The

Current Version: draft, 2025-04-18Z
Still in progress – do not quote without permission.

Description of the witness

  • Manuscript Identity:
    • Institution: Perpustakaan Nasional Republik Indonesia
    • Repository: Lontar
    • Identifier: L. 92
  • Physical Description:
    • Hand Description:

      the hand distinguishes two different forms of tarung, one having x height, the other extending significantly above x height, look at fol 60r image00120

    • History: entered the BG collection in 18??

    Metadata of the Edition

    • Title: .
    • Text Identifier: DHARMA_DiplEdSabhaparvaPerpusnasL092
    • Edited by Nurmalia Habibah
    • Copyright © 2019-2025 by Nurmalia Habibah.

    This project has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

    .

    Edition


    [Folio 1r]
    1r1 // Om̐ // Om̐ṅ avighnam astu namma sidəm· // Om̐ // śumehnara muvah ammantuka ri kaṇḍaprastha, kapva ta sira ◯ ṅaṅivadaOpsi lain: ṅaśi:rvada, ṅabivada, ṅabhivada, ṅavivada śvavaṅḍata, mava tulak ta kaṅ lampaḥ vkasan·, maḍaṅəna manut tikaṅ ati, kameli anoliṁ tikaṁ maṣa, kapya tu -
    1r2 vasakən kuṇnira sira ḍataṁ ṇni syarajanna nira Õ byaktita sira ḍataṁ tar lanya, ṅukanya sakatambeñjaṁ, mamitekaṁ yamma ri saṁ ◯ ṅaṙjuṇa, sannaṙyya, Amvit aṅalora vatək saṁ ṅaṙyya, sumlaṇa mara ri mekagiri, tumuṇḍasa desa nikaṁ kelasapaṙvvata, prayo
    1r3 gñaṇna pati saṅ ar.yya, santuka, Ana ya devatha, baḍaməlyakən ta saṅ aryya ṇni kana, jumujuggyiṁ viṇḍusara, vyavyasti mas mamaṇni◯k. rajadr̥vya ṅkaṇa, ta gavayakən maharaja vrasasaṙvya kari tkap nira matuk i ri syaṙgga, {yaktikaṁlapən ṣaṁ ṅaṙyya, beda pa - }
    1r4 rikaṁ, panakas ta gada tan paIṅan· aləpnya, lyir niṅ manik mulya pinaṅaka bhusanya, kasaritanya, daməl maharaja syatya, ratu cakra ◯ vaṙtti, təsvratapajaṇa, ri iḍəpinaṅaka ṅau - n·, {tan apa yan maparṇa uṅḍaṁ (‹ṁ ?) rikaṅ ulun· saṅ aṙyya naraṙya bima saha 3}
    [Folio 1v]
    1v1pa saṅ aṙyya vadanamantra saṁ hyaṁ gaṇḍiva, mura ana ta saṅka si deva - danta ṅaranya, parisuṇa ri laksaṇa, tan prapmamaṇa dyininya, yak tika paṙṇa◯n sakti saṅ aṙyya, dyana utusana saṅ aṙyya matva pu{kulun·, maṅkaṇa liṅ ka detya silapika, tlas hinasaṇḍaṁ saṅ aṙjuṇa, lu 3}
    1v2tuməḍas· ikaṁ desa kelasya-paṙvyaṣa, tan malavas·, muvaṁ tāl. pāradra prapta, śiṙṇa naravatā vḍin ta ikaṁ detya, tumuta◯kən· lampaṁnya, roda saṅkariṅ asa, tan jriṅakasa, kapya saha rəmbaṁ yatna ri viṇata, ri nira sovaṁ sovaṁ, masma -n - -. -
    1v3dr̥vya, pikala ulaṁnya, kadya pasave niṅ magaran tayarana riñci riñci katonanya riṅ antarala, saḍaḍataṁnya riṅ indraprasṭa, inapa◯ṇatənya tikaṁ mas manik. rajadr̥vya, i mmaraja yuḍisṭira, ikaṁ gaṇdaṙ panaṁ ri saṅ vrokodara, ikaṁ saṅka vineṁhkən· saṅ aṙjuna,
    1v4inupanya, deta rajasabha muvaṁ pinagavayakən· pacuran·, talaga tigaṅ siki, Aramvaramma ni ya s· kaṙ nikaṁ ema ◯paṅsañja, pasaritomlək parinya, de ni ḍaksina nila, wijaṅḍasya (wija ‹sya ?)nika haṇmasara sama kadi cakravaka, ri pigir ikaṁ talaga, śa –
    [Folio 2r]
    2r1n tinambak. riṅ maṇik. prakara, Aneṁ kalinya, ikaṅ kaṇaka lakaśkura, nanaviḍa lyiṙ nikaṁ ratna kusumma, isi niṅ talaga r̥nəmcəm ta sa◯ṅ aṙyya, nikaṅ sami manijaṁ kaṁ maradr̥ma, ri paṙvyata nikaṁ byajaśabammanḍala, inisyan kuvya konuṅunaṁ patiṅvatṅanya, iṅ ajuru, pinakya
    2r2agyasika ḍetya, silpika n mamit., vyalu ḍovu kveṁ nikaṁ hamba ni, kaṁ maya ñatuṙdesa // tataṁ pravesaṇa tyasya, ḍakrepar.◯se yugaḍisṭaraṁ rika raja saṅa mmaṅkaṇa lyiṙnya, ṅka taṙ turan ta mahara yuḍisṭira, maluṅguṁ ta tara ri sihṅasa tləs mayaṅkəp. ri ijaṅusana,
    2r3ginave taṁ devapu esi krətaṙ panaṁ lavan balikaṙmma, muṁmuṁ taṁ mr̥dga, sanikaṙsa lavan vinaravara ikaṁ ṅḍasta (‹sta?), baṁ sigi ta kasyastala, Apaṅga nila ◯pan asabda niṅ satapeta, inirilina, jayajaya ri maharaja yuḍisṭira, puspamayā ikaṁ bammimanḍala, gandamaya ikaṁ ṅamaḍa maruta sa
    2r4iśañja maya ṅakaśa pr̥desa, lumkas ta sakveṁ nikaṁ motman·, ṅanḍagənna, nadaṁṅi mala bela, koṇḍa niṅ vadi, mapr̥k ta saṁ catuṙpa◯ṇḍava, saṅ bima janaku, sahadeva, devi dropadi, iniri nikaṁ rajaputri, milu ta kveṁ saṁ vatək. sidaṙr̥si kaṁ pasraṁ teka nikaṁ ṅarani
    [Folio 2v]
    2v1kaṅ aranira, bagawan· devila, saṙpamali, Aṙvvavasu, matreya, sunnaka, hastam· sri mahida, bagavan kr̥sṇa, doṁpayana, tumut salun siksya◯nira, bhagava jammilṇ?i, sammantu, vesamapayanu Inirinira jaṅga mvaṁ marajaputri, milu ta sakveḥnikaṁ R̥si daṙmma sita saprateni ṅaranira
    2v2bhagawan dewila, saṙpamammi, Aṙwyasu, mateya, sunaka, hastyam. sri pahida bagawan krəsṇa, dropasana, tumuta saṅlun sisya ni◯ra bhagawan. jamili, sumantu, na manniṁ bujaṅga haji, beda saṅke rika, bhagavan yañjavalkya, bhagava dommya, manni maniḍukya, koti
    2v3maṙkaḍeya, sasaṙni, valava, saniḍibya, kaṅa kalapa, samaṅkaṇa keṅət, bhujaṅga haji, Akyeṁ palen sase riṁka, kapya vedapa◯raga, ndatan vavar̥ṅən·, vava bujaṅga haji, mahāraja yuḍisṭira, irika kala samaṅkaṇa, i mmaharaja duṙmuka, ugraseṇa, mujaketu,
    2v4- sammata, lammaḍara, kamaṇa, bujacā, bajrakanta, haṅga, vaṅśa, saṅ ponḍa, paddya, hanḍaka, yavaṇadipa, boja, bemarata, ya◯yaseṇa, manikanda, maniruu, kosamajit, sisupalapa, Astək. bauka, gaṇda saraṇa, satyakya, kekaya, komaka, pradumə
    [Folio 3r]
    3r1- kaki, śaṅakaṇa saṅ pinaṅkahadi ni ratu visesa, tatan vuvasən· ta kyeṁ nikaṅ vidadara gaṇdaṙyya hapsyarasyaragaṇa, tubhuru pinəkaha◯dinya, yavat. ravaṇa hasta, mva musup mahasara, citraseṇa yarat. sita nratta vacitra, yati ahyan maratana kabeṁ, ri maharāja
    3r2yuḍisṭara. //o// atya ri sḍaṁnya masyamagri sukət. manakəm· riṅ maharāja yuḍisṭira, ḍataṁ ta bagava narada, kakaseṇa de niṅ kahma◯nan maharaja yuḍisṭira, ka katon saṁ paṇḍita de nira, manusuṅ ta sira lavan savaṅsa nira saṅ paṇḍava, saṅ pata siki, mava ṁ padaṙghaca
    3r3maniya, Athər ta saṅabivaca ri saṅ r̥si, maṅluṁṁguṁ ka səra ri ṅkana, kapyuṙvyaṅka, pinuja de nira saṁ paṇḍava, sapracedan·, yuḍisṭiram· ◯mvajaṙ ta si ri hara yuḍisṭara li nira.// oṁ sanda aji, matva lokamaṇḍala sabujaṁga haji, tummihiṅal. nika pavrəti nikaṁṅ loka, vkasan ta
    3r4haməgata kaṙyya, saṇaka vava ṅke ppaṙsaṣa smara, haliṅ mata noan, bujaṁga haji, Anḍa kagiṁ paimesvara sḍə magave dete tara◯va, mvaṁ r̥si ghosṭi maṅgala, patanya bujaṅga haji, sampun paripuṙṇa karika rak. nikaṅ rajen· haji, Apag i rikaṁ kari saṅ daṙmma, ya ḍu
    [Folio 3v]
    3v1mva samudaya niṅ catuṙvaṙṇa, niramaya karika desa riṅ indraprasṭa, sampunnaṁ tari tariṅan ikaṅ desa vvavr̥sṭi, uvus maṅke enak kari saṁ ma◯tinika syasvutru, // sañja hya mahar̥si, tan piniṅduṁhakən·, matuk mavag. ra saṅ paṇḍita, tlas ta saṅ kavasa karaksa ni taṅ buhaṇa riṅ i
    3v2ḍəp. raṇak mahar̥si, tuviṇ marisaṅsi veda saṅ yativara, dan varahən· ta raṇaktaṁ saṅ paṇita, yan ana ta cidra niṅ de pinagka i ◯ṅulun·, maghave prajaraksaṇa mahaṙr̥si, uminḍaṅi ri treloka, maṇḍala ta pva saṅ paṇḍita, dyata ikaṁ tlas katanḍas· de saṅ r̥si,
    3v3hanuṁ sinaṅgrahan i vuvus· raṇak paṁ paṇḍita, manaṙsyi nira pitutur i saṅ r̥si, Ana ta ri saṅā maṅke li nya, kadi sabha rannak paṁ paṇḍita, ◯anuṅ uvus katon ja saṅ r̥si, varaṁhən ta raṇak. saṅ paṇḍita, // sañja haji, ta pva yan panon bujaṅga aji saṅa maṅke lvinya,
    3v4yavat. ri manusyaloka, kunaṁṅ ikaṅ uvus katon· de buja haji, Asaba saṅ catuṙlokapala juga, karuun· sabamanḍala ◯bhaṭara brahma // maṅkana liṅ bagava narada, sumahur maharaja yuḍisṭira kasihana ranak saṅ paṇḍita, pacaritakna ri ṅka, rikaṅ devaṣa
    [Folio 4r]
    4r1bhamanḍala.// sañja aji, tan paṁsaya pvaramesvara, ikaṅ indrasabhā rumuhun· vaṙṇanən· bujaṅga aji, nihan tiṅkahnya, satus yoñañnya səṅkanya, davatya limaṅ puluṁ yogjaṇa, kr̥manya, lumajur aṅveṅtan·, Atarik. sasvabavaṇa ya riṅ upasoba tan kuraṁ ri
    4r2naṁsaviṁ, ikaṁ devaṣaba maṅkaṇa, mvaṁ lila ta saṁ hyaṁ budr̥, mvaṁ baṭari sasi, tinaṁkil. ta sira de niṁ vatək. devaṣa, lvinya, Asaṁ, ◯teśa, bayu, Antasa, kaladik., vidyat., mega, krəsṇayisṇu, savaka, candra, ditya, graṇaksatya, taraṅgaṇa, srəndra, meda, syarasyu
    4r3ti daṙmma, hita, kamma, mokpya, yanja, daksina, hyaṁ niṅ pamaṅkana, yatki yajat kasevakan·, ri baṭirā ramma sarapati, vatək ◯devata, kunaṁ vatək. r̥si, bagavan parasara, duṙvvasa, diṙghatammaṁ, undralaka, svetaketu, vi setpyana, tvasṭi, visvakaṙmma,
    4r4ballə syatyaavan·, bammadeva, pulastya, sulaha, trətu, marici, gotamma, vesyaṇara, makadi bagavan sakra, ta molaṁ aṅasi◯vaṙda si səra, kunaṁ yan· ratu sidapurusa, maharaja haricandra jaga, pratijina mar̥k. ri baṭara surapati, dyaṁ maṅkaṇa lvi nikaṁ ṅu
    [Folio 4v]
    4v1ndrasabammahatala, saṅ. sopvanya juga ṅaran nira, taṅeṁ yan· vaṙṇən muvah. // yapvan ikaṁ vevak.syatasabamaṇḍala kavasakna ta saṅ ◯ṇaṣa, kejaṁ svabāva kramanya, śatus· yojñaṇaṁ lonya, paṇcunya pacaginya, kunaṁ ṅupanmanya, tan ṣaṁ saisa kalavann indrasaba,
    4v2tuhun ta saṅ r̥si manakila ta beḍanya, mvaṁ ṣa saitu sidapuruśa, bujaṁ aji gummarahana sañjahan ira, mahārajaja ṇausa, saṅ ya◯yati, saṅ puru, manḍaḍa, sommaka, kr̥taviṙya, kr̥tavega, kr̥ mar.ni, taṙtaviṙyya, matsya, prataṙḍana, maṙcukunḍa, Ambaṙrisa, baṅgira
    4v3śa, vr̥saseṇa, cilipa, dasinara, cusanta, vanṇita, kr̥tasya, rammaḍasarasi, lakmaṇa, jamdagṇya, janta, variseṇa, ṅundrajummən·na, vra◯atcata, santanu, mvaṁ ramma rājā paṇḍu, kunaṁ saṅ sidaṙr̥si, hana ṅkaṇa: bagavan aṅgastya, mataṅga pinakadi ni sevaka, tan ucapən· kveṁ
    4v4nikaṅ devatasaṅgya, Ane ṅkaṇa, lvi nikaṅ saṁ devata, mvaṁ ṅugaṇunya, sovaṁ sovaṁ, dani tuL̥ya mantranya, nikaṁ bujaṅ haji./Õ/ kuṁnaṁ saṅa saṅ baruna, yayaṁn ikaṅkəṇa yammaa i rika, Apyan śabavaseta, prakasa pinaṅkabedanya, maṇimayaṁ kevalya pinaṅka
    [Folio 5r]
    5r1opanyasanya, vatək nagarāja ṅuka ta molaṁ manaṅkil nikaṅ ṇityasa, pinaṅkādinya bhaṭara bhasuki, takaraka, ṅḍa(e ?)ravaṇa, loIta, va◯niaga, kikoṭa danañjaya, kaṇḍaka, prasabda, visesanya juga ṅaran ika, yan ratu mahāpurusa, mahārāja bali, veroncaṇa raka
    5r2vrəti vrəṅ guyu, gaṭocara, mahāpaṙsva, dasagriva, dasavara, beda sakeṁ detyadanavāsaṅgya, ṅuniveṁ hyaṁ catuṙjalaḍi◯, saṅ gulmavan hyaṁsaṙvyanadi, gaṅga, yamuṇa, kaliṇḍi, satandru, caṇdrabagga, sarakśyati, ṅḍa(e ?)ravati, vitasnya, krəsṇaveṇa, mahākari kveṁ
    5r3niṅ devaṣa niṅ saṙvya tirta, mvaṁ hyaṁ niṁ prativi, lavan paṙvvata, sinipən· de bujaṅga haji hajar i mahāraja // ndaṁ tumuluya de bujaṅga ◯aji majar., saba sa besravaṇa r̥ṅə ta de sa prabu, satus yogñaṇa davanya, kunaṁ jəmbar.ṇya, pituṅ puluṁ yoñjaṇa, kadi teja
    5r4niṅ vulann ikaṅ varṇa, saśat kavalakasitakaṅ katilaṅlan·, syaṙvya, taanavṅa busanya, deva gadaṙyya prabaṅe ri ya, ratnaviṇdya, caridume ◯ya konəṅ unəma, kadyaghaṅn i rəbmah, grataci, huṙvvasi, visacə, menaka, saṅ maṁkaṇa pinaṅkahadinya, beda sakeṁ kinebaṇḍa
    [Folio 5v]
    5v1ta dudu ta yakṣa visesa, rika malaṙ parakət ri saṁ besravaṇa, saṅ aṇjanita, manibadra, pradyotava, tustumburu, ka gajahkaṙṇa, valaca◯ka, palakaṙṇa visala, pabgaṇcuḍa, śikavaṙśa, somabadra, vitbisaṇa, puspanana, piṅgalaka, pratambala, pratekana guhyaka tapa, ya
    5v2pyan r̥si ḍaṁ hyaṁ nalakuvara, mvaṁ bujaṅga haji juga lvi tinuhakna de baṭara yaksesyara, milu taṁ kratya carakṣamaneka, kunaṁ matanya ◯kadi vliṁ kapavaṇan ika besravaṇasaba, riṅ denyan lavi paməṅ aməṅan· bhaṭara vvara, mvaṅ bhaṭari parvvati, juga, saṅ maṅkaṇa pinaṅkau
    5v3tamanya, saṅkesyapanya juga ṅaranika de bujaṅga haji majar-ajar. // ndaṁnaan ta pariṇci niṅ saba nikaṅ caturlokaphala, brahma◯asaba varnən· bujaga aji maṅke // sura deva yuge rajana ditye bagavacivaṁ, Aṅgacan·monusaloka, wdri (i ?) dalu maṅkatat
    5v4tlampaṁ // mani kala ni kratayuga, saṅhyaṅ ṅaditya tumurun sakeṅ suṙyyanilayaṁ, mahyun tomontona manusaloka, manuṣa◯rupa ta sira, katacit tamogha ta sira kapaṅgiha de bujaṅga aji, jənət ta bujaṅga aṅucap guṇa dosa niṅ sastra, tata praśaṅga,
    [Folio 6r]
    6r112sa, iṅan kadrutanya, kaccaṙyyan· taṅön-aṅəna bujaṅga haji tinutun· riṅ sira, tumotona bhaṭara jagatnata, ◯karunya ta mmanaṁ ta saṁ hyaṁ ṅaditya, kinvan nira ta bujaṅga haji mara ṅka, vkasan·, vkasan i rika bujaṅga aji manasta, kapuhan de na halə
    6r26ṁ avayaṁ lan ta pahiṅan· haləpnya, tan kavnaṁ n upalaksaṇaha prammananya, lan rupan saprakaranya, kato◯n tan ana ri vnaṁ drəsṭan· ta, nihan saṅkesapanya, nora ta pva katon· yan kasurancaṇa, nora karəṅö ya ta kaṙṇa manoara, tan hana kabuṁ
    6r37nḍa, nora kaṙpasa ya tan pamuhara romakarsaṇa, tan hana inisṭi niṅ manah, ya tan vrada ya ta sapriya, Apayaṁpa salviṙ ni◯kaṅ catuṙlokasaba, yakti katon ana ṅkaṇa, tuu visesanya niṅ gata molaṁ, tan hinop lvir ya carahana, nḍaṁ raṣaana de sara
    6r46muṅgaṁṅa saṅṇata, ri kaliṅanni vyatya mvaṁ saṇa, kumvaṁ rasa ni vuvus· bujaṅga haji, Aṅiṅ ikaṁ devaṣaba juga ◯madāna sabā paramesvara, pisaniṅun hana mada yavat nikaṅ manusaloka, // nihan· liṁ bagavanārada, sumahur maraja yuḍisṭi
    [Folio 6v]
    6v16ranaka mpu syan tahaṇ ricya tmaṁ riṁ pajara mpu, saba saṁ hyaṁ besravaṇa, katon hanihaksara haras kagaṇdiyya, kuna saba ru◯nagā prabalaṁ dikara ṅkaṇa, ri vevasyatasaba, rajaṙ r̥si ratu sidapuruśa, indrasabā deva mvaṅ sidaṙr̥si basṭa ṅkana, Ana sata sidaṙ
    6v26rañja haricandra duga, tan halen· saṅke sira, Apa ta kaliṅann ika, matanyan vənaṅa suməlat. ri śabda vata visesa, mvaṅ ◯pa siḍapaṇḍita, yayaṁ ni phinaṅkaṅulun· mahārāja paṇḍu haneṁ veṣakpyatasabā, Ataṅada nira, kasiana varahən· ranak mahaṙr̥si
    6v37 ika mahārāja haricandra, saṅamrad. mahāpurusa kta sira, uvus kummarasa nikaṁ ratu saṁ pinaṅkasuk. ni prətivimanḍala, mvaṅ tla ◯s manindakən· kaṙvya rajasuya, Apkək. nisyavya daṙmma, tyaṁta ri saṙvyaboga, naṁhan matanyan hāna riṅ indraloka, Antyahantya maṅke ṅin
    6v410nton taman nira mahārāja haricandra, kunaṁ pya deya ni kadi paramesyara, saṅ ṇuṣa juga yogya sumiḍdakna pravina ra◯ma naresyara, təke ṅvaṁ pinaṅkahanak. rasabuta, yan kakayunakna nika vitana, mvaṅ ri syasariranya, ṇuresya ri lvi sambhava ri tagavaya ni
    [Folio 7r]
    7r15kratu, Apan hana ratnən aja saṅ catuṙpanḍava, saḍana paramesyara panniḍakən karyya, yatan panmuṅgyi ṅindraloka rama rapyami, mvaṅ ◯paramesyara dilaha, ndaṁ lumə (dead ?) ta saha uvus maharāja, Ayya iniḍəm-hiḍəm· sika kaṙyya, yavat yimma saḍaṇa, mamit aməṅ-aməṅvaṅ cara
    7r24hāji maṅke // luṅhā ta bagavanaraḍa, ekacitta mahārāja yuḍisṭira, i sapavəkas mar̥si, maṅadəg ta sira umujaṙ akyeṁ saṁ ◯maharaja purusa,/ṅinojana n sakyeṁ sa brahmaṇa-paṇḍita, yaktika kramma ḍe nira ḍummatəṅ dakṣini, kta ri vevasrududra manipoba ri u
    7r3vus nira nanḍaka kaṅ ri kaḍatyan, irikaṁ sakatam·be, mahəm magosṭi ṣa sira lavan· vyaṁ sanak nira, sahā mantri aluro ika, maka◯di bagavan domya, mvajaṙ ta sira kabeṁ ri sakrama nikaṅ kaṙyya, umnə ta mahārāja yuḍisṭira makaṅən, tka saniscaya ta śira, tumvaṁ bipraya nira
    7r4nora enaka makalalocitta, Avuheṁ eyopadesa, kumnəṅ sukma səmu pyaya, beḍa sakeṅ mahārāja krasṇa, maṅkaṇa pi◯ṇakosṭi ni jañna nira, tya matanyan· pakon ira umudaṁṅa mahārāja krasṇa, luṅa təka dra - hāvan rata, tumiḍas· desa ri da
    [Folio 7v]
    7v1ravyati, tan alavas·, ḍataṅ ta sa idatu kacit. pradesa riṅ indraprasṭa, inujaṙ ta sira nikana saprayojñaṇa ḍe mahārāja yuḍisṭira, // ◯sanja ya hāji mahākrasṇa, iki matanyan haṅudaṁ saṅ aulun· sanak na narendra, tatan hā inarəmba sumindakna i kaṙyya ratājisuṙ
    7v2yya kratu, beda sakeṅ saṁ naṣa sakyeṁ ṣəpənya, tan səṅgahən· titiṁbyaka teki panḍava ḍe sa nata // dra sanja hāji, Apa yan minaṅkana ◯de paramesyara, sənanəṁ matni pinaṅkaṅhulun·, sadāna pva ramesa ri daṙmmakaṙyya, kumvaṁ pajara niṅ pinaṅkaṅulun, iki rajaśuyya ṅara
    7v33iki vkas· ni ñja visesa, putus ni sinaṅguṁ kara kaṙyya, Ayaṁpa tan kavnaṁ ṅika ya tan maṅkapuṙvyaka tigviḍaya, mva yatan· pvakasadā◯nā pama śri ni ratu samanta, yaya tan kavasa de sa nāta, Apan sirahātən haji sa catuṙpanḍava, nihan paṁpamaropa rəṅön hāji
    7v44gona ramena, krətraṁ yacavase piti, tasmad arāja ghote, yac icaṅ krətraṅsañjahājiti // inirī masik saṅgya, ◯pjaṁ sakveṁ niṅ satriya de saṁ ramaparasu, tan pasesa bhaṙra saskiti ṅaranya, tatanyan anuvuṁhakna santata iniḍəp nyikaṅ rat
    [Folio 8r]
    8r1tya matanyan palaku ṅanti i saṅ rammaparasu, śumaṅgamaṁ śakveṁ niṅ istri nikaṁ satriya pjaṁ de nira ta ya, mvaṁ kaṇa tka yya sovaṁ-sovaṁ, ma◯pratigña, tanataya, Ana maṅke avibhava ta ya tumut. adi vaṅsanya ṅuni, oḍavaṅsa mvaṅ ikpyakuvaṅsa ṅaranya, ikaṁ oḍaraṅsa
    8r2mvaṅ ikpvyatuvaṅsa, kapvanuvuhakna vaṅsa, kaṅ satva, ya ta prakən· santana pratisantana, riṅ ekavaṅsa, Ana ta jarasandi ṅaranya, tan pa◯hiṅan gəṁ niṅ prabavanya, kumavasakən ika prativi manḍala, lvir nika ratu bakti ri ya sisupala, cakra, tacakra, meghavahana, yavaha
    8r3ṇa, boja, Avrəsi, bismaka, kunaṁ ṅiki udasyaboja, miṅgata haṅulon ika maṅke, deniṅ tatunya, riṅ saṁ jarasaṇdi, maṅkaṇa ◯ikaṁ matusyarāja haneṅ piṅgir nikaṅ si kulvan ika kabeh, kunaṁ rasacala, miṅgat iṅ kaḍatvan·, tan kinavruṁan paranya, Apa a
