The Śikṣā Guru L 642
edited by Aditia Gunawan
Current Version: draft, 2025-01-31ZStill in progress – do not quote without permission.
Description of the witness
- Manuscript Identity:
- Settlement: Jakarta
- Institution: Perpustakaan Nasional
- Repository: Lontar
- Identifier: L 642 Peti 16
- Work: by
- Physical Description:
- Hand Description:
Generally, this manuscript show some characteristic like those we found in Old Sundanese manuscript tradition (1) The use of CyV to be read as CVy just like we find in Old Sundanese manuscripts; (2) Differentiation between pasangan r and r̥ ; (3) Hard to distinguish the use of : whether for make a long vocal or to geminate the consonant, both cases are found; (4) The use of special type of virāma under the aksara k; (5) The use of the number 2 for the segment ro; (6) The use of pasangan in the main line of text, e.g., l and m ; (7) The use of two dots to represent ulu (vocalisation i) and three dots to represent pepet; (8) There are two type of layar, Indonesian and Indian style.
- History: In June 1934, Sāṅkṛtyāyana found this manuscript in the monastery of Kun-de-ling (Lhasa).
Metadata of the Edition
- Title: Śikṣā Guru L 642.
- Text Identifier: DHARMA_DiplEdSiksaGuruPerpusnasL642
- Edited by Aditia Gunawan
- Copyright © 2019-2025 by Aditia Gunawan.
This project has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
[Folio 1v]
1v1//ø//, ndaḥ nihan· varaḥhakna mami rumuhun· ri saṁ saṁ śevaka ḍarmma, katkan· kita ruməṅəkna kaviven saṁ hyaṁ ḍarmma, mvaṁ kabyaṁ vasṭani
1v2kaṁ saṁ hyaṅ ajña:na, hana trakaya mandala parisuḍa:, ṅa, Inujarra◯kən ṣaṁ pandita ri saṁ sevaka ḍaṙma, ya pantaḥhan· kva ki Ulaḥ sabda la
1v3vana:mbhək·, yakva hana malina: ri pr̥ḍayanta, ya teka praḥ pəgəṁ◯ṅən· rakṣa pahayu juga ya, Apan hentaniṁ manimvakən suka: ḍukafiller
1v4hala hayu, yan pinahala Ulaḥta, sabdata, Ambhakta, niyata kapaguḥnikaṁ hala ḍenta yan⟦ma⟧· maṁkana, yan pinahayū Ulaḥta,
[Folio 2r]
2r1sabdata, Ambhəkta, Avas kapaṁguḥnikaṁ hayuta yan maṁkana, mataṅya⟦ma⟧n hana paribasa kumvaṁ maḍyus· maḍyus· vvay tinəmunya kasvambhavaniṁ ja
2r2nma, hala tuməmu halanya, hayū tuməmu hayunya, maṁkana ◯ lvirniṁ janma, ndya ḍr̥sṭanta, Iriki ḍaḍyanya, hala ḍeniṁ halanya, ha
2r3yu ḍeniṁ hayunya, nihan· Upaḍyanta hana ya manik kanarga, ◯ṅa, tan kinavruḥhan mulyanya, tan paprameya ri rahayu, kaliṅanya
2r4Ikaṁ manik:anarga, lavan manik ṣavesṭaṭā, yvagyi karika pusə:n· ta ri gaṁsa, tambhaga lavan· tima:ḥ Aparan· ta yvagyanika:, niyatar
[Folio 2v] #1 1
2v1mijil· sr̥inika(1) lavan danuḥnika, maṁka pva yvagya paṅapusa:n ta Irikaṁ manik:anarga, paṅikitan ta Irikaṁ manik ṣavesṭa, nahan liṁnira ri saṁ hu
2v2ya(2) sasṭa lpas ca vuṁkunuṁ ceva, Aḍika ⟨⟨Udika⟩⟩ tatter tatur tatya tunəṁ◯, taḍeva nigaḍyate, Apan sinaṁguḥ rambhut· lpas·, ṅa, vulu pasa
2v3gi, ṅa, hana Uḍika, hana tater, hana so(3)rasa, ṅa, Ika ta ka◯baiḥ yvagya karika paṁṅapusanta Irikaṁ manik:anarga, paṅikəta
2v4n· ta Irikaṁ manik ṣavesṭa, ta hampiḥ ya sənta ri gaṁsa tambhaga lavan timaḥ, Aparanta yvagyanika, paṅapusan ta Irikaṁ manik:anarga, paṅikə
[Folio 3r]
3r1tan ta Irikaṁ manik ṣavesṭa, nahan liṁnya ri saṁ hya śasṭa, lpəs ca vuṁkunuṁ cova, Aḍi Ikaṁ, Uḍi Ika:, tate:r tattar tatya tuṁgiṁ nu yvagya
3r2nika, hana ya ⟨⟨ma⟩⟩s· kanaka santaṅvaṁ, ṅa, mas kanaka jati rupa, saka◯⌉ti mulyanya, vrətya Inapisa:n pituṅ apitu, mattəmaḥhan· ta yafiller
3r3satahil· I vasta br̥tnya, ndya ya teka tuṁgəṁ, tan libak ta§◯n ləgəṁ, Aninapi muvaḥ Apan saṁ maṅkana juga, pinaḥkaḍaḍiniṁ mas kabaiḥ
