The Aṣṭādaśa Vyavahāra, Perpusnas L. 882

edited by Arlo Griffiths & Timothy Lubin

Current Version: draft, 2024-04-19Z
Still in progress – do not quote without permission.

Description of the witness

  • Manuscript Identity:
    • Institution: Perpustakaan Nasional Republik Indonesia
    • Repository: Lontar
    • Identifier: L. 882
  • Physical Description:
    • Hand Description:

      The scribe is generally scrupulous about writing /ya/ rather than /e/, e.g. -nya, even a few instances of lyan (22v1–2, 23v4), etc., but is not wholly consistent in doing so (see, e.g., -ne in 23v1), which suggests conscious archaizing. On the other hand, the suffix -ni is often written -i, a feature typical of Middle Javanese and New Javanese.

      jña An ambiguous akṣara that may be confused with independent vowel Ī must actually be read jña:. Instances in 2r3, 2v2, 4r3-4, 7r2 confirm this reading. On the other hand, jña in 23r4 is unambiguous.

      repha/layar is noted in the Indonesian mode, i.e., straddling the akṣaras.

      use of yry for expected ryy

    • History:

    Metadata of the Edition

    • Title: Aṣṭādaśa Vyavahāra, Perpusnas L. 882.
    • Text Identifier: DHARMA_DiplEdAstadasaVyavaharaPerpusnasL882
    • Edited by Arlo Griffiths & Timothy Lubin
    • Copyright © 2019-2025 by Arlo Griffiths & Timothy Lubin.

    This project has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

    Lubin's work has been supported by fellowships from the National Endowment for the Humanities (USA) and the American Council of Learned Societies.


