The
Current Version: draft, 2025-05-04ZStill in progress – do not quote without permission.
Description of the witness
- Manuscript Identity:
- Settlement: Karangasem
- Institution: Property of Ida Pedanda Gede Putu Cau
- Identifier: 50/Ltr-G. Cau/Krasem/2015
Metadata of the Edition
- Title: .
- Text Identifier: DHARMA_DiplEdCandrakiranaGriaCau
- Edited by Zakariya Pamuji Aminullah
- Copyright © 2019-2025 by Zakariya Pamuji Aminullah.
Encoded in TEI according to the Conventions of Project DHARMA
.
Edition
[Folio 1v]
[1v1]ddandaOrnatecircleCurveddandaOrnate Avighnam astu ddandaOrnatecircleCurveddandaOrnate kiraṇa viyati candra:gni, dvijaḍano vīmarūtara, na:han· byakta pinakaśarīra bha§◯ṭa:ra, milva:ṁjanma:gave bhuvana, sira ta:ṣṭatunu ṅaranira, sira ta:ṣṭadeśomiḍәr· pinakavәṅku sira ta, Uripnikaṁ rat·, si§
[1v2]dumadyakәn· vr̥dḍiniṁ janma kabeḥ, praṇapraṇi, saṙvva hurip·, Ikanaṅ hurip la:van a:vak·, śarira mamiśeṣanya◯ riṁ saḍaraḍeyanya gumavay ikaṁ saṙvva:n dadi, sira ta sinaṅguḥ pūṙvvaka:niṁ janma, Umijil taṅ a:ṣṭataṇu, ra:t·, nara, paśu mr̥gha, jana:
[1v3]ṣṭa:vara, pakṣi, sa:rīsr̥ppha, miṇa:, svabha:vanika:ṅ aḍaraḍeya,, prabhu ra:ma r̥ṣi, tiga sira prama:ṇa riṁ ra:t◯·, pakuniṁ bhuvana, tuvī sira ta sunduka:piśakəm· guruniṁ jana kabeḥ, lviṙnira, Irika: ṭa canḍa: ṅaranira, I ṅka:na ta sira ti§
[1v4]ga sidḍaguru, sira ka:ṣṭagaṇa guṇa:nira gumavay īkaṁ vaṙtta sә:k· lumra: ddandaOrnatecircleCurveddandaOrnate Ika:ṅ akṣaropama:◯vak·, Ika: taṅ guru ṅaranya, yeki ta vīnastuṅ hurip·, ya sinaṅguh guru laghu ddandaOrnate ya pinakamūla canda, Avakika guru laghu,
[Folio 2r]
[2r1]lavan hurip pasaṁyoga, Umijil ikaṁ tryaśaṇa ddandaOrnate Adəgika: guru laghu, Aniga-nige sagaṇa, yeka:ṣṭaga§◯ṇa ṅaranya, sama ha:bhyapare va:ṙtta ddandaOrnatecircleCurveddandaOrnate mvaṅ laghu śloka nihan len· ddandaOrnatecircleCurveddandaOrnate sakveḥ saṁ sujana:tīhaṙṣa rumṅə: canda: nihan ka§
[2r2]vruhi, yan mahyun· vruha rūpaniṁ laghu lavan teka: sinaṅguḥ guru, bhedḍanya:ṅ guru la:ghu yeṅәtakna mvaṅ ruṅgva§◯nīṅ a:kṣara, sakvehniṁ guru yeriṅә:n hila-hilesah yan salaḥ kastha:nan ddandaOrnate byaktanyan guru saṙvva dīṙggha taruṅa: saṁyogapa
[2r3]:ra:nṅәn·, la:van kaṙṇna visa:ṙjja ka:ni surahan· śva:raṁ vatәk· vya:ñjana, E Ai na:han anuṅ kayatnakna len·◯ Au Au vkasniṁ guru, vus meṅә:t pva kiterika: niyata yan sotanta dadya: vaca:n· ddandaOrnate lviṙniṅ a:kṣara gantuṅә:n· mapakneṁ
[2r4]va:kta mvaṅ aṅga:ntuṅa:, saṁyoga:para sūkṣma lakṣaṇa śiva:gnī kleśa lakṣmī kunaṁ, ndan· gla:na stula na:gna vī§◯ghna mamәvәḥ niṙvighna ma:ra stiti, sva:pna: sneha rīka: dvitīya kahadi riṁ dla:ha yan pa:phala ddandaOrnate ba:hnī tikṣṇa murub· riṅ a:ḍri ya
[Folio 2v]
[2v1]katon· raśminya sa:teja ya, ma:sna:na pva kite naḍī masih ikaṁ sa:kleśa kūmla:bakәn·, riṁ sma:ra:ṅgva sahi◯ṣnu kora pinaṅan· ma:liḥ mvaṅ aṅga:ntuṅa:, yapvan· bhedḍa sakojarojaraknan maṅke baliknya:n· vacan· ddandaOrnatecircleCurveddandaOrnate gәlana saṁ
[2v2]lagəna:n para riṁ sәma, vighəna tikṣəna yogini tulya ya, nəvaḍaśoka vaśūn yasa nighə⟦ṇa⟧na, pasupәna:◯pu vaḍū sumәneha ya ddandaOrnate vagәmi yan paḍәmī bhahnī yati, tuvi kleśa vina:śa salakṣәmi, sәpinikaṁ bratamaṙgganika:n kaL̥m·, kra
[2v3]maniṅ a:kṣara yañ jinajaṙ nika: ddandaOrnatecircleCurveddandaOrnate lviṙni sayogamareṁti, kakya-kakya kakva-kakvan·, kakran a:nṅәnn agantu◯ṅ·, kayatnakәn· tmәn· ddandaOrnate Antaḥ paḍa guru yati, kalavan· śvara kamaḍya, dīṙgghadīṙgghavata vatī, tavat guru prasidḍa ya
[2v4]ddandaOrnatedīṙgghataruṅ asurahan·, visaṙgga lavan a:juṁjuṁ, kalavan guru saṁyoga, nahan ta sinaṅguḥ guru ddandaOrnate nihan ta śva◯ra kamaḍya, A A I I U U E Ai, tan dadya muṅgu ri tṅaḥ, vitañ juga prakr̥tinya ddandaOrnatecircleCurveddandaOrnate sampun ika: pratiṅkahikanaṅ guru dinali§
[Folio 3r]
[3r1]ṅakәn·, nya:t ajaR̥:n muvaḥ panuluriṁ guru laghu vuvusən·, kveḥnya savaṙgga mūrikana ya:tika maniga-niga, yeka sinaṅgu§◯han gaṇa ṅaranya sipatiṅ aṅavi ddandaOrnate pūṙvva nihan· maka:ra ṅaraniṅ guru tiga sagaṇa, la:ghu kunaṁ panәṇḍasani luṅguhi yatakaraga
[3r2]ṇa, yapvan ikaṁ raka:ragaṇa la: matutur i tṅaḥ, hetunikaṁ saka:ragaṇa ma:tvaṅ aguru vkasan· ddandaOrnate vruḥ pva kita: ta◯ka:ra ṅaraniṅ la⟦gu⟧ghu tpi kavurī, ja:tinikaṁ jaka:ragaṇa maṅkana guru rī tṅaḥ, bhakti jugaṁ baka:ragaṇa rī guru sira rumuhun·, na:
[3r3]karaga:ṇa təlva paḍulur· ṭika ya laghu paḍa ddandaOrnate nyan laghu ka:rva saṅ guru pasəṅgahanika si la goḥ, śeṣanika:◯gaṇeki vkasiṁ guru laghu vinuvus·, riṅ aji canḍa teki yan ava:ś śivaṅ aji piturun·, saṁ r̥ṣi vaṅśapatramanitaḥ sira tika manata§
[3r4]ddandaOrnatecircleCurveddandaOrnate niha:n· gaṇaniṅ ha:ṙyya yaiṅәtakna, jaka:ra kala:van· baka:ra sakara, catūṙ laghu gurva ye◯ka ta lima, L̥viḥnya guru la:ghu ka:nәm ikahən· ddandaOrnate lavan hana ta patra yeṅәtakna:, vilaṁnya ri sapa:ḍa kapva matәtәg·, Ikaṁ paḍi
[Folio 3v]
[3v1]kapūŕvva ka:tlu kunaṁ, gnəp· rvavlas aṅgәpanya tutuR̥n· ddandaOrnate kapiṁ rvanikihәn pva ya valuvlas·, tumut limavlas paḍanya vkasan◯·, tan eva taya tavra vinuvus·, samaṅkana vilaṁni matranikihәn· ddandaOrnate mvaṅ uṅgvanikanaṁ jaka:ra matәtәg·, kapiṁrva maṅənə: dvitīya§
[3v2]kaśula:, paḍa rva ya ta hiṅaniṅ vvaṅ amilaṁ, kayatnakna saṁ vatәk kavivara ddandaOrnatecircleCurveddandaOrnate trigaṇa gaṇa gaṇita ya guni◯ta:n·, prakaraṇa kiraṇa vaṇa taruṇa:, Aruṇa ḍaruṇa baruṇa śaraṇa:, Avaraṇa bharaṇa ṅ apaṇa na gə:ṁ ddandaOrnatecircleCurveddandaOrnate kuṇa kunṇi
[3v3]kuṇa ka:ṇvī kaṇika-nika len·, graṇa ṅ agaṇa-śaṇa: grahana samiraṇa:, praṇava paniya vaniya manita-nitan·◯, Ayaṇa karuṇa: ma⟦na⟧ṇi na gәṅa yatika: ddandaOrnatecircleCurveddandaOrnate paṇḍita pa:ṇḍava paṇḍura paṇḍu, piṇḍa ṅ apiṇḍa mapaṇḍaṅ amaṇḍi, laṇḍuph alaṇḍiph a
[3v4]ṇḍuph aleṇḍo, gaṇḍi-ginaṇḍi vinaṇḍa na magghәṁ ddandaOrnatecircleCurveddandaOrnate ḍa:raṇa vaha⟦na⟧ṇa va:raṇa bha:ṇa, veśraṇa vaṙṇna maṇī śa◯ṇa kaṙṇna, Arṇnava kiṙṇna supaṙṇna yavoṙṇna, cūŕṇnita pūṙṇnama ghūṙṇniṭa ṇa:gə:ṁ ddandaOrnatecircleCurveddandaOrnate kagantuṅa deniṁ na: gә:ṁ, ṭa ta ḍa da na riṁ§
[Folio 4r]
[4r1]ṇa:guṁ, ta ṭa da ḍa na riṁ na:lit·, vaṙṇna:doḥ ya śa:vaṙgga ddandaOrnate liṁ saṁ, kavi, vruḥ teṁ, ma:ṙgga ddandaOrnatecircleCurveddandaOrnate Uṅgvani◯kaṁ na lita:pakneki, ndaḥ savaneḥnya rikaṁ paknanta:, na:ta samaṅkana teka na ma:lit·, kapva masaṅkya niha:n savaneḥnya ddandaOrnate
[4r2]circleCurveddandaOrnate muni muna nana samanuṣa:, Anumana hana nami-nami, dina dana nadi nada nana:, hani hina tan una hinituṁ ddandaOrnatecircleCurve◯ddandaOrnate pranata nata: pratapa:tini tanunya:, tanah atunaḥ pinaka:tva nuta:nanya:, nita vanita: nininīni ta:nu ta:nī, manana va§
[4r3]na: malinī na līt ika:hәn· ddandaOrnatecircleCurveddandaOrnate vaneḥ paknani na lit·, naga punagana gunuṁ, naga nagenda nagendi, naga◯ri naga nagiṇī ddandaOrnatecircleCurveddandaOrnate mahni yagni yagneya, gagana dinina dina, gagana ⟦nininasina⟧ vahini vani, nitya yanu na līt ika: ddandaOrnatecircleCurveddandaOrnate da
