The Kuṭāra Mānava Manchester Balinese 2

edited by Timothy Lubin & Eko Bastiawan

Current Version: draft, 2024-04-25Z
Still in progress – do not quote without permission.

Description of the witness

  • Manuscript Identity:
    • Settlement: Manchester
    • Identifier: Balinese 2

Metadata of the Edition

  • Title: Kuṭāra Mānava Manchester Balinese 2.
  • Text Identifier: DHARMA_DiplEdKutaraManavaManchesterB2
  • Edited by Timothy Lubin & Eko Bastiawan
  • Copyright © 2019-2025 by Timothy Lubin and Eko Bastiawan.

This project has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Lubin's work has been supported by fellowships from the National Endowment for the Humanities (USA) and the American Council of Learned Societies.


[Folio 1v]
1v1 ,, va ,, Avighnam astu ,, va ,, riṁ haṣṭaduṣṭa varahakna ,, 0 ,, hamateni voṁ tan padoṣa ◯ , Akon amatenana voṁ tan padoṣa, Aṅanini voṁ tan padoṣa, hakəmbula
1v2n paṅan lavan duṣṭa, sapaduluran saparane lavan duṣṭa, Apamitra lavan duṣṭa, haveḥ gnaḥ filler ◯ riṁ duṣṭa, Atuluṁ duṣṭa, Iku haṣṭaduṣṭa harane, riṅ aṣṭaduṣṭa kaṁ tətəlu hado
1v3ṣa pati, kaṁ lilima hadoṣa ha:rtha, katutūrəna deniṅ aR̥p··, vəruha patutūṅga⟦ha⟧⟨⟨la⟩⟩nfiller◯e, həndi ta kaṁ adoṣa patī, riṁ voṅ amatenī tan padoṣa ⟦patī⟧ ⟨⟨, doṣa pati⟩⟩, ri ⟨⟨voṅ ak⟩⟩
1v4on a⟨⟨:⟩⟩maten⟦a⟧⟨⟨i⟩⟩⟦na⟧ voṁ tan pandoṣa, doṣa patī, riṅ anato⟦nana⟧⟨⟨ni⟩⟩ voṁ tan padoṣa,filler ◯ doṣa patī, həndi ta kaṁ lilima hadoṣa hartha,, sapaṅan lavan duṣṭa, samitrafiller
[Folio 2r]
2r1 lavan duṣṭa, sapadulūra⟦la⟧⟨⟨n la⟩⟩van duṣṭa, Aveḥ gnah iṁ duṣṭa, hatulūṁ duṣṭa, ⟦hi⟧⟨⟨I⟩⟩ku ta kalima pa⟦da⟧⟨⟨ḍa⟩⟩ hadoṣa hartha, nora vnaṁ doṣana⟨⟨:⟩⟩na patī denira saṅ amava bhūmī,, hama
2r2teni ⟨⟨voṁ⟩⟩ tan padoṣa, hakon amatenī voṁ tan padoṣa, hanatoni voṁ tan pado◯ṣa, duṣṭa tətəlu hika, yen sayaktī sacihna, kaṁtəlu dənda patī, harane katlu
2r3 duṣṭa hatoh avaṁke, yen amalaku huripən iṁ saṅ amava bhumī,, katlu ḍəṇḍanən pataṁ la◯kṣa, vivijīnən iṁ duṣṭa satūṅgaltuṅgal·, ka⟨⟨hi⟩⟩la⟦i⟧ṅane doṣane,, hana dene
2r4 ⟨⟨kaṁ⟩⟩ sa⟦va⟧⟨⟨pa⟩⟩ṅan la:va duṣṭa, sadulūr lavan duṣṭa, samitra lavan duṣṭa, haveḥ gnah iṁ duṣṭa, Atuluṁ ◯ duṣṭa, hiku ta kalima ḍəṇḍanən· pada denira saṅ amava bhumī, Aṁroṁ lakṣa
[Folio 2v]
2v1 riṁ voṁ duṣṭa satuṅgalsatuṅgal·, yen uvus enak kasāpekṣan deniṁ sakṣi kaduṣṭane,, 0 ◯ ,, maniḥ yen hana voṁ halavas amitra lavan duṣṭa, haṅiṁ nora vəruḥ yen du
2v2ṣṭa, dene dohe vumahe, dohe desane, kaṅ amitra hiṅ iya, kaḍəṇḍaha pa◯taṁ tali tluṅ atak denira saṅ a⟦dr̥⟧⟨⟨ma⟩⟩va⟦e⟧ bhumī, saṅkane kaḍəṇḍa, dene halava
2v3s apamitra tūr anəṅguḥ tan veruḥ hiṅ iya yen dusṭa,, yen tan alava⟦capa⟧⟨⟨pdene h⟩⟩amitra, tuhu-tuhu ta◯n vəruḥ riṅ iya yen duṣṭa, tan kaḍəṇḍaha denira saṅ a⟦dr̥⟧⟨⟨ma⟩⟩va⟦e⟧ bhumī, hapan tan ala
2v4vas ⟨⟨*e⟩⟩⟨⟨ne ha⟩⟩mitra, tūr duruṁ vəruḥ yen duṣṭa, maṅkana rasa sa:ṁ hyaṁ hagama,, 0 ,, ⟨⟨miṅgat·⟩⟩ hana kavula va◯don miṅgat sakiṁ guṣṭine, hiṅiṅgata:kən deniṁ voṁ len·, katəmu defiller
[Folio 3r]
3r1ne guṣṭine, kaṅ aṅiṅga:takən kaḍəṇḍaha pataṁ lakṣa denira saṅ amava bhumī, hana de◯ne hutaṅe voṁ vadon kaṅ iṅiṅgatakn ika:, mulihanikəl saguṅ i⟦ṅū⟧⟨⟨hu⟩⟩taṁ, mafiller
3r2riṁ guṣṭine voṁ vadon ika, tūr palakonana pavaḍalgave salavaṣe miṅga⟦ca⟧t sakiṁ ◯ guṣṭine, hapan maliṁ haran iṁ voṁ haṅiṅgatakən kahulaniṁ voṁ,, 0 ,, ⟨⟨hupahan·⟩⟩ hana kahufiller
3r3laniṁ voṁ den-kon ameta gave dene gustine, siṁ sa⟦ka⟧gavehane, hiṅūpahan ga◯vene deniṁ len·, naṅkən olih upaḥ tan guṣṭine hamet·, vkasan mati kafiller
3r4vula hīka, pinaten deniṁ duṣṭa, yen duruṅ aveh upaḥ⟦ka⟧⟨⟨tan ka⟩⟩ kaṅ aṅupahupaḥ, Aveha hupa◯han iṅ adr̥ve kavula, deniṁ patine kavulane, tan vənaṁ kaṅ aṅupahu
[Folio 3v]
3v1maḥ yan vicaranən·,, 0 ,, hana voṁ apəpəgatan alakiharabī, papat· yaktiniṅ apepega◯tan·, cihnane, sakṣi, haṅgəmpal pisis adulur ujar iṁ lakī, haveḥ bañu ra
3v2hup·, haveḥ vija bras·, hiku ta L̥viḥ pinakacihna yaktīniṅ apəpəgatan·, sidḍa ha◯tadin harane, yenorana yaktīne papat īka, dudu tadin harane, dūrūṁ pə
3v3gat uga palakirabine,, hana po voṁ vadon maṅkana, tan pacihna hapəpəgatan·, tumuli ◯ halaki riṁ len·, kaṅ aṅhalap· ḍəṇḍanen pataṁ lakṣa denira saṁ a:mava bumī
3v4,, 0 ,, ⟨⟨titipan·⟩⟩ hana voṁ haṁrusak titipan·, yaktine den-buktī, den-aṅgo, ⟦da⟧den-saleni rupa filler◯, tan pamit iṅ kaṅ adr̥ve titipan·, hika ta vnaṁ haranana valat·, tiṅkahe pada
[Folio 4r]
4r1 lavan sanda rinusak·, saguṅ iṁ paṁR̥ga niṁ titipan palakunən·, den-mulihanikəl·, ma◯riṁ kaṅ atitip·, tūr ḍəṇḍanən· denira saṅ amava bhūmī, roṁ lakṣa, kaliṅaniṁ
4r2 haṁrusak titipan pada lavan maliṁ,, 0 ,, hana voṁ hamateni kahulaniṁ voṁ tan padoṣa, v◯etiṁ səR̥ṅəne kaṅ amatenī, kaṅ amateni hamanahura⟨⟨na⟩⟩ vutaṅe kaṁ den-pate
4r3ni hika:, ⟨⟨tur⟩⟩ mulihanikə⟨⟨l·⟩⟩ mariṁ kaṅ adr̥ve kavula, tūr aveha pamli-sava volūṁ huntiṁ, hika kahi◯laṅane doṣane hamateni,, maniḥ hana voṁ hamateni voṁ tan padoṣa, filler
4r4 dudu kahulaniṁ voṁ, savetiṁ səR̥ṅəne ka⟨⟨ṅ a⟩⟩mateni, yogya kaṅ amateni hika: ḍaṇḍanə◯n denira saṅ amava bhumi, dənda pataṁ lakṣa, tūr aveha paṅl⟦ə⟧i-sava mariṁ sanakadaṁ var
[Folio 4v]
4v1gganiṁ matī, volūṁ tali,, 0 ,, ⟨⟨titipan·,⟩⟩ dr̥ve titipan· yen pinet denira saṅ amava bhumi, ⟨⟨yen·⟩⟩ cino◯loṁ deniṁ maliṁ, yen bahakən deniṁ voṁ, yen katuno⟨⟨n·⟩⟩na⟦·⟧, yen keliha riṁ ba
4v2ñū, yen ilaṅa katavurag deniṁ guṅ iṁ praṁ, tan· vnaṁṅ ika yen· palakunən de kaṅ atitip·, Apafiller◯n kapañcasada:raṇa harane,, 0 ,, ⟨⟨hahutaṁ pari,⟩⟩ riṁ voṅ ha:hutaṁ pari, yen tan amanavura tumuli, filler
4v3 yen livat sakiṁ limaṁ thahun·, hiṅane hanikəl paṁlima, hiku patəḥpatəhe sakiṁ hagama,, 0 ,, ⟨⟨miṅgat·,⟩⟩ ka◯vula vadon· ⟨⟨yen·⟩⟩ miṅgat sakiṁ gustine, ⟨⟨hana⟩⟩ manihana kavula lana:ṁ miṅgat sakiṁ gustine, ⟦ka⟧
4v4 ⟨⟨ha⟩⟩təmu pada kavulaniṁ voṁ riṁ paṅiṁgatan·, halaki-harabi pada miṅgat·, halavasana riṁ defiller◯śa len·, Akeh anake, hana lanaṁ hana: vadon·, vkasan karuruḥ dene gusti
[Folio 5r]
5r1ne, kaṅ adr̥ve kavula vadon·, dene kaṅ adr̥ve kavula la:naṁ, Anake dumə◯n mariṅ kaṁ adr̥ve kavula la:naṁ roṁ dumman·, mariṁ kaṅ adr̥ve kavula vadofiller
5r2n sadumman·, yen mati kaṁ lanaṁ rumuhun·, kaṅ adr̥ve kavula vadon hameta pomahoma◯he sasuhun·, kavula vadon muliha mariṁ gustine maniḥ, yen mati kaṁ vadon ka
5r3ruhun·, kaṅ adr̥ve kavula la:naṁ ṅameta poma:homahe saR̥mbat·, kavula lanaṁ mu◯liḥha mariṁ gustine maniḥ, saR̥mbat sasuhun ūga padummane, maṅkaṇa hujar iṁ filler
5r4 saṁ hyaṁ sastra,, 0 ,, kahula vadon maL̥r iṁ gustine, pinalaku deniṁ kahulaniṁ voṁ, yefiller◯n palakunən deniṁ voṁ tan kaka:vulaneniṁ voṁ pinakarabine, vetiṁ ka