3r4, ndaḥ ya teka yvagya rahayu: paṁṅapusanta Irikaṁ manik:anarga, paṁṅikətan·ta Irikaṁ manik ṣavesṭa, ya ta: kapusan· ḍeninaṁ sa ta
[Folio 3v] #1 2
3v1mbhaga lavan· timaḥ, tar mijil· sr̥nika lavan danuḥnika, Aparan ta ruktinika, salah nija salaḥ karmma, salaḥ svara, bava ṅarani:ka, Iva
3v2makana ta saṁ hya ḍarma visesa, sira manik:anarga, ṅuniveḥ Ava◯kta yeka manik ṣavesṭa ⟦ṅa⟧ ṅaranya, ndaḥ ta yaṁkən gaṁsa tambhaga lava
3v3n timaḥ Ika tan· yvagya rakəta:kna Irikaṁ manik:anarga, paṅi◯kətanta Irikaṁ manik ṣavesṭa, nih⟦u⟧anya Ulaḥ mahala sabda tar yu
3v4kti, Ambhak magələḥ rika pvaṭā janma, ṅuniveḥ ri saṁ panḍita, kaliṁṅanya tan yvagya kari Ulaḥ mahala sabda tar yukti, Ambhak magələḥ rasa
[Folio 4r]
4r1kən· I saṁ hyaṁ darma, lavan·⟨⟨na⟩⟩rakṣa sariranta, ṅuniveḥ ri saṁ pandita, taham asiḥ tar yukti Ika, punaḥ ruktaḥnikaṁ kavvaṁṅanta, hila(4)ṁ
4r2masiḥniṁ manak maṁrabi:, manik⟨⟨mo⟩⟩ṁ mvaṁ renanta, ya tan· vnaṁ rumakṣa ◯ Ikaṁ Ulaḥ mahala sabda tar yukti, Ambhak magələḥ ri kapva ṭā janma,
4r3ṅuniveḥ ri saṁ sadu, ⟨⟨na⟩⟩dyi yvagya paṁrakṣanta, ⟦ra⟧ri sariranta, yeka sa◯ntaṅvaṁ liṁ saṁ pandita, kanaka santaṁṅva ṅaranya, U⟦ra⟧laḥ hayu sabda raha
4r4yu: Ambhəkra(5)hayu, ya rakṣakəna: saṁ hyaṁ darma, nihan· mataṁṅyin· tr̥kaya mandala parisuda ṅaranya, liṁ saṁ pandita, tr̥ ṅaraniṁ təlu suda
[Folio 4v] #1 3
4v1taya, trakaya mandaləm·, Ityatəm·, nihan trakaya liṁ saṁ pandita, niha təmbhə⟦ba⟧ynya siḥ saṁ pandita ri saṁ sevaka darma, parisuda ta: rifiller
4v2Ambhək· rahayu, Usin hayva kasəlapan· Ambək magələḥ, nir◯malaṁ ra dayəm· citəm·, ndaḥ pahaliṁlaṁ taṁ manaḥ pvambhiktiṅət maṁṅa
4v3ṅəna:ṅən· pr̥ḥhən bhəkṣa lakṣanəm·, nihan lakṣananta viku, ◯hayva tr̥sna ri hulun· juga, byakta taṁ ⟨⟨ra⟩⟩mbhut pinəgata:n· ya ta pəgatti
4v4tan kavigataḥ malaṁ kva hana, ya tika parisuda timpalakən kanaṁ R̥takna, ya ta mas r̥kr̥t masəkar vañva:, ṅa, maṁkana ta kita masevafiller
[Folio 5r]
5r1ka di saṁ pandita, hayva ta kita gumavayakna guru talapaka:n·, jagat u:padrava, kathakutan· ri sira, baktya nukul ta kita ri saṁ guru, ga
5r2vaya:kna kasuprana, ḍi saṁ guru, tta ri saṁ pandita, dataṁ ta ri kasadya◯fillernyi, maṁkana ta kita hulun· ri saṁ pandita, ṅuniveḥ saṁ ⟦bupr̥⟧⟨⟨pr̥bu⟩⟩, tar
5r3gavaya:kna prabu ⟦ṅa⟧ dvahak·, dəndana vinigraha katakuta ri sira◯, marapvan ta kitana kajval pati bisama, baktya ta kita ri prabu, filler
5r4mataṅyan təka ri kasaḍyanya, makana ta kita ramma, kalaṁ gusti, patiḥ ri banva, kunaṁ darmma tulajña:na, ni kaḍi kita, hayva ta kita ti
[Folio 5v] #1 4
5v1mpaṁ svara ri byavahara tan paṅiva kətəṅən· ri guna, dvesa tar yukti puriḥniṁ vvaṁṅ atuha, Ujar saṁ hya Agama, hayva tuta:knanta, ya ta: ma
5v2taṅyan tar katkan·, tr̥kaya mandaləm citəm·, nihan ṣaṁ hya tr̥◯kaya mandala parisuḍa:, ṅa, kayatnakna saṁ sevaka daṙmma, ya təmbhə
5v3ynya siḥ saṁ pandita, ri saṁ sevaka ḍarmma, Ika hana: kapin·dva A◯siḥ saṁ pandita ri saṁ sevaka darma, ya ḍasasila:, ṅa, ndya ya nihan· filler
5v4, svaṭā caksuḥ gr̥na, jihva vak təvək· pani, payu: pasṭa paḍa, Ini R̥ṅəkna saṁ sevaka ḍarmma, svaṭā ṅaraniṁ taliṅa, Apa visṣayaniṁ taliṅa
[Folio 6r]
6r1, pinakaḍvaraniṁ maṁR̥ṅə Ikaṁ sabda hala hayu, ṅə kita sabda hu⟨⟨ma⟩⟩:sa:rum· Enak manaḥta, ṅaR̥ṅə pva ka:ta sabda mahala səsə ta⟨⟨ka⟩⟩na hdap·, ⌈
6r2ḍvesṣanika, tan paniḍakən karya hayu ri saṁ guru, ya ta: kayatnafiller◯kna saṁ sevaka ḍarma, tuli maṁr̥ṅə Aji saṁ viku, caksuḥ ṅaraniṁ mata
6r3, Apa visayaniṁ mata, Anvaṇ· hala hayu, Aveḥ suka ḍuka◯, yarnapa I Aveḥ suka duka, pinaḥkapanvanta ⟦ra⟧ ri Ulaḥ rahayu laṁ
6r4sar kita ḍenya, yan apa Ika Aveḥ ḍuka, mulata: mas· ⟦ra⟧ri paḍanya janma len ṣaka rika, lumaku ta kita mareṁ sabaAn·, Anvan· ma
[Folio 6v] #1 5