    8r4apa nikaṅ ratu kaṁ minaṅka manta nikaṅ jarasandi, tinpiramanya rajaputri kaliṁ siki, maṅaran aṇə, lavan prapti, śaṅka ri bakti ◯nikaṅ ratu kaṅsā ammaratuhā, pinarivaṁsa sakve niṅ kulavarggana vatək badu, hinivenika vva vaneṁ avlas paṅṅən-aṅəna ni
    [Folio 8v]
    8v1ṅulun· tumon niṁ ratu vatək yadu arohara, pinatyan i ṅulun tikaṅ ratu kaṅsa vəlasan·, maṅkasayaa sri baladeva, ri pjaṁ ni◯kaṅ ratu kaṅsa, omṣik ta hambək nikaṁ jarāsandi, Ana ta putunya rvaṅ siki, Anak nikaṅ ratu kaṅsa, Aṅsya syakrati ṅaran nira, Atiluṇḍari
    8v2ri pratapa, mvaṁ ta duṙdantan·, ya ta pinariposa riṅ suka de ni jarasandi, pinaṅkaayyayyanya, sguhṅa trelokyasaṇḍa, kepya◯n pya ya ṅalun, vatək yadu tumon i prabavanya, etu saṅulun magavaya upaya vkasan·, Anaki ṅaranya, vvayyar
    8v3pyatunaṅi kveṁ, ya ta pjaṁ ri paparaṁṅan·, pərraṁkasagəd saṅ ahulun· taka pjaṁnya, mati si aṅsa, tummoliṁ ni sabda hikaṁ par̥m para, ◯aṅr̥ṅö pveka si drapaka, Anya-anya pjaṁhā maṅaran aṅsa, mvaṁṅən· saya, sisyapa don kakya kaurip ya, ri pəjaṁ ri kaṁkaṁku, maṅkaṇa si ni
    8v4drapata, Atagər tuməḍun iki L̥ niṅ amunaya, pjaṁ ta ya saṅjaṁ nika drapata, Ar̥ṅö tekaṅ aṅsa paramaṣa, ḍuṁ pjaṁ rakyarinku si drapata, ta◯n· nogyaku nistura, An pjaṁ vvaṅ kva sisihan· urip linya mvaṅkaṇa, tumuta ta ya tuməḍun iṅ yamuna, pjəṁ ta ya kalih, Alayu ta ba
    [Folio 9r]
    9r1ṅunya majər ikaṁ jarasandi, madarakən kapjaṁ ri yanaknya n inupaya de saṅulun· vatək yadu, mvaṁ ri pjaṁ ri jalunya de saṅulun kalih, kroda teka jarā◯sandi maṅke, tan vuruṁṅ ya tan amaləsa alaṁ ri saṅ vatək yaḍu, nahan prastava saṅulun· miṅgata sakeṅ madura, maṅulvan mgil yi kusvatali
    9r2magave kaḍatyan· mvaṅ durggaprakara, tlas ayoñgaṇa parimaṇḍalanya pasagi, matura tlas vvaṁnya, kapva sorā samma-samma, tinlaṁ ṅaranya ◯ri dyaravati vkasan·, tan· molaṁ maṅasraya ri maharāja tagi saṅun maṅke, eṇak pinaṅgaṁ sadrad. prabu tataran pramesyara, Apan akeṁ
    9r3saṅulun· bakti ri saṅ ṇaṣa, kunaṅ tan ṣiḍda ni prayoñjaṇa haji, sḍaṅ tan aurip ika jarasanḍi, mapya ya nuku śakveṁ nikaṅ ratu samanta, inənaṁ◯nya riṅ guhā riṅ gira bhajra, tatan hane locitan· vaneh, bheda sakeṅ kapjahān ikaṅ jarasaṇdi, yatanya basya saṅ prabu vijilakna sakyeṁ ni
    9r4ra - ka sapyabanḍa, i vihitan· pvaramesvara, nararyya vrəkodara, calana tiki saləṅön i ṅulun· dan salaṁ //ḍuṁ sanda yaji, kəno da◯hat ikya pajar haji ikā raka pyaramesyara, Apan ikaṅ kuraṁ viveka, yan lumkasa malageṁ muṁsuṁ mahāsakti, riṅ kapan ta ya kratoṅaya ikaṁ vvaṁ ya
    [Folio 9v]
    9v1hādya pinaṅkasaṅsaya ni ninakna kaṙyya, kimuḍayan karaṇa sammagrə //krasṇe nayo bayo mali bayəm, jaya vivye sananjayaṁ, naresvara ◯yan iki ganayopaya, mayaṁ bhalam·, kunaṁ yan kala bala, pinaṅkaṅaulun· yan tinika, yayaṁ pi vvaṅa jananjaya, kunaṅ yajna ya svabava, pyakulun·
    9v2danajaya maṅgəh nayan maṅkaṇa, magada cayacisyamo, yan taya ivaṅghṇaya, evəṁ pjaṁhān ikaṅ jarasandi, sabarinya -. rahādan· saṅaṅulun· mita◯ta saṅ dajaya kaliṁ saṅ bimmasena, mojaṙ ta mahārāja yuḍisṭira, // sojaṙ tati ni ṅulun naraṙyya vrakodara, nora kta pinaṅkanetrogo
    9v3laka ni ṅulun·, pinaṅkapinani ṅulun· hala lavan ayu, beda sakeṅ pantən i ṅaulun· kalih., mvaṁ ṅa - saṅ aṙjuna, kunaṁ ta mahārāja krasṇa si◯ra satsat pinaṅkayana ni ṅulun· sira, maṙgga niṅ aulaṁ lavan kəna, tan hāpya kita kalih, myaṁ mahāraja krəsṇa, manaśak.sur vinisya, kidragaṅ ji
    9v4vitam bavetya, Apa ta li ni ri ṅaulun·, ndi oṁ paḍā lavana sanjayahu urasa, yavat kinata yeni netra lavan ñaṇa, satṣat pva panya◯, Aiṅati ni ṅagulun· kaliṁ summidakna pya n ākaṙyya, karuhun mahārāja krasṇa, Antən i ṅulun saṅ aṙjuṇa, tkyən ati niṅau
    [Folio 10r]
    10r1lun laki, mahāyana ta ut.sa naraṙyya bhimma i ri phrayogñaṇa // sanja yaji, tan paṅsaya paramesyara, kumvaṁ pinaṅkapaṅgih ny aṅna◯ṅö patik hāji, rakva saṁ sinaṅguṁ satriya ṅaranya, viryya rakva prajaṇa pinaṅkabusana nira, maṙgga nirā jaya ri raṇamaṇḍala, Anatəna rakva i
    10r2ka sarvvaguṇa hānəsəra, hāna paviṙyya i paramesyara, byakta tan kavada paramesyarā siddakaṙyya // om asiṅgiṁ vuvus ny āntən i ṅulu◯n·, najan ri sḍənya L̥viṁ kaṙvya ni ṅva saṅka ni viṙyya, nika satru vitaya, kuna yan ṣama viṙyya mvaṁ musuh, ṅuniveṁ yan ṣavli ana, Alibisṭinya
    10r3lavan duṙlabānya, ikaṅ jarasandi pya ya ta, kahəḍəp maṅgəṁ ni viṙyya nika, An kumuku sakveṁ nikaṁ ratu samanta, iṅət-iṅəntən de nya a◯ntən iṅa ulun·, ya maṁ tike tañakna ni ṅulun· riṅ marajā krasṇa, rame sikə de ni ṅulun· maṅka iṅən, san hāji marāja krasṇa,
    10r4mapa karika darrika nika jarāsandi, matanya lviṙ nika haṇa viṙyya, sama-sama, varahən ta saṅaulun de rahadan saṅulun niṅ pradatanya, ma◯ṅkaṇa l mahārāja yuḍisṭira, majaṙ ta maraārāja krasṇa // sanja yaji, kumvaṅ kacarita nika jarāsandi, hana saṁ vrəhasaba ṅaranya
    [Folio 10v]
    10v1ratu mahāgada, paripuṙṇa ri bāla kosa vahana, tan kuri darmma ni sinaṅguṁ cakravrəvin·, Ana ta rājaputri kaliṁ siki, ya ta pinaṅkagarapatnə ◯nika sa vrəsbaḍata, ndan paṙnak. saṅ prabu, ya tama nyan paṁṅanakən· yanṅakaṙyya, ndaṁ tan ta tuvuṁhākən ni vija, vevagya ta sira, Ana ta si viku si
    10v2ra tuḍmu ṇak bagavan· gottamma, bagavaṇ cinḍakosika ṅaranya, vrakara moliṁ hābrata, matapa vvi -niṁ ṅamaravraksa səra pinaṅkasaraṇa ◯de nika saṅ prabu, Amriṁ sevaka lan paṁṅitrinya kalih, puṙvva paḍaṇya pya saṅ panḍita, Akon ta sira, Aminta nugraha ri saṁ prabu, ma
    10v3jaṙ ta sa vraḍdahānta umalakya, karuṇa ta sa yantivara, masamadi ta sira, enak ta mapuṙna niṅ de nira samadi tibā ta vvaṁ nikā kaṅ amravrak◯.sa niskaraṇa, tumampuṁ ri kisapvan ira, vineṁkən nira ta yeṁ saṁ prabu, Anā ta saṅku mahārāja vraddata, yeki saksat hanugrahā baṭāra, maṙgga
    10v4ta paguṁhakən· putra, tan tut. taknaka hāyya saṅsaya, maṅkaṇa li sa r̥si, manəmbaṁ ta sa prabu lavan histri, mantuk. ta sira, vineṁhakniṁṅa ◯tekāṅ amrapala riṅ sira stri kalih, pinarva ta ye de nika saṅ vineṁhan, sasivak. sovaṅ tinaḍaṁ nira sarajaṙ baṙyya vkasan·, tan alava
    [Folio 11r]
    11r1par̥ṁ ta lila kavoran·, par̥ ta sisusu kalih, ndaṁ n aṙddadehā viji tikaṁ rare, sasiṁ ri sarena sarena, kta ri netra karṇa paḍa hadi giri girin◯. tekaṅ samanon vastu puṙvva, ya ta matanyan takonakən· ya timpalakna de ni daha trə ri ṅtaṁ vṅi, irika tā catuspata, Anā ta rasikṣi di
    11r2gśāra ṅaranya, ya tikā misi kaṁ rare, pinatəmvatəmnya ta ya, ekamurtrakaṁ sigram·, kumyarasaṁ mahāpyadate, pyari puṙṇa ta ya, ri tlasṇya ◯eka sarira de nika i saksi, inəmbanya tikaṅ rare, ndā ta vnaṁ, Apan ra dibyakən niṅ sela braja, tovin tumr̥yuyamrapyaṁ didəl.
    11r3a iku umuṅ tan pantarā gunuruṁ kadya hampuhan·, kar̥ṅö ta ya deniṅ sakākanḍatya, mijil teka vvaṁ kabeṁ, makadi saṅgrahatvata, mvaṁ ◯kasi kalih, ri vijil nikaṁ saṅ prahābu, manākən tekaṁ rakpakṣi, li nira, Aku kta ya prasidḍa tamolaṁ, ri syajasad ni śaṁ prabu, nitva
    11r4sa kauripyan· buta bali, Aṅkən puṙnamma mavasya, tak. puṙvyan ḍanapaku, Antya antya, yogya nika, maṅkaṇa liṁ nikaṁ jarā ri ḍaləm hati, ◯manusarupa ta ya, vinehaknya teka rare ri saṅ prabu, li nya, saṇja hāji, iki rare paveṁ ni ṅulun ṇi hārāja, ya iki hanak mahā
    [Folio 11v]
    11v1rā devi kalih, ikaṅ ulaṁ niṅa hyaṅ baghavan canḍakosika, ikaṁ tinimpalakən· deni catrike ri datupata, //maṅkaṇa liṁ ni rasak.◯si, malayu tikaṅ istri ni saṅ ratu kaliṁ, umvaṁkyakən· ni rare, harsa tambək. nikaṁ saṁ prabu, mojar ta siraṅ arika rasaksi manusarupa,
    11v2li nira // ta tya kaṁmalagarbabe, mama putra munahini, kammaya vraṁhi kalyani, devatā pratibāsiham·// aparan kari kitebu, ◯sa mehākən anak paṅulun·, mapa ri kita, Atava ḍe tā jati kunaṅ, Asy asiṁ varaṁ ta ulun·, // śanja yaji, rasaksi pinaṅkaṅulun·
    11v3si ḍarā ṅān pinaṅkaṅaulun·, kamolaṁ tka taṅgəl. jə aji, nitya syamaṅka ripta saṁ buta bāli sari sari, katon pya ranak. aji tini◯palakən· deni ḍatri, ādalan· luhur ikaṅ ṣaya devitta, kasisiṁ ta vayaṁ avanya kabeṁ, pinatva ni ṅaulun ta ya, Amogha
    11v4va ya paripuṙṇaha, yan apya yan pya ya ta, jara saṇḍi ṣo yasmat., jarasandi tatya bavet., si jara pya ṅaran ika rāsaksi, sandi ta maṙgganya◯n pyatmu, tasmat jarasaṇḍi katya bavet., nihan mataṅyan i jarāsaṇḍi ṅaranya, matuhā tā ya vkasan·, paripuṙṇa riṅ kayovanan
    [Folio 12r]
    12r1kadya vit kale, Apa kunaṅ ikaṅ kala, ḍataṁ ta bāgavan cəṇḍakosika lumavad i saṅ prabu, sinogatan ta sira, inasyən pyadarcamanima, sa◯ṁhā bojaṇa mvaṅ dakpina, inarpanakən· saratu tekaṅ anaḍanak. ri saṅ r̥si, ginaməl nika tənḍas nika rare, kneṁ sariravayavan kabeṁ, A
    12r2athəṙ maṅasəṙvada, linira, Anaku mahārāja vrahādcata, iki putu mami, yeki ummaṅguṁa viṙyyaprameya, tan kapaḍana ri ṣkacakravaṙtti, tan◯. pjaṁha deniṁ saṙvyayuda, kunaṁ deyaṙsanya, Ayo ta ya tan· rujradana, hayo tan bakti bhaṭara paramesyara, maṅkaṇa liṅ paṅ r̥si, Athəṙ mami
    12r3mantuka, luṅhā ta sirā hira kuṁnaṅanta hājinya, inabiseka tā saṅ jarāsaṇḍi, kummati ri siṅhāsaṇa, saṅ bapa nusup iṅ alas, rajarr̥si ◯brata mvaṅ devi nira kalih, Alavas pya siratāpa, santa sira kta ri syagga, nahan tatya carita nikaṅ jarāsanḍi, i vikanā saṅkata.// valuya tikaṁ ḍa
    12r4las·kna ṅuni, ika sabda saṅ arjuṇa simatakən· ra viṙyyaṅadyā ka bala parakraman·, Asove tan· vnaṁṅa ni vyaṁ lumagānahā ika jarā◯sanḍi, Apa uvus ta tyatya, si tan pəjaṁha deniṅ ka saṙvya yuḍda, Apya panumbu jaṇajaya, sinta hantya ṅaji pati sapaca yudda juga, lavanən·
    [Folio 12v]
    12v1n· neka tulya dyan mana yuḍda, praṅ sidapya naṙyya bimma tahānaniṅ ta ya bala, sahā ya hana saṅulun kalih, nisyara hambək niṅ pinaṅkaṅaulun· ◯ni kapārajayanya, ndaṁ ntumanḍaṁ saṅ niti saṅ aji, rantən iṅ hāji // ḍuṁ apa yan minaṅka de paramesyara, kadi tan paṅeta ta yya taṇhya
    12v2si paṇḍava, tummiṅākən·na ri rantən iṅ aji, ikan pəjahā jarasaṇḍi, mvaṁ vi vvaṁ ta ya tan ika ratu kapasaṅan, jaṇa kabeh, ṇiṙvikāra ◯tika kaṙyya rajasuya, ika tā hanuba ri pyaramesyara ṣugahita, maṅkaṇa hātən i lun· kalih, sa bima juga taṙjuṇa, tutakna ta saṇiti
    12v3mahājā krasṇa, ya ta nyan ṣulabāhantən i ṅulun·n irikaṅ isṭaprayoñjaṇa. // om // tlas mayudaralalocitta saṅ panḍava, mvaṁ ma◯rāja krasṇa, lumpaṁ ta sira katrinni, kumməḍap desa nikaṅ jarārāsandipura, yatna tata brahmaṇa pinaṅkaveśa nira, sabda ṇira
    12v4śaka ṅiṇdraprasṭa, Anəṅa saba vetan· i tmaṁ ri setra kurukmanḍala, məntas· ri lyaṁ sarayu, kapaṅgiṁ ri ri puṙvvali kaṅ desa, kantasan ikaṁ lyaṁ ni dārmmanoti, van gagaṅ. de nira, tan alavas· riṅ avan·, pratita sira ri tgal. na tgal. ṇikaṅ magada maṇaḍala, mvajaṙ ta si
    [Folio 13r]
    13r1mahārāja krasna, naraṙyya vrokodara, mvaṁ ṅatən niṅulun aṙjuṇa, ndaṁ ḍataṁ saṁ rahādyan paṅulun·, ri desa nika magaḍdamanḍala, niha◯n ta suka rata datidupaḍa, ikaṅ apar̥ka hār̥s· de radya saṅulun· maṅke, ri viharāgi ri ṅaran ika, kunaṁ ikaṁ kna kidul saṅke kene, ri
    13r2varahāgiri ṅaran ira, ika bisyanḍinya, yeka ri vrasabagiri ṅaranya, kunaṁ kaṅ kavetan i r̥sigiri ṅaranya, kuṅ agəṅ aṇuṅgali kāṁ va◯kanya, Atiris deniṅ lodra vrəksa, ya kāri giriṅ.jra ṅaranya, patapan bagavan· gotamma, kacaritanya ṅunni, kālā nnira pastriśudra,
    13r3vvaṅ ikusinara, makānak saṅ kak.sivada, ṅkaṇa ta kahanan ikaṅ ratu tapasabanya de nikaṁ jarasandi, i vraṁhara kon kaliṁ. // kunaṁ ◯ṅika vukiṙ mandra katonanya śaki ke, yekā ri cetyagiri ṅaranya, Aparək paṁka ṅka ikaṁ kaḍatyan ika jarasaṇḍipura, nityasva paməṅ aməṅa
    13r4n· ri vyaṁ magadamaṇḍala, Ana ṅagosaṇa kaṇa, kəṇḍaṅ agö tan paprasaṇa dyaninya, kyehnya tiga siki, kacaritanya, hana lə◯mbu si sada ṅaranya, viḍaṁ darapati, ya ta pinəjahan· saṅ vraeddata, carmmanya ta pika tutup i kəṇḍaṁ, tigaṅ siki, sabārinya tinabu
    [Folio 13v]
    13v1nikaṁ beri gosaṇa, ta juga tumibā puspavarsa sakeṅ akasa, sahā lavan ganda curṇa kumāmadi, ndaṁ hilu tara ṅkaṇa ta viramma ri varsyanya, ◯kamna niṅ tumame daləm aradya, maṅkaṇa li marāja krasṇa, lummapaṁ ta sira katiga, ya ḍataṁ rika ṅkaṇa, həṅgya nikaṁ beri gosaṇa, tu
    13v2mibā ta kambaṁ ṅanḍutasa riṅ akasa, sahā puspavarsa mvaṁ ganda nika kumən·ḍə, makəmbaṅ arum·pukan ta sa brahmaṇa tiga siki, maga ◯lepanya kumkuma ri bāu kaliṁ, Apaṅanḍo rakta manamaṅnakəṇa ta maṇḍala yaṅguli busaṇa, lampaṁ ta sira muvaṁ, ḍataṁ ta si
    13v3teki jöranya, katon ta sa ratu jarāsanḍi manuṅgaṁ riṅ liman·, siḍəṁ nira katiṅal sa brahmaṇa, hapurohita, ṇdaṁ nta ginava ta saṁ brahmaṇa ◯tigaṁ siki, tumuluy. juga sirā tamame daləm kaḍatyaṇ. kunaṅ ikaṁ ṅvaṁ kabeṁ hatata sanaka saṅ vahu ḍataṁ, tumurun ta saṅ jarāsaṇḍi
    13v4sakeṅ liman·, sumugate saṅ brahmaṇa, hāveṁ pañcopajāra, ya thöṙ atakyan saṅ brahmaṇaṁ, mvajaṙ ta saṅ brahmaṇa, snataka brata, i◯naṁsyən ta sira bojaṇa saha lavan dakṣiṇa mvaṁ setavastra, jana tan panaṅgap. sira, mulata sa jārāsandi, kacaṙyyan· tumon kanira
    [Folio 14r]
    14r1caran· saṅ brahmaṇa, maeva tekaṅ ambək., Athər mojar maṅahāsa, linya// tahā sa brahmaṇa, matakyan ni ulun· ri kita, Aya ṅaran iṅ visaya◯n meko, maṅka brasmu tak abrata ktalita, Ateku viruda, Apan mənta grasyase kita, Arumpukan· syarvva kusumma, An ganda lopanā vḍihan· ra
    14r2t. kalbara, ya tiku laksana ni karṇapura ṅaran kiku, ri ātuṙnya nirapeskə ri paveṁ niṅ kammi brabuktaya, ṅaraniṅ maṁḍam brahmaṇa ubisṭa, ◯toṁ kajaṙ ta ya paprayoñjananta // cihāhaha, maṅkaṇa haku pra saṅ prabhu, tan eṅət kapya kita riṅ bedda, ni taṅ paṁ magəgö katakasbrata
    14r3n, raktya bedanya brahma jati mvaṁ kasatriya janma kur mvaṁ tapa tulganya, riṅ. denyan kapya veda bāsa mvaṁṅ mantracaraṇa. kunaṅ pa pyalenanya, ◯nitreyaga palagənə sa brahmaṇa, kunaṁ saṅ satriya aṅyuda kevala, kaiṅana ri saṙvya busaṇa, ṅuṇiveṁ jadya nira kambaraṅa ganḍa lepaṇa ta
    14r4neṁ papyainya, ikaṁ sa brahmaṇa ṅaran ira, vakya hikaṅ krama nira, niṅ saṅtaka hāna niṅ gati nira, kunaṅ saṅ satriyajanma, bauviṙyya vi◯rājate, simakni paḍa kahniṁ i nira, sami katrini pya ya jadita ta satriya guməgə katata ni rat., nihan matanyan kasida bahuḍənḍa pinaṅka
    [Folio 14v]
    14v1kavedanya asṭanā mami, ndaṁ lihātāna ta kita ri bau məmi katrini tan hātan butir̥n ṅaranya, cina ni kadanuṙdaran·, tuun· vesya◯mantra iti brahmaṇā ginəgəṅ mami, tatan ahyun kammi veveni kadi kita, yan maṅka pajaṙti dakpiṇasoda, mahyun mabata kammi, ndaṁn· viyyama
    14v2nta vita ya mvaṁ pravadaksiṇa, tan eṅəta ri kita, An tan tan· pasaṅkan· tinammakən· kammi tka kaḍatyanta, ikā ta, ya kṣayaṇa ni◯ṅ musuṁ yan ḍatəṅ ika, ndaṁ rase tā mutya ni praṙṣasaṇa ri kita // ammaṁkya ku syavani ni ṅulun· saṁ rava brahmaṇa kita, mne ta sasar̥ṅ
    14v3apati sakārānya matanyan mahyan magave yaśa marotuma lavan ulun·, ri hātuṙnya tan pasaṅkan· vekta ya, mvaṁ tan ana ri dosa puṙ◯vvaka ni ṅuluna // yo nagasi prasujati, kratiya pi naṅ kasaṅsayaṁ, Arta daṙmmapyagatayadi, manasamra satapvate// yo naga
    14v4si prasujati, yan· satriya yan jənək parok sagata, vnaṁṅa paributan ikaṁ vənaṁ nirdosa, tan hana juga sam·bava kita, ◯matanyan· maṅkaṇa, harṣa daṙmma pagatahādi, manaṁta mraṅ patapyate, hapayu pan· sasḍat. paritapa, hagö rakva hikaṁ lara kapaṁgu
    [Folio 15r]
    15r1denya, maṅkaṇi mata, tanut kidet namaṅakəṇ, ḍənḍa, kitap. ya ta, Arək maṅajanta riṅ pvaśadyanta kasaktin lavan ulun·, ndaṁ tan ṣaka◯raṇa aṅib, tanogya rikaṅ i hiḍəp. ni ṅulun· //hadəmakva supya sa jarasanḍi, tan· dosa kupya dosa maṅke krammanya, si vənaṁ ta
    15r2tan avalat. ḍəṇḍa i rikeṅ ratu samanta, inisṭi pujakna ri bhaṭara rudra, i sḍaṅ niṅ añjakāla mapataṁ, ta kāri maṙmma paracaraṅan ika, maṁvaṁsatta pa◯rārajan·, om saṅ jarasaṇḍi, pauvusan· kva maṁvamanaṁ riṅ leṇya, padivāsa lapa ri sañjaṇa, ṇare ṇare, Apapan ta kamuja
    15r3saksat tinahanan i vvaṅ pratapa, tumvaṁ nikaṁ saṅ mahāpurusa, kinahānan iṅ guṇa lavan kasaktin, [[syapa yan kinahānan ni viryya lavan kasak◯tin·, syahānaku li(?)ṅanta, vyayaṁ hi saṅka darmma hi saṅka (?), raksa ḍo(?) darmma kari . . , kammi prasiḍdā ma. . . ku ri viryya mvaṁ kasaktin·, kunaṁ vli (?) mami sa
    15r4ṅka ri kita darvka ro(?)ti, Avalyapa kara karaksan· saṁ hyaṁ darmma ga jugā prayojña ṇiṁ viryya mvaṁ kasaktin· riṅ kadi kammi, ]] kunaṁnya panahan təta vruṁ ◯eṅ kammi, nrə viro pāṇḍava viro, rasi kaliṁ saṁ bima janaṙjaya, prasdivva saṇak amisan· saka ri bapa endaṁ byatasən· ta riṅ mahunya
    [Folio 15v]
    15v1n mami maṅadya kasaktin lavan kita. kunaṁ yan seL̥kasākən nika prabāvanta lavan kammi, uvakəna ratu kaṁ sapararatu minaṅka drimagla // adā◯n malinya saṅ kraṇśa, Abusanya, saṅḍan·, li nimita nikā adya kasaktin, lavan kihi maṅko lavan kita, juga ko kita maminta ṅulun·, ka
    15v2dya paḍa lavan sirā maṅko, kunaṁ pya deyanu, Aliṁ ta kihika hyunta, myat puṁ tṅaṁ ṇikaṁ təgal. samanḍala kariya, Atava roṁ siki tluṁ siki, ka◯naṁ lavan aku, kamu ktrini par̥ṁṅ aṅabulihana, bavya ya nabəb mulan atuṅgalan·, ṅuniveṁ ta yan kammu salaṁ, siki ān varovaṣaṅ akveṁ pili