    [Folio 1r]
    [Folio 1v] #1 1
    1v1 // 0 // Avighna:m astu // 0 // nihan āṣṭaḍaśavyavahara: kavruhakna: de saṁ mahyun a:◯glarakna: vyavahara:vicedana:, ndya ta lvirnira:, pinakadi, R̥ṇa, ṅa, 1, hadaniṁ, tan kavehanya, 2, di⌈filler
    1v2kṣepa, ṅa, dr̥vya tinitipakən·, 3,, matuku, 12, vikraya, madol·, 13, Afiller◯nuṣa, ṅa, kolihanya, 14, svamiphala, ṅa, maṅvan·, 15, simavivaḍa ṅaran·, maR̥but sima:, 16, parufiller-
    1v3 nya ṣṭeya, ṅa, maliṁ, balaṁ, sahasa:, ṅa, strisaṅgrataṇa:, 17, stripuṁ-ḍarmma vibhaga, ṅa,filler◯ tadin·, 19, dyutamavvana:, ṅa, totohan·, praṇi, 20 || 0 || muvaḥ Aṣṭaduṣṭa, lvirnya, Iṅsaka, Amatya-
    1v4ni, codakaḥ, ṅa, Akon a:mateni, bhektaḥ, ṅa, Aṅanini, bhojyakaḥ, maveḥ filler◯ paṅaniṁ duṣṭa, sahacarakaḥ, ṅa, sadulur lavan duṣṭa, pritikaḥ, ṅa, samitra lavan duṣṭa, sthanaḍaḥ, ṅa, makasthananiṁ
    [Folio 2r]
    2r1 duṣṭa, trataḥ, ṅa, matuluṁ duṣṭa, yeka:ṣṭaduṣṭa smr̥taḥ, katutuR̥n∙ || 0 || mvaḥ Ikaṁ du◯ṣṭatriya, pati doṣanya, yapvan maR̥p mahuripa, masoka ḍaṇḍa, 40000, riṁ tuṅgal tuṅgal∙, Apan svatmaduṣṭa, ṅa || 0 ||
    2r2 mvaḥ Ikaṁ duṣṭa lima, ṅa, ḍaṇḍa, 20000, riṁ tuṅgal tuṅgal∙, Ika ta mon deniṁ śakṣi || ◯ 0 || mvaḥ Aṣṭacoraḥ, ṅa, ka:rtta, ṅa, lumkas maliṁ, karahika, ṅa, saholiḥ lavan maliṁ, nidiṣṭa, ṅa, atuḍuḥ mārggoṅgva
    2r3 riṁ maliṁ, sthanadaḥ, ṅa, maveḥ huṅgvanya, śaka, ṅa, samitra lavan maliṁ, jña:ta, ṅa, vruḥ, tra◯ta, ṅa, matuluṁ maliṁ, gopta, ṅa, maniṅidakən maliṁ, yeka: ta tuturaniṁṅ aṣṭacoraḥ || mvaḥ Ikaṁ ka:rtta ka:raIta, tka-
    2r4ne lamun sahacihna sopakaraniṁ maliṁ patyana: hika:, sanak rabinya, dr̥vyanya, haku◯kudḍa: pasuk paḍaL̥m de saṁ prabhū,, mvaḥ sanak rabiniṁ karaItta, ika: tan∙ vnaṁ kukudən∙, ḍaṇḍanən∙, 10000,
    [Folio 2v] #1 2
    2v1 riṁ tuṅgal-tuṅgal∙, lamun samaka:ryyanya, lamun samaka:ryyan∙, jarahən kukudən sanak bharyya mvaṁ ◯ sadr̥vya:nya || mvaḥ Ikaṁ śadcoraḥ, ḍaṇḍa, 20000, sanak rabinya tan yogya ḍaṇḍanən∙ || kunaṁ yan mara:kṣa, matuluṁ,
    2v2 maṅhakvakən∙ mañiṅidakən∙, ḍaṇḍa, 40000 || kunaṁ yan∙ jñata, Ikaṁ vruḥ yan maliṁ, śaka ◯, mnəṁ tan maṅalvakən maliṁ, ḍaṇḍa, 20000 || kunaṁ yan luput saṅkerika: tan∙ ḍaṇḍakən∙ || deśabhaṅgabha:yat tyaktaṁ*, kr̥
    2v3 taṁ* taskara:pa:rthivai [i.e., hr̥taṃ taskarapārtivaiḥ], Agnidagḍaṁ* jalanodaṁ, pañcasadaraṇaṁ* smr̥taṁ* || ka, dr̥vya I◯kaṁ saṅkeṁ rundaḥniṁ deśa, kanimitan praṁ katiṅgal ikaṁ deśadr̥vya, tinitipakən salviranya, paśu kunaṁ, dr̥vyafiller
    2v4 pinet iṁ taska:ra maliṁ, dr̥vya pinet de saṁ prabhū, katunviṅapūy∙, dr̥vya keli riṁ ⌈◯ve, kahəL̥m kunaṁ, Ika ta sahacihna, tan yogya katəmpuhana: riṁ panaṅgapi, titipan kaL̥bu riṁ pañcasaḍara
    [Folio 3r]
    3r1ṇa, ṅa || bedanya, yan hilaṁ prihyan avak∙ vnaṁ katəmpuhana: de saṁ matuvava || 0 || ◯ sthavaragośu, manuṣye sahasa:m kriyante naraḥ, madḍyamottamakaniṣṭai, doṣa duskr̥tam avacca || mvaḥ vvaṁ filler
    3r2 sahaśa riṁ sthavara:, ṅa, kayukayu, riṁ paśu sakalviranya, sahaśa riṁ vvaṁ, kaniṣṭamadḍya◯huttama:, riṁ kayu candana, ḍaṇḍa, 20000, yan kayu lis∙ makadi kayu makaraniṁ taman∙, ḍarmma,
    3r3 kadyaṅganiṁ na:gaśari, Aśoka, campaka, bha:kula, ḍaṇḍa, 10000, yan kayu safiller◯manya, ḍaṇḍa, 5000, mvaḥ sahaśa riṁ sudra paśu, ṅa, hasu, celeṁ, vaḍus∙, 5000, yan madḍya paśu sinaha
    3r4śa, kbo sapi, yan palunən∙, gitikən∙, praṅən∙, sudukən∙, sahaśanən petə◯n∙, ḍaṇḍa, 10000, yan sahaśa riṅ utama paśu, gajaḥ hajaran∙, ḍaṇḍa, 20000, yan sahaśa mraṅa, hanuduk ha
    [Folio 3v] #1 3
    3v1malu, mvaṁ haṅgiti śudra, haṅhiṁṅ ūttama deniṁ tavuhanya, śinahaśa śiraḥnya, 10000, so◯r iṁ təṅgək∙, 5000, sor iṁ haṅga, 2000, sahaśa riṁ kavuha siraḥnya, riṁ kavulaniṁ sudra, kavulaniṁ kavula
    3v2, 5000, havate, 2000, sukune, 1000, yan brahma:ṇa, kṣatriya, veṣya, ◯ riṁ śiraḥ, 20000, sor iṁ təṅgək∙, 10000, riṁ pupu riṁ vtis∙, 5000 || 0 || sastraśmitaṣṭaloṣṭasi [i.e., śastrāśmakāṣṭaloṣṭā hi?], kaṇḍāfiller
    3v3 karandutagnibhi, panipaḍasirodan tu, na kam bedaḥ hinahina:ṣṭiya || mvaḥ pana◯hasanya, riṁ sañjata, riṁ vatu riṁ kayu, riṅ aṣṭi ṅaran baluṁ, riṁ rvi, haṅgəbug∙ [i.e., aṅguvug], hanampəki bhayu, hanuL̥d iṁfiller
    3v4 hagni, hanpak∙, handupak∙, hanavut∙, Iti panibanya || duḥka raktaṁ*, bra◯ni bhaṅgi [i.e. vraṇam bhaṅgam], cedanaṁ*, bhedanaṁ* vaḍam∙, kūryyat ya praninaṁ*, tad i, ḍaṇḍaparuṣyam ukyate || duḥkaṁ*, ṅa, filler
    [Folio 4r]
    4r1 halaran∙, raktaṁ*, ṅa, mtu raḥ, brana:, ṅa, kanin∙, bhaṅga ṅaran tikəl∙, cedana, ṅa ◯, pgat∙, bedana, blaḥ ḍaḍa, vada, mati, yan riṁ vvaṁ, yan riṁ paśu, maṅkana panahasanya, Iti ḍaṇḍaparuṣya
    4r2 liṅ iṁ sa:stra || 0 || vvaṁ maṅluputakən∙ || 0 || mvaḥ kaṅiṅaran sadatatayi, viṣaḍa, filler◯ haṅracun∙, Aghniḍa, hanunvani, strodr̥kaka:ra, Aṅamūk∙, Atarvvana, Aga gave, hanluḥ, rajipisuna,
    4r3 hamiśuṇanakən si ratu, daratikrama, Amuṁpaṁ strī, daratikramaka:ra, ṅa || 0 || hika ◯ ta patyanana liṁniṁ sa:stra || mvaṁ vvaṁ maṅluputakən patiniṁ hatatayi, ḍaṇḍa, 40000,, 0,, Ajña:
    4r4 na:th acire kale, gantuneva, na ḍaṇḍayet∙, Ajña:nat cirasambaṣe, pūrvvaḍaṇḍa ◯, m avapnuyat∙ || Ikaṁ vvaṁ sapocapan lavan duṣṭa, saṅkeṁ tan vruḥnya yan duṣṭa, hakire kale, tan alavas ifiller-
    [Folio 4v] #1 4
    4v1 ka: denya sapocapan∙, handaṇḍakən ika: riṁ saṅka pisan∙ || kūnaṁ hikaṁ vvaṁ yan so◯capan lavan duṣṭa, saṅkeṁ tan vruḥnya, cirasambaṣe, malavas denya sapocapan∙, pūrvvaḍaṇḍa pinaṅguḥnya, 5-
    4v2000 || 0 || mvaḥ hutaṁ tan kalilirana: deniṁ putra, hutaṁ tan paputra, hutaṁ to⌈filler◯tohan∙, śeṣaḍaṇḍa, hutaṁ tukon∙, hutaṁ sajə̄ṁ || pariputeśu dḍa:nyesu, sakamulaphaleśu ca:, nifiller-
    4v3 ranvaye śataṁ* ḍaṇḍaṁ*, sarnvaye [i.e. sānvaye ’r]dḍaśataṁ* damaṁ* [= MDh 8.331] || Ikaṁ ḍanya, taL̥s∙, pinahayu ◯ rina:kṣa, pinagər tinuṅgu, hiṅalap iṁ vvaṁ kalarahina, yan kalapa, vovohan∙, pucaṁ, sekət pa
    4v4 nadoṣanya, 1000, yan tan rinakṣa, tan tinuṅgu, satapaṇa ḍaṇḍa, 2000,, filler◯ linokikansa deniṁṅ amet∙ || kunaṁ kalaratri pametnya, yogya patyanana:, maliṁ, ṅa || puspe
    [Folio 5r]
    5r1su harite janye, śakamulatasibr̥śu, halpeṣu pariputaṣu, ḍaṇḍa syat pafiller◯ñcakr̥ṣṇalam∙ [~ MDh 8.330; ms Lo2: svalpeṣva-] || mvaḥ vvaṁ hametanəmaniṅ len∙, kambaṁ, gaṅan lambayuṁ, taL̥s∙, kelor, hakḍik tan pinagər∙,
    5r2 ḍaṇḍa limaṁ sagama:s∙ || Aḍi saṁ*ma valadanaṁ*, nikṣepopanibhiḥ striyaḥ, rajasvaṁ* śro◯tiyasvañ ca, sopabhogena jiyyate [~ MDh 8.149, known var in d] || ka, Aḍisaṁ*ma, harthaniṁ rare, dr̥vya patitipan∙, panibhiḥ, dr̥vya saṁ pra-
    5r3bhū, dr̥vyaniṁ strī patibrata, tan vənaṁ buktinəniṅ len∙, tan∙ vnaṁ hilaṅa || mvaḥ ha◯na vvaṁ hanomaḥ-nomaḥ, vuvusnya sraḥ vlyan∙, rabi ta:yeṅ len∙, tan vehakna tmuha lavan kaṅ sinoma-
    5r4ḥnya, mvaṁ piraknya tan vehakna, pirak tiniṅgalan∙, ṅa || mvaḥ hana vvaṁ hanomaḥ-⌈◯nomaḥ, huvusnya sraḥ vlyan∙, katnu tekaṁ strī sinomaḥnya, riṁ səṇḍaṁ, riṁ kubvaṇ∙, pinkulnya tekaṁ strī si-
    [Folio 5v] #1 5
    5v1nomaḥnya, yan a:na vvaṁ maṅkana, kumbur patavan-tavanya, ṅa, ḍaṇḍanya t:hər tan təmva◯kna, tukonya tan vehaknya || 0 || dvajahr̥ttha bhūktidasaḥ, matr̥jakrita:datrimaḥ, paitr̥ko ḍaṇḍadaśa
    5v2 tru, saptetat masayonayaḥ [~ MDh 8.415] || ka, panaṅkaniṁ kavula:, tavan·, kavula saṅke ◯ pinaṅan·, krita, Ulihiṅ anuku, datrimaḥ, ṅa, kavula paveveḥ, saṅke bapa, saṅke Ibu, ḍaṇḍana
    5v3 śa, ṅa || mvaṁ vvaṅ a:ṅisiṅi rajama:rgga, riṁ pkən kunaṁ, ri sḍəṅiṁ tana:naḍinya, hika ta ma◯ḍaṇḍa rvaṁ paṇa, 40, Amedya tahinya, konən· br̥sihana || danyaṁ* daśabhyaḥ kumbebhyaḥ, harate yyadafiller
    5v4 kaṁ* vadaḥ, śeṣe py ekadaśaguṇam·, mūlyat ḍaṇḍam prakalphavet· [~ MDh 8.320] || vvaṅ a◯met pari kala rahina, makahiṅan sapuluḥ ciṁ, piṁsavlasakna pari kaṁ hinalapnya, ḍaṇḍanya, yen ləvi
    [Folio 6r]
    6r1 ḥ sakiṁ sapuluḥ ciṁ, ḍaṇḍa pati || mvaḥ vvaṁ maṅiduni, manampətiṁ taI, maṅiḍətakə◯niṁ taI, manudukakniṁ taI, manunḍuṁhakniṁ taI, maṁḍədəl·, ḍaṇḍa, 5000, pratamasahasa:, ṅa, || ka, filler
    6r2 vvaṁ malapa dr̥veniṁ kulaḍara riṁ pkən·, yan mās·, salaka, yan dodot·, yan ləvifiller◯ha saṅkeṁ satus paṅajinya, patyana: || yan kuraṁ saṅkeṁ paṅaji satus·, piṁsavlasakna paṅajinya, kaṁ denpe
    6r3 t ḍaṇḍanya || sataṁ* brahma:ṇaṁ*m akruṣya, kṣatriya ḍaṇḍam ahartti, veṣyaḥ dva:rdḍasahi de ◯ va, sudran ta vadam aha:rtthiḥ [MDh 8.267] || ka, kṣatriya maṅuman-uman· brahma:ṇa, ḍaṇḍa, 2000,, 0 ,, veśya maṅuman-u-
    6r4 man· brahma:ṇa, pati doṣanya || pañcaṣyat· brahma:ṇe ḍaṇḍa, kṣatriyasya◯nisañjane, veṣye syatḍ ardḍa:pañcasyat·, sudre dvaḍaśino damaḥ, [MDh 8.268] vesyekṣatriyayoḥ su ⌈filler-