[Folio 5v]
5v1R̥pe ⟦deniṁ⟧⟨⟨riṁ⟩⟩ kavula vadon ika:, Anutakən paṅavula:niṁ kavula vadon·, sakefiller◯he hanake, sadr̥vene, kaṅ adr̥ve kavula vadon uga viṣeṣa, vnaṅ amfiller
5v2eta⟦·⟧,, 0 ,, ⟨⟨harabi menak·,⟩⟩ hana voṁ lanaṁ kavulaniṁ voṁ, harabi voṁ tan pavutaṁ, yen arabiha voṁ me◯nak·, vuvus anaka:nak· ro tlu papat lima, Anake, dr̥vene, kaṅ adr̥ve ⟨⟨kavula⟩⟩ lanaṁ vifiller
5v3śeśa, vnaṁ hameta, yen rabine ⟨⟨voṁ ⟦me⟧⟩⟩menak·, mon matī kahula lanaṁ hika, kaṅ vadon menak a◯dumana hanake satuṅgal·, kevala, maṅkaṇa ⟦haga⟧ ⟨⟨darmaniṁ sakiṁ haga⟩⟩mane,, 0 ,, riṁ voṅ atitip
5v4· dr̥ve riṁ voṁ tan panakanak·, yen atitipa dr̥ve riṁ voṅ anəluḥ, duruṁ den-palafiller◯ku titipane hika, kabələt mati kaṁ den-titipi, nora kavaṣa titipane
[Folio 6r]
6r1 hika yen den-palakuha, hanumpak iṁ paṅ akiṁ haraniṁ dr̥ve, yen maṁkaṇa,, 0 ,, ⟨⟨,navan rara, ,rare coraḥ,⟩⟩ riṁ vo◯ṅ atatavan lavan· rara, den-siṅidakən· riṁ halas karakṣahane, yen katə
6r2mu deniṁ bapaniṁ rara kaṅ anavana:kən·, yogya hamatenana voṅ atuvaniṁ rara hi◯ka, yen katəmu haroron·, roron iṁ deśa⟨⟨n·⟩⟩ta⟨⟨ra⟩⟩, yen iṁ rahinaha, yen iṁ filler
6r3 vṅiha, nora vnaṁ patenana deni voṅ atuvaniṁ rara hika:, kaṅ anavana⟨⟨kəni⟩⟩⟦knī⟧ka, ha◯ṅiṁ dunūṅana⟦i⟧ṅ atatavaṇ ḍənḍanən· roṁ lakṣa denira saṅ amava bhumī,, 0 ,, filler
6r4 yen ana rare halit ḍuruṁ bhisa hanambut gave haṅerṅer iṁ voṅ, Avutaṁ paṅan·, bafiller◯ktada⟦yaśa⟧⟨⟨ṣa⟩⟩rane, yen aR̥p huṅa sakiṁ gnaḥhe haṅer·, mahu biṣa hanambut ga
[Folio 6v]
6v1ve luṅa kaR̥pe, panavurane vutaṁ paṅan·, ⟦voluṁ ta⟧⟨⟨ka⟩⟩li⟨⟨ḥ taXi⟩⟩ riṁ kaṅ aṅiṅoni saṅkan a◯lit ika, maṅkaṇa saṣanāne sakiṅ saṣtra,, 0 ,, yen ana voṁ hañoloṁ pafiller
6v2ravuniṅ aparahu, dudu parahunira saṅ amava bhūmī, yen parahu sarupane, kala rahi◯na dene hañoloṁ, dəṇḍanen salakṣa denira saṅ amava bhūmmi, tūr parahu filler
6v3 kaṁ de-coloṁ hika mulih anikəl samulene R̥gane,, 0 ,, yen hana voṅ amalake◯kən· rabiniṁ voṁ, haṅundaṅundaṅi tuṅgale sakaraman·, lavan kadaṅ-va:rganiṁfiller
6v4 lanaṁ, kadaṁ-va:rganiṁ vadon·, pada den-unda:ṁ, hiku voṅ amaraṅ laraṅa:n harane, kaṅ a◯malakekən dəṇḍa pataṁ lakṣa de⟦sa⟧⟨⟨ne ka:⟩⟩ṅ adr̥ve ⟦bhūmi⟧ rabi, haṇḍeṇḍaha, kaṁ kina
[Folio 7r]
7r1reh alaki-harabi, vnaṁ patenana karo hika: dene kaṅ adr̥ve rabi mula, yen afiller◯malaku hiṅurip·, lanaṅe, vadone, pada kaḍəṇḍaha mataṁ lakṣa, manih ufiller
7r2ndaṅundaṅane, sakehe kaṁ vəruḥ yen rabiniṁ voṁ kaṁ den-varaṅ ika:, kadəṇḍaha roṁ lafiller◯kṣa riṁ voṁ satuṅgalsatuṅgal·, tan vəruḥ yen laraṅan kaṁ den varaṅ ika:, mifiller
7r3lu kondaṁ⟦i⟧, dəṇda salakṣa riṁ voṁ satuṅgalsatuṅgal·, voṁ kaṅ amilu hanambuṅi luṁgu◯ḥ nora vəruha vadine, kadəṇḍaha limaṁ talī, riṁ voṁ satuṅgalsatuṅgal·,, 0
7r4,, ⟨⟨hana⟩⟩ voṅ atuvaniṁ rara,, vuvus anaṅgapī tukon iṅ aṅlalamar·, samapta payu, hasaṁketha ◯ patmūhane havavaraṅan·, jajaka hika: haṅanti sahujar iṁ voṅ atuvaniṁ ra
[Folio 7v]
7v1ra, tkaniṁ pasamaya den-palakekən iṁ voṁ len·, deniṁ bapaniṁ rara, yen maṅkaṇa, sa◯gūṅiṁ tukon mūlihanikəl·, tūr voṅ atuvaniṁ rara kadəṇḍaha pataṁ lakṣa dfiller
7v2enira saṅ amava bhūmī,, 0 ,, yen hana voṁ vadone lik iṁ lakīne, vetiṁ ta⟦n pa⟧⟨⟨ma⟩⟩R̥p◯e, tukone mulih anikəl·, hamandal sa⟨⟨ga⟩⟩ma: ⟦ra⟧harane,, 0 ,, ⟨⟨nuno*ni pariṁ,,⟩⟩ yen hana vofiller
7v3ṅ anunonī parī riṁ savah iṅ asavaḥ, sagūṅ-lit iṁ parī mulih anikəl·, piṁlima: mariṁ kaṅ a◯dr̥ve parī, tūr dəṇḍanən· roṁ lakṣa denira saṅ a⟦dr̥⟧⟨⟨ma⟩⟩va⟦e⟧ bhumi,, 0 ,, ⟨⟨Aṣṭacoraḥ,,⟩⟩ riṅ aṣṭacfiller
7v4oraḥ ma⟨⟨ke⟩⟩ṅa⟦:⟧ varahakna,, la⟦uma⟧kṣaṇa hamama:liṁ, hakon amama:liṁ⟨⟨ṅa⟩⟩, haveḥ paṅan iṁ maliṁ ◯ , ⟨⟨ha:veḥ ghnaḥ hiṁ maliṁ⟩⟩ samitra lavan maliṁ, hatuduḥ saṅkaniṁ maliṁ holiha dalan·, manih atuluṁ ma
[Folio 8r]
8r1liṁ, haniṅiḍakən maliṁ, Ika: haṣṭacorah arane,, yogya ḍəṇḍanəṇ ḍenira saṅ afiller◯mava bhūmī yan hana maṅkaṇa⟨⟨ha⟩⟩, Ana po bapaniṁ maliṁ, Ibuniṁ maliṁ, sanakiṁ maliṁ,
8r2 kadaṅiṁ maliṁ, kabeh ika: tan· yogya dəṇḍanən denira saṅ amava bumī, yen tan mīlu ◯ hamama:liṁ,, riṁ voṁ lakṣana: ⟨⟨lu⟩⟩ma⟨⟨ku⟩⟩ ma:liṁ, ⟦lavan a⟧⟨⟨⟦ha⟧lavan a⟩⟩kon amama:liṁ ⟦hīka:⟧ ⟨⟨⟦ṅa⟧hika,⟩⟩, yen saci
8r3hna sayaktī, hadoṣa patī karo hika: denira saṅ amava bumī, hanak-rabiniṁ maliṁ, lavan sa⟦SH⟧dr̥vene, kapañjiṁ ginənahakən iṁ pa⟨⟨ha⟩⟩vonira saṅ amava bhūmī, pakna den-dīnol·
8r4 vinevehakən denira saṅ amava bhūmī, kunəṁ hanak-rabiniṁ hakon amama:liṁ ⟦karī⟧ ⟨⟨ṅ akari⟩⟩, ḍəṇḍa◯nən salakṣa denira saṅ amava bhūmī,, yen pada hakon amama:liṁ ⟨⟨lavan·⟩⟩ hanak-rabī
[Folio 8v]
8v1ne, pada doṣanana pa:ti denira saṅ amava bhumī,, riṁ voṁ haveḥ gnah iṁ maliṁ, lavan kaṅ a◯veḥ paṅan·, yen sacina: sayaktī, ḍəṇḍanən· roṁ ⟦ka⟧lakṣa denira saṅ a
8v2mava bhumī, den-anuṁgal·-nuṅgal iṁ voṁ satuṅgal·, hanak-rabine tan dəṇḍanən ika:, riṁ ◯ voṅ aniṅidakən⟦da⟧· maliṁ, lavan ara:kṣa maliṁ, hamuvus· yen ta maliṁ, Andfiller
8v3ohakən maliṁ, tūr karuvan saciṇa sayaktī yen maliṁ, ḍəṇḍanən pataṁ lakṣa denira sa◯ṅ a⟦dr̥⟧⟨⟨ma⟩⟩va⟦e⟧ bhumī kaṅ aṅubuṅ i maliṁ⟨⟨ṅ ika:⟩⟩, vəruḥ yen hana maliṁ tūr mnəṁ, hapan pamitrane
8v4 maliṅ ika:, ḍəṇḍanən salakṣa denira saṅ amava bumi, doṣane vəruḥ yan maliṁ tūr ◯ hapi tan vəruḥ tūr pamaL̥rana, mariha: hapamitra ⟨⟨lavan·⟩⟩ maliṁ,, kaṅ amama:liṁ yen kaca:
[Folio 9r]
9r1ṇḍak· patine, hanak-rabine, dr̥vene, lmahe, petən denira saṅ amava bhūmī, ye◯n hana kavulane lanaṁ vadon·, tan petən denira saṅ amava bhūmi, luva
9r2rakna sahutaṅe riṁ maliṅ ika:, panəbusan iṁ maliṁ ⟦n⟧yen amalaku hiṅurip·, volūṁ tali ◯ riṁ voṁ satūṅgalsatuṅgal·, maṅkaṇa kaluvarane, ḍəṇḍa pataṁ lakṣa mariṁ saṅ a
9r3⟦dr̥⟧⟨⟨ma⟩⟩va⟦e⟧ bhumi, paṅlisava mariṁ kaṅ aminaliṅan·, sagūṅ iṁ dr̥ve ⟨⟨hiṅalapi maliṁ⟩⟩ mulihanikəl mariṁ kaṅami◯ṇnaliṅan·, maṅkaṇa liṅiṅ agama:,, yen hana deśa hana kampihan· holiḥ ma
9r4liṁ, təṇdas iṁ maliṁ, lavan pomahoma⟦e⟧he, hanak-ramine, hatūrakna riṁ saṅ amava bhumi, ◯ , ⟨⟨maṅakana yuk·tiniṁ laku⟩⟩ kunəṁ kadaṁvarganiṁ maliṁ⟨⟨,⟩⟩ yen tan milu hamamaliṁ, tan yukti hika dəndanən·,, voṅ a
[Folio 9v]
9v1veh upakara riṁ maliṁ, haveḥ mantraniṅ amamaliṁ, guruniṁ maliṅ ika: harane, vula◯ṅun araniṁ voṁ maṅkaṇa, deṇḍanənəm lakṣa de saṅ amava bhūmi,, riṁ maliṁ ye
9v2n sacihna sayaktī, yen malayu, ruruhən patenana deniṁ voṁ ramadesa, yen rahi◯na:ha, ⟦ṅa⟧ vṅikala:, patenana: vuga, hana po mulatmənəṅ ikaṁ ramadeśa, filler
9v3 tan aR̥p amatenana maliṁ, ḍəṇḍa⟨⟨nə⟩⟩n ikaṁ mulatmənəṁ pataṁ lakṣa denira saṅ amava bumī, ◯, riṁ voṁ hamet upahan amateni voṁ tan padośa, mati kaṅ iṅupahakən·, dde
9v4niṅ aṅalap ūpaḥ, hamalaku hupahan· nora vinehan deniṅ aṅupahakən·, ◯ dadi tukare haṅucapan pada kasəR̥ṅən kaṅ iṅupaḥ lavan aṅupaḥ, tan ha