    15v3ṁ i sarvvayudda, sakatvanya riṅ lagi, // ayya saṅ jarāsandi, ta kahunta maraja taku, kelya ṇi pyaḍa yudda kammi lumageṁ kamu, mvaṁ ◯ṅekātu maladan· samma r̥but. piliṁhi kāmmi salaṁ siki, sakahyunta lumavan kammi, Anusyavadana hiḍəpta //o//
    15v4han maṅkaṇa vuvus mahārāja krasṇa, madəg ta saṅ jarāsandi, mahāpisən de nirāvḍihan, Apuput makuṭa kirat., bāhu pada ratpaka, ma◯pagəṁ de nira sepasa, sindyan de ni brahmaṇa prohita, pirroksaṇa riṅeṙ mantra saṙvva dyajammaṁ laya, maṅləṁ ta saṅ vraṁkodarā tita,
    [Folio 16r]
    16r1ve nira, lumupat saṁ bimma sakeṅ paluṅguṁhan ira, tlas inasiṙvada de mahārāja krasṇa, tumandaṁ ta sira sumusuṁ ta sira saṅ jarasandi, A◯sikəp. aturuṁ kaliṁ baṇḍa, Aprapasa uta niku paḍa ṅuvil matha, sada nəkakakən· ni butalakən iṅ akasa, paḍa r̥ṁguttakən i rəṁgut. jina
    16r2namba jinabak., ri tivitala ika, ginitik gitik., tan padaṅdanan·, sama payuda nira kaliṁ, An kadi tapakani taṙ sagəri bajra menakagiri◯, mraṁ kadi papraṅan paṁ hyaṁ ṅindra mvaṁ detya si trattra, tatan hanavika ṅaranya, i pərāman ika prabāva haneṅ sira kaliṁ,// kaṙtkitasya tu mmanasa
    16r3pa, pavrəti pratame hantə, Anaraman divārastra, mavisanta, mavigrantam avaṙthate, // ri praptipada sulke kaṙtkikā təmbe nikaṅ adantayuḍa, ḍata◯n pəgat. ri rainna kuL̥m·, nora soṙ tan hana L̥vi ṅaranya, irika nḍa trayoda esuk kaL̥spya ya ta, tkeṁ catuṙdasi sakatambe, i su
    16r4rup ikaṁ saṁ hyaṁ ṅaditya, Ar.daṅləṁ lyi sa jarāsaṇdi, mulata sa marāja krasṇa, vraṁ ta sira titiṁ hasor. saṅ jarasaṇdi, cinanḍak. təkak nira◯si bimaseṇa (?), tumuta ta riṅ ari nira hanitii, tumon ṣa sa vrakodarāniti aduməṅakna tan· veṁ dana, sa bima yatna hanitiṁ ḍə
    [Folio 16v]
    16v1p nirā sa jarāsanḍi, pinriṁ ta sira kacidrā hāni sa jarāsandi, thər ummaracaṇā sakti saṁ hyaṁ baṁyu sirā, enak ta kacidra saṅ jarāsandi, cət. siḍə◯p nira ta pata kuraṅanta saṅ jarāsandi, jinuṁjuṁ ginrəpitakən riṅ avaṁ avaṁ, piṁ satus ta pya sira riṅidərakən saṅ jarāsandi, vulaṅun ta saṅ magaḍadipa,
    16v2initəpakən nikaṅ prativi sititala, tikəklal ta bāu nira, tintəka kapala nira, rinəmuk ta pupu nira kaliṁ, sibitākəṇ kulit nira, r̥kə◯r̥k, sen pok, pjaṁ tā saṅ jarāsandi, Abohan ta ya kasi urip, par̥ṅ ṅanacaṁ pya sa bimma, hasye pya tlas aṁ jayaṁ ri dya dya ra
    16v3ti haraṁ, yekan paḍa vrəti ikaṁ samagadamaṇḍala, habruṁ raṇāvra girin girin· sananya, hapyayapyan· lyir rubuha paṙṣya ni hi◯mavan· paṙvyata, rasa bəntara ikaṁ pratavimaṇḍala, de ni katarā nikaṁ pratisabda. // byaktita pjaṁ saṅ jarāsandi, mtu ta mahārāja
    16v4krasṇa, sakeṅ daləm magadamanḍala, Aduluṙ mva śaṅ bimma jvanajaya, mari ṅṣa sira makavesa brahmaṇā, Ana ta rāta saṅ jarāsa◯ndi, tan paiṅan haləp.nya, si sedaṙvya ṅaranya, saṅkəp i saṙvyabusaṇa, kadarinya, pinaṅkahavahana baṭārendra mvaṁ baṭa
    [Folio 17r]
    17r1ra visṇu, kāla nirāṇalahakən kaṁ detya tarata maṁyaṁ, saṁ hyaṁ ṅindra meakən· ya riṅ mahārāja basu, mahārāja basu mehakən· ◯ri saṅ vraṁhatdata, sa mrəhatdatā meṁhakən ni saṅ jarāsandi, ika tā maṅkana krammanya, ya ta tinugaṅan· de marāja krasṇa, mvaṁ saṁ bimaṙju
    17r2ṇa, pinaṅkavahaṇa nira ri giri bajra, nəm· hāsalayaṁ ikaṁ kuraṁ gommatətya, gumuruṁ sabdanya, kumlab jyajyanya, umnəṅ ta mma◯hārāja krasṇa ri samuhuṙṣa, ummaradana saṅ ḍaruḍa, ḍataṁ ta saṅ panagaraja, ktanumpak i tuṅgul nika jyajyagra, maṅaṁ marak mahārāja berava
    17r3sahā ḍatəṅ mahārāja krasṇa, ri giri bajra, vənrətan· tekaṁ rata ratu sammanta saṁ kari ri guhā, sakveṁ nikaṁ kapva sabanḍa, vinodada◯n upasantā riṅ saṇja manohārā, Aṙsa taṅnaṅö ṇira kabeṁ, kapya muja mambəṁ maṅastava, makya sya nama ləbu paduka mahārāja krasṇa,
    17r4mojar ta sakveṁ nika vraḍarāja // saṇja haji mahārāja krasṇa, tyan kəganimunyaṅa hulun kabeṁ, An han samanṣa pyarāmesya◯ra umuvakən saṅulun kabeh, Apan prasidda hanelakən ta nəmrəcu saṁ ṅulun i kaṇa, tan hani maṙgga ni puṙṇajiva, beda sakeṅ pharame
    [Folio 17v]
    17v1ra, kunaṅ tulusanya hanugraha sa paramesya, yan hanumpakəna saṅulun kabe de pyaramesyara, tan dyadyaniṅ phinaṅkaṅaulun· suruda sañj◯ā saṁ narata, kaliṅanya, Astaḍakna ṅvaṁ ṅaulun ri saṙvyakaṙya saṅulun· // aum·, palavin tambək. rahadyan paṅulun kabeṁ, Apan a
    17v2nuvus ilaṁ bara nikaṁ papa gave kaṙmma i rahadyan paṁṅulun· maṅke, kunaṁṅ iki pasamodani ṅulun· ni rahadyan saṅulun·, milya ta ◯rahadya saṅaulun kabeṁ, hahayya tka ni ḍyaṙyya, Avya bakyakta ni si nañja, yan tan katon tan paṅavane raadyan saṅulun, ndan marahāra
    17v3ja yuḍisṭira.// maṅkaṇa liṁ mahārāja krasṇa, kapva tika ratu sammatta kakabeh, paḍaṅastyakara, muvaṁ sira magaḍarajya, sinuṁsuṅ ṣa sira n de◯nya sanak paṁ jarāsanḍi, maṅkaṇahārā saṅhādeva, sahā mantra purohita, mavat mas maṇik. rajya yogya, karunya mahārāja krasṇa, mvaṁ saṁ bi
    17v4ma narjuṇa, tinonakən· nira tekaṁ sahadava bisekaṇa, gummantya ri siṅhaṙsaṇa, pratinidyaṁ sa jarasandi, raksakta niṅ magadarajya // ma◯ntuk ta mahārāja krasṇa, mvaṁ saṁ bimanarjuṇa, ḍataṁ ta sira riṅ indraprasṭa, sinusuṁ ta de nira mahārāja yuḍisṭira, kinon ta mantuka sakyeṁ nikaṁ
    [Folio 18r]
    18r1tu samaṇḍa haṅərakən·, maṅkiṇ ta pariminta kacakravrətti mahārāja yuḍisṭira, Apagəṁ ta dumli kajayasatru sañja riṅ pira, saḍanantara, Amminta ◯riṅ maraja krasṇa, mantuk ta ri dyaravati, tan tənəṅət., lummapaṁ ta si // hata ri luṅha mahārāja krasṇa, mojaṙ ta sa janajaya hi mahārāja
    18r2yuḍisṭira li nira, // saṇjaya hāji, tlas paripuṙna daṙmma rata cakravartki riṅ paramesyara, mkaḍdi viṙyya bala parakramma, kunaṁ manya ta nis◯prayoga ṅanaṅaji, patik haji lumakva ri prata paramesyara, mahyun magavaya digjaya hambək patik aji, Ammuluṅa mas maṇik rajāyogya,
    18r3mapyakna byaya rikaṁ kaṙyya raṙjasuṙya, de saṁ hyaṁ besravaṇa laksan patik aji // ḍuṁ hantən ni ṅhulun paṁṅ aṙjuṇa, tija byaṁgyaṁ ta yan maṅka◯ṇa, Aṅnaṅön rakvan·, gavayakəna syastyayana rakva tumuhun· kamnaṁ rakyan· lumpaṁha// sampun enak rakitnya, sa bima naku
    18r4la sahadeva kva pya vinaraṁ irika saṁ prayogñaṇa, rika ta sakaṣambenya, śubākāla n davaṇak paṁtriyoga, lumpaṁ ta saṁ catuṙ◯panḍava, kapyahavan· raṣa sira kabeṁ, tlas masakəp. ri bala kosa vaṁhana, saṁṅa saṅ aṙjuṇa sira ṅalor., saṁ bima sira ṅeta
    [Folio 18v]
    18v1tan·, sahadeva śira ṅidul., saṅ nakula sira ṅulon·, maṅkaṇa jumnəṁ kasastrakramma, par̥ṅ ta sira malaakən· nikaṁ catuṙdesa, lviṙ sa◯ṅ aṙjuṇa rummuun· vaṙṇanən·, tambe sa phalguṇa ṅalaṁhakən· desaha ratunya, Ane kadavisaya ṅaranya, mvaṁ riṅ kulindadesa ṅaranya
    18v2tumut. riṁ praticintya, Ana ri pragjyoti ṅaranya, mahārāja bagadatta ṅanya, sa ratu kanna, kira seṇya pinaṅkayodamukya nira, vvalu -e. ◯lavan paṁ danañjaya lummagye sa ratu, rika ta ṅinaṅve, tras matrikaṁ saṁ ratu, mavvat mas manik, Athər maṅupyasantya, li nira, naraṙyya jaṇajaya, ṅa
    18v3ṅuhulun· mitra rapyami baṭarendra, impər ta sakti ni ṅulun· lavan kita, tatapi maṅkanya, dan kasor. ṅhulun denta ri ṅtaṁ ni ranaṅgaṇa◯manḍala, matanyan vraṁ hiṅ rancaṇi ṅke, ndaṁ ta ikaṁ kinahyunanta paṅupāra ni ṅulun·, cigna ni ṅulun· uvus kavasa denta, maṅkana linira, suma
    18v4hur saṅ aṙjuṇa, sojaṙ rahādyan paṅulun· mahārāja bagadətta, nora prayogñaṇa ranak. rahadyasnaṅulun, beda sakeṅ ma◯naraadya saṅaulun milva ri tka ni kaṙyya rājasuya, maṅilyan ta sakiṅ kaḍatyan· saṅalun, katon deni ṅulun· marāja yu
    [Folio 19r]
    19r1ḍisṭira, maṅaṇa li saṅ aṙjuṇa, tlas inastukara dehan mahārāja bagadətta, muvaṁ lumapaṁ ta saṅ aṙjuṇa, tumkani ikā bhalakahāvatirājya, ◯tka riṅ antagiri, sampun pranata sakve nika, ika sampun kaparajaya kabeṁ, ya ktika milu saayya niran pyayastraṁ muvaṁ, ri uvus nika, Ana riṅ kuleta
    19r2desa ṅaranya, saṅ vraṁhasdata ṅaranya, ratu ṅkanya, soratārasi de nireṁ raṇyamaṇḍala, kta ta siraṁ kasmiradesa, i loIta, vyabisa◯ri, i hāpura, riṅ ṣuvastu, ri codapuri, ri vagālika, kkakeṁ kabobja, kunaṁ riṅ ka r̥sikadesa, kuda vvaluṁ, pavvat. nika, kari puṙṇa ri
    19r3kal. palaksaṇa, maṅalor ta sa palguṇa, muvaṁ, tuməkeṁ vukiṙ himmavan·, mvaṅ hi tusṭagiri, lavan niṅ setapaṙvyata, riṅ uvus nika, ḍataṁ thi◯mpurudeśa, Anak mahārāja druva sa sinivi kanna, tlas alaṁ tan pasara, tummut iṅ maṅke desa, yakṣa tekaṅ kayatna, nuuna sasaṇaha desa niṅ aṣi
    19r4tṅaṁ nika de laṁ de nira, Ana ri suraseṇa ṅaranya, tumut. ri matusya, kkaṁ keṁ padacara ṇara, gommakta haṙta, mvaṅ ikaṅ i navarastra, tumulu◯y. mareṁ kuṇṭibhojya, maṅidul pya risa muvaṁ, ktakeṁ tira ni daṙmmanyati, kapaṅgiṁ hikaṁ ratu jamba, hanak nikaṁ ratu kaṅka, tṅaṁ ni ra
    [Folio 19v]
    19v1naṅga de nira, məntas pya siri lyaṁ niṙmaladlaṁ, Ana ratu vinḍānuvinda, mvaṁ ṅvantaraja, ya ktika kya saṙvyasahārāṇa, inantyakən· saili ni◯ṅ kaḍatyaṇ nira, daṅkatən ira muvaṁ, kapaṅgiṁ nikaṁ puri mahispati de nira, mahārā nila ṅarananya ratu kanya, ndaṁ lyir kapaḍa saṁ
    19v2ṅ man·trisuta, An ḍatəṅ i rikaṁ desa, Apya saṁ hyaṁ ṅagni tamolaṁ riki desa, pinaṁkatasaṁhāya nikaṁ ratu nila, sambadya matvanyan· Tə◯mhan raṁ raksaksa saṁ hyaṁ sivaṁhaghni, kumvaṁ puṙvya ri pacaṙtanya, saṁ hyaṁ sivaṁhāghni maṅkasabāvyaṁ paraḍā hika, tumsaṁ ta sira riṅ aməṁ, lumvakya
    19v3tyakin kaparadyara nira, ndaṁ n brahmaṇa rupa nira, ṣavavava sireṁ lamismatiṁdesa, sinikəp ta de mahārāja nila, Anan· vvaṁ daṙmma kaṅka vvaṁṅa nikā ◯sa prabhu, tan ahyun manopyacara, Agləṁṅ ikaṅ saṁ hyaṁ sivā hāghni pinaṁṅkasabaḍanana, maruṅ ta sira ṅarab., saprasaḍā ruhur nira, kacaṙyya
    19v4n· ta manaṁ saṅ prabu, girin· girin ta muvaṁ ri śabdanya, manəbmaṁ ta sira vkasan, An tatan nirakpa maṅkin ta kasalaṁ niṅ səla nira, karunya ta ◯si saṁ hyaṁ vaṁhaghni, Akon ta sira mintanugraha, Amita saṅ prabu, pininta saṅ. ratu, tan dyadya nikaṁ desa kaktana satru, gpəṅa pariksirṇa
    [Folio 20r]
    20r1tika satru yavat. sahāserakaṁ mahismatidesa, lavan ta vaneṁ lyiṙ nikaṅ anugraha, tan dyadya jalu jalu maṅalu desa mmarigraha stri ri suhya, ◯ya tan pasaṅakana raga pinarigraha, ya ta pravā nikaṅ istri kana vvaṁ seḍda, tan pakanta rinakṣa panvən tumaṅganya yatnya, Apa hanna sivaṁhaghni prapti ḍi
    20r2nāṅin· keṅi paranya, maṅkaṇa kottamma nira vvaṅ kanya, matanyan li nira ḍəmmutki saṁ hyaṁ sivaṁhaghni riṅ karaksa nikaṅ manismati, ḍataṁ pya saṁ śadev◯ā rikaṁ desa, matanya binasmibuta sakveṁ nikaṁ pinaṅkapaṅgəsəṅ lampaṁ nira, bala yakṣa ta sira, malvaṅasya gaja paḍati, tan pasesa kta riṅ sa
    20r3ñjatanya, glāṇa ta sira saṁ sadeva tumonni vadya nira parik.sirṇa mantyanyan pāmujā mroksaṇa ri saṁ hyaṁ sivaṁ hagni vkasan, Athər maṅastuti ◯li nira // muka nam asi de niṅ, yañja tva masi pavakaṁ pavanat pyaṣa kaskacapi, vahaṇat hanyaṁvahāneṁ //o// kamu
    20r4hyaṁ sivaṁhāgni, ki prasida muka niṁ saṙvyadevaṣa, yañja tvam api vataṁ, nahan matanyan pakaṅaranya yanja kita, pavanat. pavaka ◯sacapi, lavan mataṁnya patata ṅaran pavaka, pavaṇat riṅ denyan· vnaṅa mahāpavitra, vahanat havva vahānah, kunaṁ kta ṅaran·
    [Folio 20v]
    20v1ṇavya vahānaṁ, riṅ denyan hinoma ri grətatəla, telakara, iki prayoñjana ni ṅulun· pva saṁ hyaṁ sivaṁhāghni, sidda ni kaṙyya raja◯suya, tatan hana pinaṅkasatāla devata ni saṙvya hləm·, beda sakeṅ kita, vadaka pya kita, rama saṅdyaṅahun maṅka, ṇi, tan·
    20v2molaṁ yañja vighna ta ṅaranta, tan ahyuna riṅ kapujananta, krasṇa dratmāṇa mostute, dan· vyarakṣa magna titi pan·nambaṁ i ṅa◯ulun· ri kita // om // maṅkaṇa li saṁ sadeva, Athər maṅnakən kusa prasṣara, mar̥k tan atakut. gsəṅa, karuṇa, ta saṁ hyaṁ aghni vkasa
    20v3n·, pinaṅkatos nira tavak nira, mandya lyiṙ niṅ dilaṁ nira, masəṁ ta sira amujā mari saṁ hyaṁ devaṣa. // anaku ka saṅ sahādeva, uvus◯. vraṁ mki riṅ saprayoñvaṇata, ndaṁ tan· vaḍaka kummi maṅke riṅ lampaṁta, śiḍdakəna saprayojṇanta, maṅkana liṁ saṁ hyaṁ sivaṁhā
    20v4ghni, thər sadanantara, mijil ta saṁ ratu nila sakeṅ kaḍatyan·, laumari pya siṣa ri saṅ madrinputa ri saṙvyaboga, Aneka lyiṙ ◯nikaṁ pyavvat. nira // maṅidul pya saṅ sahādeva muvaṁ, ḍataṁ riṁ surasdravisāya, makon·konan ta sira umareṁ saṅ rukmini,
    [Folio 21r]
    21r1mareṁ saṁ bismaka, ṅuniveṁ mahārāja krasṇa, mituturaṇa sira ri kta nikaṅ kaṙyya, ya ta par̥ṁ gata // ri tlas nikaṁlaṁ teṅ supara, ma◯ra danḍaka de nira, ktate purusaḍaka, karṇa pravaraṇa, raksasa seni iṅvaṅ kaṇya, tumut. kolagiri, mvaṁ ri tamradipa, lavan·
    21r2ri timiṅaladesa, haṇa ta vyaṁṅ ekapada sabummi, Alas agöṅ uṅgon ika, samparavasa ika de nira, Ana ta panḍyade◯śa, dravipa, droḍra, kerapa, kaliṅga, basmaka, sampun ḍataṁ kaṁ du nikaṁlyaṁhakən· payat. ri saṅ sahādeva, kta pya śira ri barukañca
    21r3desa, Aṅutus· ta sira carakā um·mareṁ L̥kapuri tumoṇa mari saṅ vibisaṇa tan kantuna ri saṁ kaṙyya, maṅilva tanindya vidana, riṁ sa◯mpun ika pravata, gata, umuliṁ ta sira // kunaṁṅ ikaṁ de saṅ nakula, i roItaka, marubummi, sividesa, trigaṙtta, Ambas
    21r4ṭu, mala pañca 2ṭi, madyaṁmikara, biruganḍa mvaṁ saṇanika mapar̥n i sarasaniśyatitiṙṣa, lāvan ikaṅ tan molaṁ ri ti◯ra nikaṁ lyaṁ, sañcaḍaṇa, yyaṙttaṙra jotika, vindyaṭaka, parahyuna, uvus bakti sahananya kabeṁ, tumuluy ta mareṁ sakarajya, pra
    [Folio 21v]
    21v1ḍesa niṅ madradesa mahārāja salyaṁ praktisṭa kana, paman sakeṅṅ ibu, paṙṇaṁ raśika de nira saṅ nakula, masriti ta sira mukti saṙvva◯bogha, hāthəṙr aminəkəti sira milya ri kaṙyya. mantuk ta sa nakula, salaksa nikaṁ ratha umvaṁ ta oliṁ nira mas manik nira saṅ tigaṅ siki, pa
    21v2ḍemarpanakən· vastu laba nira sovaṁ sovaṁ, haṙsa ta maṇaṁ mahārāja yuḍisṭira // ri sampun i dəg.vijaya sammar̥mba, ena◯k ta manaṁ nikaṁ catuṙdesa, sammagriṁ ta saṅ panḍava, malapna muvaṁ, ummalocitta sadanopanyasa ni kaṙyya, sadanantara ḍataṁ ta mahārā
    21v3ja kaṙsṇa, sahā lavan· rājadrəvya pinakoliṁ uliṁ nira, Agiraṁ ta saṁ pañca paṇḍava, mvaṁ bagavan domya, dyepayana, mvajar ta mahārāja yu◯ḍisṭira hi mahārāja krasṇa //sahāja haji, ḍataṁ divagāsa nikaṁ kaṙyya maṅke, kunaṁ deyya pvaramesyara, mvajaṙ ta saṅ nāṭa riya ta yogya r̥naṁ
    21v4ari yanjā, mvaṁ sapa kunaṁ higyan parahulun· sanak. // san·ja haji, ndaṁ saha rarantəna haji, Apyanana ra kaki radyan saṅahulun· kaliṁ ◯bagavan· domya mvaṁ praṁ (?) dopayana, mvajaṙra ri vidividanu, ṅuniveṁ ri kaṙmmaśanyaṁsa, rantən iṅ aji hatasuruhan· śayogya kavasa de ni
    [Folio 22r]
    22r1pinaṅkaṅulun // ≈duṁ sañjaya hāji, tan ogya hāḍahana pvaremesyara ikaṁ kaṙvva kaṙyya, Apan paramesyaha sambavā minḍaṅana lyiṙ niṅ añjasa◯r̥mba, kumvaṁ ta bipraya niṅ aulun, yan pancoha ri paramesyara pvakulun·, sahadevā sambava taṅanji saṅ nava, tumuta hatuha ikaṁ mantri ka
    22r2beṁ, ndan yan paṅəno yaṙyyaṅnaṅən paramesyara ri vitaya // maṅkaṇa li mahārāja yuḍisṭira, tlas· inayyan de mahārāja krasṇa, ◯kinon ta kaṁ raja silpikaṁṅuvuskəṇa sada milya kabeṁ, yatanya mara ṅda tikaṁtikahan ika paṁvlaran·, mvaṁ karacaṇya tlas ta ya paripuṙṇa, sakra
    22r3t. surapaḍa kahaḍəpnya nya, umaḍaṁ ta sakveṁ nikaṁ saṙyya sambhara, sasaji nikaṁ rājasuya trətu, makadi yañjāpakaraṇa, tlas· sekta saiṅda nikaṁ saṙyya◯sadana, irika n· ḍataṁ sakveṁ sa mahābrahmāṇa, satlas inavāhaṇa sakveṁ saṅ satriya vedaparaga, mvaṁ saṅ vatək mahāṙr̥si, rājaṙr̥si mahāvise
    22r4sa, saṅ sahādeva ṅiriṅakən· ḍataṁ nira, kunaṁ riṅ astinapura sa nakula haṅiriṅakən· lampaṁ nira. maṅkana baghavan bisma, ḍaṁ hyaṁ droṇa◯, ḍaṁ hyaṁ krəpa, mahārāja ḍrəstarasṣa, haṙyya vidura, ṅuniveṁ saṅ sakorava, maddi saṁ ḍruyodana hiniriṁṅ de saṁ karṇa, jayadrata, saṅkuṇi, Asva
    [Folio 22v]
    22v1tamma, salya, sommacanta, burisrava, prabrəti // dyaravati pya ya ta, mahārāja ugraseṇa, babhru, caraṇa, ganda. samba, Anrunda, pradu◯mna, darudesṭa, Arunda, nisadolmuka, makadi sri baladeva, milu ta mahārāja kuntaboga, paḍa cediraja, Astam· śakveṁ niṅ samanta saṅ uvu
    22v2s· ginosṭi tinibanañ jayaji, dudu ta sakeṅ kari tumkakən tənya tan pasaṅkan· niṇajanan· de ni haṙsa nikaṁ kaṙyya saṅ paṇḍava, kəmu◯ta kaṁpva rājaṇa, vati sudraprakara, śaya tā sambava milya ri kaṙyya, uvus ḍataṁ sakveṁ nika, səsək supnuṁ, tekaṁ ra sabhamanḍala // masvagataṅabiva
    22v3da ṣa maārāja yuḍisṭira ri bagavan bisma, ḍaṁ hyaṁ drona, kta ri saṅ satakorava, duṙyodanādi, saṅ drusasana, pira tka vraṁha ri bakṣa bojana◯prakara, saṅ asyatamma, yan parigrahopakarā ri sa brahmaṇa. kunaṁ yan upara paṙṇa ri ratu, saṅ sañjaya hinuḍde(79) sa nira, inabimmata nira vuṁ e
    22v4yogya yogya, bagavan bisma mvaṁ ḍaṁ hyaṁ drona makəmmitan mas maṇik., rajadasinna, ḍaṁ hyaṁ krəpa vininkakasiya nira, haṙyya vidura vineṁ makəmi◯tan· pabyayan·, maṅkana ḍe nira nikaṁ rikaṅ casavva savyaṁ, ya tkikā paḍa hanataṁ vyaparā nikā de nira, tiṅkaṁ ta lyi nikaṁ ktan·, kapva u
    [Folio 23r]
    23r1vus inupvanan· daananya, śaṅkəp. ri saṙvyasaṅgraha, irika ta mahārāja yuḍisṭira lumkas madikpavici, dinuaskara de saṅ brahmaṇā puro◯hita hasṭasena, manjiṁ ta sira ri padetanan·, iniri de saṁ bimmanaṙjuna, nakula sahādeva, mvaṁ devi dropadi, mvaṁ kulagotra hakpatriya
