The
Current Version: draft, 2025-05-04ZStill in progress – do not quote without permission.
Description of the witness
- Manuscript Identity:
- Settlement: Jakarta
- Institution: Perpustakaan Nasional Republik Indonesia
- Repository: Lontar
- Identifier: L. 882
- Physical Description:
- Hand Description:
The scribe is generally scrupulous about writing /ya/ rather than /e/, e.g. -nya, even a few instances of lyan (22v1–2, 23v4), etc., but is not wholly consistent in doing so (see, e.g., -ne in 23v1), which suggests conscious archaizing. On the other hand, the suffix -ni is often written -i, a feature typical of Middle Javanese and New Javanese.
jña An ambiguous akṣara that may be confused with independent vowel Ī must actually be read jña:. Instances in 2r3, 2v2, 4r3-4, 7r2 confirm this reading. On the other hand, jña in 23r4 is unambiguous.
repha/layar is noted in the Indonesian mode, i.e., straddling the akṣaras.
use of yry for expected ryy
- History:
Metadata of the Edition
- Title: .
- Text Identifier: DHARMA_DiplEdAstadasaVyavaharaPerpusnasL882
- Edited by Arlo Griffiths & Timothy Lubin
- Copyright © 2019-2025 by Arlo Griffiths & Timothy Lubin.
Encoded in TEI according to the Conventions of Project DHARMA
.
Edition
[Folio 1r]
[Folio 1v] #1 1
1v1 // 0 // Avighna:m astu // 0 // nihan āṣṭaḍaśavyavahara: kavruhakna: de saṁ mahyun a:◯glarakna: vyavahara:vicedana:, ndya ta lvirnira:, pinakadi, R̥ṇa, ṅa, 1, hadaniṁ, tan kavehanya, 2, di⌈dandaNotch
1v2kṣepa, ṅa, dr̥vya tinitipakən·, 3,, matuku, 12, vikraya, madol·, 13, AdandaNotch◯nuṣa, ṅa, kolihanya, 14, svamiphala, ṅa, maṅvan·, 15, simavivaḍa ṅaran·, maR̥but sima:, 16, parudandaNotch-
1v3 nya ṣṭeya, ṅa, maliṁ, balaṁ, sahasa:, ṅa, strisaṅgrataṇa:, 17, stripuṁ-ḍarmma vibhaga, ṅa,dandaNotch◯ tadin·, 19, dyutamavvana:, ṅa, totohan·, praṇi, 20 || 0 || muvaḥ Aṣṭaduṣṭa, lvirnya, Iṅsaka, Amatya-
1v4ni, codakaḥ, ṅa, Akon a:mateni, bhektaḥ, ṅa, Aṅanini, bhojyakaḥ, maveḥ dandaNotch◯ paṅaniṁ duṣṭa, sahacarakaḥ, ṅa, sadulur lavan duṣṭa, pritikaḥ, ṅa, samitra lavan duṣṭa, sthanaḍaḥ, ṅa, makasthananiṁ
[Folio 2r]
2r1 duṣṭa, trataḥ, ṅa, matuluṁ duṣṭa, yeka:ṣṭaduṣṭa smr̥taḥ, katutuR̥n∙ || 0 || mvaḥ Ikaṁ du◯ṣṭatriya, pati doṣanya, yapvan maR̥p mahuripa, masoka ḍaṇḍa, 40000, riṁ tuṅgal tuṅgal∙, Apan svatmaduṣṭa, ṅa || 0 ||
2r2 mvaḥ Ikaṁ duṣṭa lima, ṅa, ḍaṇḍa, 20000, riṁ tuṅgal tuṅgal∙, Ika ta mon deniṁ śakṣi || ◯ 0 || mvaḥ Aṣṭacoraḥ, ṅa, ka:rtta, ṅa, lumkas maliṁ, karahika, ṅa, saholiḥ lavan maliṁ, nidiṣṭa, ṅa, atuḍuḥ mārggoṅgva
2r3 riṁ maliṁ, sthanadaḥ, ṅa, maveḥ huṅgvanya, śaka, ṅa, samitra lavan maliṁ, jña:ta, ṅa, vruḥ, tra◯ta, ṅa, matuluṁ maliṁ, gopta, ṅa, maniṅidakən maliṁ, yeka: ta tuturaniṁṅ aṣṭacoraḥ || mvaḥ Ikaṁ ka:rtta ka:raIta, tka-
2r4ne lamun sahacihna sopakaraniṁ maliṁ patyana: hika:, sanak rabinya, dr̥vyanya, haku◯kudḍa: pasuk paḍaL̥m de saṁ prabhū,, mvaḥ sanak rabiniṁ karaItta, ika: tan∙ vnaṁ kukudən∙, ḍaṇḍanən∙, 10000,
[Folio 2v] #1 2
2v1 riṁ tuṅgal-tuṅgal∙, lamun samaka:ryyanya, lamun samaka:ryyan∙, jarahən kukudən sanak bharyya mvaṁ ◯ sadr̥vya:nya || mvaḥ Ikaṁ śadcoraḥ, ḍaṇḍa, 20000, sanak rabinya tan yogya ḍaṇḍanən∙ || kunaṁ yan mara:kṣa, matuluṁ,
2v2 maṅhakvakən∙ mañiṅidakən∙, ḍaṇḍa, 40000 || kunaṁ yan∙ jñata, Ikaṁ vruḥ yan maliṁ, śaka ◯, mnəṁ tan maṅalvakən maliṁ, ḍaṇḍa, 20000 || kunaṁ yan luput saṅkerika: tan∙ ḍaṇḍakən∙ || deśabhaṅgabha:yat tyaktaṁ*, kr̥
2v3 taṁ* taskara:pa:rthivai [i.e., hr̥taṃ taskarapārtivaiḥ], Agnidagḍaṁ* jalanodaṁ, pañcasadaraṇaṁ* smr̥taṁ* || ka, dr̥vya I◯kaṁ saṅkeṁ rundaḥniṁ deśa, kanimitan praṁ katiṅgal ikaṁ deśadr̥vya, tinitipakən salviranya, paśu kunaṁ, dr̥vyadandaNotch
2v4 pinet iṁ taska:ra maliṁ, dr̥vya pinet de saṁ prabhū, katunviṅapūy∙, dr̥vya keli riṁ ⌈◯ve, kahəL̥m kunaṁ, Ika ta sahacihna, tan yogya katəmpuhana: riṁ panaṅgapi, titipan kaL̥bu riṁ pañcasaḍara
[Folio 3r]
3r1ṇa, ṅa || bedanya, yan hilaṁ prihyan avak∙ vnaṁ katəmpuhana: de saṁ matuvava || 0 || ◯ sthavaragośu, manuṣye sahasa:m kriyante naraḥ, madḍyamottamakaniṣṭai, doṣa duskr̥tam avacca || mvaḥ vvaṁ dandaNotch
3r2 sahaśa riṁ sthavara:, ṅa, kayukayu, riṁ paśu sakalviranya, sahaśa riṁ vvaṁ, kaniṣṭamadḍya◯huttama:, riṁ kayu candana, ḍaṇḍa, 20000, yan kayu lis∙ makadi kayu makaraniṁ taman∙, ḍarmma,
3r3 kadyaṅganiṁ na:gaśari, Aśoka, campaka, bha:kula, ḍaṇḍa, 10000, yan kayu sadandaNotch◯manya, ḍaṇḍa, 5000, mvaḥ sahaśa riṁ sudra paśu, ṅa, hasu, celeṁ, vaḍus∙, 5000, yan madḍya paśu sinaha
3r4śa, kbo sapi, yan palunən∙, gitikən∙, praṅən∙, sudukən∙, sahaśanən petə◯n∙, ḍaṇḍa, 10000, yan sahaśa riṅ utama paśu, gajaḥ hajaran∙, ḍaṇḍa, 20000, yan sahaśa mraṅa, hanuduk ha
[Folio 3v] #1 3
3v1malu, mvaṁ haṅgiti śudra, haṅhiṁṅ ūttama deniṁ tavuhanya, śinahaśa śiraḥnya, 10000, so◯r iṁ təṅgək∙, 5000, sor iṁ haṅga, 2000, sahaśa riṁ kavuha siraḥnya, riṁ kavulaniṁ sudra, kavulaniṁ kavula
3v2, 5000, havate, 2000, sukune, 1000, yan brahma:ṇa, kṣatriya, veṣya, ◯ riṁ śiraḥ, 20000, sor iṁ təṅgək∙, 10000, riṁ pupu riṁ vtis∙, 5000 || 0 || sastraśmitaṣṭaloṣṭasi [i.e., śastrāśmakāṣṭaloṣṭā hi?], kaṇḍādandaNotch
3v3 karandutagnibhi, panipaḍasirodan tu, na kam bedaḥ hinahina:ṣṭiya || mvaḥ pana◯hasanya, riṁ sañjata, riṁ vatu riṁ kayu, riṅ aṣṭi ṅaran baluṁ, riṁ rvi, haṅgəbug∙ [i.e., aṅguvug], hanampəki bhayu, hanuL̥d iṁdandaNotch
3v4 hagni, hanpak∙, handupak∙, hanavut∙, Iti panibanya || duḥka raktaṁ*, bra◯ni bhaṅgi [i.e. vraṇam bhaṅgam], cedanaṁ*, bhedanaṁ* vaḍam∙, kūryyat ya praninaṁ*, tad i, ḍaṇḍaparuṣyam ukyate || duḥkaṁ*, ṅa, dandaNotch
[Folio 4r]
4r1 halaran∙, raktaṁ*, ṅa, mtu raḥ, brana:, ṅa, kanin∙, bhaṅga ṅaran tikəl∙, cedana, ṅa ◯, pgat∙, bedana, blaḥ ḍaḍa, vada, mati, yan riṁ vvaṁ, yan riṁ paśu, maṅkana panahasanya, Iti ḍaṇḍaparuṣya
4r2 liṅ iṁ sa:stra || 0 || vvaṁ maṅluputakən∙ || 0 || mvaḥ kaṅiṅaran sadatatayi, viṣaḍa, dandaNotch◯ haṅracun∙, Aghniḍa, hanunvani, strodr̥kaka:ra, Aṅamūk∙, Atarvvana, Aga gave, hanluḥ, rajipisuna,
4r3 hamiśuṇanakən si ratu, daratikrama, Amuṁpaṁ strī, daratikramaka:ra, ṅa || 0 || hika ◯ ta patyanana liṁniṁ sa:stra || mvaṁ vvaṁ maṅluputakən patiniṁ hatatayi, ḍaṇḍa, 40000,, 0,, Ajña:
4r4 na:th acire kale, gantuneva, na ḍaṇḍayet∙, Ajña:nat cirasambaṣe, pūrvvaḍaṇḍa ◯, m avapnuyat∙ || Ikaṁ vvaṁ sapocapan lavan duṣṭa, saṅkeṁ tan vruḥnya yan duṣṭa, hakire kale, tan alavas idandaNotch-
[Folio 4v] #1 4
4v1 ka: denya sapocapan∙, handaṇḍakən ika: riṁ saṅka pisan∙ || kūnaṁ hikaṁ vvaṁ yan so◯capan lavan duṣṭa, saṅkeṁ tan vruḥnya, cirasambaṣe, malavas denya sapocapan∙, pūrvvaḍaṇḍa pinaṅguḥnya, 5-
4v2000 || 0 || mvaḥ hutaṁ tan kalilirana: deniṁ putra, hutaṁ tan paputra, hutaṁ to⌈dandaNotch◯tohan∙, śeṣaḍaṇḍa, hutaṁ tukon∙, hutaṁ sajə̄ṁ || pariputeśu dḍa:nyesu, sakamulaphaleśu ca:, nidandaNotch-
4v3 ranvaye śataṁ* ḍaṇḍaṁ*, sarnvaye [i.e. sānvaye ’r]dḍaśataṁ* damaṁ* [= MDh 8.331] || Ikaṁ ḍanya, taL̥s∙, pinahayu ◯ rina:kṣa, pinagər tinuṅgu, hiṅalap iṁ vvaṁ kalarahina, yan kalapa, vovohan∙, pucaṁ, sekət pa
4v4 nadoṣanya, 1000, yan tan rinakṣa, tan tinuṅgu, satapaṇa ḍaṇḍa, 2000,, dandaNotch◯ linokikansa deniṁṅ amet∙ || kunaṁ kalaratri pametnya, yogya patyanana:, maliṁ, ṅa || puspe
[Folio 5r]
5r1su harite janye, śakamulatasibr̥śu, halpeṣu pariputaṣu, ḍaṇḍa syat padandaNotch◯ñcakr̥ṣṇalam∙ [~ MDh 8.330; ms Lo2: svalpeṣva-] || mvaḥ vvaṁ hametanəmaniṅ len∙, kambaṁ, gaṅan lambayuṁ, taL̥s∙, kelor, hakḍik tan pinagər∙,
