Edition
  
                 1spiralL Om
  
               I. Śārdūlavikrīḍita  
                  svasti prema-niruddha-mugdha-manasoḥ sphārībhavac-cakṣuṣor
  
                  yūnor yatra (vici)2tra-nirbhara-rata-krīḍā-kraman tanvatoḥ|
  
                  vicchinno ’pi kr̥tātimātra-pulakair āvirbhavat-sītkr̥3tair
  
                  āśleṣair glapita-klamaiḥ smara-rasaḥ kāmaṁ muhus tāpyate |
     
               II. Śārdūlavikrīḍita  
                  yatrāśeṣa-viśeṣa-rū4pa-mahimāpāstāpsaraḥ kāntibhir
  
                  jjāter¿pyā?⟨ṣyā⟩-kalaheṣv api praṇayinaḥ ka⟨r⟩ṇṇotpalais tāḍi5tāḥ|
  
                  jāyante praviśat-sita-smara-śara-protthāpitāntar-vyathā⟨ḥ⟩
  
                  syandi-sveda-jalāvaseca6na-vaśā¿nv?⟨n n⟩irjjāta-romāṅkurāḥ|
     
               III. Śārdūlavikrīḍita  
                  Atyuttuṅga-karīndra-danta-musala-prodbhāsi-rociś cayair
  
                  dhvānta7-dhva¡n!⟨ṁ⟩sana-niṣphalīkr̥ta-śarac-candrodayaiḥ sarvvadā|
  
                  yatrāsīd asatī-janasya vi¡s!⟨ś⟩adaṁ muktā8mayaṁ maṇḍanaṁ
  
                  saṅketāspadam apy atīva dhavala⟨ṁ⟩ prāsāda-śr̥ṅgāgrataḥ|
     
               IV. Upajāti  
                  mahānadī-tuṅga-ta9raṅga-bhaṅga
  
                  -sphārocchalac-chīkaravadbhir ārat{a}
  
                  yasmin ratāsaktimad-aṅganānāṁ
  
                  śramāpano10daḥ kriyate marudbhiḥ|
     
               tasmāt śrī-yayāti-nagarāt|
  
               V. Vasantatilakā  
                  loka-traya-prathita-śubhra-yaśo11-vitāna
  
                  -vyāptāṣṭa-dik-prasabha-nirjjita-vairi-varggaḥ|
  
                  somānvaye kila ¡v!⟨b⟩abhūva sugītā-kīrtti12ḥ
  
                  śrīmān saroja-vadano nṛpatir yayātiḥ👤|
     
               VI. Śārdūlavikrīḍita  
                  yat-khaḍgāgra-vipāṭita-dvipa-ghaṭā-kumbha13-sthalād ullasan
  
                  muktā-jāla-vibhūṣitaṁ prati-raṇaṁ pr̥thvī-vadhūraḥsthalaṁ
  
                  ¡s!⟨ś⟩a¡s!⟨ś⟩vad-d¿a?⟨ū⟩ra -naman-narādhipa14-śiroratnāṅśu-jālāmalā
  
                  yat-pādām¿m?⟨b⟩uja-reṇavaḥ samatayā tad-ra¡s!⟨ś⟩mi-lakṣmīn dadhuḥ|
     
               VII. Sragdhāra  
                  mādyal-lo15lāli-mālākula-karaṭa-puṭā-syandi-dāna-pravāhān
  
                  sindūrārakta-kumbhān sita-pr̥thula ⎘ plate 2r 16-radān| kāmadevādisaṁjñāN|
  
                  jitvājāpālam ājau janita-sura-vadhū-vismaya-smera-vaktraḥ
  
                  sa dvā17tri¡ṅ!⟨ṁ⟩śat ka rīndrān śara-nikara-hatārohakān agrahīd yaḥ|
     
               VIII. Śārdūlavikrīḍita  
                  tasmāt vismaya-hetu-heti-laḍita-prastāvanāka18⟨r⟩ṇṇanair
  
                  ddhūtā-kamputa-pūrvva-rudra-mukuṭa-prītendru-nirvarṇṇitaḥ|
  
                  bhrāmyat-kī⟨r⟩ttir ajāyat āhava-hata-sva19-sthāri-gītodayaḥ 
  
                  śrīmān bhīmaratho👤 yataḥ svam udaran tārācirād arcchati|
     
               IX. Śārdūlavikrīḍita  
                  yaḥ kavyāmṛta-nirjhara20sya mahataḥ sotā mahībhṛt-patis 
  
                  tyāgaḥ satyam iti dvaya⟨ṁ⟩ kali-bhayād abhyetya yam modate|
  