    23r2midra vaṙgga, tiniṅkaṁ ta luṅguṁ ta niraṁ kabeṁ, sakveṁ ta saṁ brahmahaṙsi rājaṙr̥si mahāpanḍita kapya ḍakayeṅ darmmasaṁ hinar̥p nira śovaṁ sovaṁ, lu◯məkas· ta omasaskara saṅsri paḍa bagavan· śyasa pinaṅkahadikaṙmma hiṅ jasa, mvaṁ bagavan· ḍomya, bagavan yañjavaltya, beda sakeṁ vatək pu
    23r3roIta kvoṁ yyagana, tan varṇanən· lyiṙ nikaṁ vidikramma, Apayapan dasa sakonṭiyañja tuvi, inka maṅkaṇa, tan paḍa ya lavan kagaya ni◯kaṁ rājasuya kratu, kumvaṁ ta pya lyi nikaṁ sipənanya mantra, tan hana tan vada mantra lyiṙ ṇiṁkaṁ prakrəya, kesyan ta rasa saṁ hyaṁ catuṙveda, kta
    23r4keṁ haṅgopaṅga nira, A - mma yoga pinaṁka roniṁvadya, ya ta mataṅvan haviṙyya kratu sañjanya vaneṁ // ri tlas mahārāja yu◯ḍisṭira diksabiseka, Amuja ta si ri baṭara mera ta maṅka ri saṁ brahmāṇa, haṙr̥si ḍikṣvataṅgya, śahā lavan· dravya jata, parigraha,
    [Folio 23v]
    23v1maluṅguṁ ta sira muvaṁ, pinuja ta sira saṅ vatək. ratu kulavaṙgga mantri, mvaṁ samanta pratisamanta, Athəṙra mvaṁ takya solih uliṁnya mas manik. rājaśu◯gya //o// saḍasa dina lavas nira, nikaṁ sañjakriya, tan· pgat ri raina vṅi, Aviddina ta sakveṁ ti vidiviṇana, rika ta savəlasa
    23v2n ika ḍivasa, iri tkikaṁ bhojana inanakna, Aneka lyiṙnya tan pahiṅan· katbutan·, tan kinavraṁan saṅkan krammanya◯, katon bisma bravit. rājan·, daṙmmajan yuḍis·ṭiram·, hirikā ta bavan· bisma mari maja yuḍisṭira laṁ ki mmahārāja yu
    23v3ḍisṭira, tlas tiṅkaṁ ṅaran ikiṅ ammarabojana mvaṁ saṙvyadravyaṁ pasaṅgraha, kunaṁ ṅiṁkaṁ patikramma ya tika locita, pvaramesvara, A◯nutata ḍanta sambava lyiṙnya, yatanyan pataramtama liṅgiṁ sa brahmaṇār̥si mahāpaṇḍita, ndan· kvi kadi niscaya ṅuni ṅulun· rikaṙ
    23v4tiṅkaṁ hana saṁ brahmaṇar̥si pinaṅkadi, lyiṙ ni vruṁ ni hayogya grasal, mvaṁ saṅ panaṅkaka, kunaṁ suṅguṁ ni bujaṅga laki, satikramma nira va◯tək. ratu mahāpurusa juga, Anuṁ nasayatanupa, ya tan ajanma ya tāguna, ndan iṅit iṅənta de mahārāja, maṅkaṇa liṅ bagavan· bisma
    [Folio 24r]
    24r1śumahuṙ mahārāja yuḍisṭira// sañja mahār̥si, Asove tummaḍaṁ, desa nika tiṅulun· ratuputu saṅ mahār̥si, kunaṁ papritakaśiṁhan pi◯naṅkaṅulun·, r̥si manoha ri sa mahāpanḍita sira kabeṁ sri mahāḍaṁ hyaṁ drona, tan par̥ṁ taṁ savahāṇa, ndan sadana ta rāhadya saṅahulun·
    24r2// putu mami mahārāja, patitihan· bagavan· bisma, juga de niṅ tanayan mami, śira hanuṁ yogya vraṁha niṅ asambava patikra◯mma bagavan· devabrata, ndaṁ mojara ta rahadyan paṁṅaluñun· kumvaṁ uliṁ mamy aṅiṅət-iṅət, nora yogya grasana beda sakeṁ mahā
    24r3rāja krasṇa, Apan tinahanan· denta jaṅala parakramma, hasuṙyyaseti suryyahana, nivatani vavāyuna, basitam· hlādatañceva, kras·◯ne denaṙsado hinaṁ// nda tumiṅhala ta mahārāja, laki, iki sabamanḍalayatana, śaśighayadakarā nispraba, kan yatan hana mahārā
    24r4ja krasṇa kakən· hadityaṁ, mvaṅ niruḍa sopika gaṅga niṅ kuni, yatan hana śrī janaṙdana kakəna daksina nala, saṅsepyanya dak. koṇən· u, rantən a◯ji saṅ sahadeva, magavay agrapaṁda ri mahārāja krasṇa, sahā niranyaṁ ni patikrama // maṅkaṇa li bagavan· bisma, haṁsə
    [Folio 24v]
    24v1ṁ ta saṁ hyaṁ haṅaṙdana racana ri mahārāja krasṇa, ndan pa cediraja hasiṁ. mulat ta sira, eva tita manaṁ nira, tan aṅgrahaktyaha ri kesava◯, saṅka ri tan· vnaṁ sarika mgə krodanya, ta matanyan paṅumanuman i bagavan bisma mvaṁ mahārāja yuḍisṭira, maṅgəp. maḍdava de niṅ gaṇaha
    24v2ṅakən pabda, vayaṁ yu yan ajānidi, o tan pahiṅan ta ri puṅguṁ radyan· saṅaulun·vatək pāṇḍava ṅuniveṁ bagavan bisma,◯taha ri hatuṙnya loka tikranta de rahaḍyan paṁṅaulun maṅn aṅən· kta ya, ri vnaṁ radyan paṅaulun madika ri saṅ krasṇa, riṅ ahar̥p pu
    24v3saṁjaṇa mahārāja purusa, Apa ta yukti nika, ndyan ajar̥m· teki sisupala de hadyan saṅaulun·, vayo vradda kaṁ rikaṁ yogyasta◯va ni raśika hana ṣa mahārāja basu bhasudeva mvaṁ viraṭa ḍrupada vkas ni sinaṅguṁ hātuva, yavat. bhupalakā ri kacaṙyyan·, Apa kaṅ ma
    24v4kalyan paṁ krasṇa, Akrambavataṁ, Apan ana ṁ ḍaṁ ācaṙyya droṇa viseśa riṅ upaṁdaṙyya, ṅuniveṁ tatan· yogya nika, yavat. ya pakādi ◯niṅ i brahmaṇa, Apan ana sri dropayana mahāsrotiya, lavan ta vaneṁ maṙgga ni ṅulun tan paṅaskara, An pakamaṅgalyaṁ saṅ devakisuta
    [Folio 25r]
    25r1apa ta yan· ratu tka sarika, prasida hanaṅönap. ri mahārāja ugrasena jage tan molaṁhā haneṁ dyaravati, tatan· vnaṁ tumu◯gyeṁ sarintənya, śaṁsepyanya asiṁ mahārāja ugrasena maṙgga sarika nkam, ṅyən milu sinaṅguṁ mahārāja, ḍan tan vanya ni ṅvaṁ matəṅ amuja ri
    25r2ṅ makaṇa krammanya, om ta viṁ liṅan· yan rasadyan saṁṅaulun· juga sakulagotra, maṅka ligaṙracaṇa saṅ krasṇa ri kaṙyya rājakaṙyya, A◯yya tan arr̥mba kaundaṁṅan i saṅ vatək. ratu riṅ paradesa, ṅaranniṅ maṅkaṇya tan· molaṁ hasam·pe maṅiraṁ ṅiraṅi, uvastama ta ya tan tu
    25r3risa ri praya rahādya snaṅaulun·, Apan· ṅila ṅaran ikaṁ kadaṙmma majar i ri mahārāja yuḍisṭira, tiga mata bedana sinaṅga daṙmma vkasan◯., sri daṙmmarāja pakamaṅgalya saṁ krasṇa, saṁ krasṇa maṅgəṁ nadanyan· pinuja tan· yukti pujanta, katiṅganya, bagavan· bisma painto gati
    25r4yogya, dan· saṁ makanama tiki vuvus ni ṅhulun· // ḍuṁ antən i ṅulun·, mahārāja sisupala, hayu mikaṇa de ◯ni mojar i kaki saṅulun· bagavan· bisma, tan· uliṁha kaṙyya tə ni ṅulun· ri tuha saṅ ratu samanta sira kabeṁ, ikan
    [Folio 25v]
    25v1maṅkaṇa, noranaṅgaa maṅgalyaṁ riṅ kapujan hari kesava, Apan enak pyanon ira kabeṁ, riṅ tandya dyabagan· bagavan· bisma mo◯n kəna tan kaṙyyan·, Apan aṅənta ri sri janaṙdanā kariṁ, tan muṙ niṅ devatā viseśa kariṁ sira, Athər tita lyiṙ tan panumoda riṅ iḍəp ni ṅulun·
    25v2// tupu mami, mahārāja yuḍisṭira, Atlas· sri naresyara mojara ri sisupala, Apan· han tan· miśiṅgiha, kami juga jahira ◯maṅkaṇa mahārāja ceḍirāja, iki matanyan adi mukti kami rikaṁ ditā ṅaran mahārāja krasṇa nora kta maḍana ri śira ri katrivakraman·, ki byak
    25v3tya ni trelokamaṇḍala, śor mata brahmāṇa kuhā de nira, Apan jñana vraṁda, sor mata satriya de nira, Apan mahāsa◯kti, nihan dak varaṁ bapaku laki // ḍanan dakpəm· kuti soyəṙ həṁtər. ktiṁ buḍi ṇuktami, śantatis· triṁ dətriṁ kusṭiṁ, pusṭis caniṁ
    25v4yatadyave dana ṅaranya, veveṁ, makapacaṙ tāṅ inak am·bək. dakpya ṅaran iṅ gavidag.dag.dan·, sruta ṅaran· catuṙ◯veda, soṙyya ṅaranya, śi taṅan suruda ri ranamaṇḍala, hriṁ ṅaranya, hiraṁ maṅkaetu dviṙ niṁ ṅvaṁ mapavadan de ni saṙyya loka, kitki ṅaranya
    [Folio 26r]
    26r1kocapani yasan· pakapadaṙti suta etu, buḍdisatta ṅaranya, ikajñaṇa si saṁ niṅ uaṅgraheṁ ala, śantati ṅaranya, kulavaṙgga vi◯śesa, śrī ṅaranya, Aləp. drəti ṅaranya ṅlaṁ ambək., tusṭi ṅaranya, manaṁ trəpti, pasṭi ṅaranya, bayu bogopaboga, pariboga ika ta
    26r2saṅ maṅkaṇa, niyatyadyate, yatita nuṁ drabya mahārāja krasṇa, Ayya ta maṅkaṇa, lyiṙ vayaṁ guṇa ṅaranya // kacatuṙviḍdan ca ya◯d ratiṁ saṙvya krasṇa, patisṭataṙ, niyantaṁ catuṙbute, prativyi paṁ teja bāyu hakāsa, sərātaṁ pramane hananya, Apratisṭa mahārāja krasṇa,
    26r3maṅgalya, Anuṁ petən kavkas·, syapa nu tumanḍiṅana kasaktin·, sri mariṅ kesava ṅke kariṁ, kunaṁ yan hana konənta ya◯jara umratimeda iki paraṇcaṇa ṇi ṅulun· niṅ marāja krasṇa // an maṅkaṇa vuvus saṁ hādeva, irika taṅ abamanḍala tan hana kumik. ṅaranya
    26r4sakyeṁ nikaṁ ratu samanta pratisamanta kabeṁ, tato ḍaka puspavrəsṣiṁ, śahādevasu muṙdini, sadanantara, tummibā taṅ kəmbaṅurā saka ◯riṅ akaśa sahā lavan dupa haṅgadaksata, tumpuṁ ri təṇḍas sa sahādeva, makasaṇata ri gañvavakaśa, manaṅguṁ sadu sadu par̥ṁ umuṁ ri gagaṇa
    [Folio 26v]
    26v1tarala, kascaṙyyan tikaṅ vaṁ kabeṁ, tuhun paṅ ceduga tan aṅga kapuhān hana, mvaṁ ṅikaṁ ratu śammanut i rasiika, kavnin eṅas lihatnya, eṅ◯guṁ paluṅguṁhanya, kaməṅan mukanya tumon ta saṅ sahādevā tumuluysakən·, pamujan ira mahārāja krasṇa. maṅkin busaṁ ḍe dyaṁ rosad agni
    26v2krata kabaṅan ikaṅ mata, kaṅəmbusan· nikaṅ ukesa, kinvanya kaṁ ratu samanta sasna sarabda tumahəneṁ saṅ paṇḍava mvaṁ savatək vrə◯sṇi ri raṇamaṇḍala, umuṁ gumuruṁ sabdanya paḍa r̥ṅökən pragaba saṁ supala, ri sḍaṁnyan· kolarava śabda nikaṁ ratu samanta, ija
    26v3mahārāja yuḍisṭara, ri bagavan· bisma // sañja bagavan kaki, Apa upayaṁ rahadyan saṁ ṅaulun·, An maṅkaṇa ratu samanta, nyaśan taha◯n tan· tusa kunaṁ ṅiki rājasuṙyya, kasiṁhana ta nu rakṣan· de bagavan kaki // tanayan mami, maṁhārāja yuḍisṭira, Ayya saṅsaya paramesyara, ivəṁ
    26v4tulusa niki rājakaṙyya, tan pumika rānak. pamiṅkara nikiṁ cedya nikaṁ ratu samanta, Apayapan· niṁsa ◯sragalasaṅgya, udan huṁ ha umuṁ sabavanya ri kala nikaṅ añjaka turu, ndākən· sragalasaṅgya, ikiṁ ratu samanta selu riṅ pakṣa nikaṁ ce
    [Folio 27r]
    27r1dya, ndyakakən piṅ haturu, naresyara krasṇa, Apa tan huniṅa riṅ gənya sovaṁ sovaṁ, Alilira pvekaṁ mr̥gharāja mne, makaniminta katata i◯lya de nika sragalasaṅgya, ri kapadtayan· papasesa hanu salaṁ śiki, ton·tonən· ta de ni bavan· mami, sasayatra samara bu
    27r2di ṇikaṁ ceḍi puṅguṁ // anḍa tan panaha tan· pagəL̥ rasiki bagavan· bisma pakodarika, Apa teki ceḍya hiḍəpta, kavnaṅa ◯bineḍa riṅ sabda purusya, uvus vraṁ taku rikaṅ aniṅko vuvusta, kadi tan prasiḍa tuhaku, pituhun· jantiku de niki panḍava, yadyapi
    27r3n anyaya jarakva tuvi, kumvaṁ ikaṅ i prayakta, ya matiku salaṁ denta, ṅaraniṅ maṁko, navinoriṣa sabda, kadi harahu tinvalyakən iṁ parahu, riṅ ka◯pana ta ya tan kahilya kalih, yatan do vda vaniyan, paḍa kavaneṁ vuda yava tinuntuṇ ni vata, hatuṙ samaṅkaṇa taṁ panḍava pakasraya ra
    27r4kṣu ri eyopadesa, nihan kta katuluyanya de niṅ umastuta ikaṁ kracaran matiku liḍahta tan· kaṙṇa pasevan·, de ni gləm tan· mucapa◯kən· guṇa kaṁ devakisuta, ikvaṅ inastutinta prasida niṅ loka, Apan· tan hanolya puṅguṁ yan· gopalva tatan iku janaṙjana lavan ta
    [Folio 27v]
    27v1ta vaneṁ // om // ndyan kacaṙyyan· kna L̥kas nikuṁ krasṇa, kariṁ, ri denyan uməjaṁ ikaṅ rakpasi si puṭaṇa kari ya, syapa tvaṙlya pana stri ṅaranya, ◯atata riṅ denyan umjaṁ ikaṁ sesin patmahan kuḍa kunaṁ mvaṁ pəjaṁ ika rakṣaṁ təmahan L̥kunaṁ, jati tan papuṅguṁ syabāva ni paṣu ṅaranya, pa
    27v2met kaṙmmanya vkasan ika saṅ amba, ikaṁ rvaṁ siki (97) vineṁhankə ṅvaṁ saṇakta, kita uvus umakva kaṁbrahmākacaṙyyan·, ndya toliṁ nikaṁ denta, ◯tan kari daṙmmā viruḍda ṅaran ika, tan· vruṁ matakan de nika napusa tatda dumeṁ kita brahmācaṙyya, tan paṅka ri vkasakvi kanta ri saṁ hyaṁ brahmā ya
    27v3patiku sinaṅguṁ papa ṅaranya ri loka, ikaṁ tan panuvuṁhakən vija santana, prasidḍa napatyaṁ ta ṅarantetu maṅko, siḍda kaṙyyanta ri kadaṙ◯mejan·, vvaṙta tikuṁ kavrudan· aneṁ si kita, Ana maṣa pa iḍəpku ri satuhanta, kadyaṅga nika rajathaṅśa, pinakopamanya saṁ sapuṙvva
    27v4panḍita, Ana ya rakva pakpa vradaṁ, tan molaṁ ri piṁgir ni kakisik., satata varaṁ varaṁ riṁ daṙmma ri sakveṁ rovaṁnya ṅaṅsa, daṙmmañ carata ma◯daṙmmam, Apva kita vatək. sakasika gummavayakn adaṙmma, daṙmmasaṇahana taṁ gavayakna, maṅkaṇa rakya linya, daṙmma kaṁ pinaka
    [Folio 28r]
    28r1vuṅan· bhāvaṁ nikaṁṅ pakṣi syajatinya kabheṁ, kakaṙsaṇa pvekaṁ paksi len· akeṅ aṅsa, milu ta yaśisya śusrusa nevake rikaṅ a◯ṅsa vradda, katacit pya ya met hara ri ṅtaṁ niṅ tasik., pavvatanya rikaṅ ṅaṅsa vraḍda, ri uvus nirinya, pinaṅan ta sakveṁ nikaṅ antiganya ḍe nika rajara
    28r2t. aṅsa vraḍda, tan pasesa sasiki ṅaranya, kavit yan hana ta pakṣi muvaṁ, śanya avan·la prasiḍda hana ṅkaṇa, kavasā hānut ṣahananya, katulya ◯niṅ manaṅsara, gancaṙ vyakula rummaksekaṅ taga, praṇa ta vvaṁ turaṅga sakveṁ nikaṁ kabeṁ,// ri paṅalor. saṁ paṙta muvaṁ tumka ri havarsabipra
    28r3ya nira, kahrata lampaṁ nira de niṅ jarapala, Agəṅ avəgaṁ havugər. mahākrurarupa, satus· limaṅ puluṁ kveṁnya, mojaṙ ta ye ta saṅ aṙjuṇa ◯nararya palaguṇa, mahyun tumkanaṅ ari kita, ivə tan· tan· vnaṅanta, Apayyatan ḍadi kadiṁ kita manusa tumḍasa paṙvvatā ṇike ḍesa, yaḍya
    28r4pi vnaṁṅanta viṁ, yayaṁnya ndan hakaparajayaṁ denta, hapan· yeki pradesa niṅ utarākuru ṅan· ṅaranya, nora ṅucap. yudakaṙmma ṅaranya i◯ki desa, lavan ta muvaṁ, yadyapin· siṣabda desa, juga yadyan tak. ḍak maṅke, tumon·ton saprarani vastu hanaṅse, vartā niṅ prayas
    [Folio 28v]
    28v1tkinta apan tan katon· jātinya, lavan manusa hāhyun tumiṅhāla, sak.sepanya, valuy. juga kita, kunaṁ yan hana ṅusdi phr̥yogṇa, moliṁ◯oliṁhā vastu mulya, Anuta ana ri manusaloka, dyan ika ratna baraṇa tan kinavrahan· kvenya mvaṁ mulyanya, pva yya tan teka tanta mmahārā
    28v2ja yuḍisṭira maṅkaṇa li nikaṅ dyarapala, tan· vihaṁ ya saṅ janañjaya, mantuk mariṅ indraprasṭa, Ake ta lviṙ nikaṁ solaṁ uliṁ uliṁ nira // ku◯na saṁ bimma, Aṁkatāna ri pakon· mahārāja yuḍisṭira, ra pañcala sinamaḍanā nira rumuhun·, pinaṅkasahāya nira kumavasaṁ haṅulati de
    28v3sa, mvaṁ videhārasṭa, kte dasasiṙṇamaṇḍala, Ana te puliṁṁindrarājya ṅaranya, saṁ sumitra ṅaranya saṅ ratu kana, tlas anut sahāna nika ka◯beṁ. ri uvus nika, ḍataṁ siro cadirājya, sisupala ṅaranya, saṁ ratu kaṇa, manuṅsuṁ sire ḍatəṁ vraṁkoḍara, mapriti ta sira kākaliṁ,
    28v4mojaṙ ta saṁ bimma ri sapraḍāna nira, hinaropa de saṁ cedirāja, tigavlas kuL̥m· saṁ bimma, Aneṁ ceḍidesa, Aṅveta◯n ta sira muvaṁ, Aghaṁteṁ toselaṁdesa, katuluyan· ri yayaṁdyaṁnagari kteṁ gopala ṅarana satuṁkaṇa, muva ṙy yanaṭavisaṁya, kte
    [Folio 29r]
    29r1paṙvyata kuk.siman·, uvus· bakti sakve nika de sa bimma, maṅkaṇa riṅ kasmiradesa, laṁvan pupaṙsadeśa, matsya, malaja, pasubummi, gaṙgga, ◯nisanda, dakpiṇamula, bogavan·, sarmmaka, kasunma, paṇcasumma, ḍaṇḍa, ḍaṇḍadara, molagiri, ṇonḍa, gaṅga mvaṁ mlecadesa. ika saṅka
    29r2saṅmaṅkaṇa, yaktika sampun kavasā bakti de saṁ bimmaseṇa, maṅkaciṇā pavvanya rājasuṅgya, sahāne desanya sovaṁ sovaṁ ri uvusnya labdakaṙyya◯, muliṁ ta sira ur̥p. desa niṅ indraprasṭa // lviṙ saṅ vrakodarā, nakan· sayayaṁ tekaṁ rarai vkasan, kisapvakən· de nika satriyaśaṅgya anəkaṙ vuda
    29r3kveh nika satriyasaṅgya ummaṅku ika rarai, dan tan hanātaṁ katantanya nikaṅ devaṣasabda ṅuni. saḍdanantara mvaṁr̥ṅö ta sri krasṇa bala◯deva, riṅ hvasusapeḍan nira, maṅlavan ta sira kaliṁ saka ri səgəṁ saṁ lanavad., vineṁhakn ira teki rare kasapvan harikesava, ta pva yan·
    29r4kta sammuhueṙta tumibā ta panibāupa nika rare kāliṁ, L̥yəp, ta masaṁnya ika muṅgviṁ rahi, Arohara ta saṅ manak., Anaṅi◯s apinta kāsi ri sri janaṙjaṇa, li nira, Anukuṁ saṅ krasṇa bapa, kasiha ranak rahadyan paṁṅulun·, pin·ḍa pin·daksi uripnya riṅ tahara, laki
    [Folio 29v]
    29v1apan uvu samayyanya de niṅ devata sukma, Akita ṅaranya ktan i dlahan· // mojaṙ ta mahārāja krasṇa sanja haji mahādevibhu, ta sa◯ṅsayaṁ pyaramesyari, ri kapanna rānak. mahādevi tan pisiṅgiṁha sodḍesa radyan paṅulun·, pira nistura niṅ pinaṅkaṅulun· mavvaṁ kasanak.
    29v2kunaṁ samayotpna ni phinaṅkaṅulun·, Aparadara taksamvam·, yan pakantaṅ satus josanya, umnaṁṅa ta ṅulun·, pyan· vləṁ saṅkā◯ri satus· irika ta ṅulun· tan pəṅgahən ṣamayalaṅgyalaṅgana yan maṅkana, maṅkaṇa li mahārāja krasṇa athəṙr umatuk mareṁ dyaravati //
    29v3ndan aka tatya nikaṁ ceḍarāja, vruṁ ta bimmaseṇa maṙgganya pjaha, ya ta matanyana sya ri putuku rovaṅa ny aṅadya kasaktin·, Apet. siśipa pe◯t. urip urip., ta gati nika n maṅkaṁna, // ḍik hvaṁ hadā maṅkin·, tan panəpə de rasika saṁ bimma pojarujar., Apa kikin· veṁ aku makakatatva duṙme
    29v4va // hatmaniṅdatma pujāca, paran iṅ jāpa vastavaṁ, Atma carita maṙyyana, miti prokta micakpano // om· saṁ bimma, ikaṅ ulaṁhan◯. pjəṁ hatmaniṅda ṅaranya, majar.kna ta niṙguṇaṇ niṅ kulagotanya, Atma pujāca, maṅkaṇa ta kədəṁ mujakna gu niṅ vanduvaṙgganya, ṅuniveṁ gunanya
    [Folio 30r]
    30r1haknya, paranindya parastavyaṁ, Antən·n akədəṁ cummale dosa niṅ len· mvaṁ kədəṁ mastuti guna niṅ len· , ika ta saṅ maṅkaṇa, Anacarita ◯maṙyyana, miti proktakam̐ vicakpaṇaṁ, yaktika təkan· pinaṅkadaṙmma rakva iku de saṅ suja mahāpuruṣa, kupva kdəṁ kumudaṁ kudaṁ malanyaṁ goṁlaka, ka
    30r2tan pahi lāvan ikaṁ sumakadā hinakaṙmmaṁ ṅaṙrahastuti, dadya tan· papira ṅgan ike glə kuya nikaṁ ratu vanli karṇa salya distutinya, Anub akḍik. do◯sanyan haneṁ rat., ikaṁ sustus ni sudrakaṙmma pvenadakarakənya, ndya ta ṅvaṁ siki mahyune ni pracaranya, Amaṁ kita kabeṁ sakveṁ ratu samanta, pubutā
    30r3kabeṁhi ikiṁ bikpuka kliva, tunyani jaṭanya ve gsəṅa, kuyata tāṅ agnidakakn i tan kaḍasnya, // ciṁ hā hā hā, Amunḍuṁ maṅaṙsu hambək ni ceda ◯mahāpataka, makasahāta rikaṁ ratu sammanta duṙlakpaṇa, tan vraṁ riṅ nyaya yukti, tan pi bismaṁku yatan pakatapa tanḍas musuṁ sovaṁ sovaṁ d
    30r4yan· mne vita ya tusakna ikaṁ pyaṁracaṇa mari sri hari kesava, ivəṁ tan luputa mvaṁ de ku, // boṁ bisma, Apa tahən tə◯keṁ ko yuṁ, maṅkaṇa teki ki si krasṇa ikuṁ paṅayahāyanyu maṅgalyaṁ rakpa, yakti ya ku pəjahanaṅku lavanmu lambək. nu si panḍava cəṇak.
    [Folio 30v]