5r2 ḍaṇḍa limaṁ sagama:s∙ || Aḍi saṁ*ma valadanaṁ*, nikṣepopanibhiḥ striyaḥ, rajasvaṁ* śro◯tiyasvañ ca, sopabhogena jiyyate [~ MDh 8.149, known var in d] || ka, Aḍisaṁ*ma, harthaniṁ rare, dr̥vya patitipan∙, panibhiḥ, dr̥vya saṁ pra-
5r3bhū, dr̥vyaniṁ strī patibrata, tan vənaṁ buktinəniṅ len∙, tan∙ vnaṁ hilaṅa || mvaḥ ha◯na vvaṁ hanomaḥ-nomaḥ, vuvusnya sraḥ vlyan∙, rabi ta:yeṅ len∙, tan vehakna tmuha lavan kaṅ sinoma-
5r4ḥnya, mvaṁ piraknya tan vehakna, pirak tiniṅgalan∙, ṅa || mvaḥ hana vvaṁ hanomaḥ-⌈◯nomaḥ, huvusnya sraḥ vlyan∙, katnu tekaṁ strī sinomaḥnya, riṁ səṇḍaṁ, riṁ kubvaṇ∙, pinkulnya tekaṁ strī si-
[Folio 5v] #1 5
5v1nomaḥnya, yan a:na vvaṁ maṅkana, kumbur patavan-tavanya, ṅa, ḍaṇḍanya t:hər tan təmva◯kna, tukonya tan vehaknya || 0 || dvajahr̥ttha bhūktidasaḥ, matr̥jakrita:datrimaḥ, paitr̥ko ḍaṇḍadaśa
5v2 tru, saptetat masayonayaḥ [~ MDh 8.415] || ka, panaṅkaniṁ kavula:, tavan·, kavula saṅke ◯ pinaṅan·, krita, Ulihiṅ anuku, datrimaḥ, ṅa, kavula paveveḥ, saṅke bapa, saṅke Ibu, ḍaṇḍana
5v3 śa, ṅa || mvaṁ vvaṅ a:ṅisiṅi rajama:rgga, riṁ pkən kunaṁ, ri sḍəṅiṁ tana:naḍinya, hika ta ma◯ḍaṇḍa rvaṁ paṇa, 40, Amedya tahinya, konən· br̥sihana || danyaṁ* daśabhyaḥ kumbebhyaḥ, harate yyadadandaNotch
5v4 kaṁ* vadaḥ, śeṣe py ekadaśaguṇam·, mūlyat ḍaṇḍam prakalphavet· [~ MDh 8.320] || vvaṅ a◯met pari kala rahina, makahiṅan sapuluḥ ciṁ, piṁsavlasakna pari kaṁ hinalapnya, ḍaṇḍanya, yen ləvi
[Folio 6r]
6r1 ḥ sakiṁ sapuluḥ ciṁ, ḍaṇḍa pati || mvaḥ vvaṁ maṅiduni, manampətiṁ taI, maṅiḍətakə◯niṁ taI, manudukakniṁ taI, manunḍuṁhakniṁ taI, maṁḍədəl·, ḍaṇḍa, 5000, pratamasahasa:, ṅa, || ka, dandaNotch
6r2 vvaṁ malapa dr̥veniṁ kulaḍara riṁ pkən·, yan mās·, salaka, yan dodot·, yan ləvidandaNotch◯ha saṅkeṁ satus paṅajinya, patyana: || yan kuraṁ saṅkeṁ paṅaji satus·, piṁsavlasakna paṅajinya, kaṁ denpe
6r3 t ḍaṇḍanya || sataṁ* brahma:ṇaṁ*m akruṣya, kṣatriya ḍaṇḍam ahartti, veṣyaḥ dva:rdḍasahi de ◯ va, sudran ta vadam aha:rtthiḥ [MDh 8.267] || ka, kṣatriya maṅuman-uman· brahma:ṇa, ḍaṇḍa, 2000,, 0 ,, veśya maṅuman-u-
6r4 man· brahma:ṇa, pati doṣanya || pañcaṣyat· brahma:ṇe ḍaṇḍa, kṣatriyasya◯nisañjane, veṣye syatḍ ardḍa:pañcasyat·, sudre dvaḍaśino damaḥ, [MDh 8.268] vesyekṣatriyayoḥ su ⌈dandaNotch-
[Folio 6v] #1 6
6v1 dre, vipe kṣatraveṣyaralaḥ [~ cd of stanza interpolated after MDh 8.268] || ka, kṣatriya maṅuman-uman· veṣya, ḍaṇḍa, 1◯000,, yan samavarṇna, brahma:ṇa paḍa brahma:ṇa, kṣatriya paḍa kṣatriya, veṣya paḍa veṣya, sudra pa-
6v2 ḍa sudra, maṅuman-uman inumanan·, ḍaṇḍa, 240,, yan asaṅət paṅuman-umane, ◯ maruṣyani śabda, haṅavakən saruhurniṁ guluṅ ūttamaṅga:, patyanana: kalanyañapalani śabda,, 0 ,,
6v3 dasivinalayan· sthanat·, yo naraḥ dviguṇaṁ* R̥ṇaṁ*, karmmasaṅkyadade śreṣta, sthe ⌈◯ neti dviguṇotamaṁ* || mvaḥ vvaṁ maṅiṅgatakən dasi, saṅkeṁ sthananiṁ tuvanya, maveha hutaṅiṁ ḍasi maṅləpiḥ, mvaḥ
6v4 maveha pagaveniṁ ḍasi riṁ tuvvanya, huvus maṅkana: ḍaṇḍa dviguṇottama, 40◯000,, ḍasaḥ va bhr̥takaḥ svami, coditaḥ, kalane hataḥ, bhr̥takasya paL̥m danyat·, mr̥karaṇadandaNotch
[Folio 7r]
7r1 vicarayet· || daśa haṅalap upaḥ hamane kalapa, sakalviranya, tiba pva: ◯ ya, yan matiya, Upahane vehakna riṁ paṅeranya, tan vicaranika:, yan aṅalap upaḥ mareṁ durade-
7r2 śa, sinimbatiṁ kalana:, riṁ ma:rgga riṁ paran·, Upahanya pamuruhnya, vehakna dandaNotch◯ riṁ tuhanya, tan vicaranika: || sasyavapi R̥ṇaṁ* R̥nat·, paninamūtama:rghnikaḥ, pañcaguṇaṁ*, jña:tida-
7r3 ṭo, kūryyat· daśa:gunottamaṁ* || vvaṁ manunvani pari riṁ savaḥ, maveha mulya◯niṁ pari, pañcaguṇa, mvaṅ avehagnisanta riṁ saṁ madr̥ve pari katunvan·, daśa:guṇotamaṁ* kūryyat· , 2
7r4 0000 || R̥nikasya tu, putrañ ca, R̥ṇañ ceva, hared api, visage R̥vi◯s cedene, karmmatyakumbikaḥ ḍani || Ikaṁ hanakniṁ tadin·, vnaṁ kumalilirana hutaṁ || hasdanitanaṁ*, sa
[Folio 7v] #1 7
7v1 ndata, sanditanañca, mokṣakaḥ dagagvatha tanaprapta, syat·, corakadyadyadandaNotch◯t· kivaṁ* || hana vvaṁ manalyani vvaṁ tan yogya talyanana, muvaḥ hana vvaṁ haṅuvakakən kuṅkuṅan·, yogya ku-
7v2 ṅkuṅən deniṁ kaduṣṭanya, yan ana vvaṁ maṅkana, ḍaṇḍa sadoṣaniṁ coraḥ || kr̥te dandaNotch◯ sa:rvve pitaḥ kanya, pare tasmin prayaccati, sarvva dviguṇikaṁ ḍaṇḍaṁ*, sahasadvakaṁm ūtamaṁ* || ka, bapaniṁ ka-
7v3 nya huvus aṅalap· vlyan·, sanaknya pinalakyakniṁ len·, Ika ta maṅsula◯kna vlyanya handviguṇa, mvaṁ ḍaṇḍa dvigunottama, 40000 || 0 || daśaniragasahanyat·, tat R̥ṇakaṁ* da-
7v4 dyadvakaṁ*, catūrśataṁ*, kroḍan· śreṣṭa, savakrayavisarjjanat· || ka, vvaṁ ha◯matyaniṁ kavulaniṁ vvaṁ nirdoṣa, manavuranaṁ hutaṁniṁ daśi maṁL̥viḥ, riṁ paṅeraniṁ dasi pinatyan·, mvaṅ ave-
[Folio 8r]
8r1 ha savakraya, catūrsata, 8000,, 0,, vatamanadvikaṁ* dr̥vyaṁ*, suvarṇnarajatan dana◯t·, dvigunaṁ* laṅgayet· hr̥tva, na punaḥ vuddira:kṣate || riṁ mahutaṁ ma:salaka:, hanavura dviguṇa juga ||
8r2 kanyavigiṣanajati, na: kiñ cit·, vapi ḍaṇḍayet·, jaghaṇaṁ* bhajataṁ* vakaṁ*, niyadandaNotch◯taṁ* vasayat·, hr̥tat· || kanyaṅuṅguhi tan yogya ḍaṇḍa de saṁ prabhū, yan maṅuṅgahi vvaṁ sor, tanyo⟦na⟧gya ⌈-
8r3 vehənira:, ḍaṇḍa de saṁ prabhū dviguṇottama || Asubhakaryyavalan tu, kūryyatayuḥ hi ◯ , ḍapayat·, tana:jña:tadikarye tu, na doṣoda:ś catūrdaśa || ka, rare tana:ñcikūlahe, makahiṅadandaNotch-
8r4 n vayaḥnya, tan· kna riṁ doṣa, patbəlas tahun hiṅanya || kunəṁ sasaṇḍanu⟦⌈⟧lun·, pa◯ñavarṣapramana:, yan livat sakeṁ limaṁ tahun·, mari saṇḍa, kadolaniṁ hulun·, ṅa, tan· vnaṁ teka:paladandaNotch
[Folio 8v] #1 8
8v1 tunən·, sahuranya, hutaṁniṁ saṇḍa || kunəṁ sasaṇaniṁ vnaṁ-vnaṁ sinaṇḍakən·, kbo sapi kunaṁ, ◯ tluṁ tahun lavasnya, yan hana kanak· pva kajəro sakiṁ tluṁ tahun·, Ikaṁ manaṇḍakən· maṅalap hanaknya, sahananya
8v2 , kunaṁ pva yan livat sakiṁ tluṁ tahun·, Ikaṁ manaṇḍa maṅalap hanaknya, mari saṇḍa, ṅa, L̥◯L̥b ika yan maṅkana, liṁniṁ śa:stra || kunaṁ saśaṇaniṁ sasaṇḍan· bhūṣaṇa-vastra:, rvaṁ tahun lavasnya, yan livat sakeṁ rvaṁ ta-
8v3 hun· mari saṇḍa Ika:, Ikaṁ manaṇḍa pramana, L̥L̥b ika yan maṅkana: || mvaḥ hana vvaṁ madandaNotch◯naṇḍakən hulun·, miṅgat pva ya sakeṁ pasaṇḍan·, hikaṁ manaṇḍakən manahurana hutaṁnya || mvaḥ hana pva ya hulun maṅi-
8v4 laṅakən· dr̥vyaniṁ paṅeranya, maṅr̥R̥məta kunaṁ, tambəhakna hutaṁnya, ṣaR̥ganya ◯ , maṅkana liṁniṁ śa:stra || mvaḥ hana vvaṁ manaṇḍakən daśa-daśi kunaṁ, sadutakaṁ daśa-dasi, ri vkasan vinalat·, maṅkana liṁdandaNotch-
[Folio 9r]
9r1 niṁ sa:stra || guru, pva va, pitradeva, brahma:ṇa:, vva, bahuśrutaṁ*, Atatayinampaya◯nti, Anyadeva vicarayat· [MDh 8.350],, nr̥pa saṁ ratu, hamatyananatatayi, yan guru, yan rare, yan· vr̥ḍaḥ, yan brahma-
9r2 ṇa:, yan bahuśruti, biṣa:ṅaji, patyanana huga tan pavicara || 0 || ḍaṇḍanya, ◯ Aḍaṇḍayan raja:, ḍaṇḍyaṇ ḍai, vasy aḍaṇḍayan·, Ayaśo mahad apnoti, narakañ ceva gacati [MDh 8.128] || saṁ ratudandaNotch
9r3 hayva duməṇḍa riṁ tan yogya ḍaṇḍanən saṅke liṁniṁ hagama:, Ikaṁ yogya ha:ḍa◯ṇḍanən saṅkeṁ hagama yan dinaṇḍa, dūryyaśa: saṁ ratu yan maṅkana:, An kalivatiṁ naraka || yan kiñcit·, daśa:-
9r4 varṣani, Agnido prekṣate, dani, bhūjapamaṇaṁ* pare tuṣṇaṁ*, na śa tala◯bdam aha:rtti [MDh 8.147] || yan· dr̥vya:savaka riṁ dr̥vya, hana riṁ saṇḍiṁ, Ikaṁ dr̥vya binuktiniṁ len·, makahiṅa-
[Folio 9v] #1 9
9v1 n a:sapuluḥ tahun·, Ikaṁ madr̥vya tuṣṭi ṅaranya mnəṁ, yan yogya kilalanikaṁdandaNotch ◯ dr̥vya yan maṅkana hilaṁ || darṣaṇa:pratibhaveṣya, vidir yyat· pūrvvacoditaḥ, ḍanapratibhuḥvi prete
9v2 , dayatne vapi ḍapayet· [MDh 8.160] || mvaḥ vvaṁ maṅandəlakən kasahuraniṁ hutaṅ iṁ len·, da◯napratibhuḥ, yan mati tikaṁ maṅandəlakən·, tan· vnaṁ hanaknya tagihən deniṁ praḍana:, tan· vnaṁ yatika tu-
