Degaon plates of the time of Janamejaya

Metadata

Current Version:  draft, 2025-04-22Z

Editor:   Amandine Wattelier-Bricout.

DHARMA Identifier: INSSomavamsin00037

Hand Description:


Additional Metadata

Alternative identifier:

Origin:

Classification:

Languages:

    Corresponding Artefact:

    Layout: -45 lines are observed/preserved on the artifact.

    Edition

    ⎘ plate 1v 1siddham svasti sphuradgajaturaṅgasam¿a?⟨u⟩dga¿r?⟨t⟩ai{ghā}⟨r⟩ddhanikadhanyajanaiḥ suse-
    2vy¿a?⟨ā⟩t{a}⟨.⟩ svarggadevendrayasubhogasukhābhiramyāt{a}sthānāditaḥ prakaṭacitta¿yo?⟨vā⟩[]
    3ṭikābhidhānāt{a}| nānāmanojño matimān{a} sudhakṣo yo vandhuvarggampratikalpa-
    4vṛkṣaḥ durvvāravīravaravairi{r}śirovidār¿ā?⟨a⟩¿sukhā?⟨śūrā⟩ra yāruṇatara⟨ḥ⟩ ¿su?⟨sa⟩raṇāṅgaṇa-
    5styhaḥ śrīmaṅgalāspada¿dām?⟨daṃ⟩vipadāmabh¿u?⟨ū⟩bhiḥ śrīmatkhaḍgaśivamāṇḍa[]
    6li¿ka?⟨kau⟩ va¿bhu?⟨bhū⟩va{ḥ} taysaiva ¿su?⟨sū⟩¿nū?⟨nu⟩⟨r⟩ma¿lī?⟨li⟩¿ni?⟨nī⟩kṛtāri⟨ḥ⟩ ¿sphu?⟨sphū⟩rjatkarālakaravālalalatka-
    7rāgraḥ Āruḍhatuṅgasuturuṅgavalasedaṅge lakṣmīmvahan{a}{|} s⟨v⟩akulajāṁ kulanā
    8yabhūtaḥ dānābhimanan¿ā?⟨a⟩yavikramasatpratāpaḥ satyātisat⟨t⟩vadhṛtisaṁyatibh¿u?⟨ū⟩tivāsa-
    9khyātassatā⟨ṁ⟩ guṇaguṇai⟨r⟩ggaṇi¿kauma?⟨tova⟩dānyo śrīmadbālatuṅga Iti māṇḍalika⟨ḥ⟩¿kī?⟨li⟩
    10sīt{a}| Asya sutaḥ pravarabhadragajendrakalpavṛkṣaḥ prod⟨d⟩arpyqśatrudalanotivinī[]-
    11tamūrti⟨ḥ⟩ Ālamvapīvarakaroti sucāruśūrasaddānasantatisadāvilasajjaya
    12śrīḥ
    ⎘ plate 2r 13cakreṇa cakrī gadayāca bhīmaḥ sallāṅga¿leḥ?⟨lai⟩⟨r⟩lāṅgaliko ¿ma?⟨va⟩dāny¿o?⟨aḥ⟩ cāpena pārtha⟨ḥ⟩
    14titha⟨ḥ⟩ pṛthivyā¿ḥ?⟨ṁ⟩ śastreṇa śastr¿ā?⟨aḥ⟩ turagairatulyaḥ śrīmaj-janmejaya-devanṛpesatataṃ
    15prasanne sāmantacakraśirasā paricumbitāṅghr¿eḥ?⟨aiḥ⟩ yasya pratāpaśikhin¿aḥ?⟨ā⟩ prasabhaṁ
    16
    17
    18
    19
    20
    21
    22
    23
    ⎘ plate 2v 24
    ⎘ plate 2v 25
    26
    27
    28
    29
    30
    31
    32
    33
    34
    ⎘ plate 3r 35
    ⎘ plate 3r 36
    37
    38
    39
    40
    41
    42
    43
    44
    45

    Apparatus

    line S

    Translation by Amandine Wattelier-Bricout

    Bibliography

    The set is preserved in the Odisha State Museum. Photos available here.

    Primary

    Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass.
    № Supplement II, pages 348–353. [siglum S]

    Secondary

    Tripathy, Snigdha. 2010. Descriptive Topographical Catalogue of Orissan Inscriptions. New Delhi: Manohar Publishers & Distributors.
    Pages 460–461.
    Acharya, Subrata Kumar. 2014. Copper-Plate Inscriptions of Odisha: A Descriptive Catalogue (circa Fourth Century to Sixteenth Century CE). New Delhi: D. K. Printworld.
    № 20, page 252.