[Folio 10r]
10r1na maṅga: salaḥ savijī mnə⟦ba⟧ṅa, haṅaṅga:s tan· vinehan atīharane, liṁ saṁ hyaṁ hagama filler ◯,, vkasan kasapekṣa dene haṅalap upaḥ dene haṅupahakən·, hapan avu
10r2capan baribīn·, karuvan yen amateni voṁ tan padośa, hiku pada coraḥ ha◯rane hujariṁ saṁ hyaṁ saṣtra:, yen hana voṁ maṅkaṇa, karo hadoṣa patī de
10r3nira saṅ amava bhūmī,, 0 ,, riṁ voṅ ambək duṣṭa siṁ hulahe hala, sagavene hagavfiller◯e papa:patakane havake, makadi maliṁ, lūṅa sakiṁ gnahe, malayu sapa
10r4rane ruruhəṇ denira saṅ ha:ṁrakṣa bhumī, katmū po hikaṁ voṁ maṅkaṇa, patenana ◯ kayogyanipun denira saṅ amava bhūmī, sakehe kaṁ milu hiṅ iya,, ⟨⟨dahattharusuḥ⟩⟩ riṁ
[Folio 10v]
10v1 voṁ ginənahan deniṁ duṣṭa, dahat arusuḥ makadi maliṁ, kayogyane patenana ◯ rumuhun kaṁ duṣṭa dahat arusuh ika:, makadi maliṁ, kayogyaniṁ laku kaṁ gnahi
10v2ṅ arusuh ika: sahana⟨⟨⟦ṅanaṅa⟧⟩⟩ne dr̥vene rampasən ika: denira saṅ aR̥p iṁ kr̥ta: haṅrafiller◯kṣa bhumīnira,, yen hana voṅ adoṣa riṁ saṅ adr̥ve bhumi, hana ta voṁ ta
10v3n paveḥ patihane kaṅ adoṣa riṁ sira hika:, vet iṁ sihe riṅ iya, yen aguṁ pave◯he suka riṁ voṁ kaṅ ado⟨⟨ṣa⟩⟩ riṁ saṅ ama:va bhumī hika:, mundur saṁ rumakṣa hameta
10v4yuniṁ bhūmī nara den-avara, ⟨⟨den-avara⟩⟩ saṅkane vuruṅ amateni voṁ kaṅ arusuh ika, yen hana ◯ voṁ maṅkaṇa, yogya hilokna kapatīniṅ arusuḥ duṣṭa, maka:di maliṁ, hambafiller
[Folio 11r]
11r1hak·, hambaranaṁ, hambegal·, hamlagandaṁ, haṅalap la:raṅani ṅalaraṅan·, hamafiller◯teni voṁ tan padoṣa, haṅupasi, hanəluḥ, ya ⟨⟨hi⟩⟩ku ⟦hī⟧ sarvarusuh ara
11r2ne, yen sacihna sayakti, maṅkana: liṅira saṁ paṇḍitha saṁ pgat iṅ ajī kutara manafiller◯va, saṁ vəruḥ riṁ hala:-hayu, saṁ vəruḥ riṁ margganiṁ papa lavan margganiṅ anəmu svargga,, y
11r3en hana voṅ aṅiloni harusuḥ, hapihalaṅ ahaṅavara riṁ śabda kevala, ḍəṇḍanika ◯ roṁ lakṣa denira saṅ amava bhumi,, ka⟦e⟧ṅ apihalaṁ sabda hika, voṅ amaṅikə
11r4takən sukaniṁ vaṅke harane,, 0 ,, ⟨⟨,riṁ voṁ sahasa:,⟩⟩ riṁ voṁ hulaḥ sahasa: hucapən maṅke,, hana voṁ saha◯sa, haklar dene kavanine, haṅadekən hakeḥ varggane, haṅadekən de
[Folio 11v]
11v1ne sugiḥ, karane tan hana keriṅi,, havuru dene kinav⟦d⟧ḍen iṁ sasamane, hamə◯raṁ pagər iṅ apagər·, nora den-pet holihe haməraṁ pagər ika:, yen ma
11v2ṅkana: ḍəṇḍa lima talī, den-pe⟨⟨t·⟩⟩ pagər ika, ḍəṇḍa salakṣa, bhaṅga tūr anaṁtaṁ dəṇḍa roṁ ◯ lakṣa, ḍəndane kahatūr iṁ saṅ amava bhūmī,, 0 ,, ⟨⟨hanutuhi kayu siluṁluṁ⟩⟩ voṅ anutuhi kayu siluṅluṁ, sa
11v3kiṁ tan-vəruhe, nora den-pet·, ḍəṇḍa roṁ tali, yenora vəruḥ tūr den-alap ofiller◯lihe hanutuḥ ḍəṇḍa pataṁ tali,, yen hana hamadūṁ kayu Siluṁluṁ, ⟦samulene⟧
11v4 hakarana sakiṁ valat·, samulene R̥ganiṁ kayu siluṁluṁ, den-ulihakna hanikəl ◯ piṁro⟦ṁ⟧, tūr kaḍəṇḍaha roṁ ⟨⟨la⟩⟩kṣa denira saṁ hamava bumī,, yen hana voṅ ama
[Folio 12r]
12r1nduṁ kayuniṅ len·, ⟨⟨hakarana sahaśa⟩⟩ dəṇḍa pataṁ tali,, 0 ,, ⟨⟨,sahasa:malat·,⟩⟩ yen sahasa malat·, bkbo-sapiniṅ len·◯, ḍəṇḍa salakṣa,, sahasa hamalat· voṅ iṁ len· ḍəṇḍa roṁ lakṣa, ḍəṇḍa ka
12r2hatūr iṁ saṅ amava bhumī,, hulihulihan iṁ kbo-sapi, salvire kaṁ den-valat·, makadi ye◯n voṁ, mulihanikəl piṁro mariṁ kaṅ adr̥ve,, yen hana voṁ sahasa riṁ dr̥veniṁ
12r3 voṁ, tūr akaraṇa kasr̥ṅən dene hamalat·, dr̥ve kaṁ den-sahasa mulihanikə◯l piṁro, samuleniṁ vinalat·, mariṁ kaṅ adr̥ve, kaṅ amalat· dəṇḍa r
12r4oṁ lakṣa kahatūr iṁ saṅ amava bhumī, doṣane kaṅ amalat lobha,, voṅ amalat· filler ◯ dr̥veniṁ len·, sakalviraniṁ dr̥ve, den-valat karahiṁ voṁ, hakaraṇa ha⟦13⟧⟨⟨12⟩⟩v1mbək tansareḥ, pineṅiṁ laṅghana, hakas tan ahidəp hujar iṅ apamaL̥r·, yen hana voṁ filler ◯ maṅkana, yogya: patena:na denira saṅ amava bumī, yen iṁ vṅi kalane filler
12v2 hamet·, yen aR̥p huripa: ḍəṇḍa pataṅ lakṣa kahatūr iṁ saṅ amava bhumī, ⟨⟨deniṁ⟩⟩ dr̥ve kaṁ de◯n-valat·, mulihanikəl piṁro mariṁ kaṁ den-sahasa,, yen hana voṅ asafiller
12v3ha:sa haṅrusak avaraṇa, babatan iṅ umah iṁ voṁ, haṅrusak lavaṁ, ḍəṇḍa limaṁ tali, de◯nira saṅ amava bhūmī, tūr kaṁ den·-rusak muliha sapūrṇna den-kaya duk iṁ kuṇa,, filler
12v4 voṅ amraṅ avarana, sakiṁ sr̥ṅəne, tūr a:naṁtaṁ, yen rahina kala, ḍənda pataṁ lakṣa, ◯ yen vəṅi kalane, doṣapatī denira saṅ amava: bhūmī, padakna lavan malifiller
[Folio 13r]
13r1ṅ ika:, maṅkana riṅ amraṁ lavaṅ iṅ len·, sakiṁ sr̥ṅən·ne, tūr anaṁtaṁ, yen rahiṇa ⟨⟨kala⟩⟩ ḍəfiller◯ṇḍa pataṅ lakṣa, yen vəṅi kala, patenana de saṅ amava bhūmī, maliṅ ika: liṁfiller
13r2niṅ agama:,, hana ta voṅ amraṁ kayu-kayuniṅ ⟦k⟧⟨⟨l⟩⟩en·, nora hamit iṁ kaṅ adr̥ve kayu, ḍəfiller◯ṇḍa pataṁ tali denira saṅ amava bhūmī, yen vəṅi kala:⟨⟨ne⟩⟩ patī doṣane, de⟨⟨nira⟩⟩ filler
13r3 saṅ amava bhūmī, kayu kaṁ den-praṁ mulihanikəl samulene,, ⟨⟨pamijīniṁ dośa,⟩⟩ riṁ ḍəṇḍaniṁ voṁ sahafiller◯sa, valat iṁ dr̥veniṅ adr̥ve, hika gavenira saṅ amava bhūmī, sasḍəṅ iṁ dəṇḍa, ha
13r4nūt agūṁ-lit iṁ doṣa,, hagūṁ doṣa hagūṁ ḍəṇḍa,, halit· dosa halit· ḍəṇḍa,, doni◯ra saṅ amava bhūmī haṅenakən· ḍəṇḍa, patəhaniṁ budḍiniṁ voṁ, hayo hana la1⟦4⟧⟨⟨3⟩⟩v1sar iṅ ambək·, hayo lumaku hamuraṁ-muraṁ dalan·, hanūta patəḥ-patəḥ saṁ prabhū riṁ ◯ kr̥ta, rahayuniṁ bumī, Apan iṅ ambək rahayu, Atmahan rahayū, hamava mariṁ
13v2 svargga phalane,, maṅkana hiṅ ulahala, hatmahan ala, Amava mariṁ pataka pa:lane,, 0 ,, ◯ patuṅgal·-tuṅgalaniṁ dəṇḍagūṅ-alit ikī, kaṁ sakiṅ agama: vinijī-vijī,, samas·, filler
13v3 domas·, roṁ tali, pataṁ talī, sarakṣa, roṁ lakṣa, pataṁ lakṣa, sakəthi nəm lakṣa, ◯ , den-prayatna ta denira saṅ amava bhūmī hamaruṅgokən ḍəṇḍa, gūṁ lit iṁ ḍəṇḍa, filler
13v4 hayo salaḥ-paruṅgu, hayo handosani voṁ tan· padoṣa, hayo tan ⟦paddoṣa⟧ ⟨⟨haḍəṇḍani⟩⟩ filler ◯ riṁ voṁ sudoṣa, hayo haṅənəṅakən iṅ ahulaḥ-salaḥ, maṅkana kramanira filler
[Folio 14r]
14r1 mvaṁ da⟦ū⟧rmmanira saṅ amava bhumī, yan ahaR̥paniṁ rahayuha:niṁ bhuminira,, 0 ,, ⟨⟨hambəciki pomahan·, kubon·,⟩⟩ yen hana v◯oṁ pakṣa bəciki pomahan·, kubon·, ta:man·, kakalen·, savaḥ, tafiller
14r2laga, bəbəṅan·, sivakan·,, sakalviran iṁ ⟨⟨kaṁ⟩⟩ den·-bəcikī tūr dūdu dr̥vene, dudu pafiller◯kone kaṅ adr̥ve ⟦ka⟧ hika: ,, yen hana voṁ maṅkaṇa, tan· vehana labha kafiller
14r3ṅ am bəcikī hika: dene saṅ adr̥ve,, den-buktī polihe kaṅ ambəciki hīka:, palaku◯nən ika: dene kaṅ adr̥ve haja kavariṁ-hnəṁ, tūr kaḍəṇḍaha roṁ lakṣa denifiller
14r4ra saṅ amava bhūmī,, voṅ amit ahulaḥ savaḥ, vkasan tan inūlahnəṅ ikaṁ savaḥ, tagihən bu◯ktī hamumulūhiṁ ṅadəg iṁ bhūkti parī sagūṅ iṁ holit iṁ savaḥ, ḍəṇḍa pada lavafiller1⟦5⟧⟨⟨4⟩⟩v1n loṁloṅ iṁ bhuktī denira saṅ amava bumī,, 0 ,, ⟨⟨,cocoloṅan·,⟩⟩ riṁ voṅ añoloṁ sarvvavija, bubuṁ◯kilan·, sarvvaphala, yen vəṅi kalane, doṣa pati de saṁ prabhu, yen rafiller