9v3 musa: liṁniṁ hagama: sa:stra || mvaḥ vaṁ maṅandəlakən maṅaku tan iṅgatanikaṁ vvaṁ darṣaṇa:◯pratibhūḥ, ṅa, kabvatana: vtuhaniṁ vvaṅ iṅandəlakən·, yan tinən pva deniṁ hapihutaṁ, maṅlya yan tan mətu vvaṁ,
9v4 kaṁṅ iṅandəlakən·, Ika:ṅ haṅandəlakən hanahura hutaṁ riṁ praḍana, ArththanyadandaNotch ◯ devek sahurakna, maṅkana: liṁniṁ śa:stra || mvaḥ hana vvaṁ hapihutaṁ, malavas pva yan tan tinagiḥ, gnəp tahu-
[Folio 10r]
10r1 nya, 10, tan panagiḥ, hat:hərrikaṅ ahutaṁ halavas· sthitihaneṁ saṇḍiṁnya, ◯ Umnəṁ juga ya tan panagiḥ pisan·, makanimitta madanya, ri vkasan pva managiḥ livat sakeṁ tahunya,
10r2 10, tan· vnaṁ sahuR̥n· vr̥dḍi, manahura: R̥ṇa:mula, sakavit·, ṅa, yan sa◯hapramaṇa, maṅkana: liṁniṁ sa:stra || hana vvaṁ hambukti patuvava, makanimitta valat·, maṅəlyanana patuvava,
10r3 kaṁ bhinūktinya, mulihan dviguṇa, hat:hər rika ḍaṇḍa de saṁ prabhu, Utamasahasa, 20◯000, liṁniṁ sa:stra, kunaṁ vvaṁ hambukti saṇḍa, makanimita valat·, haṅəlyanana samulyaniṁ saṇḍa, han dviguṇa
10r4 , mulihaməpəs·, maliṁ saṇḍa, ṅa, ḍaṇḍa de saṁ prabhu Utamaḍaṇḍa, 20000, IdandaNotch◯kaṁ manaṇḍakən manahura hutaṁ sakalantaraniṁ manaṇḍa, maṅkana liṁṅiṁ sa:stra || kunaṁ vvaṁṅ apihutaṁ tan papadandaNotch
[Folio 10v] #1 10
10v1 tra, tan pasaṇa:, vnaṁ tekaṁ mahutaṁ manahurana, yan paḍa jivanya, yan mati sa◯laḥ tuṅgal·, Ikaṁṅ anakiṁ mati tan· vnaṁ manahura:, tan· vnaṁ tagihən deniṁ hanakiṁ mapihutaṁ || mvaḥ hadandaNotch-
10v2 na stri mahutaṁ prihavak·, binuktinya sekalavan lakinya tan pa:nak ta ya, kari ◯ lakinya mahurip·, lakinya juga manahurana hutaṁnya || kunaṁ hikaṁ matuvava riṁ vvaṁ kraṅan·, matuvava
10v3 riṁ vvaṅ anəluḥ, mati tekaṁ matuvava, tan palakunənika:, manupatipaṅa◯kiṁ, ṅa, liṁṅiṁ sa:stra: || mvaḥ vvaṁ hanagiḥ pihutaṁnya, paṅalapvekaṁ bhūmi, maṅalap· stri, maṅalap hanakiṁ
10v4 mahutaṁ, makanimitta valat paṅalapnya, tan sukaniṁ mahutaṁ, hinalapnya ◯ pva ya salaḥ tuṅgal·, huvus tan sinahur teka pihutaṁnya, At:hər muliha tikaṁ hinalapnya, makanimi-
[Folio 11r]
11r1 tta n paveḥniṁ mahutaṁ || mvaḥ hana yapva vvaṁ mapihutaṁ, maṅalapva ya dr̥vyaniṁ madandaNotch◯hutaṁ, sakalviraniṁ mahutaṁ, kbo sapi paśu kunaṁ, hinalapnya, tan paveha pitovinika mahutaṁ,
11r2 vnaṁṅ ika maṅalapa, yan alit pva ya mulyaniṁ hinalapnya sakiṁ pihutaṁnya, hapudandaNotch◯haka hutaṁ ṅaranya, yan paḍa mulyanya lavan pihutaṁnya, halapən deniṁ mahutaṁ, yan tan paveḥ hi-
11r3 kaṁ mapihutaṁ, ḍaṇḍa de saṁ prabhu, 20000, t:hər ika huvus apihutaṁnya, hudandaNotch◯daL̥n asahinalatnya, makanimitta tan paveḥnya || tvakbedakaḥ śakaṁ* ḍaṇḍyaḥ, coditasya daśa-
11r4 nakaḥ, maṅsebeḍa tu saniskan·, pravaṣyaḥ tv astibedakaḥ [~ MDh 8.284] || ka, blaḥniṁ ◯ kulit·, katon raḥnya, r:vaṅ ivu patiba: jampi, blaḥ livat iṁ ḍagiṁ, baluṁ, nəm paha patiba: jampi
[Folio 11v] #1 11
11v1 piṇḍa, 9600,, muvaḥ vvaṁ ṅalapa saṇḍa, vvaṁ ṅalapatuvavan·, tan pamvitiṁ patu◯vavan·, yan saṇḍa tan pamvitiṁ manaṇḍa, pinet prihavak iṅ amaliṁ patitipan·, rumahiṁ manaṇḍa kunəṁ,
11v2 ḍapyaḥ prattamasahasa, maveha ḍaṇḍa, 5000 || pita, matha, suhrat·, brata, ◯ bha:ryya, putra, purohitta, na:ḍaṇḍye, raja, haṣṭi ṣyat·, yaḥ svaḍarmma na tistati [~ MDh 8.335] | ka, pita, ṅa, bapa,
11v3 matha, ṅa, Ibu, suhr̥t·, ṅa, mitra, brata, ṅa, sanak·, bha:ryya, ṅa, stri, putra ◯, ṅa, hanak·, purohitta, ṅa, brahma:ṇa:, tan daņḍanika de saṁ prabhu || kunəṁ rehiṁ tripramaṇa:, sa:kṣi,dandaNotch
11v4 likita, bhūkti, kunəṅ ika śa:kṣi r:va:, I likita bhūkti, yeka L̥viḥ tmədandaNotch◯n ikaṁ mr̥maṇa: r:va:, maṅkana liṅiṁ sa:stra || kunaṁ hikaṁ supatra, tulisakna, I śaka:, maśa:, titi, triva-
[Folio 12r]
12r1 ra, śa:kṣi, bhūkti, Ika: ta supatra haranya, tulisakna deniṁ mapihutaṁ, riṁdandaNotch ◯ haR̥piṁ mahutaṁ, marapvan tan evəḥ pihutaṁnya, liṅiṁ sa:stra || muvaḥ hana vvaṁ maṅasi patuvava:, kaprama-
12r2 ṇan ta yan tinuvava:n·, Ika: ta vvaṁ maṅkana, ḍaṇḍanya tan samaḍaṇḍa, ṅa, IdandaNotch◯ka: ḍaṇḍa paḍa-paḍa la:van mulyaniṁ patuvava:, Ikaṁ tan inakunya, At:hər mulihan dviguṇa:, liṁniṁ sa:stra
12r3 || kunaṅ ikaṁ hamalaku patuvava:, haliñok ika yan matuvava:, tan a:dandaNotch◯naniṁ pramaṇa:nya, Ika: ta vvaṁ maṅkana:, ḍaṇḍanika:, sa, tan samaḍaṇḍa, ṅa, paḍa-paḍa salavan mulyadandaNotch
12r4 patuvava:n pinalakūnya, ḍaṇḍanya, hat:hər havehan dviguṇa:, Ikaṁ hidandaNotch◯nakunya yan patuvavan·, maṅkana: liṅiṁ śa:stra || hana vvaṁ maṅasi hutaṁ, kapramaṇa:n ta yan a:hudandaNotch-
[Folio 12v] #1 12
12v1 taṁ, maṅakvakən tan pahutaṁ, hadva ta ya tan pahutaṁ, makanimitta hananiṁ yan ma◯hutaṁ, Ikaṁ vvaṁ maṅkana, ḍaṇḍa teka de saṁ prabhu, ḍaṇḍahan dviguṇa: L̥vihakna:guṅiṁ hutaṁnya, At:hər ha-
12v2 nahura hutaṁ, maṁL̥viḥ riṁ mapihutaṁ, tan sadu, Aḍarmma, ṅa || muvaḥ hana vvaṁ tan pa◯pihutaṁ, tan a:naniṁ pramaṇanya yan mahutaṁ, hadva riṁ hujarnya, yan mapihutaṁ, makanimitta tan ananiṁ prama-
12v3 ṇa:niṁ mapihutaṁ, ḍaṇḍa hika: de saṁ prabhu, hadviguṇa: paṇagiḥnya, riṁ tan tuhu ◯ mahutaṁ, hat:hər havehan dviguṇa panagiḥnya riṁ vvaṁṅ inakunya mahutaṁ, Ika ta vvaṁ maṅkana tan sadu, ṅa,
12v4 Anakiṁ bhedakam anyat·, Apsu suskatavaineva, tad vapi pritiya kūr◯yyat·, dadyat cottamaśahasam· [MDh 9.279] || ka, vvaṁ hambədaḥ ḍahuhan·, hamateni bañu, UttamasadandaNotch-
[Folio 13r]
13r1 hasa: ḍaṇḍanya, 20000, tura:mbəs ikana tambak· || mvaḥ hana ta ya vvaṁ haṅadandaNotch◯kū dr̥vya, kapramaṇan ta ya tan tuhu dr̥vyanya, madva Ikaṁ hujarnya, baka ta vvaṁ maṅkana: || vimala:-
13r2 saṁjñeti, maṅoho, ṅa, ḍaṇḍa de saṁ prabhu, ḍaṇḍa dr̥vya ka:ra, ṅa, saṁjña lvadandaNotch◯niṁ dr̥vya hinakū tan tuhu dr̥vyanya, ḍaṇḍanya, mvaḥ mantukanikəl· hikaṁ dr̥vya || śa:straḍaḥ manuṣatranadandaNotch-
13r3 t·, corena śa:bha:ye śūddha, hastenarityayaṅkatya, dadya dviguṇa◯m utama || hana vvaṁ haveḥ sañjateṁ maliṁ, makanimitta panuluṁnya, ḍaṇḍanya, 40000 || Upaka:redandaNotch-
13r4 karojantu, core gramavimohaṇat·, gatre gurur iki kyataḥ, dandaNotch ◯ Uttamaṁ* triguṇan dado || Ikaṁṅ aveḥ hupaka:raniṁ maliṁ, ḍaṇḍa ya, 60000,, guruniṁ maliṁ, ṅa ||
[Folio 13v] #1 13
13v1 vvaṁ huṇḍahagi hamaduṁ kayu, haniba:ni vvaṁ, yan paśu, tan saṅke matanya, ya◯n· pjaḥ kaṁ kaR̥bahan·, maṅəlyanana patṅaḥ mulyanya kaṁ kaR̥bahan·, yan tan mati malara juga, maveḥ pa-
13v2 tamba, sahunaka:ra laranya, hiṅaniṁ varasnya, At:hər ḍaṇḍanika:, 4000, kunaṁ ◯ yan avkasan· mati deniṁ laranya, savakra ya sinapaliḥ, 4000,, 0,, maṅkana tekaṁ vvaṁ, maṅgutuk-gu-
13v3 tuk·, moliḥ ya paśu, yan tan manahanya, tuṅgalakaśaṇanya, liṁniṁ śa:stra || ◯ kunaṁ saśaṇa:niṁ strī, yan tiṅgalakən sva:minya, yan makatona maṅulaḥ-hulaḥ ḍarmma riṁ paran·, makahiṅa-
13v4 niṁ tahunya, 8, yan makadon aṅulah-ulaḥ vīḍya, tahunya, 6, yan maka⌈◯don haṅulah-ulaḥ yy arttha, makadya:layara:, tahunya, 10, yan makadon kaparabyakən· riṁ para-
[Folio 14r]
14r1 nya, tahunya, 3, Ika ta kabeḥ, yan livat saṅkeṁ saśaṇa:nya, sovaṁ-⌈◯sovaṁ, vnaṁ hikaṁ stri malakiya riṁ len·, maṅkana liṁniṁ śa:stra || kunaṁ lakṣaṇa:niṁ hanmu-nmu, yan tuhu dr̥-
14r2 venya, makapūrvvaka mavaraḥ-varaḥ riṁ deśa, riṁ vvaṁ makveḥ, pinasa:kṣyakə◯n·, yan· dr̥ve pinəṇḍəmnya, vinarahakənya riṁ pūrvvaka varṇnaniṁ dr̥ve pinəṇḍəm·nya, kveḥnya, rūpa-
14r3 nya, salviriṁ tiṅkahiṁ dr̥vya, pinəṇḍəmnya ṅūni, ri vkasan dinuduknya kavnaṅa◯n denikaṁ vvaṁ makveḥ, hatūtan adva paraḥnya ṅūnī, Ika: ta yan maṅkana:, tuhunika: dr̥vyanya, ta-
14r4 n yogya kilalan de saṁ prabhu, yan maṅkana,, kunaṁ hikaṁ vvaṁ manmu-nmu yan ta◯n maṅkana, lakṣaṇanya, tan· dr̥venya Ika:, yogya kilalan de saṁ prabhu, halot pva tadandaNotch-
