Satalma plates of Mahābhavagupta Janamejaya year 8

Metadata

Current Version:  draft, 2025-03-21Z

Editor:   Amandine Wattelier-Bricout.

DHARMA Identifier: INSSomavamsin00008

Hand Description:


Additional Metadata

Alternative identifier:

Origin:

Classification:

Languages:

    Corresponding Artefact:

    Layout: -44 lines are observed/preserved on the artifact.

    Edition

    1siddham svasty aneka-varavilāsinīcaraṇan¿o?⟨ū⟩ p¿u?⟨ū⟩rakhodbhrāntamattaparāvāta-
    2kulāt{a} sakaladigantarāgatavandijanavistāritakīrtteḥ śrīmato muras¿i?⟨ī⟩mnaḥ
    3Asti koṇīścarāṇāmamalamaṇirucāmanvayāta kaustubhābhaḥ śauryatyāgā-
    4m¡v!⟨b⟩urāśirviracitavidhivaddān¿ā?⟨a⟩śubhrīkṛtābhrāḥ śrīmānnjanmeyākhyast¿ṛ?⟨ri⟩daśa-
    5patisama⟨ḥ⟩ kṛ¿cchna?⟨tsna⟩gāṁ bhokt¿a?⟨u⟩ kāmaḥ prakhyātadveṣi vaṁśapravidalanapaṭurbh¿u?⟨ū⟩pati⟨ḥ⟩ so-
    6mavaṁśe so ’yaṁ parama-bhaṭ⟨ṭ⟩āraka-mahārājādhirāja-parameśvara-śrī-mahā-
    7śivagupta👤-rājadeva-pā{ṁ}dānudhyā{p}ta-parama-bhaṭ⟨ṭ⟩āraka-mahārājādhirāja-parame-
    8śvara-soma-kula-tilaka-t¡r̥!⟨ri⟩kaliṅgādhipati-śrī-mahābhavagupta👤-rāja-devaḥ ku-
    9śalī kaśaloḍā-viṣaya-prati¡v!⟨b⟩addha-satallamā-grāme ¡v!⟨b⟩rāhmaṇāN samp¿u?⟨ū⟩jya ta-
    10t-pratiinivāsi-kuṭum¡v!⟨b⟩i-janapadān{a} tad-viṣayīya-yathā-kālādhyāsina⟨ḥ⟩ samā-
    11ha¿tri?⟨rtr̥⟩-sannidhā¡tri!⟨tr̥⟩-cāṭa-bhaṭa-piśuna-v¿e?⟨ai⟩trikāvarodhajana-rājavallabhādīn{a} sa -
    ⎘ plate 2r 12rvān{a} rājapādopaj¿i?⟨ī⟩vina⟨ḥ⟩ samājñāpayati⟨.⟩ viditam astu bhavatāṁ yathā-
    13smābhir ayaṁ grāma⟨ḥ⟩ sanidhiḥ sopanidhiḥ sarva-¡v!⟨b⟩ādhā-vivarjitaḥ sarvvoparikara-
    14karādāna-sahitaḥ sām{v}ramadhuka⟨ḥ⟩ sagarttoṣaraḥ pratini¡s!⟨ṣ⟩iddha-cāṭa-bhaṭa-praveśa⟨ḥ⟩
    15catuḥ-simā-vācchinnaḥ gautama-gotrāya gautamāṅgira¿sa-Au?⟨sau⟩tathya¿triyā?⟨tryā⟩¿riṣa?⟨rṣeya⟩-pra-
    16varāya vājasaney¿e?⟨a⟩ mādhyandinaśākh{y}ādhyāyine Oḍra-deśe puruṣa-maṇḍapa-grāma-
    17vin¿ī?⟨i⟩rgatāya murujuṃga-grāma-vāstvyāya bhaṭ⟨ṭ⟩aputra-śrī-sānthakara-nāmne dhṛti-
    18kara-sutāya ¡ś!⟨s⟩aliladhārāpuras¡ś!⟨s⟩aram ācandra-tārakārkka-kṣiti-¡ś!⟨s⟩amakāl¿a?⟨o⟩pa-
    19bhogārthaṁ mātā-pitror ātmanaś ca pu¡n!⟨ṇ⟩ya-yaśobhivr̥ddhaye tāmra-śāsanenākar¿i?⟨ī⟩kr̥tya
    20pratipādita Ity avagatya samucita-bhoga-bhāga-kara-hira¡n!⟨ṇ⟩
    21dbhi⟨r⟩ bhavadbhiḥ sukhena prativastavyam iti⟨.⟩ bhāvibhiś ca bhūpatibhir dattir iyam asma
    22d¿i?⟨ī⟩yā dharmma-gauravād asmad anurodhāc ca svadattir ivānupālanīyā⟨.⟩