14v2hina kalane tikəlakna piṁtlu,, riṁ voṅ andampul· rahina, dəṇḍa tikəlakna piṁtlu filler ◯ saholihe ⟨⟨ha⟩⟩ndampul·,, riṅ añoloṁ sajəṅ iṁ tuyuhan·, riṁ kubaṁ, sava
14v3dahane, ḍəṇḍa pataṁ tali, tūr sajeṁ mulihanikəl piṁro,, voṅ anahu sivakan iṁ ⟦ṅa⟧filler ◯ vṅi, doṣa pati de saṅ amava bummī, hayo hinurip·,, voṅ añolfiller
14v4oṅ ayam·, sr̥gala celeṁ, ⟦ne⟧ yen rahina hika:, ḍəṇḍa⟦ṁ⟧ pataṁ tali, kaṁ den·⟦e⟧filler◯ coloṁ mulihanikəl piṁro, yen vəṅi kalane hañoloṁ do
[Folio 15r]
15r1ṣa pati de saṁ prabu,, riṁ voṅ añoloṅ ayam iṁ kuruṅan·, riṁ caṁcaṅan·, ḍəṇḍa filler◯ roṁ lakṣa de saṅ amava bhumī,, yen hana voṅ año⟦X⟧loṁ mahapasu ha
15r2rane, ⟨⟨kbo, sapi,⟩⟩ ḍəṇḍa roṁ lakṣa de saṅ amava bhūmī,, yen hañoloṁ ma:dyamahapasu harafiller◯ne, vədus· bañak· bebek·,, ḍəṇḍa salakṣa,, yen· śudrapasu harafiller
15r3ne, celeṁ, camra, hayam·, ⟨⟨sa⟩⟩-hiṅo⟨⟨niṅo⟩⟩ni voṁ tani, ḍəṇḍaniṁ hañoloṁ limaṁ tali ◯ , ḍəṇḍa kahatūr iṁ saṅ amava bhumī, hulihulihane sake hekaṁ den·-cofiller
15r4loṁ mulihanikəl piṁro,, yen den·-coloṁ ⟨⟨X⟩⟩ vṅi doṣa pati de saṁ prabu,, ⟨⟨,haL̥pit savaḥ,⟩⟩ vfiller◯oṅ añoloṁ dr̥ve, tan katon dene hambuktī, təgəse, haL̥pi⟦na⟧t ⟦s⟧pafiller1⟦6⟧⟨⟨5⟩⟩v1vaḥ, sakalviraniṁ bhukti den·-L̥pit·, haṅlalilalī gagaduhan sakalviraniṁ gaga◯duhan·, vkasan karuruḥ kasapekṣaṇ ḍeniṁ voṅ akeḥ, maliṁ riṁ voṁ maṅka
15v2na harane, patenana denira saṅ amava bumī,, maṅkaṇa hujar iṁ sastra,, ⟨⟨,katiban ⟦u⟧alu,⟩⟩ hana dr̥ve◯niṁ voṁ cinoloṁ deniṁ maliṁ, cidraniṁ maliṁ, den-gənahakən iṅ uma
15v3h iṁ voṁ len deniṁ maliṁ, kalaniṁ vṅi, nora vəruḥ kaṅ adr̥ve humaḥ, ⟦t⟧⟨⟨y⟩⟩en tinibafiller◯ntiban·, yen tan pavaraha riṁ ramadeṣa, riṁ ⟦ta⟧tataṅga, tan pasaduha, tan a
15v4 mivruha ⟨⟨X⟩⟩ riṁ voṅ akeḥ sarupavarṇnane kaṁ cinoloṁ riṁ maliṅ ika, doṣa sado◯ṣaniṁ katiban vulu⟨⟨vulu⟩⟩, kaṁ tinibantiban·, kabcikane haprasaduha, have
[Folio 16r]
16r1ha vəruh i⟦e⟧⟨⟨ṅa⟩⟩ṅ akeḥ, yen tan aveḥh iṁ vruḥ, ⟨⟨X hakeḥ,⟩⟩ ḍəṇḍa roṁ lakṣa, kahatūr iṁ saṅ amava ◯ bhūmī, tan vənaṁ patena:na, hapan tan maliṁ harane,, ⟨⟨titipan·⟩⟩ hana voṅ atitip·, y
16r2en hasasaṇḍaha, hana maniḥ voṁ len a:titip·, yen asasaṇḍaha kunəṁ, pada ta filler ◯ rupane titipan ika, tuṅgal· rupane, korup iṁ pasandan·, riṁ patitipa
16r3n·, taṇ ḍəṇḍanən denira saṅ amava bhumī, yen tan amakṣaknaṅalap·, tūr muliha dr̥filler◯vene, mula hika kaṁ de korup·,, voṅ aṅalap· dr̥ve, tūṅgal· sa
16r4gnaḥ lavan dr̥veniṁ voṁ len·, tan abənər dene haṅulihakən·, kaṁ gn⟦ə⟧ahe hika:, filler ◯ vuvus vəruḥ yen ḍudu dr̥⟨⟨ve⟩⟩ne, ⟦da⟧ den-taṅgapi huga, hapan· L̥viḥ rūpa L̥vi1⟦7⟧⟨⟨6⟩⟩v1ḥ varṇna dr̥veniṁ len ika:, dene haR̥pe, tumon i habcik· tka de⟦la⟧n-afiller◯lap·, riṁ voṁ maṅkaṇa ḍəṇḍanən· roṁ lakṣa de saṅ a⟦dr̥⟧⟨⟨ma⟩⟩v⟦e⟧a bhumī, ⟦dr̥⟧⟦-e⟧filler
16v2⟨⟨tūr i⟨⟨kaṁ⟩⟩ dr̥⟨⟨v⟩⟩e⟩⟩ hika mulihanikəl piṁro,, 0 ,, kahulanira saṁ ratu, mantri, ⟨⟨yakanəṁ⟩⟩ Ulaḥniṁ duṣṭa den-la◯konin·, makadi hulahe ⟨⟨ha⟩⟩tatayī, muvah aṅulaha⟦ikəṁ⟧⟨⟨kən·⟩⟩ coraḥ haṅilo
16v3ni maliṁ gavene, yen hana kavulaniṁ ratu maṅkaṇa, yen hana kavulaniṁ matantri mafiller◯ṅkana, yen pinaten deniṁ voṁ, tan vənaṁ vicaranən· kapatine,
16v4 kapan ḍoṣaniṁ duṣṭa, doṣaniṅ atatayi, doṣaniṁ maliṁ, katəlu hiku doṣa pafiller◯ti hagamane, denira saṁ amava bhumī,, 0 ,, ⟨⟨,masilihaṁ sanjatha riṁ duṣṭa,⟩⟩yen hana voṅ apasiliḥ sanja
[Folio 17r]
17r1ta, riṁ voṁ duṣṭa, siṅ amateni holihe, savarṇnaniṁ lalandep·, tumuli gnahe ◯ hamateni voṁ, mati kaṁ voṁ den-pateni hīka:, yen at⟦u⟧atuha kasakita
17r2n deniṁ duṣṭa, kaṅ amasilihakən saṇ⟦ṭ⟧jatha riṁ duṣṭa ⟨⟨hika:⟩⟩, ḍəṇḍanən· roṁ lakṣa denira sa◯ṅ amava bhūmī,, riṁ voṁ harorovaṁ duṣṭa, vəruḥ yen ḍuṣṭa, tūr den-voṅi, kavr̥filler
17r3tha riṁ desa paradeśa, kaṅ arorovaṁ duṣṭa ḍəṇḍanən pataṁ lakṣa denira saṅ amava ◯ bhumi, yan tan vəruḥ duṣṭa, tan· ḍəṇḍanən ika de saṁ prabhū,, riṁ voṅ anuduk a
17r4numbak·, hanulup·, salvir iṁ saṇjata haṅəneni havak iṁ para, yen iṁ gigir·, ta◯ṅan·, suku, ḍəṇḍa salakṣa, yen madya tatune,, yen anuduk gulu, siraḥfiller
[Folio 17v]
17v1ḥ ḍəṇḍa roṁ lakṣa, yen utama tatune hika:, ḍəṇḍa mariṁ saṅ amava bhūmī,, riṁ voṁ filler ◯ hanuduk hamukul iṁ kayu, haṅgitik iṁ vatu, ḍəṇḍa limaṁ tali, denira saṅ a
17v2mava bhumī, hiku yen tan patiha lara-tatune,, yen amr̥p·, haṅgocoḥ riṁ taṅa◯n· ḍəṇḍa satak·, yen pada rorovaṅe sabran dina haməṅameṁ,, 0 ,, riṁ voṁ
17v3 vadon amukul anuduk iṁ marune, haṅgitik iṁ vatu, hambaṇḍəm·, tan pakaraṇa, yefiller◯n kaṁ den-gitik·, den-baṇḍəm utama tatune, tikəl· muñcar, kaṅ aṅgitika maṇḍə
17v4m⟦i⟧a ⟨⟨hi⟩⟩ka:, ḍəṇḍa roṁ lakṣa, denira saṅ amava bhumi, yen matī kaṅ ginitik ika:, patfiller◯enana: kaṅ aṅgitik denira saṅ amava bhūmī,, voṁ vadoh anuduk iṁ maru
[Folio 18r]
18r1⟦re⟧ne riṁ kris· riṁ pḍaṁ tumbak·, salvir iṁ lalaṇḍep ḍe-sudukaṁ, hutama tatune, kaṁ de◯n-suduk·, doṣa pati kaṅ anuduk·, denira saṅ amava bhūmī, maṅkana Uja
18r2r iṁ śaśaṇanira bagavan· br̥gu,, 0 ,, riṁ voṁ sahasa hamraṅ anuduk·, yen katato◯n kaṁ den-suduk de-praṁ, haveha patiba-jampī, riṁ kaṁ sinuduk ika:, sasḍəṅe pa
18r3vehe, Ahiṅana savarase tatune, tūr kaḍəṇḍaha roṁ lakṣa kabeḥ sahananfiller◯e kaṁ haṁroṁ vaṅ i haṅadokən iṁ kaṅanuduk·, dəṇḍa kahatūr iṁ saṅ amava bhū
18r4mī,, rare duruṁ vəruh iṁ halahayū, yen kuraṁ sapuluḥ tahun vayahe, yen hana hulafiller◯he dudū, tan yogya ḍəṇḍanəṇ ḍenira saṅ amava bhumī,, riṁ voṁ kapraṁ tan mina
[Folio 18v]
18v1ha dene pin raṁ, sakiṁ tan vəruhe kaṅ aməraṁ, halahipene kaṁ kapraṁ, ⟨⟨yen ora hatatu,⟩⟩ yen ora ha◯lara, tan kaḍəṇḍaha kaṅ aməraṁ,, hatatu ⟨⟨po⟩⟩ kaṁ kapəraṁ, kaṅ aməraṁ haveha pafiller
18v2tuku tamba: sahukure varas iṁ tatu, tūr kaṅ aməraṁ kaḍəṇḍaha limaṅ atus ḍenira saṅ a◯mava bhumī,, riṁ voṅ abuburu riṁ laraṅan·, yen oliḥ ḍəṇḍa voluṁ tali
18v3 riṁ voṁ satuṅgaltuṅgal·, vivijīnən·, denira saṅ amava bhūmī, tūr ikaṁ buro⟦mu⟧filler◯n tikəlakna muliḥ roro kaṁ satuṅgatuṅgal·, yen tan poliḥ ḍəṇḍaha
18v4 pataṅ ta:li riṁ voṁ satuṅgal·tuṁgal·, maṅkaṇa sasaṇaniṅ abuburu riṁ laraṅaniṁ ◯ halaraṅan·, hujar bagavan· br̥gu,, 0 ,, vaṅke ginənaḥ deniṁ duṣṭa hamat
[Folio 19r]
19r1eni voṁ, riṁ deśaniṅ adeśa, kalaniṁ vṅi, nora vəruḥ kaṅ adr̥ve lmaḥ, ⟦ḍəṇḍanifiller◯kaṅ adr̥ve lmaḥ⟧, yen mulat mənəṅa dene kasalaha vaṅke, yen kavəfiller
19r2ṅen ikaṁ vaṅke ḍəṇḍane roṁ lakṣa denira saṅ amava bhumī, sapakaramane mifiller◯lu kaḍəṇḍa, harane katmū riṁ vaṅke kabunan·,, kunəṁ yen tuhu tan vəruḥ hiṁ
19r3 kaṅ amatenī, tur asadu riṁ deśa pakaraman·, riṁ tataṅga deśa tpi siriṁ, maka◯di haṣaḍu riṁ pamañcan·, tan ahlət· vṅi, tan ḍosanana denira saṅ ama