[Folio 14v] #1 14
14v1 n paveḥ juga ḍaṇḍa de saṁ prabhu, tan samaḍaṇḍa, ṅa, sama: kveḥniṁ dr̥vedandaNotch ◯ tinmunya ḍaṇḍanya hat:hər halapən ikaṁ katmu de saṁ prabhu, maṅkana: liṁniṁ śa:stra || sahaste sa tu sarvve-
14v2 śu, steyasaṅgrahanesu ca, vag·ḍaṇḍayoś ca paruṣya, na parikṣerttha: ◯ sa:kṣaṇaḥ [MDh 8.72] || ka, Ulaḥ tan paməlihana sa:kṣi, sḍəṅiṁ sahasa:, sḍəṅiṁ strisaṅgrahana, sḍəṅi vakparudandaNotch-
14v3 ṣya || mvaḥ hana vvaṁ manmu hulun·, paśu vnaṁ-vnaṁ sakalviranya, saṁ prabhū maṅgaḍuḥ, hanadandaNotch ◯ tluṁ tahun lavasanya, ginaḍuhan·, vnaṁ hika: təbusən deniṁ hadr̥vya, yan livat pva ya tluṁ tahun·, tan·
14v4 vnaṁṅ ika təbusən·, saṁ prabhu mamet ika: paśu, liṅiṁ śa:stra: || 0 || batvaṁ*dandaNotch ◯ parigr̥naṁ* yatya, sakṣi dve-dve naraḍipaḥ, samasutukulotduṣṭan·, guṇa dve-dve kulotgata-
[Folio 15r]
15r1 n·, bahukvaṁ* parigr̥ṇaṁ* yat· [~ MDh 8.73, v.l. in d; + repetition of pāda a] || ka, dr̥vyasakadiniṁ sa:kṣi makveḥ pituhunnidandaNotch◯ka:, hikaṁ sa:kṣi r:va: paḍa kveḥnya, duhure L̥vihe, paḍaniṁ guṇane yeka: petən· || mvaḥ dr̥vya ki-
15r2 nonakəniṅ amaraṅgi, riṁṅ amahantən·, riṁṅ apaṇḍe ma:s·, vkasan ikaṁ dr̥vya:, ◯ karajabhaya, kagnibhaya, kaceraḥbhaya, Ikaṁ maṅkana, maṅlyanana riṁ madr̥vya, samulyaniṁ kon-kon·, ma-
15r3 kanimitta tan· yatna ri kara:kṣyanya, tan· yatna rika hulihanya || mvaḥ hana dandaNotch◯ vvaṁ madola dr̥vya,, mvaḥ hana vvaṁ hatuku dr̥vya yan ana kaluputanya ri papa dolnya, patukunya salaḥ dandaNotch
15r4 tuṅgal·, Ika ta maṅaṅsuL̥na: salaḥ tuṅgal, sapuluḥ vṅi lavasnya haṅsu◯lakna, kunəṅ ikaṁ madola tuku, yan alot kavaṅsulaniṁ dr̥vya, ri turuṅ i gnəp sapuluḥ vṅi, ḍaṇḍa dandaNotch
[Folio 15v] #1 15
15v1 teka de saṁ prabhū, sadsata paṇa ḍaṇḍanya, 12000,, yan livat pva sapuluḥ ◯ vṅi, tan· vnaṁ mamaṅsulakna salaḥ tuṅgal· || kunaṁ vvaṁ madol-atuku vnaṁ-vnaṁ, paśu, kudḍa, kbo, sapi, ku-
15v2 naṁ yan hana kaluputanya, riṁ madval atuku, salaḥ tuṅgalnya, kar:va:tṅaḥ lek lavadandaNotch◯snya, vnaṁ maṅaṅsulakna, yan lot kavaṅsulanya, salaḥ tuṅgal·, ḍaṇḍa pva de saṁ prabhū, sadsata paṇa:, 1200
15v3 0, yan livat pva kar:va: tṅaḥ lek padolnya patukunya, tan· vnaṁ maṅsulakna, liṅiṁ ◯ śa:stra || 0 || Aśaṇa, ñca, paśuna, ñca, tripakṣadapyanam bavet·, viparyyaye tu daṇḍasyat·, manūṣyanan tu
15v4 vatsara:t· || mvaḥ saśaṇaniṁ madol-atuku, yan pasu satimahandina: hiṅanya,dandaNotch ◯ yan· vvaṁ, daśadaśiḥ, satahun hiṅannya vnaṁ maṅsulakna, Ika ta salaḥ tuṅgal·, yan hana kaluputanya, pa⌈-
[Folio 16r]
16r1 dolnya, patukunya, yan alot pavaṅsulnya, salaḥ tuṅgala, ya ta ḍaṇḍa dedandaNotch ◯ saṁ prabhū, sadsata paṇa, 12000,, yan livat sake hiṅanya salaḥ tuṅgal·, tan· vnaṁ hika kavaṅsulanyadandaNotch
16r2 liṅiṁ sa:stra || mvaḥ bhūṣaṇa dinol tinuku, daśahasya, sapuluḥ vṅi kavaṅsulanya, ◯ , mvaḥ rehiṁ maṅonṅon·, pasu, kbo-sapi kunaṁ, yan riṁ rahina: riṁ paṅonan·, hikaṁ maṅvan· pramaṇa dr̥vya vnaṁ-
16r3 vnaṁ, yan riṁ vṅi saṁ madr̥vya paśu pr̥maṇa hika:, kunaṁ yan hilaṁ riṁ paṅonanya, sinahudandaNotch◯tiṁ hasu, kaL̥bv iṁ juraṁ, kaL̥bv iṁ luvaṁ, tan sinapekṣanya, Ika: kaṁ maṅvan· maṅəlyanana riṁ saṁ madr̥ve paśu,
16r4 samulyaniṁ vnaṁ-vnaṁ, Ikaṁ maṅvan hupahanya suṅana:, maṅkana liṁṅiṁ śa:stra || mvaḥh ikaṁ maṅva◯n·, yan hilaṁ riṁ vaṇa, riṁ tgal·, paṅonan·, cinoloṁ deniṁ coraḥ, malayu mavaraḥ riṁ madr̥ve paśu, dandaNotch
[Folio 16v] #1 16
16v1 mavaraḥ huṅgvanya hilaṁ, ri ka:lanya hilaṁ, kapr̥maṇanta yayan tumulya varaḥ-varaḥ, ◯ Ika ta yan maṅkana tan· vnaṁ maṅəlyanana, liṁṅiṁ śāstra || paśu kbo-sapi, kahadḍaṁ tika riṅ avan·, riṁ tgal·, maga-
16v2lak pva ya, salaḥ tuṅgal·, maniṅgat pva ya kbo-sapiya, katon kapr̥maṇanya mani◯ṅhat·, Ika yan malara, maveha patiba jampi, Ikaṅ dr̥ve paśu maniṅhat·, yan ma:tīkaṁ siniṅhat·, IdandaNotch-
16v3kaṁ maniṅhat· haṅəlyanakna riṁ madr̥vya, Ikaṁ paśu mulya viśūdḍa, maṅkana hilaṅa◯niṁ mulyaniṁ paśu, maṅkana: raṣaniṁ śa:stra, katəmviṁ haji manava: || mvaḥ kbo-sapi paḍa ta ya magalak·, maniṅhat ta
16v4 ya, tan bhiṣa ta ya malara, makaṅūnī matī ya, salaḥ tuṅgalnya, tan· vnaṁ hikaṅ a◯dr̥vya maṅlavana:kna, hana vvaṁ hamaṅlavanakən·, makanimitta puṅguṁnya, ḍaṇḍa de saṁ prabhu dviguṇottama, 4-
[Folio 17r]
17r1000,, muvaḥ vnaṁ humaṅguha kapatinika:, maṅkana: liṁṅiṁ śa:stra || muvaḥ kbo-sapi ◯ Antyanta landəpiṁ suṅutnya, nitya sagalaknya, humuṅguḥ ta ya riṁ ma:rgga:, hana ta vvaṁ malivat·, riṁ haR̥pnya, si-
17r2niṅatnya, Ika ta paśu yan maṅkana: tan atatayi, ṅa, tan· vnaṁ patyanana: || mvaḥ ha◯na pva paśu, marariṁ gaga śavaḥ, kubvan kunaṁ, pinaṅan tekaṁ sarvvaviji, hinikət ta ya de saṁ madr̥vya pinaṅanya:,
17r3 dadi siniṅhat hikaṁ maṅikət·, Ikaṁ paśu maṅkana: tan doṣa, tan vika:rinika:, madandaNotch◯ṅkana: raṣaniṁ śa:stra || mvaḥ kbo-sapi ḍarppa: maniṅha:t·, yan· vvaṁ, makanimitta gləṁnya, makanimitta kroḍanya,
17r4 tan pakaraṇa, paniṅatnya, hakveḥ paniṅhatnya, saṅkeṁ kroḍanya, yan hana pa◯śu maṅkana haṅamūk hika ṅaranya, hatatayi, ṅa, vnaṁ patyanana:, makṣanya vnaṁ halapən deniṁ voṁ hakveḥ dandaNotch
[Folio 17v] #1 17
17v1 tan vicaranən· || mvaḥ vvaṁṅ amatyani paśu, tan ana: hatatayi, tan a:ṅamūka, makanimidandaNotch◯tta:hyuniṁ maṅsa: kevala:, ḍaṇḍa de saṁ prabhū, Uttamaḍaṇḍa, maṅəlyanana: dviguṇa, mariṁ hadr̥ve paśu, vvaṁdandaNotch-
17v2ṅ aveha motapagaveniṁ paśu, pinatyanya, maṅkana liṁṅiṁ hagama: || 0 || yaḥ tu pūr◯vvaniviṣṭasya, tada kasyodakaṁ* haret·, bagamaṁ*, va:, pya, mamiṇḍyat·, saḥ dapyaḥ pūrvvasahasam· [MDh 9.281] || ka
17v3, vvaṁ tumama riṁ śavahiṁ len·, haṅəduk vəluran amet bañu, haṅalihakən dalaniṁ ⌈◯vvai, ḍapyaḥ pūrvvasahasam·, 5000 || 0 || gr̥hinaḥ, putrinaḥ, molaḥ brahmaṇaḥ, kṣatriya veṣyaḥ, Ity uktaḥ
17v4 sākṣyam ahati sudra ye dapya ninditaḥ [~ MDh 8.62] || ka, yogya sakṣiyantan apapgata, pili◯han sa:kṣi, hayva hiner· || lvirnya gr̥hinaḥ, Ika vvaṁṅ apagəḥ momaḥ homaḥ, putrinaḥ , vvaṅ akeḥ ha-
[Folio 18r]
18r1naknya, vvaṁ pinituhu, saṁ brahma:ṇa, saṁ kṣatriya, veṣya, vvaṁ tuhu riṁ sa:rvvaka:ryya, ◯ sudra kaṁ tan pakanina: ,, 0 ,, Amtaḥ sa:rvvesu varṇnesu, ka:rya ka:ryyasu sa:kṣinaḥ, sa:rvvaḍarmmadido lu-
18r2ṇḍaḥ, viparikta ca tarjayet·,, na:rtthasambandino naptaḥ, na sa:hayaḥ, na verina◯ḥ, na dr̥ṣṭanoṣa ka:rttivyaḥ, na vyadyataḥ na duṣita [8.63–64] || vvaṁ tuhv iṁ sa:rvvaka:ryya, vvaṁ kaglaraniṁ sa:rvvaḍarmma, vvaṁ tan lo-
18r3na, vvaṁ tan aR̥p iṁ dr̥vyaniṁṅ adr̥vya, Ika ta kabeḥ yogya pinakasa:kṣi, liṁ◯ṅiṁ sa:stra: || ka, vvaṁ tan yogya gavenən sa:kṣi, Ikaṁ vvaṁ pinirak·, vvaṁ tan tuhu, vvaṁ sahaya, vvaṁ bvatukar,
18r4 vvaṁ katon vuvus adoṣa, vvaṁ duṣṭaka:rmma || na: sa:kṣiḥ nr̥pati ka:ryya na:, ka◯runaḥ kusiṁlava:, na, śrutiyo na, liṅgasto na, saṅgebhyo vinighataḥ || nityaginyo, na vaktadandaNotch-
[Folio 18v] #1 18
18v1vyo, na dapyaḥ na vika:rmmana:t·, na: vr̥dḍo, na sisu śenaḥ, natyo na vikalendi◯yaḥ [MDh 8.65–66] || mvaḥ tan sa:kṣiya, huṇḍahagi, vvaṁ biṣa:ṅaji, sakveḥniṁ vvaṁ hatapeṅ halas·, riṁ guṇūṁ, mañju, kḍi, vvaṁ ma-
18v2ṅguh-uṅguḥ, vvaṁ doyan hiṅumpətiṁ jagat·, mvaṁ vvaṁ maravit·, mvaṁ vvaṁ magave dadu, vvaṁ ◯ Antyantatuhva, rare caṇḍala:, vvaṁ huta, vvaṁ haṅgiriḥ, vvaṁ mala:, vvaṁ bvatr̥ṣṇa:, vvaṁ malelya, vvaṁ ragan· ḍara:-
18v3ḍaran·, vvaṁ kroḍan·, vvaṁ maliṁ, Ika ta kabeḥ tan yogya:lapən sa:kṣi, liṁ◯ṅiṁ śa:stri || nato na mato komataḥ, na:kṣa kr̥ṣṇonapisitaḥ, na: suma:rtvo na karmmato na, kudḍa, dandaNotch