6v1ra kita vva ceḍa, vuḍug· tugəl təlihən·, buḍaya, tikəl· kəjəṁ kəkəṁ, salvirniṁ biparupa haneṁ rat·, ṅuniveḥ buta tulīnifiller
6v2panvan hayva seḍa, kunaṁ kita ya Anvan· vveṁ ceḍakṣara, ha◯yva ta kita maṁkana, cənda parihara ṅaranya, Apan tar kinavraḥhanni
6v3kaṁ nija karma, ṅuniveḥ vvaṁ ḍuka ḍenika, ya ta kayatnakna saṁ ◯ sevaka ḍarma, grana ṅaraniṁ Iruṁ, Apa visayaniṁ iruṁ, pinaḥkapaṅambhuṁ
6v4ta gan·ḍa surabi, Asu⟦ra⟧rabi ṅaranya vaṁṅṅi, Asurabi, ṅa, Abva lavan hapək· Asaḍarana ṅaranya haṅit·, mataṅyan tras pabedaniṁ ga
[Folio 7r]
7r1nda, Aṅambhuṁ svekita ganda vaṁṅi, Enak manaḥta, Aṅambhuṁ pve kita Ambva hapək· tar Enak manaḥta, ya mta kr̥oḍanta(6), ya saṁkan· mta sabda thar
7r2yukti, tan karasa Ikaṁ trakaya paramarata, ya mataṅyan pr̥i◯hən kayatnakna Ikaṁ visayaniṁ Iruṁ, de saṁ sevaka ḍarma, jihva ṅa
7r3raniṁ lidaḥ Apa visayaniṁ liḍaḥ, pinaḥkapagosranikaṁ saḍra◯sa, ṅa, lavana: kaḍuka, tratta, Amlila kasaya, maḍura, ya sinaṁfiller
7r4guḥ sadrasa, ṅa, lavana: hasin·, kaduka lada:, tr̥tta pahit·, Amlə hasəm· kasaya vuḍuk maḍura manis nihan ṣinaṁguḥ saḍrasa, ṅa, kabufiller
[Folio 7v] #1 6
7v1kti kunaṁ dentaṅikaṁ jənək ri sakita: denya, hayva ta kita maṁkana, təkan· ḍeniṁ visayanya, ya ta: ketu tumigala:kna karyafiller
7v2hayu ri saṁ guru, tan karasa Ikaṁ tr̥kaya mandala parisuda, filler◯ yar maṁkana, vak· ṅaraniṁ sabda, Apa visayaniṁ sabda, tar tuta:kna
7v3sakvajarta, vak parusya campala Asta, rika durbala masukə◯t·, tar paṅənakən· ri lva:kapara, kunaṁ Ujarranta, sabda manis a:ru
7v4m· vulat manvohara, salvirniṁ maṁdadyakən· kavi⟨⟨ra⟩⟩tyavanya, mvaṁ ṅ ka:r̥ṅə deniṁ lva:kapara, maṁkana ta kita rumakṣa sabda, tvək ṅaraniṁ ku
[Folio 8r]
8r1lit·, Apa visayaniṁ kulit·, ṅarasa ṅahdap· panas tis·, Ikaṁ maṁkana, ka, ya praḥ pəgəṁṅən juga Ikaṁ visaya mijil ṣaka ri kulit·
8r2, pani: ṅaraniṁ taṁṅan·, Apa visayaniṁ taṅan· masaṁguliniṁ ta◯ṅan· matalakup· yan paṅucap lavan ṣaṁ guru, mvaṁ tan pasalaṁgapan·
8r3⌉ tu la:van ṣaṁ guru, ṅuniveḥ tan panuduḥ Asta muka saṁ guru, tan pa◯cubakaḥ ya gamlən tadaḥhən ṣaṁ guru, Atava tan paṅalap· drabya ⌈
8r4hyaṁ saṁ guru, ṅuniveḥ ri rat kabaiḥ, kaliṅanya, h⟦y⟧ayva palarciḍr̥ yar hana kahyunya, hanasipasṭa Aji saṁ viku, nihan· deyanta rumakṣa tha
[Folio 8v] #1 7
8v1ṅan·, payu: ṅaraniṁ lət·, Apa visayaniṁ L̥t·. Utarsaṁga ṅisiṁ maṁhətuth· deyanta rumakṣa silit·, tan pahətu ri haR̥pən· saṁ guru, jana
8v2tan pahaR̥pan· vvaṁ yan a:ṅisiṁ, tar kinvan de saṁ guru, mvaṁ saṁ parama◯byagata kabaiḥ, nihan deyanta rumakṣa silit·, pasṭa ṅaraniṁ pəla
8v3t·, Apa visayaniṁ pəlat· Ananda Aṅəyəḥ kaliṅanya, ta◯n pahar̥pa:kna vvaṁ maṅəyəḥ ṅuniveḥ parasujana:ma lanaṁ vaḍvan hulufiller
8v4n=haḍyan· kanisṭa, mvatama, Avan· Agəṁ mmarurucanya, mtə papa:niṁ dadi vvaṁ, Apa pinaḥkapapanya, Anvan mara kita vvaṁ ḍinval dosa:nya ta, tr̥safiller
[Folio 9r]
9r1grəhanya, minṭadvaha, gurudvaha muṁpaṁ rabi: laraṁṅan·, Aglis a:vak siki tar na hayu:, yan makana, paḍa: ṅaranniṁ suku:, lumaku hasiṁ
9r2saparanta, yar maṅalvar maṅiḍul·, maṅetan·, Atava Anap· ◯ trasila, kunaṁ deyanta maṁrakṣa suku, tan padədəla:n·, tan pa
9r3rika:kan· tan pamaga-magahan·, tan pamire-mire, tan pa◯kilunda, tan paḍvaṁdaṁ ri haR̥pən· saṁ guru, ri paramabyagata: ka⌈⌈
9r4baiḥ, nihan· ta rumakṣa suku, kayatnakna saṁ sevaka darma, symbol, symbol, symbol, nihan ta kapintiganya siḥ saṁ pandita, ri saṁ sevaka darmma, ni
[Folio 9v] #1 8
9v1han pañcasikṣa, ṅa, ndya ya nihan·, Akrodva gurususra, sucyam aharalagavəm· Apramaḍasvateḥ niyamaḥ sarikəta:taḥ, Ana
9v2kroda: dva, ṅa, tar dadi Ika saṁ sevaka darma, mentona:kə◯na: krvaḍanya I haR̥pən saṁ guru, ṅuniveḥ I para sujanma kabaiḥ, gu
