murub·, deniṁṅ arinira, mra◯mbutira: tuvi ta gsəṅa: deniṁ śaktyanira || Ikaṁ vicara R̥ṇadi, yan kuta: sakṣinya, A sakṣiha: yan sa
    14r4natyan tuvi, sorakna vicara:nya, de saṁ pragvivaka:, yadyapi tuhu sapuhaka:, hasuṅa: kalaṣafiller◯ra:, tan yogya hika: sora, kna pa:kṣanya, mutakna pinaṅanya ta pvaya, hana:nagiḥ tan pahihutaṁ gatinya || An:a
    [Folio 14v]
    14v1 ta pva sakṣi tan satya:, makahetu lobha:nya:, vḍinya, pamitranya, gləṁnya, puṅguṁnya, rarenya, yeka: ◯ sakṣi vita: ṅaranya, liṁ saṅ hyaṁ haga:mma: || Ikaṁ vvaṅ tan satya ri sḍaṁnya na:kasakṣi, riṁ r̥ṇa: carita:ḍi, loba
    14v2 pinakadinya yogya: ḍaṇḍa: hika:, paṅlelenaniṁ ḍaṇḍanya, yeka:jaraknaṅkva yata krama: || ○ || ◯ kunaṁ yan lobha: karananya:dva, sḍaṁnya pinaka:sakṣi, sevu pa:ṇa:, ḍaṇḍanya, ma, su, 1, ma, 2 || kunaṁ yan ⌈
    14v3moha: hetunyan a:dva:, pūrvvasahaśra: panḍaṇḍeriya, ma, su, 2, ma, 2, tkanya || kunaṁ yaniṁstri kahyu◯nyan hadva:, daguṇa:kna hikaṁ pūrvvasahapa, ma:, su, 7, ma:, 1, tkanya || kunaṁ yan kroḍa: hetunyan hadva:, ḍaṇḍa:, ma:,
    14v4, su, 4, ma:, 11 || kunaṁ yan puṅguṁnya, hetunyan hadva, rvaṅ atus paṇa: panḍaṇḍeriya, ma:, 10, tka◯nya || kunaṁ yan milu-kelu, hetunyan adva, satus paṇa: paṁḍaṇḍeriya, ma:, 5, tkanya || caṇḍaniṁ kuṭa: sak·
    [Folio 15r]
    15r1si sampun virahakan pranedanya, laṅgəṅa: saṅ hyaṁ ḍarmma: denya, mvaṁ tan a:naniṁṅ umulaḥhakna ḍa:rmma:, I◯kaṁ satriya, gumaveya kūṭa: sakṣi, sḍaṁnya pinaka:sakṣiniṁ vyavahara, ḍa:ṇḍanya ta parada:ry⟦y⟧a, ri huvusnya do
    15r2hakna:ya:, kunaṁ brahmaṇa:n kuṭa: sakṣi, tan· ḍaṇḍan· dohakna juga sira:, ḍa:rmmika: saṁ prabhu yan maṅkana: ⌈◯deniran ḍaṇḍa || ○ || Itaṁ* sakṣi caritthadaṁ* || ○ || bhaṭa:ra: śvayambuhva: manu, mavarah sirastananiṁ daṇḍa
    15r3 riṁ trivarṇna:, sapuluḥ kveḥnya, kunaṁ liṅira riṁ brahmaṇa:, tan pakaḍananiṁ brahmaṇa: hiṅgata juga: || ◯ lvirnya, Upaṣṭa:, vtəṁ, hilat·, taṅan·, suku, matta, taliṅha:, Iruṁ, payu, havak·, na:han svananiṁ sapuluḥ
    15r4 kveḥnya || pagantigantiniṁ mavyavahara kaliḥ, kavruha de saṁ pragvivaka:, deṣanya, kalafiller◯nya maṅkana:taḥ, Ujarnya, don kavruhana: denira:, tibakna taṁ ḍaṇḍa:, Irikaṁ yogya ḍḍaṇḍan· || kunaṁ
    [Folio 15v]
    15v1 yan tan patut·, yukti denira: saṅ prabhu, manaṇḍa: halanira, Ilaṅ yoga:nira:, Ilaṁ puṇyani◯ra, Ilaṁ śvargganira:, mataṁṅyan hilaṁṅhaknanira taṁ daṇḍa tan· yukti || yan paḍaṇḍa saṁ prabhu hirikaṁ tan ⌈⟦ya⟧
    15v2yogya ḍaṇḍan· || yan tan paḍaṇḍa sira: Irikaṁ yogya ḍaṇḍa saṁ prabhu, hamaṅgiḥ ḍūryyaṣan sira◯, hamaṅgiḥ pa:panraka: sira: || Ujara ha: gava:kna ḍaṇḍa de saṁ prabhu rumuhun·, kapiṁrvanya, Uja:r kelike
    15v3lik·, kapiṁtiganya, ḍaṇḍa dana:, kapiṁpatnya, ḍaṇḍa pati || yadyapi vnaṅa:niba:kna ḍaṇḍa saṁ pra◯bhu, Ayva vavaṁ dahat·, ya ta: kramaniṁ ḍaṇḍa: tibakanira:, Irikaṁ yogya ḍaṇḍan· || ṅaranikaṁ pirafiller
    15v4k·, tamra, ma:s·, yan patmahan saga:, kupaṁ, ma:s·, tahil·, varahakna riṁ loka:, maṅka:dofiller◯n kavruhanya, yateka:jaraknaṁ kva kabeḥ || Ikaṁ vvaṁlu trasarenū, ṅa, L̥bū katon sḍaṅ i ravi tefiller
    [Folio 16r]
    16r1ja:, sumnə riṁ tavaṁ, yeka: salikṣa: ṅaranya, tigaṅ likṣa, sasavi putiḥ ṅaranya, tigaṅ sasavi pufiller◯tiḥ, sasavi kuniṁ ṅaranya || nəm sasavi kuniṁ, tṅaḥ yava ṅaranya, tigaṁ yavva, sakṛṣṇalam· ṅaranya, Ikaṁ
    16r2 sapuluḥ tahil kunaṁ, ya sadara ṅaranya, yan iṁ ma:s·, ma:, su, 2, ṅa, ma:, 8, tkanya yan pirak· Ifiller◯kaṁ pirak·, sasaga: vratnya, ya kaliṅaniṁ dve trapbale, samadr̥te, tara:jvana:na kaliḥ vehən paḍḍa bvatnya,
    16r3 ya kaliṅaniṁ, samadr̥te, tkanən ta limaṁ śaga:, Ikaṁ ma:s·, veḥ paḍḍa vr̥tnya, deniṁṅ amr̥ti hikaṁ li◯maṁ saga: vratniṁ pirak·, ku, 1, ṅaranya, Ikaṁ limaṁ saga: vratniṁ mas·, ku, 1, ṅaranya || ○ || rupanya masa kaḥ ṅafiller
    16r4ranya || ○ || Ikaṁ nəmbəlas mas·, riṁ mas ḍaraṇa ṅaranya, Ikaṁ nəmbəlas·, I pirak· sura◯ṇa ṅaranya, kunaṁṅ ikaṁ saga: pamrat pirak·, ya ta patratū riṁ gaṅsa:, hikaṁ gaṅsa: sasaga: vratnya, ya ta ka:rṣapaṇa
    [Folio 16v]
    16v1 ṅaranya, mapa yan ta mra:sasaga: vratnya, sapaṇa ṅaranya, || Ikaṁ sapuluḥ tahil kunaṁ, ma:, su, 2, ma:s·, ◯ 8, vratnya pirak·, sadaraṇa ṅaranya, kunaṁ hikaṁ pirak·, pa:na sapuluḥ, ma:, su, 2, ma:, 8, tkanya, satama: ṅaranya, ku
    16v2naṁ hikaṁ pataṁ tahil·, ma:, su, 1, tkanya pirak·, saniskara ṅaranya, kavruhana: hiṅan· bhaṭa:ra manu mavaraḥ◯varaḥ || rvaṅ atus lima puluḥ paṇa:, pana: ṅaranya tamrasaga:, 12, ku, 2, tkanya yani pirak·, ḍaṇḍaniṁṅ pr̥tama:sahaśa, limaṅ a
    16v3tus paṇa:, ma:, su, 1, ma:, 9, tkanya || ḍaṇḍaniṁ ma:ḍya:ma: sahaśa, śevu paṇa:, ma:, su, 3, ma:, 2, tkanya yan pi◯rak·, ḍaṇḍanika: Uttama:sahaśa, mapanikaṁ limaṁ paṇa:, ku, 1, tkanya riṁ pirak· || ○ || kunaṁ pavaraḥ bhagava:
    16v4n vaśiṣṭa:, ri kalantara, kavayakna saṁ pr̥daṇa:, sapavva:ṁluṁ puluhaniṁ satus ma:s·, de saṁ ◯ pr̥daṇa: kalantarakna riṁ salek·, ma:, 1, ku, tkaniṁ ṅkalantaraniṁ pihutaṁ, ma:, 1, 9, ma:, Ariṁfiller
    [Folio 17r]
    17r1 salek·, maṅkana: liṁ bhagava:n vaśiṣṭa: || Anan maṅu deniṁṅ aṅalantara:kənya, riṁ satus ma:s◯·, keṅətakna pavaraḥ bhagava:n vaśiṣṭa:, tan tininḍa: sira yan maṅkana: || kunaṁ pr̥bhedanikaṁ kalantafiller
    17r2ra:, dadi mas·, dadi ma:s·, 2, dadi ma:s·, 3, dadi ma:s·, 4, dadi ma:s·, 5, || salek riṁ satu◯s·, maṅkana: de saṅ pr̥dana: ṅalapa: kalantara riṁ salekya, tumutanaṁ catūrvarṇṇa: yanya brahma:ṇa: mahutaṁ, A
    17r3ṅalantarana:, ma:, 2, || yenya saktrya mahutaṁ, Aṅalantarana:na, ma:, 3, || yenya ṣyai mahutaṁ, ◯ Aṅalantarana:na, ma:, 4, || yanya sudr̥ mahutaṁ, Aṅalantarana:na, ma:, 5, riṅ saleknya || kunaṁ samana:na
    17r4ṇḍa:naṇḍa:, yan paṅupakara hikaṅ sinaṇḍanya, Ayva juga ṅalap kalantaranya: lavan ta muvaḥ, Ikaṁ ◯ saṇḍa han hana: gantaknanya L̥L̥bakna, mvaṁ dvaL̥m· yan tan· tkaniṁ smayanya L̥L̥ba || Ikaṁ saṇḍa: tan kabuktiha
    [Folio 17v]
    17v1 de saṁ masaṇḍa:, yan tan mapoya: bhuktiyanya, yapvan paṅaṅgo saṇḍa, tan pakalantara hikaṁ saṇḍa:, ◯ yan· kṣaya hikaṁ saṇḍa, yeniṁṅaṅgo de saṁ manaṇḍa lyana:na samulya hikaṁ saṇḍa || kunaṁ yan tan aṅga ṅəlyana:
    17v2na maliṁ saṇḍa: ṅaranya yan maṅkana:, Ikaṁ saṇḍa lavan pa⟨⟨tu⟩⟩vavahan·, Ika ta ka:liḥ, tan yogya kalavasa◯na:, halanya yan kalavasan·, L̥L̥b· mva hinaku de saṅ patuvavan· || kunaṁ yan sobhaya: kabhukti hikaṁ saṇḍa:,
    17v3 mvaṁ patuvava lavasa tuvi, tan· L̥L̥ba, de saṁ manaṇḍa:, mvaṁ tan akunən· drave de saṁ patuvavafiller◯n· || kunaṁ hikaṁ L̥mbu, Uṣtra:, sapi, kudḍa, Ariṅa ta ya:, yan saṇḍakna, patuvavakna kunaṁ, kalavasana: tuvi, tafiller
    17v4n· L̥L̥ba, ya de saṁ manaṇḍa, tan akunən· dr̥ve de saṁ patuvavan· || Ikaṁ saṁ manaṇḍa, mvaṁ saṁ pa◯tuvava, salviraniṁ saṇḍanya, salviraniṁ patuvavanya, bhinukti ta ya deniṁ len· riṁ samipanya, sapuluḥ tavun lafiller
    [Folio 18r]
    18r1vasnya, mulata ya:, Umnəṁ ta ya:, hika: vvaṁ maṅkana: yogya hika:dravyahanya || ○ || Ikaṁ vvaṁ ◯ masaṇḍa:, Ikaṁ vvaṁ matuvava, mula ya bhinukti dravyanya, Umnəṁ ta ya, hana sapuluḥ tavun lavasanya, hayva ṅuca
    18r2pucapikaṁ saṁ madravya, hapan halaḥ hinucap gatinika: || Ikaṁ vvaṁ vavaṁ ṅagləṁ, tan· hnəṅakən· dra◯vyanya bhinukti ni len· riṁ samipanya, Ika ta pamuktinikaṁ vvaṁ manaṇḍa:, mvaṁ saṁ patuvava maṅkana:, maṅəlyana:na