18v4 na, gi, taskaraḥ [MDh 8.67] || ka, vvaṁ hatyanta daridra, cvaṁ mavəR̥, vvaṁ hedan·, vvaṁ tr̥ṣṇan·, ◯ mvaḥ vvaṁ maṅgiriḥ, mvaḥ vvaṁ makadon maṅhel·, vvaṁ lumpuḥ, vvaṁ ra:ga-ra:gan·, vvaṁ maliṁ, vvaṁṅ aṅgə̄ṁ kroḍa, 0 ,
[Folio 19r]
19r1 striṇaṁ*, sa:kṣya, striṇaṁ*, kūryyuḥ, dvijaṇaṁ*, sa:kṣiyadvijaḥ, sudraś ca cinta su◯dranaṁ, mantryaṇaṁ*, mantryaṇaṁ, mantrya yoḍayaḥ [MDh 8.68] || Ikaṁ sa:kṣi strī paḍa-paḍana strī, dvija paḍa dvija, sudandaNotch-
19r2dra paḍa sudra, caṇḍala paḍa caṇḍala:, sākṣinya || kunaṁ saṁ hyaṁ triyodaśadandaNotch◯sa:kṣi, bhyoḥ, bhūmi, rapo, hr̥ḍaya, candra:rkkati, yama, nila, ratrisanḍyaś ca ḍarmmaś ca, vr̥ttaja, sarvva-⌈
19r3dehinam· [MDh 8.86] || sargga, bhūmi, L̥maḥ, bañu, hr̥ḍaya, manaḥ, candra, Aditya, Agni, ◯ saṁ hyaṁ yama, saṁ hyaṁ bhayu, dinaratri, dvisa:ṇḍya:, ḍarmma || Ika ta kumavruhi hala-hayuniṅ ulaḥ, svabhadandaNotch-
19r4vaniṁ vvaṁ, sira ta migrahaniṁ vvaṁ dudū hulaḥnya, liṁṅiṁ śa:stra || vvaṁ satyavacaṇna◯, pinakasa:kṣi, hantyanta svargganya, maṅkana sa:kṣi liñok· || sa:kṣyaṇ dr̥taḥ, paḍa, sākṣi,
[Folio 19v] #1 19
19v1 goḥka:rṇna kṣithilañcalam·, sahaśrana bharuṇa, śaśaṇya, hatmaṇa pratimu◯syati || kasya varsate pūrṇna:, pasaḥ Ekaḥ pramucyate, yada śamukaṁ* pasanyat·, tataḥ stritvaṇaṁ* ga-
19v2cati || [~ MBh 2.61.67*556–7, and 2.61.68ab] mvaḥ masaniṁ bhaṭara bharuṇa:, pinəgat sakatuṅgalakən satus tahudandaNotch◯n· || hekam evadvitiyaṁ* ṭa, satiṁ lokena, vaṇḍyate, satviṁ sarggasya sopanaṁ*, paradaśyapinodandaNotch
19v3 bhiva,, [acd ~ MBh 5.33.46 ~ NarSm 1.191] kaL̥vihiṁ sa:kṣi lamun satya || 0 || vvaṁ hañoloṁ viniḥ, kalara dandaNotch◯ hina:, ḍaṇḍanika: pañca ma:s·, mvaṁ sapana:, 3600, yaniṁ vṅi, patyana hika: || mvaḥ vvaṁ hañoloṁ hiva-
19v4k·, riṁ suvakan·, maṁhətiḥ ya, matahuha:, yan rahina:, ḍaṇḍanika pañcadandaNotch◯guṇa, hulihanya, hivak·, yan riṁ vṅi vnaṁ patyana, liṁṅiṁ śa:stra || mvaḥ vvaṁ haṅalap arahu, riṁ tpiniṁ lva-
[Folio 20r]
20r1ḥ, tpiniṁ sa:gara, kala rahina:, makanimita cidra, tan paṅənta sakənta ya, ◯ hika: ta ḍaṇḍanya, maḍya masahasa:, 10000, mvaḥ haṅulihakna parahu, handviguṇa, riṁ saṁ madr̥vya padandaNotch-
20r2rahu ,, 0 ,, mvaṁ haṅlaṅeni dr̥vya kahilī riṁ vvai, makanimitta valat·, tan pa◯mvit riṁ madr̥vya, t:hər hinalapnya, salviriṁ dr̥vya linaṅen·, yan ana maṅkana, ḍaṇḍa hutamasahasa:, 20-
20r3000, mvaḥ muliha mañcaguṇa, dr̥ve kaṁ linaṅen·, riṁ madr̥vya || mvaḥ vvaṁ ha◯miḍik pomahan·, ḍavuhvan·, savaha:, haṅalapa lumbuṁ, yan makanimitta vruḥ yan dudu dr̥vyanya, ḍaṇḍa
20r4 pañcasata pana:, 10000 || yan tuhu tan vruḥ yan dudu dr̥vyanya, ḍaṇḍa dvisa◯ta paṇa, 4000, muvaḥ muliha sapamidikna || muvaḥ vvaṁ haṅaku bhūmi, tan tuhu bhūminya, ḍaṇḍa tedandaNotch-
[Folio 20v] #1 20
20v1ka de saṁ prabhu, Aṣṭaguṇottama, 160000, maṅkana: liṁṅiṁ sa:stra || mvaḥ hana ◯ vvaṁ hamaduṁ kayu riṁ simaniṁ len·, makanimittaṅ ajñana:, tuhu tan vruḥnya, ḍaṇḍanika dvisaṭa paṇa,
20v2 4000, haṅəlyanana handviguṇa * mulyaniṁ kayu vinaduṁnya, yan tan mahapa◯ma duṁnya, tan vruḥ tmən·, ḍaṇḍanika Ekasaṭa paṇa, 2000, hat:hər aṅəlyanana kayu riṁ madr̥vya:,
20v3 bharadḍa satṅaḥ mulyaniṁ kayu vinaduṁnya || panaṇaṁ* dveśe te sadḍa, prattadandaNotch◯maṁ* sahasa: smr̥taḥ, madḍya:maḥ pañcabhiḥ jñeyaḥ, sahasu dvevam uttama: [~h 8.338] || ka, roṅ atus ekət paṇa
20v4, pratamasaha:sa:, smr̥taḥ, katutuR̥n· || kaṁ madyamasahasa:, pañcasata ◯ paṇa, 10000 || muvaḥ hutamasahasa:, 20000 || muvaḥ vvaṁṅ amaduṁ kayu riṁ simaniṁ len·, makani-,
[Folio 21r]
21r1mitta valat·, makanimitta havamananya, riṁ madr̥vya, ḍaṇḍa ta ya dviguno◯⌉ttama ḍaṇḍa, 40000, maṅəlyanana mulyaniṁ kayu, riṁ mad̥vya, liṁṅiṁ sa:stra || mvaṁ mandavut savisa–
21r2gotoṁ valavalo, makaṅuni pañarika tulis·, ḍaṇḍanika pañcasata◯, mvaṁ dvikapañca ma:s·, 24000 || mvaḥ hana vvaṁ suṅga-suṅga, riṁ margga riṁ savaḥ, makalakṣaṇa laṅgəṁ rahi-
21r3na:-vṅi, makanimitta hyunya, tan inalapan· laṅgəṁ rahina-vṅi, vkasan oli◯ḥ pva ya teka vvaṁ, matyanenya, ḍaṇḍa pva ya, de saṁ prabhu, catūrgunotama ḍaṇḍa, 80000,, Ikaṁ vvaṁ dandaNotch
21r4 maṅkana:, nitya sahasa:, ṅa, maha:-maha: yan maṅkana:, tan· vnaṁ patenana:, ◯ de saṁ prabhu, mapan tan paḍa lavas paḍa:tatayi, maṅkana liṁṅiṁ sa:stra || mvaḥ vvaṁṅ asusuṅga, tan hənti pva dandaNotch
[Folio 21v] #1 21
21v1 ya denyan davuti, vkasan ta śeṣaniṁ suṅganya moliḥ vvaṁ lyan·, Ikaṁ vvaṁ masudandaNotch◯suṅga maṅkana: ḍaṇḍanya ṣatthasotama, 20000, maṅkanimitta pramadanya, paL̥ḥ-paL̥ḥ, makalapadandaNotch-
21v2n asuṅganya hayva śeṣa:, kunəṁ pva kna suṅga ma:ti, ḍaṇḍa viguṇotama sahasa◯, 4000,, hana pvekaṅ asusuṅga maṅkana, nitya sahasika:, ṅa || mvaḥ tiṅkaḥniṁ saṅgrahana:, hana vvaṁ
21v3 haṅucap-ucap lavan· strīniṁ para, yan huvus cinihnan deniṁ doṣe ṅuni, ḍaṇḍa◯, 40000 ,, 0 ,, yaḥ tvaḥ nakṣariko pūrvva,m abhibhaṣeta, karaṇaḥ, na, doṣaṁ*, pvapnuyat· kiñcidandaNotch-
21v4t·, ni his tatya, vya:tikrama [~MDh 8.355] || kunəṁ pva vvaṁ haṅucap-ucap lavan· striniṁ para, ◯ sahaka:raṇa, tañ cinihnan deniṁ doṣe ṅuni, tan panasa riṁ maryyaḍa yukti, tan padoṣa matra-
[Folio 22r]
22r1ya vvaṁ maṅkana: || parastriyas tu sambaset·, tirttharanyevane,pi, va, nadisadandaNotch◯mbedaneś ca, va, sasaṅgrahana:mapnuyat· [~MDh 8.356] || ndya lviriṁ saṅgrahana:, vvaṁ haṅucap-ucap lavan· striniṁ para:,
22r2 riṁ vulakan·, riṁ halas·, riṁ taman·, simpaṅaniṁ havan·, simpaṅaniṁ lvaḥ, ⌈◯yeka: saṅgrahana:, ṅa || Upaka:rakriyaḥ keli, spase bhūṣaṇa vasasam·, saṅgraṣṭitan sagañcevadandaNotch
22r3, sarvvasaṅgrahana: smr̥taḥ [~MDh 8.357] || ka, vvaṁ gumavayan pamahugi, masivo-sivo, ma◯ṅaṅge bhūṣaṇaniṁ stri len·, vvaṁ mapaṅgiḥ paliṅgihan kalavan· stri len·, yeka saṅgrahana:, ṅa || striṇaṁ*,
22r4 spr̥seḍ adiseyaḥ, pr̥ṣṭevamaṣa⟦*⟧yataya, paras parasya kumate, ◯ te dve saṅgrahana: smr̥taḥ [~MDh 8.358] || ka, vvaṁ haṅasparṣa stri riṅ halas·, mvaṁ maṅgəməlya śarīraniṁ stri riṁ tan deṣa-
[Folio 22v] #1 22
22v1nya, riṁ tgal· riṁ juraṁ, riṁ śūnya, yeka saṅgrahana, ṅa || Abrahma:ṇasaṅgrahane◯, praṇantiḍaṇḍam aha:rtti, catūrma:spitavarṇnani, daraḥ rakṣakamaḥ sada [MDh 8.359] || ka, catūrvarṇna, lyan saṅkedandaNotch-
22v2saṁdvija:, yan maṅulahakən kasaṅgrahaṇa, tan lyan aḍaṇḍa pati, bhikṣukaḥ va:dandaNotch◯ñcinaśeva, dikṣitaḥ, karavastatahambasanaṁ* gr̥k:he kūryyat·, stribhiḥr aputiḥ varitaḥ [MDh 8.360] || kunəṁ yadandaNotch-
22v3n· viku, menmen·, saṁ dikṣita, vvaṁṅ uṇḍahagi, yan masambasana:, lavan· ◯ strīniṁ para:, hayva ta sinaṅśaya ,, 0 ,, na sambasam parastribhiḥ, pratisaḍaḥ samacaret·, prathisidyeti
22v4 sambaset·, śuvarṇna ḍaṇḍam ahati [MDh 8.361] || ka, Ikaṁ vastu tan sinaṅśaya, yan asa◯mbasana lavan· strī, yan inuhutakən·, tan vineḥ masambasanaha, hayva ma:kṣakən·, kunəṁ yan adandaNotch-
[Folio 23r]
23r1makṣa:kna sambasanaha, ḍaṇḍanika riṁ catūrśu varṇna, 1600 || ka, ḍarmmaniṁ hana◯giḥ pihutaṁ, rumuhun sakiṁ ḍarmma, kapiṁrva: sakiṁ vyavara:, kapiṁtiganya, Asiṁ sakaR̥pnya, lesyan·
23r2, makadon kavḍalaniṁ ha:rthanya, yan mahavaṇa siniliha sadr̥vyanya, kaṅ a◯hutaṁ, kapiṁpa:tnya, kandəga tan suṅanasasiṁ ka:ryyanya, piṁlimanya, valatan sadr̥vyanya, mahiṅadandaNotch-
23r3nya sa:gə:ṅiṁ pihutaṁnya || yatad asty akr̥taṁ* patraṁ*, karaṇañ ca na vidyante, na ◯ copatabdaḥ pūrvoktaḥ, tatrudevikriya bhavet· || ka, vvaṁ hanagiḥ yan tan papatra:, tan papr̥:-
23r4maṇa:, tan pasa:kṣi tan ana śabda riṁ pūrvva, yan maṅkana, devikriya, made◯vapr̥maṇa sanagiḥ || R̥ne dehe pratijñante, pañcama:siṁ tam aha:rtti, Apanavedadvigunaṁ*,dandaNotch
[Folio 23v] #1 23