    tathā coktaṁ dha-
    23rmma-śāstre⟨.⟩

    II. Anuṣṭubh
    ¡v!⟨b⟩ahubhir vasudhā dattā
    rājabhis sagarādibhir
    yasya yasya yadā bh¿u?⟨ū⟩mi⎘ plate 2v 24s
    tasya tasya tadā phalaṁ

    III. Anuṣṭubh
    mā bh¿u?⟨ū⟩d a-phala{ṁ}-śaṅkā vaḥ
    para-datteti pārthivāḥ
    25sva-dānāt phalam ānantyam
    para-dattānupālane

    IV. Anuṣṭubh
    saṣṭiṁ varṣa–sahasrāṇi
    svargge 26modati bh¿u?⟨ū⟩midaḥ
    Ākṣeptā cānumantā ca
    tāny eva narake va¿ś?⟨s⟩et

    V. Indravajrā
    Agner apatyaṁ pra27thamaṁ ¿sva?⟨su⟩varṇṇa⟨ṁ⟩
    bh¿u?⟨ū⟩r vvaiṣṇavī s¿u?⟨ū⟩rya-sutāś ca gāvaḥ
    yaḥ kāñcanaṁ gāṁ ca mahīṁ ca dadyāT
    28dattās trayas tena bhavanti l¿ā?⟨o⟩kāḥ

    VI. Anuṣṭubh
    Āsphoṭṭayanti pitaraḥ
    pravalgayanti pitāma29hāḥ
    bh¿u?⟨ū⟩midāt{t}ā kule jātaḥ
    sa nas trātā bhaviṣyati

    VII. Anuṣṭubh
    bh¿u?⟨ū⟩miṁ yaḥ pratigr̥h¡n!⟨ṇ⟩ā30ti
    yaś ca bh¿u?⟨ū⟩miṁ prayacchati
    Ubhau tau pu¿n?⟨ṇ⟩ya-karmmāṇau
    niyataṁ svargga-gāmi31nau

    VIII. Anuṣṭubh
    taḍāgānāṁ sahasrāṇī
    vājapeya-śatāni ca
    gavāṁ koṭi-pradānena
    bhūmi-hartā 32na śudhyati

    IX. Anuṣṭubh
    sva-dattāṁ para-dattāṁ vā
    yo hare¿d?⟨ta⟩ vasundharāṁ
    sa viṣṭhāyāṁ kr̥mir bhūtvā
    pa33cyate pitr̥bhiḥ saha

    X. Anuṣṭubh
    Ādityo varuṇo viṣṇur
    ¡v!⟨b⟩rahmā somo hutāśanaḥ
    ś¿u?⟨ū⟩lapā 34ṇis tu bhagavān
    abhinandanti bhūmidaṁ

    XI. Śālinī
    sāmānyo ’yaṁ dhar;ma-setur nr̥pāṇāṁ
    kāl¿a?⟨e⟩ ⎘ plate 3r 35kāle pālan¿i?⟨ī⟩yo bhavadbhiḥ
    sarvān etāN bhāvinaḥ pārthivendrāN
    36bhūyo bhūyo yācate rāmacandraḥ