9v3rususra ṅaranya, baktya nukul· ta kita ri saṁ guru, tar madvaḥ ◯ ri suku saṁ matuha, tuhu makana yar hana pakvan ṣaṁ guru, parisuda tha
9v4kunaṁ, kayatnakna taṁ tr̥kaya paramarta, ya Uvaḥ rahayu:, sabda rahayu:, Ambhək rahayu:, filler Advaḥ paR̥k kayatnakna Ikaṁ tr̥kaya mandala
[Folio 10r]
10r1parisuda mvaṁ dasasila, pañcasikṣa, nihan kasusraniṁ maṁguru ṅaranya, sucy⟦e⟧a masiḥhan taṅan·, yan gamlən tadaḥhən ṣaṁ guru, ṅuniveḥ drabya hyaṁ
10r2saṁ pandita, Aragavəm·, sagraḥ ta kita nadaḥha gəṁ kəpəl kama ◯ ri sigraḥ naddaḥ, hayva ta kita maṁkana, tan kasipura naranya, Umapa
10r3pva deniṁ manadaḥ kaliṅanya, ya ta prana sadarana juga Upaji◯vaniṁ ⟦u⟧ Umaṅina:ṅən ṣaṁ hyaṁ hayu:, nihan pañcasikṣa, ṅa, kayatnakna
10r4saṁ sevaka darma, // Ø //, nihan· kapiṁpatnya siḥ saṁ pan·dita, ri saṁ sevaka darma, Ini darmasikṣa ṅaranya, ndya ya nihan·, silva
[Folio 10v] #1 9
10v1kanya, Alekyəm· citəm· gətəm· jraḥbanəm kadaranəm sudəm ca:pala rahasəm·, na ka2teḥ gurumukeḥ ṅaranya, Alekyəm·,
10v2, ṅa, hayvanurat-nurat· L̥maḥ hayva nurat· saL̥, ṅuniveḥ ◯ sariranta, yan pasevaka ri saṁ guru, Apannya hana vvaṁ nulakṣana, Agə
10v3ləm tamuləs taləs· pupunya, yan paṅucap lavan saṁ guru, Asithə◯m· tan paguyvan gayvan, ri haR̥pən ṣaṁ guru, ṅuniveḥ Abañvala gə
10v4təm tan paṅiduṁ ḍenya tan pamikvanvakən· kavijakṣanaAn·, ⟦A⟧, yar tan kinvan de saṁ guru, jraḥbhanəm tan paṅucap lapa vaR̥g· ri haR̥pə
[Folio 11r]
11r1n saṁ guru, kadaranəm tan paṅvamka, Akadanəm tan paṅulet· ri haR̥pən ṣaṁ guru, sudəm palarahasəm· tan paṅucapa:kar ri haR̥pən·
11r2saṁ guru, ṅuniveḥ mikvanvakəna:maniṁ mañal· hila hila ◯ maṁkana, naka2teḥ gumurukeḥ ṅaranya, nihan kaliṁṅanya,
11r3tar magavaya:kna saṁ sevaka darma, nihan ta ḍarma sikṣa ṅaran◯ya, sellajanəm suravile, panadartaga: svaḍyus ceva, mapraya
11r4sa magama:, ceva masva ceva mibuḥ kr̥ma viduḥ ceva nervayude, Uddata yudena kaL̥m suparigrahaste, ka, selajanəm· tha
[Folio 11v] #1 10
11v1n pacəL̥ka:n· ri haR̥pən ṣaṁ guru, ri haR̥pən· Asti laṁraṅan·, suravile tan pakrale krale yar paṅucap· ṅuniveḥ yan pasila
11v2lepana, tan pavədakan·, yar baturran saṁ guru, ṅuniveḥ mji◯l· valaharnya panti, Asvagata:kunaṁ, dartaga, tan pasusur yan pa
11v3ṅucap lava⟦la⟧n ṣaṁ guru, Aḍyasta tar pahyaṁ sni memen·, Agdəḥke◯⌉caka, ha2hataḥ tan pavaja savilaḥ, prəyasa magama, tan padə
11v4L̥An lavan· Astra laraṁṅan·, ṅuniveḥ Astra saṁ guru, mava Ivak ṣama dagiṁ, tan paṅabyasa paṁnan ninum·, ri haR̥pən ṣaṁ guru, ya Ika: sinafiller
[Folio 12r]
12r1guḥ ḍarmasikṣa, ṅa, kayatnakna saṁ sevaka darma symbol, symbol, symbol nihan kapilimanya siḥ saṁ pandita, ri saṁ sevaka darma, ndya ya, nihan garufiller
12r2galəṁ:m·, pravaksyami, mahayanəm hyistatiḍur, bagehi◯narsabekṣaḥ, byapa pranamyaseth·, Ini guru talapakan· prafiller
12r3vak·syami Umucapan saṁ hyaṁ hayu:, mahayanəm· hya tisṭa◯ṭānti, Atitaya saṁ mahaḍika, Asvagata mahesvara, hulun ha
12r4dyan· kanisṭa maḍya mvatama, laki vaḍvan·, ya vataṁkən saḍyanya saṁ hyaṁ hayu:, vinaraḥ ya ri guru talapakan· rumuhun·, Apa
[Folio 12v] #1 11
12v1ḍumeḥnya, maṁkana, guru ta magave ḍurbagan· yan apa Ika:, ya tinuta:kənikaṁ guru talapakan rumuhun·, sakabyasa pranamya
12v2seth·, tlas· pva kita tumuta:kəna: guru talapakar ri kitha◯, pranamya yataḥ sinəmbaḥḥən·kna səmbaḥhən·, ṅa, filler pituhun·
12v3⌉, ka, Anama hitavakyim ahi, siharupañ ca grahaste, guru filler◯saṁgasanəm pr̥kəm·, gr̥hate namaniṁ mate, Apa nama tar kapa
12v4guḥ namaniṁ guru, hinavakyəm tan paṅucap· saṁ hyaṁ hayu:, tar nupita saṁ matuha, siharu pañca grahaste, katvan· tan pamitvana:kin·