    18r3 ta ya hirikaṁ saṁ binuktinya, I saṁ manaṇḍa:, mvaṁ saṁ patuvava || Ikaṁ vvaṁ tan lilu, tan lumpuḥ, tan a◯bəḥ, bhinuktiniṁ lyan· dravyanya ri samipanya, Umnəṁ ta ya:, Ikaṁ hamukti dravya maṅkana: yogya makadravya ya:,
    18r4 Apan hamnaṁ hiṅucapan gatinya || kunaṁ yan vehana satyaha:, halah ika:, Amnaṁ hikaṁ haga:mma, hala◯ḥ riṁ satya ṅaranya, || Adhi sima:, sima sinaṇḍakən·, drəvyaniṁ rare huvuhuvuḥ tinuvavakən·, matuva
    [Folio 18v]
    18v1va tan pasakṣi, matuvava sinakṣyakən·, dravya saṁ brahma:ṇa: tinvavakən·, dravya saṁ prabhu tinu◯vavakən·, Ika ta kabeḥ, tan ilaṅa: ya, yadyapi kabhuktya tuvi, katka hadaṣa varṣaha:, həlyana:na de saṁ
    18v2ṅ amuktya maṅkana: || Ikaṁ pihutaṁ halava:s·, yen tan kalantaran·, Alapan kalantaranya pisan riṁ satavu◯n·, kamna yan· lpihakna, kunaṁ yan hutaṅ danya, saya:, vaya, lava:, Alavasa taya tan katahuran·, pañcaguṇa: pa
    18v3nahurnya || parī, L̥ṅa:, yatak·, yada:nya, ṅaranya || kapas·, bsar·, kasumba:, ya sinəṅgaḥ saya: ṅa◯raka: || miñak·, pəhan·, gatta:, yeka: lava ṅaranya || tilam· pataraṇa:, dampa:, payūṁ, yeka vaya ṅafiller
    18v4ranya || vr̥dḍinikaṅ Utaṁ kalavasan·, tan yogya kalpihakna ya:, yan kuraṁ sakiṁ lpiḥ, maṅkana: ma:rfiller◯yyada:niṁ maṅalantarakən· liṁ saṁ paṇḍiṭa: || mvaḥ yogya hikaṁ limaṁ kupa:ṁ kalantaraniṁ ma:s·, 6, ma:, 4, || Ayva L̥
    [Folio 19r]
    19r1viḥ sakeṁ satahun·, Ayva kuraṁ sakeṁ satahun·, gnəpana: Uga satahun· de saṅ pr̥daṇa: ṅalantara ◯ kalap· || Ana ta cakr̥ vradi ṅaranika:, Ana: kayika: vr̥di ṅaranya || Ana: ka:ntara: hinilvakən iṁ vit·
    19r2 de saṁ pr̥danan kalantara:niṁ hutaṁ, ya kayika: vr̥dhi ṅaranya || Ikaṁ kalantara: yan apana◯s·, bhinuktiya ⟦ma⟧ru⟦b·⟧muhun· deniṁ mahutaṁ, Amalaku ya hiṅanḍiḥ kalantaranya, Inubhayan kapva ya:na
    19r3 movah aputr̥, yan tan vənaṁ hikaṁ ṅahutaṁ ri kalantara mapanəs·, savuranya juga: hikaṁ hutaṁ, mvaḥfiller ◯ sakvehanikaṁ kalantara:, savuR̥nya taya:, Ana vvaṁ mañakr̥vr̥dhḍiyakən pihutaṁnya, nḍatan tinəṅguhan· de
    19r4niṁ deṣa: mvaṁ kala, tan katmu palaniṁ cakr̥vr̥ddhi deniṁhutaṁ || ○ || Ana: banyaga: vruḥ ◯ riṁ lakuniṁ tasik·, vruḥ riṁ katəmvaniṁ kaṁ labha: rikna deṣa, mvaḥ ya vruḥ ri tkaniṁ kalantaraniṁ hutaṁnya, riṁ safiller
    [Folio 19v]
    19v1satahun·, yadyapi maṅkana:, patanya juga:n pasuṁ kalantara, I pahutaṅanya, mon·, rvaṁ tahu◯n·, tigaṁ tahun lavasanya, riṁ palayaranya, satkanya pavehanya kalantaraniṁ hutaṁnya satahun· || Ikaṁ vvaṁ pa
    19v2ṅakū riṁ tan iṁṅgatan ikaṁ mahutaṁ, Ana taya:, nḍan pinintonakənya, hinakunya meṅəta hikaṁ mafiller◯ṅaku riṁ sahutaṁnya, satinarimanya hutaṁ ya sahuR̥n ikaṁ maṅaku, tan pakalantara viḥ || Ikaṁ maṅaku tan iṁga
    19v3taniṁ mahutaṁ, Ikaṁ vvaṁ ṅalaṁṅalaṁ vineveḥ, hutaṁ totohan·, Utaṁ hinuminuman·, śeṣaniṁ ḍa◯ṇḍa, śeṣa vlan·, Ika ta kabeḥ, yan matikaṁ mahutaṁ, tan yogya tagihən hanaknya, || Ikaṁ Utaṁ ginavayakən riṁ
    19v4 hanak·, kapahayvan iṁ kudumbi donya, riṁ sḍaṁṅiṁ bapanta lara, Ika: ta U⟦ṅa⟧taṅ iṁ hanak· maṅkana:, ◯ yogya savuR̥n iṁ maṅkana: bapanya, pirakniṁ bapanya taḥ panahuranya || Ika: tiṅkahaniṁ hūtaṁ, tan yogya:
    [Folio 20r]
    20r1 sahuR̥n iṁhanaknya, huvus vinarahakniṁṅ hulun·, riṅ vvaṁ maṅaku tan iṁ mahutaṁ, yadyapi maṅkana:, dafiller◯na: pratibuḥ ṅaranya, yan mati Ikaṁ maṅaku, dana: pr̥tibuḥ, dana: pratibhuḥ ṅaranya, maṅaku riṁ kavijilan iṁ pihū
    20r2taṁnya, Ikaṁ hinakunya, Ikaṁ maṅaku maṅkana:, konən ikaṁ maṅaku dana: pr̥tibhuḥ, samahurana hūtaṁ◯nikaṁ sena:kuni bapanya, hanak riṁ maṅaku manahura ya, maṅkana ta kadi ṅuni sakavit nikaṁ hinakuniṁ bapanya panahū
    20r3ranya || Ikaṁ pr̥da:na:, mahyun riṁ kavijilaniṁ pihutaṁnya, Ikaṁ mahutaṁ kavruhanya nuliha◯nya vkasan·, Ikaṁ maṅakū mati ya:, sadana:na, konkonakna ya sahuR̥n·, hikaṁ vvaṁ tan pirafiller
    20r4knya panahuranya, liṁnya, maṅaku vva hirikaṁ mavutaṁ juga ya, maṅkana: pva ya ta:, sahura◯nyanikaṁ hutaṁ, senaku mna maṅkana: taḥ, sakavit· juga: ya, nira niṣṭa:, ṅaraniṁ ma:ryyada:niṁ
    [Folio 20v]
    20v1 maṅakva yan maṅkana:, liṁ bhaṭara manu, tuhun ta kalilirananaknya, paveṇḍaḥnya sakeṁ ◯ ḍana: pr̥tibhuḥ || Ikaṁ vvaṁ mavyavahara, hayva juga hasaha:ya vvaṁ tan yogya:, lvirnya, havəR̥, Eda
    20v2n·, rare dahat·, hatuha: dahat·, mapalanya, tan katut riṁ haga:ma, ya pinaka:sorfiller◯nya || ○ || dya:pa tva:hujarnikaṁ mantanḍi, tan yogya pagəhakna saṁ pragvivaka:, Apan ḍuḍu sakeṁ dar
    20v3mma:, || nihan· lvirniṁ dalihaniṁ mahutaṁ, lima kveḥnya, keṅətakna de saṁ pragviva◯ka:, lvirnya, yogya:yogavapaṇa:, yogavikriya, yoga:ḍana:, yoga:pr̥tigr̥ha:, Upaniḍi, yogafiller
    20v4vapaṇa:, ṅa, dravya: kinona:kən· vvitaniṁṅ akira vkasan·, sinaṅguḥnya paveḥ hiriya:, ◯ ṅa, dravya kinonakən· dvaL̥n·, deniṁ len·, ri vkasan sinaṅguḥnya paveveḥ hiriya: || yogga:
    [Folio 21r]
    21r1 ḍaṇa:, ṅa, dravya: patuvava, vkasan pinaṅguḥnya: paveveḥ hiriya || yoga: pr̥tigr̥ha:, ṅa, ◯ dravya: patuvava, vkasan pinaṅguḥnya hupahan· || Upanidi, ṅa, dr̥vya: kmitan·, vkasan pinaṅguḥnya paveveḥ hi
    21r2riya:, Ika ta kabeḥ, saṁ kinilalan· dr̥vya maṅkana:, kvana:kna ya valuya:ka rika: saṁ makilala de filler ◯ saṁ pragvivaka:, ḍa:rmma sa valuya:kənira || Ikaṁ vvaṁ maṅuṅguḥhuṅguḥ, hulunhulun kunaṁ, dumvala:kna dr̥vyaniṁ tuhanya
    21r3 ri śvadeṣanya kunaṁ, desaṁ lyan kunaṁ, ndan kapahayvaniṁ kudumbi donya, Ikaṁ vvaṁ maṅkana:, tan galakana:, de◯niṁ saṁ tuhan· || tlu lvirnin ka:sakitaniṁ para:ṣa, nḍya: taya:, kaṁ sakṣi, maṅaku hutaṁ, vkasaniṁ ṅahutaṁ, kunaṁ hikaṁ vr̥
    21r4ḍḍi pat·, kveḥnya, lvirnya, saṁ prabhu, vvaṁ sugiḥ, vanija: || i yadyapin ḍuka: saṅ prabhu, hayva sira:malap dr̥vya ◯, tan yukti halapənira, yadyapin sukaha: sira, sugiha sira, hayva sira, tan malap ikaṁ dr̥vya: yogya halapənira,
    [Folio 21v]
    21v1, mon akḍika: || kunaṁ saṁ prabhu, yan paṅalap· dr̥vya: tan yogya halapənira, ḍūrbbhala: sira yafiller◯n maṅkana:, Ilaṁ sira maṅke, Ilaṁ sira: dlaha:n· || yan malap sira: dr̥vya yogya: lapənira, ma ḍa:rmma: saṁsarfiller
    21v2ghga: ṅaranira:, kara:kṣani da:pa: ḍūrbbhala:, Ika: ta kabeḥ ya ta nimitaniṁṅ agəṁ pr̥bhava: saṁ pabhu ◯, vr̥ḍḍi maṅke sira mvaṁ dlahan· || ka:dḍi hulaha: bhaṭa:ra: yamma:, Ulaha: saṁ prabhu, Ayva na: kasiḥ denira, Afiller
    21v3yva habha: kalalis ḍenira, kadḍihaṅganiṁ bhaṭa:ra yamma:, manaṇḍa: riṁ pa:pa, maveḥ śvargga: riṁ mapuṇya ◯ maṅkana: ta sira, duməṇḍə:ha: ḍūṣṭa:, rumakṣaha: śaḍu, Ayva: gəṁ kroḍḍa sira, Ayva tumut riṁ hasihiṅiṁ ya si
    21v4ra: || kunaṁ saṁ prabhu, yan gumavayakən ikaṁ haḍa:rmma:, puṅguṁ hetunira, śighra: halaḥ sira deniṁ śafiller◯tru, halanya yan maṅkana: || kunaṁ hulaha: saṁ prabhu, pgəṁnira:n hikaṁ hyun·, mvaṁ kroḍḍa:, Iṅətakna:nira, Ika dr̥vya ⌈
    [Folio 22r]
    22r1yogya:lapənira, Ika: ta saṁ prabhu, tinut sira deniṁ ra:t kabeḥ, kaḍivyaniṁ lvaḥ yan· tkeṁ tafiller◯sik· || Ikaṁ vvaṁ kinon managiḥnagiḥ, kḍənya hikaṁ mahutaṁ, vijil iṁka pihutaṁ denya, Ana: kahaR̥pi sana: ku
    22r2monya, Ikaṁ kinonkon maṅkana:, ḍaṇḍa yogya de saṁ prabhu, sata:pan tinagiḥhakənya ḍaṇḍanya, hikaṁ ◯ pihutaṁ senalapnya, vehaknanya riṁ saṁ makon·, t:hər tan hapahana: || Ikaṅ mahutaṁ paḍḍa jadmanya lavan ikaṁ pr̥da:
    22r3na:, ṅuniṅuni yan sora:, danya: huluna: de saṁ pahutaṅan·, kunaṅ yan· L̥viḥ jadmanya, Ikaṁ hafiller◯vutaṁ, sakeṁ pr̥dana:, yatna ṅantyakna: tagiḥ, mnahura hirikaṁ pr̥dana:, yan sor jadmanya || Ikaṁ vyavahara kaliḥ, sampu