    30v1koyataṁ si krasṇa kurun kamu saṅkā rika palaṅka paluṅguṁhanmmu // an maṅkaṇa vuvu saṁ cedya maṅumanuman iṅ mahārāja krasṇa, madə◯g tahā sri hāri kesava, ndan tan· vavaṁ tuknākən· kroda nira, dosa saṅ cedya vinaṁvaṁvaṁ n piruhun·, mojaṙ ta sira pakṣan· saṅ vatək. ratu
    30v2śira beṁ, li nira // aksamaṁkna teki krasṇa mujara iki, saṁsupala, iki sisapala ṅaranja prasida musuṁ ni ṅulun· malavan pi ke, prap◯ṣā dosanya, kta-ktāla saṅulun· vatək yaṁdu mare pragjotika i vuntat paṁṅulun·, ikā tā yan tumunya nikaṁ dyaravatirājya, makakaraṇa, ta
    30v3kaṙkya laṁvan paṁ rukmi, len sakeṁ rika, pinjahnya tekaṅ vatək vadu rare-rare, dudu sakeṅ karikaṁ pinakasabandanya, vineṁnya hiḍəpa saṅ saraṅg◯āṇa, ri vuti revataka, muliṁ ta yeka riṅ kaḍatvanya, karva niṅ dosanya ṅaranya, muvaṁ uvus ta yayaṁ ni ṅulun· mahānākən aśvamedāyañjakaṙyya
    30v4, maṅaal. turaṅga sasiki, kasiṅ tibha ni dosa ṅaran ika ana stri mahārā vabru, ya ta pinuṁpaṁnya, vinalat tā yanya, vineṁhakənya ri mitra◯nya saṁ taruśa, kapi phat iṅ dosanya ṅaran ika. ri uvus nika, Aneka tu juga dosanya, vinilaṁ ṅulun ta dosanya, kti ta ya ri sinaṁguṁ satus· ma
    [Folio 31r]
    31r1kapugran· sajyapaṅa ri saṅ rukmini, sḍaṅ ni ulun· apahyunan lavan rasika, dyan· umnəṅa ta ṅulun·, Araṁ tyə ni ṅulun ri pinta kasiṁ ◯nirebu ṅuni. maṅkaṇa pya ya ta, talib. nohan ni ṅulun· aṇpakasakpə raadyan paṁṅalun· kabeṁ, ta vnaṁ umnəṅa ulun· ni pa
    31r2ṅapahaśasanya ri ulun· mvaṁ ri bagavan· bisma, vaḍaḍahan ḍənḍaknakna ni ṅulun· ni ya // dik. hyaṁ haḍāṅali alihakn ikiku ◯krasṇa gopalasuta tan pasojar iṅ kayuṁ, to atita ni L̥ṅpaṅapakā ri aku ri yyaku, Apan aku prasiḍa vuṙyya svami mahyun i rika rukmini, vi
    31r3nalat. ta ya mu pva maya tan hanaku, Athər teki glaṁ ki ri ko tan· posadan·, ya tiki ta kākna tva maṅke, palampu ta ko basude◯vatmajā // ci hāhāhā, cedi həmlat. r̥ṅə, ikeṁ cakra si suḍarsaṇa ṅaranya kyiti taṁ ṅabaraṅ dalahnya, Ahyun majaṁhaneṁ ri ko
    31r4kaliṅanya prayatna ta sisupala, Agəṅ sakti niki, maṅkaṇa li mahārāja krasṇa, par̥ṁ lavan tampuṁ nikaṁ vaṙṣa tan pasaṅkan· meghasaṅgya, ◯rumupak. sabda nikaṁ bajrāśani kaṙlaṁvan kəlat., liṇḍu tekaṁ sakālan· buhaṇa, kavlaṙ yan· kta ṅvaṁ sabāmaṇḍala, paḍānambaṁ maṅañjali rakve
    [Folio 31v]
    31v1nikaṁ ratu samanta ikaṁ milu riṅ hakṣa nikaṁ ceḍirāja ṅuni, yātidyam arar̥m· paḍa bakty anambaṁ ri sri hari kesava, paḍa ṅastuti sakve◯ṁ sa brahmaṇānapanḍita sira kabeṁ, mamapət tikaṁ ghurnita harohara vkasan·, tanpvan asovy aṁntajinya, maṅudesa ta mahārāja yuḍisṭira,
    31v2tusṭa monakən· anaku saṁ ceḍa bisekan·, gumantya śivin ri ceḍidesa, maṅadəg ta sa catuṙpanḍava saṁ bimanārjuṇa, nakula sah◯ādeva, umabisekānak paṅ sisuphala, śaha brahmaṇā purohita, tinulusakən· tekaṁ kaṙyya rājāsuṙya, pinaripurṇakən tikaṁ bojana laṁvan
    31v3. dakpiṇa, mojaṙ ta mahārāja krasṇa // sañja haji, mahārāja yuḍisṭira, sampun kratya ṅaran paramesyara, tulus ikaṁ kasamrad.prabu◯n· ri saṅ nata, pavrəḍdi sa mahārāja jamiḍa de haji, saha lavan tam·bək pvaramesvara, tulusa ta saṁ nātha pakasraya de ni sakala
    31v4ayva ta mahārāja tan asiṁ iṁ kasyasiṁ // paṙjaṇyam iva butani, saraṁ purṇam ivaṇḍajah, vandavastyā pajiṁvantu, sahasra◯kṣam ivāsaraṁ // kadyaṅga nikaṁ kaṙyya, butastāva rādin pakasraya ṁ parjanya, kadi rupa nikaṁ saṙvvapakpi n makaśāraṇa talaga, kadi lir
    [Folio 32r]
    32r1ni saṙva devaṣa pareṇa saṁ hyaṁ ṅindra, vanḍavastopajivantu, maṅkaṇa paramesyara an hakopajiva hāṇan de niṅ kula gotra vaṙgga, ndaṁ maṅə◯ta mantuka saṅulun yaṁdavakula, karu pamvita nira kabeṁ ri saṁ naṣa // an maṅkaṇa pamvit nirā mahārāja krasṇa ri saṅ paṇḍava, maṅadəg ta mahā
    32r2rāja yuḍisṭira bojaṇa, maṅupakṣamma ri sakveṁ saṁ vatək. ratu kabeṁ, Athəṙ maṅañjā saṁ mvilv aṁṅatərakna, mantuk ta sira kabeṁ. mahārāja vi◯raja tam·be niṅ lumpaṁ, saṅ drəsṭajumnā maṅatərakna, mahārāja drupada saṅ aṙjuṇa ṅuniriṅakən lumapaṁ nira, bagavan bisma, ḍaṁ hyaṁ dro, mahārāja drəsṭara
    32r3sta, mvaṁ ārrya vidura, sa bimma pakna maṅarta sira. saṅ sahādeva maṅatərakən· saṁ karṇa, saṁ nakula ṅatəra mahārāja subala, kunaṁ sakveṁ vka saṁ panḍava, ◯maṅaḍəg. saṅ pañcakumara maṅatərakəna riṅ durādesa sira kabeṁ, saṁ vatək. seṇa mvaṁṅatərakəna vatək mantri, matərakəna saṁ brahmaṙr̥si rājāṙr̥si
    32r4panḍita, kunaṁ mahārāja yuḍisṭira maṅatərakən mahārāja krasṇa, tapyan· kta kasakṣaṇa, kinvan· ta sira mantuka, nyaṁpan ta hatis· sa ikaṁ ◯śabamanḍala // byaktita luṅha mahārāja krasṇa sampun karuhun· sama satriya sari kabeṁ, t ucapa ta mahārāja dṙuṙyodana sira kari mvaṁ saṁ sa
    [Folio 32v]
    32v1kuṇi, taṙ vavaṁ mvantuka, jənək. Tumonton haləp nikaṁ sabyanasa, maṅas ta sira caṁkramma, tumuli liṁ ri paṙyyanta nikaṁ sabamanḍana, mankin ta ti◯bra kacaryan ikaṅ ati. ḍataṁ pva sira i rikaṁ ratnakasyatala, nataṙ sapasṭika saniskaranya kabeṁ, ndan· vve nismala ni pahiḍəp nira, sumiṅgaṁ ta sira pi
    32v2gas vəḍihan, Apan· nek niscaya nira naṅgaṁ vve rikaṁ sapasṭikabumi, kinapan nira pya ya kās, kaṅgək. tekaṁ manah, ḍataṁ pva sira◯n danuṁ rikaṁ kaṭaka hni nimmala, Apayaṁpan enak. niscaya nira naṅguṁ sapasṭikabummi, prapatat., tibā ta sira rikaṁ talaga, kagyat ta vista niṅ a
    32v3ti, mlas· teṁ vastra ktakeṅ utarasaṅgya, ndan· sar̥ṅ tibā nira mvaṁ ḍataṁ saṅ catuṙpanḍava saṅkeṁ ka nira ṅatərakən ira kabeṁ, jele nipatətə drə◯sṭa, tikaraṁ jahāsuṁ buṁsam·, saṁkaton paṁ duṙyodana tibā riṅ ṣalaga, umuṁ gumuruṁ tva sabda ni vaḍya saṁ panḍava, gumuyu ri denyan kāha saṁ kuru
    32v4rāja, ṅuniveṁ ta saṁ bimaṙjuna nakula sahādeva, tan vaṁgəṁ pacəṁ nira, muvaṁ maṅkas· pva saṁ śuyodana, məntasa mareṁ cedisapasṭika ◯vilasa nira, sinaṅguṁ nira cedika tekaṁṅalun· ṙyyak. ṙyyak. nikaṁ ve ri tṅaṁ nikaṁ talaga, tibā ta sira muvaṁ, kadi ḍinuk. tekaṁ rambu
    [Folio 33r]
    33r1t. avnəs tikaṁ mukamanḍala, Abaṁṅ ikaṁ netra kaliṁ, muvaṁ pahya nikaṁ vvaṅ kabeṁ, Arambəhan· prammananya vkasan·, mijila bhiprayā śaṁ ◯kurupati, ndan salaṁ avan· ta siraṁ ḍumunuṁṅa ri ghopurā inəb. sapasṭika, məṅa hiḍəp nira i riya, kapaṅguṁ tikaṅ rahi, kavaṁsul
    33r2. tikaṁ suta kaliṁ, yeka patri nikaṁ sasabāmanḍala. ḍataṁ sa nakula saṁhādeva, tumuntun taṅan paṁ druyoḍana kaliṁ, majar iṁ dyara sña hinə◯b. nya, hathəṙ haveṁ taṁ sulaksalin mahārāja duryodana // namaṙsayan tataṁ tesa,m aṣahāsam amaṙsaṇaṁ, Ari rakpamanan tu, na
    33r3sa tan· namukrateṁ // dan· tan· vnaṁ saṁ ḍrasṭarasṭa,aja kuməlakənā vahā saṅ panḍava, tumuvuṁ taṅ abimāhana mvaṁ manastape si◯ra, Akara rakṣa matundan, pinriṁ kənuḍdanakən· ri ati ati kaṁ soka santapa, inisyan ikaṁ kaḍaṙmma kṣatriyan, na tanā
    33r4samudekrataṁ, tuhun tan· vnaṁ mulat.ti paḍā niṅ muka saṁ panḍava jusari, de ni gəṁ naṙtiṅi karaṁ ṅabmək., luṅa thər tan pahāno◯liṁ, tumavanakən· raḍcalya soka nira, saḍataṁ sa duṙyyadanā riṅ aṁstiṇapura, maṅkiṇa tabra manastapa nira, Anaṁst ikaṁṅ ati, Apu
    [Folio 33v]
    33v1yaṁ tan· posadan·, śabarinyan tamintaṙ hatdya mahārāja yuḍisṭira ta juga n· r̥mək. tñuṁ manik tika hati, ṅuniveṁ havasā vaghyaṁ◯pa saṁ catuṙpanḍava, pinakamukya ni laraprameya, muḍa pti tikañjaṇa kan pasiṅkaban·, tatan· kuriṅ paṅan lavan turu, kədəṁ bratta nika ma
    33v2naṁ juga pinaṅkanusṭāna nikaṁ ṅati, irika ta saṁ sakuni masö tumañakən· veragya saṅ kurupati // sañja hāji, lviṙ priyatin· pa◯non patik aji ri liṁ paramesyara, Aparan tikaṁ kapriyatinan· saṁ ṇāṣa, Aparan ta mula nikaṁ prapañca sira ṅ prabu // sojaṙ ni bapa saṅulu
    33v3n· haṙyya saṅkuni ṣavikan kupva radyan paṁṅaulun· ri maṙgga hi bundi nāla, tikeṁ kta ka rahādyan paṁṅulun mar̥ka, varahən hadyan paṅamun· ◯tan pipi gəṁ ni kəlesa niṁ ati ni ṅulun·, makanimi tan· vnaṁ ṅulun duməL̥ kāmahatmunā saṅ panḍava, hirsa tumon niṙroga nikaṁ
    33v4yuḍisṭira, maṅkavulani sinaṁguṁnya samrad. prabu, tumiṅhāla maṣa rahādyan· ṅulun·, ri gəṁ rikaṁ pratapā na bhāvā rikaṁ panḍupu◯tra, ya tikaṁjer dvesa simburuṙ yya iṅəṁ ni ṅulun·, Aṅel mata ṅulun· mvaṁ murimuṙyya ri saṙyya lalaṇa, ndāta124 n kavnaṁ moga tumuvuṁ
    [Folio 34r]
    34r1jugā ṅ asuyata bimmana ya ri ati ni ṅulun·, yaktiti mahāklesa saṅ sumeru ri ṅiḍəp ni ṅulun· // sañjā haji, mataṅguṁha patik haji ri pa◯ramesyara, tan dadi rakva pararara jratapi ṅaranya, haṙsa tumon puka ni vaneṁ, kumvaṁ ta liṅa ni vuvusa patik haji, salaṁ juga mara laraknā -
    34r2ni vibāva niṅ panḍava, Apan agəṁ bhagyamanta ni pvakulun· paṅavruṁhana saṁ nāṣa nihan· kta n inupayan tinvan· rikaṁ jatu mayuṁvesya, sapala ◯basmibuta iḍəp patik haji, tahāsiṁ, niṙvikāra tan vidceda śahananya, tambe nika ton kapanya ṅaran ika, muvaṁ pinakastrinya pva dro
    34r3padi pinaka sahayanya kaṅ droḍə, ktakeṁṅ anaknya kabeṁ, makadi drasṭadumna, ṅuniveṁ ta ya pakasraya ṁ krasṇa takarin· sudaṙmma ṅaran ika, haṅhi ◯sinaṅguṁ pvaṅkasraman· prabun· denya maṅke, katatrapa ri veḍaṇa, tikāsaṇa pamesyara, kunaṁ yan maṁkā ṅnaṅən· paramesvara, Ahyu
    34r4n maḍa sukaṙyyā niṅ panḍava, umiḍrasaṇa viyyanuraganya, kadi tan hana saṅhulun kabeṁ, sahāyā paramesyarā malaṙ vnaṁ kumavasa ratu ◯samanta // aum aum, bapa haṙyya saṁkuni, tan maṅkaṇa kaliṅa ni branti niñjana ni ṅulun, ikaṁ panḍava kta ya prasiddā pakā
    [Folio 34v]
    34v1paribāva ri ṅulun·, makanimita ni 2niṅ kesvaṙyyan hane ri ya, hləm raṁkvaṁ tan kavasākna ulun, Apan katon patambək. ha◯ni viṙyyanya mvaṁ gunya, ṅhulun matekən· saṅkin· inakāya ḍuṙmeḍa, ri kapana ta ṅhulun· vnaṁ amratika maL̥sanā vale
    34v2panya ri ulun·, Ayya ta maṅkaṇa ikaṁ panaṅgəṁlanya matra ri ri ṅulun· juga, katon ika tan hanā ni sahāyā vnaṁṅa kumi◯ṅkiṅa sahayyaknā ni ṅulun·, matanyan· ṅhi saṁ hyaṁ mrətya ta kunaṁ masiha ri hulun·, vvaṅa ni ṅulun· maṅalocitta, mvaṁ vasṣā
    34v3niki manaṁ ni ṅulun· // bahnim eva pravatasyami, bakpyalisyami vā viśar, Apova pi pravatpyami, na hi satomi jivitum◯. // bahnim eva pravakṣyami, iki sarira ni ṅulun·, ya titi taṙpanākna ri saṁ hyaṁ sivaṁhagni, bakṣyāmi va visam·, ya ta
    34v4n maṅkaṇa, manaḍaha visyaṁ kalakuṭa kunaṁ ṅulun·, Apova pipravakpyami, dadi labuha riṅ tiṁ saṁ hyaṁ saṅhā kunaṁ ṅulun· ◯na i sak.ṇo mi jil tikum·, Atpan· vnaṁ tan· molahā uripa, yavat. kta valakuməl. ri sampe nika panḍava // ḍu sa
    [Folio 35r]
    35r1ñjā haji, tamipənka pvaramesyara, Asamakna titi panəmbaṁ patik haji, tan səṅgaṁhən· nakāyabala. sampun majaṙ patik haji ri dagra◯hya ṇika panḍava, yan lavanən· mokarotaranka kasaktin·, mvaṁ tamatəhlan·, kunaṁ ri ḍəp patik kaji, Anatməkopaya ṅaranya
    35r2ya tan aṅknakna de paramesyara, takriyas ḍaṁ tontayaṁ, sañjā haji, ikaṁ yuḍisṭira ṅaranya, prasiḍa ragan· ri nitag kacarita nika, ◯na va janāti devatum·, njā tan vraṁ ya ri cidra lavan kəlit., pisaniṅun· ya vruha ri ktig ni paśagi, devanekula vacaham·, kunaṁ pati
    35r3k haji, tan apuṅguṅ patik haji yavat. dutakriya ṅaranya, lviṙ kasāṅak pakrahaṇa hiḍə patik haji, glahan· danuṁsi mevidi, meṅət ta para◯mesyara, i kapāpan· panəran·, ya ta kaṁ pinaṅkadanuṙḍanḍa patik haji, saṇakasa karakcabara, kunaṁ ṅikaṁ pasagi yeka saṇakṣak. vara
    35r4yaṁnya luṅiḍ. prajolita, Aka 4huḍayaṁ madyam·, kunaṁ pinaṅkatalinya. iśi ni pariṁ, yeka pinriṁ ṅunupayana, maṙ◯gga nikaṅ akṣaran· kneṅ pyaṁ niṁ gijatiya, ndān ika piśañjā haji, Aləpa tan pa130 ripuṙṇa ṅgə niṁ kavijayan· patik haji, ri dutasarma, yann a
    [Folio 35v]
    35v1pa ika, yan ulaṅga ulaṅga patik haji - vaya kəna kakpyadutan· śaṅsapyanya rāṣa viḍdi mamas· paṭam·, śi tan kagkətək pin pati◯k kaji paṅisi pasagi, yeki rata saṅṭa patik haji ṅaranya, ndan aḍun ta patik haji madyadyan· nita mvaṁ ṅikaṁ yuḍisṭira. samautas ca rā
    35v2jendra, na styasyati nivartitum·, Apātaṁ pan tan dadi surud. kesyātma tama nikaṁ daṙmmatamaja, Anaṅkəp. yavatinaṅtaṅ linanḍa niśa ◯tohanya., Ayya ta saṁ nāta saṅsaya, ivəṁ ruga ni viṙyya pratapa nika panḍava, yāvat kālapa srinya mvaṁ kaḍatvanya de haji, maka
    35v3nimittaṙ pvalahaṁnya ta de patik haji, ndan rāma haji hata ummayvana halap.kna paramesyara, Apan ṣaṁmaṅkaṇa ṅ upayaṁ rahayu i ◯patik haji // aum aum· ṅapa ṅ aṙyya saṅkuṇi kəno ṅ upāya ṅiḍəp ni ṅulun· ndan· natə paran· ta ṅhulun manaṅkile bapa ni
    35v4ṅlun·, rahadyana saṁṅhulun· maṣara i pajaṙṣa ni ṅulun· an dinālara // maṅkaṇa panyālap.kna nirā kāliṁ, tuma◯ma ta sira taṅkil. ri mahārā ḍrasṭarasṭa, moṁjaṙ ta saṁ sakuṇa // śañjā 132 haji, mahārāja duṙyodana manaiṁ ri paduka pa
    [Folio 36r]
    36r1ramesyara, majarakəna gə ni lara ny aṅnaṅn ira, Aṁr̥ṁṅö ta paramesyara, Avalepa nikaṁ paṇḍava, nimitta ni rāhanak haji n· ka◯silanḍuhən· // ḍu, maṅkā kupva, maṁr̥ṁṅö mata ṅhulun· nyan kahalaṙṇakn i ṅulun· iṅ sabāmaṇḍala, mva ri pvaṁ pacəṁ ṅvaṁ kabeṁ
    36r2, ndan· vinaliṁ ni ṅulun· athəṙ raguyu guyun navi ta ya tan pamahārāhsat.śalya riṅ taya ni ṅulun·, Anaku mahārāja duṙ◯yoḍana, tulusakən ta jesṭaputranta, Ayya karakətan· ri parahāsa, mvaṁ ayya kədəṁ gra133 ha ri boga ni vaneṁ, Apan tan hana pva
    36r3kasaṅsayan·ta riṅ iḍəp ni ṅulun·, saṅkəp. ri rāvibāva, tan kuraṁ ri saṙvya binukti // anartariṅtātā tata, parasranasrahanāsa◯m· syasantusṭaṁ syadaṙmmas·to, yaṁ sam· veṙ sutamevateṙ // kaki, mahārāja duṙyodana, ikaṁ manaṁ yan akədö ri kāṅ nāṅö
    36r4na ni vradayya niṅ vaṁ len·, Avlaṁ magəṅ paveṁ niṅ opapira, syasantvasṭaṁ syadaṙmmesto, yaṁsam·ve sukamevate, ku◯naṁ ṅika vvaṁṅ apagəṁ ri syadaṙmanya, guməṅgə katmas·san·tusṭan·, ya kṣikaṁ sinaṅguṁ mahāsuka ṅaranya, kita pva yatā ṁ akədö ku
    [Folio 36v]
    36v1malarakən viyyaṁ lakmi niṅ panḍava, kadi tan kuruparāja iḍəp ni ṅulun· ri kita // aum aum· yaṁyaṁ, śiṅgiṁ vuvus paramesyara◯. ndan apa ta kunaṁṅ ikaṁ boga paṅanugraha radyan paṁṅulun·, tan· vnaṁṅa juga yānuraksa kaṙ madmi ri gəśə ni hati ni ṅulun·, de ni
    36v2viṙyya lakmi nikaṁ panḍava ya kaṅkən· jvalitāgni. təkyan yan śida kaṙyyanya dikāravalepa, kakən pracanḍa hanila, ndya tan maṙgga ni ◯ṅhulun· tan basmibuta de nika // hāhisṇva kuməla pva ṅulu yaṁyaṁ, Avastu daL̥m ni de nikāṅastvakən ri ṅulun· // amaṙsaṇaṁ svaṁ
    36v3pratrati,r abibruya pata stitaṁ, tlesan· mumukṣuṁ parijat, sa ve purusa ecyate // amarsaṁnaṁ, Apan ikaṁṅ vaṁ tan aṅgā kasayaṁ nade ni ◯para ṅaranya, svaṁ prakrətir abibruyaṁ, malara tānaṅnaṅənya, pasṭititaṁ, ya ta dadekən kudeṙyyan·, mapagiṁ ri daṙmma ni saṅ sinaṅguṁ manadaṇa, kle
    36v4san· mumuk.ṣuṁ parijat., tata ḍaḍi kucivā sakveṁ de ni len·, yavat makapadarta bava manaṁhəna viṙyya tna i ri yaṁ save purusa ◯ucyate, ikaṁṅ vaṅ maṅkaṁna, ya titā si136 naṅguṁ mahāpurusa ṅaranya, pinukaṁ ulun· pva ya ta yaṁyaṁ, rupapati tan· həniṅa ta gava
    [Folio 37r]
    37r1yakna pratitāra, Apa haṅmakaṇa ni ṅlun· ṅunive kadi ṅvaṅ kadi paramesyara // anaku mahārāja duṙyodana, kumvaṁ kaliṅa ni◯ṅ vuvus ni ṅulun·, kanya taṁ panḍava ta vva len sakeṅ kita, rovaṁta sisihan kabhijanaṇa pva ya ta, prasidḍānak ni sanakta kita, ndya ta
    37r2maṙgganya n taman muśuṁ de niṅ ṣanayanku, Ayapan· yaya tummuṅgəl. baunta ṅalaṁ ya iḍəp ni ṅulun·, yan gayākna kaduskratan iṅ panḍava, ◯ṅhulun vya anaku, tan riṁśosnāvas tambə137 k niṁ ṅulun·, kuminḍiṅana raṅaṙsyā riṅ suka ni panḍava, kevala yāṅapura juga ṅ inaṅən· ṅulun·,
    37r3apan maṅke lisaṇā ṅ āgama // ayyapuraṁ paramesu, nikyeṁdyeṁgaṁ svakaṙmmasu, udyaṁmo rakṣane syaṙyyaśyaṁm ekad yebāvala◯karanā // hayvaparaṁ paraṙseśu, Ayya ṅvaṁṅ eṅin· nikveṁ dyaṁsa syakaṙmasu, Apa kariṁ tan itvakna, Ayya tan adimukti ri syakaṙyya nya hajaga,
    37r4udyaṁmo rakpane, mvaṁ ayya tan anuta saṅarikpakā ni svaśarrinya, sveṙsyadyeṙ bāvalakṣaṇi, Apan i138 kaṁ citta kimburu ṅaranya, Ar akveṁ kāṁ ◯ḍakakrat.sona ni kaṁsaṅsaran·, ya ta matanyan tiṅgalakən ikaṁ manaṁ moha, taṙyyakən· nikuṁ citta mət.saṙyya // sa
    [Folio 37v]
    37v1ñjā haji, patik haji śi saṅkuni r̥ṅən· vuvus·nya de paramesyara, mne rak haji hapinta uden paramesyara, ika sabda aji ikaṁ ◯kumvaṁ, Ayya tan ut.sahā ri karakṣa ni syariranya, ya tika knoṁ riṁ iḍə patik haji knoṁ linya, ranak haji mahārāja duṙyyodana kta ya,
    37v2magavay anurakpa ni syasarira nira, ya tān sustirā paliṅgiṁ nira ṅke riṅ gajaṁoya, Apan avas gəṅ ni klesa niṁ palavan ri sira, ya tan gava◯yakna syasarira paritraṇa, Aparan tikaṁ hatmārakṣānuṁ samaṙ tva, san tyahan· kaliṁṅa paramesyara, ya ktiki pajara saṅhulun· kaliṁ ri pa
    37v3ramesyara ana dyatakriya ṅaranya, yā tānuṁ anakna de rānak haji, sabda niṅ malapa lakmi nikaṁ panḍava, marapvan tan vnaṁ gumava◯yakn ikaṁ samāpe muvaṁ // ḍuṁ aṙyya saṅkuni, hapvaku drutakriya ṅaranya, Agləm·ḍuravasāṇa juru puriṁ nika, tan pisan tan pin·
    37v4piṇḍo iku manakən· klesan· sama sama, Ayu pan· viroḍdatmaka tatya nikuṁ ni ṅaranya, makāpuha tukaṙ mvaṁ manastapa, ◯hakn i ṅhulun· pva mahanakna de vanakri mvaṁ saṅ panḍava, Astayapan rāviro hambaṇya, hiḍəp ni ṅulun aṙyyā saṅ saṁkuṇi, kita mamaguṁ
    [Folio 38r]