[Folio 13r]
13r1⌉ krvada ri saṁ guru, tar ḍaḍi maṁkana, saṁ guru saṁgasanəm pr̥tatəm· sumigraha yar kapapag ṣaṁ guru ri havan·, Ane kapaguḥ ri svarḍesa
13r2kunaṁ, səmbaḥhən ta saṁ guru, mvaṁ tana:gləs mavuvus· ri saṁ guru, ṅuni◯veḥ tan paruhunan laku saṁ guru, tan pavuruga:n· yan paḍyus·, ta
13r3n:apak maya saṁ guru, tan paṅəban ṣaṁ guru, tan paṅinum· tvak saṁ ◯ guru, tan paṅambhyan· taḍaḥhən ṣaṁ guru, tar paṅagva Agəm· Agəma
13r4n saṁ guru, yar ta kinvan len ṣaṁkarika, tan pabaryan· baryan· Astra saṁ guru, yanak ṣaṁ guru, rama: tuha saṁ guru, pvasi saṁ guru, kapvanakan·
[Folio 13v] #1 12
13v1⌉ saṁ guru, tagvan tagvanan saṁ guru, taḍina:n saṁ guru, nihan sinaṁguḥ guru talapaka:n· ṅaranya, kayatnakna saṁ sevaka ḍarma , // Ø,
13v2//, nihan· ta kapignəpnya siḥ saṁ pandita ri sa sevaka ḍarma◯, ndya ya: nihan saṁ hyaṁ jagat u:paḍrava, ṅa, nədyi ya nihan hala
13v3tuməmu halanya, hayu: tuməmu hayu:nya, vilutu:məmu vi◯lutnya, bnər tumemu bənərnya, suka: tuməmu su:kanya, Umapa kari
13v4kasuka ḍukanikaṁ rat· ⟦baiḥka⟧⟨⟨kabaiḥ⟩⟩, ya ta kita tan hana va⟨⟨ne⟩⟩ḥ, saṁ hyaṁ tr̥kaya mandala parisuḍa, ka, Apan ṣaṁka ri Ulaḥ sabda lavafiller
[Folio 14r]
14r1n· Ambhək suka ri ya, suka duka riya, vruḥ pva kita s⟦i⟧aṁ⟨⟨ka⟩⟩nniṁ sila mahala, sakarika Upaḍrava, mataṅyan ṣila rahayu:, ya tafiller
14r2ginavaya:kna, yatanya tan· kvepadrava, nihan ta jaga◯tu:padrava, ṅa, kayatnakna saṁ sevaka darma, symbol, symbol, symbol, hana
14r3kapiṁpitunya siḥ saṁ pandita, ri saṁ sevaka darma, saṁ hyaṁ ca◯ḍusakti saṁ pandita, ṅa, apa kari mataṅyan· cadusakti, ṅa, path ṣa
14r4kti, ṅa, bisanya, ya ta pinakasañjata saṁ pandita, ndya ya nihan·, cakr̥ jalakuna, cakr̥ jalapakṣa, cakr̥ sambhirana:, cakr̥ ta
[Folio 14v] #1 13
14v1ragabahu, nihan· lvirnya, Anupadrava saṁ pandita, Irikaṁ saṁ manadana, Uməgəl· saṁ manadana ri ⟦lata⟧⟨⟨tala⟩⟩, jalakuna paṅupadrava safiller
14v2pandita: ri vkəsniṁ patala, di saṁ manaḍana, Isvar patniṁ saṁ mana◯ḍana, ri patala, Uməgəl ta ya ri tasik sumləm· ri pusəran masana
14v3ra, ya jalapakṣa paṅupava saṁ pandita, Irikaṁ samuḍra, patnikaṁ ◯ saṁ manaḍana, saka ri sagara, Umləgil ta ya ri lvar ki:dul· kulvan·
14v4⌉ vetan·, ya cakr̥ sambhirana: paṅupaḍrava saṁ pandita, Irikaṁ lvar kiḍulvan· vetan, Uməgəl ta ya ri vkəsniṁ I ruhur, cakr̥ taragafiller
[Folio 15r]
15r1bahu paṅupaḍrava saṁ pandita, ri vkasniṁ I ruhur, syuḥ gəsiṁ kapr̥vasa, Ika vkəsniṁ I ruhur, ḍe sañjata saṁ pandita, nihan· lvarnya,nikaṁ saṁ
15r2hyaṁ caḍusakti pinaḥkasañjata sa pandita, pəpək pənuḥ I⌈◯keṁ buvana, di ḍesantara ḍe saṅjata kaliṁṅanya, yatna mvalaḥfiller
15r3, yatna mañabda, yatna mambhaka:n· yatanya tar kvapaḍrava◯, ya ta sinaguḥ saṁ hyaṁ caḍusakti, ya vkasnikaṁ sa pandita, yatnakna
15r4saṁ sevaka ḍarma, symbol, symbol, symbol, ndaḥ nihan· Artya yuktiniṁ vuvus· kna ṅvaṁ kaḍi kita, vvaṁ tuməkakən· Ikaṁ saṁ mahyun· vruḥ hyaṁ filler
[Folio 15v] #1 14
15v1nika gvara⟦va⟧vanika, saṁ hya ḍarma visesa, mvaṁ mula: pati:niṁ teja samake, mataṅyan· Umaguḥhakən saṁ hyaṁ ratna paḍesa, saka
15v2⌉ ri hyaṁ matuha, hana saṁ hyaṁ trakaya pasan·ta, ṅa, ya pr̥◯ḥhən· kayatnakna tmən·, Apan ṣira mula halavan hayu:, suka
15v3⌉ ḍukanikaṁ jan·ma samake, Anvan· ta kita ṅvaṁ pinate◯n sinəmpal·, rinam·pas· dinval· ramanya, renanya, sinuvar
15v4kaḍaṁnya, kahava hava ramanya, ri tani, Apa ḍumeḥnya maṁkana, tar prayatnanikaṁ gaveya:ni:kaṁ saṁ hyaṁ trakayva pasanta, ṅa, tar ka
[Folio 16r]
16r1rananya, maguḥ Ikaṁ papa: ⟨⟨sasara⟩⟩ maṁgəṁ Ika ta, maṁkana kapva: pukulun·, kvapadrava ḍeni:ka, saṁ hyaṁ tr̥kayva pasanta kapva kaṁ janma ma