    XII. Puṣpitāgrā
    Iti kamala-dalām¡v!⟨b⟩u-¡v!⟨b⟩indu-lo37l¿a?⟨ā⟩
    śriyam anucintya manuṣya-jīvita{ṁ}ñ ca
    sakalam idam udāhr̥ta{ṁ}ñ ca 38¡v!⟨b⟩¿e?⟨u⟩¿vdhā?⟨ddhvā⟩
    na hi puruṣaiḥ para-kīrtayo vilopyāḥ

    paramabhaṭ⟨ṭ⟩¿a?⟨ā⟩raka-mahā-
    39rājādhirāja-parameśvara-ma-kula-tilaka-t¡r̥!⟨ri⟩kaliṅgādhipati-
    40śrī-janamejaya👤-devasya vijayarājye samva¿ccha?⟨tsa⟩re Aṣṭame kārttikemā-
    41sadvitīyapakṣ¿a? tithau dvādaśyāṁ yatrāṅkatopi samvaT 8 kārttika śudi 12 ¿dyo?⟨dū⟩-
    42takaś ca mahāmahattamabhaṭ⟨ṭ⟩-śrīsādhāraṇa👤⟨ḥ⟩ śobhana👤-sutaḥ likhitam idaṁ śasanaṁ
    43mahāsāndhivigraha-rāṇaka-śrī-mall¿ā?⟨a⟩datta👤-dhāradatta👤-suta-prati¡v!⟨b⟩ddhena kāyastha-Ā-
    44llavena👤
    kaivilāsa👤-sutena{ḥ} Urkiritaṁ saṁgrāme¡n!⟨ṇ⟩a| rayaṇā-Otjhāsutena

    Apparatus

    line S

    Translation

    Bibliography

    Primary

    Hultzsch, Eugen Julius Theodor. 1905–1906. “Nagpur Museum Plates of Mahabhavagupta I. Janamejaya.” EI 8: 138–42.
    [siglum H]
    Rajaguru, Satyanarayan. 1966. Inscriptions of Orissa, Vol. 4. Sri Sarada Press. [https://archive.org/details/inscriptions-of-orissa-v04-1966].
    № 20, pages 118–123. [siglum R]
    Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass.
    № 5, pages 189–193. [siglum S]

    Secondary

    ARIE 1905-1906. № 8.
    Bhandarkar, Devadatta Ramakrishna. 1927–1936. A List of the Inscriptions of Northern India in Brahmi and Its Derivative Scripts, from about 200 A. C.: Appendix to Epigraphia Indica and Record of the Archaeological Survey of India, Volumes XIX to XXIII. Calcutta: Archaeological Survey of India. [https://zenodo.org/records/3360216].
    № 1560.
    ARIE 1964-1965. № 22.
    Gai, Govind Swamirao. 1986. Dynastic List of Copper Plate Inscriptions Noticed in Annual Reports on Indian Epigraphy from 1887 to 1969. Mysore: Archaeological Survey of India.
    № 940.
    Tripathy, Snigdha. 2010. Descriptive Topographical Catalogue of Orissan Inscriptions. New Delhi: Manohar Publishers & Distributors.
    Pages 84–85.
    Acharya, Subrata Kumar. 2014. Copper-Plate Inscriptions of Odisha: A Descriptive Catalogue (circa Fourth Century to Sixteenth Century CE). New Delhi: D. K. Printworld.
    № 8, pages 235–237.
    No identifier given for śivaguptaNo identifier given for mahābhavaguptaNo identifier given for janamejayaNo identifier given for sādhāraṇaNo identifier given for śobhanaNo identifier given for mall¿ā?⟨a⟩dattaNo identifier given for dhāradattaNo identifier given for -
    44llavena
    No identifier given for kaivilāsa