Current Version: draft, 2025-03-21Z
Editor: Amandine Wattelier-Bricout.
DHARMA Identifier: INSSomavamsin00008
Hand Description:
Alternative identifier:
Origin:
Classification:
Languages:
Corresponding Artefact:
Layout: -44 lines are observed/preserved on the artifact.
1siddham svasty aneka-varavilāsinīcaraṇan¿o?⟨ū⟩ p¿u?⟨ū⟩rakhodbhrāntamattaparāvāta-
2kulāt{a} sakaladigantarāgatavandijanavistāritakīrtteḥ śrīmato muras¿i?⟨ī⟩mnaḥ
3Asti koṇīścarāṇāmamalamaṇirucāmanvayāta kaustubhābhaḥ śauryatyāgā-
4m¡v!⟨b⟩urāśirviracitavidhivaddān¿ā?⟨a⟩śubhrīkṛtābhrāḥ śrīmānnjanmeyākhyast¿ṛ?⟨ri⟩daśa-
5patisama⟨ḥ⟩ kṛ¿cchna?⟨tsna⟩gāṁ bhokt¿a?⟨u⟩ kāmaḥ prakhyātadveṣi vaṁśapravidalanapaṭurbh¿u?⟨ū⟩pati⟨ḥ⟩ so-
6mavaṁśe so ’yaṁ parama-bhaṭ⟨ṭ⟩āraka-mahārājādhirāja-parameśvara-śrī-mahā-
7śivagupta👤-rājadeva-pā{ṁ}dānudhyā{p}ta-parama-bhaṭ⟨ṭ⟩āraka-mahārājādhirāja-parame-
8śvara-soma-kula-tilaka-t¡r̥!⟨ri⟩kaliṅgādhipati-śrī-mahābhavagupta👤-rāja-devaḥ ku-
9śalī kaśaloḍā-viṣaya-prati¡v!⟨b⟩addha-satallamā-grāme ¡v!⟨b⟩rāhmaṇāN samp¿u?⟨ū⟩jya ta-
10t-pratiinivāsi-kuṭum¡v!⟨b⟩i-janapadān{a} tad-viṣayīya-yathā-kālādhyāsina⟨ḥ⟩ samā-
11ha¿tri?⟨rtr̥⟩-sannidhā¡tri!⟨tr̥⟩-cāṭa-bhaṭa-piśuna-v¿e?⟨ai⟩trikāvarodhajana-rājavallabhādīn{a} sa -
⎘ plate 2r 12rvān{a} rājapādopaj¿i?⟨ī⟩vina⟨ḥ⟩ samājñāpayati⟨.⟩ viditam astu bhavatāṁ yathā-
13smābhir ayaṁ grāma⟨ḥ⟩ sanidhiḥ sopanidhiḥ sarva-¡v!⟨b⟩ādhā-vivarjitaḥ sarvvoparikara-
14karādāna-sahitaḥ sām{v}ramadhuka⟨ḥ⟩ sagarttoṣaraḥ pratini¡s!⟨ṣ⟩iddha-cāṭa-bhaṭa-praveśa⟨ḥ⟩
15catuḥ-simā-vācchinnaḥ gautama-gotrāya gautamāṅgira¿sa-Au?⟨sau⟩tathya¿triyā?⟨tryā⟩¿riṣa?⟨rṣeya⟩-pra-
16varāya vājasaney¿e?⟨a⟩ mādhyandinaśākh{y}ādhyāyine Oḍra-deśe puruṣa-maṇḍapa-grāma-
17vin¿ī?⟨i⟩rgatāya murujuṃga-grāma-vāstvyāya bhaṭ⟨ṭ⟩aputra-śrī-sānthakara-nāmne dhṛti-
18kara-sutāya ¡ś!⟨s⟩aliladhārāpuras¡ś!⟨s⟩aram ācandra-tārakārkka-kṣiti-¡ś!⟨s⟩amakāl¿a?⟨o⟩pa-
19bhogārthaṁ mātā-pitror ātmanaś ca pu¡n!⟨ṇ⟩ya-yaśobhivr̥ddhaye tāmra-śāsanenākar¿i?⟨ī⟩kr̥tya
20pratipādita Ity avagatya samucita-bhoga-bhāga-kara-hira¡n!⟨ṇ⟩yā
21dbhi⟨r⟩ bhavadbhiḥ sukhena prativastavyam iti⟨.⟩ bhāvibhiś ca bhūpatibhir dattir iyam
asma
22d¿i?⟨ī⟩yā dharmma-gauravād asmad anurodhāc ca svadattir ivānupālanīyā⟨.⟩
tathā coktaṁ dha-
23rmma-śāstre⟨.⟩
paramabhaṭ⟨ṭ⟩¿a?⟨ā⟩raka-mahā-
39rājādhirāja-parameśvara-ma-kula-tilaka-t¡r̥!⟨ri⟩kaliṅgādhipati-
40śrī-janamejaya👤-devasya vijayarājye samva¿ccha?⟨tsa⟩re Aṣṭame kārttikemā-
41sadvitīyapakṣ¿a? tithau dvādaśyāṁ yatrāṅkatopi samvaT 8 kārttika śudi 12 ¿dyo?⟨dū⟩-
42takaś ca mahāmahattamabhaṭ⟨ṭ⟩-śrīsādhāraṇa👤⟨ḥ⟩ śobhana👤-sutaḥ likhitam idaṁ śasanaṁ
43mahāsāndhivigraha-rāṇaka-śrī-mall¿ā?⟨a⟩datta👤-dhāradatta👤-suta-prati¡v!⟨b⟩ddhena kāyastha-Ā-
44llavena👤 kaivilāsa👤-sutena{ḥ} Urkiritaṁ saṁgrāme¡n!⟨ṇ⟩a| rayaṇā-Otjhāsutena
line ◇ S