[4r4]hana jvalana: pa:na, ka:pini vahinī nini, punaḥ vina va:ni vana, vinavan iṁ na līt īka ddandaOrnatecircleCurveddandaOrnate saṁkṣepanya§◯ yan· vuvusən·, yavat· rakvaṁ r̥ṅva pūṙvva, pa ba madi kunaṁ pūṙvva, dadi na: lit· dadi na:gәṁ ddandaOrnatecircleCurveddandaOrnate na byakta:nyan huvus kojar·
[Folio 4v]
[4v1], kekadeśa:nya kokta ya, kocapa teki śa ṣa sa:, byaktan· ma:tranya vaṙṇna:nən· ddandaOrnatecircleCurveddandaOrnate śa:mbhu śa:◯ṅkara śara: śaraṇa śaśi, deśa deśika śaśa:ṅ śavali kuśa:, śva:śucī śu: śaraḥ śiva ḍaśana:, śanta śoka paśa śa:stra śuna
[4v2]śiśu ddandaOrnatecircleCurveddandaOrnate sa mūrdḍanya:tekaṁ śa kuR̥b umunī vunbhunikihәn·, śaśa:ṅka śaṅka śaṅkuśa kasa-kr̥śa: keśi kuśika,◯kuśa greka: krośa kraniki kava śaṅde śīkariṇī, śikī keśīkeśa pr̥śa: śa:kuni kesī kuśaśika: ddandaOrnatecircleCurveddandaOrnate śaneḥ śūnya: śrenī
[4v3]ghgraṇa piśunane śrīyaśa niśa:, vina:śa: mvaṁ śūka: daśadiśi śara:t· śūra viśika:, śiva: śśa:mbhu śśūla: tri◯śula mūśalī keśava śiva:, śata: vaṅśa: venya: śśavari śivira:ka:śa ⟦ca⟧ śucima:n· ddandaOrnatecircleCurveddandaOrnate kṣaṇa kṣaṇi kapakṣa lak
[4v4]ṣmi viṣaya: hahəmma:niḍī, kagantuṅa gumantuṅeṁ ḍa ḍa kunə:ṅ ṣa pr̥tvītala, prahr̥ṣṭi parituṣṭa roṣa ruṣa◯poṣya tr̥ṣṇan viṣa:, Akaṙṣaṇa ya vr̥ṣṭi pr̥ṣṭa sa lumaḥ sa pr̥thvīnucap· ddandaOrnate maha:ṙṣi mahiṣi mahoṣada mahiṣa meṣa: mu
[Folio 5r]
[5r1]ṣa:, R̥ṣa: muśika pūṣpa koṣaka puṣa praṣa:ṣṭa: tvīṣa:, ṣaḍa:ṅguli ṣa:daṅga bhūṣaṇa kubha:ṣa dūṙbha:ṣita, vaṣa§◯t· vaṣada yoṣaḍīṣu viṣama: dviṣa:dḍuṣana ddandaOrnate bhavīsyati bhavisya hiṙṣya puruṣa: huṣa byasa len·, ya viṣyayaha yomiśeṣa
[5r2]dadi manuṣa:ṅ ka:maya, nyata: kaluṣa kilviṣa:ṅ aluṣa kaṣmala: doṣa ya, Ikaṁ mami ṣa yoṅgaṅgvaniṁ ṣa maR̥◯ṇaḥ riṅ anta: ta ya ddandaOrnatecircleCurveddandaOrnate śakaśa mvaṁ śapr̥tvī sadulur iki R̥ṅә:n· yekihәn· vaṙṇnanәn ta, sūśruśa ṁ śīṣya śikṣa śviṣita vtuni
[5r3]kaṁ mośvaṣa: śosaśeṣa:n·, sa:śvat· śiṙṣanya sośvi śvaṣinaka śaśi de saṁ vaśiṣṭa: śaviṣṭī, maṅka: tekaṁ śa§◯ta:vor· śa ta yat iṅәt-iṅәt· yeki sa:kṣat· vtunya ddandaOrnatecircleCurveddandaOrnate ma:sa:nika sa ta niha:n· vuvusәn paḍanya, sa:dḍu sada: sati sa
[5r4]bha: sisi tasita:si, sīta: susatya rasa satiru sa:ri saṁ hyaṁ, seriṁ svabha:va ri śarasvati sa:rīsa:rī ddandaOrnate samva sa◯va: basumatī basusena sūnu, ma:ṅekava:śa ṅ upava:śa vina:śa-va:śa, duṙbha:ṣi duṙyyaśana duṙvyaśana praśanaḥ byosa:
[Folio 5v]
[5v1]sasa:nu sasivin ta pujin sapūja: ddandaOrnate sasvaṅga saṅga sigi seṅgita sa:ṙga sa:ṙjja, svaṅgəḥ sgaṁ suka sugiḥ sigiran sa◯ga:sor·, sasvaṙgga sa:gara sagorava sa:daka: syaṁ, ra:t kosvanī sata sara:t paknanya sa:kṣa:t· ddandaOrnatecircleCurveddandaOrnate sura sapta smara:§
[5v2]surasa sīra sada, samasiḥ sapasәn savasi sūnu saha, savinaṁ savanәn· sakala sa:kavaśa, praja na:mi sa na◯nkya niti kaṁ vivara: ddandaOrnatecircleCurveddandaOrnate Iti paruṅguniṅ a:kṣara: ddandaOrnatecircleCurveddandaOrnate nyan· sutrasa:ndi vuvusәn·, parakṛta lviṙnika: patiṅkaḥnya, matamba§
[5v3]yan· mavkasa:n·, na:han ta ya sinaṅguhan· vaṙṇna ddandaOrnatecircleCurveddandaOrnate tinitaḥ pina:rva vkasan·, na:maḥ yekihәn· śvara ṅa◯ranya, yapvan kapūṙvva: A:nta ya, sinaṅguhan· vyañjana na:ma: ddandaOrnate yata, A: samana, tumut sinami riṁ pūṙvvaka:, vkasan· ghoṣa, sa
[5v4]hle, Iki sabatәk·, A: Ī U R̥̄ L̥̄, lviṙnya kavruhana: ddandaOrnate diṙggha ṅaranya manhə:r·, A I U R̥ L̥, limaṁ◯ siki sahaya, sanḍya:kṣara muvvah aṅgәpan·, E Ai O Au, nahan lviṙnya ddandaOrnatecircleCurveddandaOrnate ka ka: ca ccha: ta tha: pa pha, sakatlu na:han saha:§
[Folio 6r]
[6r1]yaniṁ, Aṅghoṣa, ga gha: ṭa ṭa: ta, ya ra la va ha:, sighoṣa rakva na:manika: ddandaOrnate vaṙggha ṅaranya limali◯kuŕ·, ya pinaka:pūṙvvanikaṁ ma, ma vkasan pinakavkasnya: ka: ga kaṁ limanya ya śudḍan·, ra śa ṣa saha:yanya vr̥vudaḥ ddandaOrnate Anū
[6r2]na:śika ṅa ña na ṇa ma, Antaśvara ṅaranikaṁ ya ra la va, tūt·, Uṣmana śa ma sa ha: samvīdḍa, patiṅkaḥniṁ sutra◯sa:ndi Iṅke ddandaOrnatecircleCurveddandaOrnate sa:mpun prateka:niṅ a:kṣara riṁ vyañjana la:van· śvara, t ucapa ta sañjatanikihәn·, prakaranī ṅaranya,§
[6r3]vruhana ddandaOrnate ṅaranikaṅ ulu savaneḥ makūṭa rukuḥ, Apra ma:ṣṭaka: kaphala, tijakula śeka:ra: maśiraḥ, na:han ta: pa◯rina:maniṁ śr̥ṅga: ddandaOrnate diṙggha: hulu mapalenan·, Utәk· lavan ka:mbara kuñcir·, maja:ṭa, magumbhak majambul a:ṅure, svana:maniṁ diṙ§
[6r4]ggha: yan riṁ hulu ddandaOrnate vindu lavan ma:ḍana kunaṁ, kunaṁ-kunaṁ len tara: la:van vintaṁ, tilaka titīk asurahan·, na:han ta ◯ parinamaniṁ na:ḍa ddandaOrnate nyan ta cakra ja:ntra: guluṅan·, śudḍaṙṣaṇa:yudḍa kr̥ṣṇa len sakatha, na:ma yekī huniṅan·, mvaṅ añakra hulu yu
[Folio 6v]
[6v1]kti kavruhana ddandaOrnate yapvan ika taliṅha nihan·, ku⟦na⟧ṇḍala: sumpiṁ capiṁ len kaṙṇna, śrotya: śuvә:ṁ mvaṅ iṅәt-iṅәt·◯, phalaha na:maniṁ taliṅha ddandaOrnate diṙggha ṅaranya tulalay·, Iku ta ṅaran vara:stra len galaḥ madava:, kirivili kuñcha ya sava⌈§
[6v2]neḥ, Asiṅ udava: dīṙggha rakveka ddandaOrnate Aṅraṅśuk agoduha: keśa mavaju, kaṙtti kunaṁ śaṅka: len kuruṅan·,§◯Ikaṁ kalambi lavan ma:na manuṅga:ṁ, mataputapukana: han mapayuṁ, Ika: sinaṅguḥ kalambhi vaneḥ, Ika: na:maniṁ matharūṅa:n· ddandaOrnate
[6v3]yapvan· vatək makəṇḍit a:ṅgaṇitri la:van guduha: vija sahaṁruha:, masura:t iṁ ba:hu mvaṅ ajnu vaneḥ, visa:ṙjjaniye◯ki na:han saba:tәk· ddandaOrnate mati pjaḥ śūnya turu kunaṁ, paratra:kna bajra liṇa:guliṅan·, hana:payuṁ maruṅgi len asoṅsoṁ, na:han ta
[6v4]katṅәn ika:, makadi vkasniṁ yati Iṅətakna ddandaOrnate ma:tkәn gada ddandaOrnate matkən· gada suku-suku, palu-palu ḍaṇḍa saha sa◯ḍa, vtis alaris· pva kagurita:n·, Asiṅ adava: jə:ṁnya yeki knakən· ddandaOrnate təvək maluṅid mapañjaṁ, curiga: gaḍiṁ suṅu tinyup·, A
[Folio 7r]
[7r1]siyuṅ umiṅis·, ya ta malaris·, curik· na:han· yukti kakyakyan· ddandaOrnate śivapatra ya ta tinampil·, masi§◯dkuṁ hatva hana:mluk siṅəl·, muṅgv iṁ paṭaraṇa bantala, karaṅ ulu yaya kakvakvan· ddandaOrnate Anadaḥ maṅhiṙ vḍiyan aḍeṁ, kr̥tala bhūja
[7r2]nagapaśa: pinutәr·, kadi vaṅkava ya kumaluṁ, laras vinәṇṭaṁnya kakrakra:n· ddandaOrnate Aṅkus galaḥnya ṅanala kuku pa◯nol sagayuṁ sivuṙ, paha:t⟦y⟧· ya tinavanya, hanan pasidkuṅ amkul tūṙ, kukunya tumakul· kadi kr̥:-kr̥:: ddandaOrnate hana ta:ṅinḍit kuṁ la§
[7r3]vak·, hanan pamava gada hanakonta, tuvuk limpuṁ kr̥tala pañjiṁ curik·, salviranika:ṅ inuṇḍa: yayanyañ jinujuṅ i§◯ka: ddandaOrnatecircleCurveddandaOrnate saṁ hyaṁ jagatripuruṣa:, nama śivaya ta ṅhulun·, A:mvit uma:stave kita, Amaṙṇnana va:ṙtta vtun· ddandaOrnate guruniṁ jagat kita ya, mū
