Piṣpalaṣedhikā grant of Dharasena IV, unknown date (fragmentary)

Metadata

Current Version:  draft, 2025-07-22Z

Editor:   Annette Schmiedchen.

DHARMA Identifier: INSMaitraka00078

Summary: Grant of the village of Piṣpalaṣedhikā in favour of a Tārā shrine.

Hand Description:


Additional Metadata

No metadata were provided in the table for this inscription

Edition

-⎘ plate 1v 1[6 lines lost]-
7[...] (śaraṇāgatābha)yapradānaparatayā tṛṇavadapāstāśeṣasvakāryya(phala)⟨ḥ⟩ [6+]-
8(pradānānanditavidvatsuhṛtpraṇayihṛdayaḥ) pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāhe(śvara)⟨ḥ⟩ [6+]-
9(sya sutas tatpādanakhamayūkhasantāna)vi(sṛ)tajā(hna)vījalau(gha)prakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajī(vya)[5+]-
10(palobhād ivāśritas) sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānā[6+]-
11[1+](nupālayitā) dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatā[5+]-
12(kṣmīparibhoga)dakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhyātaḥ sakala[4+]-
13(ndanātya)dbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapī(ṭhodū)[2+]-
14[3+]rathamahābhāraḥ sarvvavidyāparā¿v?⟨p⟩aravibhāgādhigamavimalamatir api (sa)rvvatas subhāṣitalavenāpi (sukho)papādanīyapari(toṣaḥ) [1+]-
15[4+]gādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhi(gato)-
16[4+] (dharmmānuparodhojjva)latarīkṛtārtthasukhasampadupasevā(nirū)ḍhadharmmādityadvitīyanāmā pa(ramamāheśvaraḥ) śrīśīlādityas tasyānuja-
17[3+](nuddhyātaḥ svayam u)pendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadā-
18[8+](tayaivod)vahan khedasukharatibhyām anāyāsitasatvasampatti(ḥ) prabhāvasampadvaśīkṛtanṛpatiśataśiroratna(cchā)yopa-
19[8+](rāvajñā)bhimānarasānāli[ṅgita]manovṛtti(ḥ) praṇatim ekāṁ parityajyaprakhyā(tapauru)ṣābhimānair apy arātibhir an(ā)-
20[11+]nikhilabhuvanā[9+]ti(ḥ) prasabhavi(ghaṭitasakalakalivila)sitagatir nnīcajanādhiro(hi)-
21[...]lakṣmīsvayaṁgrahaprakāśita-
22[...] (sa)kalavidyādhiga(mavi)-
23[...]śamāhitārātipa[3+]-
24[...](kṛ)trimapraśraya(vi)[3+]-
25[...]dayaḥ svadha[3+]-
26[2 lines lost] -
-⎘ plate 2r 28[2 lines lost]-
30[...](paḥ) kāntimān ni(r)vṛ[...]-
31[...](dhvā)ntarā(śi)s satatoditas savitā prakṛtibhya(ḥ) pa(raṁ)[...]-
32[...](rṇ)ṇ(aṁ) vi(da)dhānaḥ sandhivigrahasamāsaniścayanipuṇa(ḥ sthāne nu)[...]-
33[...](skā)ras sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikra[...]-
34[...]kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣ¿ā?⟨a⟩vatām udayasa[...]-
35[...]nasamartthanaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya suta(s ta)[...]-
36[...]kaṣaṇajanitakiṇalāñchanalalāṭacandraśakala(ḥ śi)śubhāva Eva śravaṇanihita(maukti)kālaṅkāra(vibhramā)[ma-]
37[laśrutavi]śeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kanyāyā (I)va mṛdukaragrahaṇād amandī(kṛtāna)ndavidhir vvasundha-
38[rāyāḥ kā]rmuke dhanurvveda Iva sambhāvitāśeṣalakṣakalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛta(cūḍā)ratnāyamā-
39[naśāsa]naḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasena(ḥ ku)śa(lī) sarvvān eva samā-
40[jñā]payaty astu vas sa(ṁ)viditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya kāṇasīhānakagrāme divirapati(śrī)skandabhaṭakā(r)i(t)a(śrī)-
41[tā]rāpurapratiṣṭhitatārādevīpādebhya(ḥ pū)jāsnapanagandhapuṣpadhūpadīpatailādyarttha(ṁ) devakulasya ca khaṇḍasphuṭitaprati-
42(saṁ)skara(ṇāya p)ādamūlaprajīvanāya ca tathā valabhyabhyantaraḍuḍḍāvihārāryyabhikṣusaṅghani(rū)pitatatp(r)aditapratijāgari(śrī)tārāpura-
43(n)ivāsi(vārikāṇāṁ) cīvarapiṇḍapātaśayanāsanaglānabhaiṣajyādyārtha(ṁ) surāṣṭreṣu hastavaprā(hāre pālenana)[3+]yapi(ṣ)pala(ṣe)dhik(ā)grāma-
44pratyarddha(ṁ devītā)rāpura Eva ta(ṭā)kaṁ karppaṭikavaideśy(ād)īnāṁ satropayogārtthaṁ piṣpalaṣedhikāgrāmadvi(tī)yapratyarddh(aṁ) Eva(m) [etaD-]
45grāmaḥ sodraṅgaḥ s(o)parikaraḥ [sabhūtavā]tapratyāyaḥ (sa)dhānyahiraṇyādeyaḥ (sadaśāparādhaḥ) sotpadyamānaviṣṭikaḥ sa[rvvarāja-]
46(kīyānām ahasta)prakṣepaṇīyaḥ pūrvvaprattadevabrahma(de)ya(rahitaḥ) bhūmicchidranyāyenācandrā⟨r⟩kārṇṇavakṣiti[sarit]parvvata[sa-]
47[ma](kālīnaḥ) Udakātisarggeṇa (dharmmadāyo) [...] valabhyabhyantaraḍuḍḍāvihārāryyabhikṣusaṅghanirūpitatatpradita(pratijāgari)[śrītārā-]
48[purapura]ni(vā)si(vā)rikā(ṇāṁ) [...] na (kai)ści(d) vyāsedhe varttitavyam āgāmibhadranṛpatibhi[...]-
49[...] (a)nityāny (aiśvaryyā)ṇy[...]dāna(pha)lam avagacchadbhir ay¿ā?⟨a⟩m a(smaddāyo nu)[...]-
50[...]

I. Anuṣṭubh
[bahubhir vvasudhā bhuktā rājabhis sagarādibh](i)⟨ḥ⟩ dashPlain
yasya yasya yadā bhūmi(ḥ) tasya tasya tadā phala[M]


49
II. Indravajrā
[22+]
[8+]ni tāni ko nāma [sādhuḥ] (punar ādadīta)


50[...] dūtako tra [...]-
51[1 line lost]

Apparatus

line S2014

Translation by Annette Schmiedchen

Bibliography

Primary

Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.
[siglum S2014]

Secondary