                  yat ke21li-jvalitāndhra-gauḍa-nagarī-dhūmāvalī-ṭhaukitām 
  
                  ¡v!⟨b⟩ibhrad-bhāti masīm vidhu⟨r⟩ nnija-kula-kala22ṅkīkṛtaḥ|
     
               X. Śārdūlavikrīḍita  
                  yo dharmeṇa ca vikrameṇa ca dhiyā cāścarya-kāryeṇa ca 
  
                  prāgalbhyena ca deva-rāja-pada23vīṁ prāpto mahī-maṇḍale|
  
                  sa śrī-dharmmarathas tato rinivaha-dhvansaika-hetuḥ kṛtī 
  
                  dānāna24ndita-vandi-vṛnda-mukhara-kṣmā-maṇḍalo jātavān|
     
                parama-māheśvara-parama-bha- 
25ṭṭāraka-mahārājadhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahā- 
26bhavaguta👤-pādānudhyāta-parama-māheśvara-parama-bhaṭṭāraka-mahārājadhi- 
27rāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahāśivagupta👤-rājade- 
28vaḥ kuśalī Antaruda-viṣayas⟨y⟩a Abhayanā-khaṇḍīya bhilvi-grāme| Atasad-viṣyayīya ¡v!⟨b⟩rā 
29hmaṇān (sa)⟨ṁ⟩pūjya samāhartr̥-sannidhātṛ-niyuktādhikārika-dāṇḍapā¿s?⟨ś⟩ika-piśuna-vetrikvarodha- 
30jana-rājñī-rāṇaka-rājaputra-rājavallabha-bhogijana-pramukha-samasta-janadpadān{a}
                  samājñā- 
31payati| viditam astu bhavatām yathāsmābhir aya⟨ṁ⟩ grāmaḥ sa-pratīhāraḥ andhāruvī-padāti
                  - 
⎘ plate 2v 32jīvya-nastidaṇḍa-vara¡v!⟨b⟩alīvardda-ciṅgola-Adattādi-sahitaḥ sa-nidhiḥ sopani- 
33dhiḥ sa⟨r⟩vva-¡v!⟨b⟩ādhā-varjitaḥ sarvvoparikarādana-sametaś catuḥsīmā-paryantaḥ sāmra-madhū- 
34kaḥ sa-garttoṣaras sa-jala-sthalaḥ kaśyapa-sagotrāya| tryārṣa-pravarāya| dāmo- 
35dara-pautrāya| vāsuputrāya| rāṇa-śrī-Abhimanyu-namne| salila-dhārā-purassara⟨ṁ⟩| Ā-
                  
36candra-tārakārkka-kṣiti-samakālopabhogārtham mātāpitror ātmanaś ca puṇya-yaśo- 
37’bhivr̥ddhaye| sa-pratīhāreṇa tāmra-śāsanenākarīkr̥tya pratipādita Ity avagatya s{v}a-
                  
38mucita-kara-bhoga-bhāgādikam upanayadhir bhavadbhiḥ sukhena prativastavyam iti| bhā-
                  
39vibhiś ca bhūpatibhir ddattir iyam asmadīyā| dharmma-gauravād asmad anurodhā- 
40c ca sva-dattir ivānupālanīyā| tathā coktaṁ dharmmaśastre| 
  
               XI. Anuṣṭubh  
                  ¡v!⟨b⟩ahubhir vasudhā da41ttā
  
                  rājabhiḥ sagarādibhiḥ|
  
                  yasya yasya yadā bhūmis
  
                  tasya tasya tadā phalaM
     42XII. Anuṣṭubh  
                  mā bhūd aphala-śaṅkā vaḥ
  
                  para-datteti pārthivāḥ
  
                  sva-d¿att?⟨ān⟩āt phalam ānantyam
  
                  para-dattānupāla43ne|
     
               XIII. Indravajrā  
                  ṣaṣṭhiṁ varṣa-sahasrāṇi
  
                  svargge modati bhūmidaḥ|
  
                  Ākṣeptā cānumantā ca
  
                  dvau tau nara44ka-gāminau|
     
               XIV. Anuṣṭubh  
                  Agner apatyaṁ prathamaṁ suvarṇṇa⟨ṁ⟩
  
                  bhū⟨r⟩ vvaiṣṇavī sūrya-sutāś ca gāvaḥ|
  
                  yaḥ kāñca45naṁ gāñ ca mahīñ ca dadyād
  
                  dattās trayas tena bhava¿tt?⟨nt⟩i lok¿e?⟨āḥ⟩|
   XV. Anuṣṭubh  
                  Āsphoṭayanti pitaro
  