[7r4]la:kṣara guru laghu, matra ka:ṙyya ya ta gaṇa, na:han· ṅaran tataṁ ca⟦ṇa⟧nda ddandaOrnate kita maka:rūpa: canda, Agave ti◯ti mvaṁ śloka:, ya ta vaṙṇnanən kvavtun·, ya pinakasuluh iṁ ra:t· ddandaOrnate lviṙniṁ canda ta ṅaranya, kvehiṁ vilaṅiṅ a:kṣara, rika:naṁ paḍa sa
[Folio 7v]
[7v1]yati, pataṅ paḍa ya maśloka ddandaOrnate mūlanyan keṅә:takna, Akṣara tuṅgal i yati, yeka: sinaṅguh antya⟦ta⟧nta, rva§◯ṅ a:kṣara pvayatka ddandaOrnate trya:kṣara maḍyama na:ma, pratiṣṭa pataṅ akṣara, śiṣapratiṣṭa ya lima, nəmaṅ a:kṣara gayatri ddandaOrnate Uṣṇik· ya§
[7v2]n· pituṅ a:kṣara, valu pva ya paḍa:nuṣṭup·, vr̥ha:ti saṅaṅ a:kṣara, sapuluḥ pva si pakr̥tī ddandaOrnate sya:samvada pva savla§◯s·, rvavlas pva yañ jagati, Atijagati tridaśa, śakvari pad·blas ika: ddandaOrnate Atisakvarī limavlas·, Aṣṭi nәm·blas ikahәn·, Atya:ṣṭi
[7v3]yan pituvlas·, ḍr̥ti yapvan· valuvlas· ddandaOrnate Avr̥ti saṅavlas·, rvaṁpuluḥ ya tanu kr̥ti, prakr̥ti ya ta salikur◯·, rvalikur ika:ṅ a:kr̥tī ddandaOrnate tlulikur i vikr̥ti, padlikuṙ suka:makr̥ti, bhikr̥ti yan limalikur·, Abyutkr̥ti yan nәmlikur· ddandaOrnatecircleCurve
[7v4]ddandaOrnate na:han· pratiṅkaḥnya, I sa:mpun ika: samaṅkana vilaṁniṁ vr̥tiniṁ canda, yapvan· lviḥ sakeṁ nәmlikur· ḍa◯nḍaka rakva ṅaranya, kalalu ṅaranya, ḍaṇḍaka I luhuṙnya ddandaOrnate paduluṙnikaṁ vr̥tti gnәp· java-javanikaṁ canda sa:mpun enak a:tū§
[Folio 8r]
[8r1]t·, dinəliṅakәn· vinlaḥ-vlaḥ, byaktanya ya vaṙṇnanәn· sumiliḥ, ṅaraniṁ la:ghu nihan· kveḥnya ddandaOrnatecircleCurveddandaOrnate nanda,◯ bha:dra, bhadreti, vanamr̥gi, vijayanti, kanya tanuma:ḍya, kusumitagaṇḍa, maḍukaralalita:, madaleki, kumaralalita, va:§
[8r2]tapatya, paḍa:nuṣtup·, sapantika:, vittana, manavakrīḍita, vidyu:tmala, bha:vacakra, bhramaravilambita,◯ vikriḍita, kumaravilambita, bhujasukr̥tta:, Ahayamuka:, turiḍagati, cittaśudḍa, vahira:t·, Indrabajra, Upendraba:
[8r3]jra:, Upastita, doḍaka:, vimala, bhramalavilaśita, svagata, ratoḍata, maḍuvalamr̥ta, bhika:, dru§◯tavilambita, vaṅśapatra, viralalita, rasanaitra, śrīputa, girisa, kusumavicitra, citraleka:, A:mara:jita, A:tivittana,
[8r4]śikariṇi, A:riṇipluta, pr̥tvitala, kusumitalata, ma:laśikyaśaṇa, saṙḍulavikriḍita, suvadanā:, mr̥◯gaṅśa, ra:jani, ma:nda:ra:dri, vijaya:dri, śragḍara, mandakranta, Aśvalalita, matkakriḍa, kendragati, śigragati, turagagati,
[Folio 8v]
[8v1]pa:ḍavisa:ma, sakroccha:ve, va:vahira:t·, bhuja:ṅgavijr̥:mbita:, jayavikrama, samenī, sa:mavisa:ma, ca◯ndraka:ṇṭa:, siṅhasarī, viṣa:lata, talakusuma, gli, jayakusuma, caṇḍa, ma:tra, Aṙyya, 78, ndaḥ samaṅka:na: krehi ṅaraniṁ lagu§
[8v2]Icchanire ṅka:na, mvaṅ ameta la:ghu lena: saṅkerika:, nihan· va:ṙttanya, kavruhi ddandaOrnate Om̐, na, nda:, stu ddandaOrnatecircleCurveddandaOrnate sa◯mbaḥ, kva:gə:ṁ, riṁ hyaṁ, bhadra: ddandaOrnate tandasku, jña:naṅku, bhaktya:gә:ṁ, bha⟦da⟧ḍreti ddandaOrnatecircleCurveddandaOrnate skar asәp·, paḍanikī, vaca-vacan·, vanamr̥gī ddandaOrnatecircleCurve
[8v3]ddandaOrnate saṁ hyaṅ aka:śa:, bhuḥ kīraṇendu, Aghni marūt ve, Om̐ vījayantī ddandaOrnatecircleCurveddandaOrnate sakveḥ ta vatәk hyaṁ, muṅgv iṁ vanadeśa,◯tonton praṇathaṅku, muṅgv iṁ tanumaḍya ddandaOrnate lindū mara saṁ hyaṁ, hogaḥ kṣiti molaḥ, kegut vavatanya, kanya: tanumaḍya ddandaOrnatecircleCurveddandaOrnate
[8v4]sahananikiṁ ra:t·, nara taru satva:, paḍa ta pinūjeṁ, kusumitaganḍa: ddandaOrnatecircleCurveddandaOrnate mata mulat ahniṁ, ḍamar upamanika:◯vuvus amanis arūm·, maḍukaralalita: ddandaOrnatecircleCurveddandaOrnate sakveḥnya: vatu kəmbaṁ, yeky a:nuṁ pamūja:ṅku, kleśa:lva:ṅa palanya, na:ṣva:niṁ ma
[Folio 9r]
[9r1]ḍaleka: ddandaOrnatecircleCurveddandaOrnate tlas ta ṅhulun amūja:, niroga:ṅ vaṅuna vīghna, phalaṅkv iky anu kuśa:la, kuma:ra:lalita matvaṅ ddandaOrnatecircleCurveddandaOrnate§◯na:han· sambaḥku riṁ deva, ka:ruhun riṁ munīva:ra, Amvīta:maṙṇnana:jña:na, va:tapatya:thəṙ vtu ddandaOrnatecircleCurveddandaOrnate sakveḥniṁ paḍa yan patya, ka:§
[9r2]la:pa: laghuṅ a:kṣara, pa:ḍa: ka:piṁrva ka:piṅ pat·, pa:ḍa:nūṣṭup· lviriṁ la:ghu ddandaOrnatecircleCurveddandaOrnateA:pan· yava tīka L̥vi◯ḥ, jña:na:hayu, lavan ulaḥ, pūja: sakala tan alum·, sa:pantika lagi-lagin· ddandaOrnatecircleCurveddandaOrnate lviṙnikanaṅ hayu lagi, yeki dlə:n tuladana, śo
[9r3]bha vnaṁ saparaṇa:, divya kadī pva vi⟦ka⟧⟨⟨ta⟩⟩na ddandaOrnatecircleCurveddandaOrnate yapvan ulaḥ lagi tivas·, hayva ginәṁ bvat atukan·, dośanika:priḥ ka◯śulam·, manavakakriḍita ya ddandaOrnatecircleCurveddandaOrnate hayva ṅvaṁ tan pamriḥ yatna, Akveḥ lviṙniṁ maṅde duḥka, ya:vat· kevat· śabdanteṁṅ len·, ta:vat·
[9r4]mr̥tyu vidyutma:la ddandaOrnatecircleCurveddandaOrnate Apan ika saṁ vihikan·, tan alupa riṁ pitutur·, naga ta taman gigiR̥n·, bhramaravi◯la:mbita ya ddandaOrnatecircleCurveddandaOrnate saphalakna huripniṁ ṅvaṁ, magavaya hayu sa:mbega, yat aṅusir anura:geṅ rat·, bhujagaśiśukr̥ta:gurva ddandaOrnatecircleCurveddandaOrnate hayva
[Folio 9v]
[9v1]vakparuṣa caphala, yekaṅ abhyaṣa kaviratin·, byakta moha puharanika:, ḍva:para nyana ṅayamuka: ddandaOrnatecircleCurveddandaOrnate ya ti◯kana vastuniṅ avəR̥, Ikaṅ avama:na puji jəvəḥ, gəR̥mətən iṁ manmu suka:, turidagatinya vaR̥g upət· ddandaOrnatecircleCurveddandaOrnate sakveḥniṁ sukaduḥka tan madoḥ
[9v2], petən keriṅ avak· ndatan vaneḥ, na:han hetuni saṁ maha:muni, A:mbak· śūdḍa pinet iṁ saṁ maha:n· ddandaOrnatecircleCurveddandaOrnate deya:ni◯ka saṁ sajjana budḍi, saṅsa:ra mayūn iṁ suka vahya, mūja:di cinittanta sanitya, rūkma:vati sa:ḍyantya saḍa:śrī ddandaOrnatecircleCurveddandaOrnate A:pan saṁ suka tuməmuṁ priḥ
[9v3]nya, vvaṁ vījña: dadḍi ya rasike ṅūnī, bhaktīṅ hyaṁ kr̥tayaśa tan sīṅ vaṅ, gəṁniṁ puṇya: vavaḍa ya:nuntun· ddandaOrnatecircleCurveddandaOrnate lviṙniṁ dadi◯ vvitnikanaṁ jatīnya, maṅgəḥ gavenya:n paripūrṇna janma:, hetunya mamriḥ magave para:ṙtha, rapva:n· tmu viṙyya jayendrabajra ddandaOrnatecircleCurveddandaOrnate Ikaṁ ka
[9v4]viṙyya:n kalavan suka:gəṁ, kapaṇḍitan dibya L̥viḥnikiṁ ra:t·, Asiṁ sakojaṙnira tan kapa:pa, Upendrabajropa◯ma taṁ sula:bha ddandaOrnatecircleCurveddandaOrnate svajatiniṁ ra:t· mahaR̥p kaviṙyyan·, pada:ṅajap· bhyudḍaya len suka:gəṁ, manaḥ juga hyun tama tan para:ṙtha, Upasti§
[Folio 10r]
[10r1]ta:voḥ ri suḍaṙmma saṁ hyaṁ ddandaOrnatecircleCurveddandaOrnate ja:tinikaṁ vvaṅ agəṁ maḍa moha, kevala budḍi taman· vruh i soṙnya, tan sa§◯kaya:siga caṅkak-acaṅkak·, doḍaka duḥka magəṁ tinmunya ddandaOrnatecircleCurveddandaOrnate na: lviṙniṁ vaṁ hīnayonin haneṁ ra:t·, bhedḍa mvaṁ saṁ puṇyaman an de
[10r2]vayonī, viṙyya:ma:san· rūpavan lud paneṣṭin·, siṁ solaḥnya: ⟦s⟧śa:liśūt tan pavaŕṇna ddandaOrnatecircleCurveddandaOrnate dūran·yekaṁ ma§◯na mohaṅəpəpa, maṅkin· humva:t· kasujanma:nira:van·, kendra:n ka:ḍəḥ kalivat· ya: kabhūkti, śvecca: riṁ ra:t· sthira tovin vima:
[10r3]la ddandaOrnate yogya ṅvaṁ ma⟦b⟧⟨⟨bh⟩⟩yaṣa suka viratin·, Atya:ntevəḥni vnaṅa kuśala, śabda:nta:rūm kusuma paḍanika, deva:ṅR̥◯:ṅə: bhramaravilaśita ddandaOrnatecircleCurveddandaOrnate ma:s maṇik· juga viśeṣa rikiṁ ra:t·, ndan· L̥viḥ tmən ikaṁ kaśsuśīlan·, budḍi paṇḍita lavan kupaśa:ntan·
