Current Version: draft, 2025-07-22Z
Editor: Annette Schmiedchen.
DHARMA Identifier: INSMaitraka00078
Summary: Grant of the village of Piṣpalaṣedhikā in favour of a Tārā shrine.
Hand Description:
No metadata were provided in the table for this inscription
-⎘ plate 1v 1[6 lines lost]-
7[...] (śaraṇāgatābha)yapradānaparatayā tṛṇavadapāstāśeṣasvakāryya(phala)⟨ḥ⟩ [6+]-
8(pradānānanditavidvatsuhṛtpraṇayihṛdayaḥ) pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ
paramamāhe(śvara)⟨ḥ⟩ [6+]-
9(sya sutas tatpādanakhamayūkhasantāna)vi(sṛ)tajā(hna)vījalau(gha)prakṣālitāśeṣakalmaṣaḥ
praṇayiśatasahasropajī(vya)[5+]-
10(palobhād ivāśritas) sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ
prathamanarapatisamatisṛṣṭānā[6+]-
11[1+](nupālayitā) dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā
śrīsarasvatyor ekādhivāsasya saṅhatā[5+]-
12(kṣmīparibhoga)dakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ
śrīdharasenas tasya sutas tatpādānudhyātaḥ sakala[4+]-
13(ndanātya)dbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapī(ṭhodū)[2+]-
14[3+]rathamahābhāraḥ sarvvavidyāparā¿v?⟨p⟩aravibhāgādhigamavimalamatir api (sa)rvvatas subhāṣitalavenāpi (sukho)papādanīyapari(toṣaḥ)
[1+]-
15[4+]gādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhi(gato)-
16[4+] (dharmmānuparodhojjva)latarīkṛtārtthasukhasampadupasevā(nirū)ḍhadharmmādityadvitīyanāmā
pa(ramamāheśvaraḥ) śrīśīlādityas tasyānuja-
17[3+](nuddhyātaḥ svayam u)pendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ
skandhāsaktāṁ paramabhadra Iva dhuryyas tadā-
18[8+](tayaivod)vahan khedasukharatibhyām anāyāsitasatvasampatti(ḥ) prabhāvasampadvaśīkṛtanṛpatiśataśiroratna(cchā)yopa-
19[8+](rāvajñā)bhimānarasānāli[ṅgita]manovṛtti(ḥ) praṇatim ekāṁ parityajyaprakhyā(tapauru)ṣābhimānair
apy arātibhir an(ā)-
20[11+]nikhilabhuvanā[9+]ti(ḥ) prasabhavi(ghaṭitasakalakalivila)sitagatir nnīcajanādhiro(hi)-
21[...]lakṣmīsvayaṁgrahaprakāśita-
22[...] (sa)kalavidyādhiga(mavi)-
23[...]śamāhitārātipa[3+]-
24[...](kṛ)trimapraśraya(vi)[3+]-
25[...]dayaḥ svadha[3+]-
26[2 lines lost] -
-⎘ plate 2r 28[2 lines lost]-
30[...](paḥ) kāntimān ni(r)vṛ[...]-
31[...](dhvā)ntarā(śi)s satatoditas savitā prakṛtibhya(ḥ) pa(raṁ)[...]-
32[...](rṇ)ṇ(aṁ) vi(da)dhānaḥ sandhivigrahasamāsaniścayanipuṇa(ḥ sthāne nu)[...]-
33[...](skā)ras sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikra[...]-
34[...]kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣ¿ā?⟨a⟩vatām udayasa[...]-
35[...]nasamartthanaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya
suta(s ta)[...]-
36[...]kaṣaṇajanitakiṇalāñchanalalāṭacandraśakala(ḥ śi)śubhāva Eva śravaṇanihita(maukti)kālaṅkāra(vibhramā)[ma-]
37[laśrutavi]śeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kanyāyā (I)va mṛdukaragrahaṇād
amandī(kṛtāna)ndavidhir vvasundha-
38[rāyāḥ kā]rmuke dhanurvveda Iva sambhāvitāśeṣalakṣakalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛta(cūḍā)ratnāyamā-
39[naśāsa]naḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasena(ḥ
ku)śa(lī) sarvvān eva samā-
40[jñā]payaty astu vas sa(ṁ)viditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya kāṇasīhānakagrāme
divirapati(śrī)skandabhaṭakā(r)i(t)a(śrī)-
41[tā]rāpurapratiṣṭhitatārādevīpādebhya(ḥ pū)jāsnapanagandhapuṣpadhūpadīpatailādyarttha(ṁ)
devakulasya ca khaṇḍasphuṭitaprati-
42(saṁ)skara(ṇāya p)ādamūlaprajīvanāya ca tathā valabhyabhyantaraḍuḍḍāvihārāryyabhikṣusaṅghani(rū)pitatatp(r)aditapratijāgari(śrī)tārāpura-
43(n)ivāsi(vārikāṇāṁ) cīvarapiṇḍapātaśayanāsanaglānabhaiṣajyādyārtha(ṁ) surāṣṭreṣu hastavaprā(hāre
pālenana)[3+]yapi(ṣ)pala(ṣe)dhik(ā)grāma-
44pratyarddha(ṁ devītā)rāpura Eva ta(ṭā)kaṁ karppaṭikavaideśy(ād)īnāṁ satropayogārtthaṁ
piṣpalaṣedhikāgrāmadvi(tī)yapratyarddh(aṁ) Eva(m) [etaD-]
45grāmaḥ sodraṅgaḥ s(o)parikaraḥ [sabhūtavā]tapratyāyaḥ (sa)dhānyahiraṇyādeyaḥ (sadaśāparādhaḥ)
sotpadyamānaviṣṭikaḥ sa[rvvarāja-]
46(kīyānām ahasta)prakṣepaṇīyaḥ pūrvvaprattadevabrahma(de)ya(rahitaḥ) bhūmicchidranyāyenācandrā⟨r⟩kārṇṇavakṣiti[sarit]parvvata[sa-]
47[ma](kālīnaḥ) Udakātisarggeṇa (dharmmadāyo) [...] valabhyabhyantaraḍuḍḍāvihārāryyabhikṣusaṅghanirūpitatatpradita(pratijāgari)[śrītārā-]
48[purapura]ni(vā)si(vā)rikā(ṇāṁ) [...] na (kai)ści(d) vyāsedhe varttitavyam āgāmibhadranṛpatibhi[...]-
49[...] (a)nityāny (aiśvaryyā)ṇy[...]dāna(pha)lam avagacchadbhir ay¿ā?⟨a⟩m a(smaddāyo nu)[...]-
50[...]
line ◇ S2014