Current Version: draft, 2025-04-22Z
Editor: Amandine Wattelier-Bricout.
DHARMA Identifier: INSSomavamsin00037
Hand Description:
Alternative identifier:
Origin:
Classification:
Languages:
Corresponding Artefact:
Layout: -45 lines are observed/preserved on the artifact.
⎘ plate 1v 1siddham svasti sphuradgajaturaṅgasam¿a?⟨u⟩dga¿r?⟨t⟩ai{ghā}⟨r⟩ddhanikadhanyajanaiḥ suse-
2vy¿a?⟨ā⟩t{a}⟨.⟩ svarggadevendrayasubhogasukhābhiramyāt{a}sthānāditaḥ prakaṭacitta¿yo?⟨vā⟩[]
3ṭikābhidhānāt{a}| nānāmanojño matimān{a} sudhakṣo yo vandhuvarggampratikalpa-
4vṛkṣaḥ durvvāravīravaravairi{r}śirovidār¿ā?⟨a⟩ḥ ¿sukhā?⟨śūrā⟩ra yāruṇatara⟨ḥ⟩ ¿su?⟨sa⟩raṇāṅgaṇa-
5styhaḥ śrīmaṅgalāspada¿dām?⟨daṃ⟩vipadāmabh¿u?⟨ū⟩bhiḥ śrīmatkhaḍgaśivamāṇḍa[]
6li¿ka?⟨kau⟩ va¿bhu?⟨bhū⟩va{ḥ} taysaiva ¿su?⟨sū⟩¿nū?⟨nu⟩⟨r⟩ma¿lī?⟨li⟩¿ni?⟨nī⟩kṛtāri⟨ḥ⟩ ¿sphu?⟨sphū⟩rjatkarālakaravālalalatka-
7rāgraḥ Āruḍhatuṅgasuturuṅgavalasedaṅge lakṣmīmvahan{a}{|} s⟨v⟩akulajāṁ kulanā
8yabhūtaḥ dānābhimanan¿ā?⟨a⟩yavikramasatpratāpaḥ satyātisat⟨t⟩vadhṛtisaṁyatibh¿u?⟨ū⟩tivāsa-
9khyātassatā⟨ṁ⟩ guṇaguṇai⟨r⟩ggaṇi¿kauma?⟨tova⟩dānyo śrīmadbālatuṅga Iti māṇḍalika⟨ḥ⟩¿kī?⟨li⟩lā
10sīt{a}| Asya sutaḥ pravarabhadragajendrakalpavṛkṣaḥ prod⟨d⟩arpyqśatrudalanotivinī[]-
11tamūrti⟨ḥ⟩ Ālamvapīvarakaroti sucāruśūrasaddānasantatisadāvilasajjaya
12śrīḥ
⎘ plate 2r 13cakreṇa cakrī gadayāca bhīmaḥ sallāṅga¿leḥ?⟨lai⟩⟨r⟩lāṅgaliko ¿ma?⟨va⟩dāny¿o?⟨aḥ⟩ cāpena pārtha⟨ḥ⟩
14titha⟨ḥ⟩ pṛthivyā¿ḥ?⟨ṁ⟩ śastreṇa śastr¿ā?⟨aḥ⟩ turagairatulyaḥ śrīmaj-janmejaya-devanṛpesatataṃ
15prasanne sāmantacakraśirasā paricumbitāṅghr¿eḥ?⟨aiḥ⟩ yasya pratāpaśikhin¿aḥ?⟨ā⟩ prasabhaṁ
16
17
18
19
20
21
22
23
⎘ plate 2v 24
⎘ plate 2v 25
26
27
28
29
30
31
32
33
34
⎘ plate 3r 35
⎘ plate 3r 36
37
38
39
40
41
42
43
44
45
line ◇ S
The set is preserved in the Odisha State Museum. Photos available here.