    38r1ha ṙyy āanak ni ṅulun·, yan āna ta salaṁ nilanya, kitanuṁ yogya maeṁṅayu, Apan hana ṅarantātuha // sañja haji, Ayya saṅsa◯yā paramesvara, kadya hapa tuhun vaL̥sa ranak haji magavayāpahāsa juga yayanya, tan pamuhāra virakta kapraktispaṙdda, kunaṁ papva se
    38r2va rānak huji riṅ pamesvara, Ana pva gavayākna sira pasabdan·, kəteṅ samipva haji, uṅgyaṇa rānak haji, madaməl. kriyā dene so◯sṭi, // aum aum atasən·, yan kriya parihasa donanya ndān ika, tana vnaṁ ṅhulun· tumuṅgeṁ sarintən i ṅhulun·, haṙrya vidura ju
    38r3ga varahən· rumuhun·, Apan rasika vruṁ ri eyoṁpadesa, ndan· konən· ta rasiikā undaṅən· usən· // yaṁ yaṁ sañja haji, ya yaṁ ◯kupva haṙyya vidura pintonana ri savilyaśa ni ṅlun· maṅke, teka tārinta pinanaravatana siṁta rikeṁ ṅaran ḍuṙyvḍana rabhapa, Apayapan·
    38r4vi rahādya saṅhulun· an paparidan· saṅ aṙyya vidura mvaṁ bapa ni ṅulun· malane vadala ri ya, kinonya cara nikaṅ haṅsa jara◯t.vuḍda ḍusṭahatmaka, malayu ta ya maṣaraja ri sakveṁ niṅ hasiraṅ an·tiganya, kroḍda tekaṁ vinaraṁ vəśas·, kinabehan·nya hikaṁ paṅsa vra
    [Folio 38v]
    38v1ḍda pjaṁ ta ya tan pasāra, nahan· phala nikaṅ paṅucapakən· ḍaṙmma n makalesya kaḍusṭan·, maṅkanna ta kamu guru, Aputa varaṁ ri saṁ vatək ratu kabeṁ, ◯agavayakna nikaṁ maṙyyaca laṅlaṇa, byakta ta kamuṁru guru tumirva kapjaṁ nika haṅsa vriḍda, r̥butən ika kabeṁ haninikeṁ vatək. ratu, palampu ta ko
    38v2guru // an maṅkaṇa hana paṅupakrosa ni supala ri bagavan· bisma, kroḍda ta saṁ bimmasena kabaṅan niṅ mava kaliṁ, kadi ili niṅ matakpa◯ṅgā patigapa ruṅu nikaṁ ṅrukuṭi koṭi, kadi kalantaka ri kāla ni pralaya, ṇika mula nika mula, lummupta sakeṁ anan ira, yatna ta baga
    38v3van· bisma śumikəp taṅan saṁ vrako144 dara kali, mataṅguṁ maṅupasta, umnaṅ ta s bimma vkasan·, saṁ cedirāja ta juga maṅkin· udakā haṅənṭa◯hāsa, kumvakən ta sa bima uvakka de bagavan bisma. muvaṁ ta saṅ bimma kroḍda, muvaṁ mataṅguṁ baghavan· bisma, Athər majarakən katatya si
    38v4supala // tanayan mami, sa bimmaseṇa, Ayyagya puku ri kavigrahana nikaṁ sisupala, Apan maṅke takya nika ṅuni. trinayan hānacaṅu◯ja, li nika n vajil. sakeṁ garbavasa, marak. umaṁ ta ya kadi sabda saṙbava niṁ saṙbasatya, giri ṇ girin· sa bapa lavan paṁ ṅibu
    [Folio 39r]
    39r1apuṙvyanon· vekratarupa, śanyasaṅ tumiṅgalakna ka rareya bipraya nira, kanya ta hana devasabda rinṅənkə nira, linya, e sate nrəpate ◯phutraṁ, srimanjāto mahābalaṁ, o saṁ prabuṁ, Ayya ta kita hanaṅgata iku tanayanta, mahāviṙyya mahāsakti teku ldaṁha, tan· pjaṁha ni kāla
    39r2mr̥cu kālantaka sakāla devata. kunaṁ mjahaneṁ ri ya, visesa niṅ ayudda tan maṣamanya sañja, maṁṅkana liṁ nikaṁ sabda, kamatolihə◯n ta saṁ ibu, kapusan· de niṅ saṅ krəsṇapaśa, mojaṙ ta sira tumiṅha riṅ laṅit., li146 tira: kamu hyun· devata samujarakna lviṙ ni raputu
    39r3saṅulun· hləm, kasiṁhana pya kulun· vahən muvaṁ, yan apa lyiṙ nikāṅ umjahanā hanak niṅ hun mjaha, maṅkaṇa li nira, sumahuṙ tekaṁ de◯vata sukma kumvaṁ ta deyanta, veṁhakənni sapunən saṅsaṅgya, kunaṁ yan hana kācucula ni bāunya kaliṁ, mvaṁ kaL̥yəpa niṅ matanya ika muṁgviṁ ra
    39r4yeka saksat. gumavayantakanya ḍlāhā, maṅkaṇa li nikaṅ devaṣasabda, inaṙpa haṅkep. rasya vyayuḍda, saḍataṁ nira tumuluy ta sira mareṁ ◯daL̥m kaḍatyan·, kapaṅguṁ ta mahārāja yuḍisṭira vau mijil sakeṁ daL̥m paoman·, maluṁguṁ ta sireṁ vitaṇakridagrəhā, kato pva saṅ aṙyya
    [Folio 39v]
    39v1vidura, sabagya ta yan hana pvaṁṅudaṁ nireṁ ṅaulun·, kunaṁ ikaṁ saṅsaya ni ṅhulun·, Ana lviṙ hāsṭi inar̥m·bā saṁ korava juga, ndan· ni◯ka, Apan huna rahadyan paṅhulun·, ya lampaṁha ni ṅhulun·, kunaṁ pinaka ni ṅhulun· pira ta kveṁ saṅsabyā mahārākət. milva ja ma
    39v2hāpagəṁ, Anuṁ pradana rovaṁṅa ni motarotarāṇa, laṁvan iṅ maita // sañja haji, tan pinira sramāṇa niṅ pva kulun·, ◯samaṅke li nya, Ana ratu hantidevi ṅaranya, viviṅsyati catraseṇa, sakubrata, purumitra makapusita saṅkuni, lviṙ ta pinaṅkaucar mu
    39v3nmuḍa ni kita va, i vitahāna sanāta // maṅkana pahajaṙ saṅ aṙyya vidura, harsa ta mahārāja yuḍisṭira. i rikaṁ sakabeñjaṁ, lumampaṁ ta si◯ra sa catuṙpanḍava laṁvan devi dropadi // devam pram·dān tu musṇuti, teja cakṣar ivapatat., datus ca vāsamāpnoti, paser iva mr̥ghasti
    39v4taṁ //yadyapinya nisyayā sirar mahārāja yuḍisṭira, An avasaṇa ṁ hala ikaṁ dyatavasa ṅaranya tatapi mogha juga sira kakaṙsāṇa de ◯ni paṅundaṁ aṙyya vidura, devam prañjāntu musṇāti, Apan ika kapraññan kavidagdan·, hilaṅ pinaṅkasvabavanya, de ni vidivaśa tejas cakpuṁ
    [Folio 40r]
    40r1r ivapatat., kadyaṅgyā ci netra kiṅuta ṣan· vnaṁ dumləṅa teja niṅ aditya, etus ca vasamāptoti, maṅsaṅkanaha tikaṁ danma ṅaranya◯, tan dadi vihaṁ ri sapaṭaduni purakrata. paśeri iva mr̥ghastataṁ, ndyandyasṭantaran maṅkaṇa, kadyahaṅgya ni mārgasaṇaha ri nādi, lyan ikaṅ alas·
    40r2tehanita parananya kta ya, Arapa tikan dunuṁ riṅ ṣanaṁ niṅ kaladinta, iṅanan tanyana svatantra de ni puṙvvavidi kaliṅan ika // byaktita ḍa◯taṁ riṅ astinarāja mahārāja yuḍisṭira, manəmbaṁ sira i mahārāja drasṭarasṭa, masugatāṅabivada ta saṅ korava, jnək ta sira muti rasāmr̥ta
    40r3saL̥m· liṙ nikaṁ pānahasṭi, ika ta ṅesaka tapva yata, tumāma ta mahārāja duṙyvadana riṅ kammahanan mahārā yuḍisṭira, dinuluṙ de saṅ sakuni◯, mojaṙ ta saṅ gandariputra riṅ mamahārā daṙmmahatmaja // sañja mahārāja yuḍisṭira, tlas·sa nikaṁ sabāmanḍala maṅke, umaḍaṅ sakveṁ nikaṁ dyu
    40r4vakrigosṭi, ndan mijila ṣa saṁ nāṣa, nyāpantahan lihat. er̥na sakveṁ nikaṁ saba kita vakpasonḍa // haṙyya saṅkuni, kumva ṁ pajara ni ṅhulun i ◯rahadyan· saṅhulun·, ta pva larana ni ṅhulun ita, tan eṇak lumavan ṅvaṁ kaviseśanya, hapan katonana nikeṁ dyuta de ni ṅulun·, bañca
    [Folio 40v]
    40v1ṇa śvabāva juga ya, tātan· ya pinaṅkasaktin· saṅ sinaṅguṁ satriya ṅaranya, ya ta matanyan kumvaṁ saṅmaya ni ṅhulun· duga-dugātaṁ de ni mani◯ṣa, Ayyaṅucap klit paracidra, Ayya ta doyyarañca, təkyəna si rumuhun· lumpaṁ saṙvvakna, kunaṁ yavat. sala tapakan·, laṁvan taveṁ pinta
    40v2kāsihan ṅhulun·, Ayya ta bābavarā pasagi, Ayya naṅkəp. kunaṁ, Apvan humiri parihən muvaṁ, Ayyaṅde pavivadan· kunaṁ muḍya ni pinta ◯tāsihani pinaṅkaṅhulun· ni rahadyan paṁṅhulun· paśagi torasiha tekaṁ aturakna, Ayya sapa ri yun kratacevacci, mapataṁ kahayya
    40v3n·, kariki vilāṁsa ni ṅhulun· // sañja haji, mapa kunaṁ liṅa patik aji, śalaṁ jugan han śvikāran kasaṙbyāvā ni maniṣa, Apa◯n maṅkoliṁ avaknya ikaṁ praktiṣya parācidra śakpepvanya, Asiphanḍiteṁṅ akṣa dyuta tyanaṁ pvekaṅliṁ, paḍa n paḍanya, kadyaṅga ni
    40v4ṅ hadəlaṁ tatyavāḍa, tan vənaṁ juga kaṁ pratipāḍa kāmaparihara, yan uvus hala pakpa ni vvara haranya, ndan yan· visesa nira ◯kaṁ madusa nevita ya, kunaṁ yan majavadika pratipadyānya, saṙvva caktaṁ maglar etu yan maṅkaṇa, Atuṙ saṅkaṇa tika dyutakriyā ṅaranya, kankra
    [Folio 41r]
    41r1na kita vaja saṁ parigraheṁ pracaranya, kunaṁ yan liṙanya gata haji rikaṅ maṅkaṇa, Ayyānitagha sarameśyara yan maṅkaṇa, lvi ni sinaṅgaṁ avdi ṅa◯ran ika // ḍu taam· ṅaṙyya saṅkuṇi, Avus· brata niki daṙmmāhatmabā tan vadyā vdya yāvatinaṁtaṁ, linundan kavicitran· kunaṁ don i vuvus hu
    41r2lun·, parikṣakān i buddi saṅ sinaṅguṁ dyuta hakṣasonḍa juga, yannaṁ vinaṁ kumutakna ya bilaśa ṇi ri jāti ya, Ayya tan tulus kavvaṁvasan· ◯raadyan paṅhulun·, aparan tikaṁ toha, mvaṁ pira pramānanya, marapvan ṅhulun· manita // sañja haji, mahārāja yuḍisṭira, tan ba
    41r3pa ni ṅulun· haṙyya saṅkuni lavana paramesyara tanḍiṅa toṁ, tun huniṅana saṅhulun· korava paṙṇaha nira, kunaṁ mijilākna ◯tatyalaha nira yadyapi, ikiṁ duṙyodana payya ta mas manik. niṅ pinaṅkaṅhulun·, Akara ṅganya sevu lakṣa koṭi pratamā ni ma
    41r4toha ṅaran ika, hi vihikana nāranāṣa Õ maṅkaṇa saṁ duṙyodana, Athəṙ ta sira mijil. ri sabāmanḍala, kapaṅguṁ ta sira kabeṁ, ◯bagavan bisma, ḍaṁ yaṁ drona, ḍaṁ hyaṁ krəpa, haṙyya vidura, makadi mahārā drəstarasṭa, ṅuniveṁ saṅ kora saṇak., tavnavu
    [Folio 41v]
    41v1sən ta sakveṁ ratu samanta, pinataṁ sakti parasavat.sayya, //o// ata sḍaṁ lumkas· mahārāja yuḍisṭira manita, mvaṁ saṅ aṙyya śa◯ṅkuni, pira sopaṁṅuliṁ uliṁ nikaṁ sari lumampaṁ, uvus lulus meṁ muliṁa tapvanita, mahārāja yuḍisṭira, irikā ta saṅkuni pahakən·
    41v2bāñcar pakṣa kikaṙputan·, hamusus manakə pariṁ, dr̥sṭaksā hr̥dayā, isi niṅ patitinonya akrambat. siṅhānābda sintu pariṁ, tata◯na ḍyaṁ, Alaṁ ta nita na mahārāja yu157 ḍisṭira, knaṇa tuju śapāḍa, humnaṁ ta sira keraṅan·, vkasan· mojaṙ ta sira //o// aṙyya saṅku
    41v3ni tan alaṁ nita ni ṅhulun·, ri gragaṙjihasa ni laku, kunaṁ malaṁhakən hulun·, paśagi juga, Apa kunaṁ kaliṅa nika, ndan· den◯ya ta, maL̥sa ṅulun· manaṅkəp. paśagi, limaṅ atus kati toha ni ṅhulun· pisan· // maṅkana li mahārāja yuḍisṭira, manita
    41v4ṣa sira muvaṁ mvaṁ saṅ śakuni, Apa ta gati nira tan alaha, Apa tan· vruṁ ri pasar̥kəpa niṅ pasagi, ri kaṁpana ta siran· knā de nirānaṅkə◯p. ikaṁ saṅ sakuṇi ta juga n· maṅkin· vaṙjita ṅvaṁhasa, tumon tasuran· mahārāja yuḍisṭira ri drutasammara, parajitaṁ,
    [Folio 42r]
    42r1halaṁ hataṁ mahārājaṁ daṙmma muvaṁ, manita, muvaṁ śira halaṁ, sapatakəp nirā ta juga talaṁ tan pagarit. sanāṣa nilamatra, tambe mahārā◯ja yuḍisṭira maglaṙ toṁ mvaṁ riṅ karipvan ikaṁ niṣa, mas manik pinaṅkatoṁ nira ivu laksa kəṭi pramananya, sampun· kalaṁ pikā de saṁ
    42r2korava sata, ri kapi tiga ni niṣa ya, ta gajaṁ raṣa sahāsra pinaṅkatoṁ nira, tumuti ceṭikaṅgāṇa tan· pahiṅan· ri hayu, ◯saha laṁtaṇ busaṇya manimaya, bheda savara sḍaṁ taruna, śevu ta vilaṁ nika, uvus atika tāyap de saṅ duṙyodana, tlas· tutus· kteṁ
    42r3rājadrātya rājabusaṇa sesi ni tayatvaṁ ni saṅ panḍava, ṅuveṁ tikaṁ rājadrəvvaṁ vahyu, kadyaṅga ni grama jana paḍi simma pasru prabruti, kepə◯n nirāvasesa kveṁ nika, irika ta saṅ aṙyya vidura mojaṙ mahārāja drəsṭarasṭa, sañja haji, ndan tiṅaelana tavasana nikaṁ drutagosṭi, bari pva ma
    42r4ṅaṅguṁ patik haji, iputəna pura nətaṁ tuvuṁ niṅ panḍava, marapan· 160 lot paṅəbān iṅ vaṁ ṅaṁ nusraya, mvaṁ nitanya nitya pamaṅguṁhana ◯karuṇa, pala de paramesyara, ttan maṅkana si de niṅ abipraya, vavaṅ tinutuṁ pinarivaśakən de haji, śahā mulya i kaṁprabun, ri saṅ paḍa
    [Folio 42v]
    42v1va, kapana ta yan paśəmya muvaṁ yāvat minkaṅṇa, om· ta viṁ liṅa ni ṅvaṁ kanyayā puhara viṙyya lavan· yaśa, Abalikapāpan· ◯klesāsama śama pva katonya, ndan· tan maṙgganya ginəgəṁ kadurācāran· rahāṇak haji, nihan· kta kaduṙnimita ni rahanak haji, sa duṙ
    42v2yodana ṅuni ri sḍaṁ raśike 161 kumāravr̥tti, irikā ta yan pakaśvabāvā umuṁ yan panaṅis·, kadi sabda srəṅgala ṅvalulvaṅa◯lup tan· phakāraṇa, byakta han pakapuhan hai kula naṣa hiḍəpatik haji, ndan tan· katon· nikā de paramesvara, tan hana
    42v3juleyaṁ ni tumon·nākna duṙyodana vigrahan de saṅ aṙjuna, marapvan· sasyata hakveṁ saṅ koravakula, nihan itā daṙsaṇ◯ā paramesvara, prasiḍda yādukula tka ratu ma naṅsa, ri śasamaṁkaṇanya n pagave pralayā arohara ri saṅ vatək. vyadu vrasṇy ancata nira,
    42v4ḍadi yya pinatyan· 162 de mahārāja krasṇa, tan· kinatrasṇanākən paṅavenya kula santana, Apayupan· kumvaṁ li nya ri saṁ hyaṁ ṅaga◯mma // tyajejekaṁ tulaśaṙyyate, grāmasyaṙte tulan·tyojet., vramañ jānapaḍasyaṙte, tyatmaṙte prativin nyaṁjet
    [Folio 43r]
    43r1tana paravasākna ri sənehasaṅgama //o// o pancaliputri, An lihat. ṙyy abinayaṅku, yeki maṅke kramanyu deṁku ri saṅgama◯n·, Apan· hana ṅaranya dasi prasiḍda deṅku //o// lyi maṅkanā bipraya saṅ kurupati, matanyan· ririm tiṅal. saṁṅ ḍropadi
    43r2kunaṁ tāpan pisan·niṅu n lam·lambana kasiṅhita tihān· satva mapriya, ya ta matanyan kadi ṅ keraṅan· saṅ duṙdodana, śi bimma ◯taṁ vruṁ yyaṁkaradesṭa saṁ kurupati, An mahyun magavaya kapacan·, yekan paṁmakən· pratiṅbā muvaṁ, makrak atəhər. sumr̥paṇākə
    43r3n· prayoñjāna nira, Apa baṭara pitradeva śakala, sri mahārāja bapanku saṅ uvus· ana riṅ kendran·, tan paguhātaṁ kabaktin·ku ◯ri kita, ya tan aku tumikəlakna pupu nikaṁ dāryodanā, riṅ gadaku ki loIta paḍana, mvaṁ ta yan taṇ makatapakan tanḍas·nya riṅ sama
    43r4ramanḍala, taṅan taṅan ta ikaṁ praṣanaṁku, kasaksyana ḍe nira saṅ mahāpurusa kabeṁ // sakrodasiṅhānāḍa saṁ vrakodara, i◯rikā tikaṁ ṅasubānimitta mavak masarira, Asu asraṁ maṅaluyu masahuran· tan pāntara, masaṅgyani lavan pamasul. ni mr̥ga
    [Folio 43v]
    43v1saṙbasatva, moga ṇutkana kala ri paoman· mahārā dutarasṭa, Asalipan tekaṁ gagak mamutaṁhakən· vuk tanaṁ riṅ antapura, ri bak◯.sa katara trasasama yā va nikaṁ rajya, sadvas atakut. vabrāma sakveṁ saḍa purusa, makadi bagavan· bisma, ḍaṁ hyaṁ drona, ḍaṁ hyaṁ kra
    43v2pa, haṙyya vidura, prabuti, irikā ta devi gadari anaṅis apinta kasiṁ, tumon iṅ śi kabeṁ. sakveṁ saṁ mahārāja purusa tumaṅgu◯ṁhana ri mahārā tarasṭa, mojarakna ri pāvakpava sarira ni tuḍut. paḍa lakmaṇa, yekan arohāra mahārāja dratarasṭa
    43v3, tatan· vruṁ ri deya nira, Anəsəl amadəkakən· saṁ duṙyodana, sakroḍa saṅ kurupati, hathər aminta ṣinutuni saṁ ka◯siṁ ni devi gadari, umarā riṅ kahānan paṁ paṁcnaliputri, karuṇya vacanan ta hathəṙ matalakup taṅan kaliṁ, Amuliṁ sambaṁ
    43v4hagave priti ra saṁ dropadi // anaku ibuku devi yañjaseni ibu, tan· səṅgaṁhən· ṅhulun kimṣaṁsvaharebu riṁ ◯tanayanku, suṅgyan ta hiḍəp. milva ni paskani korava kunaṁṅ anaku, tumiṅmaṅanaṁ parahusal. yan· kevalasiheṁ ko
    [Folio 44r]
    44r1rava, malali mari panḍava, tahām anaku, piraṁ pāpa kakti de rāma radyanyaṅhulun·, hanayakanaku, yat. pakambək. kaṁ maṅka◯n·, Apayāpan aṅhətita sisani daṙmmapatni ri hiḍəp ni ṅhulun·n anaku, kunaṁ deyā ni tanayan mami, tam·ṅhe nugraheṁ śaṅ
    44r2sium mami ri kite rika ta saraṙknakn i kalvana vacana, kamu pva yata sahasāvakaḍanḍa, tumon aku vigrahan· iṅakna, mvaṁ ṅakumo◯ṇ bapaṁku parisatasan, Apa matanya r̥ṅö-r̥ṅö ni paṅgavenya matṣabruha, tuṅgal. ktāji ni kadi kamu ṅaranya, kamet.
    44r3deśantara juga, ya tan ahyun soluṙ kalyana vanli kaṁ tan kinar̥pan· // Õ // ḍuṁ, sañjā haji, Ayya bar̥ṁbör̥ṁṅən paramesvara, ◯rumṅö śabda rāma haji aṙyya vidura, śabāva niṅ mantuha jugeṁkaṁ tan aṅga tan pituhun· ri sāṅ kaṅi nira, ndan ahayya tan liṇava
    44r4nan pira de paramesyara, sḍaṁ patik haji ki saṁkuni juga ro i paramesvara maniḍdakna sesṭi prayoñjāṇa, tuṅal ta pa◯ramesyara, manima muvaṁ patik haji mvaṁ mahārā yuḍisṭira sañjā haji, mahārāja ḍaṙmmaraja, muvaṁ apuliha ri pharameśva
    [Folio 44v]
    44v1ra, Aparan tikaṁ toha saṅ naṣa //haṙyya saṅkuṇi, riṁ makananyan· tlas parikṣirṇaṁ ṅudr̥vya ni ṅhulun· maṅke, ya ta etva niṅ maṣaku tān ni◯ta muvaṁ mvaṁ saṁṅ aṙyya, sis taham tapi siṁ, Adyan· yan· yuḍisṭira ta ṅaran iki yan· śruruḍda riṅ saśapratigñanya, ndan· hanta hari ni ṅhulu
    44v2n pataṁ siki, saṁ bimmahaṙjunakula sahādeva, śakpat. rovaṁ ni ṅhulun· manuṁgal. li jivita raśi kabeṁ, katammapi toha ni ṅhu◯lun·n ateka, yan hasikāra saṅ aṙyya manita muvaṁ lavan· ṅhulun· // han maṅkana liṁ mahārāja yuḍisṭira, luməkas ta mahārā
    44v3ja yuḍisṭirā maniṣa muvaṁ mvaṁṅ aṙyya saṅkuṇi, śaṁ sade tambe niṅ ṣinoṁhakən, Alaṁ ta sira, muvaṁ saṅ nakula tinoha◯n ira, tapajayā ta sira, saṁ aṙjuṇa pinaṅkatoṁ ṇira, muvaṁ halaṁ juga śira, saṁ vrakoḍara pva sira tinohakən, maṅkin halus
    44v4kalaṁ nira tan paśove, maṅkin aṁluṁgas aṁmuluṁsuṁ ta mahārāja yuḍisṭira, kasaputan· maḍa mohandakara, de ni bañcāṇa nikaṁ saṁ◯kuṇi. ta ya maṣanyaṙ tokən· sarira nira, yayaṁ talaṁ nira tan patahən matra, tumuṁkul. ta sira reṅan· tan· vruṁ ri deya nira, kunaṁ ta
    [Folio 45r]
    45r1pamuhara siṅita diran de 171 nikaṁ saṅkuṇi yan paṅiraṅiraṅi, nāhan matanyan· paṁlampu tumtoṁhakən· saṁ dropati, jati nikaṁ kriyyā yan di◯naməlakən· kalajanā sival pva ya ta, tan prayatneṁ kasiḍdakna ri saḍya, śvabāva nikaṁ manaṁ hnək ānukna kadi tirus· nala nikaṅ ati, tan pa
    45r2kanvuririṁ nikaṁ vulu, Ariṅkən· savayāva nikaṁ sarira, tumuṁkul.la ta siratup. lambe kasrəpan·, Amrambəhan amaṁ tiba nikaṁ luṁ ◯sumk umili, milu kapiluṁ ta nikaṁ sasabāmanḍala, ya tikānuvuṁhakən· har̥sāluṅgaṁ aron·ri vicitta saṅ korava śaṣa, ṅuniveṁ mahā
    45r3rāja dratarasṭa guṙməgəmən· han kar̥ṅö saṅ panḍavā halaṁ ri nita, tatan· vuvusən· tusṭanyāṅnaṅəne saṁ duṙyodana, ya ta matanya◯n ta konakən paṁ dopadi tamaṁkna ri kalatvan·, milvā ri saraḍā ni ceṭikaṁgaṇa gaka riṅ antaṁpura, hana si pratihikaṅmə ṅaranya, Anak nira saṁ
    45r4ti sa duṙyoḍana, ya ta inutus· tudes·ṅəṁ miṅiriṅakna saṅ dropadi, mojaṙ ta ye sira, // sañja mahādevi, tumamā riṅ atapura rakva ◯paramesvari, pinakaliṅ śri mahārāja, Apan· tlas· kaparaja ri ḍruta raka mahādevi, kunaṁ rakva devi, sampuṙṇaṁ niṅ təlas· umugātaṁ kavaya
    [Folio 45v]
    45v1kne de mahādevi maṅke, Apan tan· rakyun juga pva tinohakna ḍe raka madevi, kteṁ rākva rakvan· saṅ pañcapanḍava sira tlas· nuṁgu ri sri mahārā◯ja kurupati, saṁsepvanya. alampaṁ juga mahādevi // ḍu namu bhaṭara, maṅkāku pva śaṁ pratikami, kasyasiṁ ta kamu śutaputra tulusakən·