19r4va bhumī, yen ahlətan vəṅi pasadune doṣa, maṅkaṇa ḍarmmane, yadyaṣtun apra◯saduha, yen hana vəruḥ jəjəpe, yen paṅavak deśa hamateni v
[Folio 19v]
19v1oṁ kaṁ mati hika:, dośa hikaṁ desa denira saṅ amava bhūmī,, ⟦yen sa⟧ ⟨⟨riṁ śa⟩⟩va yefiller◯n kaniṁṇ ḍeniṁ śaṇjata tampake, haneṅ alas·, riṁ savaḥ, riṁ kubon·
19v2 , riṁ tgal·, riṁ marga sənət·, riṁ margahagūṁ, riṁ luvaṁ, riṁ bəbəṅan·, riṁ piṁgir i loḥ, ma◯kadi riṁ bañjar·, yen kasapekṣaha kaṅ amateni, yen tan kaśapekṣana
19v3na, haṅiṁ haprasa:duha ḍuga voṁ deśa, vəruḥ kaṅ amateni nora haṅarani ◯ , hakarana haṅubuṅi duṣṭa, ḍəṇḍa pataṁ lakṣa, mulat mənəṁ tumon iṁ vaṅk
19v4e tan aprasa:du riṁ kaṁ yogya sadunana, doṣaniṁ mulat mənəṁ trapakna denira filler◯ saṅ amava bhumī, ḍəṇḍa roṁ lakṣa,, 0 ,, ⟨⟨riṁ voṁ pada səṅiste⟩⟩ riṁ voṁ pada səṅite, pada vani
[Folio 20r]
20r1ne, pada galakə, pada laṇḍəpe krise, tumbake, hatukar·, pada panuduke filler ◯ , yen mati salaḥ tuṅga:l·, kaṅ karī hahurip·, tan ḍənḍanən īkaṅ karī denira
20r2 saṅ amava bhūmī, kroḍaviroda harane liṁniṅ agama,, yen hana voṅ anafiller◯piḥ voṅ atuka:r pada vanine, kasuduk deniṁ kris iṅ atukar·, ye katufiller
20r3mbaka:, siṁ sañjata holiha riṁ kaṅanapiḥ, tan ucapən ika: denira saṅ amava filler ◯ bhumi, Apan amukti duḥkaṅ annapih arane,, ⟨⟨tukaran·⟩⟩ riṁ voṅ atukar·, tan aṅavasa
20r4kən patukare, kasoran deniṅ lavane riṁ vkasan·, malayu haṅuṁsi humaḥ, dfiller◯en tut dene lavane hatūka:r·, mati kaṁ malayu hika:, yen kaṅ anut a
[Folio 20v]
20v1buru matīha, salaḥ tuṅgala mati, tan vicaranən kaṅ amateni,, riṁ voṅ atuka◯r arukət·, pada vanine, malayu salaḥ tuṅgal anūt· tka riṅ umahe, ma
20v2ti salaḥ tuṅgala, tan səṅguhəni ka⟨⟨ha⟩⟩ṅamuk aṅammatenī, hatukar uga harane,, riṅ a◯tūkar kalaniṁ vṅi, hamateni pinaten·, sədəṅe hatukar iṁ vṅi hika:, filler
20v3 hamateni satru harane, kaliṅaniṅ atukar vṅi, yen uvusapiḥ, tan yogya ha◯malenana patukare maniḥ tka riṁ rahiṇa, Apan· yan ambakalana ma
20v4niḥ patukare riṁ rahina, tan pakarana maniḥ, tur amateni, paḍakna lavan aṅa◯muk·, yogya patīhane kaṅ anut⟨⟨uga⟩⟩kən tukar īka:, denira saṅ amava bhu
[Folio 21r]
21r1mī, kaliṅane yan atukar vuvusapiḥ, kambəṅan deniṁ rahī⟦X⟧na, kambəṅan deniṁ vṅi ◯ , tan kavasa yen abakala patukar maniḥ, maṅkaṇa sabdaniṅ agama,, 0 ,, filler
21r2 ⟨⟨,purihiṅ apiyutaṁ⟩⟩ tiṅkahi ṅapiyutaṁ hucapən iṁsun maṁke, śaśaṇaṇe, hayo tka hapiyutaṁ, hadusaka◯ramasa rumuhun·, hararahupa, Aradina sarira reh iṅ apiyutaṁ, vus iṁ filler
21r3 ṅabəbəR̥siḥ, hamətonana riṅ amalaku hahutaṁ hīka, paṅgavakna mas·, pisis◯·, salaka, sakaR̥pe kaṁ denuta vehakna, kalaniṅ apiyutaṁ hayo safiller
21r4laḥ diṇa, riṁ soma, riṁ vr̥vaṣpatī, tūr den prayatna deniṅ apiyutaṁ,, tulisafiller◯kna haran iṅ ahutaṁ tkaniṁ desane, baṇjare, tulisən iṅ aR̥p iṅ ahutaṁ,
[Folio 21v]
21v1 lavan guṅe hutaṅe, tulisakna tahune, maśatitine, taṅgal paṅloṅe, sa◯pṭavarane, paṇcavarane, sadvarane, lavan ukune, ⟨⟨makadi guṅe hutaṅe,⟩⟩ tkaniṁ putrane, de
21v2n saha sakṣī, pinakadi cirine kaṅ ahutaṁ, lekya sa:rane riṁ cirī, hi⟦su⟧ku sura◯t pavitan arane,, riṅ ahutaṅ aveḥ putra kalantara, naṅkən⟦ta⟧⟨⟨·⟩⟩ hu⟨⟨la⟩⟩n·, ⟨⟨sabran tavun ri hapivuta⟩⟩⟦riṅ api
21v3yutaṅ⟧
, vkasanora haveḥ ka:lantara putra, kaṅ ahutaṅ ika, tagihən hanikəl piṁr◯o huga panahurane,, riṅ apiyutaṁ norana surat piyutaṁ, tan hana sak
21v4ṣi, tan hana bhūkti ka:lantara sabran ulan·, sabran tahun·, hilaṅ ikaṁ pihutaṁ yen mafiller◯ṅkaṇa,, riṅ apiyutaṁ haṅgəgəma yaktiniṅ apihutaṁ tətəlu, paran ta yaktine, filler
[Folio 22r]
22r1 sakiṁ sa:kṣi yaktiniṅ apiyutaṁ, sakiṁ tulis· yaktiniṁ piyutaṁ, sakiṁ bhūktī putra pa◯ṅalantara: yaktiniṁ piyutaṁ,, sakṣi halaḥ deniṁ susuratan·, susurava
22r2n alaḥ deniṁ bhūktī, patṅərane, yen ahutaṁ, yakti tətəlu hika: huga gəgəmana deniṁ ◯ hapiyutaṁ,, yen tan a:na yakti tətəlu hika:, liñok haran iṅ apiyutaṁ maṅkafiller
22r3ṇa, Apan· yakti tətəlu Ika: vna panagihakna deniṅ apiyutaṁ tumus iṁ hanak putu, filler ◯ piyutaṁ tuhu yen hana pramaṇatraya harane hīku,, riṁ voṅ apiyutaṁ haL̥vihi
22r4 pananagihe putra paṅalataran·, kaduk pamete putra, duruṁ tkaniṁ pasaṁketa: ◯ tumuli hanagiḥ, lobha haran iṁ hapiyutaṁ maṅkaṇa,, riṁ voṅ apiyutaṁ tha
[Folio 22v]
22v1n panut sahujar iṅ a:gama, tan sareḥ panagihe, tan sareḥ dene hamumutrakə◯n·, Atmahan kavlas-asiḥ, yen tan panut·, ḍarmaniṅ apiyutaṁ, tan vuruṁ hanmu vupa
22v2dravaniṁ hyaṁ, kaliṅane sagavene den-anūt dalan aguṅ aguṅ-aguṁ,, 0,, ⟨⟨, pgat alakī, ,voṅ alap drveniṁ voṁ,⟩⟩ tiṁkah iṁ voṅ aṅala◯p· dr̥veniṁ voṁ, sakiṁ tan· yukti pamete, hiṅətakna sajəroniṁ nəm ulan
22v3·, hilaṅ ikaṁ dr̥ve pinet iṁ tan· yukti, maniḥ yen tan ilaṅ iṁ nəm vulan·, hiṅətakna, vka◯se riṁ nəm tahun ilaṁ tkaniṁ pavitane kaṅ aṅalap i tan· yukti,, kaliṅane ha
22v4ja hamet· pisis·, Akarana sakiṁ tan· yukti, hila-hila təmən· śakiṁ hajar iṁ ◯ sastra,, 0 ,, yen hana voṅ apəpəgattan alakya harabi, yen salaḥ tuṅgal ma:tī
[Folio 23r]
23r1 kaṅ apəpəgatan ika, Anake hamanavura hutaṅe kaṅ apəpəgatan ika:, kaṅ apiyuta◯ṅ aja mnəṁ, pgatane hutaṁne kaṁ mati hika:, hika darmmane,, yen hana voṁ pgat a:
23r2nak-anak·, vet iṁ bapa-hibune tan paR̥p anak-anak iriya, tatan tinut ambək rahayu filler◯ hanake hika:, Aveha yakti riṁ ramadeśa, riṁ bañjar, Aveha vija, mafiller
23r3niḥ haveha bañu lavan isuh-isuḥ, tpūṁ tava:r, saha sakṣi, den sacihna sayakti pga◯t· mari hanak-anak iriya, Ikaṅ anak ika yan uvu⟨⟨s·⟩⟩ maṅkana, tan paṅalap adr̥filler
23r4veniṁ bapa-hibū, deniṅ apiyutaṁ,, riṁ hutaṁ tan tumus· tka riṅ anak·, vutaṁ totfiller◯ohan·, hutaṅ iṅ anavuṁ, hutaṁ sajəṁ, hutaṁ paṅan· paluluṅan·, hutaṁ dəfiller
[Folio 23v]
23v1ṇḍa, hutaṁ sesaniṁ tukon·, mati kaṅ ahutaṁ tan yogya tagihanake deniṅ afiller◯piyutaṁ,, duk ana kaṅ ahutaṁ-utaṅ uga palakunən den-pəgat·,, riṅ utaṁ tumu
23v2⟦m⟧ mariṅ anak·, hutaṁ puputran·, hutaṁ seseban·, hutaṁ mañjiṅ anuṅgu, hutaṁ gnah iṅ a◯ṅetasakən· voṅ-atuha, hutaṁ deniṅ andarma:kən·, voṅ-atuha, kabefiller
23v3h ika: kapanahura deniṅ anak·, tan kavasa yen ⟨⟨ta sa⟩⟩hu⟨⟨r⟩⟩bda⟨⟨R̥n·⟩⟩⟦n⟧iṅ anak·-putu kramane ◯ ,, ⟨⟨piyutaṁ⟩⟩ riṁ voṁ vuhus amanahura hutaṁ, səbitən ikaṁ pasusuratan·, dene ka
23v4ṅ apiyutaṁ, haR̥p iṁ kaṅapiyutaṅaṁ, makadi ye⟨⟨n·⟩⟩ hana sakṣi, kavuvusan iṁ hutaṁ ◯ phalane,, riṁ voṅ apiyutaṁ, yen tan təguḥ sareh iṁ ḍarmaniṅ apiyutaṁ, haga
[Folio 24r]
24r1ve vr̥diniṁ mas pirak hujar iṅ ha:jī, Iku labhane,, riṅ anahur utaṁ, nora den-sə◯bit· pasusuratane riṅ aR̥p iṁ hapiyutaṅaṁ, dene havutaṁ, savuvuse ka
24r2sahūr, yen hana maṅkaṇa, sagūṅe panahūre kaṅ ahutaṅ ika:, saṁ viśeśa riṁ bumi vnaṅ am◯eta piyutaṅe voṅ ika:, tūr dahutən pasusuratane riṁ kaṅ apiyutaṁ, ve