                  va46lgaya¿tt?⟨nt⟩i pitāmahāḥ|
  
                  bhūmi-dātā kule jātaḥ
  
                  sa nas trātā bhaviṣyati|
     
               XVI. Anuṣṭubh  
                  bhūmiṁ yaḥ pra47tigr̥hṇāti
  
                  yaś ca bhūmiṁ prayacchati|
  
                  Ubhau tau puṇya-karmmāṇau
  
                  niyataṁ svarga-gāmi ⎘ plate 3r 48nau|
     
               XVII. Anuṣṭubh  
                  taḍāgānāṁ sahasreṇa
  
                  vājapeya-śatena ca|
  
                  gavāṅ koṭi-pradānena
  
                  bhūmi-harttā 49na śudhyati|
     
               XVIII. Anuṣṭubh  
                  suva⟨r⟩ṇṇam ekaṁ gām ekāṁ
  
                  bhūmer apy arddham aṅgulaṁ|
  
                  haran narakam āyāti
  
                  yāvad—ā-hūta50-saṁplavaM|
     
               XIX. Anuṣṭubh  
                  harate hārayed yas tu
  
                  manda-¡v!⟨b⟩uddhis tam{v}o-vr̥taḥ|
  
                  sa ¡v!⟨b⟩addho vāruṇaiḥ
  
                  pāśais tirya51g-yoniṁ sa gacchati|
     
               XX. Anuṣṭubh  
                  sva-dattām para-dattām vā
  
                  yo hareta vasundharāṁ|
  
                  sa viṣṭhāyāṁ kr̥mir bhūtvā
  
                    52pitr̥bhiḥ saha pacyate|
     
               XXI. Śālinī  
                  Ādityo varuṇo viṣṇu⟨r⟩
  
                  ¡vv!⟨b⟩rahmā somo hutā(śa)naḥ|
  
                  śūlapāṇi 53ś ca bhagavān
  
                  abhinandanti bhūmidaM|
     
               XXII. Śālinī  
                  sāmānyo ’yaṁ dharmma-setur nr̥pāṇāṁ
  
                  kāle kāle pā54lanīyo bhavadbhiḥ|
  
                  sarvvān etān bhāvinaḥ pārthivendrān
  
                  bhūyo bhūyo yācate rāmabha55draḥ|
     
               XXIII. Puṣpitāgrā  
                  Iti kamala-dalām¡v!⟨b⟩u-¡v!⟨b⟩indu-lolāṁ
  
                  śriyam anucintya manuṣya-jīvi56tañ ca|
  
                  sa-kalam idam udāhr̥taṁ ca ¡v!⟨b⟩u¿dvā?⟨ddhvā⟩
  
                  na hi puruṣaiḥ para-kīrttayo vilopyāḥ|
     
               XXIV. Śārdūlavikrīḍita  
                    57ni¿pṇ?⟨ṣṇ⟩āt¿au?⟨a⟩s saha devarāja-guruṇā maitrīm maṇīṣā-guṇair 
  
                  ¡vv!⟨b⟩ibhrāṇaḥ paramā⟨ṁ⟩ guṇaika-va58satiḥ kumuṇḍipālaḥ kṛtī|
  
                  kurvāṇaḥ kila sandhi-vigraha-padaṁ yaś candra-sūryātmikāṁ 
  
                  mū59rttin tatva-nivi¿pt?⟨ṣṭ⟩a-dhīḥ prakaṭayaty āścarya-varṣī satām|
     
               XXIV. Śārdūlavikrīḍita  
                  yat-kīrtti-prasara-prabhūta-m¿ā?⟨a⟩him¿a?⟨ā⟩60prodvīkṣaṇāmīlita-
  
                  -vrīḍā-vega-vaśād ayam malinatām a¿tt?⟨nt⟩ar vvidhatte śasī|
  
                  sa śrī61-man¿tt?⟨nt⟩rivaro mahākṣapaṭalādhyakṣaḥ satāmagraṇīr
  
                  ekaś śāsanam abhyalīlikha62d idaṁ śrī-netradevaḥ svayam|
     
                |saṁvat 11 phālguna-vadi 3| vijñāni-sollaṅgākena li- 
63khitam iti|