    45v2kabeṁ ganta ri ṅhulun· ndak akon·ko174 n ri kita mareṁ mahārāja yuḍisṭira, tañakan ikaṁ toṁ tlas kalap. de saṁ korava, mvaṁ ya◯n tuu kunaṁ mahāja yuḍisṭira tumonakən sarira nira // ḍu sañja mahādevi, tan gayaṁ paramesyari, patik. rakyun humatureṁ rāka rakyun
    45v3. // lumapaṁ tekaṁ pratikami jar i mahārāja yuḍisṭira, ndatan· vnaṁ sumahuṙ mahārāja yuḍisṭira, kavuntvan· savuṅkuḍu humalaṅka◯ne gulu nira, kajinucəm· kaṅ vraḍdayapaṅkaja tumiṅhā sirāməgə tibā nikaṁ asrupa, sa duṙyodana yan ton· mahārāja yuḍisṭira
    45v4maṅke, gumuyu ṅənṭasa ta sira, Athə majar I kapratimi // ayayah, pratikami, Ayya ko tukətən· vuvus nikaṁ dropadi riku yuḍi◯sṭira, sḍaṁ saritā ta pva maraṅkeyan·, maṅka ta paknā yan pajare syaminya, maṅkya palakva r̥ṅva vuvusnya de niṅ vaṅa hakveṁ paṅucapnya
    [Folio 46r]
    46r1kaliṁ da laku ta yya pidəl. ṅvaṁ kinoṅkon· aḍa vruṁ haku riṅ kaliṅan iṅku manaṁmu, matanyan kadi kady aśumā śuṁkava, ri de niṅ tan· ◯nogya niṅ kadi ko sahasa ṅkana vuvus nistura ri ṅiḍəp.mu, mvaṁ gəṅ kut ra bi(176) mmaseṇa. ḍo, milag. ta ko sata ke, təvasukər iki mataku
    46r2de mu yuh, Antənku saṅ aṙyya drusasaṇa, rakryan tumon·nekaṅ ḍropadi mara ṅke ya rakryan· saṅsaya, samaṙgganya tan kona keraṅ e◯raṅnya nya ṅri saba, ya tikāknā knā de rakryan // sañjā haji, tan· saṅsayan· paramesvara // lumampaṁ ikaṁ drusasāṇa mareṁ kaha
    46r3nan· devi dropadi, ndan pakinon mareṁ sabāmadya tajugpa tibra meraṁ asum· maṅöbranta tikaṁ manaṁ, Araṁ pijərumaseṁ ◯kaduṙvyasanan· sri ḍaṙmmhatmaja, tatan· vavar̥ṅön· ri ḍataṁ saṅ drusāsaṇa, kdəṁ tumukul. tumakən· lampaṁ nikaṁ suku han· pare da
    46r4L̥m· rājya juga śira, saṅka ri glə nita drusāsaṇa n· tan pinakevö ri hiḍəpnya, ya ta matanyan· ruməṅgut. gəlu sa dropadi ya keṁ vu◯ri, Athəṙ mumanuman·ni saṁ satvamipriya // dik haṁ, ndi paraṇamva yuṁ, dropadi, syapasrayānu hinar̥p. har̥pmu, Apan hulun· somaṁ
    [Folio 46v]
    46v1ta ṅaranmu de saṅ kova, paḍivatyəṅ riṅ panḍavasanak, sḍaṁ mahārāja kurupati teka savakan·mvaṁ, mvaṁ śakveṁ mami sanak takya bapantyā◯namvaṁ, tutakən· pakon· sri mahārāja, laku kamu mari sabhāmaṇḍala, payyakən· alap.tnamu mvaṁ svamimu si panḍava, // ah ampuṅku
    46v2haṙyya dr̥sāsaṇa, Apa dosatu matyadyan· rinabāsa de ni kadi kita, maṅgəṁ dehat. vita denta tumkeṁ taṅan· ni ṅhulun·, ◯kadi pva vnaṁa saraṁ lagha ṅvaṁ kadi kakami stri ṅaranya, Aṙyya drusāsaṇa, Apa tan ahyun i ṅhulun· tumiṅhala ri padmā ni muka maha
    46v3rāja yuḍisṭira kariṁ, kunaṁ tan yukti ni stri sḍaṁ rājasvalaṁ katona ri sabāmaṇḍala, 179tovin ekavastrā tapi tapiṁ ta ṅaran i ṅhulu◯n· maṅke, dya tan· yogyā ni ṅhulun· mare sabanmu ta saṁ mahārāja purusa, Aśul aṅhera ta rakryan pakar̥ṅ, ndyan ṅhulun· haṅala
    46v4pa vastra ni ṅhulun· // mapa liṁmu dropaḍi, sḍaṁ rajasyalā niṅ jaṁlambara kumva ko, yadyapi tyan·naomuda dr̥va rudira taṁ ka◯di ko dasitr̥ma, ikaṅ makaṇa tan mayan matanyan ḍala riṅ pakon iṅ kadi sira rahaḍyan ṅaranya, ilu juga ayya tome i saṅə
    [Folio 47r]
    47r1naṅənmu, nyapan tahan marā tamənme Õ liṁ nikaṁ drusāsaṇa maṅkaṇa, sahasa han·dul maṇḍuṅakən· lavattāya, pira ka sara ni stri ṅaranya◯, Apa ta siṁ, Apha tan tuu kaparas· de ni maṇḍamarutata tuvi, tibā ta devi hanjāseni, muṙccakiḍupuṁ tan· vnaṁ madəg, sakeṁ si
    47r2ñjā nira, Apusək oL̥mare muka rambe nikaṅ alata pati, kunaṁ saṅka ri takut niran kalā muvaṁ de ni dusāsaṇa, ya ta matanyaṙsaṅi◯nkən· lumampaṁ muvaṁ, ndan makən· gupe rapuṁ vita sandi nikaṁ sarira, ruśak vənəs maṇḍalamuka candrika, Abəṁ taphuk nikaṁ mata, tan pantara ti
    47r3bā ni luṁ ri susu kāliṁ, mulata ta 181 sira ri saṅ panḍava. sa vrakodara yan ton paṁ yañjāsani maṅkaṇa, tākan· vruṁ ri dayā nira, ya ta ma◯tanyan umanuman· ni saṅ kā nira, li nira Õ kakā mahārāja yuḍisṭira, Antyanta kari nignānta ra prabu, sipi keṁ gə niṅ lara ni ṅulu
    47r4ri vnaṁta tumonhakən· ni saṅhulun· tapat., mvaṁ vnaṁṣa ta parityaga ri sariranta, kunaṁ vumitisə nāla ṇaṁ ati ṅulun·, ri vnaṁ◯ta tumonhakən saṁ dropaḍi ga, nihan ti kaṁbeṁ tuvi hikaṁ prasiḍda kahuripan panaṁ vyāvahāra, Ana ta stri niṅ kobiśa nira
    [Folio 47v]
    47v1kavanḍan akiṅ ṅaranya, Anakbi makasvabāva ikaṁ tan panuṅgalakəna śyami, ika n maṅkaṇa, tan vnaṁ ika botoṁ tumonakə◯n· nika, Apan kahānana tr̥sṇa asiṁ jati nika, kita pva ya ta kaka, sahāsagave larambək. ri stri satya, ḍo ndyā tiku kaḍaṙmmarājan· ri kamu
    47v2n· daṙmmārāja, om· sahādeva, pametakən· kv apuy. sḍaṁ dumilah, dak tanunya iki kāka pāpa // ḍu, kaka saṅ aṙyya bi◯maseṇa, kṣamakna ikiṅ ari ḍanajaya de naṙyya, Ayya pva rakryan gatakānibākən· sabda saṅgyal. ri rāka rakryan· sri mahārāja, ilaṅ
    47v3kabaktinta kaka, yavat. mahānakən· paradara ri sira // aḍa, edan iki sv aṙjuna, śyapa tan· krodanona prabu maṅke pracara◯nya kariṁ kariṁ, denya tapya, misan miśan avas· ikiṁ kapatapvan· kapaṅgiṁ deṁku // sḍaṁ mavaḍā vadyan· sabda saṁ bima mvaṁ saṅ aṙjuna, ma
    47v4ṅadəg. ta sa vikaṙṇa hari de sa suyoḍana, rasikā ta gəṁ vlas·nya n tumon paṁ dropaḍi n pinahāsa de nikaṁ dusāsana, kadiniri◯s nala nikaṁ ṅati, Ata matanyan paṅupvasanta ri sakveṁ saṅgalya sakpi riṅ sabamaṇḍala, taṅan kaliṁ matalaṅkup., li nira // sañjā rahādyan
    [Folio 48r]
    48r1paṁhulun· kabeṁ, śamakna iki pratibā ni pinaṅkaulun i rahaḍyan paṅhulun kabeṁ, Ana kari knoṁ devi dropaḍi minaṅkana de nikaṅ ko◯ravakula, Apvan ta panavakən· pva sira de mahārāja yuḍisṭira, tuhun aṙyya saṅkuni atajuga parigrahār̥p. yan pakatoha ri saṁ pañcaliputri
    48r2ya tika lviṙ paracidra ktap niṁ magave ta kaparajayan·, lavan ta vaneṁ, dlö dlön kavyāvaharanya, Apan prasidda drəvya nikaṁ ṅakveṁ kta de◯vi dropadi, śiki pva tumonakən· śira, takarin lviṙ asaṅgarugi ṅaran i maṅkaṇa, toṁ tiṅətəṅətən· ya ta yuktinya de rahadyan saṅhu
    48r3lun· kabeṁ // aḍa, mapa linya sa vikaṙṇa, ta molahaṅ dedi bāvapakṣa raśiki n pakojar riṅ kāyātaṁ, ikiṁ kaṙṇa ta rovaṅa◯nya mavavyassa yan maṅkaṇa, om sa vikaṙṇa, taṁkārin· saṙvvasya, pinakakeraṁ sa yuḍisṭira riṅ kapə sapta niṅ druta, milu dr̥vya pva
    48r4paṙṇaṁ ni dropadi ḍe saṁ darmahatmaja, dya tan maṙgga ni tan kavasākna ya, kunaṁ matanyan sinvətara vinave tvaṁ niṅ śabāmaṇḍa◯la, pinariguha tan· vineṁ mataṅgəṁha ri kārajasalanya, mvaṁ tan vineṁ lun aṙyya saṅkuni, kinon kapva haṙyya vidura salocitta
    [Folio 48v]
    48v1mvaṁṅ aṙyya saṅkuni maṅke, ri kapaṇa kaṙyya saṅkuni yan pahera, Avasəran tiṅgalakna ṅhulun·, ulun tan· vni mauripa ya tan hana haṙyya saṁ◯kuṇi, kunaṁ yan· maṅke haṅnaṅən rahadyan paṁṅhulun·, sadenyan· pjaṁ si suyodana, marapvan tuṅgalakn iṁkiṁ rājya, tan· vruṁ ulun·
    48v2piṁ yan maṅkaṇa ṅnaṅən· paramesvara Õ uḍuṁ hanaku, saṁ duṙyodana, Antyata iki laranyānaṅnaṅən· hani ṅhulun·, rumṅö ◯denka misuṁśal. ri ṅhulun· tahām anaku, tag aveha saṅ vidura prativaḍakā ri kaṙyyā niṅ tanayanku, tuun tan eṇak. nyan tan varahən
    48v3. juga, ri svavyakaṙyya niṅ tanayanku, palaṙ milvāṅastuṅkara mne // maṅkina liṅ mahārāja dr̥tarasṭa, magiraṁ ta mahārāja duṙyodana, kino◯nakən tikaṁ rājamanḍala daməl. de ni rāja silpika, par̥ṁ taya saṁrabda saupanyāsanya kabeṁ, satro saparimantalanya, paḍita
    48v4vaṙyya pinaṅkatohrananya, Asṭotara śata lopuranya, ri tlasnya sampuṙṇa kadaməlan ikaṁ rājāsabāmanḍala, mojaṙ ta mahā◯rāja dr̥tarasṭa ri sri haṙyya vidura // hariku saṁṅ aṙyya vidura, Antya tikaṁ saṁ duṙyodana, mahyan magavayakna kriḍotpaṅmavagosṭi
    [Folio 49r]
    49r1athəṙ gumavayāka skāra nikaṁ sabāmaṇḍala, kunaṁ pva tan· yogyanyā nakta saṅ panḍava, tan ilva rikaṁ prasā nikaṁ rājadavalāhara, ◯tasyasiṁ tat hundaṁ sari kabeṁ sanak., milva tanakta saṁ dropaḍi, kunaṁ nyāpan tahan· tagya ta raśiika, ri tan hana nita paṅguṁhā ṅke ri
    49r2kita kadaṙta kita hanjya taṅ gocaramantra hanakna, masivonəṅa mvaṁ saṁ korava sata, tan kimuta mamaṅguṁhā saṙvva pasaṁgraha // sañjā haji, tan gə◯hən laṅlyaṇa patik haji, ri paramesvara, rasa sep ike de niṅ pinaṅkani ṅhulun· ta matakvan· druta pvan agosṭi kapar̥mban· raka
    49r3haji, Anyaya juga ri hiḍəpatik haji, sugyan pagavaya kelasāvasaṇa, idəp patik hajiṁ, mataṅgu juga pinaṅkaulun· i rahanak haji // a◯ntən i ṅhulun· haṙyya vidura, tlas ika vinulik. blaṁ guna dosanya ṅani, kunə kapaṅgaṁhanya, isyara coḍana juga inapekṣa ni ṅati
    49r4ni ṅulun·, rakryan pva kavasāna ṅ atmā sampinahā dləha, ndyan· saṁ hyaṁ vidi ṅaran ika, Apana tan· tata kavnaṁnyanakta tinagiha de ◯ni ṅulun· saṁsepvanya, lampaṁ ta pva kita mareṁ kaṇḍavaprasta, tatan· valatna ta denta umundaṁṅana kta saṁ panḍava // i tlas saṅ aṙyya du
    [Folio 49v]
    49v1ra n inujaran de mahārāja drutarasṭa, i sakatambeyan· lumpaṁ ta sira marendraprasṭa, mahāvan· rata, tlas marikā ta saṅ aṙyya vidura magave ◯pr̥sṇopasantva, sumamavaṇakən· sabda sa vikarṇa iṇi // sojar radyan paṅhulu190 n· kabeṁ, Ayya sinaṅgaṁ punarukta iki
    49v2patalaṅkup ni pinaṅkaṅhulun· ni rahādyan paṅhulun· kabeṁan· sa vikaṙṇa kta ya tumaṅakən· ri kṇoṁ devi dropaḍi piṇa◯rib√ta de saṁ korava, hapan paṅ śaṅ pañcaliputri sḍaṁ mutyāpakpa, mahārāja yuḍisṭira yan eṇak. səṅguṁhən· kaparajaya, mvaṁ
    49v3yan· lviṙ śisipa kunaṁ kālahan ira ri dutasamara, ya tikā tinañakən paṁ vikarṇa, ndan· tan pakasauran ikā de rahadyan paṁṅhulun· kabeṁ, ◯apa tan yāyā nika, matanyan· lviṙ tāpinə rahadyan paṁṅhulun· kabeṁ, kumvaṁ kaliṅa niṅ vuvus ni ṅulun· // yo hi prasṇan· na hisru
    49v4yat. daṙmmadaṙsi sabā gataṁ, Anr̥te yö palasr̥ptiṁ, tasyā so rḍdim pamas·nate // yohi prasṇan na havr̥hat., daṙmmāḍaṙmi sabā ◯gataṁ ana ya vaṅö ḍisṭa maṅgalyā riṅ sabāmanḍala prasiḍda vruṁ riṅ salaṁ lavan kəna, katamapi, tan· sahuṙ tinañan de ni ta ṅvaṁ ma
    [Folio 50r]
    50r1hyun avraṁeṁ yogya yogya ika ta ṅvaṁ maṅkana kramanya, Anrate palapaphtiṁ, tanpaṁ so dima smanute, satṅaṁ ni pāpa ni madya ◯mojar ujar ika, ya ta kabukti de nikaṁ ṅvaṁ maṅkana kramanya, tan hana yukti ni saksi ni vrasṣāna, yan an pva takvani sḍaṁ mavavyasta, nihan uda
    50r2rahārāna saṅ panḍita ri hitihasāsastra, Ana ya detya si nivironcana ṅaranya, ya ta pañca pratispaṙḍa lāvan· sa suḍanya, Ana◯k bagavan aṅgiraṁ, śambanda, hana knya ḍara taṇ pahiṅan· riṅ ayu, ya ta kahyunya kaliṁ, ndan prasijñā nikaṁ kanyānak ḍara, si matuha juga kaṙmmanya
    50r3liṅnya, Apan kapaṅguṇa mantra ika detyaputra, śas kahyunyanak ḍara, ya ta matanyan ṣiṅ guṇa havak ny ātuha sovaṁ sovaṁ, matukaṙ ta ya va◯ḍyarajaka kāliṁnya, Athəṙ tumañekaṁ detya praplaca, Amalaku sinakpyan·, vayaṁnya kaliṁ, dyanahāṅudini ga detya praplāca
    50r4pakṣapata, sumaṅguṁ anaknyatuhā śakeṁ rikaṁ r̥siputra. kroda teṁkaṁ saṁ suḍanma, kroḍa tikā saṁ sudanya, ka dilaṁ ni pralaṁyāṁgni ◯lviṙ niṁka mata, Athəṙ mujara rikaṁ prahlāca, yāvat kamu mityāvacana, tan ujarakniṁ taṁ yatayukti, tan vuruṁṅa bajra pe hyaṁṅ indra tumi
    [Folio 50v]
    50v1bā ri təṇḍasnyu, maṅkana liṁ nira saṁ puḍanya, Atakut ekaṁ prahlāḍa vkasan, ḍatanya n pare bagavan kesvara, umadyana vaca ni tanayanya ◯mvaṁṅ ikaṁ r̥siputra, śummahuṙ ta baghavan kasyapa, liṁ nira // janan na vidruvan· prasṇa, ṅkāma. trocatat tatābāyat., sahasra varu
    50v2ṇan paśa, natmaṇi pratimucahati // janan na vidruvan· prasṇa, ikaṅ vaṁ sakpi ya ta pujaṙ yan tinakvanan papaṅavruṁnya, kamat.krodak ta◯tābāyat., makanimitta hanan· ni prayoñjananya, i rika saṁ tinañakən·, de niṅ kroḍanya kunaṁ, Atavaṙ saṅta ri takutnya ku
    50v3naṁ ikaṅ vaṁ maṅkana, Asraṁ varuṇa paśəṁ, natma ni pratimuyanki, yaytika sevu tahun· lavas nira mukti papaṁ, tamənaya ta saṅka ri◯vahaṅantaṇa, traṁkalasaṅapu 4(?) runaniṅ vaṁ kya (?) mavayakən· ḍarmma saḍana // samakṣaṣaṙsaṇat. saksamaṁ, śravaṇa dra
    50v4visāraṇat., tasmat syatyaṁ druvan· sakpi, ḍarmmatabyaṁ hiyate // ḍa (?) mmakpa darsanat. apanika saprasi ja vnaṁ sakpi◯ṅaranya, 3ṅanakya (?) noniṅa 3ri saṁ . . . , vinavasya syas·ta, śravaṇa dvati, ena la –u –ə nira kunaṁ, saranat. milva saṁgr̥ha
    [Folio 51r]
    51r1kunaṁ, nāhan matanyan pamaṅgu pāpa sakṣi, yatnājarakən i yatābuta, tasmat. satya druvam· śakṣi, maṣanan deya nikaṁ śakṣi ayya ja◯ga tan ṣatyamavacaṇa, daṙmmatabya na iyata, mapala tan hilaṅa ni daṙmmā lavan aṙta sari sari, maṅkānna liṁ daṙmmā lavan ita ri sari, maṅka
    51r2na liṅ bagavan kesyapa rikaṁ detya prahlada koluyan· taṅən-aṅənya, ya ta matanyan pasambodahana ri saṁ sudanya vkasan·, Agəhakən ka◯hatuvā nira saka ṙyy anaknya si virocaṇa, enak tāmbək paṁ r̥siputra, Athəṙ maṅastuṅkāra gavaḍeṣi śirda rikaṁ detya, Atut aduluṙ
    51r3ta vicaranya vkasan·, kumuṁ ta liṅa nika, ṅujaṙ, ri saṅmakananya ḍetya tuvi ikā prahlāja, tan· vnaṁ ya mujarakn iṁkaṁ tanasmubuṣa◯, rahandyan paṅhulun· kabeṁ pva ya ta, vkas ni śinaṅguṁ mahāpurusa, kasihanya ta dəL̥dəkən· pratyupekṣa devi dropadi
    51r4// aṁ ampuṅku, sri mahāja mantri haṙyyā viḍura, Aḍyan paṁṅhulun· matikaṁ n inar̥p-ar̥ pva tumiṅhalana ikā maṅaran ◯ḍropaḍi, tan vagya puṅguṅa makasa maṅməpvan·, ri göṁ ṅikaṁ suta kabukti de niṅ pinaṅkaṅhulun·, saparimāna kta saṁ hyaṁ ṅa
    [Folio 51v]
    51v1ditya ṅuniveṁ saṁ hyaṁ ṅaṅin·, kapva yan lambaumaras· śarira niṅ pvanaka ni ṅhulun·, Ara tan pahiṅan· de saṅ paḍava ku◯mayatnānakna si yañjaseni kaliṅan ika, maṅkana pva ya ta makavastā sinaṅguṁ dasikramma, ndya tekaṁ menak olaha ni ṅhu
    51v2lun· anuṁ sagavayā tusṭa ri saṅ koravakula, tatan laṅgana ri pakona n paṁ kurukul.rāja, marapvan matan maṅke de ni◯ṅ maributa pinaṅhulun·, anuṁ mata kasyasiṁ niṅ ṣikəl. vuslinya, pāpa mumati kaliṅa ni mir̥ṅö lāvan tumiṅhal. //
    51v3ayayy, dropadi, haḍəp. vuvus nikiṁ ḍuṙyodana, padivaśa kamv aṁnaṅis·, Auvusan· suməśəl śakāṙmma ny avaknyu, kumvaṁ ◯deyanya pva takva juga ri sominyu, prakṣakən kasuṅguhanya n huvus alaṁ ri nita, ndyan hayeku bimaṙjuna nakula sahādeva
    51v4tinakvananyu, sa yuḍisṭira ta pva patakvananamma, Apak dadya sariṁ i kaka tan ujarakna naṁ ya tataṅi preta, takvan ita yan tan· molaṁ pra◯bu ṅaran·nya ri ṅka maṅko, mvaṁ yan anisya ḍaśakrama, kunaṁ yan uvus mujarā kahinaprabunya riṅ kama, i rika ta kamu palampaṁ, Aku
    [Folio 52r]
    52r1bisa prammane tuvuṁmu // an maṅkaṇa vuvus aṅ duṙyodana, yeka paṅambul paṁ vrokodara, kuməjəṅakən· bāu ḍaḍa nira // ◯ci ahaṁ, Antyahantya gəṅ ny apakara niṅ ko korava, kadi tan pi bima hiḍəpkva sari sariraṁku, iki taṅanku liṁ kta ya sakpat. stana
    52r2ni kalantaka mr̥tyu pinaṅkasvabāvanya ri lāgi, Aku siha ni siha ranku, kapa kan pasesa kveṁmu koravakula ya kuvuka raməsən·◯kva, Apa yapvan kasuḍrahariṇa pahiḍəp. i ri ko, kunaṁ saṁka ri tyə kumakakā ḍe niṅ kaṅguṁ naṙjuṇa, ika tan dadi ni guru lyaghyana ṅaranya, na
    52r3rahan· mataṅvan taṅrut. kabacana iki kroḍa nala ni hahatiṅku maṅke, matanya n kaka mahārāja yuḍisṭira, tasihānugraha si ◯vrakoḍara denta, lirinaha tiṅal mantra, diknananya hana sambevanta, ri vnaṁṅa ni ṅhulun· gumavakna vigraha ri korava, bimavida
    52r4ya ta ya kāri sasvaranya, // aṁ i səhi taṅga niki bamasena, An·tənka saṅ aṁvaṅgadipa, iḍəpən kari kroḍa ṇike bima denta, ◯//sañjā haji mahārā kurupati ikiṁ kaṙṇa kapracayana de paramesyara, palaṙ tan kavnaṁṅa biṇinacaṇa niṅ śabda bima katara, ka
    [Folio 52v]
    52v1tara, kaliṅanya, yayā kta tan· vnaṁa ni bima viḍayakā ri svasariranya, Apanutanuta gatinya ri saṁ yuḍisṭira, iki ḍaṙmmhatmaja yan uvus◯. paravasa cu yilaṁ kuprabunya de paramesyara, ndya ta kavnaṁṅa niki vākoḍara tan ilva dasibuta, paramarṙtanya, śakahyun haji iki dropa
    52v2haḍi jugan ktakna de parameśvara, maṅkaṇa liṅ saṁ kaṙṇa, yeka haṙsa śaṅ kurupati umiṅis aṅöṭahasābina yan keśvaṙyya maḍa◯n·, Amikastra mahālila nirāḍara, umiri tiṅhal. saṅ seni, Amintonakən· bamoru vvat. niṅ pupu ri kivvan·, sumiḍigatva
    52v3ta saṅ. ḍropaḍi n ta mvaṁ maṁsaṅiṅaknā vvaṁ siki, yen pakadon ṣuka niṅ punḍuṁ kulagotra kabeṁ L̥viṁ, tan kinatrasnan·kən· ra◯kva ikā de saṁ sajana mahāpusa yan· kapuṙvara tusṭā niṁ saṅgrama. maṅkana ikaṁ saṅgrama tuvin tan kinaṙsakən· rakva tayan ika yan pagavaya
    52v4krəsṭisusṣira ri śajaṇā saḍa, yadyapinyan paṁ jana pva ḍar̥ti viradyu man·ḍala viṁ, vnaṁ rakva ṅvaṁ paritya gerika, yan kayatnan· nisva ◯tmaṁ sarira, ta hayyaknā niṅ kulagotra grama janapāda pveṁ śuyodan hilaṅakna, ṅuniveṁ riṅ pamvahāranya jivita rakṣana ri pa
    [Folio 53r]
    53r1ramesvara, ndya tan maṙgganyan hat. hātən huripnya de mahārāja, Ayya aji milu kavesya de niṅ kaduṙdantan ikuṁ saṅkuṇi, Apan· raśi◯ika kuvit niṅ kaduṙnayan·, ikvi prasiḍdāgavay upadravā gə niṅ korava, ikaṁ saṅkuni juga, Apvanyaghave druta niṅ kr̥ti mvaṁ kadrutan·
    53r2ta saṅśekpyanya, konən miṅgata jugeṁ saṁ gandariputra, matapala tan apatambəha dosa niṅ kora de saṅ panḍava // ḍik hah, ha◯ntyatan parusānida nida ke sa vidura pejurujar., Apa tiki suyoḍana ri hiḍəpnyu, vnaṁ pāpa hinakāya kariki, matanyan tinkan· sabda ni
    53r3stu de niṅ kadi kamu, vraṁ taku n pakṣāpata kamu, velasiṁ riṁ paṇḍava lalis· ri korava, kayogyaknān ika ta umulat. umənəṅ ◯āḍaṁ, kamu rasa kriyopāya niṅ orava, hapan hana ṅaranya tuməṅekən· hātmopajivananyu ṅkeṁ riñastipurā tan vuruṁṅ iṅiṅana
