The

Current Version: draft, 2025-05-04Z
Still in progress – do not quote without permission.

Description of the witness

  • Manuscript Identity:
    • Settlement: Leiden
    • Institution: University Library (UB)
    • Repository: Paper
    • Identifier: CB 113
  • Physical Description:
    • History:

    Metadata of the Edition

    • Title: .
    • Text Identifier: DHARMA_DiplEdKalpabuddhaLeidenCB113
    • Edited by Dewa Ayu Carma Citrawati

    Encoded in TEI according to the Conventions of Project DHARMA

    .

    Edition


    [Folio 22v]
    17nta, byakta Ilaṁ kleśanya, Ityomaśarīra|| nihan hajinira sira bha
    18hyaṁ budḍa, kayatnakna mahopadeśa Ika:, paṅe:nsa lvirniṁ mantra, bhaṭara
    19budḍa sira hana riṁ maha: pralaya, dumadi havaknira, sira ta matmahan· bhaṭara pa
    20ñcatathagata, śarīra nama bheda, lapva hapadudvan· rūpa:nira, bodya:gri
    [Folio 23r]
    1mudra: sira, sasvataḥjña:nanira, cakra sañjatanira, riṁ sahavati ṅaraniṁ kaḍa
    2tvanira, siṅha:tutuṅgaṅanira, sira bharali satvabajri, sira bharali ḍarmmabajri,
    3sira bharali kar:mmaba:jri, sira ta sahadevī hamarivr̥tta ri sira, muṅguḥ pva sira riṁ
    4śarīra, ri jroniṁ pusuḥpusuḥ, pinakasthananira. sira bhaṭa:ra:kṣobhya, mu
    5ṅguḥ riṁ pūrvva:, kr̥ṣṇa varṇnanira, sira bhara:li locana devīnira, hūm̐, mantranira
    6, bhūḥsparśśa:na mudra: sira, Aḍarmmajña:na sira, bajra sañjatanira, riṅ abhirati
    7ṅaraniṁ kasvargganira, gajaḥ tutuṅganira, bhaṭa:ra bajrara:ja, bhaṭa:ra ba
    8jrara:ga, hyaṁ bajrasa:ḍu, bhaṭa:ra ba:jraḍara:di, saṅ amarivr̥tta ri sira, mu
    9ṅguḥ pva sira riṁ śarīra, ri jroniṁ paruparu pinakasthananira. sira bhaṭa:ra ratna
    10sambhava, muṅguḥ riṁ dakṣiṇa, pita varṇnanira, sira bharali mamaki devīnira, tram̐,
    11mantranira, samatajña:na sira, kaphala sañjatanira, ri jroniṁ limpa pinakastha
    12nanira. sira bhaṭa:ra hamittabha, muṅguḥ ri paścima, rakta varṇnanira, sira bharali pa
    13ṇḍaravasini devīnira, hriḥ, mantranira, pratyavekṣaṇa jña:na sira, ḍya:namudra:
    14 sira,sañjatanira, riṁ sukavati kasvargganira, sira bharali bajraḍarmma,
    15bhaṭa:ra bajratikṣṇa:, bhaṭa:ra bajrahetu, bhaṭa:ra bajrabha:ṣa, saṅ amarivr̥tta
    16 ri sira, muṅguḥ pva sira riṁ śarīra, ri jro hati pinakasthananira. sira bhaṭa:ra ha
    17moghasidḍi, muṅguḥ riṁ hūttara, viśvavarṇna sira, sira bharali tara devīnira, Aḥ,
    18mantranira, Abha:mudra: sira, kr̥tanūsthanajña:nanira, riṁ kusumite ṅaraniṁ kasvargga
    19nira, garuḍa tutuṅgaṅanira, sira bhaṭa:ra bajraka:rmma, bhaṭa:ra bajrara:kṣa, bhaṭa:ra
    20bajrayakṣa, bhaṭa:ra bajrasandi, saṅ amarivr̥tta ri sira, muṅguḥ pva sira ri śarīra, riṁ
    [Folio 24v]
    1jro hamprū pinakasthananira. kunəṁ pva bhaṭa:ra pañcatathagata, muliḥ riṁ lo
    2 kaḍatunira, hana ri śarīranta sira maṅke, sira ta: tmahan· pañcajña:na, pañca
    3jña:na ṅaranya, cakṣuḥ, śrota, graṇa, jihva:, hr̥daya. cakṣu, ṅa, mata. śro
    4ta, ṅa, taliṅa. graṇa, ṅa, Iruṁ. jīhva:, ṅa, caṅkəm·. hr̥daya, ṅa, hati. ya
    5tika: sinaṅguḥ pañcendriya, ṅa. kunaṁ ta devataniṁ pañcendriya. ṅa, bhaṭa:ra:kṣo
    6bhya, muṅguḥ riṁ mata. bhaṭa:ra ratnasambhava:, muṅguḥ riṁ taliṅa. bhaṭa:ra mittabha, muṅgviṁṅ iruṁ
    7.bhaṭa:ra hamoghasidḍi, muṅguḥ riṁ caṅkəm· sira pinakapaṁrasa:. bhaṭa:ra vairoca:na
    8 muṅguḥ ri pusuḥ pusuḥ, sira pinaka:ṅənaṅən·, Irika ta saha devīnira sovaṁ
    9sovaṁ, yatika: sinaṅguḥ saṁ hyaṁ pañca:tma ṅaranya, pinaka:vak·||ka:lpa
    10bodḍa Iti, paramarahasya
    11Adva:yajña:naspacedrawing of a facespaceAdva:ya
    12sūryya:rūpa: Ispacedrawing of a facespacecandrarūpa:
    13kaṅavak·, yaspacedrawing of a facespaceIkaṅ avak·
    14sūryya:smr̥tya:spacedrawing of a facespaceya candra:smr̥tya:rane.
    15ranespaceguruṁ guspaceruṅa· stha:na
    16. vyaktinyan· patmu riṁ ka:ṇṭabhu, Ikaṁ vindvaneṁ kaṇṭamula:, ya maha:praṇava Ika:,
    17Umiṅsor sumuṁsaṁ riṁ lariṁ hr̥daya: ṅadəg·, laṭa:praṇava Om̐ ka:ra,
    18ma:ḍya ya rumiṇḍuhur paranya, Ayva tan prayatna, pan tan dadi pinuraṁpuraṁ na:da:niran·,
    19sanugraha saṁ hyaṁ kaśūnyan· juga: tūtakna paraniramput·, tka: Iriṅən·, yan mukṣa
    20ṅaḍaḥ mvaṁ riṅ ūrdḍa:, tan pama:rgga kunaṁ||
    21||nihan vaṁ janma rahasya, kayatnakna ka:laniṁ roga saṅsara, bodḍa
    21pra:ptaviḍi, sḍaṅiṅ hurip· haṅəntakəntak·, keṅətakna pasūknya ṅke yya:rvakta, suru

    .

    Translation

    1


    .

    Commentary

    1


    .

    Bibliography

    1

    Apparatus

    Translation

    No translation available yet for DHARMA_DiplEdKalpabuddhaLeidenCB113

    Commentary

    No commentary available yet for DHARMA_DiplEdKalpabuddhaLeidenCB113

    Bibliography

    No bibliography available yet for DHARMA_DiplEdKalpabuddhaLeidenCB113