    22r4n teka: hiniṅətiṅət· de saṁ pragvivaka: makanimitta kahidəpani varavaraḥ sakṣi, pgatakna nira◯ya:, makasḍana:ṅ agamma:, ḍaṇḍa sata paradi || ○ || Iti cara: carittha || ○ || tan pgət hikaṁ paṅiḍəpakna:
    [Folio 22v]
    22v1 L̥ḥ śabha sak⟨⟨e⟩⟩ṁ sunya Ika: || Ikaṁ saṁ prajña mamkasaṇa:, matuvava, riṁ yogya, vvaṅ akajadmanya, vvaṁ safiller◯tya vacaṇna, vvaṁ hakveḥ kaḍaṁnya, vvaṁ sugiḥ, vvaṁ śaḍu || Ikaṁ vvaṁ matuvava dr̥vya, Ikaṁ dr̥vya patuvava, I taṅan i
    22v2kaṅ patuvavan·, Ikaṁṅatuvavan· dr̥vya:, ya humalap ikaṁ dr̥vya: patuvava, Ika:⟦ta⟧◯ṅan ikaṁ patuvavvan·, mataṅhyan maṅkana:, Ikaṁṅ atuvava, ya Umalapa: ya:, ri taṅan ikaṁ patuvavan·
    22v3 || ○ || pininta ya: denikaṁ patuvava, tan vinehakən·, ya hikaṁ patuvava:, Ikaṁ ◯ patuvava maṅkana:, konən mehakna, hirikaṁ patuvava, riṁ haR̥pnya de saṁ pragvivaka: || Ikaṅ dr̥vya pafiller
    22v4tuvava, sthapyaḥ, Inənahi taṅan ikaṁ patuvavan·, hinuntalakən kunaṁ, sgəḥ pamitra: nu ⌈◯hetu, Ana:n pasakṣi, ri parvarvan kinaṁ, Ikaṁ patuvava: maṅkana:, nikṣepa:na:, ṅara:nya || ○ ||
    [Folio 23r]
    23r1 || Ikaṁ patuvava, vinarima: parvarva:, sopaṅsuḥ, Avuni, Avḍi kavruhana:, Avibhavyaḥ, ◯ tan kinavruhan·, lvirnya hapan vinuṅkas·, Ikaṁ patuvava: maṅkana:, Upaninḍi, ṅaranya, || dr̥ve kalili
    23r2ran tinuhakən· riṁ parvarvan·, sapaṅśuḥ, Avani, Avḍi kavruhana:, Avibhavanivya, tan kinafiller◯vruhan lvirnya, hapan vinuṅkus·, Ikaṁ patuvava maṅkana:, Upaninḍi ṅaranya || druvye kaliliran tinuvavakə
    23r3n· riṁ parvarvan·, sopaṅśuḥ, Avibavya, tan katon rupanya, Ivnalapa riṁ rvarvan·, de saṁ matufiller◯vava, Upadiniṁ ṅaran iṁ patuvava maṅkana: mvaḥ, Ikaṁ dravya salviranya, vinkasakən riṁ taṅaniṁ paṇḍe, Ikaṅ d
    23r4vyaniṁ hulan gavehakən buṣaṇa:, denta:, maṅkana: liṁnyan patuvava, Ikaṅ patuvava maṅkana:, nyaṣa ṅa◯ranya liṁ saṁ paṇḍiṭa: || Ikaṁ paṇḍe vinaluy⟦·⟧a valuyan kinon kaṅuvusa, Ikaṁ nyaṣa, masamaya taya, tka:piṁ ti
    [Folio 23v]
    23v1ga:, huvus pvaya ginavenya, tatan vinehakənya, Ikaṁ paṇḍe maṅkana:, yogya ḍaṇḍa Ikaṅ druve va◯luyakna ya:, mvaṁ tan vehən hupahən·, ḍaṇḍanya, Ikaṁ druvya kinonakən riṁ paṇḍe, tan pamnaṅi ta karyya, A
    23v2la hatamva: gavay·nya, ḍaṇḍaya:, samulyanikaṅ dr̥vya, kinonakən· ḍaṇḍaha:nya, varṇna vratnya ◯, panambəhaniṁ ḍaṇḍanya, Ikaṁ vvaṁ manarima: patuvavan vadī, tatan vinehakənanya: hirikaṁ kinokən·
    23v3 vehakna:, Ikaṁ vaṁ maṅkana:, ḍaṇḍa samulya:nikaṁ patuvava, L̥vihana sayogya: kanlantara◯nya || Ikaṁ vanigḍana:, hadval baṇḍa hirikaṁ deṣa, tan kinonakən· de saṁ pama:san·, Ika: ta maṅkana:
    23v4, tan· ḍaṇḍa taya:, salabanikaṁ mareṁ deṣa kinonakən parananya, vijilakənanya || Ikaṁ ◯ baṇḍa kinḍə deniṁ ṅaṅalap·, hana vinuni, havḍi karuṅvana:, hana ta tgəs mitranya hetunyan hinalap·, Ika taṁ
    [Folio 24r]
    24r1 patuvava baṇḍa maṅkana:, yeka baṇḍa ṅaranya || Ikaṁ kala: yogya: padvalaṇa: baṇḍa hirikaṁ deṣa, kunaṁ hikaṁ ◯ baṇḍa makanimita: sepnya ri kala: padvalana:, salabha hika: ṅamnaṅi kala:, ya ḍaṇḍanikaṁ hanarima: vanḍaḥ, An sep·filler
    24r2 ri kala padvalanya, Ikaṁ vaṁ tan pamviti saṁ madr̥vya: yan padvala:kna baṇḍa:, Irikaṁ banigḍa maṅkana, ḍaṇḍafiller◯n· ya salabha:nikaṁ hamvit·, I tuhunya padvala: baṇḍa, vijilaknanya:ta sakveḥnikaṁ pirak a:paṅan ḍenyan padvala bafiller
    24r3ṇḍa: || Ikaṁ vvaṁ manuduḥhakən· nikaṁ stri, rare dahat·, hatuha: dahat·, han aśraya: I saṁ pūhavvaṁ, Ifiller◯ka ta kabeḥ, tan a:na kavnaṁnya gave sambya:vahara, Ika ta vvaṁ manuduhakən·, ya juga gumavayakna gavenikaṁ tinufiller
    24r4duḥhakən ya hi saṁ puhavvaṁ, ṅaraniṁ vvaṁ maṅkana:, yeka: kr̥tyatara ṅaranya || Ikaṁ ma:s patuvava, ◯ yan vinehakən· ri saṁ patuvava, yadyapin matya hikaṁ sakṣi, hika pr̥dini ⟦n⟧ sakṣi, pr̥nidi ṅaranya, ⟦sadva⟧ filler
    [Folio 24v]
    24v1, Ikaṁ vruḥ yan patuvava, sambava yan a:na, sadva ta:ya, yan sakṣyaniṅ avevatuvava, Ika: || Ikaṁ ni◯kṣepa mvaṁ hupanidi, Ayva vinehakniṁ hanaknya saṁ patuvava, halanya yan vinehakna:, hilaṁ ṅikaṁ patuvava, yan matəfiller
    24v2hanakn ikaṁ patuvava, tka pva bapanya Ika:ṅ atuvava ṅuni, haminta: patuvavanya, lyanihika:ṁ patuvava huhu◯s kaveḥ ryy anaknya, nahan ta: halanya, kunaṁ yan ahurip hikaṁ pr̥tantara, tan hilaṁ hikaṁ nikṣepopanidi yan maṅkana:, kunaṁ yan ma
    24v3ti hikaṁṅ atuvava, vehakna: hika:ṁ patuvava, Ika:ṁ patuvava maṅkana:, tan hilala:na: de saṁ pr̥bhu, vvaṁ safiller◯naknika:ṅ atuvava tan pakila:laha ya hi:riya || ○ || Ika:ṁ haminta: patuvava, mojar hanak· duga:duga
    24v4, Ayva budḍi budḍi, Umucap ikaṁ dr̥vya salviraniṁ patuvava, maṅkana:, deniṁ sumadya vijilanya || Anakni◯ka:ṁ vidini rika:palakvaniṁ patuvava, saha cirinya ṅunī, halapənya denya saṁ matuvava, kunaṁ yan hilaṁ cirinya
    [Folio 25r]
    25r1, Ayvenalap ikaṁ patuvava || Ikaṁ dr̥vya: patuvava, yaninalap iṁ maliṁ, kaL̥buriṁ bañu lvaha jro kali kafiller◯tunvan kunaṁ, maṅkana karananya hilaṁ tan paṅəlyana:na:, saṁ patuvavan maṅkana:, saṁ patuvava: tan pamalampaṅəlyan·
    25r2 yan maṅkana: kramanya || Ikaṁ tan paveḥ yan pinalakvan patuvava:, Ika:ṅahila:la tanatuvava: hika: ◯ ta maṅkana: kaliḥ yogya ḍaṇḍan·, Apan paḍa kalavan maliṁ, ma:, su, 4, ma:, ṅa, dadi mulyanikaṁ patuvava ḍaṇḍa:
    25r3nika:kaṅ akila:la hapan tan patuvava, Ikaṁ matuvava nikṣepa:, ya tan yogya katṅətanya, mvaṁ ◯ kilalanya, paḍaṇḍanya kaliḥ de saṁ prabhu, maṅkana: hikaṁ patuvava: hupanidi, yen sala katṅətanya, mvaṅ kilalafiller
    25v4nya, tan pale, ḍaṇḍanya de saṁ prabhu, salviraniṁ vvaṁ maleśya:, hapan paṅalapaniṁ vya niṁ lyan·, y◯egya patyana: ya:, pr̥kaṣa:kna doṣanya || sakveḥ salviranikaṁ patuva:va, sinakṣya:kən· ṅuni, yatika: vruha:na halapəfiller
    [Folio 25v]
    25v1n e saṁ patuvava:, yapvanya śalaḥ paveḥnya, haṅuraṅi kuna, yapvan salaḥ palakvan·, kaL̥vihi ku◯naṁ, yogya: ḍəṇḍa: salaḥ siki, sapa ṅuraṅanya, ḍaṇḍanya, sapalviḥnya ḍaṇḍanya, Ikaṁ kuraṁ paL̥viḥniṁ patuvava: ṅuni
    25v2 sapanaṅavruḥniṁ sakṣi pituhun ṣaṁ pragvivaka: || Ika:ṁ patuvava: nikṣepa:, mvaṁ patuvava: pamitran·, ◯ kapagəhakna saṁ prabhu yuktinya, Ikaṁ patuvava nyaṣa, maṅkana:taḥ, pagəhaknanira kramanya || ○ || Iti nikṣepa:carittha:
    25v3 || Ana: vvaṁ hadol tan· dr̥venya:, Ika: taṁ maṅkana:, yadyastu tmaliṅa liṅanya, ḍa mələ jugeka: ḍa◯ṇḍaniṁ maliṁ, Ikaṁ dr̥vya: dinvalnya: vijilaknanya, tan pamehakna sakṣi || kunaṁ yan sanvaya, hana mimitafiller
    25v4nya:n padol·, ḍaṇḍa ya:, sadgata:m ḍamam·, nmatus paṇa:, ma:, su, ma:, 4, tkanya pirak· || mvaḥ ◯ vijilakna: dinvalnya, yapan tan panimitta, tan vruḥ riṁ paranya, saḍaṇḍaniṁ maliṁ, ḍaṇḍahanya, ma:, su, 3, ma:, 2, mvaṁ vi
    [Folio 26r]
    26r1jilikna sadr̥vya dinolnya || Ika:ṁ dr̥vya: dinvalniṁṅ aśvami, Ika: ta dinvalnya:, Ika: ta pamliriya ◯ turuṁ dval ika:, turuṁ vinli hika:, hapan aṅhe vya:vahara: yukti gatinya || yan apuṅguṁ nimitanikiṅ adval tan· dr̥
    26r2vyanya:, naha:n ta kavidya:ni ḍaṇḍanya, yapvan vruḥ riṁ tan· dr̥vyanya:, Ika: ta maṅkana:, takvana:na rumufiller◯hun·, nimitanya:n padr̥vya: ya || ndya: paṅavruhana: riṁ tuhu dr̥vya:nya, yan ulunhulun katmu gəgvana:na taṅanya, yafiller
    26r3n· hnaṁ hū hika:, yan sapinya katmu, yana riṁ ya: tuhu hika: talyana:na hikaṁ ṣapi yan atutut· ◯ yan savaḥnya katmu, takvana:na na:halvanva, mvaṁ hisinya, ya patu tuhu hika:, yan umaḥnya katmu, takvana:na, ḍpanyafiller