[10r4], svagateṅ para taṅan matalaṅkup· ddandaOrnatecircleCurveddandaOrnate saṁ narendra sira mibk i jaga:t·, taṙ vnaṁ mupakareri saṁ viku, byaktaniṁ ka◯viratin· maha:ṙdḍika, ya:mr̥ta:suṅa vnaṁ ratoḍaka: ddandaOrnatecircleCurveddandaOrnate kiraṇa pinakasuluh iṁ loka, vulan amuhara sukaniṁ citta, sa
[Folio 10v]
[10v1]kala kiraṇa hati saṁ prajña:, vuvusira ya maḍugula:mr̥tta ddandaOrnatecircleCurveddandaOrnate yeka maṙganiṅ anmvakən hayu, saṁ vnaṅ makaduluṙ◯ hajə:ṁnira, nīti na:ga ta sira: tameṅ gita, śruti cihnaniṁ manaḥ kabhikṣukan· ddandaOrnatecircleCurveddandaOrnate paṅan hinum· si turū sukaniṁ dadi, viṣa§
[10v2]ya ra:ga tumut· lavan tuva, siṁ tuha yeka tinūt ikanaṁ pati, drutavilambita janma punaḥ-punaḥ ddandaOrnatecircleCurveddandaOrnate nahan ti§◯non saṁ vikū niścayeṁ pati, dumeḥ sira:mriḥ maṅusiṙ gunuṁ, Avak pinūcchapan avas hilaṁ hika:, kadi pva vaṅśa:stha sira:muḍa:ṅiḍaṁ ddandaOrnate
[10v3]circleCurveddandaOrnate manaḍaḥ ta gaṅann atava:mirasa, virasa: ndan aveḥ sukacitta rasa, rasaniṁ mahurip· ya katon rinasan·, ra◯samatra ratodḍata tulya kīlat· ddandaOrnatecircleCurveddandaOrnate paṅgaga paṁpuṁ, paṅgaga petən·, paṇḍula tulya:, virasanetra ddandaOrnatecircleCurveddandaOrnate tuhu mata ya su
[10v4]kenak bhoganiṁ ra:t·, ri tutuk ika tan a:ṅgəḥ tuṣṭa ri heṁ, viṣaya si tama hūmvat· ra:ga vr̥dḍi, riṅ avaśana ka◯tr̥ṣṇa:n· śrīpuṭa:śa ddandaOrnatecircleCurveddandaOrnate L̥həṅ atika: saṁ parahita budḍi, mayaśa sinambi maṅuluri ḍaṙmma, mati mahurip kastavanira laṅgə:ṁ, sira ta
[Folio 11r]
[11r1]pinūjeṅ kusumavicitra ddandaOrnatecircleCurveddandaOrnate pjaḥ pveki saṁ vus lana: punya riṁ rat·, huma:ntuk sireṁ svaṙggaloka hyaṅ indra, yaya:◯n bha:vacakra: ndak oliḥ salambvan·, L̥həṁ saṅka riṁ crol· bhuja:ṅgaprayata ddandaOrnatecircleCurveddandaOrnate Aparan· kunaṁ phalakaṅ kuhaka, Ina§
[11r2]L̥m taha:suka madoḥ mata ya, sata janma sa:paranya cmәr·, bhramita:kṣaranya saparanya tivas· ddandaOrnatecircleCurveddandaOrnate hetu◯nyan prihәn taṅ hulaḥ sa:dubudḍi, A:pan vyaṙtha: tapva: suśīla vruheriṁ, saṅū sa:dv a:tambәha riṁ ra:mareṇa, maṅka: strī yan satya: ya ta vīśva
[11r3]devi ddandaOrnatecircleCurveddandaOrnate ndvaniṅ vaṅ ahurip· śaraṇagata, ma:reṅ agati saṙvva kasih aR̥p·, yapvan· vnaṅa sa:ma tapaśa◯ṇa, L̥hәṁ matmahan turagagati ddandaOrnatecircleCurveddandaOrnate syapa sira tan paṅastava suśīla, matuha rare paḍa vruh ika tan sor·, kunəṅ ivәh iṁ vnaṁ prana§
[11r4]ta bhaktī, kadi navamallinī juga ri sojar· ddandaOrnatecircleCurveddandaOrnate mataṅ ika saṁ vruḥ gumagap ikaṁ me, vәh anumaneṁ ra:t· ri ṅuni◯ ṅa:puṁ, ṅguṅ apan ika vruḥ mavara-varaḥ do, bhiya tan asiṅ vaṁ kusumasada:nta: ddandaOrnatecircleCurveddandaOrnate lviṙniṁ vvaṅ avaras agləm· lana: vinasvas·, vruḥ mojaṙ riṅ a
[Folio 11v]
[11v1]lara tan tahekiṅ evәḥ, vvaṁ prajña: sugih aṅajap· jugul· daridra, mevә:ḥ vvaṁṅ aṅanumata: praha:ṙṣiṇiṅ len◯· ddandaOrnatecircleCurveddandaOrnate ya hetu saṁ vruha kulamitra gәṁ taha, Uṣadḍa tapva hinanakәn pasaṅgraha, Ivә:ḥnikaṁ ginu mahurip sada:suka:, nahan kato
[11v2]n· surucira nitya sadḍana: ddandaOrnatecircleCurveddandaOrnate tan mevәḥ lviṙniṁ yaśa: de saṁ karuṇeṁ ra:t·, vat ve sәnda: śa:la vīha:ra:śra§◯ma bodḍī, pә:ḥ mantra: mvaṁ taṅ gulīga ta:yaśa donya, kasya:siḥniṁ mattama:yūra: ta kininkin· ddandaOrnatecircleCurveddandaOrnate sugyeka: saṁ vruh haL̥pakna
[11v3]kinatvaṅhan·, A:pan· sudḍa:mbәknira kadi variṅin mavan·, pa:ṅhə:bīkaṁ ra:t·, kani sihira tkeṁ satva, puñca§◯kniṁ crol· ṅvaṁ gumavay i sira sə:mva:ḍa: ddandaOrnatecircleCurveddandaOrnate tasik upamani saṁ ḍaneṣṭi tamaṁ pahi, papupulanika ma:s· lana: tka tan pinet·,§
[11v4]sujana yatika puñcakanya mamәtvakәn·, kaluṣa tәvas aṅel· kḍәḥ mapara:jita ddandaOrnatecircleCurveddandaOrnate narapati kadi ba:hni du◯milah apanas·, Asiṅ umulat aR̥s mavḍi giri-girin·, halas alaya gəsәṁ kalana paravaśa:, kadi ta pinusus iṁ praharaṇakalika: ddandaOrnatecircleCurve
[Folio 12r]
[12r1]circleCurveddandaOrnate tulya: prasa:dḍa sira saṁ munima:n pinūja:, tan saḥ tamolaha sama:di śiva:tma:liṅga, sīṅ vaṁ mulat· praṇa§◯ta bhakti manojava:tvaṁ, A:pan· basantatilaka:mbәk ayunya tinvan· ddandaOrnatecircleCurveddandaOrnate syapa tan atakuta mulata munivara, tkap i samahi
[12r2]ta ya kadi gunuṅ apuy·, brata japa ginlarira mamnuhi ra:t·, kalana kḍika ya maniguṇanikara: ddandaOrnatecircleCurveddandaOrnate sahana-ha◯nanikeṁ ra:t· rakva tan vya:ṙtha bhakti, ri yativara nihan ta:denya namya:talaṅkup·, sakaR̥pira sidḍa:bhakti ri hyaṁ paḍa:tvaṁ, malakaluṣani
[12r3]re jro ma:līnī na:ma kūmlab· ddandaOrnatecircleCurveddandaOrnate sakveḥ ta:mriḥ mataki-taki kasantoṣan lva:mbәk·, hayva pra:jña:n kativa§◯s ika tan a:ṅga:ṅ korūrva:, puṅguṅ gə:ṅen· tivas aki taL̥L̥b maṅkin· kleśa:, yogya:ṅa:mbәk· mr̥ḍukaralalita: gә:gәnta:mriḥ ddandaOrnate
[12r4]circleCurveddandaOrnate vvaṁ nīccha mitra sujana sakaR̥ṁ budḍinya:tūt·, tan maṅga yan paḍa sujana paḍa: cro satya:tūt·, sojaṙny atū◯t silih iriṅ iṅ asiḥnya:pa:ṅoṣṭan·, kumbaṁ lavan kuvalayakusuma lvinyan meriṁ ddandaOrnatecircleCurveddandaOrnate munivara sira satyeṁ saḍya:ṅaṙccaṇa
[Folio 12v]
[12v1]satata, tan alupa satata:mriḥ-mriḥ nūśūdḍabrata gingə:, maradana sukaniṁ ra:⟦tṣasiḥ⟧t siḥ saṁ hyaṁ tulusa masiḥ,◯brata tapas i sama:dī pra:ya: śevaṇa girisa ddandaOrnatecircleCurveddandaOrnate ya ta satata:ṅ hayu tinaki-taki, hilaṅanikaṁ daśamala maḍana, ya juga su
[12v2]ḍīramata ya linagan·, kadiṁ kusuma:yuḍa maṅani yati ddandaOrnatecircleCurveddandaOrnate nda nihan· vighənaniṁṅ agave tapabrata lana:◯marupuhi ri hati, ya kaḍə:hanira taṅ aṅadəḥ lana: ri vṅi ya:tika kinatuturan·, niyata: manahira magave hala n tulakna japa
[12v3]samaḍi lana:, Apan a:kara hima masu kīta saṁ munivara: bhujagavilaśita ddandaOrnatecircleCurveddandaOrnate saṁ magave hala: hayu la:van bra◯ta:mriha tapa, mma:ti paranya nora hamṅa:n ikiṁ dadi kabeḥ, nda: naL̥hәniran saṅ agave yaśa: parahita:, ra:t maṅaL̥m uras a
[12v4]mbava rikaṁ jagatpramuḍita ddandaOrnatecircleCurveddandaOrnate maṅkana rakva cihnanira saṅ anәmu kavikun·, byaktanira:n⟦hu⟧· huvus· nipu§◯na tuhu-tuhu virati, ra:ga si moha ma:⟦na⟧ri ya tinuvagaṇa ya vinatun·, mūṙ vinurug· kadī pva gajavr̥ṣabhavilaśita ddandaOrnatecircleCurveddandaOrnate so
[Folio 13r]
[13r1]laḥniṅ vaṁ hala hayu ya katon denira: saṁ viḍagḍa, sa:mbəkniṁ vvaṁ juga si katpetan denika saṁ praveśa, ndan soja:ṙniṁ◯ vvaṁ juga karuhun d⟨⟨e⟩⟩nika: saṁ huvus· vruḥ, nda: ṅka:n hyaṁ sa:kṣat· hanitira hibәk· citralīke sisinya ddandaOrnatecircleCurveddandaOrnate ya:vat pva vaṁ vruh umuja