    [Folio 6v] #1 6
    6v1 dre, vipe kṣatraveṣyaralaḥ [~ cd of stanza interpolated after MDh 8.268] || ka, kṣatriya maṅuman-uman· veṣya, ḍaṇḍa, 1◯000,, yan samavarṇna, brahma:ṇa paḍa brahma:ṇa, kṣatriya paḍa kṣatriya, veṣya paḍa veṣya, sudra pa-
    6v2 ḍa sudra, maṅuman-uman inumanan·, ḍaṇḍa, 240,, yan asaṅət paṅuman-umane, ◯ maruṣyani śabda, haṅavakən saruhurniṁ guluṅ ūttamaṅga:, patyanana: kalanyañapalani śabda,, 0 ,,
    6v3 dasivinalayan· sthanat·, yo naraḥ dviguṇaṁ* R̥ṇaṁ*, karmmasaṅkyadade śreṣta, sthe ⌈◯ neti dviguṇotamaṁ* || mvaḥ vvaṁ maṅiṅgatakən dasi, saṅkeṁ sthananiṁ tuvanya, maveha hutaṅiṁ ḍasi maṅləpiḥ, mvaḥ
    6v4 maveha pagaveniṁ ḍasi riṁ tuvvanya, huvus maṅkana: ḍaṇḍa dviguṇottama, 40◯000,, ḍasaḥ va bhr̥takaḥ svami, coditaḥ, kalane hataḥ, bhr̥takasya paL̥m danyat·, mr̥karaṇafiller
    [Folio 7r]
    7r1 vicarayet· || daśa haṅalap upaḥ hamane kalapa, sakalviranya, tiba pva: ◯ ya, yan matiya, Upahane vehakna riṁ paṅeranya, tan vicaranika:, yan aṅalap upaḥ mareṁ durade-
    7r2 śa, sinimbatiṁ kalana:, riṁ ma:rgga riṁ paran·, Upahanya pamuruhnya, vehakna filler◯ riṁ tuhanya, tan vicaranika: || sasyavapi R̥ṇaṁ* R̥nat·, paninamūtama:rghnikaḥ, pañcaguṇaṁ*, jña:tida-
    7r3 ṭo, kūryyat· daśa:gunottamaṁ* || vvaṁ manunvani pari riṁ savaḥ, maveha mulya◯niṁ pari, pañcaguṇa, mvaṅ avehagnisanta riṁ saṁ madr̥ve pari katunvan·, daśa:guṇotamaṁ* kūryyat· , 2
    7r4 0000 || R̥nikasya tu, putrañ ca, R̥ṇañ ceva, hared api, visage R̥vi◯s cedene, karmmatyakumbikaḥ ḍani || Ikaṁ hanakniṁ tadin·, vnaṁ kumalilirana hutaṁ || hasdanitanaṁ*, sa
    [Folio 7v] #1 7
    7v1 ndata, sanditanañca, mokṣakaḥ dagagvatha tanaprapta, syat·, corakadyadyafiller◯t· kivaṁ* || hana vvaṁ manalyani vvaṁ tan yogya talyanana, muvaḥ hana vvaṁ haṅuvakakən kuṅkuṅan·, yogya ku-
    7v2 ṅkuṅən deniṁ kaduṣṭanya, yan ana vvaṁ maṅkana, ḍaṇḍa sadoṣaniṁ coraḥ || kr̥te filler◯ sa:rvve pitaḥ kanya, pare tasmin prayaccati, sarvva dviguṇikaṁ ḍaṇḍaṁ*, sahasadvakaṁm ūtamaṁ* || ka, bapaniṁ ka-
    7v3 nya huvus aṅalap· vlyan·, sanaknya pinalakyakniṁ len·, Ika ta maṅsula◯kna vlyanya handviguṇa, mvaṁ ḍaṇḍa dvigunottama, 40000 || 0 || daśaniragasahanyat·, tat R̥ṇakaṁ* da-
    7v4 dyadvakaṁ*, catūrśataṁ*, kroḍan· śreṣṭa, savakrayavisarjjanat· || ka, vvaṁ ha◯matyaniṁ kavulaniṁ vvaṁ nirdoṣa, manavuranaṁ hutaṁniṁ daśi maṁL̥viḥ, riṁ paṅeraniṁ dasi pinatyan·, mvaṅ ave-
    [Folio 8r]
    8r1 ha savakraya, catūrsata, 8000,, 0,, vatamanadvikaṁ* dr̥vyaṁ*, suvarṇnarajatan dana◯t·, dvigunaṁ* laṅgayet· hr̥tva, na punaḥ vuddira:kṣate || riṁ mahutaṁ ma:salaka:, hanavura dviguṇa juga ||
    8r2 kanyavigiṣanajati, na: kiñ cit·, vapi ḍaṇḍayet·, jaghaṇaṁ* bhajataṁ* vakaṁ*, niyafiller◯taṁ* vasayat·, hr̥tat· || kanyaṅuṅguhi tan yogya ḍaṇḍa de saṁ prabhū, yan maṅuṅgahi vvaṁ sor, tanyo⟦na⟧gya ⌈-
    8r3 vehənira:, ḍaṇḍa de saṁ prabhū dviguṇottama || Asubhakaryyavalan tu, kūryyatayuḥ hi ◯ , ḍapayat·, tana:jña:tadikarye tu, na doṣoda:ś catūrdaśa || ka, rare tana:ñcikūlahe, makahiṅafiller-
    8r4 n vayaḥnya, tan· kna riṁ doṣa, patbəlas tahun hiṅanya || kunəṁ sasaṇḍanu⟦⌈⟧lun·, pa◯ñavarṣapramana:, yan livat sakeṁ limaṁ tahun·, mari saṇḍa, kadolaniṁ hulun·, ṅa, tan· vnaṁ teka:palafiller
    [Folio 8v] #1 8
    8v1 tunən·, sahuranya, hutaṁniṁ saṇḍa || kunəṁ sasaṇaniṁ vnaṁ-vnaṁ sinaṇḍakən·, kbo sapi kunaṁ, ◯ tluṁ tahun lavasnya, yan hana kanak· pva kajəro sakiṁ tluṁ tahun·, Ikaṁ manaṇḍakən· maṅalap hanaknya, sahananya
    8v2 , kunaṁ pva yan livat sakiṁ tluṁ tahun·, Ikaṁ manaṇḍa maṅalap hanaknya, mari saṇḍa, ṅa, L̥◯L̥b ika yan maṅkana, liṁniṁ śa:stra || kunaṁ saśaṇaniṁ sasaṇḍan· bhūṣaṇa-vastra:, rvaṁ tahun lavasnya, yan livat sakeṁ rvaṁ ta-
    8v3 hun· mari saṇḍa Ika:, Ikaṁ manaṇḍa pramana, L̥L̥b ika yan maṅkana: || mvaḥ hana vvaṁ mafiller◯naṇḍakən hulun·, miṅgat pva ya sakeṁ pasaṇḍan·, hikaṁ manaṇḍakən manahurana hutaṁnya || mvaḥ hana pva ya hulun maṅi-
    8v4 laṅakən· dr̥vyaniṁ paṅeranya, maṅr̥R̥məta kunaṁ, tambəhakna hutaṁnya, ṣaR̥ganya ◯ , maṅkana liṁniṁ śa:stra || mvaḥ hana vvaṁ manaṇḍakən daśa-daśi kunaṁ, sadutakaṁ daśa-dasi, ri vkasan vinalat·, maṅkana liṁfiller-
    [Folio 9r]
    9r1 niṁ sa:stra || guru, pva va, pitradeva, brahma:ṇa:, vva, bahuśrutaṁ*, Atatayinampaya◯nti, Anyadeva vicarayat· [MDh 8.350],, nr̥pa saṁ ratu, hamatyananatatayi, yan guru, yan rare, yan· vr̥ḍaḥ, yan brahma-
    9r2 ṇa:, yan bahuśruti, biṣa:ṅaji, patyanana huga tan pavicara || 0 || ḍaṇḍanya, ◯ Aḍaṇḍayan raja:, ḍaṇḍyaṇ ḍai, vasy aḍaṇḍayan·, Ayaśo mahad apnoti, narakañ ceva gacati [MDh 8.128] || saṁ ratufiller
    9r3 hayva duməṇḍa riṁ tan yogya ḍaṇḍanən saṅke liṁniṁ hagama:, Ikaṁ yogya ha:ḍa◯ṇḍanən saṅkeṁ hagama yan dinaṇḍa, dūryyaśa: saṁ ratu yan maṅkana:, An kalivatiṁ naraka || yan kiñcit·, daśa:-
    9r4 varṣani, Agnido prekṣate, dani, bhūjapamaṇaṁ* pare tuṣṇaṁ*, na śa tala◯bdam aha:rtti [MDh 8.147] || yan· dr̥vya:savaka riṁ dr̥vya, hana riṁ saṇḍiṁ, Ikaṁ dr̥vya binuktiniṁ len·, makahiṅa-
    [Folio 9v] #1 9
    9v1 n a:sapuluḥ tahun·, Ikaṁ madr̥vya tuṣṭi ṅaranya mnəṁ, yan yogya kilalanikaṁfiller ◯ dr̥vya yan maṅkana hilaṁ || darṣaṇa:pratibhaveṣya, vidir yyat· pūrvvacoditaḥ, ḍanapratibhuḥvi prete
    9v2 , dayatne vapi ḍapayet· [MDh 8.160] || mvaḥ vvaṁ maṅandəlakən kasahuraniṁ hutaṅ iṁ len·, da◯napratibhuḥ, yan mati tikaṁ maṅandəlakən·, tan· vnaṁ hanaknya tagihən deniṁ praḍana:, tan· vnaṁ yatika tu-
    9v3 musa: liṁniṁ hagama: sa:stra || mvaḥ vaṁ maṅandəlakən maṅaku tan iṅgatanikaṁ vvaṁ darṣaṇa:◯pratibhūḥ, ṅa, kabvatana: vtuhaniṁ vvaṅ iṅandəlakən·, yan tinən pva deniṁ hapihutaṁ, maṅlya yan tan mətu vvaṁ,
    9v4 kaṁṅ iṅandəlakən·, Ika:ṅ haṅandəlakən hanahura hutaṁ riṁ praḍana, Arththanyafiller ◯ devek sahurakna, maṅkana: liṁniṁ śa:stra || mvaḥ hana vvaṁ hapihutaṁ, malavas pva yan tan tinagiḥ, gnəp tahu-
    [Folio 10r]
    10r1 nya, 10, tan panagiḥ, hat:hərrikaṅ ahutaṁ halavas· sthitihaneṁ saṇḍiṁnya, ◯ Umnəṁ juga ya tan panagiḥ pisan·, makanimitta madanya, ri vkasan pva managiḥ livat sakeṁ tahunya,
    10r2 10, tan· vnaṁ sahuR̥n· vr̥dḍi, manahura: R̥ṇa:mula, sakavit·, ṅa, yan sa◯hapramaṇa, maṅkana: liṁniṁ sa:stra || hana vvaṁ hambukti patuvava, makanimitta valat·, maṅəlyanana patuvava,
    10r3 kaṁ bhinūktinya, mulihan dviguṇa, hat:hər rika ḍaṇḍa de saṁ prabhu, Utamasahasa, 20◯000, liṁniṁ sa:stra, kunaṁ vvaṁ hambukti saṇḍa, makanimita valat·, haṅəlyanana samulyaniṁ saṇḍa, han dviguṇa
    10r4 , mulihaməpəs·, maliṁ saṇḍa, ṅa, ḍaṇḍa de saṁ prabhu Utamaḍaṇḍa, 20000, Ifiller◯kaṁ manaṇḍakən manahura hutaṁ sakalantaraniṁ manaṇḍa, maṅkana liṁṅiṁ sa:stra || kunaṁ vvaṁṅ apihutaṁ tan papafiller
    [Folio 10v] #1 10
    10v1 tra, tan pasaṇa:, vnaṁ tekaṁ mahutaṁ manahurana, yan paḍa jivanya, yan mati sa◯laḥ tuṅgal·, Ikaṁṅ anakiṁ mati tan· vnaṁ manahura:, tan· vnaṁ tagihən deniṁ hanakiṁ mapihutaṁ || mvaḥ hafiller-
    10v2 na stri mahutaṁ prihavak·, binuktinya sekalavan lakinya tan pa:nak ta ya, kari ◯ lakinya mahurip·, lakinya juga manahurana hutaṁnya || kunaṁ hikaṁ matuvava riṁ vvaṁ kraṅan·, matuvava
    10v3 riṁ vvaṅ anəluḥ, mati tekaṁ matuvava, tan palakunənika:, manupatipaṅa◯kiṁ, ṅa, liṁṅiṁ sa:stra: || mvaḥ vvaṁ hanagiḥ pihutaṁnya, paṅalapvekaṁ bhūmi, maṅalap· stri, maṅalap hanakiṁ
    10v4 mahutaṁ, makanimitta valat paṅalapnya, tan sukaniṁ mahutaṁ, hinalapnya ◯ pva ya salaḥ tuṅgal·, huvus tan sinahur teka pihutaṁnya, At:hər muliha tikaṁ hinalapnya, makanimi-
    [Folio 11r]
    11r1 tta n paveḥniṁ mahutaṁ || mvaḥ hana yapva vvaṁ mapihutaṁ, maṅalapva ya dr̥vyaniṁ mafiller◯hutaṁ, sakalviraniṁ mahutaṁ, kbo sapi paśu kunaṁ, hinalapnya, tan paveha pitovinika mahutaṁ,
    11r2 vnaṁṅ ika maṅalapa, yan alit pva ya mulyaniṁ hinalapnya sakiṁ pihutaṁnya, hapufiller◯haka hutaṁ ṅaranya, yan paḍa mulyanya lavan pihutaṁnya, halapən deniṁ mahutaṁ, yan tan paveḥ hi-
    11r3 kaṁ mapihutaṁ, ḍaṇḍa de saṁ prabhu, 20000, t:hər ika huvus apihutaṁnya, hufiller◯daL̥n asahinalatnya, makanimitta tan paveḥnya || tvakbedakaḥ śakaṁ* ḍaṇḍyaḥ, coditasya daśa-
    11r4 nakaḥ, maṅsebeḍa tu saniskan·, pravaṣyaḥ tv astibedakaḥ [~ MDh 8.284] || ka, blaḥniṁ ◯ kulit·, katon raḥnya, r:vaṅ ivu patiba: jampi, blaḥ livat iṁ ḍagiṁ, baluṁ, nəm paha patiba: jampi
    [Folio 11v] #1 11
    11v1 piṇḍa, 9600,, muvaḥ vvaṁ ṅalapa saṇḍa, vvaṁ ṅalapatuvavan·, tan pamvitiṁ patu◯vavan·, yan saṇḍa tan pamvitiṁ manaṇḍa, pinet prihavak iṅ amaliṁ patitipan·, rumahiṁ manaṇḍa kunəṁ,