    53r4na palamanta yavat. jayasatru sa korava, yakti sinaṅguṁ tan· r̥ṇajñāṇa ṅaranya, vnaṁṅ avoṙ sabda gaṅsal. ri ṣaṁ paṅaśrayananya ◯tan· vuruṁṅ amataṁ kəlesa duṁta mahagəṁ tumapuṁha riṁ kamu, kavat kamu jəniṁkumadikarākn ikaṁ panḍava, kumavasa mapaya
    [Folio 53v]
    53v1na korava, inakanikan· maṅkapuṙvya kaṁ santa saṅboḍana kta ya, yan hana hyun hananya mahaṁṇākna taṅguṁ mvaṁ pitutur mantra, taha śih, ◯apḍö saeka tukugata kopahāsa de niṅ maṅākən· svara // yo valaṁd enpaktiha, so miṁtran te na vindati, mitram onuvr̥ttan ku
    53v2samapekṣeta panḍita // om ṣaṁ viḍura ika ṅvaṁ yan· parikədəṁ ḍenya maṁānākəna taṅguṁ varaṁ varaṁ, pinalinyu ta◯n· pinakan· pinaṅkasatru hamaṅanya de nikaṁ sak tinaṅguhanya, mantrim ohanuvr̥ttan·tu, Amupokṣa patanḍitaṁ. matanya
    53v3n· de nikaṁ sa sajaṇa hāpurusa ṅaran ira, inatnyat nirataṁ panḍiṅ kamoha nikaṁ mitra, tan pinəṅakn ika buvesanya, Ana pvāla◯desa ri ilaṁ ni mohānḍakāra mne, ibu yayaṁ pupalani citta saṅ panḍava, haṅən aṅənta ibu, byaṁtebu, byaṁta devi
    53v4, Ayya rakryan· manastapa // sañjā haji, tan· siṅgahən· vuvuṁ maras pāḍa pan si dropaḍi ri paduka pamesyara, Antyanta ma◯keki gə ni punya patik haji, Aṅgā niṅ tebu ni puṙvyajanma, matanyan hananaṅgraha sanmata paramesyara, Ayya ta sinaṅguṁ savadanā
    [Folio 54r]
    54r1iki paminta patik haji paraha pramadā, yan hana yogya ni pyaṁkulun· daṙmmahatmaja tan milya ulun avasibuta ri saṅ korava, ◯yatanyan tan· purunaruta kta taḍaṙmmarāja ni pvakulun· lāvan ta vaneṁ sambastakna patik haji, ika pvakulun· si bimaṙjuna nahaku
    54r2la sahādeva, Anadin dasavara puṙṇaha ni pvakulun· ri saṁ korava, ndya tan· polaṁṁ aṅgəgyən· ri saṅ ṣaṁjatta, ni pyakulu◯n· ri lagi hata nugraha paramesyara, tan· lukta nugeṁ gajaṁ rata paḍati, masaṅkəpa ri paṙvvāyuḍda, yatanya tan hilaṁ kaṁjagat.pa
    54r3laka ni pvaṁkulun·, ndan dan maḍaha kāruṇya paramesya patik haji // aum aum anaku sa dropaḍi, tak atəṅəta saṁ pininta rakryan· ri ◯hulun anaku, kuni nyapan tahan kapalaṅalaṅa iṅanugra mami ri tanayanku, maminta muvaṁ hayya kameraṅən manaṁ rakryan·
    54r4// tan pañjā haji, saḍa samaṅgyāṇa nugrahā paramesyara, Atilobisṭa ṅaran ika ja patik haji, yan maṅkana ta vilaṁha sakeṁri◯ka paṅanugraha paramesyara, // maṅkaṇa paṅucap. devi dropaḍi dratarasṭa, eva caṅcala taṅən aṅən· saṅ vaṅgaḍipa, cuma
    [Folio 54v]
    54v1maṅguṁ śarabagasrayā maṅkaṇa hayu madya ni stri dulakpaṇa, maṅkana ḍe sa kaṙṇa ṅupagrosa, ya tikanambəhi koḍda ri sa bimaseṇa, ma◯busaṇa osa nikaṁ usvasa, bajadarakr̥tti par̥ṁṅö puṅu nikaṁ bru kuṇṭi sapmuṭa, majal taṅan anilanalā śaṅka pañcadriya, pahadusa
    54v2spuliṅgānaravata patita, kadi kalagni ri ni yuganta kāla hiḍəpanya, sagila basmibuta nisesa sakveṁ nikaṁ satakularājya, ◯tanyan tan· mahārāja yuḍisṭira prayatna tumaṅguṁi maṅko daṙvyacitta, Apagəṁha ri ḍaṙmma saṁ satriya mahāpuruśa, tan pagavaya vi
    54v3graha upagatva ya tan· kta niṅ samarakaṙyya. enak papyamatiṁ sa bimāsana ri iḍəp nira, maṁsəṁ ta sira mare kahanan mahārāja druta◯rasṭa, Aminta pinarigraha ri sakaṙyya nira, mvaṁ vidin təpiṅana riṣambəka, kunaṁ tapvan kumuvaṁ juga saṅsaya niṁra mahārā drutarasṭa i ri
    54v4kaṁ duṙnimittalakṣaṇa katon· ḍe nira, nahan matanyan pagave usasasantva itavasaṇa // anaku mahārāja yuḍisṭira, u◯rāsahən ta nugata kāhyun i ṅhulun· ri kita, mulihā marendraprasṭa juga, tanayanayanku, paenak tāṅnaṅənta, tulusakən· dentāgave
    [Folio 55r]
    55r1prajarakṣaṇa, sasepyanya tan hanāṅucapa taḍa pratiyaṙḍdatita lāvan paṁ korava, ṅhulun ataṁ katona de ne tayanku, tasi juga ◯vr̥ḍdanta hinal.pakāya, Araka bhapa, Araka laki, saṅ tulusā saṅhəmbaṇa, tribuhanamanḍala, iki matanyan piṁ kva rāmā haḍyan·
    55r2saṅhulun·, kumon kitaṅeka kaṙyyā lāvan paṁ korava, Apayā uvus katon kaniṙmala ni ditya tan· de ni ṅhulun· // naveraṇim◯. vijayanti, guṇan pakpvanti naguhan·, virodan yānugañcati, ye tga datama purusaṁ // naverani vijayanti, rakrya ika sa tan· vr̥ḍa
    55r3ra ṅaran ira saṁ tan karakətan· yan han hala ny ambək nikaṁ ṅvaṁ len· ri sira, gunan pakpyanti nagunan·, taṁ tan hyun iṅ ayathaṇa guditāraṁ ka◯ten· de nira. viroḍa nanugañcati, pisaniṅun ta sirahyuna ri sinaṅguṁ vaḍa mvaṁ paropakata, ika ta saṅ kānā lviṙ nira, sira sinaṅguṁ śa
    55r4jañnā mahāpurusa ṅaranya, kesyan· pva lakṣana ni sinaṅguṁ mahāpurusa denta, manyan haraṅapa, tulusātaṁ kita māṅkaṅara◯n mahārāja anjataśatru, śaliṙ niṅ sobhagya nir.vitarataṁ paṅguhaknanta laku ta kəta tantuk. ara laki, nyapan tahan moṅti
    [Folio 55v]
    55v1anantanuku, ndyan sutamaṙgga tayuntu //o// tlas amuhun· ri mahārāja dr̥tarasṭa, mahārāja yuḍisṭira, manuṅgaṅi raṣa śaha ◯lavan· devi dropaḍi, ṅuniveṁ saṅ catuṙpanḍava, ndān ikā sa korava paliṁ, tan· vruṁ ri payunany alap.kna saṁ bapa lavan pa panḍava,
    55v2ya ta matanyan kapuputan· ri sakriyopayaṇa, ri luṅhā si limasāsaṇak., magunəm gunəm ta ya tan· vruṁ ri dayanya, kunaṁ ta◯pan ikaṁ dussasāṇa kagəṅan i saṁsaya, trasasar̥s· juga ye pratiñjā sa bimaseṇa ṅuni, ya tamanyan uḍatakave prot.śatana, su
    55v3məpu i kabandaveran· sa duṙyodana, tatan· ana patəmpuṁanya vaneṁ, beḍa sakeṅ mahārā ḍrutarasṭataṁ, nśəsəl kina◯behan de saṅ korava saṇak. makadi mahārā duṙyoḍana, kaṙṇa sakuṇi, dusasāṇa, prabruti, sa duṙyodana, vikan iṅ ha
    55v4rohara mantapa, tyiṁ niṅ tapa, ya ta hilaṁ ḍe niṅa ḍita sahasa, matanyan tan tahən· ati de ni maṅön aṅən· sabda ri sa yayaṁ // ◯bapa mahārāja dutarasṭata, Atyanta ri kaduṙmadan· karirat haraṁ, kapva kar̥ṅö ta ra varaṁ bagavan· vrahaspati ma
    [Folio 56r]
    56r1śapayākən saṁ hyaṅ indra niti yukti, ika śatru ṅaranya, piniṁ inupāya samaṙganya n pəjaṁha, pinagavayākən upaya bisadi, ikaṁ panḍa◯va pva ya ta, uvus kakāratala nya, Apan hilaṅ bala viṙyya kaparakramanya, uvus ta talap. kosavahananya, de niṅ śakti ni suma, upaya
    56r2praga, lalu pva yan· hinuripan· de niṅ kadi kita, vineṁakn ikaṁ seṇak ni manaṁnya, kinon ika mantuka ri syarajyanya. mapa ta de◯yā niṅ tumuta hana ri lampaṁnya, kanya yāvat. savaka eka paṭaṅ niṁ ṅ gənəsa, sinḍenyan kavnaṁṅa inaṅga, ri hna lakunya, sapa bala saṁ
    56r3kəspan riṁ sañjāta, ri ka ta pana ta yan duskara pra215 tihata sakti, paramārtanya, kita juga bapa magave kaduṙvvasan· saṅhulun· kabeṁ, kumva ṁ ka◯liṅa ni vuvus niṁ ṅhulun·, tan hana kta gatva niṅ manaṁ nikā bənər.ra niṙmala, yan sampun· minaṅkaṇa de saṁ korava, Aṅhi maṁga
    56r4vayā vrititi yopaya sambaḍa niyatanya, tatan hana kapaṅguhanyā vaneṁ, beḍa saṅke samayā tanaṁ paṇḍava, pagavayakna samo◯lasantavacaṇa, tumona valuya nika muvaṁ, kunaṁ eca nni kita maṅke, tan matoha mas manik. rājaduvya, tuhun· vaṇavasā
    [Folio 56v]
    56v1nusupa riṅ alasa ta aśiṅ sor i rikaṁ ḍyuta, mata paṇaṁḍaṁ kulit i yu, mapramaṇa vdidasa vaṙsa, kunaṁ pya vdi səṅkər. niṅ saya, yan i vuvus· ◯gənip nikaṁ rvaṁvlas·, pinaṅkakālanya tan· molaha riṅ alas·, i rikaṁ sataun· muvaṁ añjākasaṙyya ta ya, tan kato
    56v2n· tan kavruṁhana paparanya tan kar̥ṅyənā ri sapaṙvyā niki bharatavaṙsa, ri tlas ni maṅkana, mantuka ta ya mari syarajyanya muvaṁ, kunaṁ yan kar̥ṅö ◯katona ta kunaṁ, maluyā hanusupeṁ ṅalas makakāla vdidaśa vaṙṣa muvaṁ, maṅkaṇa kayun i ṅulun· rikaṁ druta, Aprameya tekaṁ suka
    56v3kāpaṅguṁ de saṁ korava, ikaṁ paṇḍava saṅsaya rambyaśaya ta molaha riṅ alas·, i rika ta ṅvaṁ ṅasyanakəna śesṭi prayo◯jñāṇa ni ṅvaṁ ṅi ri ya, ndyana piliṁ palaṁ matiki rakryan· sor alaha korava ri ḍruta mne, śanya maghya saṅhulun· ni rika misan miśa
    56v4na gā sinaṅgahā ta viṙyya, dyan anumavan· teki savilasa ni ṅulun denta yayaṁ, Amvita kumona ṁ panḍava maluya gati ni ṅhulun makeṁ ◯// uḍuṁ hanaku mahārāja duṙyodana, tan ṣipi tan kari gəṁ niṅ gəL̥ṅta ri pabatanta hāra laki, upaya saṅhulun· kyali mvaṅ i
    [Folio 57r]
    57r1bunta devi gandari tikā hanaku, maṙgga nikaṁ panḍava matuk. ri syadesanya, yatanyan pamuhārā yu ri ṅvaṁ kadi kami, ṅuniveṁ rika kadiki ◯sanak., uvuyu ni kasimpənanya ṅuni iḍəp ni ṅulun·, Akapva visātatanyan hunāṇi maṅucapa viroda, muvaṁ hapesiki druta
    57r2vāda karaṇa camlən· denta maṅke, Ana ta jugha n tan· vruṁ riṅ anak vaśvapata kunaṁ ṅika rumampat iki setu uvus· pratibhanḍa, sapva ◯umvaṁ ikiṁ apuy. huvus paḍəm· ṅuni. svapekanuṁ gumave glə ni phanḍava, An maṙca vopasama de mami kāliṁ rahadyan saṅhulun·
    57r3kabeṁ, ḍaṁ hyaṁ drona, mahārāja somakta, valhita, Asyatama, bhurisrava, ṅuniveṁ bagavan· bisma, kasihana taṅguhana kəna ni ṅhulu◯n· paṁ duṙyodana de rahadyan ṣaṅhulun· // an maṅkana pvanaṅis· devi gandari, mataṅguṁ ta sira kabeṁ, ndatan pinitu sira kabeṁ de saṁ
    57r4durapati, ikaṁ ṅalviṙ umayyakən sesṭi ni hati nira juga tiniṅalan ira, tan kasunan·, kinon ira tekaṁ pratikami malayva nasaṅpana saṅ pa◯nḍava, kavnaṁan ta saṅ paṇḍa riṅ avan denya, Añar abhava ri kira ni mahānadi, mojaṙ tikaṁ pratikami ri mahārāja yuḍisṭira // sañjā haji, pa
    [Folio 57v]
    57v1tik haji hinutus· de rāma haji mahāraja ḍutarasṭa, tumona paramesyara maluyaha, muvaṁ hagavayā drataṁti ḍarakvan· naresyara, pinaruktaṁ ◯nika bhudivikāhara ṅuni, marapvan·n enakatona niṅ paṅekacitta paramesyara i rama haji // uḍuṁ hahuma, sa pratitama, tan dadya laṅgya
    57v2ṇana lun· ri pakon yayaṁ ni ṅhulun·, ndya ilu ta katuhvan ikāsiṁ, śugyan tahan kāla laṇasumbək nira Õ muvaṁ mare hastiṇarāja ◯mahārāja yuḍisṭira, tan tantun· saṁ catuṙpaṇḍava, mvaṁ devi dropaḍi, saḍataṁ nira rikaṁ śabhāyatana, A spatikaṁ saṅ śakuṇi, majarakən·
    57v3prayoñjāṇa mahārāja duṙyodan·, ikaṁ maṇikatamatoṁ vaṇavasa, ndan· tan· śurud. citta mahārāja yuḍisṭira, Ayya jugā ◯pagəṁ nira ri cibratan·, kan dadi maṇaṅgəṁ ta yāvat. parigra svikāra panataṁ nikaṁ ṅ vaṁ ri sira, manəta ta sira muvaṁ mvaṁṅ ikaṁ gandariputra,
    57v4ndyan· tan· ya puṙṇa vvaka lviṙ nira, kadi krama ny ālaṁ nira ṅuni tambayan·, bhahusyātambəha pamnaṁ nira rikaṁ dutta, satara nika śu◯du katampuṁ kelu nita nira, An atiśaya rodra ni bañcā ni saṅkuṇi, tuṅgaṁṅ alya ta pagəṁ ri tacovañcin·, tan papariyara –
    [Folio 58r]
    58r1pariṁnya ṅesisu mvaṁ kavidagdan·niṅ paraṅuḍdi, enak ta juga parayam mahārāja yuḍisṭira, talap. tekaṁ kaḍatvan· riṅ indraprasṭa de sa saṣa◯korava, // o // ata ri sampunyan avas palampu mahārāja yuḍisṭira, manade ta sira lumakvakən· kala nira, lumusurakə
    58r2n· vastra nira təkeṁṅ utarasaṅgya, lavan· sakveṁ ni busaṇa sarira, Anambuta sira valkāla naḍaṅ kr̥sṇāvina, milu ta saṅ catuṙpaṇḍava, ◯śahā lavan devi dropaḍi, patibrata tumutakən śvakramma mahārā yuḍisṭira, irika ta śaṁ korava sata parihāsa ta, matri umuṁ kady ahamaha
    58r3n· hamagut. karaṁ, gumuyu guyu ri saṅ paṇḍava, miraṁṅi saṁ lumakya vanavasa, śaṁ duṙyoḍana dusaśaṇa, pinaṅkādi niṅ daṙpāṅpahāsa, ◯ikaṁ paguyu si panḍava ri sa duṙyoḍana ṅuni ri kāryya rajasuya, ya tika larambək ṣaṁ duṙyodana, vinaL̥sakən i sa pḍava, yatika hāsasra gu
    58r4ṇa de saṅvasina saṅ korava sata vkasan·, Aneka de niṅ andvanudiṅi mahāmeri codya, saṁ bimmahaṙjuṇa nahākula sahā◯deva n hanon pahāsa śampe yudḍaka, kapva ta sira tutuṅgalan prajvālita rośa talāhaṅkara ri tyəs· nira, ya ta matanya ṙ pa
    [Folio 58v]
    58v1ṅhanakən pratiṅñā saṁ bimma tumuriṅ pratijñā nira ṅuni, sira hamjaṁha dusasaṇa mvaṁ ṅikaṁ duṙyodana, saṅ aṙju makapratijñā mjaṁhana saṁ kaṙ◯ṇa, saṁ sade mapaṙta mjaṁhanā sa sakuni, kunaṁ pratijñā sa ṇakula umiriṅakən· devi dropaḍi məṅaməṅa lbuṁ ni gajvaṁoyya, ra
    58v2kya śira, ndan· lvira nikaṁ gajvaṁoyya parana nira kya, tan katuvahan de niṅ patakorava śalaṁ siki, kaṅkən· trəsṇalata gulma jaṅgamma, ◯maṅkana de saṁ catuṙpanḍava mahān manora ṣa, kunaṁ mahārāja yuḍisṭira, tan milu kavesa, devi dropaḍi kədəṁ kagantapan· kta rakrya
    58v3mahulun·, kunaṁ sri mahāmantri vidura, ri saṅmaṅkanya n huvus lupaṅliṁ taṙ pajiva, Amiṁhata śiraṅiṅkin aṅaṅgal aṅgal umaparnakən· ◯taṅis nira, liṅ nira masambat. Õ prabu mahārāja yuḍisṭira, hayya iṇavakən· si namarojaganda pvekiṁ tuha tuha pāpa, nahan kato
    58v4klasa ni husṭa lavaṁnya ḍu de paramesyara, kunaṁ prayojñāna niṅ taṅis· patik haji, Anugrahana kāsavakan· juga, yatanya masəpuṁha◯n· ta matr̥ ḍaṁhulun· patik haji, vehən ta patik haji mamintan parakəna visesa, mara nāra visesa, ṅaranya, yan· yeogyā sira
    [Folio 59r]
    59r1reṇa haji sri kahulunan· śi maṁraṅkəpa ke ken mantra, meṅət kari kamu ri kaduṙlakṣananaṅ ken dropaḍi, śaksat. habisā ri kavanḍa kəmaraṅani◯ka, Apan tan tuṅgal ikaṁ kumavaśakən tuvuṁnya, tātan hana hale ni jumasa ri rayavanya, śipi de na mintonakən kapāpanya, An vineṁ yāya
    59r2pitapihan· riki saṅāmaḍya, kunaṁ tahyun·kv i riku, Alapana siñjāṁ juga lāvan· svaminya si paṇḍava, kaṙyya dusāsaṇa, vuḍaniku limaṁ sa◯nak., tula nikkeṁ rabinya gi dropaḍi, Ayya vəruṁ sabda niku saṁ vikaṙṇa Õ an maṅkana vuvusaṁ kaṙṇa, yekan tadaṁ sa dusāsaṇa dumudut. vastra
    59r3saṅ panḍava, itaṅ antavasaṇa ta juga ruməkət. ri śira, kadi bāva niṅ madyasata katiṅala nira, kunaṁ devi dropaḍi, śira tepu tan· ◯vruṁ riṅ deya nira, Amriṁ takiputākiḍupuṁ ri lmaṁ, mahātguṁ de niranuṁklitakən tapiṁ, ndaṁ tan vineṁ medi ya, kevalya inandal.
    59r4kinon maḍəga. pira kayan· niṅ kadi sira istri ṅaranya, rapuṁ ta juga siṇārade humnəṁ, kālap ta siñjaṅ nira de niṅ dusasaṇa, ri kapana ta◯tan katoṇa guhyaraknā saṁ yañjāseni, de nika sāsabāmanḍala, kanya tan hanā sukma hambaravahāsaṇa, dodot alit.
    [Folio 59v]
    59v1mijilukeṁṅ antarāla, paḍaranya ikaṁ tapiṁ ni ṅuni, kva rumakətta sariranya, keraṅan tambək nikaṁ dusāsaṇa, tan vruṁṁ iṅ tiṅha◯lananya, Apa yan aritigan pamu de saṁ yañjāseṇi, yayaṁtaṁ molaṁ lviṙ nikaṁ toṁ matapiṁ nira ṅuni, yeka pahyun ikaṁ sasabama
    59v2nḍala, kapuhan· de nikaṁsiḍdya nikaṁ satya mapiyva, saṁ vrakodara ta juka kroḍda galak. ri saṁ drusāsaṇa, maṅraṅ asiṅhanabda◯, Athəṙ mahānakən· pratigña, bhoṁ, boṁ, makṣatriya puruśa sakveṁta sakpi tumiṅhal kanirācara nikaṁ dusāsaṇa, r̥ṅö patigñā
    59v3ku, śi dusasaṇa isṭi prayoñjāṇaṁku patyanaṁkva riṁ samara dlahan·, pracayan· bakṣanənkva, kuṁnaṁ ya tan· prasiḍda iki pratanaṅku maṙvya◯śaṁ viraku, tumutakna saṅ lumaṁ, ri satasraṅgya, yavat. mitya pratanya, ta pva yan hunamatva śura k.satriya makapratiñjā maṅkana krama
    59v4nya, kunaṁ de ni gə kan paveṁ larambək., nahan ta matanya kadya druta de ni makən· rosa // han mavuvus saṅ marusu◯ta, kapratibṣa, yekagiraṁ sasabāmanḍala, tuhun·n ikaṁ dusasaṇa takut. girin vin·rin· tumo sa vradara,
    [Folio 60r]
    60r1lumpaḥ tamat:həṙ malayu tan· panoliḥ, tumiṅgalakən vastra senalakpāma tapiḥ ṅuni, Irarakṣaḥhin pinaṅkaṅhulun·, ta◯n molaha ke tuhanya patik haji, kayatnakəna hire ra kuL̥m·, paramesva tivas raḍnala sira, hadyapa sira mariṅ agrama,
    60r2hapan katon· tan· vnaṁṅanira milva ri savasta mahārāja, kunaṁ sira rāma hāji, avan· domya, siratimaṅgalya, a para⌈◯mesyara, Apagəḥ pinaṅkapuroIti, skətrasa macara, AL̥yəp· sira ri pakəkəsi ⟨⟨pa⟩⟩ta, tovin· byasa, ri lbat·
    60r3vukiṙ sa hyaṁ himavan·, Enak pinaṅkasraya niṅ vaṅ anāsak halas·, hamriha ta s paramesvara brata japa samai kkaṙcagən pn· sa◯ri sari, maparasvahaneṅgal·kapa sri mahārāja, yatanyan·śulabā mantake śyarajyā da⟨⟨la⟩⟩ha, jayaśvasi sobhagyātaṁ kapa
    60r4ṅ paramesvara, tan· vnaṁ sumahuṙ kina ri vighna manarivada padrava, daṙmmā bhaṭarā juga gəṁ tyən parameśvara // an maṅkaṇa pavkas haṙ◯yya vidura ri mahārāja yuḍisṭira, mvaṁ saṁ catuṙpanḍava, Aṅhita sira ri sakveṁ saṁ vr̥ḍda mahāpurusa ri bāhatana, madi
    [Folio 60v]
    60v1bāgavan· bhisma, ḍaṁ hyaṁ droṇa, dupada dr̥tarasṭa, prabuti, ndyatan· hana vnaṁ śumahuṙ sira kabeṁ, Apan kailaṅan prana kasiṅsa◯lan· smu ni, kaśr̥pan· tumon kasyasiṁhasapa saṁ phanḍava, tan· molaha riṅ alas·, molaṁ sahā bala ṅaṅgyan· saṁ panḍava luma
    60v2paṁ, tandanaantara, ḍataṁ bhaṭari kunti skeṅ indraprasṭa, kapalayu kapihanḍəm· lampaṁ nira, iniri de niṅ senapati ṅaṙyya śaba ◯siki, kaglisana saṣa sep. ri saṅ phanḍava, kadya tan· bagavan· domya sira tumun pira riṅ avan·, tan· vnaṁ maṅadəg., rapuṁ tri
    60v3bra gəyu, Aṅliṁ sandi niṅkaṁ sarira, saknibak. ṇireṁṅmaṁ ureṙ nikaṁ ḍe śvata ḍukula, kadi hinnatnun kamamaṁ ili nikaṁ luṁ ◯sakeṅ kamaṣa kaliṁ, Apusək.kaL̥t rəmbe nikaṁ gluṁṅan·, Asru ta hambəkan ikaṁ tutuk., lumuṁ taṅan nira rumbe mari saṁ phanḍava,
    60v4mahārāja yusḍiṭira, bimanaṙjuṇa nakula sahādevānaku kaki, masku rahādevi dropadibu, nihan◯. ṅhulun ibunta mbe tuturakna ri kitanaku, si kunti r enak ta her̥nta sar̥ṁ, ndyan tonto vkas· niṅ tanayanku, sa

    .

    Bibliography

    1

    Gregory and Anne Young were given as author of the word doc

    Apparatus

    Translation

    No translation available yet for DHARMA_DiplEdSabhaparvaPerpusnasL092

    Commentary

    No commentary available yet for DHARMA_DiplEdSabhaparvaPerpusnasL092

    Bibliography

    No bibliography available yet for DHARMA_DiplEdSabhaparvaPerpusnasL092