[13r2]rakәn d⟨⟨e⟩⟩nikaṁ bha:vabhaṅgha, Ambәk· moha:ṅayam-ayam inak budḍi śa:ntoṣa yaṇḍoḥ, vruḥ tapva: yan· vruh umujarakәn soja◯r iṁ pūṣṭaka:jī, maṇḍakra:ṇṭa: jvalini tika dumeḥnika:pan mapuṅguṁ ddandaOrnatecircleCurveddandaOrnate yekan lana: vvaṅ an·bhava hika:gləm anaya-naya, śa:straṁ glaṙ bra
[13r3]ta: viniji-vījinika paḍa mujit·, yapva: ginə:ṁ rasa:niṅ aji tatva ta ya murukutut·, lviṙ kadḍi va:ṅśapatrapatita:vḍi karu◯hunana ddandaOrnatecircleCurveddandaOrnate viphala tkap ta ma:mrihana kūla sḍә:ṁ harare, yan apa ya tan katoliha vuvusnika saṁ matuva, L̥viha tika: ya ke
[13r4]syana kabeḥ tikanaṁ sapakon·, Avitana riṁ pisan pva satahu nda L̥hə:ṅa tika: ddandaOrnatecircleCurveddandaOrnate sa:lak la:ṅsәb· po◯ḥ naṅka rasa linәviḥ ṅka:siṅ amanis·, kaśevan kopaḍyan R̥ṣi muti-muṭil· goḍa kuvara, Asiṁ śa:nta: ka:ruṇya sira linәviḥ pa§
[Folio 13v]
[13v1]ṇḍita tmәn·, mataṁnyeka: saṁ vruḥ makәkәsiṅ avak· riṁ ⟦s⟧⟨⟨ś⟩⟩īkari⟦n⟧⟨⟨ṇ⟩⟩ī ddandaOrnatecircleCurveddandaOrnate kaḍali tintәl· mūṅgv iṁ dyun pat kuL̥§◯mnya tasak ta ya, surasa pinaṅan maṅka saṁ vruḥ kumәl matapeṁ vukir·, mtaha ya si moha:mbәkroḍa: sak mabalik· br̥siḥ, manahira śubha:
[13v2]śveccha: menak manohariṇipluta ddandaOrnatecircleCurveddandaOrnate tan a:dva tikana: vuvusniṅ umakuṅ kalokeśvaran·, huvus·kna sa◯la:hala: hayu ṅulaḥ ya ka:ṅkәn· gunuṁ, nahan· susupana:nta hayva huniṅan· ri liṁniṁ sara:t·, mulat· humnәṅ a:mriha brata kumә
[13v3]l sapr̥tvītala ddandaOrnatecircleCurveddandaOrnate A:pan· yeka: kleśani śi kananinyan prama:ḍeṅ huripnya:, gəṁ kroḍa:gə:ṁ moha maṅapa ka◯riḥ tan· vnaṁnya:mgə:ṁ hyun·, vus· vruḥ pva: ṅva:ṁ hayva ha paL̥-paL̥ḥ priḥ babad· riṁ praya:pə:s·, veḥ ta:lya:mbәk· kusumitabhaṣa: bhaṣiṭa:rū§
[13v4]m karūṇya ddandaOrnatecircleCurveddandaOrnate yan sa:mpun parituṣṭa niṙmmala suka:ṅambәk· tḍuḥ tañ cala, byaktekaṁ paḍamokṣa nitya mabnәṙ ma:◯lūy· kapaṅguḥ mṅa:, kleśa:kəmpәl asimpən aṁdulurakәn milva:varaḥ riṅ havan·, nora:mpa:mpata tan kava:da tkapiṁ sa:ṙḍulavikrī
[Folio 14r]
[14r1]ḍita ddandaOrnatecircleCurveddandaOrnate dūra pvan vaṁ vnaṁ maṅkana tumulada saṁ bha:gyakr̥tavara, A:pan makral· matiṅga:ṙ kadi vatu lumutәn bhyakta◯:n kapaL̥yəṁ, nya:taṁ vahya trika:yan kavnaṅa sakaR̥ṁ gambhira dahatәn·, śa:bdolaḥ vehi śomya:lmәs asmu guyu lviṙniṁ suvadanā ddandaOrnate
[14r2]circleCurveddandaOrnate sakveḥnikiṁ dadi kabeḥ ta nora katunan· hala: mvaṅ ahayu, ndan saṁ pina:ṇḍita ṅaranya tan kapulutan· vruha:ṅhr̥◯t anaha, henak ta duṙbbhaganika:ṅ ulaḥ mahala yan vimaṙgga ginave, ma:siḥ sireṅ agati saṙvvajanma ṅuniveḥ mr̥gha:ṅśarajani ddandaOrnatecircleCurveddandaOrnate ta§
[14r3]mba: roṇḍon lata: ne kakayu-kayu vaneḥ riṁ gunuṁ vitnika:doḥ, siṁ vvit pinrīḥ pinet saṁ vruh i paknanika◯: paṅgilaṁ roga donya, maṅka saṁ vruḥ vnaṁ paṇḍita śaraṇanikiṁ saṙvvajanma:sih iṁ ra:t·, tya:gī yogī sahisnu mara manusu-nusup· riṁ gu
[14r4]nuṁ ma:nḍara:dri ddandaOrnatecircleCurveddandaOrnate yapvan ma:pәs manata:cala-cala vnaṅa: nora bhaṅga:ṅgaka:ra, taṁ bhya:ṣa:tan masiḥ me◯h ika ḍiḍik avkas· hva:t pisa:n a:śraya:śan·, svecanteṁ ra:t sakahyun· tka niyatanika: ndan mataṅgva:n kaḍīran·, tan rakva n tan· dla:ha:
[Folio 14v]
[14v1]n parama kaL̥sə:n· śra:gḍara: riṁ vatәk hyaṁ ddandaOrnatecircleCurveddandaOrnate bva:t alkas huvus kagavaya:n ikaṁ parahiteṁ parampara R̥gәp·, A◯:śrama śetra tulyaṅ havak· skaṙ kumuliliṁ vuvusta rahayu, ve humidә:ṁ pisaṁ tbu vnaṁ taṅanta matalaṅkupa:ṅalap asor·, tiṙtha pavi
[14v2]tra tulyani manaḥta niṙmmala kadī ta ma:ḍraka hniṁ ddandaOrnatecircleCurveddandaOrnate saparananiṁ vnaṁ tuhagaṇa: brata: tapa susatya riṁ kavirati§◯n·, L̥hәṅa tika: sakeṁ guragaḍa:ṅaku vruh iṅ acintya riṁ kaL̥pasə:n·, saṅ apa kunaṁ vruhiṁ paranikaṁ pjaḥ siran atīta vaṙṇna maṅaku, ḍu§
[14v3]vәg uliha:nta riṁ sakalaloka mamrih agave brata:śvalalita: ddandaOrnatecircleCurveddandaOrnate hayva:ta: śakteṁ bhoga bvat paL̥-paL̥ ga§◯ ri pavkasira saṅ atuha:, ṅa:nidra: rūṣya: ṅvaṁ ḍaṙppa:ṅ anamaya kuraṅana sinkuṅ arini hayu, lobhantomva: tr̥ṣṇa: tambəḥ nyat aṅusira§
[14v4]suka piduvəgana taṅ avak·, ra:ganta:gə:ṅ mattakrīḍi ṅvaṅ aṅuluy anakəbini ya ta kita L̥L̥b· ddandaOrnatecircleCurveddandaOrnateye§◯ka: ta saṁ vruḥ mәṅgәp apuṅguṁ ri takutira tatan alana tinaha:kveḥ, A:pa:n ikaṁ melik pinakabvat· viparita sa klis iṅ amuhara
[Folio 15r]
[15r1]va:da, sojaṙnikaṁ ra:t· yen anumoḍa:nana pihaL̥p aL̥pә hiṅ ujar apañjaṁ, jña:nanira:n lot· citra paḍa◯ trus asiṅ ala hulah inabhima:ta ya kendran· ddandaOrnatecircleCurveddandaOrnate saṙspa bhiṣa: nda:tan ka:ma:ka:ra:blәkər asih anudūki ri ya ta kaviṣan maṅkә
[15r2]:p·, maṅkana saṁ vruḥ-vruḥ mamriḥ hūmiṅkus· miṣ avakira ya ma:vdi kasaha ya ta:ṁdoḥ-doḥ, siṅ vaṅ asampe ko§◯līha:n atvaṁ tkap i guṇaniran· yaśanira samana: riṁ ra:t·, pa:ḍavisa:la: lviṙnīran saṁ vruḥ hanaL̥pakna sīra ta tumaha ya ve§
[15r3]vəḥhya ddandaOrnatecircleCurveddandaOrnate ka:lih ikaṁ vvaṁ mos· bvat anuṁtuṁ guragaḍa mahas iṅ kva:n tan inupaya:, maṅka tinuṇḍa:gәṅ iki§◯ṅ ambәk pinuji-puji para: bhiṣa maca tulaṁ, tatva sahәn tuttan· tka saṁcīha maṅayam-ayama:na: va ya mavәR̥, kroñcapataṁra:t· ⌈
[15r4]denya paḍa:hyun· luməvihakna ma:vtva tka ya L̥ñok· ddandaOrnatecircleCurveddandaOrnate tan maṅka:mbәkira saṅ ahisi kavikun anәmū◯ rasanikaṁ kaviratin rakva, saṁ yogīśvara saṅ anusup aṅilagi viṣayanira sira: tuhu licin tya:ga, vaṅke tulyanira vuta tuli bhi
[Folio 15v]
[15v1]su havak alupa ri hala: hayunikaṅ loka:, śudḍa:mbәknira varaṇa humidәṅ alilaṅ ava suluhira: navama va:hiṁ◯ ra:t ddandaOrnatecircleCurveddandaOrnate na:han lviṙnya:mbәk saṁ yogī saṅ anәmu suka ya ta viśeṣa ma:s maṇikiṁ viku, laṅgә:ṁ tuṅgә:ṁ tan molaḥ pva: samahitanira§
[15v2]kadi tasik· tḍuḥ maL̥ba: hiR̥:ṁ, vastunya:vak saṁ hyaṁ śūnya:tmakanira ya sakala yaya bhaṭa:ra jagatgurū, śve◯cca:n danya:more ba:yva:mpacala riṅ ulaha havana: bhujagavijr̥mbita ddandaOrnatecircleCurveddandaOrnate hayva:mbək taṅ aR̥p licin· turuṅ atiṅgal iṁ viṣaya
[15v3]niṁ, janma: mevəḥ rikaṁ vruh iṁ bvat a:mgat daśendriya madəg·, A:pan maṅgəḥ puriḥnikaṁ dadi jnək· rikaṁ silih asiḥ, lviṙ◯niṁ devīlaśīṇi kīta ya: taha:paR̥k ata:ḥ ddandaOrnatecircleCurveddandaOrnate tan tuməmuṁ kapa:panika saṁ kneṁ varavanita, saṁ viku rajya śa:stra nipuna:ja⌈
[15v4]reṅa hala hayu, donira yan· vnaṁ mar abhivr̥dḍyaniṁ viku nagara, maṅkana rakva budḍinira saṁ bhuja:ṅgavilaśita◯ ddandaOrnatecircleCurveddandaOrnate nora vaneḥ musuhira saṅ ataki-taki hayu viku nagara, dveśi ta ra:ta ya ta pinakapamuruṅ ika hulahana tiki,
[Folio 16r]
[16r1]ma:s maṇi len anakəbi viṣa paḍanika yaḍi maliṅ anataḥ, śakti bhaṭa:ra manaśija makakaraṇa kusumavilaśi§◯ta ddandaOrnatecircleCurveddandaOrnate Ulaḥ mamana si para katəmu halanika piR̥ṅən·, kinelikaniṅ umulat avdi ri ya satata kuməl·, ndi sa:ḍvaṁ paR̥k asama-sa§
[16r2]maṅ upatana kunə:ṁ, bhuja:gaśiśukr̥ta juga paḍanika kagiri-girī ddandaOrnatecircleCurveddandaOrnate śrī narendralalita suka lumiyat iṁ mu§◯suh atata səḥ, lviṙ kavindralalita mulatiṅ acala:ṅulati laṅə:n·, nisparigrahalalita suka parama:ṙtha manəmu hniṁ, ja:tiniṁ taru