16r2taṅyan tar pahiṅani:ṁ papa:, paṅupaḍrava riṁ raṭh·, nyapan taḥhan· filler◯ kva liṅan ta, nihan ta kami mavaraḥhakna ri kita, hana ñana pasa
16r3nta, karma pasanta, sabda pasanta, ñanna pasanta, ṅa, Ambhak· raha◯yu:, tar kira kira riṁ rat· mvaṁ tan paḍaḍyakna ḍukaniṁ len·, ṅuni
16r4veḥ tan paḍaḍyakna ha2hara ri buvana, ya ta sinaguh jña:na pasanta, ṅa, karma pasanta, ṅa, Ulaḥ yvagya, Ulaḥ rahayu Ulaḥ yukti, tar filler
[Folio 16v] #1 15
16v1pa ḍaḍakara tan paḍaḍyakna pala:niṁ rath·, ya sinaguḥ karma pasanta, ṅa, sabda rahayu Enaka:r̥ṅə deniṁ rath·, tan paḍaḍyakna pati ḍuka
16v2niṁ len·, ṅuniveḥniṁ vaknya, ya sabda pasanta, ṅa, tra ṅaraniṁ filler◯ təlu, Upasanta maṁḍaḍyakən· Enaka:mbhak·nikaṁ rath·, yar ka
16v3gəgə ḍeni:ra, tar kvapaḍrava Ikaṁ jaṇma vvaṁ yan maṁkana, ri sdəṁnya ◯ ta gəgə halanira, halanira, ṅa, Ikaṁ tramala, tramala, ṅa
16v4, tr̥ḍusṭa, nihan· lvirnya, ñana ḍusṭa, kaṙma ḍusṭa, sabda ḍusṭa, ñana ḍusṭa, ṅa, Ambhak u:mira kirakən· ri padanya jaṇma, ṅahanakən· filler
[Folio 17r]
17r1lan·(7), maṁḍaḍyakən ha2haraniṁ bva:na, ya ta sinaṁguḥ ñana ḍusṭa, karma dusṭa, ṅa, Ulaḥ tar yvagya Ulaḥ mahala, Ulaḥ tar yu
17r2kti, maṁdadyakən· ha2haraniṁ buvana, ṅuniveḥ maṁdadya◯kna duka: pati ri padanya jaṇma, ndaḥ lvirnya, maliṁ Anumpu, ṅara
17r3cun· Aṅencari, mahabət·, Anaraga, mraṁ mvaṁ tan paḍvasa, ◯ savet niṁ haR̥pnya ḍrabya suka:, ya sinaguḥ karma dusṭa, ṅa, sabda
17r4tar nenak a:R̥ṅə, maṁdaḍyakna ḍurbala, ri padanya, jaṇma, lvirnya, Amisuḥ Atimbhuru, Anaguḥ naraka, hirisyi ri padanya jaṇma, A filler
[Folio 17v] #1 16
17v1naguḥ nləḥ tar nləḥ Anaguḥ maliṁ tar maliṁ, Anaguḥ musuḥ tar musuḥ Anaguḥ ḍusṭa di saṁ saḍu, vak·campala parusyi, ya sinaguḥ sabda ḍusṭa
17v2, ṅa, ya sinaguḥ tr̥mala, ṅa, ñana ḍusṭa pva pinaḥkambhəkniṁ ṅvaṁ, filler◯ karma ḍusṭa pva pinaḥkambhakniṁ ṅvaṁ, sabda ḍusṭa pva pinaḥkasabdaniṁ ṅvaṁ, filler
17v3byakta katəmpuḥhani:ṁ jagatu:paḍrava, mapa saṁ ṅupaḍrava ṅa◯ranya, lvarnya, kaḍyaganiṁ vuta:tuli, vuḍug· vikət kəkəṁ, vuṁfiller
17v4kuk·, səkəl· vuta: salaya, salvir vikaraniṁṅ avak· rupa:nya, ṅuniveḥ taṁkr̥ṁṅan·, sakvaḥniṁ bipa:rupa:, ya papa:, ṅa, mana pa
[Folio 18r]
18r1pa ginavayakənnya taṁ ñana ḍusṭa, karma ḍusṭa, sabda dusṭa, kaḍyaṁganiṁ maliṁ ṅahabət·, ṅaracun· Anəluḥ, Ika:ginavayakənnya,
18r2mati: pva kita tə⟨⟨maḥ⟩⟩han· tətək· UL̥r vdət·, lintaḥ la◯ntey· hiris pvaḥ lake qəlur, salvirniṁ janma kinaririsan·, ya
18r3sinaguḥ papa:, tipniṁ kavaḥ, ṅa, ya salaha, I lagana tmən·◯⌉ tekaṁ saṁ pandita, saparanya gavaya:kna, Om saṁ hyaṁ trakay
18r4⌉va pasanta, Ata:ḥ Ika sabyasanta, mvaṁ lagilaginta, Apan makə həL̥m· hləmniṅ ahləm·, saṁ hyaṁ tr̥kayva pasanta, Ataḥ Ika: gəgənta
[Folio 18v] #1 17
18v1, ya ta pinaḥkaparahu, pinaḥkabaheṭā, pinaḥkabanava, maka parahu ñana pasanta, maka banava karma pasanta, maka bahe
18v2ṭā sabda pasanta, sira ta saṁ saḍu jati ṅarannira, sira saṁ yvagi:svara ◯ ṅarani:ra, sira saṁ pvandita, saṁ viku ṅaranira, mapa ruktinika:, livatha:
18v3ya pinaḥkaparinama ḍe saṁ pandita, ndaḥ nihan· yaktinya, vi◯gata:ḥ klesapesmin·, vigataḥ maraduknaḥ, kurvanti kusalama
18v4hat·, symbol, symbol, kaliṁṅanya vnaṁṅ ata: sumiḍakən taṁ ḍasaklesa, yar ḍataṁ rika ta, nyaṁ dvasa mvah⟨⟨dəm·⟩⟩ba lvaba:, matṣayya Ambhimana, murka
[Folio 19r]
19r1, kuhaka, sambhina pralapa:, pesuna, ka, thvasa, ṅa, puji pujisuka:, puji puji vihikan·, puji puji virya, ya sinaguḥ dvasa, ṅa, mvaha ṅa
19r2ranya, tan pagavaya: siḥ ri padanya jaṇma, jinəkə:ṁ paṁṅani:num·◯⌉ bvatu:ru, tan a:kiṁkin hitavasaniṁ jaṇma, ya dəmbha, ṅa, lvaba: ṅa
19r3:ra ranya, kvaḥ Ulaḥ tar svapacara, matṣaṙyya, ṅa, timbhuru manva ra◯hayu, Ambhimana, ṅa, bariyuḥ tamtam·, murka, ṅa, tar kvaliḥ ri
