Charter of Tiga Ron also called Təlu Ron (822 Śaka – 900-03-30)

Metadata

Current Version:  draft, 2024-03-27Z

Editors:   Arlo Griffiths and Wayan Jarrah Sastrawan.

DHARMA Identifier: INSIDENKTigaRon-TluRon

Hand Description:


Additional Metadata

No metadata were provided in the table for this inscription

Edition

1Fragment 1ddandaHooked Avighnam astu ddandaHooked

Śārdūlavikrīḍita
svasti śrīr vijayo ’stu vaḥ śaka-paFragment 2[ter va]rṣe dvi-dasra-dvipe (circleSmall)
dvādaśyām madhu-māsa(j)āsita-tithau śītetara-jyotiṣi circleSmall
R̥kṣe bhadra2Fragment 1padottare sati śubhe yoge (ca) caṇḍārcciṣ(au) Fragment 2 [circleSmall]
kṣetreṣu tridaleśvarasya racitaḥ kulyā-vidhir bhūbhujā ddandaHooked

tatkālaniṁ ḍavuhan· vuA-
3Fragment 1tann i savaḥ bhaṭāra I tiga ron· saṁkā Iṁ luAḥ I Fragment 2panaṅgaran·| suprayukta ḍataṁ vvainya I lmaḥ bhaṭāra|

sambandha| śrī mahārāja śrī bāhu-vikra-
4Fragment 1ma-bajra-deva mapikat· kitiran· vetanniṁ parhyaFragment 2(ṅa)n· haji I tlu ron·| I huvus·nira mapikat· madyus sira I pañcuran·| muliḥ sira Iṁ ka-
5Fragment 1ḍatvan· mataña sira I saṁ pamgat· tiruAn· pu śivā(stra) [circleSmall]Fragment 2 Apa kari prastāvanika(naṁ) parhyaṅan· haji I tlu ron· muAṁ pañcuran· masa(mū)n·| ta-
6Fragment 1karin· hana mas· Akṣayiṇi kāna| hana kari sa(va)[ḥ]Fragment 2 bhaṭāra| maṅkana līṁ śrī mahārāja|

sumahur· saṁ pamgat· tiruAn·| vuAra mas· su 10
7Fragment 1Akṣayiṇi kmitanni rāma I vuru tuṅgal· parbhaktyaFragment 2[nya] (pā)damūla| hana ta (t)gal· lmaḥ bhaṭāra| ṅaranya Iṁ (ka)li-kalihan·| magaṇa-gaṇā lima ta-
8Fragment 1mpaḥ sampun· ya pinagavayakan· vluran· de saṁ lu⊔(m)[āḥ]Fragment 2 (Iṁ) (ta)ṅar·| tan tulus· saṁ⊔kā yan· kavnaṅan· Antara ya| vkasan· ginavai ya de rakai
9Fragment 1 paḍa(ṁ) pu manoharī| tan· tulus ataḥ| muvaḥ ginavai ya (d)e Fragment 2 [ra]kai hino pu Aku| tan tulus ataḥ| hana hrūnikanaṁ vluran· Adyāpi tka maṅke| maṅka-
10Fragment 1na līṁ saṁ pamgat· tiruAn·|

sumahur· śrī mahārāja| haFragment 2[na] pva mas· bhaṭāra| ya veḥ vyayāniṁ magavai ḍavuhan· yathānyan dadya savaḥ Ikanaṁ tgal·
11Fragment 1bhaṭāra| yāpuAn· vtu vuṅani bhūn· dlāha| ya paṁhlya rikanaṁ mas(·) Fragment 2 Akṣayiṇi| samantara kira-kirān· Āyatana bhaṭāra (sa)hayān· Irika(na)ṁ savaḥ Ataḥ
12Fragment 1maṅkana līṁ śrī mahārāja|

dadi binabak· Ikanaṁ mas· kmitanniṁ rāma Fragment 2 (I) vuru tuṅgal·| pinintonakan· I śrī mahārāja lavan· I rakryān mapatiḥ I hino| I vatu
13Fragment 1tihaṁ I śirikan· kinonya makudur· saṁ relam· tumulusakna (I)Fragment 2[ka]naṁ vluran· gavai saṁ lumāḥ Iṁ taṅar·| satahun· lavasnyan· ginavai sumaṅka Ikanaṁṅ vai
14Fragment 1tka ya Irikanaṁ tgal· Iṁ kali-kalihan· suprayukta paripūrṇa Fragment 2 [pi]nājarakan· ya I śrī mahārāja śrī dharmmodaya-ma⊔hāśambhu muAṁ I rakryān mapa-
15Fragment 1tiḥ I hino bāhubajrapratipakṣakṣaya|

kinonakan· Ika(na)Fragment 2(ṁ) patiḥ muAṁ vahuta I vuru tuṅgal· muAṁ Anak vanuA pina⊔kahavān· lmaḥnya de-
16Fragment 1nikanaṁ vluran·| kapva petan· maluṅgu-luṅguha I tlu ron· mamaṅguha Fragment 2 vvai matīs·| mālap·kn(ā) muAṁ Ikanaṁ pādamūla I tlu ron·| Ajaran· tan· durācā-
17Fragment 1rā tan· Uparodhā I vluranni savaḥ bhaṭāra| Ubhaya⊔dhārmma Ataḥ Amvaka(n)Fragment 2(ya)(circleSmall) maṅkana liṁ rakryān mapatiḥ I saṁ pamgat· tiruAn·|