[16r3]ṇalalīta vulat ika: mulat iṅ atanu ddandaOrnatecircleCurveddandaOrnate para kavi sira viveka mahas iṁ vuki tpiniṁ jalaḍi, sahana-hanani§◯ka:naṁ ṅkaL̥ṅəṅan pinet mapupul· ri hati, skar arum upama vaṙṇna saha bha:ṣa canda haneṁ L̥pihan·, jayakusuma ṅaraniṁ laghu ya tiṅkahən pa
[16r4]ra vīrakavi ddandaOrnatecircleCurveddandaOrnate saphalakna tkap saṅ aṅdan i ra:myaniṅ amuhara kuṁ yateka satirun·, ya ta guru laghu ca§◯nda na:manika:na vinuvus iṅ aR̥p tumūta kalaṅə:n·, Apan atisaya mevəh iṁ vvaṅ akiṙtti kakavin iki yan kuruvah irika:, Ana ta la
[Folio 16v]
[16v1]ghu ri canda yeka R̥ṅə:n kusumasari ṅaranya teka vulatī ddandaOrnatecircleCurveddandaOrnate vulat amanis pinakapayuṅa saṁ yativara sa◯kala bhava tan kalubana, vacana marūm pinakatkəna saṁ viku sapara-paraniṅ amet hayu lana:, tlas apagəḥ tutur avas-avasən saḍunuṅan a
[16v2]bnər iki yan tuhu tpət·, manah alba: pinakahavahani saṁ munivara satata sira na:gakusuma ddandaOrnatecircleCurveddandaOrnate saphala pinuja riṁ◯ bhuvana gatinira: munivara makakaraṇa virati, sahananiṅ amara:vaja-vaja ta kama:ṣṭara vari sira tuməmu samahita, hniṅira kaḍi§
[16v3]candra manuk aḍiśiva:mr̥ta viji-vijiliṁ vujar inaL̥m·, pracalita sumavuṙ surakusuma lavan· jnu mavaṅi ṅaviḍara◯ gumuluṁ ddandaOrnatecircleCurveddandaOrnate kumtəṙ ta saṁ sajana mulat īṅ ahala jana kala kuhaka, matakut· ri budḍinya sahaṣa saka:dya viṣaḍara bhiṣa miṣanī
[16v4], ya dinamr̥m iṣya:mjah i gatīnika gumsəṅ iṅ aśaraṇa, kadi siṅha rūpanya ya kagiri-giri vacananika: gumuruḥ ddandaOrnatecircleCurve◯ddandaOrnate tripura: paḍanika: suraśara ri muka vdi-vdi surapati yatna maṅiṅet-iṅət iṅ ulahira:mriha kira-kira ka:raṇanira luputa, saha R̥ṣī va
[Folio 17r]
[17r1]ra sa suraguru pinakahulu vinagəd inucap iṁ bhaya vibhaya sira tuhu viveka saphala pituhun· śaraṇa gata tmən·,◯ vkas i vkasika:ṅ hala hayu sira vihikaniki niyata namitta surapati sumuyug umaR̥k· ri pada paramaka:raṇa maṅanumata, kadi huda
[17r2]nikanaṅ kusumasadara ruru sinirir iṁṅ aṅin aḍr̥s mamaja R̥ṣigaṇa ri bhaṭa:ra paśupati nahan lalu ṅaranikihәn ddandaOrnatecircleCurveddandaOrnate◯ sa:mpun ikaṁ rasa canda sareḥnya tlas ginla:ṙ ṅaraniṁ guru laghu vtunya ya ḍaṇḍa kana:pa tiṅhali, A:ṣṭa kasanmata nitya tkapnika rat· muji§
[17r3]yuktinikaṁ rasaniṁ praṭa:tinaṭiki ve kaviśvara, divya
[17r4]
[Folio 17v]
[17v1]
[17v2]ddanda dashHooked ddanda circleCurve ddanda AidashHooked ddanda◯ddandaAidashHooked ddanda sabhuṣaṇa nūghraha deva viśeṣa masiha ddandaOrnatecircleCurveddandaOrnate
[17v3]kṣamakna matike vuvusniṅ hulun daḥ kamūṁ hyaṁ yva sakveḥ ta sūkṣma:ganal· muṅguv i deśa:ntareṁ sor iṅ uṙddaḥ lavan· ma:◯ḍya deśa:maka:dī jaga:t· lyab saka:lanta deva:ṣṭamūṙtti pratiṣṭa:nta sa:kṣat· R̥ṅə:n ta: tiki kṣara:maniṅ vaṁ pva ri śvaṣṭa: diṙggha:
[17v4]yuṣa:maṅguh enak sadayovaṇa:, ṅuni-ṅuni ta maha:munī saṁ vnaṁ niśraya:senucap· saṁ kavī paṇḍita: mvaṁ ta saṁ◯ va:gmi rī tatvavīt iṁ vatәk bha:la vidya lavan saṁ maha:sajana:R̥mbha riṁ ḍaṙmmakaṙyyenaka:mbәk· yaśa siḥ va:llava: da:napūṇya praṇamya:ṅku
[Folio 18r]
[18r1]tonәn· R̥ṅə:n taṁ stutiṅkun subhaktyeṁ ḍaL̥m·, tka ri pusu-pusuḥku sumsūm utәk tvas ḍagiṁ raḥ sakeḥny a:vak iṅvaṁ dr̥◯da: bhakti ri hyaṁ vaya: gohya da:L̥mta sa:rī-sarī pra:ṇata: tvaṁ sanitya praḍiptojvala:mbәkku tan pantara:ṅūsapī L̥ḥ mañanta:laha:
[18r2]tya: magәṁ pra:ptava:ṇḍyan· vnaṁ maṙṇnana: jña:na saṁ paṇḍita:mūśvakәn sotava:vak· tapa:sidḍa yogīśvara:nuṁ tutuṙ◯ yeka tūtən kavuṅva: maṅū śa:tapatra tuñjuṅ ijo ḍūpa ḍīpa:paba:ñcana lan śa:ṅka ghaṇṭa: sata:ta:skaṙ hr̥:b· rinok riṁ jnu vr̥:§
[18r3]tti sarojja na:han ta liśyannikin ka:vi ka:bhyaṣa saṁ hyaṁ kacaṇda:n· lavan vaṙtta:skaṙ tan· kneṁ lum pamūja:ṅku muṅgv iṁ§◯ rika:n da na:han kvivr̥ta canda: kahan ta vr̥:ṣṭi prayatna: stutīniṅ hulun riṁ vatәk devata ddandaOrnatecircleCurveddandaOrnate Aṭa sa:mpun ikaṁ guru laghu lava
[18r4]n· gaṇa ma:tra yatinya sacanda: mavaṙtta matūt· maṅaran pinara:kruta denika saṅ kavi sa:śaṇama:mañuma:ṇa◯ ri saṁ mahaR̥p· vruha riṁ paribha:ṣa yatiśvara kavya vuvus· kinara: ya ta donanika:n han atiṅgvana yan paṅne matika: pihara
[Folio 18v]
[18v1]ḥ tṅәna:nta mareṁ kavi vīhikana:nya vaneḥ kunәṅ uttamaniṅ hulun akṣama:kә:na tmә:n· matike mataye saha§◯na:nta maha:jana: riṁ sira mahyuna ta:sisina:hv aṅusi tikana: rasa gīta kakavyarasa riṅ atī para pet rupiṭiṁ paribha:ṣa mara:n sa
[18v2]phala:tiśayanta katon satirun sigəgә:nta R̥ṅə:n sapujin ta tikī priyan iṁ magave yatha devatayoni ṅa§◯ra:nya vnaṁ kaviman· vihikan· tuhu budḍi maha:n tadi ḍaṇḍaka na:ma mala:hati yojvala ninya maḍәg·ddandaOrnatecircleCurveddandaOrnate pәṁ-pәṁ teki hu
[18v3]rip ta ma:mriha tapa:śaratana kavikun sala bhiṣa, Ayva:ṅgə:ṁ yaśa viṙyya saśastra kavinnu:t· ṅvaṅ ika śaśamayan pu◯naṙbbha:va:, tonton duḥkanikiṁ dadi vvaṅ adulūṙ priyati kasakitan mapet suka:, Aṅraṅkal· viṣayanya pan pinakapa:śanika vulata
[18v4]na:nta tan tirūn· ddandaOrnate mosiknya:mrih anūtakәn· brata sama:di karaṇani vataṁnikaṁ suka:, tan saṅkeṁ kaluṣa:L̥mә◯ḥ paL̥-paL̥h karu-karu kuhakaptiniṁ turu, yadya:n papraṅ avīkva tovi maḍagaṁ tar upir-upir ika vyake tka:n·, pūja: mvaṁ bhyavasa:§
[Folio 19r]
[19r1]ya ta:ṅhi pinaka:śrayanira ri katәmvaniṅ hayu ddandaOrnatecircleCurveddandaOrnate syapa sira mahyun· vihikana mojar·, tamakna taṁ ca◯:nda jinava denya, huvus apagәḥ denta tumamakәnya, niyata bhiṣanta:ṅucap-ucap ena:k· ddandaOrnatecircleCurveddandaOrnate Iti va:ṙtta, sama:pta ddandaOrnatecircleCurveddandaOrnate
[19r2]bhaṣapraṇa pagətiñ ca, pralambaṁ maḍur abhavit·, pasiṙr ukiṙ śivarañ ca, padoviramanaḍyañ ca ddandaOrnate kaliṅanya:, ya◯n saṅ abhyaṣa kalaṅə:n·, hayva ta kaḍa:la: jña:nanta, yan aṁlambaṁ gita kunaṁ, mriḥ ka rasa menaka, yan pasiṙ kahyunta, vukiṙ vulu
[19r3]san kunaṁ, kahyunta L̥ṅka:ra, mathapa śr̥ṅga:ra kamīra⟦ja⟧sa, Iriṅə:n ta navana:thya, pañcaviraṣa, ṅa, ddandaOrnate śr̥ṅga§◯ra:vīravībha:va, rodrayaṇṭaba:ya:nekaḥ, karuṇadrutaśanta:ś ca:, nava nathyarasa hime ddandaOrnate śr̥ṅgara:, ṅa, mujarakna ka§
[19r4]rasikan·, ya danaśa, ka:śra, keṅin·, kona: guṇa, śabda: rarass a:rūm ka:mirasa ddandaOrnate ḍīra, ṅa, hapraṁ, U◯mujara:kən kavanin· ddandaOrnate viraṭa, ṅa, Umujarakən karamaḥ-ramah apacaḥ ddandaOrnate rodra, ṅa, Umujarakna: moha, mvaṁ katatakut·§
[Folio 19v]
[19v1]ddandaOrnate A:ṣya, ṅa, Umujarakna: gumuyu-guyu, lviṙnya, paḍa karaṇa, papa:cəhan·, dulī, godog·, pəñcul·◯ddandaOrnate bha:yanaka, ṅa, Umujara:kna: kavdi-vdi, kar̥s-r̥s· ba:ya-kabhayan· ddandaOrnate karuṇa, ṅa, Umujara:kna:marṇna sakaton sakaR̥ṅə
[19v2]:, mandadyakən śa:ntacīttaniṁ kavlas a:siḥ ddandaOrnate kadrūta, ṅa, humujara:kna kagiri-girī, A:ṣṭeśvaṙyya ddandaOrnate śanta:, ṅa, §◯ Upa:kṣama somya ddandaOrnate Iti na:vana:tya, ṅa, ddandaOrnate krura, ṅa, Umujara:kna karoha-rohan· ddandaOrnatecircleCurveddandaOrnate kunaṁ phalaniṁ kavi lambaṁ, yan i§