23v1 tanmano manuṣasanam· || ka, yan riṁ mahutaṁ, yan masaṅketa, maliñok idandaNotch◯ka tan tuhu ri pasaṅketane, ḍaṇḍanika: de saṁ prabhū, pañcaśaṭa, 10000, kunaṁ yan apuhara madandaNotch-
23v2ṅaṅasi, dviguṇottama ḍaṇḍanya, 40000 ,, 0 ,, vvaṁ mahutaṁ danamulyaniṁ pa◯ri, manahura vit juga, maliḥ mās·, ṅa ,, 0 ,, vvaṁ haṅandəlakən hanaknya mahutaṁ, ri patiny a:naknya, dandaNotch
23v3 pa, bapanya manahura hutaṁ maṅL̥piḥ || vvaṁ mahutaṁ paśu, manahurana manikəl·, ◯ sḍəṅ i tluṁ tahun· || vvaṁ mahutaṁ mulyaniṁ paśu, manahurana dviguṇa sḍəṅ iṁ pataṁ tahun· || vvaṁ mahutaṁ tan pa-
23v4patra, manahuranikəl· sḍəṅ i nəm tahun· || Ikaṁ praḍana, vnaṁ hameta hanadandaNotch◯kiṁ mahutaṁ, yan mati kaṅ ahutaṁ, yan luṅha: || vvaṁṅ aniṅidakən dasiniṁ lyan·, yan kapa:ṅgiḥ halapənidandaNotch-
[Folio 24r]
24r1kaṁ rare, mvaḥ ḍaṇḍanika:ṅ aniṅidakən sahutaṅiṁ rare, siniṅidakən· || vvaṁ ◯ hakuR̥n lavas pva ya , mati lakinya, tribhaganən ikaṁ dr̥ve, yan lanaṁ mati, rvaṁ duman saṁ prabhu, stri mati, rvaṁ dudandaNotch-
24r2man· riṁ lakinya, saduman saṁ prabhu ,, 0 ,, mvaḥ Ikaṁṅ akuR̥n· tan pa:nak·, ma◯ti strinya, Ikaṁ lanaṁ vnaṁ maṅalap sadr̥vyanya, tan vicaranən·, kajar iṁ śa:stra || nihan lakṣaṇaniṃ stri ta-
24r3din·, nḍa: ta Iki catūrpramaṇa, sa:kṣi, svamivaca, ṅa, Ujariṁ svaminya, sodandaNotch◯cca, ṅa, vija, sa:kṣi, ṅa, vvaṁ sayogyañjənəṅana:, mvaṁṅ ujariṁ svaminya || kajnəṅanayan pgat·, cocca
24r4, ṅa, maveha bañu rahup riṁ svaminya, maveha vija bras·, hika: pramaṇaniṁ ta◯din· ,, 0 ,, mvaḥ yan ana strī tadin·, tiniṅgalakəniṁ catur pramaṇa:, śakṣi, svamivaca, vija, hi likita, dandaNotch
[Folio 24v] #1 24
24v1 tan tadin·, ṅa || malaki ta ya riṁ len·, ḍaṇḍanika dviguṇottama, 40000, ◯ yogya patyana hika: || kunaṁ bapaniṁ strī, hamalakya:kən a:naknya, duruṁ tadin·, mavivaha lavan·
24v2 ro vvaṁnya sapakaraṅan· mvaṁ kadaṁ-vargga:nya, makanimita maṅinūm·, Ika ta vvaṁ ◯ maṅkana, strivivakanvetti, mamaraṁ-maraṁ, ṅa, ḍaṇḍa dviguṇottama, 40000, t:hər ikaṁ lanaṁ tan· vnaṁ mama:-
24v3tyanana: sasomaḥ riṁ paṅalap·, yan aR̥pa huripa hika karva:, maveha: ◯ ḍaṇḍa, 40000,, hana tekaṁ makaraman aṅadəgiṁ pavivahanya, ḍaṇḍa madḍyama dviguṇa, 20000, dandaNotch
24v4 kunaṁ yan· tuhu tan vruḥ yan duruṁ tadin·, ḍaṇḍa, 10000, yan olug·ḥ dandaNotch ◯ ṅa, vruḥ tan vruḥ, tuhu tke vala hiṅundaṁ, ḍaṇḍa, 5000 ,, 0 ,, Upekṣaḥ, kūrvvataḥ taspa, tusnidandaNotch-
[Folio 25r]
25r1 bhūtaspa tistataḥ, kole, ti,pana, pūrvvaktaḥ, vyavitaro na vidyataṁ* ◯ || [NārSm 1.71] ka, tiṅkaḥniṁ vyavahara:, tan vruḥ maṅujarakən·, riṁ pūrvvaka:, surud· riṁ pa:kṣanye ṅuni, lana:
25r2 Umnəṁ, tan sahur kala musuḥnya:ṅucap·, kalaḥ jatiniṁ vyavahara yan maṅkana: ◯ || kusinavr̥dḍi degunya, na:nyeti, sakr̥ḍ ahr̥ta, ḍaransaye, lave, vahye navəkramataṁ*, pa-
25r3ñcataṁ* [MDh 8.151] || ka, pihutaṁ ha:rttha, parimaṇa mandəgamutuṁ, tan· vr̥dḍi muvaḥ || kunəṁ ◯ yan mapihutaṁ pari, java, jaguṁ, sakalviraniṁ vija:, hamañcagina ḍadinya || yat brihī, tila, masaddi
25r4, tandava, miḍikavyate, yaś ca, romepayegadi, śaya, Ivy aviḍiya◯te || ka, brihi, ṅa, pari, tila, vijen·, masa, ṅa, hatak·, yogya hinajara:kən· ḍanya || ro-
[Folio 25v] #1 25
25v1 mapayoṣaḍi, ṅa, camara, kambala || śaniḥ yuktaṁ* danaṁ* kiñcit·, gr̥hitaṁ* dandaNotch◯ kūlasanico, mūlakrayasya sudaṁ* tatat·, nyahato danaṁ* maha:rtti [~ MDh 8.201] || ka, tiṅkaḥniṁ dr̥vya dinodandaNotch-
25v2l· vinli, siṁ savakanya dr̥vya, Uṅgvanya tuku ri pasamuhaniṁ vvaṁṅ akveḥ, kavruḥ◯haniṁ mulanyoṅgvanya tuku, mr̥maṇa patukunya, riṁ vvaṁ maṅkana: || dr̥vyanya, bu, vikri,ye,śceva, da:rṣadandaNotch-
25v3yet·, nipataṁ*, ḍana:m apnoti, krete taṁ* manur abhūrvit· || ka, riṁ vvaṁ hatuku ◯ dr̥vya, yen vuvus· diṇaṅśaṇakənya, gingəh uṅgvaniṁ panaṅkana:nya matuku, yeka sidḍa patukunya || yyadandaNotch
25v4 mulaṁ* manaha:ryyam·, prakaśa trayasoditam·, Aḍaṇḍa Udyate rajaḥ, noṣṭi⌈dandaNotch◯to nate ḍana:m· [MDh 8.202] ,, kunaṁ yan· dr̥vya: vinli, katon deniṁ vvaṁṅ akveḥ, tuhu tan kavruhan·, mulaniṁ dr̥vya,
[Folio 26r]
26r1tan· ḍaṇḍanikaṁ mamli dr̥vya, kevala pūrvvasvami maṅapekaṁ dr̥vya ||| 0 ||| dayadyadandaNotch◯, gata, tu mulaṁ*, syad upasvapyañ ca dvalat·, tanmulaṁ*m anuyojya, syat·, tva,m apy asva,tamaṁ* kuru [not traced] || yar tka pa-
26r2naṅkaniṁ mūlyaniṁ dr̥vya, handəgən takvana:, mulyaniṁ dr̥vya, tkeyy a:vaknya || mula ◯ sude, sudḍa ha syat·, hasudaḥ coraḍaṇḍanat·, kratuś cet·, pratika:ryya syat·, pūrvvasvami tu tadandaNotch-
26r3labhet· [not traced] || ka, riṁ pūrvva sudḍa panaṅkaniṁ dr̥vya dinval·, śudḍaśariranya, yapva◯n tan sudḍa panaṅkaniṁ harttha, tan sudḍa tkeṁ śariranya, t:hər ḍaṇḍa,niṁ maliṁ, 20000, dr̥vya pūrvvasvamidandaNotch
26r4 maṅalapa || tvakbedakaḥ sataṁ* ḍaṇḍya:ḥ, lohitasya ca ḍarṣaṇaḥ, maṅs◯a:bheksaḥ, tu, saniska:n·, pravasyatt astibhesakaḥ [MDh 8.284] || ka, tiṅkaḥniṁ pañjampi, yan· blaḥ kuli-
[Folio 26v] #1 26
26v1t·, 2000, yan· blaḥ dagiṁ, nəm paha, 9600, yan hanikəl baluṁ, 20000, muva◯ḥ da:rṣaṇivattana: || dadikasye, bha:ghna:yute, tiyyanpratimukagane, A:kṣabhaṅge, A:pa:ryya⌈dandaNotch-
26v2te, cakrabhaṅga tatevaca [~MDh 8.291] || cedane ceta rupina:m·, rugaretmyaḥ tateva ◯ ca, cakrandenapyapehiti, na:ḍaṇḍaṁ* manur apravit· [~MDh 8.292] | 0 | ka, tiṅkahiṁ vvaṁ mamr̥g· ratha, mvaṁ manuṅgaṁ kudḍa
26v3, sḍəṁ pgat alikluḥniṁ maha:paśu, mvaṁ katitikəlan·, yen· sḍəṁ kondurlampadandaNotch◯hiṁ ratha, mvaṁ cakrabhaṅga, tikəl kaliṅanya, pgat· rva-rvaniṅ apusnya, yeka kabeḥ, yan mahavansudandaNotch
26v4 miṅgaha, handoha saṁ mamr̥g·, tan· ḍaṇḍa saṅ amr̥g· ratha, yan maṅkana: || dandaNotch ◯ tatra, pavakta te, hugyam·, veguṇyata, vr̥jakaka:syaṁ*, ca, tatra, svami, bhavettha, hiṅśa:dandaNotch
[Folio 27r]
27r1 yadvisataṁ* ca ma:m· [~MDh 8.293] || kunaṁ sakiṁ puṅguṁniṁ manuṅgaṁ kuda, hamr̥ganasa riṁ ma:rgga:, ◯ mati siṁ kedkan denya, ḍaṇḍanika, 4000 || prajakaḥ sedavetapta, prajako ḍaṇḍamahati, yu-
27r2gya svaḥ praja:, ta, nate, sarvvaḍaṇḍaḥ śataṇḍana:m· [MDh 8.294] || mvaḥ yanviḍaṇḍa, ya:◯n· vruḥ Ikaṅ amr̥g·, hat:hər amaṅidki vvaṁ, ḍaṇḍānikanamr̥g·, yapvan ikaṅ amr̥g apuṅguṁ, makveh ikaṁ dandaNotch
27r3 manuṅgaṁ riṁ pada:tinya, tan inubhayan panuṅgaṁnya, yan maṅidəki vvaṁ, Asiṁ tva ◯ sakalviranya kedəkan·, ḍaṇḍanika: manuṅgaṁ, sakveḥnya, haṅalihevu, riṁ satuṅgal-satuṅgadandaNotch-
27r4l·, _ _ _ _ _ _ _ || sa gaḍaḥ, pahaṁ*rudḍaḥ paśubhiḥ varaṇa bhava:, pu◯maḍeyetyapradveto, ḍaṇḍa tatra vicarayan· [~MDh 8.295] || vvaṁ masa:rathi ṅaranya, cinaṇḍəknya riṁ tṅaḥ,
[Folio 27v] #1 27
27v1 hiṅavan·, yan maṅidəki hamatyani vvaṁ, ḍaṇḍanikaṁ sa:rathi ,, 0 ,, manuṣyadandaNotch◯marane kṣiR̥m·, koretvakaṁ* lva ma:ṁ*, bhavet·, praṇabhr̥tsu, mahatsvadḍaṁ*, gogadoṣṭrahayadandaNotch-
27v2dḍaṁ*su [~MDh 8.296] || kunaṁ yan maṅidəki ma:ti, ḍaṇḍa:, 20000 || yan ama:ti maha:paśu, dandaNotch◯ gajaḥ, goḥ, kuda, ḍaṇḍa, 10000 || sudrana:ñ ca, Iṅśa:yaṁ* dvasato damaḥ, pañcasañca bhave-
27v3t ḍaṇḍəm·, sukesu mr̥taṁ*, pa:kṣisu [MDh 8.297] || ka, yan mati sudra paśu, celeṁ, ḍadandaNotch◯ṇḍaniṁ sa:rathi, 4000 || yan pamatiha ṭaṭ·, vr̥gpa:kṣi, 1000 || gada:rbhaja vinaśa,ntu, ḍaṇḍa sya-
27v4t·, pañcamadakaḥ, masakaḥ, tu, bhavet·, ḍaṇḍa tvasuka,ranipatane [MDh 8.298],, dandaNotch◯ mvaḥ yan pamati vḍus·, śr̥gala, suka:ra, ḍaṇḍanika: sa:rathi, 2000 || Astu, raju, ghani, kupa, hadandaNotch-
[Folio 28r]
28r1ret· vidḍyañ ca yaḥ kupaṁ*, saḥ ḍaṇḍa prapnuyat masam· tañ ca sa:rvvaṁ*, samacaret· [~MDh 8.319] || dandaNotch◯ ka, vvaṁ hañoloṁ timba, sinahakən sakiṁ surur· [em.: sumur], mvaḥ vvaṁ hañoloṁ hululaniṁ vavaruṁ riṁ pkə:n·, ḍaṇḍa