24r3hakna riṁ kaṅ ahutaṁ de saṅ amava bhumi, doṣane tan ahiḍəp ḍarmaniṅ apiyutaṅ hifiller◯ka:,, riṁ voṅ apiyutaṁ haṅalap i dr̥veniṅ ahutaṁ, ye⟦d⟧n pada guṅ iṁ piyutaṁ filler
24r4 kalavan guṅi kaṁ den-alap·, vuvus· pgat iṁ ⟨⟨pi⟩⟩hutaṁ yen maṅkaṇa, pasusuratane huli◯hakna mariṁ kaṅ ahutaṁ, maṅkaṇa lakṣaṇaniṅ apiyutaṁ, yen aguṁ dr̥veni
[Folio 24v]
24v1ṅ ahutaṁ den-alap·, deniṅ apihutaṁ, hamalekna sapaL̥vihe sakiṁ piyutaṅe ◯ hika:, yen kaṅ ahutaṅa: hamalaku sakiṁ paṅaL̥vihe hutaṅe hikū filler
24v2 , riṅ apihutaṁ, tan pave⟦X⟧ po sapaL̥vih iṅ utaṁ, kaṅ apihutaṁ ḍəṇḍanən· roṁ la◯kṣa denira saṅ amava bhūmī, tūr dahutən sagūṅ ikaṁ dr̥ve kaṁ den-alap ik
24v3e, hulihakna riṁ kaṅ ahutaṁ, sapaL̥vih iṁ dr̥ve, sabnər iṅ utaṅ alapəṇ ḍenira sa◯ṅ adr̥ve bhumi, lavan pasusuratane hulihakna riṁ kaṅ ahutaṁ, pgatanpa hu
24v4taṁ harane ika:, Apan vuvus iṅalap· de saṅ adr̥ve nagara:,, riṁ hanak rabīniṅ a◯hutaṁ, yen rovaṁṅe lanaṁ vadon·, salaḥ tūṅga⟨⟨l a⟩⟩kahaṇḍega: deniṁ hapi
[Folio 25r]
25r1hutaṁ, yen dudū trape paṅandəge, Akaraṇa valat·, riṅ ahutaṁ maṅkana pgatan pafiller ◯navūrane deniṅ ahutaṁ, tūr kaṅ iṅandəg muliha, tan aveha panahur ufiller
25r2taṁ, riṁ voṅ aṅəṅasi yutaṁ, tagihən anikəl piṁro,, hana maniḥ kaṁ sakiṁ hagama vanfiller ◯eḥ, yen satus· vit dadi pataṅatūs·, yen· sevu vit dadi pataṁ tali, sake
25r3hane maṅkana huga, kaliṅane saṅkane katagiḥ hanikəl piṁpat·, pinakaḍəṇḍan◯e dūk tinikəlakən piṁpat īka:,, hana maniḥ voṁ ananagiḥ tan papihutaṁ filler
25r4 , tikəlakna sapanagihe piṁro, savuvuse kalaḥ haṅucapan·, tūr ḍəṇḍanən de ka◯ya kaṅ aṅəṅasi vutaṁ hika:, yen satus· panagihe, dadi pataṅ atus·, yfiller
[Folio 25v]
25v1en· sevu panagihe dadya pataṁ tali, saguṅe panagihe valikakna piṁpat dfiller◯enira saṅ amava bhūmi, ḍəṇḍaniṅ anagiḥ tan papiyutaṅ ma:kana, riṁ v
25v2oṅ ahutaṁ kbo-sapi, vəvənaṁ, hanahur anikəl piṁro kaṅ ahutaṁ, yen təluṁ tahun lafiller◯vase,, yen ahutaṁ kbo-sapi vuvus iṅajen samulene R̥gane, hana riṁ
25v3 pasusuratan paṁR̥gane patik-vənaṅ ika:, pada kala van ahutaṁ pisis·, panahurana hafiller◯nikəl piṁro sagūṅ iṁ R̥gane, yen təka riṁ pataṁ tahun·,, 0 ,, ⟨⟨riṁ voṅ andəl·⟩⟩ voṅ aṅandəfiller
25v4lakən tan palayuhaniṁ voṅ ahutaṁ, tūr malayū kaṅ ahutaṁ, yen matiha kunəṁ, hafiller◯manahura sakavit kaṅ aṅandəlakən·,, tan katagih anikəl ḍeniṅ apiyutaṁ, yfiller
[Folio 26r]
26r1en mati kaṅ aṅandəlakən·, tan tumus ma:riṁ hanak-putuniṅ aṅandəl·, yen aṅandəlakən ka◯təmuhaniṁ pisis·, 0 mati kaṅ ahutaṁ yen malayūha, kaṅ aṅandəlakən ma:nafiller
26r2spiralLhura hutaṅe sagūṅane, tkaniṁ putra paṅa:lantara, yen alavas tan panahur·, filler ◯ tikəlakna piṁro saguṅ iṁ hutaṁ, tūr tumusa riṅ anak iṅaṅan·ḍəlakən hutaṁ, filler
26r3 , kavulaniṁ voṁ yen lanaṁ, yan vadon·, kinon anarimaha pisis holiḥ iṅ a◯hutaṁ, deniṁ guṣthi, dudū yen haranana ṅandəlakən īka:, tan katagiha riṁ
26r4 kavula lanaṁ vadon hanarima pisis hika:, yen vadvaha kunəṁ, Apan kevala hafiller◯kino⟨⟨n⟩⟩kon· jati kavula, mūla konkona gavene,, 0 ,, riṁ voṅ a
[Folio 26v]
26v1hutaṁ pari yen oranahura tumuli, tiklakna ⟦ma⟧ paṁlima gumuluṅa, naṅkən tahun·, hi◯ṅane pari hanikəlima tahun·,, 0 ,, voṅ asanda vnaṁ-vnaṁ kbo-sapi,, hamətəṁ riṁ
26v2 pasandan·, hanak iṁ kbo-sapi, kahalapa deṇne haba:nda hika:, nora vnaṁ ṅisiniṁ sasa◯ndan alapən·, deniṅ ananda, Apan hanak iṁ sasaṇḍan tan petən deniṁ hanaṇḍa,
26v3 kevala: pagave huga holih iṁ hanaṇḍa, maṅkana pa⟦r⟧gəh iṁ saṇḍaniṁ hagama riṁ rat ka◯beḥ, tūtən deniṁ loka,, riṁ voṅ atitip· vəvənaṁ kbo-sapī vadine, filler
26v4 lavan salvir iṁ dr̥ve, mas· ratna ⟦va⟧ ⟨⟨ha⟩⟩dine, maniḥ sasaṇḍan·, hilaṁ po deniṁ titi◯pan·, yen ilaṁ deniṁ hanaṇḍa, tan vilu dr̥veniṅ anaṇḍa hilaṁ, kevala
[Folio 27r]
27r1 kaṁ titipan lavan saṇḍa hilaṁ, yen maṅkaṇa titipan lavan sasaṇḍan·, həlena◯na deniṁ tinitipan lavaṇ ḍeniṁ hanaṇḍa, samuleniṁ dr̥ve hika: kaṅ i
27r2laṁ,, ⟨⟨titipan·⟩⟩ hana ⟨⟨ta⟩⟩ titipan lavan sasaṇḍan·, yen iṅalap ḍenira sa ratu, saṁ viśeṣa ha◯mava bhumi deśa, ⟨⟨maniḥ katunon·,⟩⟩ cinoloṁ deniṁ maliṁ, maniḥ katunon·, keli riṁ bañu,
27r3 kabarana:ṁ, deniṁ coraḥ lavan ḍuṣṭa, yen maṅkaṇa nora yogya həlenana kaṁ tifiller◯tipan lavan sasaṇḍan·,, hana ta voṅ andahut saṇḍa, tan panahur putra kalanta:
27r4ra, tan anahur pavitan iṁ pana:ṇḍa, kevala: haR̥p tan panəbus sasaṇḍan·, hika ta doṣa◯ne, vvit pisis mulihanikəl·, mariṁ kaṅ anaṇḍa, maniḥ R̥gan ana hikaṁ saṇḍa sa
[Folio 27v]
27v1muleniṁ saṇḍa, hituṅen guṅ iṁ putra kalantara, hiku ta saguṅ iṁ pisis huvus iṅitūṁ ke◯he kabeḥ, pinakaḍəṇḍahaniṅ amalat saṇḍa, denira saṅ amava bhūmi,, ⟨⟨tan aṅudalakən saṇḍa⟩⟩ maṅkana
27v2 riṁ voṅ ananaṇḍa huvus tinəbus·, nora haṅudala:kən sasaṇḍan·, samulene kaṁ sinaṇḍa◯kən ika: deṇḍane denira saṅ amava bhumi, lavan sagūṅ iṁ putra kalantara mariṁ ḍə
27v3ṇḍa, saṇḍa mulihanikəl saR̥gane mariṁ kaṅ asasaṇḍa,, kaliṅane paḍa doṣaniṅ anḍavu◯t saṇḍan tan aR̥p anahura hutaṁ, lavan voṅ ananaṇḍa vuvus animbali pisis agūṅ iṁ
27v4ṅ utaṁ tkaniṁ putra kalantara, tūr nora haṅudalakən sasaṇḍan·, karo hiku hadoṣa dfiller◯enira saṅ amava bhūmi,, hana po tiṁkahaniṁ titipan·, yen sasaṇḍaha filler
[Folio 28r]
28r1 kunəṁ, maL̥ra huga riṁ gnahe, den-abəcik deniṅ asimpən·, den-prayatna kaṅ ana:◯ṇḍa, nora dadi vicara vkase, pradenipun·, yan kadeśabhaṅgabaya de
28r2niṁ sasaṇḍan ilaṁ kadeśabhaṅgabaya harane, rusak iṁ deśa deniṁ papəraṅira saṁ ra◯tu pada ratu,, 0 ,, ⟨⟨hatuku vnavnaṁ, kbo-sapi,⟩⟩ tiṁkah iṅ adol-atuku hucapən maṅke,, riṁ voṅ atuku dr̥vfiller
28r3eniṁ voṁ, yen·⟦,⟧ kbo-sapi, salvireiṁ vnaṁ-vnaṁ, vuvus den-pisisi deniṅ atuku, duruṁ d◯en-alap·, lagi maL̥r iṁ kaṅ adol·, nora den-pet umulī dene kaṅ atu
28r4ku, vkasan mati kaṁ vnaṁ-vna, yen ilaṅa kunəṁ, tan yogya palakunən ikaṁ pisis patuku hika ◯ , deniṅ atuku, kapaten tukon liṁniṁ hajī, yen den-alap· sakiṁ prakasa va
[Folio 28v]
28v1lat ikaṁ tukon deniṁ hatuku, yen ahucapan·, kalahakna kaṅ atuku, pisis den-ulihafiller◯kna hanikəl mariṁ kaṅ adol·,, riṁ dr̥ve huvus ḍinol kaṅ tinuku hīka:, la
28v2gi duruṁ katimbalan deniṅ atuku, vkasan· cinoloṁ deniṁ maliṁ, hiṅala⟨⟨p·⟩⟩ deniṁ ra◯tu kaṁ di⟦X⟧nol ika:, Ika: tatan palakunən deniṅ atuku, riṅ adol·, bnə
28v3re pada kelaṅan·, muliha satəṅaḥ pisi⟨⟨s i⟩⟩ṅ atuku, yen tan ahiḍəp karo, kaṅ atufiller◯ku lavan kaṅ adol·, paḍa: laṅgana riṁ śasaṇa, yen salaḥ savijī rika tan aI
28v4dəp·, ḍəṇḍanən siṁ tan ahidəp· ⟨⟨vaṁ habamu yen karo tan ahidəp·, dənda karo, dosane⟩⟩ roṁ lakṣa, denira saṅ amava bhūmī, tūr alapən pisi◯se patuku hika:,, riṁ voṅ asaṇḍa vəvnaṁ, makadi hajaran·, sakalviraniṁ hafiller