19r4visesa niṁ janma, kuhaka, ṅa, Aṅakuṅakuniṁṅ aguna, sambhina pralapa, ṅa, Aṅayama:yam· ḍrabyaniṁ ṅaḍr̥bya, mvaṁ suka:niṁṅ asuka, pe
[Folio 19v] #1 18
19v1suna, ṅa, bvat maṁjərum·, ya ta sinaṁguḥ ḍasakalesa, ṅa, baba⟨⟨da⟩⟩n hilaṁṅakna, Ikaṁ klesa maṁkana, symbol, vigataḥ maraḍuknaḥ vnaṁna karifiller
19v2kita sammi bataṁ maragkarma yar ḍataṁ ri kita, maragkarma, ṅa, ⌈filler◯ supta, baya:, tarḍra kleḍra lajña:, ragastra, paladara, baksybvajña:na,
19v3, kutrala viveka, ka, supta, ṅa, bvat:uru, katu2n·, tuma◯kvana:kna kaṁ hayu:, mvaṁ visesaniṁ jaṇmanya, katu2n ta maṁgava⌈
19v4yakna Enakambhak·, mvaṁ mujarakna hayu ri paḍanya jaṇma, baya ṅaranya, vda-vda tumaka⟨⟨na⟩⟩kvan·, hintavasaniṁ jaṇma, vda sevaka ri tuha
[Folio 20r]
20r1nya, vda ri Ujar rahayu:, tarḍra, ṅa, luhya tumakvana:kna puguṁnya, luhya gumavay· Enak a:mbhak·, mvaṁ mujarrakna hayu:, ya tarḍra,
20r2,ṅa, kleḍra, ṅa, jriḥ gumaya:kna Enak a:mbhək·, jriḥ tumafiller◯kvana:kna hinta vasaniṁ jaṇma, lajña: ṅa, EraṁEraṁ tumakvana:kna ka
20r3puṁguṁnya, Eraṁ sevaka ri tuhanya, Eraṁ sevaka deniṁ sufiller◯kanya, ragastra, ṅa, visaya haR̥p maṁrabi:, mvaṁ haR̥p suka:, pala filler
20r4ḍara, ṅa, ṅalap· As·tra laraṁṅan·, bak·sya bvajña:na, ṅa, dr̥əpa: maṅanu:gala:kən·kinabelan·, kutrala viveka, ṅa,
[Folio 20v] #1 19
20v1hləm· gumavaya:kna Inak:ambhək· mvaṁ mujarakna hayu ri ḍpanya jaṇma, məta:, ṅa, AvəR̥ ḍeniṁ sukanya, AvəR̥ deniṁ pr̥ajña:nya, filler
20v2AvəR̥ ḍeniṁ paṅavraḥnya, AveR̥ ḍeniṁ gunanya, ya məta, ṅa, ◯ babaḍan hilaṁṅakna Ikaṁ Ambhak· yan maṁkana ḍenta, //ø//
20v3kurvanti kata ya ḍarma, gavayakna sakagavayan saṁ hyaṁ ḍar◯ma, lvirnya ta, nihan·, ḍana sila: yanti virya, byana, prajña:, karu
20v4runa, muḍita, metr̥, Upekṣa, ka, ḍana ṅaranya, mere Enak: ambhak· ḍi paḍanya janma, sila, ṅa, vihikan· Aṅalap kasvar, santi, ṅa, vi
[Folio 21r]
21r1vihikan· Anupakṣama, virya, ṅa, Ukṣaha ri kagavayan:iṁ hayu:, tambhəḥhana hayunya muvaḥ, byana, ṅa, Umiṅəta:kən· Artaraniṁ pa
21r2ramarta, pr̥jña:, ṅa, Ukṣaha ri kahilaṁṅan:iṁ ḍasakalesa ri sari◯ranya, karuna, ṅa, larambhaknya maguḥhakən· ḍukaniṁ len·, muḍi
21r3ta, ṅa, tar kepvan· masukaniṁ len·, metra, ṅa, vruḥ gumava◯ya:kna mimitiniṁ ḍaḍi Inak:ambhəkniṁ kaṁ len·, Upekṣa, ṅa, tar gr̥
21r4hi ri hala hayu:, kurvanti kusalamahat·, gavayakna kaṁ ku⟦lasa⟧⟨⟨sala⟩⟩ visesa, kusala visesa, ṅa, Asiḥ bakti pr̥ayatna, gvarava ḍuga ḍu
[Folio 21v] #1 20
21v1ga, santa karuna Ika, Anumana Anumvaḍa, Aliba AtiAṁ, ya sinaguḥ ḍasabumi:, ṅa, Abyasa lagi lagi saṁ pandita, Ikaṁ ambhək·
21v2makana, ø ndaḥ nihan kayatnakna sa seva ḍarma, marapvan· tarfiller◯knaniṁ Upaḍrava, jagat ganti saṁsara, hana pasanta, sabda pasanta, Ulaḥ
21v3pasanta, Ambhak pasanta, ya rakṣa pahayu juga, marapvaṇ tar kna saṁ ◯ ri ḍuka, kaliṁṅanya, ḍuka saṁka ri buta:, ḍuka saṁ, ka ri ḍevata,
21v4duka saṁka ri sarira, ka, yan kita kəna ku na Upaḍr̥va, ku na pañcamahabuta:, pati ḍisan·tvek· Oray· ḍipanaḥ gəlap·, ḍisagu filler
[Folio 22r]
22r1t bhuhaya, katigaṁ paṁpuṁ, ḍi2ntok maUṁ, pati ḍipraṁ ḍihaḍaṁ, dipuAk·, pati labuḥ ti na luhur kaI, ḍitumpu, pati dikədat·
22r2⌉, sakvaḥniṁ bajrapati ḍipraṁṅan·, ya ḍuka saṁka ri buta, ṅa, ya ◯ ḍuka saṁka ri devata ma, ṅa, tajam ṣəkət· niris:an· riqət=hu
22r3lu, sakit mata, ja2ṁṅən sumbhilaṁṅən· buyan· məḍu, pana◯s· tiris larahati, ya ḍuka, saṁka ri deva, ṅa, ya ḍuka saṁka riṁ sari
22r4ra ma pecak· beṁṅva, buntaṁ, buta tu:li, beAṁ, rumpu tugəl·, ya ḍuka sarira, ṅa, ya ḍuka kuna tr̥bva:na ma, ṅa, hulun pahuma,
[Folio 22v] #1 21
22v1pañaḍap· pañavaḥ· mavataṁṅan· ḍipisuku, ḍipitaṁṅan·, mva visesa ḍi huripnya, ḍi bnaṁnya, ḍi gunanya, ya ḍuka kuna trabvana, ṅa,