    26r4 hika: Umaḥ, ya pvatut tuhu hika: || deya vruḥ yan panmunmu dr̥vya:, riṁ śavaḥ, riṁ tambak·, riṁ paməṅaməṅan· ◯ riṁ L̥maḥ, piR̥ṅvakna riṁ vvaṁ hakveḥ kapr̥kaśa taya: || kinavruhan taya: denika:ṅ uvus abyaśa: rikaṁ dr̥vya mvaṁ kadaṁ hatūr
    [Folio 26v]
    26v1 tataṅganika:ṁ kahilaṅan·, tuhu hika: dr̥vyanya, halapənya yan maṅkana:, Irikaṁ dr̥vya, tan doṣaha: ◯, palanya pinraka:sa nak· || huvus nimitanikaṁ dr̥vyan pr̥sidḍa:, takvana:na tika:, katəmvanikaṁ dr̥vya de saṁ pragvivaka:,
    26v2, hi saṅkanikaṁ dr̥vya katmu denya, nimitanya madr̥vya ya:, ya ta: krama ta: denira takvan· || huvusnikaṁ ka◯ dr̥vya kapva vinarahan· de saṁ katəmvaniṁ dr̥vya, hr̥tənikaṁ dr̥vya kḍə de saṁ pragvivaka:, takvana:na, tatvana:na tatva
    26v3nikaṁ dr̥vya, Irikaṁ katəmvanya, liṅanira:, tuduhakna: ta saṅkanikaṁ dr̥vya tka ri kitta, maṅkana: ◯ liṅa saṁ pragvivaka: || yapvan patuduhakan ya tika: saṅkanikaṁ dr̥vyan· tkeriya:, tan a:na doṣa hiriya:,
    26v4 tuhun kahilaṅan· pamliya, yapvan tan manuduhakən·, saḍaṇḍaniṁ maliṁ ḍaṇḍanya, mvaṁ kahilaṅan pa◯mlinya, saṁ madr̥vya purvva ka madrəvya:yan· || Ikaṁ vvaṁ hamli salviraniṁ dr̥vya, vavaṁ pinintonakən·niṁ vvaṁ hakveḥ, sudḍa
    [Folio 27r]
    27r1 hikaṁ mamli yan maṅkana:, Ika:ṁ dr̥vya yukti kavəlyanika denya || ○ || Ika:ṁ sudr̥ hakon apaṅan tan ⌈◯yogya paṅanan·, haṅinumtan yogya hinumə⟨⟨n⟩⟩·, saṁ brahmaṇa:, veṣya Ikaṁ sudr̥, ḍaṇḍan riṁ, ma:, 12, ku, 1, mvaṁ riṁ, ⟨⟨ma:, su, 1,⟩⟩ ma:, 9,
    27r2 mvaṁ riṁ, ma:, su, 3, ma:, 2, tumutana varṇna:krama || kunaṁ yan sudr̥, kinvaniṁ sudr̥, hamaṅan aṅinuma, tan yogya ◯ ḍaṇḍa paṇa:, 5, 4, paḍaṇḍariya, ma:, 2, ku, ṅa, hana: supva sudr̥ mulat tan pohut·, hiṅgatakna parivaśa:n de saṁ pr̥bhu ||
    27r3 || Ika:ṁ vvaṁ hakon aṅiriṁṅa hirika: L̥mbu kanya, L̥mbu ka:nḍaṅan·, L̥mbu saṁ hyaṁ, pañjalu kunaṁ, ḍaṇḍan· ya riṁ, ◯ ma:, 1, 2, ku, kunaṁ yen mati hika:ṁ L̥mbu denya, ḍaṇḍan· ya, ma:, su, 3, ma, 2, ḍaṇḍanya || ○ || Ikaṁ vvaṁ haminto
    27r4nakən kanya, dyonyan· sḍəṁ tinonton·, vidvata vlyan·, vinaraṁ pva ya, Aveḥ ta ya kanya len·, Ika: ◯ vəR̥ḥvəR̥ḥ, ya haṅala karva:, Irika:ṁ kanya hikaṁ pamli, karvana:na kaṁ kanya, vli pisan gatinya, maṅkana: liṁ bhaṭa:ra mafiller
    [Folio 27v]
    27v1nu ṅunin pavaraḥ, I bhagava:n· bhr̥gū, || ○ || Itī Aśvamīcarittha: || ○ || saṁ br̥hma:ṇa: filler◯ kinon ta hayajña:, ta:tan hiṅuvusakənira: tika:ṁ yajña:, Uvusta sira vinehan ḍakṣiṇa:, mvaṁ Upakalpanira, sa⌈
    27v2yogyaniṁ ka:rmmanira ta deniṁ haveḥ, ta:tan ginavenira: tika:ṁ yajña:, valuyaknanira tika:ṁ ḍakṣiṇa:, filler◯ sakehiṁ tinaṅgapira: ri saṁ yajama:na:, saṁ yajamana: hametiṁ vikuniṁ len·, tumulusakna tikaṁ ka:ryya || Ika:ṁ ḍakṣi
    27v3ṇa: Umadaṅi ka:laniṁ yajña:, sasambavanira: saṁ ḍakṣiṇa:nana:, ya ta krama de saṁ yajamana: hanḍak◯ṣiṇa:na:na, saṁ viku kunaṁ mana vi rovaṅira: || saṁ ḍvaryyaḥ, Aṅalapa ḍakṣiṇa: raṭa: saṁ brahmaṇa:, haṅalafiller
    27v4pa ḍakṣiṇa: liman·, saṁṅa hota: haṅalapa ḍakṣiṇa: kudḍa:, saṁ huṅgata:, haṅalapa raṭa kudḍa ◯ liman· || saṁ brahma:ṇa: maṅaji yajuḥdeva, haḍvaryyuḥ ṅaranira, saṁ maṅaji ha:rṭa:vaṇa:, brahma:dana: ṅaranira
    [Folio 28r]
    28r1, sa maṅaji R̥sveḍa, saṁ hota: ṅaranira: || saṁ maṅaji samadeva, saṁ huṅgaha: ṅaranira, maṅkana: ◯ kramaniṁṅ adum· ḍakṣiṇa: || saṁ brahma:ṇa: mukyaniṁ mayajña:, ḍakṣiṇana:na, ma:, 1, saṁ kapiṁrva:niṁ luṅguḥ,
    28r2 ḍakṣiṇa:nana, ma:, 12, saṁ kapiṁtiga:niṁ luṅguḥ, ḍakṣiṇa:na:na, ma:, 8, saṁ kapiṁpatniṁ luṅguḥ, ḍakṣi◯ṇa:na:na, ma:, 3, ka, maṅkana: kramanya, liṁ bhaṭa:ra manu || kadumaniṁ labha: huliniṁ kinabehan·, gavaya
    28r3kna de saṁ maṅabehi ka:rmma:, maka:sḍana: pavaraḥ saṅ hyaṁ hagama:, paran tan patmahan· vyavaha◯ra: || ○ || Ika:ṁ ⟨⟨vaṁ⟩⟩ haveḥ dr̥vyanya, Asiṁ pavevehanya, ḍa:rmma ta denya veḥ pūrvvaka:, ri vkasan pinafiller
    28r4lakunya taya: paveveḥnya, tan yogya: Ikaṁ dr̥vya maṅkana: kilalanən·, ta:r vehna hifiller◯kaṁ hikilala:, hika:ṁ vinehan maka:dr̥vya ya || maṅadvakən· pva ya malaku paveveḥnya, maka:ni
    [Folio 28v]
    28v1mitta lobhanya, murkkanya, mvaṁ hyunyaṅaṅ a:hala, ḍaṇḍa: hikaṁ vvaṁ maṅkana: de saṁ prabhu, nma:ṁ sufiller◯varṇna ḍaṇḍanya, ma:, su, 1, ma:, 8, tkanya pirak·, 9600, doniṁ ḍoṣa maṅkana:, katambayaniṁ doṣaniṁ
    28v2 maliṁ paveveḥnya ṅaranika: || han ta ḍaṇḍa:nika:ṁ vvaṁ virudḍa paveveḥnya, yogya deniṁ dumanḍa ◯ ya, mamuktya pa:pa ya, pinagəhakən saṁ paṇḍiṭa: vruḥ riṁ haga:mma: || ○ || Iti data:nama ka:rmmacarittha ||
    28v3 || Ikaṁ vvaṁ magave smaya: riṁ grama, riṁ deṣa, riṁ saṅgar, satya ya riṁ liṁnya, kunaṁ yan adva ya riṁ samayanya, ◯ maka:nimitta lobha:nya, hiṅgatakna ya sakiṁ kahananya, maṅkana: ḍaṇḍa:nya de saṁ prabhu || Ika hadva riṁ smaya
    28v4 dadya herriṁ tuhunya, ḍaṇḍa: ya satusvarṇna:, ma:, su, 1, 6,400, ḍaṇḍaniṁ mitya samaya riṁ gramma:, su, ◯ 1, ma, 8, 9600, ḍaṇḍaniṁ mitya riṁ ḍeṣa, ma:, sū, 1, ma:, 4, 14600, ḍaṇḍanikaṁ mitya riṁ saṅga:, ya hika:, si
    [Folio 29r]
    29r1naṅguḥ sipatni niṇna: samaya:, ḍaṇḍa gati hika: || ○ || Iti samvidavya:tikramacari◯ttha || ○ || hika:ṁ vvaṁ hadval· dr̥vya, mamli kunaṁ halara:mbəknya, halaraṁ pamlinya, Amuraḥ padvalanya
    29r2, havicara:ha kunaṁ, yan sapuluḥ vṅi lavasnya: vinli, dinvalnya kunaṁ, valuya:kna hikaṁ pirak· ◯ samli dr̥vya:, valuya:ka:ṁ dr̥vya: vinlinya:, Ujarana: haṅasihasiḥ, Enaka:vuvasanya, Ikaṁ hamli
    29r3 dr̥vya: hulihanya piraknya, Ikaṁ vinlinya, vehakna hiriya, pa ḍa:rmma hulaḥ kaliḥ yan maṅkana: ◯ || kunaṁ yan livat sapuluḥ vṅi, tan vehakna hikaṁ dr̥vya vinlinya, mvaṁ piraknya tan valuyakna, kdəḥ pva ya malaku dva dvafiller
    29r4la:nya, mvaṁ valuyaniṁ piraknya, Ika ta vvaṁ maṅkana:, yogya: ḍaṇḍa: de saṁ prabhu, ma:, 1, ma:, 4, tkanya◯ pirak·, kunaṁ yan· kbo, sapi, vḍus·, vinlinya katon pva doṣanya de saṅ amli, karva tṅaḥ lek lavasnya,
    [Folio 29v]
    29v1 valuya:kna hisaṁ matumbasan·, saṅ amli valuya:kna piraknya, kunaṁ yan livat sakiṁ karva tṅaḥ lek·, ◯ yogya: ḍaṇḍa:nikaṅ amaluyakna, ma:, sū, 1, ma:, 4, ḍaṇḍanya, kunaṁ yan vaṁ vinlinya, macañcala pva ya, sthahun lava
    29v2snya, valuya:kna ya, hi saṁ matumbasan·, saṅ amli valuya:kna: piraknya, kunaṁ yan livat sakiṁ stahu◯n·, ḍaṇḍan ikaṁṅ amaluya:kən· de saṁ prabhu, kadi ṅuni || Ika:ṁ vvaṁ maveḥ halakya riṁ kanya:, ta:tan vinaraha
    29v3kən ḍoṣanya hirika:ṁ patevehanya, Ika:ṁ vvaṁ maṅkana:, saṁ prabhu ḍumaṇḍa ya:, riṁ saṅaṁpuluḥ nə◯m pana:, ma:, 4, ku, 3, 1900, tkanyan pirak· || Iti kraya:vikraya:caritta || ○ || Ika:ṁ maṅvan·
    29v4 vuvusən pr̥maḍanya:, yan iṁ rahina: tka:niṁ halanika:ṁ maṅvan·, kunaṁ yan iṁ vṅi kahilaṅanya, Ifiller◯ṅ umaḥ hika:ṅ adr̥vya: taya, tan ana:, doṣanika:ṅ a:ṅon yan maṅkana:, kunaṁ yan ahala vaṅkəlaṁ hika:ṁ
    [Folio 30r]
    30r1 kaṇḍa:, tan pinagər kunaṁ, tan vinarah ika:ṁ madr̥vya:, hilaṁ teka:ṁ kbo riṁ vṅi, yry umaḥnika:ṁ madr̥v◯ya tuvi, Ika:ṁ maṅguḥmaṅguha: pr̥maḍanya:, maṅəlyana:na taya hirika:ṁ hilaṁ || kunaṁ yan mati UL̥R̥n·, si
    30r2nahut iṁ hasu, kaL̥bu riṁ juraṁ, su⟦s⟧mur kunaṁ, tan tinuluṅan·, deniṁ aṅvan·, malyana:na juga: hifiller◯ka:, maṅvan maṅkana:, || Ikaṁ vnaṁvnaṁ hiṅalap riṁ maliṁ, maṅuhuḥ tikaṁ maṅvan·, mlaku tuluṁ hika:ṁ, vnaṁvnaṁ t:hər hilaṁ, tan yo