    11v2 ḍapyaḥ prattamasahasa, maveha ḍaṇḍa, 5000 || pita, matha, suhrat·, brata, ◯ bha:ryya, putra, purohitta, na:ḍaṇḍye, raja, haṣṭi ṣyat·, yaḥ svaḍarmma na tistati [~ MDh 8.335] | ka, pita, ṅa, bapa,
    11v3 matha, ṅa, Ibu, suhr̥t·, ṅa, mitra, brata, ṅa, sanak·, bha:ryya, ṅa, stri, putra ◯, ṅa, hanak·, purohitta, ṅa, brahma:ṇa:, tan daņḍanika de saṁ prabhu || kunəṁ rehiṁ tripramaṇa:, sa:kṣi,filler
    11v4 likita, bhūkti, kunəṅ ika śa:kṣi r:va:, I likita bhūkti, yeka L̥viḥ tməfiller◯n ikaṁ mr̥maṇa: r:va:, maṅkana liṅiṁ sa:stra || kunaṁ hikaṁ supatra, tulisakna, I śaka:, maśa:, titi, triva-
    [Folio 12r]
    12r1 ra, śa:kṣi, bhūkti, Ika: ta supatra haranya, tulisakna deniṁ mapihutaṁ, riṁfiller ◯ haR̥piṁ mahutaṁ, marapvan tan evəḥ pihutaṁnya, liṅiṁ sa:stra || muvaḥ hana vvaṁ maṅasi patuvava:, kaprama-
    12r2 ṇan ta yan tinuvava:n·, Ika: ta vvaṁ maṅkana, ḍaṇḍanya tan samaḍaṇḍa, ṅa, Ifiller◯ka: ḍaṇḍa paḍa-paḍa la:van mulyaniṁ patuvava:, Ikaṁ tan inakunya, At:hər mulihan dviguṇa:, liṁniṁ sa:stra
    12r3 || kunaṅ ikaṁ hamalaku patuvava:, haliñok ika yan matuvava:, tan a:filler◯naniṁ pramaṇa:nya, Ika: ta vvaṁ maṅkana:, ḍaṇḍanika:, sa, tan samaḍaṇḍa, ṅa, paḍa-paḍa salavan mulyafiller
    12r4 patuvava:n pinalakūnya, ḍaṇḍanya, hat:hər havehan dviguṇa:, Ikaṁ hifiller◯nakunya yan patuvavan·, maṅkana: liṅiṁ śa:stra || hana vvaṁ maṅasi hutaṁ, kapramaṇa:n ta yan a:hufiller-
    [Folio 12v] #1 12
    12v1 taṁ, maṅakvakən tan pahutaṁ, hadva ta ya tan pahutaṁ, makanimitta hananiṁ yan ma◯hutaṁ, Ikaṁ vvaṁ maṅkana, ḍaṇḍa teka de saṁ prabhu, ḍaṇḍahan dviguṇa: L̥vihakna:guṅiṁ hutaṁnya, At:hər ha-
    12v2 nahura hutaṁ, maṁL̥viḥ riṁ mapihutaṁ, tan sadu, Aḍarmma, ṅa || muvaḥ hana vvaṁ tan pa◯pihutaṁ, tan a:naniṁ pramaṇanya yan mahutaṁ, hadva riṁ hujarnya, yan mapihutaṁ, makanimitta tan ananiṁ prama-
    12v3 ṇa:niṁ mapihutaṁ, ḍaṇḍa hika: de saṁ prabhu, hadviguṇa: paṇagiḥnya, riṁ tan tuhu ◯ mahutaṁ, hat:hər havehan dviguṇa panagiḥnya riṁ vvaṁṅ inakunya mahutaṁ, Ika ta vvaṁ maṅkana tan sadu, ṅa,
    12v4 Anakiṁ bhedakam anyat·, Apsu suskatavaineva, tad vapi pritiya kūr◯yyat·, dadyat cottamaśahasam· [MDh 9.279] || ka, vvaṁ hambədaḥ ḍahuhan·, hamateni bañu, Uttamasafiller-
    [Folio 13r]
    13r1 hasa: ḍaṇḍanya, 20000, tura:mbəs ikana tambak· || mvaḥ hana ta ya vvaṁ haṅafiller◯kū dr̥vya, kapramaṇan ta ya tan tuhu dr̥vyanya, madva Ikaṁ hujarnya, baka ta vvaṁ maṅkana: || vimala:-
    13r2 saṁjñeti, maṅoho, ṅa, ḍaṇḍa de saṁ prabhu, ḍaṇḍa dr̥vya ka:ra, ṅa, saṁjña lvafiller◯niṁ dr̥vya hinakū tan tuhu dr̥vyanya, ḍaṇḍanya, mvaḥ mantukanikəl· hikaṁ dr̥vya || śa:straḍaḥ manuṣatranafiller-
    13r3 t·, corena śa:bha:ye śūddha, hastenarityayaṅkatya, dadya dviguṇa◯m utama || hana vvaṁ haveḥ sañjateṁ maliṁ, makanimitta panuluṁnya, ḍaṇḍanya, 40000 || Upaka:refiller-
    13r4 karojantu, core gramavimohaṇat·, gatre gurur iki kyataḥ, filler ◯ Uttamaṁ* triguṇan dado || Ikaṁṅ aveḥ hupaka:raniṁ maliṁ, ḍaṇḍa ya, 60000,, guruniṁ maliṁ, ṅa ||
    [Folio 13v] #1 13
    13v1 vvaṁ huṇḍahagi hamaduṁ kayu, haniba:ni vvaṁ, yan paśu, tan saṅke matanya, ya◯n· pjaḥ kaṁ kaR̥bahan·, maṅəlyanana patṅaḥ mulyanya kaṁ kaR̥bahan·, yan tan mati malara juga, maveḥ pa-
    13v2 tamba, sahunaka:ra laranya, hiṅaniṁ varasnya, At:hər ḍaṇḍanika:, 4000, kunaṁ ◯ yan avkasan· mati deniṁ laranya, savakra ya sinapaliḥ, 4000,, 0,, maṅkana tekaṁ vvaṁ, maṅgutuk-gu-
    13v3 tuk·, moliḥ ya paśu, yan tan manahanya, tuṅgalakaśaṇanya, liṁniṁ śa:stra || ◯ kunaṁ saśaṇa:niṁ strī, yan tiṅgalakən sva:minya, yan makatona maṅulaḥ-hulaḥ ḍarmma riṁ paran·, makahiṅa-
    13v4 niṁ tahunya, 8, yan makadon aṅulah-ulaḥ vīḍya, tahunya, 6, yan maka⌈◯don haṅulah-ulaḥ yy arttha, makadya:layara:, tahunya, 10, yan makadon kaparabyakən· riṁ para-
    [Folio 14r]
    14r1 nya, tahunya, 3, Ika ta kabeḥ, yan livat saṅkeṁ saśaṇa:nya, sovaṁ-⌈◯sovaṁ, vnaṁ hikaṁ stri malakiya riṁ len·, maṅkana liṁniṁ śa:stra || kunaṁ lakṣaṇa:niṁ hanmu-nmu, yan tuhu dr̥-
    14r2 venya, makapūrvvaka mavaraḥ-varaḥ riṁ deśa, riṁ vvaṁ makveḥ, pinasa:kṣyakə◯n·, yan· dr̥ve pinəṇḍəmnya, vinarahakənya riṁ pūrvvaka varṇnaniṁ dr̥ve pinəṇḍəm·nya, kveḥnya, rūpa-
    14r3 nya, salviriṁ tiṅkahiṁ dr̥vya, pinəṇḍəmnya ṅūni, ri vkasan dinuduknya kavnaṅa◯n denikaṁ vvaṁ makveḥ, hatūtan adva paraḥnya ṅūnī, Ika: ta yan maṅkana:, tuhunika: dr̥vyanya, ta-
    14r4 n yogya kilalan de saṁ prabhu, yan maṅkana,, kunaṁ hikaṁ vvaṁ manmu-nmu yan ta◯n maṅkana, lakṣaṇanya, tan· dr̥venya Ika:, yogya kilalan de saṁ prabhu, halot pva tafiller-
    [Folio 14v] #1 14
    14v1 n paveḥ juga ḍaṇḍa de saṁ prabhu, tan samaḍaṇḍa, ṅa, sama: kveḥniṁ dr̥vefiller ◯ tinmunya ḍaṇḍanya hat:hər halapən ikaṁ katmu de saṁ prabhu, maṅkana: liṁniṁ śa:stra || sahaste sa tu sarvve-
    14v2 śu, steyasaṅgrahanesu ca, vag·ḍaṇḍayoś ca paruṣya, na parikṣerttha: ◯ sa:kṣaṇaḥ [MDh 8.72] || ka, Ulaḥ tan paməlihana sa:kṣi, sḍəṅiṁ sahasa:, sḍəṅiṁ strisaṅgrahana, sḍəṅi vakparufiller-
    14v3 ṣya || mvaḥ hana vvaṁ manmu hulun·, paśu vnaṁ-vnaṁ sakalviranya, saṁ prabhū maṅgaḍuḥ, hanafiller ◯ tluṁ tahun lavasanya, ginaḍuhan·, vnaṁ hika: təbusən deniṁ hadr̥vya, yan livat pva ya tluṁ tahun·, tan·
    14v4 vnaṁṅ ika təbusən·, saṁ prabhu mamet ika: paśu, liṅiṁ śa:stra: || 0 || batvaṁ*filler ◯ parigr̥naṁ* yatya, sakṣi dve-dve naraḍipaḥ, samasutukulotduṣṭan·, guṇa dve-dve kulotgata-
    [Folio 15r]
    15r1 n·, bahukvaṁ* parigr̥ṇaṁ* yat· [~ MDh 8.73, v.l. in d; + repetition of pāda a] || ka, dr̥vyasakadiniṁ sa:kṣi makveḥ pituhunnifiller◯ka:, hikaṁ sa:kṣi r:va: paḍa kveḥnya, duhure L̥vihe, paḍaniṁ guṇane yeka: petən· || mvaḥ dr̥vya ki-
    15r2 nonakəniṅ amaraṅgi, riṁṅ amahantən·, riṁṅ apaṇḍe ma:s·, vkasan ikaṁ dr̥vya:, ◯ karajabhaya, kagnibhaya, kaceraḥbhaya, Ikaṁ maṅkana, maṅlyanana riṁ madr̥vya, samulyaniṁ kon-kon·, ma-
    15r3 kanimitta tan· yatna ri kara:kṣyanya, tan· yatna rika hulihanya || mvaḥ hana filler◯ vvaṁ madola dr̥vya,, mvaḥ hana vvaṁ hatuku dr̥vya yan ana kaluputanya ri papa dolnya, patukunya salaḥ filler
    15r4 tuṅgal·, Ika ta maṅaṅsuL̥na: salaḥ tuṅgal, sapuluḥ vṅi lavasnya haṅsu◯lakna, kunəṅ ikaṁ madola tuku, yan alot kavaṅsulaniṁ dr̥vya, ri turuṅ i gnəp sapuluḥ vṅi, ḍaṇḍa filler
    [Folio 15v] #1 15
    15v1 teka de saṁ prabhū, sadsata paṇa ḍaṇḍanya, 12000,, yan livat pva sapuluḥ ◯ vṅi, tan· vnaṁ mamaṅsulakna salaḥ tuṅgal· || kunaṁ vvaṁ madol-atuku vnaṁ-vnaṁ, paśu, kudḍa, kbo, sapi, ku-
    15v2 naṁ yan hana kaluputanya, riṁ madval atuku, salaḥ tuṅgalnya, kar:va:tṅaḥ lek lavafiller◯snya, vnaṁ maṅaṅsulakna, yan lot kavaṅsulanya, salaḥ tuṅgal·, ḍaṇḍa pva de saṁ prabhū, sadsata paṇa:, 1200
    15v3 0, yan livat pva kar:va: tṅaḥ lek padolnya patukunya, tan· vnaṁ maṅsulakna, liṅiṁ ◯ śa:stra || 0 || Aśaṇa, ñca, paśuna, ñca, tripakṣadapyanam bavet·, viparyyaye tu daṇḍasyat·, manūṣyanan tu
    15v4 vatsara:t· || mvaḥ saśaṇaniṁ madol-atuku, yan pasu satimahandina: hiṅanya,filler ◯ yan· vvaṁ, daśadaśiḥ, satahun hiṅannya vnaṁ maṅsulakna, Ika ta salaḥ tuṅgal·, yan hana kaluputanya, pa⌈-
    [Folio 16r]
    16r1 dolnya, patukunya, yan alot pavaṅsulnya, salaḥ tuṅgala, ya ta ḍaṇḍa defiller ◯ saṁ prabhū, sadsata paṇa, 12000,, yan livat sake hiṅanya salaḥ tuṅgal·, tan· vnaṁ hika kavaṅsulanyafiller
    16r2 liṅiṁ sa:stra || mvaḥ bhūṣaṇa dinol tinuku, daśahasya, sapuluḥ vṅi kavaṅsulanya, ◯ , mvaḥ rehiṁ maṅonṅon·, pasu, kbo-sapi kunaṁ, yan riṁ rahina: riṁ paṅonan·, hikaṁ maṅvan· pramaṇa dr̥vya vnaṁ-
    16r3 vnaṁ, yan riṁ vṅi saṁ madr̥vya paśu pr̥maṇa hika:, kunaṁ yan hilaṁ riṁ paṅonanya, sinahufiller◯tiṁ hasu, kaL̥bv iṁ juraṁ, kaL̥bv iṁ luvaṁ, tan sinapekṣanya, Ika: kaṁ maṅvan· maṅəlyanana riṁ saṁ madr̥ve paśu,
    16r4 samulyaniṁ vnaṁ-vnaṁ, Ikaṁ maṅvan hupahanya suṅana:, maṅkana liṁṅiṁ śa:stra || mvaḥh ikaṁ maṅva◯n·, yan hilaṁ riṁ vaṇa, riṁ tgal·, paṅonan·, cinoloṁ deniṁ coraḥ, malayu mavaraḥ riṁ madr̥ve paśu, filler
    [Folio 16v] #1 16
    16v1 mavaraḥ huṅgvanya hilaṁ, ri ka:lanya hilaṁ, kapr̥maṇanta yayan tumulya varaḥ-varaḥ, ◯ Ika ta yan maṅkana tan· vnaṁ maṅəlyanana, liṁṅiṁ śāstra || paśu kbo-sapi, kahadḍaṁ tika riṅ avan·, riṁ tgal·, maga-
    16v2lak pva ya, salaḥ tuṅgal·, maniṅgat pva ya kbo-sapiya, katon kapr̥maṇanya mani◯ṅhat·, Ika yan malara, maveha patiba jampi, Ikaṅ dr̥ve paśu maniṅhat·, yan ma:tīkaṁ siniṅhat·, Ifiller-