[19v3]nabhyaṣa:kən·, tan vya:ṙtha sura paḍakatū, kunaṁ yan gītabhyaṣa:nta, byakta mantuk mareṁ makaraḍvaja, mvaṁ mareṁ kavagī◯śvaran ta kunaṁ, kadaṁ mitra ma:siḥ, mvaṁ saṁ prabhū ra:ma R̥ṣi ma:siḥ phalanya, vnaṁ maṅindita:kən kadaṁ mitra vaṙgga, na:han phalanya ddandaOrnate ndan me§
[19v4]ṅə:ta kita rasa piniṅit·, kunaṁ lviriṁ pinali-pali, tan dadi ka:ntaka ka:tha riṁ kakavin·, na:han lviṙnya nihan◯·, Aranya, Ajñana, nyudḍa, maprabha:ṅśa, paḍavikara, dūrasambadḍa, virudḍalaṅka:ra, virudḍaveśa, kahalaṅan śava, A:pra§
[Folio 20r]
[20r1]canda, A:praganda:, yatibhraṣṭa, Apra:kṣara, cedḍa:kṣara, śaṅgataprabha:⟦śa⟧ṅśa, śrutikaṣṭa, dusprakr̥tī, Ubha:yabhra:ṣṭa ddanda jña◯:na, ṅa, kuraṁ Aka:ra, Auka:ra ddandaHooked nyudḍa, ṅa, Ujar a:nmu ro, tan sidḍa vvaṅ ujara:kna kavakanya, I samaṅkana pantəsnya ddandaHooked maprabhaṅśa, ṅa,§
[20r2]Atvəṅ a:tmahan a:bacin· ddandaHooked paḍa:vika:ra, ṅa, Ikaṁṅ ujaṙ katṅə:nan deniṁ paḍa,, dūrasa:mbadḍa, ṅa, Umujarakən bha◯:ṣa:doh apaR̥k·, tan anūt virasanya rikaṁ pasiṙ vukir·,, virūdḍabha:ṣa, ṅa, tan henak caritanya kaR̥ṅə: ddandaHooked virūdḍaL̥ṅka:ra, ṅa
[20r3], Ujariṁ vvahiṁ caritanya, virūdḍaveśa, ṅa, tan yukti gantuṅən· mvaṁ tṅənan, candaṅan ya kunaṁ,, Apraga:nda, ṅa,◯ tan parasa lakunya ddandaHooked yatibhra:ṣṭa, ṅa, A:ha:la hujaṙ huvus dadi, Ujar ahayu mapuputan ahala ddandaHooked Apra:kṣara, ṅa, maṅgurva:kən la:
[20r4]ghu, Ikaṁ guru linagva:kən· ddandaHooked cedḍa:kṣara, ṅa, Ambənəra:kən vimaprabha:ṅśa, paḍavikara, ḍura:śambadḍa, A◯ṅivaṅakən taṁ mahapraṇa ddandaHooked virudḍa:la:ṅkara, virūdḍa:veśa, kahalaṅan sava, Apraganda:, yatibhraṣṭa, Aprakṣara:canda:
[Folio 20v]
[20v1]kṣara, śaṅgha:ṭa:prabha:ṣa, grutika:ṣṭa, ḍusprakr̥tti, Ubha:yabhraṣṭa ddandaHooked circleCurve ddandaHooked jñana, ṅa, kura, Aka:ra, Ukara ddanda nyudḍa:◯ ṅa, Ujar a:nmū ro, tan sidḍa: vvaṅ ūjara:kna ka:vakanya, I sa:maṅkana, pantə:snya ddandaHooked maprabhaṅśa, ṅa, Atvəṅ a:tmahana bhacin·,, pa
[20v2]ḍa:vika:ra, ṅa, Ikaṅ uja:ṙ katṅə:nan deniṁ paḍa ddanda ḍura:śa:mba:dḍa:, ṅa, Umujara:kən bha:ṣa:doh apaR̥k·, ta:◯n anūt viraṣanya, rikaṁ pa:siṙ rukir· ddanda virūdḍabha:tha, ṅa, tan enak carittanya kaR̥ṅə:,, virūdḍaL̥ṅka:ra, ṅa, Ujariṁ vvahi caritanya ddanda
[20v3]virūdḍavaiśa, ṅa, tan yukti gantuṅə:n·, mvaṁ tṅənanya , sanda:ṅanya kunaṁ ddanda Apraganda:, ṅa, Amahala hujar ūvu§◯s dadī, Ujar ahayu mapuputan ahala. Apra:kṣara, ṅa, maṅgurva:kən laghu, Ikaṁ guru lina:gva:kən·,, cedḍa:kṣara, ṅa, Aṅivaṅa:§
[20v4]kən ta maha:praṇa, Ambənəra:kən valūt·, Aṅivaṅakn apantə:s·, Amantəsakn ahivaṁ kunaṁ,, śaṅga:tapralapa, §◯ṅa, tan patut caritanya, riṅ uri kalavan riṅ aR̥p·, mabhedḍa: mujar iṅ aR̥p· mvaṁ riṅ uri, śrutika:ṣṭa, ṅa, tan henak aR̥ṅə: mvaṁ tuna
[Folio 21r]
[21r1]rasanya, kadyaṅganiṁ haL̥ṅkaraniṅ ity ava:madi, ya kavaḥ, ṅa,, duskr̥ti, ṅa, Ika:ṅ ujar a:hayu mavoṙ gləḥ,, A◯pracanda, ṅa, tan parasa candanya, Ubhayabhraṣṭa, Ujaṙ tuna tinulusa:kn iṁ vurī,, kahalaṅan śava, ṅa, Ujar ahayu masmu hala, tan si
[21r2]dḍa rasanya, Ikaṁ cinarita ka:ri, katmu yan cinarita cumaritanya hantya:niṁ vakyanya ddandaOrnate kunaṁ śvara kamaḍya, ṅa, śva◯ra katṅənan deniṁ vyañjana, ndan lviṙnya, A: I U E O:, hila-hila hika: bhara ka:sthanan· ddandaOrnatecircleCurveddandaOrnate na:han ta lviṙnika: kasiṅgahana,
[21r3]de saṁ vruha ri paribha:ṣa, Ujaṙ parakr̥ta, mvaṁ saṅakr̥ta, hayva ta: havor·, den paḍa parakr̥ta, hayva maṅu◯ripa:kna, Akṣara sa:mpun mati, Ayva ta:ṅ deya tan paśvara ddandaOrnatecircleCurveddandaOrnate nihan·, Akṣara mahapraṇa, ṅa, Akṣara pantə:s·, niha⌈§
[21r4]n ketu ṅanya ddandaOrnatecircleCurveddandaOrnate bhaṭāra śīvabudḍa⟦:⟧ ta:n hana vaneḥ, nimittaniṁ huripnika sabhuvana:, nahan pva kita bhaktī◯ ma:tvaṅ i sira, sukanta: ṅuniveḥ huripta maḍava: ddandaOrnate nahan phalanikaṁ manaḥ śūci sada:, ya saḍa:na vnaṁ hana vvaṅ agatī, siṁ budḍi ma:§
[Folio 21v]
[21v1]L̥tuḥ pva ya:n ulahakən·, si duḥkabhaya tan vaneḥ halanika: ddandaOrnate Ikaṁ vacana bha:ṅga yeka salahī, sabha:gya ki◯ta yan· tkeṁ manah ulaḥ, yaḍin raraya tan pabha:nḍa ya tuvī, yatīka viku sa:du paṇḍita tman· ddandaOrnate sama:di gavayan lavan brata tapa:,
[21v2]samīdḍanika bhodḍi ḍūpa gugula:, Asəpnira yatīka sumrik umiṅiṁ, ya toṅgvananire bhuja:ṅga sakaR̥ṁ ddandaOrnate Ika: ka◯la ya mogha tan vava R̥ṅə:n·, lina:ṅgyananikaṁ vuvus vaṅ atuva, lanan gatinika: gəṅ iṁ sumaguṇa, vuvusnya kaḍi siṅha:na:ḍa gumuruḥ ddandaOrnate
[21v3]vibhūḥ manahika:n hanan kadi bhava:n·, mabhoga taki mūdḍa tan papa tulaḥ, ka:bha:ra dina vitni duḥkani kaḍaṁ, prabhu§◯ tkan aruhu mabhaṁmi maṅajo ddandaOrnate vibhīṣaṇa kirūn da bhara viratī, Uva:ni riṅ ulaḥ śucisada gatī, Ikaṁ kaka si kumbakaṙṇna viphatha, teṁ vka
[21v4]nika:ni kumba magləḥ ddandaOrnatecircleCurveddandaOrnate bhoṅgan bha:ṅgan pya kojar· lavan avava R̥ṅə:n· vūh ala:mbəknya mūṙkka, tan sidḍa:◯lobha menak· manahika mulat iṁ duḥka ginva:lpa bhoga, kroḍa:səṅhit manon vaṁ manəmu suka kḍə gə:ṁ haR̥p ga:takeg lan·, tan si
[Folio 22r]
[22r1]dḍekaṅ kabhaktin· viphala hananika: bhūta pūjeṁ bhava:nyan· ddandaOrnate tatan svaṣṭaṁ duṙtta la:bda:ra bharakava ri saṁ bhū§◯patiṁ bhuṙ bhuvaḥ svaḥ, duṣṭa bhraṣṭa:n dina:ṅde ya yuḍani śiva ka:dgha: prabha: bhīṣaṇa:ndra:, nibhiḥ ga:dḍa ṅavīdḍa: ḍaraṇa parigə bə:nduḥ§
[22r2]nyan a:ḍa: kasanda:, dūṙmmewa: cedḍa ra:ṙyya:ṅ hala dadika vibhitsa dūṙgganda: bhoga: ddandaOrnatecircleCurveddandaOrnate tan vyaṙtha ṅvaṅ a⌈◯ṅa:tī tiṙtha ri bhaṭa:ra maphala sukabhoga ka:kryanan·, ḍaṙmma:bha:gy an aceddya ḍana vanava:n subhaga sulabha bhoga tan tama:
[22r3]svaṣṭa: niṙbbhaya ta:m pavighna mada moha mahəli kamahaṙdḍika:n vəruḥ, svaṙgga:stham pjaha pva divya mabhavet◯· prabhu dadinika yan puna:ṙbbhava: ddandaOrnate va: ya taṙnpaṇa daṙmmabudḍi ⟦ja⟧ ḍanavaṙṇna bhimatadika sidḍa sadya ya, śighra śoḍana vīṙyya la:
[22r4]bha dumadak· ⟦va⟧ ḍr̥man abhinava bha:ṣa laghava:, bha:gya:n ya:sabhayan paśevaka sina:du tinaḍah apavidḍa◯ bhaṣita, saṁrabda:sih ikaṁ sabhumi mari ḍuṙtta maniru-niru bha:va budḍima:n· ddandaOrnate nya:ṁ vidḍya:ḍara sidḍa sidḍi masama:dḍi§
[Folio 22v]
[22v1]saha viḍi ḍiviḍa: puna:ṙbbhava:, dya:yī da:ra⟦ṇa⟧ka nidaṇaṅkanika mogha liṇa katkap iṁ ravi prabha:, bhaṅgī bha◯vana budḍi sa:dḍaka maḍīka skarika kabhiṇa ka:dbhuta, Abhra: bhūmi kabhūṣaṇan· tkap i kūmrapika ghata maṇīk maya:r
[22v2]gghaṇa ddandaOrnate tan maṅka:laya gora gha:ṇṭa vimukeṁ dr̥ma sabhuvana ninda keriya, muṙccha: bhra:ga gama:na śa:pva tuvi ga§◯bya kadī ta kuṭila:bda tan bhiṣa:, tan· ḍaṙmmeṣṭa virūdḍa nitya kari va:davanika paṇidra niṙghr̥na, saṙvvecchan· migaghəne pa
[22v3]ra:ṙtha hana va:daka viḍiva ya riṁ nira:ṙṭaka: ddandaOrnatecircleCurveddandaOrnate saṅa: sobhagya:ḍa:rura diḍara ḍaraṇa ḍaraṇī, śuda:◯śodḍa saṙvva:viḍi vara va:ndya: vaḍi vaḍa:, ḍr̥man ḍaṙmma: ḍaṙmmi laka likita lekī kala-kala, si bhogī bhaṅgī bha:gya: naḍa ma