[Folio 29r]
29r1suku pat·, lavaniṅ asuku roro makadi bañak·, yen lagī kanom·, duruṁ hana ga◯vene, yen maṅkana kaṅ anaṇḍakən ata: kalantara saputraniṁ pisis·,, kunəṁ
29r2 yen anaṇḍa kahula lanaṁ vadon·, duruṁ biṣahanambut gave, kaṅ anaṇḍakən ave◯ha paṅan sapa riṁ satahun·, kna leler arane, hiya hiku saṇḍa tinitipa
29r3kən·,, ⟨⟨naṇḍa paṅaṅgo⟩⟩ riṁ voṁ anaṇḍakən paṅaṅgo, vastra L̥viḥ yen livat sakiṁ limaṁ tahu◯n· L̥L̥b·, tan palakunən deniṅ anaṇḍakən·,, yen voṅ anaṇḍakən
29r4· bhūmine, salavasane tan aL̥L̥b·, Apan· dr̥ve saṁ prabhū lmah īka:, maL̥ra ◯ huga riṁ kaṅ anaṇḍa,, riṁ voṅ anaṇḍa kahula lanaṁ vadon·, yen livar
[Folio 29v]
29v1 ṣakiṁ śaḍasa tahun lavase, L̥L̥b·, paḍa kalavan dinol ika:, yen aR̥p anəbu◯sa kaṅ asasaṇḍa, vnaṅ aveha tan aveha kna deniṁ hanaṇḍa, yen miṅgata: filler
29v2 maniḥ kaṁ sinaṇḍa, savuhuse L̥L̥b·, matiya kunəṁ, nora yogya: tagihən kaṅ a◯sasaṇḍa,, ⟨⟨ṅaṅgo titipan·⟩⟩ riṁ voṅ aṅaṅgo dr̥ve titipan·, yen tan pamit riṁ kaṅ atitip·
29v3 , titipan ika mulihanikəl piṁro, tūr kadəṇḍa roṁ lakṣa denira saṅ amava bhūmī, ◯ yen huvus amitan doṣanana, kevala muliha patuvava: riṁ kaṅ atitip·
29v4 ,, riṁ voṁ amalaku haṅrakṣa dr̥veniṁ voṁ, yen vəvənaṅan·, hilaṁ po dene ha◯ṅrakṣa dr̥ve, yen matiha kunəṁ, haṅəlenana kaṅ amalaku haṅrakṣa
[Folio 30r]
30r1 hika:, samuleniṁ dr̥ve hilaṅ ika:, bhaṅga paṅucap iṅ amalaku haṅrakṣa, tan aR̥p a◯ṅalaha, mulihanikəl piṁro dr̥ve kaṁ den-rakṣa hika:, hika kramane,, 0 ,,
30r2 riṁ voṅ ahutaṁ tan paputra, yen təka: riṁ nəm tahun lavase, hana huranikəl piṁro, ◯ hika kramane,, riṁ voṅ ahutaṁ hañoloṁ surat·, pavitan iṅ apiyutaṁ filler
30r3 , dene lobhane kaṅ ahutaṁ, nora haR̥p anahura hutaṁ, maliṁ patra harane, ha◯ñoloṁ rontal· hesi, ḍeṇḍa pataṁ lakṣa denira saṅ amava bhumi, tūr ṣa
29r4guṅ aṅ utaṁ mulihanikəl mariṁ kaṅ apiyutaṁ, kahilaṅane doṣane,, riṁ voṁ huvus a◯nahur utaṁ, pgat sahutaṅe, surat pavita:n duruṁ kasəbit deniṅ apiyutaṅ
[Folio 30v]
30v1 , duruṅ vinehakən rontale riṁ kaṅ ahutaṁ, hakeḥ vəruḥ yen vuvus anahur utaṁ, ma◯kadi ka:ṅ aṅandəlakən iṅ ahutaṁ hana, sa:ri-sa:ri pinalaku pasusuratanipu
30v2n tan den-vətokən·, hana hanəṅguḥ kamaliṅan·, vaneḥ hanəṅguḥ katunu riṅ api, riṁ v◯oṁ maṅkaṇa hiya haniṅidakən patra harane, vkasan mati kaṅ apiyutaṁ, maniḥ
30v3 ka riṅ urī mtu pasusuratan ika:, pinanagihakən deniṅ anak iṅ apiyutaṁ, yen tan av◯oṅ ananagiḥ moṁkono ḍəṇḍanən·, pataṁ lakṣa denira saṅ amava
30v4 bhumi, tūr saguṅe panagihe valikna tagihən anikəl piṁ⟦ra⟧ro, vehakna mariṁ kaṅ a◯hutaṁ tkaniṁ pasusuratane dahutən·, maṅkana doṣaniṅ ananagiḥ piṇḍfiller
[Folio 31r]
31r1o,, riṁ voṅ ahutaṁ tan aR̥p anahura, katəmu deniṁ hapiyutaṁ, tagihən upa:samafiller◯nəniṁ manis i hujar təmbehan·, kapiṇḍo Upayanən vətuhaniṅ utaṁ, ⟦pa⟧ kapiṁ filler
31r2 tlu taṁtaṅən ahucapan·, kapiṁpat bañcananən sisilihana, kapiṁlima hirida:kna kofiller◯nən uṅgonana sagūṅ iṁ pisis·,, riṅ apihutaṁ, tumuli sa:hasa haṅuṅkuṁ rifiller
31r3ṅahutaṁ, Anak iṁ kinuṁkuṁ vadon rinusak hinalan deniṅ ahutaṁ, AkaranaR̥pe filler◯ riṁ voṁ vadon ika:, yen hana maṅkana haṁrusak· ratna harane, ḍəṇḍa
31r4nen denira saṅ amava bhumi, volūṁ lakṣa, tūr haveha tukon nəm tali tikəlakna ◯ piṁtlu, maṅkana saśaṇane, liṁ bhagavan· bhr̥gu,, riṁ voṅ ahutaṁ tan pasusu
[Folio 31v]
31v1ratan·, Akeḥ voṁ vəruḥ yen tan pasusuratan·, vkasan amanagihakən aməto◯ken pasusuratan·, lobha ha⟦x⟧ran iṁ voṅ apihutaṁ moṁkono, haga
31v2ve tan kapəgatan iṁ surat·, ḍəṇḍanən pataṁ lakṣa denira saṅ amava bhumi, saguṅ◯e panagihe valekna tagihən anikəl piṁro vehakna riṁ kaṁ tinagiḥ
31v3 ,⟦,⟧ riṁ surat pavitan· rusak· deniṁ bubuk·, deniṅ həṅət·, yen ilaṅa, yen ka◯tunona, haṅəlenana surat kaṅahutaṁ,, 0 ,, ⟨⟨, tokoniṁ rara,⟩⟩ tukoniṁ rara hucapən maṁ
31v4ke,, riṁ rara vineh adr̥ve, mapakna pinakatukone, vkasan alaki riṅ len· ◯ , vet iṁ paR̥pe lanaṅ len ika:, bapaniṁ rara mnəṁ, makadi yen amamaṅafiller
[Folio 32r]
32r1ntenakna, hiya hamaraṁ laraṅan harane, salviraniṁ tukon iṅ aṅlama:r karuhun· ◯ , mulihanikəl piṁro, tūr bapaniṁ rara ḍəṇḍanən pataṁ lakṣa denira filler
32r2 saṅ amava bhumi, hamandal tukon harane,, kunəṅ ikaṅ alaki-rabi kalih ika dfiller◯oṣanya pataṁ lakṣa kaṁ stri-lakīnya vivijīnən·, denira saṁ prabhū,, riṁ vo
32r3ṅ aveḥ tukon iṁ rara, vkasa mati rara kaṁ tinuku hika:, tan amaṅsula tukon iṁ ◯ rara matī, hapan kapatyan vəlya harane,, riṁ rara huruṁ patmune duk· sə
32r4ḍəṅe sapaturon·, huruṁ dene lanaṅe maṅalap dene kamalan·, para◯n ta lara vnaṁ vuruṁṅ iṁ patmu, kumiṁ tan kavasa riṁ saṁgama, dudū lanaṁ, vudug· filler
[Folio 32v]
32v1 riṁ vtəṁ, riṁ pupu riṁ bobokoṁ, tan katon iṁ jaba laranika:, hayan· buyan·, hifiller◯ku ta vna hamandala deniṁ rara, riṁ rara maṅkana hamaṅsulakna tukon· n
32v2ora hanikəl·,, 0 ,, riṅ ananda kbo-sapi, yen hanak-anak iṁ pasaṇḍan·, kaṅ ana◯ṇḍakən amet anake yen ḍuruṁ liva:r sakiṁ tluṁ tahun·, hiṅane,, ⟨⟨saṇḍa savaji naṇḍa roro,⟩⟩ riṁ saṇḍa filler
32v3 savijī, de-sandakən iṁ voṁ roro dene kaṅ anaṇḍakən·, siṁ rumuhun hanaṇḍa ◯ hameta saṇḍa hiku vnaṁ, kaṅ anaṇḍakən ḍədanən· roṁ lakṣa denira saṁ hafiller
32v4mava bhumi,, voṅ anaṇḍakən savaḥ sapcal·, sumaṇḍa riṁ voṁ roro, paR̥ṁ de◯ne hanaṇḍa, pada lavase, siṅ amukti rumuhun· sidḍakna pamuktine, ka
[Folio 33r]
33r1ṅ anaṇḍakən kaḍəṇḍaha roṁ lakṣa denira saṅ amav⟦u⟧a bhūmī,, riṁ sasaṇḍan vava◯ḍaḥ, tambaga hadine, yen livat sakiṁ roṁ tahun· L̥L̥b ika,, yen ha
33r2na kavula lanaṁ vadon·, sinanda:kəṇ dene guśtine, hañoloṁ dr̥vene ◯ kaṅ añaṇḍa, sakiṁ luvene, yan livar sakiṅ aji satus·, pañoloṅe
33r3 riṁ dr̥veniṅ anaṇḍa, yogya patihane, voṁ sinaṇḍakən ika:, dene kaṅ anaṇḍa ◯ , hika hanaṇḍakən· corah arane,, kaṅ anaṇḍakən hanatura hutaṅfiller
33r4e sasaṇḍan ika:, hapurikaṅ anaṇḍakən ika:, patine kahulane, yen lanaṅa, ◯ vadona, sasaṇḍan ika:, dadi vyavahara, vinica:ra kaṅ anaṇḍa, havu
[Folio 33v]
33v1capan·, yogya doṣana⟨⟨na⟩⟩ pati kaṅ anaṇḍakən denira saṅ amava bhumī, hapafiller◯n asaṇḍa maliṁ, makadine hañoloṁ dr̥veniṅ anaṇḍa riṁ kalaniṁ
32v2 vṅi,, pateni huga hagamane,, yen kalaḥ dene hababaribinan·,, riṁ sa◯ṇḍa cinoloṅ iṁ maliṁ riṁ pasimpən·, yen alapən deniṁ ratu, pada k
32v3elaṅan agamane,, ⟨⟨kutara⟩⟩ saṇḍa kahula lanaṁ yen vadona, liva:r sakiṁ lima tahufiller◯n ləL̥b·, pada lavan ḍinol·, kaṁ sakiṅ kutaragama hiki,, yen sakiṁ ma
32v4nava saḍasa tahun· L̥L̥b·,, saṇḍa kbo-sapī livar sakiṁ tluṁ tahun· L̥L̥b·, filler ◯ pada lava dinol·, kaṁ sakiṁ kutaragama hikī,, kaṁ sakiṁ kutaragafiller
[Folio 34r]