    16v3kaṁ maniṅhat· haṅəlyanakna riṁ madr̥vya, Ikaṁ paśu mulya viśūdḍa, maṅkana hilaṅa◯niṁ mulyaniṁ paśu, maṅkana: raṣaniṁ śa:stra, katəmviṁ haji manava: || mvaḥ kbo-sapi paḍa ta ya magalak·, maniṅhat ta
    16v4 ya, tan bhiṣa ta ya malara, makaṅūnī matī ya, salaḥ tuṅgalnya, tan· vnaṁ hikaṅ a◯dr̥vya maṅlavana:kna, hana vvaṁ hamaṅlavanakən·, makanimitta puṅguṁnya, ḍaṇḍa de saṁ prabhu dviguṇottama, 4-
    [Folio 17r]
    17r1000,, muvaḥ vnaṁ humaṅguha kapatinika:, maṅkana: liṁṅiṁ śa:stra || muvaḥ kbo-sapi ◯ Antyanta landəpiṁ suṅutnya, nitya sagalaknya, humuṅguḥ ta ya riṁ ma:rgga:, hana ta vvaṁ malivat·, riṁ haR̥pnya, si-
    17r2niṅatnya, Ika ta paśu yan maṅkana: tan atatayi, ṅa, tan· vnaṁ patyanana: || mvaḥ ha◯na pva paśu, marariṁ gaga śavaḥ, kubvan kunaṁ, pinaṅan tekaṁ sarvvaviji, hinikət ta ya de saṁ madr̥vya pinaṅanya:,
    17r3 dadi siniṅhat hikaṁ maṅikət·, Ikaṁ paśu maṅkana: tan doṣa, tan vika:rinika:, mafiller◯ṅkana: raṣaniṁ śa:stra || mvaḥ kbo-sapi ḍarppa: maniṅha:t·, yan· vvaṁ, makanimitta gləṁnya, makanimitta kroḍanya,
    17r4 tan pakaraṇa, paniṅatnya, hakveḥ paniṅhatnya, saṅkeṁ kroḍanya, yan hana pa◯śu maṅkana haṅamūk hika ṅaranya, hatatayi, ṅa, vnaṁ patyanana:, makṣanya vnaṁ halapən deniṁ voṁ hakveḥ filler
    [Folio 17v] #1 17
    17v1 tan vicaranən· || mvaḥ vvaṁṅ amatyani paśu, tan ana: hatatayi, tan a:ṅamūka, makanimifiller◯tta:hyuniṁ maṅsa: kevala:, ḍaṇḍa de saṁ prabhū, Uttamaḍaṇḍa, maṅəlyanana: dviguṇa, mariṁ hadr̥ve paśu, vvaṁfiller-
    17v2ṅ aveha motapagaveniṁ paśu, pinatyanya, maṅkana liṁṅiṁ hagama: || 0 || yaḥ tu pūr◯vvaniviṣṭasya, tada kasyodakaṁ* haret·, bagamaṁ*, va:, pya, mamiṇḍyat·, saḥ dapyaḥ pūrvvasahasam· [MDh 9.281] || ka
    17v3, vvaṁ tumama riṁ śavahiṁ len·, haṅəduk vəluran amet bañu, haṅalihakən dalaniṁ ⌈◯vvai, ḍapyaḥ pūrvvasahasam·, 5000 || 0 || gr̥hinaḥ, putrinaḥ, molaḥ brahmaṇaḥ, kṣatriya veṣyaḥ, Ity uktaḥ
    17v4 sākṣyam ahati sudra ye dapya ninditaḥ [~ MDh 8.62] || ka, yogya sakṣiyantan apapgata, pili◯han sa:kṣi, hayva hiner· || lvirnya gr̥hinaḥ, Ika vvaṁṅ apagəḥ momaḥ homaḥ, putrinaḥ , vvaṅ akeḥ ha-
    [Folio 18r]
    18r1naknya, vvaṁ pinituhu, saṁ brahma:ṇa, saṁ kṣatriya, veṣya, vvaṁ tuhu riṁ sa:rvvaka:ryya, ◯ sudra kaṁ tan pakanina: ,, 0 ,, Amtaḥ sa:rvvesu varṇnesu, ka:rya ka:ryyasu sa:kṣinaḥ, sa:rvvaḍarmmadido lu-
    18r2ṇḍaḥ, viparikta ca tarjayet·,, na:rtthasambandino naptaḥ, na sa:hayaḥ, na verina◯ḥ, na dr̥ṣṭanoṣa ka:rttivyaḥ, na vyadyataḥ na duṣita [8.63–64] || vvaṁ tuhv iṁ sa:rvvaka:ryya, vvaṁ kaglaraniṁ sa:rvvaḍarmma, vvaṁ tan lo-
    18r3na, vvaṁ tan aR̥p iṁ dr̥vyaniṁṅ adr̥vya, Ika ta kabeḥ yogya pinakasa:kṣi, liṁ◯ṅiṁ sa:stra: || ka, vvaṁ tan yogya gavenən sa:kṣi, Ikaṁ vvaṁ pinirak·, vvaṁ tan tuhu, vvaṁ sahaya, vvaṁ bvatukar,
    18r4 vvaṁ katon vuvus adoṣa, vvaṁ duṣṭaka:rmma || na: sa:kṣiḥ nr̥pati ka:ryya na:, ka◯runaḥ kusiṁlava:, na, śrutiyo na, liṅgasto na, saṅgebhyo vinighataḥ || nityaginyo, na vaktafiller-
    [Folio 18v] #1 18
    18v1vyo, na dapyaḥ na vika:rmmana:t·, na: vr̥dḍo, na sisu śenaḥ, natyo na vikalendi◯yaḥ [MDh 8.65–66] || mvaḥ tan sa:kṣiya, huṇḍahagi, vvaṁ biṣa:ṅaji, sakveḥniṁ vvaṁ hatapeṅ halas·, riṁ guṇūṁ, mañju, kḍi, vvaṁ ma-
    18v2ṅguh-uṅguḥ, vvaṁ doyan hiṅumpətiṁ jagat·, mvaṁ vvaṁ maravit·, mvaṁ vvaṁ magave dadu, vvaṁ ◯ Antyantatuhva, rare caṇḍala:, vvaṁ huta, vvaṁ haṅgiriḥ, vvaṁ mala:, vvaṁ bvatr̥ṣṇa:, vvaṁ malelya, vvaṁ ragan· ḍara:-
    18v3ḍaran·, vvaṁ kroḍan·, vvaṁ maliṁ, Ika ta kabeḥ tan yogya:lapən sa:kṣi, liṁ◯ṅiṁ śa:stri || nato na mato komataḥ, na:kṣa kr̥ṣṇonapisitaḥ, na: suma:rtvo na karmmato na, kudḍa, filler
    18v4 na, gi, taskaraḥ [MDh 8.67] || ka, vvaṁ hatyanta daridra, cvaṁ mavəR̥, vvaṁ hedan·, vvaṁ tr̥ṣṇan·, ◯ mvaḥ vvaṁ maṅgiriḥ, mvaḥ vvaṁ makadon maṅhel·, vvaṁ lumpuḥ, vvaṁ ra:ga-ra:gan·, vvaṁ maliṁ, vvaṁṅ aṅgə̄ṁ kroḍa, 0 ,
    [Folio 19r]
    19r1 striṇaṁ*, sa:kṣya, striṇaṁ*, kūryyuḥ, dvijaṇaṁ*, sa:kṣiyadvijaḥ, sudraś ca cinta su◯dranaṁ, mantryaṇaṁ*, mantryaṇaṁ, mantrya yoḍayaḥ [MDh 8.68] || Ikaṁ sa:kṣi strī paḍa-paḍana strī, dvija paḍa dvija, sufiller-
    19r2dra paḍa sudra, caṇḍala paḍa caṇḍala:, sākṣinya || kunaṁ saṁ hyaṁ triyodaśafiller◯sa:kṣi, bhyoḥ, bhūmi, rapo, hr̥ḍaya, candra:rkkati, yama, nila, ratrisanḍyaś ca ḍarmmaś ca, vr̥ttaja, sarvva-⌈
    19r3dehinam· [MDh 8.86] || sargga, bhūmi, L̥maḥ, bañu, hr̥ḍaya, manaḥ, candra, Aditya, Agni, ◯ saṁ hyaṁ yama, saṁ hyaṁ bhayu, dinaratri, dvisa:ṇḍya:, ḍarmma || Ika ta kumavruhi hala-hayuniṅ ulaḥ, svabhafiller-
    19r4vaniṁ vvaṁ, sira ta migrahaniṁ vvaṁ dudū hulaḥnya, liṁṅiṁ śa:stra || vvaṁ satyavacaṇna◯, pinakasa:kṣi, hantyanta svargganya, maṅkana sa:kṣi liñok· || sa:kṣyaṇ dr̥taḥ, paḍa, sākṣi,
    [Folio 19v] #1 19
    19v1 goḥka:rṇna kṣithilañcalam·, sahaśrana bharuṇa, śaśaṇya, hatmaṇa pratimu◯syati || kasya varsate pūrṇna:, pasaḥ Ekaḥ pramucyate, yada śamukaṁ* pasanyat·, tataḥ stritvaṇaṁ* ga-
    19v2cati || [~ MBh 2.61.67*556–7, and 2.61.68ab] mvaḥ masaniṁ bhaṭara bharuṇa:, pinəgat sakatuṅgalakən satus tahufiller◯n· || hekam evadvitiyaṁ* ṭa, satiṁ lokena, vaṇḍyate, satviṁ sarggasya sopanaṁ*, paradaśyapinofiller
    19v3 bhiva,, [acd ~ MBh 5.33.46 ~ NarSm 1.191] kaL̥vihiṁ sa:kṣi lamun satya || 0 || vvaṁ hañoloṁ viniḥ, kalara filler◯ hina:, ḍaṇḍanika: pañca ma:s·, mvaṁ sapana:, 3600, yaniṁ vṅi, patyana hika: || mvaḥ vvaṁ hañoloṁ hiva-
    19v4k·, riṁ suvakan·, maṁhətiḥ ya, matahuha:, yan rahina:, ḍaṇḍanika pañcafiller◯guṇa, hulihanya, hivak·, yan riṁ vṅi vnaṁ patyana, liṁṅiṁ śa:stra || mvaḥ vvaṁ haṅalap arahu, riṁ tpiniṁ lva-
    [Folio 20r]
    20r1ḥ, tpiniṁ sa:gara, kala rahina:, makanimita cidra, tan paṅənta sakənta ya, ◯ hika: ta ḍaṇḍanya, maḍya masahasa:, 10000, mvaḥ haṅulihakna parahu, handviguṇa, riṁ saṁ madr̥vya pafiller-
    20r2rahu ,, 0 ,, mvaṁ haṅlaṅeni dr̥vya kahilī riṁ vvai, makanimitta valat·, tan pa◯mvit riṁ madr̥vya, t:hər hinalapnya, salviriṁ dr̥vya linaṅen·, yan ana maṅkana, ḍaṇḍa hutamasahasa:, 20-
    20r3000, mvaḥ muliha mañcaguṇa, dr̥ve kaṁ linaṅen·, riṁ madr̥vya || mvaḥ vvaṁ ha◯miḍik pomahan·, ḍavuhvan·, savaha:, haṅalapa lumbuṁ, yan makanimitta vruḥ yan dudu dr̥vyanya, ḍaṇḍa
    20r4 pañcasata pana:, 10000 || yan tuhu tan vruḥ yan dudu dr̥vyanya, ḍaṇḍa dvisa◯ta paṇa, 4000, muvaḥ muliha sapamidikna || muvaḥ vvaṁ haṅaku bhūmi, tan tuhu bhūminya, ḍaṇḍa tefiller-
    [Folio 20v] #1 20
    20v1ka de saṁ prabhu, Aṣṭaguṇottama, 160000, maṅkana: liṁṅiṁ sa:stra || mvaḥ hana ◯ vvaṁ hamaduṁ kayu riṁ simaniṁ len·, makanimittaṅ ajñana:, tuhu tan vruḥnya, ḍaṇḍanika dvisaṭa paṇa,
    20v2 4000, haṅəlyanana handviguṇa * mulyaniṁ kayu vinaduṁnya, yan tan mahapa◯ma duṁnya, tan vruḥ tmən·, ḍaṇḍanika Ekasaṭa paṇa, 2000, hat:hər aṅəlyanana kayu riṁ madr̥vya:,
    20v3 bharadḍa satṅaḥ mulyaniṁ kayu vinaduṁnya || panaṇaṁ* dveśe te sadḍa, prattafiller◯maṁ* sahasa: smr̥taḥ, madḍya:maḥ pañcabhiḥ jñeyaḥ, sahasu dvevam uttama: [~h 8.338] || ka, roṅ atus ekət paṇa
    20v4, pratamasaha:sa:, smr̥taḥ, katutuR̥n· || kaṁ madyamasahasa:, pañcasata ◯ paṇa, 10000 || muvaḥ hutamasahasa:, 20000 || muvaḥ vvaṁṅ amaduṁ kayu riṁ simaniṁ len·, makani-,
    [Folio 21r]
    21r1mitta valat·, makanimitta havamananya, riṁ madr̥vya, ḍaṇḍa ta ya dviguno◯⌉ttama ḍaṇḍa, 40000, maṅəlyanana mulyaniṁ kayu, riṁ mad̥vya, liṁṅiṁ sa:stra || mvaṁ mandavut savisa–
    21r2gotoṁ valavalo, makaṅuni pañarika tulis·, ḍaṇḍanika pañcasata◯, mvaṁ dvikapañca ma:s·, 24000 || mvaḥ hana vvaṁ suṅga-suṅga, riṁ margga riṁ savaḥ, makalakṣaṇa laṅgəṁ rahi-
    21r3na:-vṅi, makanimitta hyunya, tan inalapan· laṅgəṁ rahina-vṅi, vkasan oli◯ḥ pva ya teka vvaṁ, matyanenya, ḍaṇḍa pva ya, de saṁ prabhu, catūrgunotama ḍaṇḍa, 80000,, Ikaṁ vvaṁ filler
    21r4 maṅkana:, nitya sahasa:, ṅa, maha:-maha: yan maṅkana:, tan· vnaṁ patenana:, ◯ de saṁ prabhu, mapan tan paḍa lavas paḍa:tatayi, maṅkana liṁṅiṁ sa:stra || mvaḥ vvaṁṅ asusuṅga, tan hənti pva filler
    [Folio 21v] #1 21
    21v1 ya denyan davuti, vkasan ta śeṣaniṁ suṅganya moliḥ vvaṁ lyan·, Ikaṁ vvaṁ masufiller◯suṅga maṅkana: ḍaṇḍanya ṣatthasotama, 20000, maṅkanimitta pramadanya, paL̥ḥ-paL̥ḥ, makalapafiller-
    21v2n asuṅganya hayva śeṣa:, kunəṁ pva kna suṅga ma:ti, ḍaṇḍa viguṇotama sahasa◯, 4000,, hana pvekaṅ asusuṅga maṅkana, nitya sahasika:, ṅa || mvaḥ tiṅkaḥniṁ saṅgrahana:, hana vvaṁ
    21v3 haṅucap-ucap lavan· strīniṁ para, yan huvus cinihnan deniṁ doṣe ṅuni, ḍaṇḍa◯, 40000 ,, 0 ,, yaḥ tvaḥ nakṣariko pūrvva,m abhibhaṣeta, karaṇaḥ, na, doṣaṁ*, pvapnuyat· kiñcifiller-