28r2,. 400 || t:hər amayu valuya:kna kadi dumun·, hamnədakən· || hana sor saṅkeṁ hi◯nalapnya, kadya:ṅganiṁ tambaga, timaḥ, timbraḥ, tambaga, dviguṇna:kna samulyanya hinalapnya, ḍaṇḍanya, 5000
28r3 || la. hlampah iṁ vvaṁ coraḥ hañoloṁ vakulinajanma, jalu strī kunaṁ, Aparima:◯ṇa ḍaṇḍa paḍa, mvaḥ yan· vvoṁ hañoloṁ ra:tnaḍika:, ḍaṇḍa vada paṁḍaṇḍanya || ka, vvaṁ hamaduṁ kayu, mapa:-
28r4kna katuniṁṅ ayajña, tan· doṣa Ikaṁ vvaṁ maṅalap ka:yu, mvaḥ vvaṁ malap tr̥ṇa, maka◯ṅgoniṁ saṁ dvija:, tan· doṣanana: || vvaṁ maṅalaparī riṅ śavaḥ, salviranya, java, kacaṁ, lambayuṁ, makiridandaNotch-
[Folio 28v] #1 28
28v1mana, sakavaśaniṁ taṅan kiva tṅən·, tan· doṣa Ika || vvaṁ mulakula, makadi dandaNotch◯ saṁ viku, yan katarabakta riṅ avan·, maṅalap tanəm-tanəman·, riṁ tgal·, riṁ śavaḥ, jaṅan timun kacaṁ, Asiṁ sakalvi-
28v2raniṁ sa:rvvavija:, makahiṅan sakavaśaniṁ taṅan kiva tṅən·, maṅgəgəm·, Ika ta◯n a:na doṣanya || 0 || riṁ vvaṁ kinon a:ka:ryya, hasiṁ sakalviranya, vkasan ta ya manambut ka:ryya riṁ len·, sa:kiṁ
28v3 ḍarppanya, tan ana laranya, yan maṅkana ḍaṇḍanika:, riṁ vvaluṁ kr̥ṣṇala, ṅa, hadandaNotch◯ṅhiṁ tan upahən· || ka | vvaṁ hiṅupaṅ yan tuhu kinahananiṁ lara, vkasan varasya, takvanan arumuhun·, yan ka-
28v4vaśanya na:mbut ka:ryya, lavan tan kavaśanya, yapvan humaṅkən riṁ karyya, malava◯sa tuvi, vehana hupahan· yan maṅkana: || muvaḥ vvaṁ kinon magavaya tikaṁ dr̥vya, varas tan panambut kar-
[Folio 29r]
29r1yya, Asriṁ maṅkin tan panambut ka:ryya, yan sakiṁṅ antunya, yogya tan suṅan hupa◯han·, At:hər hikaṁ dr̥vya, vehakneṁ len· || ka, hana vvaṁ magave samaya ri pasamuhaniṁ vvaṁ, tpi siriṅ,
29r2 vkasan mitya riṁ pasamayanya, doṣanya dohakna saṅkeṁ rajya, mvaḥ doṣanya ◯ sikəpən tumpa-tumpanən de saṁ ratu, mvaḥ ḍaṇḍanya nəm paha:, catūrma:s·, manūtī guṁ-lit iṁ kaliñokan· ||
29r3 ka, vvaṁ maveḥ kanya, tan vīnarahakən doṣaniṁ kanya, saṅaṁ puluḥ nəm paha, ka:dandaNotch◯lih ivu pataṁ puluḥ || kunaṁ lviriṁ vyadinya, hedan·, hudug·, hayan·, huvus ahalvan·, hiniput de-
29r4niṁ dirgha:vyadi, tugəl· blaḥ havaknya, tunapakon· || ḍaṇḍanika tluṁṅa a◯tus paṇa, 6000 || ka, hana ta vvaṁ manaṅguḥ doṣaniṁ kanya, pūrṇna Ikaṁ kanya, tan a:na calanya, ḍa-
[Folio 29v] #1 29
29v1ṇḍanika, triśata, 6000,, muvaḥ hana vvaṁ maṅucapa:nya, riṁ kanya makanimita:dandaNotch◯nya dvesitanya, ḍaṇḍanika śatapaṇa, 2000 || hana vvaṁ hapinton kanya, huvus hinubhayan denikaṁ ma-
29v2ṅlama:r·, mapakna pinakasomahan·, vkasan təbəṅ i ka:ryya hinurup ikaṁ kanya◯, dudū hikaṁ kanya vinehakənye ṅūnī, halapən karo de saṁ maṅlamār·, hikaṁ kanya rva:, huvusa de-
29v3niṁ vlyan tuṅgal· || ka, hatyajati [em.: antyajāti], ṅa, len sakiṁ veśya, patita, ṅa, Edan·, ◯ hayan·,, kliva, ṅa, kumiṁ,, dirgharoti [em.: dīrgharogī], ṅa, haṅgiriḥ, Unmatta, Edan·, Ikaṁ kanya yan maṅkana, tan yo-
29v4gya vehaknaṁ puruṣa, maṅkaneṁ puruṣa, yan maṅkana, tan yogya pinakala◯kihaniṁ kanya || Ikaṁ manampaka kliva, yadyan huvus asobaya tinavanakən riṁ ṅūnī, yan kapratya-
[Folio 30r]
30r1kṣan· klivanya, yogya pasahakna, vehakna riṁ lyan·, sahabhūṣaṇanya || mu◯vaḥ vvaṁ madval dr̥vya, Inaṇḍətaniṁ śabda, kevala, tan sinuṅan pañcər, sadina:, savṅi, paṅanti hanīma:-
30r2dva:l·, yan livat· vnaṁ madvala riṁ lyan·, saṁ madr̥vya || ka, tiṅkahiṁ dr̥vya dinval·, ◯ yan pinaha:ñcəran·, tigaṁ vṅi hiṅanya || yan vaṁṅ uman-uman iṁ samajatinya, satak pataṁ puluḥ maṅL̥piḥ doṣa-
30r3nya || 0 || Ikaṁ dr̥vya śavakanya, hilaṁ hikaṁ dr̥vya sḍəṁiṁṅ iṁ runaḥniṁ deśa, vnaṁ saṁ ma:būdandaNotch◯miha mari pūrṇna, muvaḥ riṅ deśanya, salviriṁ dr̥vya, tan hanaṁ madr̥vya, saṁ mabhūmi pramaṇa ya, kunaṁ yan hana micara:,
30r4 Ikaṁ dr̥vya, maṅkana kramanya || katkanya piniṅidakən·, pinañjarakən·, IdandaNotch◯kaṁ hiṅiran·, saṁ ma:bhūmi malapa yan maṅkana:, tumṅət tika: kaliḥ ḍaṇḍa, 20000 || muvaḥ kadumaniṁ dakṣidandaNotch-
[Folio 30v] #1 30
30v1ṇa, kinabehan·, mvaḥ kadumaniṁ bya:yaniṁ vyavahara, viḍinya || saṁ paṅguhudandaNotch ◯ liṅgiḥ catūrbhaga, saṅ kapiṁrvaniṁ liṅgiḥ, tluṁ bhaga:, saṁ kapiṁtluniṁ liṅgiḥ rva bha:ga, saṁ paṁpat i liṅgiḥ, sabha:-
30v2ga || ka, yan· vvaṁ madr̥vya hulun·, hana kadaṁ-vargga:, muṅgviṁ duradeśa,maṅudandaNotch◯lahakən pva ya coraḥ, duṣṭa, tan vruḥ svami sanaknya yayaḥnya riṁṅ ulaḥnya riṁ duradeśa, tan kagəpodandaNotch-
30v3ka riṁ sthanadaḥ, kunəṁ reḥnya malavas pasambadanya, kneṁ reka kevala, 50dandaNotch◯00, yan maliḥ katbəṅan rikalanya lampahakən duṣṭa coraḥ, makaṅunī vruhakneṁ sthanada, ḍaṇḍa, 2-
30v40000 || mvaḥ yan· vvaṁ lyan cumampuhakniṁ vicaraniṁ len·, maṅulahakən dudandaNotch◯ṣṭa coraḥ, yeka: kneṁ stha:da, 20000 || mvaḥ mulyaniṁ raja peṇi, maliṅan ikaṁ kna minajananya, kadandaNotch-
[Folio 31r]
31r1dyaṅganiṁ hasti, Asva, kadga, ratna, kanya, sakatilima, piṇḍanya nihan·, 1◯60000, maṅkana mulyanya, yan kasan sinahasa, cinoloṁ || yadyan· dr̥vyaniṁ mantrī, yan riṁ sahəbniṁdandaNotch
31r2 variṅin·, deśa luraḥ samaṅkana paṁR̥ganya || yan riṁ pradeśaniṁ lyan·, sina◯haśa: cinoloṁ, mantukalpiḥ kevala || mulyaniṁ vastra peR̥ma:s, luṅsir·, sutra, griṅsiṁ, de-
31r3vaṅga, dinya, 8000, yan tigasan·, yan lusuḥ, 6000, yan ləvas·, 32◯00 || yan kampuḥ basavos·, hañar, R̥ga, 4000, yen lusuḥ, 2000 || maṅkana kliṁ || do⌈dandaNotch-
31r4dot java hañar·, R̥ga, 5000, suba lusuḥ, 200, L̥vas·, 10dandaNotch◯0|| mvaḥ yan ka:dga vavajan·, cihna turaṅga, R̥ga, ⟦1⟧8000, yan· pūrṇna, 4000, yan puṅgəl·, dandaNotch
[Folio 31v] #1 31
31v1 2000 || malela, [space=1]ṇna [em.: pūrṇna] turaṅgaḥ R̥ga, 4000, yan· pūrṇa, yan təmpak·, dandaNotch◯ yan puṅgəl·, 1000 || duhuṅ babavosan·, vavajan·, 4000 || Upalakṣaṇa:kna pūrṇna tan sapūrdandaNotch-
31v2ṇnanya || 0 || muvaḥ pamulyaniṁ pamṅamṅan·, yan aṅsi, mra:k·, savari, hatat·◯, savuṁ kinuruṁ, śr̥gala, R̥ganya, 1000 || kbo pamatək·, savihuruk·, R̥ganya, 4000 || kbo-sadandaNotch-
31v3pi samanya, ji, 2000 || R̥ganiṁ sudra paśu, samanya, ji, bhavi, sr̥gala, kumaṁ◯, ṅa || miṇḍa, ku, 3 || haṅsa, ku, 2 || hiṭik·, ku, 2, riṁ tva || kaL̥ṇḍaḥ sadaṅu, ku, 1 || vvaḥ samayuṁ
31v4, 40, naṅka, 1, salaksaruruṁ, 52,, Iti paṅr̥ganiṁ sapaniskara, yan sina◯hasa, cinoloṁ, manunvani pari riṁ śavaḥ, həlyanana mañcaguṇa || kunəṁ yan sadyanunva-
[Folio 32r]
32r1ni, hat:hər sahacihna, yogya pati haneriṁ manunvani, mvaṁ sthana:da, riṁ maṅka◯na ḍaṇḍa, 40000, yan viyaṁ milvaṁ patyanana, jarahən· || ḍaṇḍaniṁ haṅrug pahatan·, manunvadandaNotch-
32r2ni kunaṁ, 8000 || yan mavvaḥ, 6000,, mabiluluk·, 20000,, rara, 1◯000,, hannotatakan·, 8000,, kade, 6000 || haskar·, 3000 || tuṅgak·, vdus·, 20dandaNotch-
32r300 || yapvan təlu pat·, maṅlyanana riṁ madr̥vya, dviguṇottama || katutudandaNotch◯nvanaṅala didamen·, yan saroḥ, sadpa, ku, bu, sapcal·, 40, lalaṁ harita-ritan·, ku
32r4, bu, priṁ sadapūr, ku, 1, sakubon·, ma:s·, 4,, turusaluru-sasuruḥ, ◯ ku, ṅa, turus kevala, ku, 1,, vvaṁṅ aR̥mpak pakaraṅan·, saprakaraniṁ haṅrug·, haṅgəpok i
[Folio 32v] #1 32
32v1 giliṅan·, halvadi, ḍaṇḍa, 5000,, haṅrusa:k dahuhan·, kalilavaṁ kudandaNotch[SHnaṅ, ḍaṇḍa, 5000,, vvaṁ hamraṁ pagər sakeṁ durvivekanya, ḍaṇḍa, 5000 || yan sinadyanya pinet·, ḍaṇḍadandaNotch
32v2, 10000 || yan sakeṁ havama:nanya, ḍaṇḍa, 20000 || yan sakeṁ kroḍanya◯, ḍaṇḍa, 40000,, yan rahina: || yan· vṅi kalane, patyanana || 0 || hana vvaṁ hanunvani pagər iṁ śavaḥ, riṁ kudandaNotch-
32v3bvan·, ḍaṇḍa, 110, riṁ pamaḍəm iṁ hapuy·, 240,, 0 ,, muvaḥ hanunvani humaḥ, ◯ bale, saṅgar, həlenana: dviguṇa:, riṁ madr̥ve, samulyaniṅ umaḥ, saṅgar, bale, catūrraguṇa:kna,