[22v4]maḍa:ṣṭa: nidi maḍu ddandaOrnate ḍanuḥ bhoṅgan· ḍūlī vr̥ṣabha śubhagha br̥ṅga ma⟦na⟧⟨⟨ma⟩⟩na, bhuvaḥ bhagvat· satya:ḍana daga§◯phala: kya:tī gabhavan·, mr̥bhūk a:rūm bhuḥloka vigajam atītya:gama⟦na,⟧ṇa bhū, subhikṣa: sidḍa: sidḍi si bhagavatī ḍr̥mana gu§
[Folio 23r]
[23r1]ṇa:ddandaOrnate sata:ṇḍa bhranta:la: garuḍa gulabha: hvan phala-phalī, virūdḍa: rūdḍa:hyun· ghr̥ta dadi kaviśva:sa ca◯rava, sava:nya: bvat pajya:n· śurabhi mavu sidḍa:nta vipatha:, bhaṭa:ri dūṙggha:m bheravi sapr̥tivī bha:ghna bhiṣatī ddandaOrnate kabhodḍan
[23r2]· kopha:dyan· ragaca maṇubhikṣa kabharaṇa:, kalobhan· bha:dḍa: keriḍa valaka va:ṙ bbhiratī muka:◯, gina:nte ga:nḍola: bhramitha gita pīpīta vavaḍū, catuṙvī ṣa:ndya: ⟦ra:⟧ ra:ndrakavadi yaka: yogya: bharata ddandaOrnate ṅkaḍeya
[23r3]yan gambīra: bhrukuṭi gavita: dva:śa śarabha:n· ṅkasa:ḍyan· bha:ṣmi suṣṭira pabharatan dumra jalaḍi, sava:mbe◯ṅ a:ṙyya:dya:yi jalaniḍi yo⟦ḍa⟧dḍa:ṅkara bhaṣa, ṅkaduṙmoda:n duṙbha:bbhaga miḍa: ddandaOrnatecircleCurveddandaOrnate o:m̐kara tumitaḥ samaṅka:na ddandaOrnatecircleCurveddandaOrnate
[23r4]śaka:ś atisa:du vadijña bha:ra, vibhūti bhūti pr̥thu cūma meya, Uṣadḍa gopa bhragu ṇa:bhi miṇḍa:, si kunḍi§◯ vr̥dḍi bhrasuma:nta ddandaOrnate prabha:ṣa bhiṣa prabhū ḍira ra:ghu, saḍīra ḍeṙyya:ḍika ḍaṭṭu ba:nḍa:, sikī jaṭa ya:pakr̥ghuḥ prabhodḍī,§
[Folio 23v]
[23v1]ḍani duli pra makahina ḍaṙmma ddandaOrnate sina:ḍya sa:dya: ḍana sidḍa mūṙccha, Aḍaḥ riṁ uṙdḍa: mavaḍu maha:ṅghya:, praga:◯lba śīghra:bhimata pra⟦bhu⟧⟨⟨bu⟩⟩dḍi, svana:va tha:na graṇa gha:ṇṭa-gha:ṇṭi ddandaOrnate Uḍani vidya: niḍi tīṙtha sīdḍi, paḍa:ṣṭa śanḍya: kṣithi saṅgha§
[23v2]ya na:tha, kura:nta saṅkya: tava ṅūṇḍa bhima, ṅkabhina:ḍipa:tī vidūṙ viḍagḍa ddandaOrnate prabhodḍa: ja:tya:nta suyoḍa◯na:ṙṣa:, cinidra gandaṙvva ḍaneṣṭa: bhaṣma:, saka:mbhara: bha:ṅga vibha:ṅga denu, ⟦va⟧ gr̥ha:ṣṭa śobha: ḍipa ca:nda mithya ddandaOrnate nara:
[23v3]ḍipa: gra:ṇṭi supathya vaṙṣa:, svaḍaṙmma gharī laghu bhina tuccha:, padobhaya: vya:dḍi si cəmbya ma⟦ḍa⟧dḍya, pa⌈◯robhaya:n vyadra vinindya:-vidyan· ddandaOrnate saka:ṇḍa va:ṇḍya: miṭuna:nda ghoṣa, prabha:ṅśa vidḍya:ḍipa canda miṭya, kaśu§
[23v4]mba śaṅkya: laṭi sa:bhisa:nḍi, Aśodḍa sa:sva:ṇḍila vr̥dḍa śūdḍa ddandaOrnate yava:-yatha: śobhita pinḍa rodra, bi◯nanḍa-banḍa: vinira:jya: siṇḍu, ginoṣitan· ghoṣa giṇa:na viṇḍya:, sabha:ra dīṙgghya:yuṣa labda lahru ddandaOrnate pagholiyan va
[Folio 24r]
[24r1]ndira bhiṇḍivala, bhujaṅga maṅher aniko parūṅgvi, salaḥ muka: ḍīksapr̥bha: subhadra, viroda bhaṅghya:śabhiśoka◯ bha:dra ddandaOrnate kacidra saninḍya: paḍa:bhira:ma, payoḍara: graṇḍa mahodadī hvaḥ, mukotgata: sarathi nisr̥ todḍa:, prabhūta śalya:
[24r2]na mr̥gha:na ma:bhra: ddandaOrnate jaga:dḍiṭa:dya:tmika ḍola saṅlya, bhinoga-bhoga ṣpatiko bhamana:, suḍaṙmmi⌈§◯ko kabhyuḍaya:n· viṣa:ta, sama:di maṣṭa: pratamo maṅīccha ddandaOrnate sumandya pr̥tvītala ḍūmakethu, bhina:vana:kruda ya sidḍi ma:ndī
[24r3]Abhedḍa-bhedḍa: prabha:va:nya śūcchi, bhaṭa:ra śambhv a:manī tan kavighnan· ddandaOrnatecircleCurveddandaOrnate Iti, parūṅgva:niṅ a:kṣara ma◯ha:praṇa· ddandaOrnatecircleCurveddandaOrnate hana: sira ratu pinakacundama:ṇī, deniṁ sa:mantajagat·phalaka:, śloka:kna Iki ddanda sura:gane hiṣṭaḥ·§
[24r4]prajarakṣaneḥ, InaR̥mbhan deniṁ vatək devata, rumakṣa prajama:ṇḍala, Iṅayapan deniṁ yogadya:na◯sama:dī, kammen· kuśala: sira,, vida:gḍa sira riṁ kagavayaniṁ yogadya:nasama:dī, vidḍya:tevanḍatopamaḥ ddandaHooked sira ta vi
[Folio 24v]
[24v1]śeṣaniṁ maha:puruṣeṁ śa:strajña:, samaṅka:na: kottamanira, ndan ta:ṅ upa:kṣama ta ri sira, te sa:dujña:napriyaḥ, ta◯ Anura:ga ta sira, ri sakveḥ saṁ sa:dujña:na, śatrya:nəmbaḥ sakula:śya:ntana:, maṅka:na sakveh ikaṁ śatru niga riṁ ya va:bhya:ntara, yatika:
[24v2]sampun ina:riṣṭa:kən denira, soleya:ndra:ḍvayapūṅgava:nira, pañjiṅ malayu, yeka: rva:bhinedḍa sira, sira ta pina◯katuṅgalnī selaindravaṅśa, jaya:tī mnaṁ pva sira, śrī maharaja samaṅka:na:tiśayanira, sira ta śrī maha:ra:ja jītendriya sajña:nira, ka
[24v3]di jitendra:, jit·, ṅa, paptəṁ, Indra, ṅa, saṁ hyaṁṅ indra, ḍuk a:lah apraṁ de saṁ megagha:na:ḍḍa, Anak saṁ ravaṇa, saṁ me§◯gha:naḍḍa sira:masaṁ paptəṁ, ya ta ka:pusan saṅ indra, ka:laḥ sira, maṅke, sapkaḥniṅ hulun·, maṅgalaniṁ ma:jara:kna, Amaramala prakr̥ti, pa§
[24v4]rakr̥ta:kna ddandaOrnate nihan lviṙniṁ parakr̥tinira kayatna:kna: ddandaOrnatecircleCurveddandaOrnate śiva:ṁ saṙvva:gataṁ śa:ntaṁ, saṙvva:jña saṙvva:byo gu◯rūm·, paṇa:mya:maramaleyam̆̇, na:maliṅga nigadḍya:te ddandaOrnate bhaṭa:reśvara, sambahiṅ hulun·, lviṙnira, saṙvva:gati, bya:paka: riṁ saṙvva
[Folio 25r]
[25r1]bhava:śanti, jītaindriya: ta sira, riṁ saṙvva:jñana, Amratyakṣa:kən ta sira, Atīta:na:gatava:ṙttama:na, mvaṁ sūk◯ṣmeṁṅ hatīsūkṣma:, saṙvva:di, A:veh anugraha riṁ vvaṁ bhakti hane sira, sira ta guruniṁ saṙvvadevata, huvus pva:ṅ hulun· sumambah i
[25r2]sira, hamajara:knaniṅ hulun· yekīṅ a:mara:ma:la, pinintonakna:ṅ abhiva:va:dana mvaṁ liṅga: ddandaOrnate rodḍaśo ṣ◯ya:vikūṙ ḍiptiḥ, patale ra:tnabhaḍitiḥ, A:ṙthapraka:śanam̆̇ yaś ca:, mesa: vaṙvvata vamalye ddandaOrnate nihan taṅ upamaniṅ amarama:la, kady a:§
[25r3]ṅganiṁ tejanira saṁ hyaṁ śiva raditya:, sumuluh iṁ buvana:ntara, A:pan· vnaṅ amintona:kna taṁ śabda, ya ta maṅka:na ṅ a:◯marama:la, hana ta suluhiṁ śabda, keṅetakna hayo lalī, śloka Ikī ddandaOrnate pūṅnyarikliva:sa:manyaṁ, kaṇḍanaṁ yatrama:tramaṁ, tatvaṁ pa:
[25r4]yya:ya:tatuktaḥ, vīsīṣṭaliṅgam aḍyante ddandaOrnate lavan ta muvaḥ, tiṅkaḥnikīṅ a:marama:la, Ikaṁ śabda, pūm̆̇liṅga, strīli§◯ṅga:, napūm̆̇śakaliṅga, sa:manya:liṅga kunaṁ, strīrveka: rika: ddandaOrnate yata:krama: taḥ deniṅ amajara:kna rinye, maṅkana: pva ya sumaliṅga§
[Folio 25v]
[25v1]strivīśaiṣa ddandaOrnate Aṅajara:kna ta ya riṁ śabda, va:ṙccha:ne paṙyya:ya, mvaṁ jatinya: ddandaOrnate ślokapaventamadya:taḥ, śamba:dḍya:◯ pūṙvvaṅke paṇḍoḥ, paḍa:disthaḥ pareḥ vya:ktīḥ, narastrikliva:vacanaḥ ddandaOrnate kūnaṁ kramanya:, denira:mbanḍana:kən·, Ikaṁ śabda, muṅguh iṅ anta§
[25v2]ḍasi madyaniṁ śloka, sa:mba:da:kna ya lavan ikaṁ paḍa pūṙvvaka:, maṅka:na, Ikaṁ muṅguḥ yry a:diniṁ paḍa:, lvirnya:, pūm̆̇liṅga:,◯ striliṅga, napum̆̇ṅśaka:liṅga, ya ta samba:da:kna, lavan ikaṁ paḍa riṅ huntat·, den anūt virasanyaddandaOrnate na:han ta sa:manya, sa:jña:naṁ pa:ṇḍava:,
[25v3]mata:mbeyaniṅ a:mintonakən·, Iṅətakən denira ddandaOrnate ⟦ṅa⟧ Iti, phalu-phaluniṁ ca:nda:, Ayva vera poma ddandaOrnatecircleCurveddandaOrnate
[25v4]
.
Translation
1
.
Commentary
1
.
Bibliography
1
Translation
No translation available yet for DHARMA_DiplEdCandrakiranaGriaCau
Commentary
No commentary available yet for DHARMA_DiplEdCandrakiranaGriaCau
Bibliography
No bibliography available yet for DHARMA_DiplEdCandrakiranaGriaCau