ya mataṅyan inasə: Ikanaṁ patiḥ
18Fragment 1I panaṅgaran· si ṇdol· vineḥ mas· 6 parujarnya si nohan· vineḥ (ma)Fragment 2 4 gusti si butuḥ variga si nek· vinkas· si saran· mas· 4 kinabaihanya ddanda
19Fragment 1I sumuṇḍul· gusti si piṅul·| variga si cama| vinkas· si piṅul· Fragment 2(hu)ler· si jambhala mas· 4 kinabaihanya ddandaHooked I skar ava kalaṁ si vara| gusti si
20Fragment 1taṅat·| variga si kidaṁ| vinkas· si puṇḍut·| parujar· si svastha| mas· mFragment 2ā 4 kinab(ai)hanya ddandaHooked I kasugihan· kalaṁ si maddha| gusti si sali| variga si vudə-
21Fragment 1l·| vinkas· si ḍuḍa| mas· 4 kinabaihanya¿|?⟨|⟩ I parhyaṅan· kalaṁ si k(e/o)Fragment 2s·| gusti si dulaṁ| vinkas· si kalula| variga si bhoga| mas· 4 kinabaihanya ddanda
22Fragment 1I kilis(·) kalaṁ si plakan·| gusti si Uṇḍal·| vinkas· si hurip·| variga si hiḍuṁ| Fragment 2 mas· 4 kinabaihanya ddandaHooked I pamratan· patiḥ si banyāga mas· m¿a?⟨ā⟩ 6 parujarnya|
23Fragment 1si buAtoḥ mas· 2 gusti si gusai| vinkas· si sāgara| mas· 4 kinabaiFragment 2hanya| vahuta I vuru tuṅgal· rumakat· si dharmma mas· 6 pituṁtuṁnya mas·
24Fragment 1 2

kunaṁ yan· hana maṁhala-hala| Umulah-ulaha Ikanaṁ vluran· knāna ya (ni)Fragment 2graha mas· satahi⟨l⟩ limaṁ tahil·| marhyaṁ rikanaṁ kāla ḍa punta maṅhutāṅi|
25Fragment 1likhita śilālekha saṁ hadyan· sumuḍan· ḍa punta vidyānidhi| ddandaHooked spiralL ddandaHooked siddhir astu Fragment 2 (sv)āhā ddandaHooked spiralL ddandaHooked

Apparatus

2 (ca) caṇḍārcciṣ(au) • Or read bha caṇḍārcciṣo? But the akṣara does not look exactly like bhas in the same stanzas, and ca is expected in this context. The curved stroke above the makes it clear the vowel is au not o, though the tarung is lost.2 sati śubhe(A)tiśubhe TP&SEY
3ḍataṁphala TP&SEY3lmaḥ bhaṭāralmaḥ TP&SEY • TP & SEY omit the word bhaṭāra.
5śivāstraśivās[1×] TP&SEY • The name is a bit hard to recognize on the stone, but our reading is supported by numerous passages where Śivāstra figures as paməgat Tiruan.5masa(mū)n·masamun· TP&SEY • The lower part of the akṣara is rather unclear, but we seem to see an appendix to the left that would agree better with than with the expected -u.
8Antara yaAn kabhaya TP&SEY
Xparbhaktyanya • the reading is at first unclear, but supported by Pintang Mas, l. 3.Xkinonya • we presume this is an error for kinon· or (less likely) kinon ta.Xamvakanya • understand ambəkanya.

Translation by Arlo Griffiths and Wayan Jarrah Sastrawan

Bibliography

Shortly after the discovery of the inscription, a preliminary draft edition was established by Arlo Griffiths directly from the stone and from photos. This work, begun in 2015, was brought to a preliminary conclusion in July 2017. At that time, it was planned to make the publication of the inscription a collaboration with UGM students Nurmalia Habibah Zakariya Pamuji Aminullah, so that Griffiths’ draft that was circulated to some colleagues also bore those students’ names, even though they had not made any concrete contribution then. The planned collaboration was abandoned when a reading of the inscription, making some use of the ciculated draft, was published shortly thereafter (Tjahjono Prasodjo and Susetya Edy Yuwono 2019). The reading offered here is a significant improvement upon the 2015–2017 draft thanks to renewed direct inspection of the stone in March 2023 and the photogrammetry created by Adeline Levivier at that time. We record only significant variant readings from the edition published by Tjahjono Prasodjo and Susetya Edy Yuwono (which in most of these reading agrees with Griffiths’ earlier draft).

Primary

Tjahjono Prasodjo & J. Susetya Edy Yuwono. 2019. “Ḍawuhan, wluran, dan pañcuran: Penelusuran aspek hidrologi terhadap isi prasasti Tlu Ron.” Menggores aksara, mengurai kata, menafsir makna, edited by Tjahjono Prasodjo and D. S. Nugrahani, 8–31. Yogyakarta: Departemen Arkeologi, Fakultas Ilmu Budaya, Universitas Gajahmada.
[siglum TP&SEY]