    30r3gya: hika:ṁ maṅvan· maṅəlyana:na, yan maṅkana:, kunaṁ yan tan vruḥ riṁ deṣa: paṅvana:na, tan yogya kala ◯ paṅvana:na, Ilaṁṅ ikaṅvan· denya, mon rahina:, yogya:ṅəlyana:na, hika:ṁ maṅvan·, yan maṅkana: || Ika:ṁ kvənaṁfiller
    30r4vnaṁ yan mati, hadoh ika:ṁ dr̥vya:, taliṅanya, kulitnya, buntutnya, həyəhəyəhanya, vayaṁvayaṅafiller◯nya, hamprunya, Ika: ta kabeḥ, mr̥ttaṅga: ṅaranya, vvatakna riṁ saṁ madr̥vya:, cihnanya, yan mati ika:, sa ma
    [Folio 30v]
    30v1dr̥vya:, tan pamahidvaha:, yan maṅkana: || Ika:ṁ vḍus·, vivi, miṇḍa kunaṁ, sinahut iṁ hasu, tatan tifiller◯nuluṅan· denika:ṁ maṅon·, mati pveka:ṁ vḍus·, tan tinuluṅan·, samulyanika:ṁ mati, lyana:na denika:ṁ
    30v2 maṅvan·, || Ika:ṁ vnaṁvnaṁ hapulaṁ halaḥ mareṁ sukət·, hana: tan sumiṁsal saviji, yata binuru filler ◯ sinahut ḍeniṁ hasu, Ika rva:rvan ika:ṁ hasu, mati pva ya, tan a:na doṣanika:ṁ maṅvan· || Ika:ṁ sapi kbo hafiller
    30v3maṅan pariṁ, tan pinagər pva ya, Asiṁ vnaṁvnaṅa yan maṅkana:, tan paḍaṇḍanən ika: de saṁ prabhu, Ika:ṁ filler◯ maṅvan·, ri sḍaṅ ika:ṅonṅonanya maṅan pariṁ n pinagər·, ika: vnaṁvnaṁ hamaṅan pariṁ huvus pinagər·, I
    30v4ka:ṁ maṅvan· mulat ta ya, yogya ḍaṇḍa hikaṁ maṅvan·, riṁ satus paṇa:, ma, 5, 2000, || tkanya, Ikaṁ vnaṁ◯vnaṁ maṅkana: kramanya, yan maṁkana: hikaṁ maṅvan· lumihatta, vr̥gakna ya denikaṁ maśavaḥ, yapvan pamaṅan pariṁ Ifiller
    [Folio 31r]
    31r1ka:ṁ kbo, sapi, hadoha sakeṅ avan·, sakeṁ tani kunaṁ, ya hika: kaliṅaniṁ hujar, hanyesu, yo◯gya ḍaṇḍa:,nikaṁ maṅvan·, ri satus lima likur paṇa:, ma:, 6, ku, 1, 2500, Asiṁ pinaṅanya riṁ śavaḥ, satus paṇa:,
    31r2 ḍaṇḍanya, veḥhakna riṁ sarmmaśavaḥ, maṅkana: pahiṅan· bhaṭari, manu || kunaṁ yan· L̥mbu manakanak·, ◯ tapvan təka, sapuluḥ rahina:, ri kaṇḍaṅan·, L̥mbu saṅ hyaṁ kunaṁ, Amaṅana: parī riṁ śavaḥ, pinagər tan pina
    31r3gər kunaṁ, tan ḍa⟨⟨nḍa⟩⟩n hikaṁ L̥mbu maṅkana:, liṁ bhaṭa:ra manū ṅuni || kunaṁ yan mati, tikla hikaṁ L̥mbu de ◯ saṁ maśavaḥ, maṁḍaṇḍa:, galaknya hetu, nḍaṣa guṇna:kna samulyanika:ṁ L̥mbu, lyananya de saṁ maśavaḥ ku
    31r4naṁ yan kavula: saṁ maśavaḥ, hamatyani hanikli kunaṁ, pañca guṇa: samulyananikaṁ L̥mbu, halya◯nanya, Apan pakon saṁ tuhan ika: || Ikaṁ grama: rvaṁ siki, havicara: simi, pagava:yakna sima: filler
    [Folio 31v]
    31v1 vavəs·, tambak ika:ṁhiṅan prakaṣa:kna ya de saṁ prabhu, hatutayuktya taya, ri jyeṣṭa:taḥ filler ◯ maṣanya, Ika: ta kabeḥ gavaya:kna ya, I pahiṅananiṁ sima: || Ika:ṁ sima:liṅga tan katon·, U
    31v2paccaraṇa: ṅaranya, konakna gavaya, de saṁ mavica:ra sima: kaliḥ, ya ta paṅavruhanya hiṅaniṁ va◯təsnya, han hulatthi ka:hilaṅanika:ṁ cihna vr̥kṣa: || vatu, tahulan·, bubatniṁ L̥mbu, mr̥ṁ, Avu, ka⟦y⟧la:pha,
    31v3 viṅka:, karikil vatū, Iṣṭaka:, IR̥ṁ, paras·, hni taṣik·, hika ta kabeḥ, sima: Upaccara:filler◯na liṅga: ṅaranya kabeḥ || kavruhana: de saṁ prabhu, hiṅaniṅ ani lvah ika:ṁ mavya:vara, makanimitta cihnanya, ta
    31v4nəmana: kayu hika:ṁ vatəs·, nyangrodḍa, variṅin·, bodḍi, ḍaḍap·, salmali, L̥R̥k, śaL̥, raṇḍa ◯, kṣiraṇa:, kayv akəmbaṅa:, voḥ, vanaspatī, kayvagtiḥ, yata lvirnika, kayu tanəmən·, riṁ pahiṅanan·, ||
    [Folio 32r]
    32r1 || śalmika:, kasine, vehən makveha:, raṇḍa:rambataniṁ U:dvad magə:ṁ, valya, ka:r⟦tt⟧⟦ka:⟧, vitta, jafiller◯r̥th·, Ika ta kabeḥ tanəmən iṁ sima: vatəs·, ta:tan hilaṅa:niṁ ma vatəs· yan maṅkana: || ta:⟦n⟧taka:, dafiller
    32r2vuhan·, kupa, sumur·, dapana, talaga: sinukan·, pr̥śr̥vaṇa:, vulakan·, mvaṅ ika:ṁ pamuktyalavas·, ◯ Udakasya, hiliniṁ kali kunaṁ, nahana cihna: paṅavruhanira: || yan saṅśaya: saṁ prabhu, riṁ hananiṁ simaliṅga:, pavaraḥniṁ sak
    32r3ṣi pituhunira:, maṅkana: deniṁ magna sima sḍəṁ, cinarittha || ○ || I papupulnikaṁ tpi siriṁnikaṁ mavyavahara, si◯ma: kaliḥ, takvana:na de saṁ prabhu, hi sḍaṁ pr̥sidḍaniṁ vatəsikaṁ tani || ○ || tinakvanan pva sakṣi kabeḥ, mavaraha: ta:ya Irifiller
    32r4kaṁ pr̥sidḍa: vatəs·, ri huvusnyan pavaraḥ, tulisakna ta: namanya, mvaṁ sapavaraḥnya hirika:ṁ vatəs· || ○ || ◯ huvusnyan tinulisakən· haraniṁ sakṣinya kabeḥ, konən taya sa:kṣinya sumuhuna hikaṁ L̥maḥ sinəṅgvanya vatəs·, hala
    [Folio 32v]
    32v1pən sakala: pha:gəṁnya, kambaṅana: kambaṅ abaṁ, sapatana:na ta ya: denira saṁ prabhu, liṅanira, tan tamva phalaniṁ filler◯ gaventa hayu, yan kita mitya tuhu pva kitta vruḥ, katmu pva phalaniṁ gaventa, hayu liṅanira: Iriya: || ○ || Ikaṁ sakṣi filler
    32v2 kinənan sapaṭa:, sapṭa: divaṣa hiṅanya, kadi pavaraḥ riṁ ṅuni riṁ sakṣi carittha, tan vikara pva ya:, pavitr̥ hikaṁ satyafiller ◯ sa:kṣi yan maṅkana:, Ikaṁ vatəs pavaraḥnya, pagəhakna de saṁ prabhu, mitya pva sakṣinya, katəkan jati rogha:gni maraṇa:, maṅkana: taṁ
    32v3 saṣṭa: divaśa, Ika: taṁ maṅkana:, ḍaṇḍan ta ya: hika:ṁ sakṣi, de saṁ prabhu, rvaṅ atus paṇa: riṁ vvaṁ tuṅgal·, ma:, 10, ◯ 4000, tkanya hika:ṁ havyavahara mitya sakṣinya, sorakna pakṣanya || ○ || yan tan hana: sakṣiha:, tanakna: ta
    32v4 catūr grama:, sapaR̥k· deniṁ mavicara, Umatūra: riṁ saṅ prabhū, majara: hi tūhu sima: ◯ vatəs·, vinīca:ra: || ○ || yen tan hana:catūr grama:, vruh irika:ṁ vatəs·, tan hana hika: muvaḥ
    [Folio 33r]
    33r1 matakvan saṁ prabhu, Ika:ṁ haśabha: sukət·, vya:dam·, tuvaburū, salakunika:n·, pa:kṣi, filler ◯ matsya, mr̥ga:ṅanti, prapikat·, prasari manuk·, maṅvan javijavi, kenkartan·, vvaṁṅ aparavu⟨⟨pa⟩⟩ravu, vvaṁ
    33r2 manuhan sudḍa: huvi hilus·, vya:lagrahan·, vvaṁṅ amet· Ula:, Uvaya:, Uñja vr̥ttin·, va◯ṅ aṅasagasag siṅga:ṁ, vva:ṅ anagocara, vvaṅ anul⟨⟨u⟩⟩vlutuṁ, hañjala: hivak·, Ika: ta kabeḥ, takvana:
    33r3na de saṁ prabhu, parajaṇa:, Alakṣaṇa:nikaṁ vatəs·, sapavaraḥnya pagəhakna de saṁ prabhu, filler ◯ Ikaṁ hi lmaḥ hika:ṁ havicara kaliḥ ḍa:rmma sira: yan maṅkana: || ○ || Ika: śavaḥ, sumūr, tlaga:, kūbvan·
    33r4 pomahan·, lakṣaṇanikaṁ, sima: vatəs·, pavaraḥniṁ samanta:, yan tinakvana: de saṁ prabhu, ◯ kapagəhakna ya:, pr̥sidḍaya tuhu havas·, || ○ || Ika: samanta: tpi siriṁ kabeḥ hadva ta denya
    [Folio 33v]
    33v1 varaḥ, Irikaṁ vatəs·, cinarittha, paṅavruha: yan a:dva kadi ṅuni konən asapata: ya ⟨⟨vikara ta ya⟩⟩, yo◯gya ḍaṇḍanikaṁ tpi siriṁ kabeḥ, de saṁ prabhu, maḍyama:saḍaśa ḍaṇḍanya, ma, su, 1, ma:, ⟦ma:⟧, 9, 1000, ri safiller
    33v2mantasamanta: || ○ || Ikaṁ vvaṁṅ aviḍik· L̥maḥ, pomahan·, kubvan·, śavaḥ, talaga: si nuka◯n·, yogya ḍaṇḍanikaṁ ṅ amiḍik·, de saṁ prabhu, limaṅ atus paṇa: hanya, ma:, su, 1, ma:, 9, 1000, tkanya, kufiller
    33v3naṁ, yan tan vruḥ yan pamiḍik, rvaṅ atus paṇa:, ḍaṇḍanya, ma:, 10, tkanya || ○ || sḍəṁnyana: dəkdək ika:ṅ mavicara: kaliḥ, hatava: deniṁṅ aṅaṭa:, tan a:na vnaṁ haṅisyani dr̥vya hajinya, pūrvva stiti kinavnaṅa:kənya
    33v4 kunaṁ, Alapən ḍe saṁ prabhu, hikaṁ sima:, vruḥ riṁ ḍa:rmma sira: yan maṅkana:, vehakna ya: hi mantrinira, ◯ paṅiva ḍa:rmma hetunya, hata:va: deniṁṅ aṅa:rṭa:, vehakna nira:ya rika:ṁ deśa kveḥ vvaṁnya, Upaka:ra vnaṁ
    [Folio 34r]
    34r1ṅ aṅisyani dr̥vya:ji, mvaṁ pūrvva stitinya hetu, maṅkana: liṁ saṁ hyaṁ haji, pilihana: paḍa: yukti hika: || ◯ || ○ || dvajini, simakataṇḍa:n·, ma:tsyaniṭa:, simaṅaturakən hiva:k·, nedanī, simakudur·, saya
    34r2vajivr̥, sima: śvatantra, raja:śasaṇa:, samalukayan·, parajahaji, kunaṁ lima: kvehiṁ sima: ka:vruhafiller◯kna: || ○ || 0 || Iti śima:carittha: || ○ || halaniṁ śarira:, halaniṁ sajatyan·, halaniṁ pinaṅan·, halafiller