    21v4t·, ni his tatya, vya:tikrama [~MDh 8.355] || kunəṁ pva vvaṁ haṅucap-ucap lavan· striniṁ para, ◯ sahaka:raṇa, tañ cinihnan deniṁ doṣe ṅuni, tan panasa riṁ maryyaḍa yukti, tan padoṣa matra-
    [Folio 22r]
    22r1ya vvaṁ maṅkana: || parastriyas tu sambaset·, tirttharanyevane,pi, va, nadisafiller◯mbedaneś ca, va, sasaṅgrahana:mapnuyat· [~MDh 8.356] || ndya lviriṁ saṅgrahana:, vvaṁ haṅucap-ucap lavan· striniṁ para:,
    22r2 riṁ vulakan·, riṁ halas·, riṁ taman·, simpaṅaniṁ havan·, simpaṅaniṁ lvaḥ, ⌈◯yeka: saṅgrahana:, ṅa || Upaka:rakriyaḥ keli, spase bhūṣaṇa vasasam·, saṅgraṣṭitan sagañcevafiller
    22r3, sarvvasaṅgrahana: smr̥taḥ [~MDh 8.357] || ka, vvaṁ gumavayan pamahugi, masivo-sivo, ma◯ṅaṅge bhūṣaṇaniṁ stri len·, vvaṁ mapaṅgiḥ paliṅgihan kalavan· stri len·, yeka saṅgrahana:, ṅa || striṇaṁ*,
    22r4 spr̥seḍ adiseyaḥ, pr̥ṣṭevamaṣa⟦*⟧yataya, paras parasya kumate, ◯ te dve saṅgrahana: smr̥taḥ [~MDh 8.358] || ka, vvaṁ haṅasparṣa stri riṅ halas·, mvaṁ maṅgəməlya śarīraniṁ stri riṁ tan deṣa-
    [Folio 22v] #1 22
    22v1nya, riṁ tgal· riṁ juraṁ, riṁ śūnya, yeka saṅgrahana, ṅa || Abrahma:ṇasaṅgrahane◯, praṇantiḍaṇḍam aha:rtti, catūrma:spitavarṇnani, daraḥ rakṣakamaḥ sada [MDh 8.359] || ka, catūrvarṇna, lyan saṅkefiller-
    22v2saṁdvija:, yan maṅulahakən kasaṅgrahaṇa, tan lyan aḍaṇḍa pati, bhikṣukaḥ va:filler◯ñcinaśeva, dikṣitaḥ, karavastatahambasanaṁ* gr̥k:he kūryyat·, stribhiḥr aputiḥ varitaḥ [MDh 8.360] || kunəṁ yafiller-
    22v3n· viku, menmen·, saṁ dikṣita, vvaṁṅ uṇḍahagi, yan masambasana:, lavan· ◯ strīniṁ para:, hayva ta sinaṅśaya ,, 0 ,, na sambasam parastribhiḥ, pratisaḍaḥ samacaret·, prathisidyeti
    22v4 sambaset·, śuvarṇna ḍaṇḍam ahati [MDh 8.361] || ka, Ikaṁ vastu tan sinaṅśaya, yan asa◯mbasana lavan· strī, yan inuhutakən·, tan vineḥ masambasanaha, hayva ma:kṣakən·, kunəṁ yan afiller-
    [Folio 23r]
    23r1makṣa:kna sambasanaha, ḍaṇḍanika riṁ catūrśu varṇna, 1600 || ka, ḍarmmaniṁ hana◯giḥ pihutaṁ, rumuhun sakiṁ ḍarmma, kapiṁrva: sakiṁ vyavara:, kapiṁtiganya, Asiṁ sakaR̥pnya, lesyan·
    23r2, makadon kavḍalaniṁ ha:rthanya, yan mahavaṇa siniliha sadr̥vyanya, kaṅ a◯hutaṁ, kapiṁpa:tnya, kandəga tan suṅanasasiṁ ka:ryyanya, piṁlimanya, valatan sadr̥vyanya, mahiṅafiller-
    23r3nya sa:gə:ṅiṁ pihutaṁnya || yatad asty akr̥taṁ* patraṁ*, karaṇañ ca na vidyante, na ◯ copatabdaḥ pūrvoktaḥ, tatrudevikriya bhavet· || ka, vvaṁ hanagiḥ yan tan papatra:, tan papr̥:-
    23r4maṇa:, tan pasa:kṣi tan ana śabda riṁ pūrvva, yan maṅkana, devikriya, made◯vapr̥maṇa sanagiḥ || R̥ne dehe pratijñante, pañcama:siṁ tam aha:rtti, Apanavedadvigunaṁ*,filler
    [Folio 23v] #1 23
    23v1 tanmano manuṣasanam· || ka, yan riṁ mahutaṁ, yan masaṅketa, maliñok ifiller◯ka tan tuhu ri pasaṅketane, ḍaṇḍanika: de saṁ prabhū, pañcaśaṭa, 10000, kunaṁ yan apuhara mafiller-
    23v2ṅaṅasi, dviguṇottama ḍaṇḍanya, 40000 ,, 0 ,, vvaṁ mahutaṁ danamulyaniṁ pa◯ri, manahura vit juga, maliḥ mās·, ṅa ,, 0 ,, vvaṁ haṅandəlakən hanaknya mahutaṁ, ri patiny a:naknya, filler
    23v3 pa, bapanya manahura hutaṁ maṅL̥piḥ || vvaṁ mahutaṁ paśu, manahurana manikəl·, ◯ sḍəṅ i tluṁ tahun· || vvaṁ mahutaṁ mulyaniṁ paśu, manahurana dviguṇa sḍəṅ iṁ pataṁ tahun· || vvaṁ mahutaṁ tan pa-
    23v4patra, manahuranikəl· sḍəṅ i nəm tahun· || Ikaṁ praḍana, vnaṁ hameta hanafiller◯kiṁ mahutaṁ, yan mati kaṅ ahutaṁ, yan luṅha: || vvaṁṅ aniṅidakən dasiniṁ lyan·, yan kapa:ṅgiḥ halapənifiller-
    [Folio 24r]
    24r1kaṁ rare, mvaḥ ḍaṇḍanika:ṅ aniṅidakən sahutaṅiṁ rare, siniṅidakən· || vvaṁ ◯ hakuR̥n lavas pva ya , mati lakinya, tribhaganən ikaṁ dr̥ve, yan lanaṁ mati, rvaṁ duman saṁ prabhu, stri mati, rvaṁ dufiller-
    24r2man· riṁ lakinya, saduman saṁ prabhu ,, 0 ,, mvaḥ Ikaṁṅ akuR̥n· tan pa:nak·, ma◯ti strinya, Ikaṁ lanaṁ vnaṁ maṅalap sadr̥vyanya, tan vicaranən·, kajar iṁ śa:stra || nihan lakṣaṇaniṃ stri ta-
    24r3din·, nḍa: ta Iki catūrpramaṇa, sa:kṣi, svamivaca, ṅa, Ujariṁ svaminya, sofiller◯cca, ṅa, vija, sa:kṣi, ṅa, vvaṁ sayogyañjənəṅana:, mvaṁṅ ujariṁ svaminya || kajnəṅanayan pgat·, cocca
    24r4, ṅa, maveha bañu rahup riṁ svaminya, maveha vija bras·, hika: pramaṇaniṁ ta◯din· ,, 0 ,, mvaḥ yan ana strī tadin·, tiniṅgalakəniṁ catur pramaṇa:, śakṣi, svamivaca, vija, hi likita, filler
    [Folio 24v] #1 24
    24v1 tan tadin·, ṅa || malaki ta ya riṁ len·, ḍaṇḍanika dviguṇottama, 40000, ◯ yogya patyana hika: || kunaṁ bapaniṁ strī, hamalakya:kən a:naknya, duruṁ tadin·, mavivaha lavan·
    24v2 ro vvaṁnya sapakaraṅan· mvaṁ kadaṁ-vargga:nya, makanimita maṅinūm·, Ika ta vvaṁ ◯ maṅkana, strivivakanvetti, mamaraṁ-maraṁ, ṅa, ḍaṇḍa dviguṇottama, 40000, t:hər ikaṁ lanaṁ tan· vnaṁ mama:-
    24v3tyanana: sasomaḥ riṁ paṅalap·, yan aR̥pa huripa hika karva:, maveha: ◯ ḍaṇḍa, 40000,, hana tekaṁ makaraman aṅadəgiṁ pavivahanya, ḍaṇḍa madḍyama dviguṇa, 20000, filler
    24v4 kunaṁ yan· tuhu tan vruḥ yan duruṁ tadin·, ḍaṇḍa, 10000, yan olug·ḥ filler ◯ ṅa, vruḥ tan vruḥ, tuhu tke vala hiṅundaṁ, ḍaṇḍa, 5000 ,, 0 ,, Upekṣaḥ, kūrvvataḥ taspa, tusnifiller-
    [Folio 25r]
    25r1 bhūtaspa tistataḥ, kole, ti,pana, pūrvvaktaḥ, vyavitaro na vidyataṁ* ◯ || [NārSm 1.71] ka, tiṅkaḥniṁ vyavahara:, tan vruḥ maṅujarakən·, riṁ pūrvvaka:, surud· riṁ pa:kṣanye ṅuni, lana:
    25r2 Umnəṁ, tan sahur kala musuḥnya:ṅucap·, kalaḥ jatiniṁ vyavahara yan maṅkana: ◯ || kusinavr̥dḍi degunya, na:nyeti, sakr̥ḍ ahr̥ta, ḍaransaye, lave, vahye navəkramataṁ*, pa-
    25r3ñcataṁ* [MDh 8.151] || ka, pihutaṁ ha:rttha, parimaṇa mandəgamutuṁ, tan· vr̥dḍi muvaḥ || kunəṁ ◯ yan mapihutaṁ pari, java, jaguṁ, sakalviraniṁ vija:, hamañcagina ḍadinya || yat brihī, tila, masaddi
    25r4, tandava, miḍikavyate, yaś ca, romepayegadi, śaya, Ivy aviḍiya◯te || ka, brihi, ṅa, pari, tila, vijen·, masa, ṅa, hatak·, yogya hinajara:kən· ḍanya || ro-
    [Folio 25v] #1 25
    25v1 mapayoṣaḍi, ṅa, camara, kambala || śaniḥ yuktaṁ* danaṁ* kiñcit·, gr̥hitaṁ* filler◯ kūlasanico, mūlakrayasya sudaṁ* tatat·, nyahato danaṁ* maha:rtti [~ MDh 8.201] || ka, tiṅkaḥniṁ dr̥vya dinofiller-
    25v2l· vinli, siṁ savakanya dr̥vya, Uṅgvanya tuku ri pasamuhaniṁ vvaṁṅ akveḥ, kavruḥ◯haniṁ mulanyoṅgvanya tuku, mr̥maṇa patukunya, riṁ vvaṁ maṅkana: || dr̥vyanya, bu, vikri,ye,śceva, da:rṣafiller-
    25v3yet·, nipataṁ*, ḍana:m apnoti, krete taṁ* manur abhūrvit· || ka, riṁ vvaṁ hatuku ◯ dr̥vya, yen vuvus· diṇaṅśaṇakənya, gingəh uṅgvaniṁ panaṅkana:nya matuku, yeka sidḍa patukunya || yyafiller
    25v4 mulaṁ* manaha:ryyam·, prakaśa trayasoditam·, Aḍaṇḍa Udyate rajaḥ, noṣṭi⌈filler◯to nate ḍana:m· [MDh 8.202] ,, kunaṁ yan· dr̥vya: vinli, katon deniṁ vvaṁṅ akveḥ, tuhu tan kavruhan·, mulaniṁ dr̥vya,
    [Folio 26r]
    26r1tan· ḍaṇḍanikaṁ mamli dr̥vya, kevala pūrvvasvami maṅapekaṁ dr̥vya ||| 0 ||| dayadyafiller◯, gata, tu mulaṁ*, syad upasvapyañ ca dvalat·, tanmulaṁ*m anuyojya, syat·, tva,m apy asva,tamaṁ* kuru [not traced] || yar tka pa-
    26r2naṅkaniṁ mūlyaniṁ dr̥vya, handəgən takvana:, mulyaniṁ dr̥vya, tkeyy a:vaknya || mula ◯ sude, sudḍa ha syat·, hasudaḥ coraḍaṇḍanat·, kratuś cet·, pratika:ryya syat·, pūrvvasvami tu tafiller-
    26r3labhet· [not traced] || ka, riṁ pūrvva sudḍa panaṅkaniṁ dr̥vya dinval·, śudḍaśariranya, yapva◯n tan sudḍa panaṅkaniṁ harttha, tan sudḍa tkeṁ śariranya, t:hər ḍaṇḍa,niṁ maliṁ, 20000, dr̥vya pūrvvasvamifiller
    26r4 maṅalapa || tvakbedakaḥ sataṁ* ḍaṇḍya:ḥ, lohitasya ca ḍarṣaṇaḥ, maṅs◯a:bheksaḥ, tu, saniska:n·, pravasyatt astibhesakaḥ [MDh 8.284] || ka, tiṅkaḥniṁ pañjampi, yan· blaḥ kuli-
    [Folio 26v] #1 26
    26v1t·, 2000, yan· blaḥ dagiṁ, nəm paha, 9600, yan hanikəl baluṁ, 20000, muva◯ḥ da:rṣaṇivattana: || dadikasye, bha:ghna:yute, tiyyanpratimukagane, A:kṣabhaṅge, A:pa:ryya⌈filler-
    26v2te, cakrabhaṅga tatevaca [~MDh 8.291] || cedane ceta rupina:m·, rugaretmyaḥ tateva ◯ ca, cakrandenapyapehiti, na:ḍaṇḍaṁ* manur apravit· [~MDh 8.292] | 0 | ka, tiṅkahiṁ vvaṁ mamr̥g· ratha, mvaṁ manuṅgaṁ kudḍa
    26v3, sḍəṁ pgat alikluḥniṁ maha:paśu, mvaṁ katitikəlan·, yen· sḍəṁ kondurlampafiller◯hiṁ ratha, mvaṁ cakrabhaṅga, tikəl kaliṅanya, pgat· rva-rvaniṅ apusnya, yeka kabeḥ, yan mahavansufiller
    26v4 miṅgaha, handoha saṁ mamr̥g·, tan· ḍaṇḍa saṅ amr̥g· ratha, yan maṅkana: || filler ◯ tatra, pavakta te, hugyam·, veguṇyata, vr̥jakaka:syaṁ*, ca, tatra, svami, bhavettha, hiṅśa:filler
    [Folio 27r]