32v4 riṁ paḍəm apuy· || 0 || muvaḥ hikaṁ tumadaḥ ka:ryya hajī, sakalviraniṁ sajña hadandaNotch◯jī, maṅutus pva ya vvaṁ vaneḥ, lumakva:naṁ ra:jaka:ryya, yan· vvantən kaluputthan hikaṁ hinutus·, maṁludandaNotch-
[Folio 33r]
33r1patakən ka:ryya hajī, hikaṁ hakoñ juga: tampuhaniṁ doṣa hajī, yeka gu◯mave daṅan·, riṁ habot·, ṅa || 0 || mvaḥ hana vvaṁ paḍa kinahanan·, gləṁ, hana ya tumbakən· vuvus maṅka:dandaNotch-
33r2na, nda kroḍa salaḥ siki, tumbakən samananya, sabdaparuṣya, tuvi, yeka midandaNotch◯lva doṣanana, Ikaṁ vvaṁ rodrakaraṇa, maṅlandəpi pucukiṁ rvi ṅaranya || 0 || muvaḥ hana vvaṁ maṅulahakə-
33r3n a:ṣṭa duṣṭa, Aṣṭa coraḥ, muṅguḥ riṁ deṣa len·, tan katbəṅana deniṁ tuha◯nya riṁ sthanada, sthananye sḍəṅanya ṅulahakən a:ṣṭa duṣṭa, Aṣṭa coraḥ, hika:kna riṁ doṣa sthanada,
33r4 2000,, hana ta tuvi lamun saḥ sakiṁ həmbananya, hat:hər tinilarakən·◯, deniṁ voṅ atuhanya, vvaṁṅ atuhanya tan kaḍaṇḍaha, vvaṁ lyana tuvi matra tan roro vaṁ, ca:dandaNotch-
[Folio 33v] #1 33
33v1mpuhən· sḍəṁnya vicara, hika tan· kna sumiṅgaha, mvaḥ kaṅ añampuḥ maṅkana re◯hiṁ vicara riṁ daha, riṁ maja pahīt· || rehiṁ ka:ryya riṁ daha kaṁ kalampaḥ, riṁ maja pahīt·, tan agya madandaNotch-
33v2ṅahirana, tan agya navenana, tan agya ñjarahana, lamun karyya duruṁ rinasa◯n deniṁ voṅ atuhvanya, deniṁ haṅucap ka:ryya, yan ana vvaṁṅ avicara, haruhur huṅgvanya, ha:mlam sakiṁ
33v3 ruhurnya riṁ pa:kṣa, duruṁ rinasan· deniṁ paṅucap ka:ryya, sahasa: haṅandədandaNotch◯gana venana, haṅiranana, hañjaraḥ kunəṁ, dinoṣan sakiṁ daL̥m·, 20000, Utamasahasa pu-
33v4rugnya || yatna doṣa, tibana pacoke, 6666 || savuvusnya sok◯·, ḍaṇḍā ri ḍaL̥m·, rinasaṅga dene, deniṁ haṅucap ka:ryya, prasidḍa hamnaṁ vicarane || muvaḥ paṅadandaNotch-
[Folio 34r]
34r1jiniṁ voṁ pinatya nirdoṣa, vuvus pinatəḥ deniṁ saṁ mantrī, maka:di rakryana:◯patiḥ riṁ maja pahīt·, voṁṅira saṁ ratu, śavakraya, 80000 || voṁṅiṁ saṁ ma:ntrī maja pahīt·, savakra-
34r2ya, 400000 || voṅiṁ paṅlima, savakraya, 20000 || kavulaniṁ kavula, sa◯vakraya, 8000 || 0 || ḍaṇḍa valat·, karusuhan·, reka mariṁ daL̥m·, kaṁ vinalat kevala hulih-u-
34r3lihan haməpəs·, Ika ta yan vaṁ || yan paśu, yan· dr̥vya, pomah-omaḥ || ḍa◯ṇḍaniṁ vakparuṣya, Aṣṭacapala, mariṁ saṁ pinaruṣyan· || mvaḥ dr̥vyaniṁ para mañca riṁ piṅgir·, yan kavula, yan padandaNotch-
34r4śu, sakalviranya, yañ cinoloṁ sinahasa:, pinetnya nirdoṣa, muliha madandaNotch◯ñcaguṇa, riṁ sahəbniṁ variṅin·, luraḥ ta həṅgoniṁ hamañca, hulih-uliha mañcaguṇa, yan sahos ludandaNotch-
[Folio 34v] #1 34
34v1raḥ həṅgone hilaṁ, ṅgone sinahasa:, muliha məpəs·,, kunəṁ saṅ aliṅgiḥ dandaNotch◯ riṁ maja pahīt·, kaṁ mantrī, riṁ sayavadvipa, hamañcaguṇa, yan· vvaṁ, paśu, dr̥vya, yan sinahasa: cino⌈-
34v2loṁ, pinatyan·, maṅkana: rehiṁ ka:ryya || 0 || mvaḥ sakalviraniṁ doṣ, yatna: ⌈◯doṣa, tiba: tiga || doṣaniṁ hamateni voṁ, yatna doṣa tuvi, viniḍi hasrah aməpəs· || hana vvaṁ dandaNotch
34v3 mati sinudukiṁ voṁ, sakalviraniṁ, mvaḥ pasu kala ratri, riṁ bañjar, riṁ deṣa, riṁ kudandaNotch◯bon·, riṁ haR̥piṁ lavaṁ, tuhu kasamaran·, patinya, kaṅ ad̥ve bañjar, kori, kubon·, Ika ta
34v4 kabeḥ kaṁ kagaraṅana cor patatakonan·, yen· vruḥ maṅruṅu kaṁṅ ama⌈dandaNotch◯teni, tan pavarah ayatakna riṁ cor, cor sakiṁ ḍaL̥m·, yan· kna devagama doṣanana kaṁ dr̥ve lavaṁ,
[Folio 35r]
35r1bañjar, kubon·, ṅgone ma:ti || linokikan tiban-tiba:n·, deniṁ duṣṭa:, ◯ yan tan lokikanana maṅkana, Agampaṁ voṁ yan gavenən doṣane || cinoloṁ deniṁ duṣṭa,, mvaḥ yan ana dandaNotch
35r2 voṁ haṅupahakən· voṁ, vuvus aveḥ pahajī, hika: ta haṅalap upaḥ, mundur madandaNotch◯lika vr̥tta riṁ kaṁ kinon patyanana, Ika ta paḍa ḍaṇḍanya, kaṁ kinon lavan kaṅ akon·, hamatyanana
35r3, 20000 || muvaḥ hana vvaṁ hamatyani voṁ, den-siṅidḍa:kən·, tuhu kasamaran ta◯n ana vruḥ || mvaḥ hana vvaṁ, hamatyani vvaṁ nirdoṣa, kalara hinam akveḥ voṁ vruḥ, dadi malayu kaṅ amateni
35r4, hapara raṣan·, yan kapaṅgiha denikaṁ madr̥ve vvaṁ pinatyan·,, muvaḥ kaḍaṁ-var◯gganiṁ mati, vnaṁ micaraha, ya doṣaniṅ amatyani vvaṁ nirdoṣa || 0 || muvaḥ ḍaṇḍaniṅ anumpuṁ, Aṅgoro
[Folio 35v] #1 35
35v1 bogi, hañjaraḥ nirdoṣa, 20000, ḍaṇḍaniṁ voṁ riṁ tuṅgal-tuṅgal·, lamun· vvaṅ akve◯ḥ kaṅ añjarahi, hanumpuṁ, hañgoro bogi, paḍa mañjiṅ iṁ humaḥ, sakati lima vkas iṁ ḍaṇḍa, ma:s· roṁ pulu-
35v2ḥ tahil·, hiṅajen nəm evu sama:s·, riṁ satahil·, piṇḍa, 160000 || Ajiniṁ dandaNotch◯ ma:s alave tahil· || ḍaṇḍa sakiṁ hagama:, 50000,, 20000 || duk patiḥ riṁ maja pahit sira tuhvan kanadandaNotch-
35v3ka:, Alabhani ro vlasanira: kaṅ avot ka:ryya, tanaṁ lvaṅi riṁ ḍaL̥m·,, kaṅ ūdandaNotch◯ttama ḍaṇḍa muñcak·, 4000,, maḍyamaḍaṇḍa sahasa: muñcak·, 2000,, pratamasahasa: muñcuk·, 1000 ||
35v4 Iti sitthasitthaniṁ maṅraṣani ka:ryya riṁ maja pahīt· || mvaḥ ḍaṇḍaniṁ maṅrusa:k savaḥ, ◯ vvaṁṅ ababantən riṁ kabuyutan·, riṁ lyan·, riṁ bhūminiṁ lyan·, tan avr̥tta riṁ kaṅ abhūmi, vvaṁṅ agave setra, pidandaNotch-
[Folio 36r]
36r1ṇḍa, 8000 || mvaḥ vvaṁṅ asamaya campuḥ vicara:, tan amḍa liṁ pasamaya, 8000 ◯ || vvaṁ maṅinaka:ryya, ḍaṇḍa, 8000 || mvaḥ vvaṁṅ avicara:, hamantuk pəməgatan·, ḍaṇḍa, 8000 || mvaḥ vvaṅ año-
36r2loṁ mr̥gga, miṇa, riṁ laraṅan·, jaba:, ḍaṇḍa, 8000 || mr̥gga mulihan dviguṇa:,, ◯ 0,, kunaṁ laraṅan ḍaL̥m·, ḍaṇḍa, 20000 || kaṁ cinoloṁ mantuka mañcaguṇa || R̥ganiṁ maha:mr̥gga, yan iṁ la-
36r3raṅan·, lvirnya, moṁ, varak·, bar:va:ṁ, tiṅgaluṁ, 8000 || baṇṭeṁ, mañjaṅan·, ◯ vadak·, 4000 || vijuṁ, 1000 || kidaṁ, 4000 || 0 || salviraniṁ burva:n alit·, paṅr̥ga, 200 || maṅta:-
36r4na mulyaniṁ raja laraṅan·,, mvaḥ laraṅan· yavi, Upalakṣaṇa:kna sapaṅa:◯jiniṁ laraṅan ḍaL̥m·, pilihən R̥ganya // 0 // nihan ta ṅaraniṁ devagama:, hampon-hampon·, riṁdandaNotch
[Folio 36v] #1 36
36v1 savahunika tahapakən·, yan· kna taṁ kacoran·, hampo tan kolu, ja:◯ṅgət· riṁ huntu gugus i hilat·, laklakan·, maL̥kekmutaḥ, kapisəL̥k·, vahin·, sgu, maṅob madandaNotch-
36v2raṁpaṁ, hariṅət·, kumlə sa:rvvasa:ndiny a:vaknya, muri riṁ vulu romanya, kasanduṁ ma◯ṅraḥ, kasuririṁ, tiba, salaḥ ton·, suṅkana:rip·, muvaḥ hampo runtuḥ sakiṁ tutuknya, sumambur tika baba-
36v3n·, mvaṁ kapəyəḥ, kapitahi, maṅkana təṅraniṁ saṁ vahunika titipañ cor·,, kunəṁ ◯ təṅraniṁ sajroniṁ dinarātri, kasahuteniṁ sa:rvvasatva pipilikadi, Atukar, Adadak griṁ, kahilaṅ-iladandaNotch-
36v4ṅan sakalviranya, kamaliṅan·, daL̥n·, kaR̥bahanya salviranya, nahan hadi◯nya, kapasukan mr̥gga, kukuvuṁ, kapasukan amuk·, kondaṁ, katujaḥ, kasiṅhat·, kasa:mbər, kadmak·, kadandaNotch-
[Folio 37r] #1 37
37r1L̥bu, kahili, kapaṅavin∙, sakalviranya mamaṅgiḥ jatighata makadi pati ◯, mamaṅgiḥ sapamighna:ni sarvva laṇḍəp-laṇḍəp∙, kajar abayadi, kaśatra:bhayadi, maṅkana təṅraniṁ kna,
37r2 riṁ sajroniṁ parima:na, tiṅkaḥniṁ hañori, kəkərabi den agəmit∙, kampu◯ḥ romanya, Akəkəma, susuti den asat∙, hampo satahapan∙, cəL̥m∙ humbul-umbul pisan∙, dadi
37r3 kipaṁ kahapan∙, pintigaṅ ləbvakən humbul-umbul∙, tiṅkaḥ hikaṁ kacoran riṁ vṅidandaNotch◯nipun∙, sadinsadina:, tan suṅana sanak∙, mvaṁ ba:ryyanipun∙, mapaR̥ka, tan kasuṅan asapani ska
37r4ra:, skul hulam∙, kakinaṅan∙, sa:jə:ṁ, riṁ saheñjiṁ kacorṇa, hayo ridandaNotch◯ṅ avan∙ || 0 ||
[Folio 37v]
.
Translation
.
Commentary
.
Bibliography
Based on photos taken by Aditia Gunawan
Translation
No translation available yet for DHARMA_DiplEdAstadasaVyavaharaPerpusnasL882
Commentary
No commentary available yet for DHARMA_DiplEdAstadasaVyavaharaPerpusnasL882
Bibliography
No bibliography available yet for DHARMA_DiplEdAstadasaVyavaharaPerpusnasL882