    34r3niṁ gavya:, halaniṁ kajanan·, halaniṁ kavitan·, halaniṁ taliṅa:, halaniṁ paṅr̥ṅa: kunaṁ, ◯ Ika ta kabeḥ, hinujara:kən· riṁ vvaṁ magalak·, haraniṁ hujar maṅkana:, vvakparusya ṅaranya liṅiṁ saṁ pa
    34r4ṇḍiṭa: || ○ || Ujar hal:ahuliḥniṁ paṁṅr̥ṅa pūrvvaka:, hinujarakən ḍenika:ṁṅ aṅr̥ṅə: saha:kroḍa:◯nya ta ya:, tuhu ta ya:, nḍan magavaya:lara:mbək· riṁ leṇḍonya, hinujarakən·, ṅaraniṁ hujar maṅkana:, vvakpa
    [Folio 34v]
    34v1rusya ṅaranya, liṁ saṁ paṇḍiṭa: || ○ || Ika:ṁ pinaṅguḥ vuta:, vuta: kita: liṁnya, Ika:ṁ sinaṅguḥ ◯ vuta: tuha: ya vuta:, vvakparuṣya ṅaranya, mvaḥ liṁ saṁ paṇḍiṭa: || ○ || Ika:ṁ
    34v2 vvaṁ mojar iṅ ayan·, hayan kita: liṁnya, ndan ika:ṅ ayan·, kr̥ttha prayaścitṭa:, mojar iṁ maliṁ, maliṁ ◯ kita: liṁnya, ndan ikaṁ maliṁ huvus ḍinəṇḍə, sabeyaniṁ prayaścitṭa:, Ika:ṁ hayan·, sadaṇḍanika:ṁ maliṁ ṅuni, ya kafiller
    34v3liṅaniṁ tulya doṣa, ya ta paḍaṇḍerika:ṁ maṅguh ayan·, mvaṅ ikaṁ manaṅguḥ maliṁ, Ujarnya hetu◯nyan ḍinaṇḍa:, riṁ tan ḍoṣa:nya, mithya pva ya panaṅguhnya maliṁ mvaṁṅ ayan·, dviguṇa:kna hikaṁ nyaya, mvaṁ ḍaṇḍanikaṁ
    34v4 maliṁ ṅuni, maṅkana: ḍaṇḍanya yan mitya || ○ || kunaṁ yan kṣatriya vakparuṣya, riṁ saṁ br̥hma:filler◯ṇa:, yogya ḍaṇḍaniṁ satus paṇa:, ma:, 5, tkanya, veṣya: va:kparuṣya, ri saṁ br̥hma:ṇa:, rvaṁṅ atus limaṁ puluḥ paṇa:, yo
    [Folio 35r]
    35r1gya: ḍaṇḍa:nya, ma:, 1, 2, ku, 2, 5000, tkanya, rvaṅ atus paṇa: kunaṁ, ma:, 10, tkanya, kunaṁ yan sudr̥ va:kpa◯ruṣya, riṁ saṁ brahmana:, yogya patyana ya || ○ || kunaṁ yan saṁ brahma:ṇa:, va:kparuṣya, riṁ kṣatriya:, ḍaṇḍa limaṁ puluḥ
    35r2 paṇa:, ma:, 2, ku, 2, tkanya || ○ || saṁ brahma:⟨⟨ṇa⟩⟩ va:kparuṣya hiṁ vesya, ḍaṇḍan·, ma:, 1, ku, 1, tkanya || ○ || ◯ saṁ brahma:ṇa:, va:kparuṣya riṁ sudr̥, ḍaṇḍa rvavlas paṇa:, ku, 2, sa:, 4, tka:nya, || ○ || saṁ kṣatriya:, mvaṁ veśya siliḥ filler
    35r3 va:kparuṣya, yogya ḍaṇḍa kaliḥ, ya vesya va:kparuṣya, riṁ saṁ satriya, ḍaṇḍanya, satus paṇa:, ma:, 5,, ◯ nyana tkanya, || ○ || saṁ kṣatriya va:kparuṣya riṁ sudra, saḍaṇḍaniṁ saṁ brahma:ṇa:, va:kparuṣya riṁ sudr̥, ḍaṇḍanya,
    35r4 vesya va:kparuṣya riṁ sudr̥, 440, ḍaṇḍanya || ○ || yan ṣatriya va:kparuṣya riṁ sudr̥, su, 2, pa:, 2, ◯ ḍaṇḍaha || ○ || sudr̥ va:kparuṣya riṁ vesya, ma:, 5, tkanya, kagavayaniṁ ḍaṇḍa:n riṁ raja:, yen veṣya sudr̥, ka:ṁ
    [Folio 35v]
    35v1 dinanḍa saṁ brahma:ṇa:, tumutana: kasor kalviḥniṁ janma: hetunika:, tatan pamatya:kna ya: ◯, maṅkana: liṁ saṅ hyaṁ hagama: || ○ || Ika:ṁ pan·ḍaṇḍerika:ṁ vvaṁ va:kparuṣya, kevala: dvadaśa ya, paḍa
    35v2 va:kparuṣya ri sira:hika: so⟨⟨vaṁ⟩⟩sovaṁ, hana pva va:kparuṣya, Irika:ṁ tan a:na doṣanya ◯ kevalya dviguṇa:knanikaṁ dvadaśa paṇa:, pa:tlikur pa:ṇa: tmahanya, ma:, 1, pa, 4, ḍaṇḍa:nika:ṁ, maṅkana:,
    35v3 || ○ || kunaṁ deniṅ amatyani sudr̥, yan hantyanta: hala: hujarnya riṁ saṁ brahma:ṇa:, kṣatriya:, filler ◯ tugəlana: liḍaḥnya, maṅkana: liṁ saṅ hyaṁ hagamma:, maṅkana: ḍaṇḍahanya, Apan hatyanta: sorniṁ jadmanya || ○ ||
    35v4 Ika:ṁṅ aśaya śaṅkuḥ, limpuṁ vsi, nudva:kna riṅ apvay·, taṅan karva tvəkna ri tutukni sudr̥, ya◯n aṅumanuman riṁ ṅaran saṁ brahma:ṇa:, mvaṁ ṅaraniṁ tuvatuvanira, maka:nimita: drohakanya ri sira ||
    [Folio 36r]
    36r1 || ○ || Ikaṁ sudr̥ haṅumanuman maraḥmaraḥ saṁ brahma:ṇa:, kdə maka:nimita:ṁ bhaganya, syukana: L̥ṅa: filler ◯ sḍəṅ a:panəs tutuknya, kaliṅanya, maṅkana: ḍaṇḍanya de saṅ prabhu, Ikaṁ sudr̥, haṅucap ri halanya rovaṁnya pada: su
    36r2dr̥, kajadmanya, gavenya, sariranya, nḍatan tuhu sapaṅucapnya, maka:nimita: bhaṅganya, Ika:ṁ vvaṁ maṅka◯na:, yogya ḍaṇḍan· rvaṅ atus paṇa:, de saṁ prabhu, ma:, 10, tkanya || ○ || Ika:ṁ vvaṁ manaṅguḥ kutikən·, vuttha:, tifiller
    36r3mpaṁ, sakalviranikaṁ vikara, yadyapi tuhva spanaṅguḥnya, yogya ḍaṇḍa: de saṁ prabhu, tigaṅ ka:rṣapaṇa:, filler ◯ tigaṁ saga vsi, 120, tkanya || ○ || hikaṁ vvaṁ va:kparuṣya, ha:mlamla:ṅiṅgutən riṁbunira:, tan patut iṁ ma:r
    36r4yyadaniṁ guru kunaṁ, hi ta kabeḥ, yogya ḍaṇḍan· de saṁ prabhu, satus paṇa: ḍaṇḍanya, ma:, ◯ 5, tkanya || ○ || kunaṁ yan saṁ brahma:ṇa:, dinira, ḍandan sira riṁ pūrvva sahaśa: de saṁ prabhu, tka:
    [Folio 36v]
    36v1nya, saṁ kṣatriya jadma ṅiṅgatakən ma⟦ma⟧ta:dinira, ḍaṇḍan sira de saṁ prabhu, riṁ maḍyama śahafiller◯sa:, ma:, su, 1, ma:, 9, tkanya || ○ || kunaṁ vesya, haṅiṅgatakən· mata:dinya, ḍaṇḍan riṁ pūrvva sahasa,
    36v2 de saṁ prabhu, || ○ || sudr̥ ṅiṅgatakən· mata:dinya, ya kaliṅaniṁ śvajatimprati, hantya:di deniṁfiller◯ṅ aṅa:rttha:, ḍaṇḍan· ya ⟦ma⟧ riṁ maḍyama: sahasa, de saṁ prabhu, yukti hika: denira, ya kaliṅaniṁ ḍa:rmma:taḥ || ○ || I
    36v3ka:ṁ ḍaṇḍa: va:kparuṣya, huvus hinajarrakən mami, mavaraha: ta: kapiḍaṇḍaniṁ paruṣya: || ○ || Ifiller◯thi va:kparuṣya: carittha || ○ || Ikaṁ haṅlarani vvaṁ, haniklana, hanivakna, hamatyana kunaṁ, ṅaraniṁ hulaḥ mafiller
    36v4ṅkana:, ḍaṇḍa:paruṣya: ṅaranya, liṁ saṁ paṇḍiṭa: || ○ || Ika:ṁ vvaṁ hamraṁ, haṅgutuk iṁ vatu, viṅka kunaṁ, ◯ I tahulan·, habaviri, mvaṁ kayu, sakalviraniṁ kayu, samulyanikaṁ kayu ḍaṇḍanya, yan mati hikaṁ kayu denya, ma
    [Folio 37r]
    37r1ṅka həlyanananya, maṅkana liṁ bhaṭa:ra manu || ○ || Ikaṁ haṅlarani vvaṁ, paśu kunaṁ, salaranikaṁ linara:[SN]nya, pan daṇḍeriya, yeka: kaliṅaniṁ yata: yaṭa: || ○ || Ikaṁ haṅlarani sarira, haṅanini kunaṁ, haṁrahi, sa⌈
    37r2beyaniṁ hanulu patiba jampyaha:, ḍaṇḍa ta ya: riṁ pr̥tama: sahasa, ma:, 12, ku, ṅa, tkanya || ○ || I◯kaṁ vvaṁ haR̥mpak· dr̥vyaniṅ len·, maka:nimitta vruḥ tan vruḥ kunaṁ, Ikaṁ maṅkana:, haṅəlyana:na taya sapaṅanumaṇa:niṁ
    37r3 dr̥vya: rinəmpaknya, kunaṁ yan tan paṅanumaṇa:, həlyana:na samulyanikaṅ dr̥vya: rinəmpaknya, ḍaṇḍa riṁ pūr◯vva sahasa, dval viniṅkas·, haṅr̥mək guci, haṅr̥mək ḍyun·, hanugəlR̥bahan·, ṅaṅalap kasumba:, tuñjuṁ, voḥvofiller
    37r4han·, pañcaguṇna:kna samulyanikaṁ baṇḍa ya:ṇḍahanya, || ○ || paṅlarani guluṅan·, paṅlaraniṁ sarafiller◯ṭi:, paṅlarani raṭa:, spuluḥ, liṁ saṁ paṇḍiṭa:, kunaṁ sakeṁ lyan sakeṁ sapuluḥ nimittanya: paṁR̥mpak baṇḍa:di, vinaraha
    [Folio 37v]
    37v1kən daṇḍanya, ndya: lvirnya, spuluḥ nihan· || ○ || ciṇḍitasye, pgat· kluhanya, bhaghna: yuge, tikəl pa◯saṅanya, tiryyak·, kahiriṁ, pr̥timuka:gate, katuṅkəb·, Akṣabhaṅge, R̥mpak akranya, catrabhaṅge, R̥mpak hulu
    37v2lnya, cedane cavayantraṇam·, pgatali R̥ṅganya, yoktraragyeḥ, pgat savadnya, pgat jaliniṁ kudanya, hakra◯nḍe, paṅuhuḥni manuṅgaṁ, sumiṅgahakən talinya, yan maṅkana:, lvirnya paṁR̥mpak baṇḍa:, ⟨⟨tan ḍaṇḍa⟩⟩nika: liṁ bhaṭa:ra manu || ○ || yan pa
    37v3ṅambaḥ vnaṁvnaṁ lvirnya, Ikaṁ maraṭa, mkadimita: vruḥnika:ṅ aməR̥g·, mati tika:ṁ kamba denya, yogya ḍaṇḍa◯nika:ṅ aguluṅan·, rvaṅ atus paṇa:, ḍaṇḍanya, ma:, 10, tkanya, konən haṅayyanana: samulyanika pjaḥ || ○ || Ikaṁ sa
    37v4rati maṅaku hi hayvaniṁ ratha, vruh a:muruga:, hana pva vikara denya, maṅka hayvaya, yogya ḍaṇḍa: safiller◯tus paṇa:, ma:, 5, tkanya, ya vruh ikaṁṅ amurug·, mvaṁ tan paṅaku, hana pva vikara denya, yogyastaḥ, sakveḥnifiller
    [Folio 38r]
    38r1kaṁ manuṅgaṁ yogya ḍaṇḍa: ri satus paṇa:, sovaṁsovaṁ, ma:, 5, tka:nya || ○ || kunaṁ hika:ṁ raṭa:ṅalaḥ ◯, hana: satva kavḍinya, liman kudḍa riṁ haR̥pnya, matya kaṁ vnaṁvnaṁ kambaḥ denya, maṅkana pva ya, tan ucapən·, taṇḍa: ya, Ifiller