    27r1 yadvisataṁ* ca ma:m· [~MDh 8.293] || kunaṁ sakiṁ puṅguṁniṁ manuṅgaṁ kuda, hamr̥ganasa riṁ ma:rgga:, ◯ mati siṁ kedkan denya, ḍaṇḍanika, 4000 || prajakaḥ sedavetapta, prajako ḍaṇḍamahati, yu-
    27r2gya svaḥ praja:, ta, nate, sarvvaḍaṇḍaḥ śataṇḍana:m· [MDh 8.294] || mvaḥ yanviḍaṇḍa, ya:◯n· vruḥ Ikaṅ amr̥g·, hat:hər amaṅidki vvaṁ, ḍaṇḍānikanamr̥g·, yapvan ikaṅ amr̥g apuṅguṁ, makveh ikaṁ filler
    27r3 manuṅgaṁ riṁ pada:tinya, tan inubhayan panuṅgaṁnya, yan maṅidəki vvaṁ, Asiṁ tva ◯ sakalviranya kedəkan·, ḍaṇḍanika: manuṅgaṁ, sakveḥnya, haṅalihevu, riṁ satuṅgal-satuṅgafiller-
    27r4l·, _ _ _ _ _ _ _ || sa gaḍaḥ, pahaṁ*rudḍaḥ paśubhiḥ varaṇa bhava:, pu◯maḍeyetyapradveto, ḍaṇḍa tatra vicarayan· [~MDh 8.295] || vvaṁ masa:rathi ṅaranya, cinaṇḍəknya riṁ tṅaḥ,
    [Folio 27v] #1 27
    27v1 hiṅavan·, yan maṅidəki hamatyani vvaṁ, ḍaṇḍanikaṁ sa:rathi ,, 0 ,, manuṣyafiller◯marane kṣiR̥m·, koretvakaṁ* lva ma:ṁ*, bhavet·, praṇabhr̥tsu, mahatsvadḍaṁ*, gogadoṣṭrahayafiller-
    27v2dḍaṁ*su [~MDh 8.296] || kunaṁ yan maṅidəki ma:ti, ḍaṇḍa:, 20000 || yan ama:ti maha:paśu, filler◯ gajaḥ, goḥ, kuda, ḍaṇḍa, 10000 || sudrana:ñ ca, Iṅśa:yaṁ* dvasato damaḥ, pañcasañca bhave-
    27v3t ḍaṇḍəm·, sukesu mr̥taṁ*, pa:kṣisu [MDh 8.297] || ka, yan mati sudra paśu, celeṁ, ḍafiller◯ṇḍaniṁ sa:rathi, 4000 || yan pamatiha ṭaṭ·, vr̥gpa:kṣi, 1000 || gada:rbhaja vinaśa,ntu, ḍaṇḍa sya-
    27v4t·, pañcamadakaḥ, masakaḥ, tu, bhavet·, ḍaṇḍa tvasuka,ranipatane [MDh 8.298],, filler◯ mvaḥ yan pamati vḍus·, śr̥gala, suka:ra, ḍaṇḍanika: sa:rathi, 2000 || Astu, raju, ghani, kupa, hafiller-
    [Folio 28r]
    28r1ret· vidḍyañ ca yaḥ kupaṁ*, saḥ ḍaṇḍa prapnuyat masam· tañ ca sa:rvvaṁ*, samacaret· [~MDh 8.319] || filler◯ ka, vvaṁ hañoloṁ timba, sinahakən sakiṁ surur· [em.: sumur], mvaḥ vvaṁ hañoloṁ hululaniṁ vavaruṁ riṁ pkə:n·, ḍaṇḍa
    28r2,. 400 || t:hər amayu valuya:kna kadi dumun·, hamnədakən· || hana sor saṅkeṁ hi◯nalapnya, kadya:ṅganiṁ tambaga, timaḥ, timbraḥ, tambaga, dviguṇna:kna samulyanya hinalapnya, ḍaṇḍanya, 5000
    28r3 || la. hlampah iṁ vvaṁ coraḥ hañoloṁ vakulinajanma, jalu strī kunaṁ, Aparima:◯ṇa ḍaṇḍa paḍa, mvaḥ yan· vvoṁ hañoloṁ ra:tnaḍika:, ḍaṇḍa vada paṁḍaṇḍanya || ka, vvaṁ hamaduṁ kayu, mapa:-
    28r4kna katuniṁṅ ayajña, tan· doṣa Ikaṁ vvaṁ maṅalap ka:yu, mvaḥ vvaṁ malap tr̥ṇa, maka◯ṅgoniṁ saṁ dvija:, tan· doṣanana: || vvaṁ maṅalaparī riṅ śavaḥ, salviranya, java, kacaṁ, lambayuṁ, makirifiller-
    [Folio 28v] #1 28
    28v1mana, sakavaśaniṁ taṅan kiva tṅən·, tan· doṣa Ika || vvaṁ mulakula, makadi filler◯ saṁ viku, yan katarabakta riṅ avan·, maṅalap tanəm-tanəman·, riṁ tgal·, riṁ śavaḥ, jaṅan timun kacaṁ, Asiṁ sakalvi-
    28v2raniṁ sa:rvvavija:, makahiṅan sakavaśaniṁ taṅan kiva tṅən·, maṅgəgəm·, Ika ta◯n a:na doṣanya || 0 || riṁ vvaṁ kinon a:ka:ryya, hasiṁ sakalviranya, vkasan ta ya manambut ka:ryya riṁ len·, sa:kiṁ
    28v3 ḍarppanya, tan ana laranya, yan maṅkana ḍaṇḍanika:, riṁ vvaluṁ kr̥ṣṇala, ṅa, hafiller◯ṅhiṁ tan upahən· || ka | vvaṁ hiṅupaṅ yan tuhu kinahananiṁ lara, vkasan varasya, takvanan arumuhun·, yan ka-
    28v4vaśanya na:mbut ka:ryya, lavan tan kavaśanya, yapvan humaṅkən riṁ karyya, malava◯sa tuvi, vehana hupahan· yan maṅkana: || muvaḥ vvaṁ kinon magavaya tikaṁ dr̥vya, varas tan panambut kar-
    [Folio 29r]
    29r1yya, Asriṁ maṅkin tan panambut ka:ryya, yan sakiṁṅ antunya, yogya tan suṅan hupa◯han·, At:hər hikaṁ dr̥vya, vehakneṁ len· || ka, hana vvaṁ magave samaya ri pasamuhaniṁ vvaṁ, tpi siriṅ,
    29r2 vkasan mitya riṁ pasamayanya, doṣanya dohakna saṅkeṁ rajya, mvaḥ doṣanya ◯ sikəpən tumpa-tumpanən de saṁ ratu, mvaḥ ḍaṇḍanya nəm paha:, catūrma:s·, manūtī guṁ-lit iṁ kaliñokan· ||
    29r3 ka, vvaṁ maveḥ kanya, tan vīnarahakən doṣaniṁ kanya, saṅaṁ puluḥ nəm paha, ka:filler◯lih ivu pataṁ puluḥ || kunaṁ lviriṁ vyadinya, hedan·, hudug·, hayan·, huvus ahalvan·, hiniput de-
    29r4niṁ dirgha:vyadi, tugəl· blaḥ havaknya, tunapakon· || ḍaṇḍanika tluṁṅa a◯tus paṇa, 6000 || ka, hana ta vvaṁ manaṅguḥ doṣaniṁ kanya, pūrṇna Ikaṁ kanya, tan a:na calanya, ḍa-
    [Folio 29v] #1 29
    29v1ṇḍanika, triśata, 6000,, muvaḥ hana vvaṁ maṅucapa:nya, riṁ kanya makanimita:filler◯nya dvesitanya, ḍaṇḍanika śatapaṇa, 2000 || hana vvaṁ hapinton kanya, huvus hinubhayan denikaṁ ma-
    29v2ṅlama:r·, mapakna pinakasomahan·, vkasan təbəṅ i ka:ryya hinurup ikaṁ kanya◯, dudū hikaṁ kanya vinehakənye ṅūnī, halapən karo de saṁ maṅlamār·, hikaṁ kanya rva:, huvusa de-
    29v3niṁ vlyan tuṅgal· || ka, hatyajati [em.: antyajāti], ṅa, len sakiṁ veśya, patita, ṅa, Edan·, ◯ hayan·,, kliva, ṅa, kumiṁ,, dirgharoti [em.: dīrgharogī], ṅa, haṅgiriḥ, Unmatta, Edan·, Ikaṁ kanya yan maṅkana, tan yo-
    29v4gya vehaknaṁ puruṣa, maṅkaneṁ puruṣa, yan maṅkana, tan yogya pinakala◯kihaniṁ kanya || Ikaṁ manampaka kliva, yadyan huvus asobaya tinavanakən riṁ ṅūnī, yan kapratya-
    [Folio 30r]
    30r1kṣan· klivanya, yogya pasahakna, vehakna riṁ lyan·, sahabhūṣaṇanya || mu◯vaḥ vvaṁ madval dr̥vya, Inaṇḍətaniṁ śabda, kevala, tan sinuṅan pañcər, sadina:, savṅi, paṅanti hanīma:-
    30r2dva:l·, yan livat· vnaṁ madvala riṁ lyan·, saṁ madr̥vya || ka, tiṅkahiṁ dr̥vya dinval·, ◯ yan pinaha:ñcəran·, tigaṁ vṅi hiṅanya || yan vaṁṅ uman-uman iṁ samajatinya, satak pataṁ puluḥ maṅL̥piḥ doṣa-
    30r3nya || 0 || Ikaṁ dr̥vya śavakanya, hilaṁ hikaṁ dr̥vya sḍəṁiṁṅ iṁ runaḥniṁ deśa, vnaṁ saṁ ma:būfiller◯miha mari pūrṇna, muvaḥ riṅ deśanya, salviriṁ dr̥vya, tan hanaṁ madr̥vya, saṁ mabhūmi pramaṇa ya, kunaṁ yan hana micara:,
    30r4 Ikaṁ dr̥vya, maṅkana kramanya || katkanya piniṅidakən·, pinañjarakən·, Ifiller◯kaṁ hiṅiran·, saṁ ma:bhūmi malapa yan maṅkana:, tumṅət tika: kaliḥ ḍaṇḍa, 20000 || muvaḥ kadumaniṁ dakṣifiller-
    [Folio 30v] #1 30
    30v1ṇa, kinabehan·, mvaḥ kadumaniṁ bya:yaniṁ vyavahara, viḍinya || saṁ paṅguhufiller ◯ liṅgiḥ catūrbhaga, saṅ kapiṁrvaniṁ liṅgiḥ, tluṁ bhaga:, saṁ kapiṁtluniṁ liṅgiḥ rva bha:ga, saṁ paṁpat i liṅgiḥ, sabha:-
    30v2ga || ka, yan· vvaṁ madr̥vya hulun·, hana kadaṁ-vargga:, muṅgviṁ duradeśa,maṅufiller◯lahakən pva ya coraḥ, duṣṭa, tan vruḥ svami sanaknya yayaḥnya riṁṅ ulaḥnya riṁ duradeśa, tan kagəpofiller-
    30v3ka riṁ sthanadaḥ, kunəṁ reḥnya malavas pasambadanya, kneṁ reka kevala, 50filler◯00, yan maliḥ katbəṅan rikalanya lampahakən duṣṭa coraḥ, makaṅunī vruhakneṁ sthanada, ḍaṇḍa, 2-
    30v40000 || mvaḥ yan· vvaṁ lyan cumampuhakniṁ vicaraniṁ len·, maṅulahakən dufiller◯ṣṭa coraḥ, yeka: kneṁ stha:da, 20000 || mvaḥ mulyaniṁ raja peṇi, maliṅan ikaṁ kna minajananya, kafiller-
    [Folio 31r]
    31r1dyaṅganiṁ hasti, Asva, kadga, ratna, kanya, sakatilima, piṇḍanya nihan·, 1◯60000, maṅkana mulyanya, yan kasan sinahasa, cinoloṁ || yadyan· dr̥vyaniṁ mantrī, yan riṁ sahəbniṁfiller
    31r2 variṅin·, deśa luraḥ samaṅkana paṁR̥ganya || yan riṁ pradeśaniṁ lyan·, sina◯haśa: cinoloṁ, mantukalpiḥ kevala || mulyaniṁ vastra peR̥ma:s, luṅsir·, sutra, griṅsiṁ, de-
    31r3vaṅga, dinya, 8000, yan tigasan·, yan lusuḥ, 6000, yan ləvas·, 32◯00 || yan kampuḥ basavos·, hañar, R̥ga, 4000, yen lusuḥ, 2000 || maṅkana kliṁ || do⌈filler-
    31r4dot java hañar·, R̥ga, 5000, suba lusuḥ, 200, L̥vas·, 10filler◯0|| mvaḥ yan ka:dga vavajan·, cihna turaṅga, R̥ga, ⟦1⟧8000, yan· pūrṇna, 4000, yan puṅgəl·, filler
    [Folio 31v] #1 31
    31v1 2000 || malela, [space=1]ṇna [em.: pūrṇna] turaṅgaḥ R̥ga, 4000, yan· pūrṇa, yan təmpak·, filler◯ yan puṅgəl·, 1000 || duhuṅ babavosan·, vavajan·, 4000 || Upalakṣaṇa:kna pūrṇna tan sapūrfiller-
    31v2ṇnanya || 0 || muvaḥ pamulyaniṁ pamṅamṅan·, yan aṅsi, mra:k·, savari, hatat·◯, savuṁ kinuruṁ, śr̥gala, R̥ganya, 1000 || kbo pamatək·, savihuruk·, R̥ganya, 4000 || kbo-safiller-
    31v3pi samanya, ji, 2000 || R̥ganiṁ sudra paśu, samanya, ji, bhavi, sr̥gala, kumaṁ◯, ṅa || miṇḍa, ku, 3 || haṅsa, ku, 2 || hiṭik·, ku, 2, riṁ tva || kaL̥ṇḍaḥ sadaṅu, ku, 1 || vvaḥ samayuṁ
    31v4, 40, naṅka, 1, salaksaruruṁ, 52,, Iti paṅr̥ganiṁ sapaniskara, yan sina◯hasa, cinoloṁ, manunvani pari riṁ śavaḥ, həlyanana mañcaguṇa || kunəṁ yan sadyanunva-
    [Folio 32r]
    32r1ni, hat:hər sahacihna, yogya pati haneriṁ manunvani, mvaṁ sthana:da, riṁ maṅka◯na ḍaṇḍa, 40000, yan viyaṁ milvaṁ patyanana, jarahən· || ḍaṇḍaniṁ haṅrug pahatan·, manunvafiller-
    32r2ni kunaṁ, 8000 || yan mavvaḥ, 6000,, mabiluluk·, 20000,, rara, 1◯000,, hannotatakan·, 8000,, kade, 6000 || haskar·, 3000 || tuṅgak·, vdus·, 20filler-