34r1māmanava, limaṁ tahun· L̥L̥be,, salaḥ tuṅgala tūtən dudu haranana haṅa◯deni, Apan pada sakiṁ hagama riṁ kr̥tayuga,, riṁ manavasastra, mahafiller
34r2raja manu ha:ṅajara:kən· mahuniṁ hana voṁ samana, sira sakṣas baṭara viṣṇu,, riṁ ◯ kutarasastra, bhagava⟨⟨n·⟩⟩ bhr̥gu haṅajarakən·, samaṅka juga, sira sakṣat baṭa
34r3ra viṣṇu, tinut denira bagava:n· rama parasu, bhagavan· rama paraśu tinut de ◯ rat kabeḥ, dudū giṇave maṅko, sipat sakiṁ sastra mulaniṁ mula,, 0 ,, ⟨⟨mande mas·,⟩⟩ riṁ dr̥ve mas pinakadi, kinon-kon iṅ apaṇḍe mas·, pahayunən·, yen baka◯l gave bhusaṇa, pada kalavan dodot·, kinon radina:na riṅ amala
[Folio 34v]
34v1ntəṅ·, hiṅalap deniṁ ratu, hiṅalap deniṁ maliṁ, katunon·, sakalviraniṁ kin◯onkonakən·, haṅəlenana kaṁ kinonkon·, yen sambaraṇa pepeka
34v2 dene haṁrakṣa dr̥ve, muliha saR̥gane kaṅ ilaṁ, yen· yatna de⟦h⟧ne haṅrafiller◯kṣa, habcik dene hasimpən·, tan paṅlenana, maṅkana ḍarmmane⟦·⟧ ,, 0 ,, riṁ
34v3 voṁ aveve dr̥ve riṁ hanak-putune, duk· sḍəṅe mahu hahomah-omaḥ, ye◯n mati kaṁ vadon·, halapən dene lakine dr̥⟦h⟧ve hika: yen ma:tī
34v4 kaṁ lanaṁ, halapən deniṁ rabine dr̥ve hika:, tan vənaṁ halapəṇ ḍeniṁ have◯veḥ maniḥ, yan huvus ahor pomah-omahe, hiṅan iṅ alaki-hara
[Folio 35r]
35r1bi rovlas tahun·, riṁ rara vinehan deniṁ bapa dr̥ve, dene sihe hiṅiya, vka◯san alaki ra⟨⟨ra⟩⟩ hika:, tan alavas palakine, vkasan mati rara hunī, sadr̥v
35r2ene den-gava halakī hika: muliha mariṁ bapaniṁ matī, hapan ḍuruṁ havor pa⟨⟨la⟩⟩ki-ra◯bine, maṅkana maniḥ sadr̥veniṁ lanaṁ muliha riṁ lanaṁ, maṅkana ḍarmane,
35r3 , ⟨⟨helikiṁ mantune⟩⟩ yen hana voṅ elik iṁ mantune, tumuli hanake den-pisahakən alaki hara◯bi, deniṁ tukoniṅ lanaṁ kahanikəl piṁro, tūr aṅulihakna pasəsəmba
34r4ḥ, sadulūre riṁ kuna:,, vastra, sabuk·, siñjaṁ, vaṅsulakna, mariṁ mantu tan kina◯R̥pan·, patuku-susu tan· maṅsala,, riṁ rara matu vīnaraṁ, duruṁ sapatu
[Folio 35v]
35v1ron lavan lakine, vet iṁ tan aR̥pe riṁ jajaka hika:, t⟦e⟧ukone riṁ rara mulihafiller◯nikəl piṁro, hamandal saṅgama harane voṁ vado⟨⟨n·⟩⟩ maṅkaṇa,, riṁ voṁ h
35v2elik iṅ anake, dene doṣane voṅ-atuhane vadon·, nasor kavo◯ṅane, siṁ doṣane voṅ-atuvane vadon ika:, yen mati voṅ-atu
35v3vane lanaṁ, vnaṅ ikaṅ anake kinelikan ameta dr̥vekaliliran iṁ bapa, pu◯tra tan umpak harane, pada hadum-ḍumane lavan hanakinasihan ika:, maka
35v4di yen kavalonakna, tūr kavalone nora hanak-anak·, hanakinelika◯n ikā uga haṅalapa dr̥vene raramane lanaṁ kabeḥ,, riṁ kahula lanaṁ vad
[Folio 36r]
36r1on matī, sadr̥vene gustine huga hameta siṁ dr̥vene, tan vənaṁ petən iṁ v◯oṅ len·,, yen hana voṅ ahutaṅ iṁ kavula ma:tī hika:, hanahura riṁ guṣtin
36r2e huga:,, ⟨⟨⟩⟩ṅaku kavula riṁ voṅ aṅaku kavulaniṅ akahula, liñok paṅakune, haṅhoho filler ◯ kahula harane,, riṁ voṅ aṅaku sanak iṁ voṁ vadon·, kahapusan iṁ v
36r3oṁ vadon kahaR̥pe, Avkasan makarabine voṁ vadon kaṁ den-aku kadaṅ ika:, ◯ hakaraṇa den-valat·, yen ana voṁ maṅkana patenana doṣane de
36r4nira saṅ amava bhūmī,, 0 ,, hulaha niṁ voṁ prayatna haṁrakṣa hanak rabine, den-prafiller◯yatna haṅrakṣa kahulane, lanaṁ vadon·, yen havulaḥ salaḥ hika:ṁ
[Folio 36v]
36v1 rabi, hanak·, kavula, lanaṁ vadon·, pamaL̥raṇa huga, Apan hagave doṣaniṁ sa◯rīra yen tan pamaL̥rana hulahe dudū hika:,, ⟨⟨hanəmbuṁ⟩⟩ hana po dene tan ahi
36v2ḍep· vinaL̥rakən·, riṁ rabī, hanak·, lavan kahula, təmbuṅən ta riṁ priṁ, savilaḥ, y◯en ikaṁ kayuha, Avake gitikən·, yen gigire, sukune, mani⟨⟨ḥ⟩⟩ tan ahifiller
36v3ḍep·, talenana hayo hasiṁsət·, sarahina hiṅane, vuvakna, yen kahula filler ◯ maṅkana,, riṁ anak rabi, hayo tinalen·, tan yogya hika: hana p
36v4o deniṅ anəmbuṁ hanak·, rabi, muvaḥ kahula, haja tinəmbuṁ sirahe, hapan iṁ sa◯rīra tan hana kadi hutama:ṅga L̥viḥ tmən·,, yen hanəmbuṁ siraḥniṁ voṁ, ḍə
[Folio 37r]
37r1ṇḍa roṁ lakṣa denira saṅ amava bhūmī, yen sirah atatu denyanəmbuṁ, yen tatu◯ne tan apatiha jəro, ḍəṇḍa salakṣa denira saṅ amava bumī, nyen h
37r2emu haṅemu gətiḥ ḍəṇḍa limaṁ tali, denira saṅ amava bhūmi, Ika ḍarmane ,, 0 ,, riṁ ◯ voṅ aṅaku bhumī liño⟨⟨k·⟩⟩ paṅakune, ḍəṇḍa, sakəthi nəm lakṣa denira sa
37r3ṅ amava bhūmī, haṅaku-haku kadaṅ arane,, riṁ tan aveḥ miluha bhūmi riṁ kadaṅe, ◯ ḍəṇḍa sakəthi nem lakṣa denira saṅ adr̥ve bhumī, hatulak kadaṁ-vargga hara
37r4n iṁ voṁ maṅkana,, 0 ,, ⟨⟨paradara⟩⟩ ḍəṇḍaniṁ paradara: hucapan maṅke,, voṅ aṁggaməli rabiniṅ afiller◯rabi, sira saṁ prabhū daṅū kirtya ḍaṇḍa, Anūta sasḍəṅ iṁ doṣa, gūṅ iṁ ḍəṇḍa r
[Folio 37v]
37v1oṁ lakṣa mariṁ hadr̥ve rabi, patukune hurip kaṅ agaməli, yen· stri hutama ◯ ,, riṁ ḍəṇḍa salakṣa stri madyama hika:,, dudū saṁ prabhū haṅalap· ḍaṇḍa hifiller
37v2ka:, kaṅ adr̥ve rabi visesa riṁ ḍəṇḍa, yen haR̥pisis·, kunəṁ duk· sḍeṅe haṅgamə◯li karuvan dene rabi, vnaṁ patihaniṁ haṁgamməli,, ⟨⟨muṁpaṁ⟩⟩ voṅ amuṁpaṁ rabiniṅ ara
37v3bī, den-tut mariṁ gnaḥniṁ voṁ vadon ika:, vetiṁ kaR̥pe kaṅ amuṁpaṁ, doṣa patine deni◯ra saṅ amava bhūmi,, riṁ voṁ mariṁ paturon iṁ rabiniṅ arabī, kaR̥pe hafiller
37v4ṅaloni, ḍəṇḍa roṁ lakṣa, luput den aloni,, dəṇḍa mariṁ hadr̥ve rabi, pafiller◯tuku hurīp·,, kna dene loni, ḍəṇḍa pati deniṁ dr̥ve rabi ,, riṁ v
[Folio 38r]
38r1oṅ aṅgaməli rabiniṅ arabi, tūr aṅaloni pisan·, hana hakon aṅalo◯ni, riṅ umahe hagna: haṅaloni, ḍəṇḍanən roṁ lakṣa denira saṅ amava
38r2 bhūmi,, kaṅ aṅalonī doṣa patī lanaṁ vadon·,, yen sakiṁ manava hikī,, yen sa◯kiṁ kuthara, voṅ aloni doṣa pati, yen aR̥p ahurip·, ḍəṇḍa pataṁ lak
38r3ṣa, kaṅ akon tur aṅadyani riṁ humaḥ, ḍəṇḍa mataṁ lakṣa dera prabhu ,, voṅ anifiller◯liḥ paṅaṅgo riṁ rabiniṅ arabi, riṅ aspi dene haniliḥ vkasan kavr̥
38r4tha deniṁ voṅ akeḥ, kaṅ aniliḥ ḍəṇḍa roṁ lakṣa deniṁ hadr̥ve rabi,, riṁ v◯oṅ aṅucap-uca sḍəṅiṅ aspi, hajare havutaṁ, riṁ rabiniṁ voṁ makadi lafiller
[Folio 38v]
38v1raṅan·, dəṇḍa salakṣa,, kaliṅanya: hapan evəḥ riṁ smara pinamaL̥ran·, yadva◯:n saṁ pandita tuvī, hayo sira hasapocapan· riṁ stri riṅ aspi, Apan iṁ
38v2 pasamuhaniṅ indriya, sakti dahat· hevu lina vanan·, halaniṁ tan rumakṣa riṅ in◯driya, hilaṅ ikaṅ kapanditan·, yan linumbar maṅkana liṁ saṁ hyaṁ hagama,, ⟨⟨haṅgamli rara,⟩⟩ riṅ v
38v3oṁ vadon haṅiriṁhakən· rara, den-atərakən mariṁ humah iṁ jajaka:, maniḥ voṁ ◯ vadon aveha gnaḥ deniṁ jajaka: lavan· rara hatma haṇṭan sareḥ,, sa
38v4ṅkane haveh gnaḥ, den upatī deniṁ jajaka lan· rara, hika ta kaṅ aṅatər·, ◯ lan aveha gnaḥ, karo voṁ vadon ika ḍəṇanən pataṁ evu, deni

Translation

No translation available yet for DHARMA_DiplEdKutaraManavaManchesterB2

Commentary

No commentary available yet for DHARMA_DiplEdKutaraManavaManchesterB2

Bibliography

No bibliography available yet for DHARMA_DiplEdKutaraManavaManchesterB2