    38r2kaṁ paśu mati tan əlyanan· || ○ || yan vaṁ mati kambaḥ denya, saḍaṇḍaniṁ maliṁ ḍaṇḍanikaṁ maraṭa:, ya◯n saṭa: prani mati denya, L̥mbu, liman·, kudḍa:, sadḍam·, satṅaḥniṁ coraḥ ḍaṇḍanikaṁ maraṭa:, ma:, sū, 1, ma:, 9, tka
    38r3nya || ○ || hana: ta: paśu kambaḥ denya, rvaṅ atus paṇa: ḍaṇḍanikaṁ maraṭa:, ma:, 10, ⟦n⟧ tkanya, kunaṁ yan ki◯daṁ panuṇḍu:ṁ, manukayu, kambaḥ denya, limaṁ puluḥ pana: ḍaṇḍanika:ṁ maraṭa:, ma:, 2, ku, 2, tkanya, || ○ || kunaṁ filler
    38v4 yad gaṇḍa:bbha, vḍus·, vivi, miṇḍa:, mati kambaḥ denya, ma:, 5, ḍaṇḍa:hanya,, hasu, vək·, mati kambaḥ ◯ denya, ma:, 1, ḍaṇḍanika:ṁ maraṭa: || ○ || stri, hanak·, hulun·, gisya, sanakiṁ ba: pa, sanakiṁ babu, hika
    [Folio 38v]
    38v1 ta kabeḥ, sadoṣanya, palupalu varahən· ya, tali, vivilaḥ kunaṁ pamalvana || ○ || valakaṁnya ◯, yan· stya:di, yan padoṣa, palvanən·, Ayva juga: malva UluUlu || ○ || nahan· ḍa:ṇḍanika: paruṣya, nirfiller
    38v2dḍa ya, huvus hinajarrakən mami, majaraṭa: kami, ḍaṇḍaniṁ coraḥ mvaḥ || ○ || saṁ prabhu yatna: ta sira: ka◯ḍaṇḍaniṁ maliṁ, phalanya, vr̥ḍi yaṣanira, mvaṁṅ apagəḥ kadatvanira:, maka:nimita: ri ka:ḍaṇḍaniṁ maliṁ || ○ || ku
    38v3naṁ saṁ prabhu, yan maṅkana:, haveḥ sira sukaniṁ ra:t·, sira ta: nityaśena:stutiniṁ ra:t·, mataṁnya ma◯ṅkana:, hapan paḍa: kalavan mayajña: sira:, yan haṅgavvaya:, kara:kṣaniṁ ra:t·, Ana: dananira:, pinaka:ḍanani
    38v4ra:, maveḥ śukaniṁ ra:t· || ○ || ṣapa⟨⟨na⟩⟩śvaranira: saṅ hyaṁ ḍarmma: sakeṁ sarvvavarṇna:, tinmu saṁ pra◯bhu, phalanira: paṁrakṣa, saṁ maṅaji, saṁ mayajña:, saṁ mapūṇya:, saṁ matapa:, sapanənmaniṁ ḍa:rmmanira sovaṁ-⌈
    [Folio 39r]
    39r1sovaṁ, tinmunira: saṁ prabhu, hapan hayuniṁ mara:kṣa: saṁ prabhu, hetuniṁ sidḍa paṅajinira:, sidḍa ya◯dñanira:, pūṇyanira, patapanira || ○ || saṁ parana:na deniṁ maliṁ, haṅure rambut· mara R̥ṅ aR̥pnira:, filler
    39r2 havaraḥ tika:hma:liṅanya, liṁnya, ka:rtta:sman·, lumkas maliṁ ka:mi, patyanate ka:mi, mafiller◯ṅkana: liṁnya || ○ || paṅala ta: saṁ prabhu, halu, palupalu, pa:, limpuṅ alandəp·, Iśor ri ruhur·, ga:
    39r3dḍa vsi, paḍaṇḍanira: yy avakniṁ maliṁ || ○ || Ika:ṁ stri hamḍəl· rare jro vtəṁ, papanya pinefiller◯rakənya riṁ saṁ maveḥ skul iriya:, hika:ṁ halvan· yan mənṅəjalunya, tan pamatyani ya, pinerakənya: riṁ
    39r4 jalunya, Ika:ṁ śiṣya, mvaṁ guru, tan pavaraḥ riṁ ḍaśaśila:, sapa:panya sisiya, pinerafiller◯kənya:, sapa:pariṁ gurū, saṁ prabhu yan tan paṇa:ṇḍa: maliṁ, sapa:paniṁ maliṁ pinerakən riṁ saṁ prabhu || ○ ||
    [Folio 39v]
    39v1 || saṁ prabhu yan paḍaṇḍa: riṁ tan maliṁ, pinerakənya pa:paniṁ tan maliṁ riṁ saṁ prabhu || ○ || Ika:ṁ mafiller◯liṁ yan vus ḍinəṇḍa: de saṁ prabhu, L̥pas pa:panya muliḥ riṁ śvarghga:, kadḍi saṁ paṇḍi:tta riṁ ḍa:rmma mantuk riṁ śvargga: || ○ ||
    39v2 || Ika:ṁ vvaṁ maṅalap timbaniṁ sumur, talinya kunaṁ, vvaṁ haṅr̥mpak hulunriṁ pasar kunaṁ, hikaṁ vvaṁ maṅkana:, ka◯lih yogya ḍaṇḍa: ya, ma:, 1, ku, 1, hikaṁ timba: hinalapnya, va:luyaknaya,, Ikaṁ vavaruṁ rinusaknya, pahayu
    39v3nanya || ○ || Ikaṁ vvaṁ maṅalapa:ri riṁ panagan·, L̥viḥ sakeṁ sapuluḥ saṅga:, patyana: ya, yan ku◯raṁ sakeṁ sapuluḥ saṅga:, heka:ḍaśaguṇa:kna: ya riṁ saṅga:, yen tan a:na parinya, piraknika: hinalapnya, he
    39v4ka:ḍaśaguṇa:, ya ḍaṇḍanya, haṅalap iṁ rahina: hupadin ika:, kunaṁ yana vṅi paṅalapnya, mon◯sañciṁ, sasaṅga:, rvaṁ saṅga:, hinalapnya, patyana: ya || ○ || Ikaṁ vvaṁ hinalap· salviriṁ tinarajon· filler
    [Folio 40r]
    40r1, mvaṁ tinakər·, yan ləviḥ sakeṁ satus kati, mvaṁ satu sukat·, vastra Uttama: kunaṁ, patyana: ya || ○ || ◯ kunaṁ yan· L̥viḥ sakeṁ limaṁ puluḥ sukat·, hikaṁ tinarajvan tinakər·, hinalapnya, tugəlana taṅanya, de saṁ
    40r2 prabhu, kunaṁ yan tan· tka: limaṁ puluḥ, Eka:ḍaśaguṇa:kna hika:ṁ hinalapnya, ya ḍaṇḍanya || ○ || Ikaṁ ◯ vvaṁ maṅalap· vvaṁ haja:dma:, stri vaseṣa:, kunaṁ mvaṁ maṇī mulya, yogya: patyana: de saṁ prabhu || ○ || Ika:ṁ vvaṁ maṅalap· vnaṁ
    40r3vnaṁ hakveḥ sañjatanya, tamba kunaṁ, kalanya, ka:ryyanya, Iṅətiṅətənira, Enak pva kavalik· blahanya, tifiller◯ba:kna hikaṁ ḍaṇḍa sayata:, sambatani doṣanya, || ○ || Ikaṁ vvaṁ maṅalap· L̥mbu saṁ brahma:ṇa:, mamr̥, haniklana: tavu
    40r4laniṁ L̥mbu, kunaṁ hika: taṁ maṅkana:, tuglana sukunya, sasisiḥ, ya ḍaṇḍanya de saṁ prabhu || ○ || Ikaṁ vvaṁ filler ◯ haṅaṅahalave, kapas·, tahiniṁ L̥mbu, gula, puhan vahū, puhan asim·, puhan putər·, hinuminuman ḍukut·,
    [Folio 40v]
    40v1, raga, vakul·, guci, huyaḥ, dyun·, tanaḥ bhaṣma:, hivak·, manuk·, L̥ṅa: vahū, miñak·, dagiṁ, ma◯ḍu, bras·, skul·, Ikaṁ haṅaṅahal·, maṅkana: kabeḥ, samulyanikaṁ pinetnya L̥vihakna ya ḍaṇḍanya, de saṁ prabhu,
    40v2 || ○ || Ikaṁ vvaṁ haṅalap kambaṁ, gaṅan·, parī, Odvan·, kayu, ndatan pinagər yya, hakḍik ta huliḥnya, Ika: taṁ ma◯ṅkana:, ḍaṇḍa ya riṁ limaṁ paṇa:, ku, 1, 100, 4, tkanya, || ○ || Ika:ṁ haṅaṅahal pari, tuvi, taL̥s·, pinagəran tuvi,
    40v3, ndatan a:na tuṅgv iriya,, Ika:ṁ ta maṅkana:, yogya ḍaṇḍa satus paṇa:, ma:, 5, 2000, tkanya, kunaṁ yan a:na filler ◯ kmit iriya, nmaṁ puluḥ paṇa: ḍaṇḍanya, ma:, 2, ku, 2, 1000, tkanya || ○ || Ikaṁ vastu kinmit·, denikaṁ madruvya, Ina
    40v4lapvaya, Ikaṁ haṅalap· maṅkana:, yeka:valat· ṅaranya, nahan· hetunyan· ḍinaṇḍa: limaṁ pulu◯ḥ paṇa:, kunaṁ hikaṁ ṅalap· ri tan a:na tuṅgu, hika: taṁ maṅkana:, dadya ya səṅguhan· maliṁ, nahan· hetunyan·
    [Folio 41r]
    41r1 dina:ṇḍa satus paṇa: || ○ || Ika:ṁ vvaṁ haṅalap· dr̥vya:, pinahayū, hikaṁ haṅalap ṣadananiṁ filler ◯ havomma:, Ika:ṁ haneryy umaḥ, kaṁ maṅkana: kaliḥ, ḍaṇḍa ya riṁ pr̥ttamasahasa, ma:, 12, 4000, tkafiller
    41r2nya, || ○ || Ikaṁ maliṁ lumkas haṅalap· dr̥vyaniṁ vvaṁ, maka:sḍana: havaknya, kvana:kna ya praṅən a◯vaknya, ndatan matya ya, cihnanya kavruhan yan maliṁ deniṁ vvaṁ riṁ dlahan· || ○ || Ikaṁ sudr̥ yan maliṁ ḍaṇḍa ya,
    41r3, ma:, su, 2, tkanya || ○ || kunaṁ yan veṣya maliṁ, ḍaṇḍa ya, ma:, su, 4, tkanya || ○ || kunaṁ ya◯n· kṣatriya maliṁ, ḍaṇḍanya, ma:, sū, 8, tka:nya || ○ || kunaṁ yan· saṁ brahma:ṇa: yan maliṁ, ḍaṇḍanira, ma:
    41r4, su, 16, tka:nya, || ○ || dadi pūrvva satus paṇa: ṅaraniṁ ḍaṇḍanira:, An sira vruḥ riṁ ⌈◯doṣa guṇa:, Umambaḥ paṅavruḥhira: yan maṅkana:, || ○ || Ikaṁ kayu halapən ya, maryyadi, saṅke gəL̥ṁ
    [Folio 41v]
    41v1 saṅkanya, makahiṅana: kukunya, kunaṁ yan· gaṅan·, sayogya gaṅan·nan da:ṅananya, tan do◯ṣa na: hika: || ○ || Ikaṁ vvaṁ maṅapusi tan yogya: pusana:, haṅuvakən· riṁ yogya: pusa kunaṁ, ha
    41v2ṅalap hulunhulun·, kudḍa:, ra:ṭa:, hika ta kabeḥ, saḍaṇḍaniṁ maliṁ ḍaṇḍanya, ma:, sū, 3, ma, 2 || ○ || ◯ kaḍaṇḍaniṁ maliṁ gavaya:kna de saṁ prabhu, maka:sḍana:, varaḥvaraḥ saṅ hyaṁ hagamma:, maṅkana: pva sira, hamaṅguḥ sira:
    41v3 hyaśa: riṁ loka:, mvaṁ huttama: śuka:nira riṁ dlahan· || ○ || Ikaṁ doṣa: sahasa, salvirnya, va◯rahaknaṅku, maṅkana: pvaya:, śraṇu, maṅr̥ṅva ta: kita:, ndyaya:, goba:dḍya:, narabaḍya || ○ || maṁka:mbaṅ afiller
    41v4voḥ, hikaṁ mula ta phala:, kayu tunu, puja:kna I yajña: donanya, haṅalapa dukut· pakana◯niṁ L̥mbu donanya, Ikaṁ maṅalap maṅkana:, tan maliṁ hika:, liṁ bhaṭa:ra manu || ○ || kunaṁ saṁ brahma:ṇa:,
    [Folio 42r]