    32r300 || yapvan təlu pat·, maṅlyanana riṁ madr̥vya, dviguṇottama || katutufiller◯nvanaṅala didamen·, yan saroḥ, sadpa, ku, bu, sapcal·, 40, lalaṁ harita-ritan·, ku
    32r4, bu, priṁ sadapūr, ku, 1, sakubon·, ma:s·, 4,, turusaluru-sasuruḥ, ◯ ku, ṅa, turus kevala, ku, 1,, vvaṁṅ aR̥mpak pakaraṅan·, saprakaraniṁ haṅrug·, haṅgəpok i
    [Folio 32v] #1 32
    32v1 giliṅan·, halvadi, ḍaṇḍa, 5000,, haṅrusa:k dahuhan·, kalilavaṁ kufiller[SHnaṅ, ḍaṇḍa, 5000,, vvaṁ hamraṁ pagər sakeṁ durvivekanya, ḍaṇḍa, 5000 || yan sinadyanya pinet·, ḍaṇḍafiller
    32v2, 10000 || yan sakeṁ havama:nanya, ḍaṇḍa, 20000 || yan sakeṁ kroḍanya◯, ḍaṇḍa, 40000,, yan rahina: || yan· vṅi kalane, patyanana || 0 || hana vvaṁ hanunvani pagər iṁ śavaḥ, riṁ kufiller-
    32v3bvan·, ḍaṇḍa, 110, riṁ pamaḍəm iṁ hapuy·, 240,, 0 ,, muvaḥ hanunvani humaḥ, ◯ bale, saṅgar, həlenana: dviguṇa:, riṁ madr̥ve, samulyaniṅ umaḥ, saṅgar, bale, catūrraguṇa:kna,
    32v4 riṁ paḍəm apuy· || 0 || muvaḥ hikaṁ tumadaḥ ka:ryya hajī, sakalviraniṁ sajña hafiller◯jī, maṅutus pva ya vvaṁ vaneḥ, lumakva:naṁ ra:jaka:ryya, yan· vvantən kaluputthan hikaṁ hinutus·, maṁlufiller-
    [Folio 33r]
    33r1patakən ka:ryya hajī, hikaṁ hakoñ juga: tampuhaniṁ doṣa hajī, yeka gu◯mave daṅan·, riṁ habot·, ṅa || 0 || mvaḥ hana vvaṁ paḍa kinahanan·, gləṁ, hana ya tumbakən· vuvus maṅka:filler-
    33r2na, nda kroḍa salaḥ siki, tumbakən samananya, sabdaparuṣya, tuvi, yeka mifiller◯lva doṣanana, Ikaṁ vvaṁ rodrakaraṇa, maṅlandəpi pucukiṁ rvi ṅaranya || 0 || muvaḥ hana vvaṁ maṅulahakə-
    33r3n a:ṣṭa duṣṭa, Aṣṭa coraḥ, muṅguḥ riṁ deṣa len·, tan katbəṅana deniṁ tuha◯nya riṁ sthanada, sthananye sḍəṅanya ṅulahakən a:ṣṭa duṣṭa, Aṣṭa coraḥ, hika:kna riṁ doṣa sthanada,
    33r4 2000,, hana ta tuvi lamun saḥ sakiṁ həmbananya, hat:hər tinilarakən·◯, deniṁ voṅ atuhanya, vvaṁṅ atuhanya tan kaḍaṇḍaha, vvaṁ lyana tuvi matra tan roro vaṁ, ca:filler-
    [Folio 33v] #1 33
    33v1mpuhən· sḍəṁnya vicara, hika tan· kna sumiṅgaha, mvaḥ kaṅ añampuḥ maṅkana re◯hiṁ vicara riṁ daha, riṁ maja pahīt· || rehiṁ ka:ryya riṁ daha kaṁ kalampaḥ, riṁ maja pahīt·, tan agya mafiller-
    33v2ṅahirana, tan agya navenana, tan agya ñjarahana, lamun karyya duruṁ rinasa◯n deniṁ voṅ atuhvanya, deniṁ haṅucap ka:ryya, yan ana vvaṁṅ avicara, haruhur huṅgvanya, ha:mlam sakiṁ
    33v3 ruhurnya riṁ pa:kṣa, duruṁ rinasan· deniṁ paṅucap ka:ryya, sahasa: haṅandəfiller◯gana venana, haṅiranana, hañjaraḥ kunəṁ, dinoṣan sakiṁ daL̥m·, 20000, Utamasahasa pu-
    33v4rugnya || yatna doṣa, tibana pacoke, 6666 || savuvusnya sok◯·, ḍaṇḍā ri ḍaL̥m·, rinasaṅga dene, deniṁ haṅucap ka:ryya, prasidḍa hamnaṁ vicarane || muvaḥ paṅafiller-
    [Folio 34r]
    34r1jiniṁ voṁ pinatya nirdoṣa, vuvus pinatəḥ deniṁ saṁ mantrī, maka:di rakryana:◯patiḥ riṁ maja pahīt·, voṁṅira saṁ ratu, śavakraya, 80000 || voṁṅiṁ saṁ ma:ntrī maja pahīt·, savakra-
    34r2ya, 400000 || voṅiṁ paṅlima, savakraya, 20000 || kavulaniṁ kavula, sa◯vakraya, 8000 || 0 || ḍaṇḍa valat·, karusuhan·, reka mariṁ daL̥m·, kaṁ vinalat kevala hulih-u-
    34r3lihan haməpəs·, Ika ta yan vaṁ || yan paśu, yan· dr̥vya, pomah-omaḥ || ḍa◯ṇḍaniṁ vakparuṣya, Aṣṭacapala, mariṁ saṁ pinaruṣyan· || mvaḥ dr̥vyaniṁ para mañca riṁ piṅgir·, yan kavula, yan pafiller-
    34r4śu, sakalviranya, yañ cinoloṁ sinahasa:, pinetnya nirdoṣa, muliha mafiller◯ñcaguṇa, riṁ sahəbniṁ variṅin·, luraḥ ta həṅgoniṁ hamañca, hulih-uliha mañcaguṇa, yan sahos lufiller-
    [Folio 34v] #1 34
    34v1raḥ həṅgone hilaṁ, ṅgone sinahasa:, muliha məpəs·,, kunəṁ saṅ aliṅgiḥ filler◯ riṁ maja pahīt·, kaṁ mantrī, riṁ sayavadvipa, hamañcaguṇa, yan· vvaṁ, paśu, dr̥vya, yan sinahasa: cino⌈-
    34v2loṁ, pinatyan·, maṅkana: rehiṁ ka:ryya || 0 || mvaḥ sakalviraniṁ doṣ, yatna: ⌈◯doṣa, tiba: tiga || doṣaniṁ hamateni voṁ, yatna doṣa tuvi, viniḍi hasrah aməpəs· || hana vvaṁ filler
    34v3 mati sinudukiṁ voṁ, sakalviraniṁ, mvaḥ pasu kala ratri, riṁ bañjar, riṁ deṣa, riṁ kufiller◯bon·, riṁ haR̥piṁ lavaṁ, tuhu kasamaran·, patinya, kaṅ ad̥ve bañjar, kori, kubon·, Ika ta
    34v4 kabeḥ kaṁ kagaraṅana cor patatakonan·, yen· vruḥ maṅruṅu kaṁṅ ama⌈filler◯teni, tan pavarah ayatakna riṁ cor, cor sakiṁ ḍaL̥m·, yan· kna devagama doṣanana kaṁ dr̥ve lavaṁ,
    [Folio 35r]
    35r1bañjar, kubon·, ṅgone ma:ti || linokikan tiban-tiba:n·, deniṁ duṣṭa:, ◯ yan tan lokikanana maṅkana, Agampaṁ voṁ yan gavenən doṣane || cinoloṁ deniṁ duṣṭa,, mvaḥ yan ana filler
    35r2 voṁ haṅupahakən· voṁ, vuvus aveḥ pahajī, hika: ta haṅalap upaḥ, mundur mafiller◯lika vr̥tta riṁ kaṁ kinon patyanana, Ika ta paḍa ḍaṇḍanya, kaṁ kinon lavan kaṅ akon·, hamatyanana
    35r3, 20000 || muvaḥ hana vvaṁ hamatyani voṁ, den-siṅidḍa:kən·, tuhu kasamaran ta◯n ana vruḥ || mvaḥ hana vvaṁ, hamatyani vvaṁ nirdoṣa, kalara hinam akveḥ voṁ vruḥ, dadi malayu kaṅ amateni
    35r4, hapara raṣan·, yan kapaṅgiha denikaṁ madr̥ve vvaṁ pinatyan·,, muvaḥ kaḍaṁ-var◯gganiṁ mati, vnaṁ micaraha, ya doṣaniṅ amatyani vvaṁ nirdoṣa || 0 || muvaḥ ḍaṇḍaniṅ anumpuṁ, Aṅgoro
    [Folio 35v] #1 35
    35v1 bogi, hañjaraḥ nirdoṣa, 20000, ḍaṇḍaniṁ voṁ riṁ tuṅgal-tuṅgal·, lamun· vvaṅ akve◯ḥ kaṅ añjarahi, hanumpuṁ, hañgoro bogi, paḍa mañjiṅ iṁ humaḥ, sakati lima vkas iṁ ḍaṇḍa, ma:s· roṁ pulu-
    35v2ḥ tahil·, hiṅajen nəm evu sama:s·, riṁ satahil·, piṇḍa, 160000 || Ajiniṁ filler◯ ma:s alave tahil· || ḍaṇḍa sakiṁ hagama:, 50000,, 20000 || duk patiḥ riṁ maja pahit sira tuhvan kanafiller-
    35v3ka:, Alabhani ro vlasanira: kaṅ avot ka:ryya, tanaṁ lvaṅi riṁ ḍaL̥m·,, kaṅ ūfiller◯ttama ḍaṇḍa muñcak·, 4000,, maḍyamaḍaṇḍa sahasa: muñcak·, 2000,, pratamasahasa: muñcuk·, 1000 ||
    35v4 Iti sitthasitthaniṁ maṅraṣani ka:ryya riṁ maja pahīt· || mvaḥ ḍaṇḍaniṁ maṅrusa:k savaḥ, ◯ vvaṁṅ ababantən riṁ kabuyutan·, riṁ lyan·, riṁ bhūminiṁ lyan·, tan avr̥tta riṁ kaṅ abhūmi, vvaṁṅ agave setra, pifiller-
    [Folio 36r]
    36r1ṇḍa, 8000 || mvaḥ vvaṁṅ asamaya campuḥ vicara:, tan amḍa liṁ pasamaya, 8000 ◯ || vvaṁ maṅinaka:ryya, ḍaṇḍa, 8000 || mvaḥ vvaṁṅ avicara:, hamantuk pəməgatan·, ḍaṇḍa, 8000 || mvaḥ vvaṅ año-
    36r2loṁ mr̥gga, miṇa, riṁ laraṅan·, jaba:, ḍaṇḍa, 8000 || mr̥gga mulihan dviguṇa:,, ◯ 0,, kunaṁ laraṅan ḍaL̥m·, ḍaṇḍa, 20000 || kaṁ cinoloṁ mantuka mañcaguṇa || R̥ganiṁ maha:mr̥gga, yan iṁ la-
    36r3raṅan·, lvirnya, moṁ, varak·, bar:va:ṁ, tiṅgaluṁ, 8000 || baṇṭeṁ, mañjaṅan·, ◯ vadak·, 4000 || vijuṁ, 1000 || kidaṁ, 4000 || 0 || salviraniṁ burva:n alit·, paṅr̥ga, 200 || maṅta:-
    36r4na mulyaniṁ raja laraṅan·,, mvaḥ laraṅan· yavi, Upalakṣaṇa:kna sapaṅa:◯jiniṁ laraṅan ḍaL̥m·, pilihən R̥ganya // 0 // nihan ta ṅaraniṁ devagama:, hampon-hampon·, riṁfiller
    [Folio 36v] #1 36
    36v1 savahunika tahapakən·, yan· kna taṁ kacoran·, hampo tan kolu, ja:◯ṅgət· riṁ huntu gugus i hilat·, laklakan·, maL̥kekmutaḥ, kapisəL̥k·, vahin·, sgu, maṅob mafiller-
    36v2raṁpaṁ, hariṅət·, kumlə sa:rvvasa:ndiny a:vaknya, muri riṁ vulu romanya, kasanduṁ ma◯ṅraḥ, kasuririṁ, tiba, salaḥ ton·, suṅkana:rip·, muvaḥ hampo runtuḥ sakiṁ tutuknya, sumambur tika baba-
    36v3n·, mvaṁ kapəyəḥ, kapitahi, maṅkana təṅraniṁ saṁ vahunika titipañ cor·,, kunəṁ ◯ təṅraniṁ sajroniṁ dinarātri, kasahuteniṁ sa:rvvasatva pipilikadi, Atukar, Adadak griṁ, kahilaṅ-ilafiller-
    36v4ṅan sakalviranya, kamaliṅan·, daL̥n·, kaR̥bahanya salviranya, nahan hadi◯nya, kapasukan mr̥gga, kukuvuṁ, kapasukan amuk·, kondaṁ, katujaḥ, kasiṅhat·, kasa:mbər, kadmak·, kafiller-
    [Folio 37r] #1 37
    37r1L̥bu, kahili, kapaṅavin∙, sakalviranya mamaṅgiḥ jatighata makadi pati ◯, mamaṅgiḥ sapamighna:ni sarvva laṇḍəp-laṇḍəp∙, kajar abayadi, kaśatra:bhayadi, maṅkana təṅraniṁ kna,
    37r2 riṁ sajroniṁ parima:na, tiṅkaḥniṁ hañori, kəkərabi den agəmit∙, kampu◯ḥ romanya, Akəkəma, susuti den asat∙, hampo satahapan∙, cəL̥m∙ humbul-umbul pisan∙, dadi
    37r3 kipaṁ kahapan∙, pintigaṅ ləbvakən humbul-umbul∙, tiṅkaḥ hikaṁ kacoran riṁ vṅifiller◯nipun∙, sadinsadina:, tan suṅana sanak∙, mvaṁ ba:ryyanipun∙, mapaR̥ka, tan kasuṅan asapani ska
    37r4ra:, skul hulam∙, kakinaṅan∙, sa:jə:ṁ, riṁ saheñjiṁ kacorṇa, hayo rifiller◯ṅ avan∙ || 0 ||
    [Folio 37v]

    Translation

    No translation available yet for DHARMA_DiplEdAstadasaVyavaharaPerpusnasL882

    Commentary

    No commentary available yet for DHARMA_DiplEdAstadasaVyavaharaPerpusnasL882

    Bibliography

    No bibliography available yet for DHARMA_DiplEdAstadasaVyavaharaPerpusnasL882