22v2ya ḍuka kunaṁ bvana lva:ka ma, ṅa, kahuruAn dayəḥ buruṁ tahu◯n·, El⟨⟨e⟩⟩ḥ dayəḥ, Eleḥ ku sasalaḍ·, laru salaḥ masa:, sarba filler
22v3satva ñarak sarba pala tan pavvaḥ, ya ḍuka saṁka ri bvana lva:filler◯ka, ṅa, mana ḍuka: ku Ulaḥta, ku sabdanya, ku Ambakta, ṅahana
22v4kən· Ulaḥ dusṭa, sabda ḍusṭa, Ambhak· ḍusṭa, mapa ta kaliṅaniṁ sabda ḍusṭa, ñumpaḥ maḍaḥkən·, ṅajap ṅapus· marikavut· ṅaḍu
[Folio 23r]
23r1ḍuḥ nəluḥ ṅupat naru, capəlak ṣabda, gasvaṁ tan pakarana, ya sabda ḍusṭa, ṅa, Ulaḥ ḍusṭa, ṅa, nampar meR̥p· ṅaḍəḍəl·, nvək·, mvakval·
23r2, sakveḥniṁ L̥kas taṁṅan·, ya Ulaḥ ḍusṭa, ṅa, Ambhak dusṭa, ṅa, ṅara◯cun· mijahət:an· hiri payvagya, ḍi paḍanya jaṇma, ya Ambhək·
23r3⌉ ḍusṭa, ṅa, ya saṁkaniṁ ḍuka ku Uvaḥta, ku sabdata, ku ambhək·◯⌉ ta, kita yan:avda ⟦Uri⟧⟨⟨riU⟩⟩paḍr̥va, Uvaḥhakən sabda pasanta, ṅa, Ula
23r4ḥ pasanta, Ambhək pasanta, kayatnakna saṁ sevaka ḍarmma, marapvan tar vinigr̥ha, sabda pasanta, ṅa, sabda menak·, sabda rahayu:, sabda
[Folio 23v] #1 22
23v1manva:hara, sabda maḍava, sabda manisa:rum·, ya sabda pasanta, ṅa, Ulaḥ pasanta, ṅa, Ulaḥ mena:k·, Ulaḥ rahayu:, hayva palar ci
23v2dra, hayva sraṁ Ulaḥ hala hayu:, taṁṅan· masaṁguli, matala◯kup·, yan paṅucap lavan· vvaṁṅ atuha, ya Ulaḥ pasanta, ṅa, Ambha
23v3k pasanta, ṅa, hayva ḍaḍakara, hiji payvagya, ri paḍanya janma◯, hayva jahəta:mbhək·, ṅahanakən· Ambhak· menak· Ambha
23v4k· heraṁ, Ambak rahayu:, ya Ambhak pasanta, ṅa, ya karasa Ikaṁ pasanta, kahanakən sakaya kayika ḍaṙmma, ya tar karasa I
24r1ririkaṁ pasanta, Ambhak· ḍusṭa maṁkana, ø, nihan sikṣa saṁ pandita, sikṣa guru, ṅa, ya ta mataṅyan kayatnakna saṁ sevaka ḍarmma, ø
24r2//,//, Iti siksa guru, ṅa, lamun· vraḥ ḍi vvitniṁ bnər thar ◯ kna kupaḍrava, lamun tar vr̥ḥ ḍi vviniṁ bnər, kəna ku na Upaḍrava, ø, ni
24r3han· kavuvusa;n siksa guru, ṅa, kayatnakna saṁ sevaka ◯ ḍarmma, ø, tləsinurath· ri ḍesa mahapaviṭā, tajak barath· kalpa
24r4sən pun·, malampaḥ Iṅapura ṅkanaṁ sasṭa 2cek:aḍi tapak· yuyu cinaṁcaṁ ri tasik· Uliḥ vvaṁ sinanaU, pun· I saka hlər tvaya vu
The use of the combination of -r̥i is unusual. This case only appears twice in the manuscript (see pr̥ihən in 7r.2).ya
I read it as ya in the form of pasanganso
Only a tarung is written to produce the vocalisation o.la
The la is in the form of pasangan.kra
Here the scribe use the form aksara r, placed below k as pasangan.kr̥oḍanta
There is only panolong and no panéléng in the sequence kr̥o.lan·
The character na seems to be a result of correction to the character ra which mistakenly had been stroke by the scribe, before the scribe added the stroke on the right to make the shape of na.
Apparatus
^1. sr̥inika • The use of the combination of -r̥i is unusual. This case only appears twice in the manuscript (see pr̥ihən in 7r.2).
^2. ya • I read it as ya in the form of pasangan
^3. so • Only a tarung is written to produce the vocalisation o.
^4. la • The la is in the form of pasangan.
^5. kra • Here the scribe use the form aksara r, placed below k as pasangan.
^6. kr̥oḍanta • There is only panolong and no panéléng in the sequence kr̥o.
^7. lan· • The character na seems to be a result of correction to the character ra which mistakenly had been stroke by the scribe, before the scribe added the stroke on the right to make the shape of na.
Translation
No translation available yet for DHARMA_DiplEdSiksaGuruPerpusnasL642
Commentary
No commentary available yet for DHARMA_DiplEdSiksaGuruPerpusnasL642
Bibliography
No bibliography available yet for DHARMA_DiplEdSiksaGuruPerpusnasL642