    42r1 hanaṅgapi ma:s·, sakeṁ taṅaniṁ maliṁ, pavehiṁ maliṁ hi sira:, sḍaṁṅira pinaka:viku, pinaka:paṅafiller◯dyan saṁ braha:ṇa, maṅkana: paḍa lavan maliṁ sira: yan maṅkana: || ○ || nihan saṁ brahma:ṇa: yan palakulafiller
    42r2ku, tan a:na pinaṅana sira:, haṅalapa: sira: tbu rvaṅ utər·, həmpuniṁ taL̥s· holiha: rva viji ◯ riṁ kubvan·, pinakadi jroniṁ pagər, tan· ḍaṇḍa sira liṁ bhaṭa:ra manu || ○ || kunaṁ yan parī, kətan·, ja:
    42r3va:, hatak baṁ, putiḥ, sagman ta holihanira: ṅalapa:, tan sikaranən ta sira: yan maṅkana: || 0 ◯ || Ulaha:niṁ haṅavanavan·, sahati L̥mbu, hamati vvaṁ hamrap· stri laraṅan·, Ika ta kabeḥ sahasa: ṅa
    42r4ranira || ○ || vvaṁṅ amaha:la kanya:, haṅlarani vvaṁ, ṅalakulaku, hamala tani, haR̥mpafiller◯k humaḥniṁ vaneḥ, Ika: ta kabeḥ, sahasa ṅaranika: || ○ || Ayva mnəṁ saṁ prabhu, yan ika: vvaṁ sahasi
    [Folio 42v]
    42v1ka:, yadyapin matraha:, mon· vnaṁ hanahura:kveḥ, hapan ka R̥sniṅ vaṁṅ akveḥ hinulatakənira ◯, patyananira: ta pvaya || ○ || ḍa:rmma saṁ brahma:ṇna, tan yogya riṁ sañjatta:, yadyapin maṅkana:, sḍaṁṅiṁ
    42v2 varṇna:, tuluṅən katkan· ḍuḥka: sinahasan·, tan sava:rṇnaha: kunaṁ, tuluṅən· katkan ḍuḥka: kaṁ ◯ sinahasan·, hapan palanya gəgən· || ○ || saṁ prabhu tan pa:pa sira, matyani sahasika:, rumakṣa:vakni
    42v3ra, ruma:kṣa ḍakṣiṇa:, tan kahalapa: deniṁ maliṁ, katuluṅaniṁ stri, mvaṁ saṁ brahma:ṇa:, Ika: ta: ◯ ka:beḥ, ḍa:rmma hika: hulaḥnira:, mataṁnyan tan a:na lara sira:n pamatyani saha:sika: || ○ ||
    42v4 guruha:, mon rare, mon atuha:, mon· brahma:ṇa:, mon vruḥ maṅaji, yan umulahakna◯: tata:nhaṅucapucapa: lavan· striniṁ len· || ○ || kunaṁ yan paṅucapa: stri hulunhulun· striniṁ
    [Folio 43r]
    43r1 menmen·, tan haranana: stri saṅgraha:, hapan kasgəhaknan ḍonika:n mara:, Ayva tan hasnətan◯·, yan paṅucapucap· || ○ || kunaṁ yan iṁ sunya, paṅucapucapa:, kalavan· striniṁ caraṇa:, menmefiller
    43r2n· stri vruḥ kinonkon·, striniṁ vvaṁ bhakti, kalikali kunaṁ, yogya ḍaṇḍa:n· kadi ṅuni, sasu◯va:rṇna:, ma:, 4, tka:nya || ○ || Ika:ṁ vvaṁ sahasa: muṅpaṁ kanya, Ika: taṁ maṅkana:, yogya patyanya, Usə
    43r3n ḍe saṁ prabhu, kunaṁ yan mahyun ikaṁ kanya, tan patyana:na hikaṁ maṅkana: || ○ || Ika:ṁ və◯R̥vəR̥ḥ, sujadma, hanava:nhakən kanya, śujadmanya, tan ḍaṇḍa: Ika:, mvaṁ samatr̥ tuvi, tuvvataḥ, kunaṁ ya
    43r4n sojadmanya, hikaṁ hanavanakən·, halapana: hikaṁ kanya Usən·, dohakna sakeryy u◯maḥni lanaṁ || ○ || kunaṁ yan sojadmanya Ikaṁ vəR̥vəR̥ḥ, hanavanakən· stri Uttama:, yogya:
    [Folio 43v]
    43v1 patyana:na, Ika:ṁ vəR̥vəR̥ḥ maṅkana: || ○ || kunaṁ yan paḍa jadmanya, kalavan tikaṁ kanya, ha⌈◯veha: vəlyanika:ya, hika: ta: yan haR̥p bapani ka:nya || ○ || kunaṁ hikaṁ hamuṁpaṁ kanya, tan yogya makara
    43v2byanya,, tan ḍaṇḍanya, mvaṁ ḍaṇḍa: satus paṇa: de saṁ prabhu, ma:, sū, 1, ma:, 4, tka:nya, kunaṁ yan mati hikaṁ ◯ kanya denya yogya patyana: ya || ○ || Ikaṁ bahud haṅrabyani kanya, tan yogya makastrinya, pan rare dahafiller
    43v3t·, hikaṁ vvaṁ maṅkana:, śighra ta: tugla:na jarijinya rvaṁ siki, ḍaṇḍa: taya mvaḥ, nəm atus paṇa:, ma:, sū, 1, filler ◯ ma:, 4, tkanya || ○ || Ikaṁ vvaṁ paḍa mu kanya, nda:n ahyun ikaṁ kanya, vkasan pacodyanya, tan yogya: tugla
    43v4na: jarijinya rvaṁ siki, ḍaṇḍa:nya rvaṁṅ atus paṇa:, de saṁ prabhu, ma:, 10, marapvan tan a:na tufiller◯mirva hulaḥnya maṅkana: || ○ || Ikaṁ ka:nya ḍuvəl pukini ka:nya, ta silanya hetu, hika taṁ ka
    [Folio 44r]
    44r1nya maṅkana:, yogya: ḍaṇḍa: rvaṁṅ atus paṇa:, de saṁ prabhu, ma:, 10, tkanya, kunaṁ yan vuvus vinəli hi◯kaṁ kanya, saguṅiṁ tukvanya triguṇa:kna ḍaṇḍa:nya, tuglana: ta tilnya, kapiṁ tluni ḍaṇḍanya || ○ || kunaṁ ya
    44r2n uhus alaki hikaṁ stri, hanḍuvəlan ta pukiniṁ ka:nya, guntiṅən tumuli, mvaṁ jarijinya rvaṁ siki tugla◯na:, konakna ta ya: rabyana:na deniṁ kudḍa:, nahan ta ḍaṇḍanya de saṁ prabhu || ○ || Ikaṁ stri maṅalvana
    44r3kən svaminya, vgig makanimitta:kveḥ kaḍaṅnya mvaḥ hakveḥni kavruhnya hapusana:, konakna ya:, sahu◯tən iṁṅ asu riṁ paməṅgahan·, de saṁ prabhu, tontonən kəmbulana: deniṁ vvaṁ makveḥ, maran tan a:na, tumirva maṅkana:,
    44r4 || ○ || Ikaṁ lanaṁ Uṅgvakneṁ kavali vsi hapuyana: hisor, gsəṅa ya de saṁ prabhu, hikaṁ vvaṁ riṁ śabha ◯, paḍa maṅatərana: kayu, saṁ maṅgəsəṅana: hikaṁ pa:pa ka:rmma: || ○ || Ikaṁ stri hakon lumakvalakya riṁ kanya,
    [Folio 44v]
    44v1, hanḍulurakən kunaṁ, haveha: tuṅgvaniṁ laki kunaṁ, vgilan kunaṁ, Ikaṁ stri maṅkana: ⟦,⟧ katlu, ḍaṇḍa:n· ya rvaṅ atu◯s paṇa:, de saṁ prabhu, ma, 10, tkanya, 4000, || ○ || Ikaṁ vəR̥vəR̥ḥ, huvus amvati vəlyaniṁ kanya, pinasatya smayafiller
    44v2kən· tka haniṁ subha divasa: huṅganya, mitya taya:, tan paṅantikən·, marabi taya: kili⟨⟨kili⟩⟩ lañji, caṇḍala: ◯, ḍaṣī kunaṁ, hatiṅgal pamlinya, ya ḍaṇḍanya, kunaṁ yan ayun hanoma:ha maliḥ, pamlinya dviguṇa:kna ya, hakuR̥na taya:, filler
    44v3 hamli piṁ rva tkanya || ○ || hikaṁ dr̥vya: huliniṁ mandaṇḍa:, tan· ⟦kna⟧ kəkəsana: ya de saṁ prabhu, tan befiller◯ya:niṁ magave ḍa:rmma:, vehakna makaniṁ vadva siṅgiḥ donanya || Ikaṁ dr̥vya: Uliḥniṁ haṇḍaṇḍa:,
    44v4 saṁ brahma:ṇa:, paṇḍiṭa:, tan· kəkəsana: ya, vahakni riṁ brahma:ṇa:, purohitta, piliḥ brafiller◯ma:ṇa: lyan·, saparananya, ndan paḍa lavan saṁ purohitta:, || ○ || hari vadvan·, kaponakan·
    [Folio 45r]
    45r1 vadon·, rabiniṁ paman·, penan sakiṁ bapa:, penan sakiṁ babu, valvaniṁ bapa:, valvaniṁ saṁ filler ◯ brahma:ṇa:, nahan· lvirnya kaṁ tan yogya lapən·, manəmva maha: ptaka: tmhanika:, kunaṁ yan a:na maṅkana:, filler
    45r2 ḍaṇḍa: de saṁ prabhu, lvirniṁ ḍaṇḍa:nya || ○ || Ikaṁ maka:stri maṅkana:, Upaṣṭanya tuglana:, kaninya syu◯k iṁ Uyaḥ, kunaṁ yan saṁ brahma:ṇa:, mulahakna pacara:, śigra:dohakna, maṅkana:taḥ pavaraḥ bhaṭa:ra manu, || ○ ||
    45r3 Ikaṁ vvaṁ hamalat· mastrya kili, satya: śuśila:, ta saṁ kili, hika: ta: vvaṁ maṅkana:, kaḍi daṇḍanifiller◯kaṁ mastri bhaginya: dindaṇḍa:nya || ○ || kunaṁ yan lañji Ikaṁ kili, ḍaṇḍa: hikaṁ mastri ya, Uttamasahasa, de filler
    45r4 saṁ prabhu, ma:, sū, 3, ma:, 2, 20000, tkanya || ○ || kunaṁ hikaṁ stri śujadma:, halakya:, tan pala◯ki kunaṁ, ta vehən mahəsəhasa:, maṅantya riṁ humaḥ, pahayun· vvaṁ klaṁhana: hikaṁ humaḥ, kalanya: ye ka:pr̥filler
    [Folio 45v]
    45v1sidḍa: Umaḥ, liṁ bhaṭa:ra manū || ○ || Ikaṁ marer yyumaḥniṁ len· riṁ vṅi, ndaneṁ stri kayunya: hetu, I◯kaṁ vvaṁ maṅkana:, sevu paṇa: ḍaṇḍahanya de saṁ prabhu, ma:, śū, 3, ma:, 2, 20000, tkanya || ○ || kunaṁ yan rahina: kafiller
    45v2la:nya mara:, nḍatan· stri kayunya hetu, pūrvvasahasa: da⟨⟨nda⟩⟩hanya, de saṁ prabhu, ma:, 12, ku, ṅa, tkanya || ◯ ⟨⟨0⟩⟩ || yan pamava sañjatṭa, hikaṁ vvaṁ mare yyumaḥniṁṅ len· riṁ rahina:, Uttama:sahasa: ḍaṇḍahanya, ma:, sū, ma:, 2, tkafiller
    45v3nya || ○ || Ikaṁ saṁ prabhu tan a:na maliṁ ri kadatvanira, paḍḍa lavan· śvarghga: saṁ prabhu Umaṅgvaknikaṁ rajya: filler ◯ Uttama:, maka:nimita: paṁḍaṇḍanira: ḍūrjjana:, co śvadeṣanira:, lumra: yaśanira: riṁ loka: || ○ ||
    45v4 || puput· śinura:t riṁ dina:, ca, va, varatambir, titi, paṁ, piṁ, 4, saśiḥdeṣṭa:, būśaka, * ◯ 1854,,

    Translation

    No translation available yet for DHARMA_DiplEdSvayambhuKirtya774

    Commentary

    No commentary available yet for DHARMA_DiplEdSvayambhuKirtya774

    Bibliography

    No bibliography available yet for DHARMA_DiplEdSvayambhuKirtya774