Pune plates of Dhruvasena II, [Valabhī] year 320, Vaiśākha śu 6

Metadata

Current Version:  draft, 2025-04-16Z

Editor:   Shreenand L. Bapat.

DHARMA Identifier: INSMaitraka00070

Summary: Grant of a village in favour of two Yajurvedins.

Hand Description:


Additional Metadata

No metadata were provided in the table for this inscription

Edition

⎘ plate 1v 1spiralL sva(sti) valabhītaḥ prasabhapra(ṇatāmitrāṇāṁ maitrakāṇām a)tulabala(saṁpannamaṇḍalābho)gasaṁsakta(prahāraśatalabdhapra)-
2(tāpā)t pratāpopanatadānamā(nārjjavopārjjitā)nurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriya(ḥ) paramamāhe-
3(śvara)śrībhaṭārkkād avyavacchinnarājavaṅśān māt¿a?⟨ā⟩pitṛcaraṇāravindapraṇatipravidhau(tāśeṣakalmaṣaś śaiśavā)t prabhṛti khaḍgadvitīya-
4bāhur ¿a?⟨e⟩va samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāti(cūḍāratnaprabhā)sa⟨ṁ⟩saktapādanakha-
5(ra)śmi(saṅha)tis sakalasmṛtipraṇītamārggasamya(k)parip¿a?⟨ā⟩lanaprajāhṛ(dayarañjanā)nvarttharājaśabdo rūpakāntisthairyyag¿a?⟨ā⟩mbhīryyabu-
6ddhisampadbhi⟨ḥ⟩ smara(śa)śāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapradānaparatayā tṛṇavadapāst¿a?⟨ā⟩śeṣasva-
7kāryyaphala⟨ḥ⟩ prārtthanādhik¿a?⟨ā⟩rtthapradānānanditavidva⟨t⟩suhṛtpraṇayihṛ(dayaḥ) pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamā(heśvaraḥ)
8śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhna(vījalaughaprakṣā)litāśeṣakalmaṣaḥ praṇayiśatasahasropajī(vyamānasa)-
9mpad rūpalobhād ivāśritas sarabhasam ābhigāmikair gguṇ(ais) sahajaśakti(śi)kṣāviśeṣavismāpit(ākhi)ladhanurddharaḥ prathamanarapa(tisama)-
10tisṛ(ṣṭā)nām anupālayitā dharmmad¿a?⟨ā⟩yānām apā(karttā) prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ¿ā?⟨e⟩kādhivāsasya sa(ṅha)-
11(tā)r¿a?⟨ā⟩tipakṣalakṣmīparibhogadakṣavikram(o) vikramopasaṁprāptavimalapārtthiva{ḥ}śrī⟨ḥ⟩ paramam¿a?⟨ā⟩heśvaraḥ śrīdharasenas tasya sutas tatpādā-
12nu(d)dhyātas sakalajagadānandan¿a?⟨ā⟩tyadbhu(ta)guṇasam¿a?⟨u⟩dayasthag¿a?⟨i⟩tasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalā-
13gradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvatas su-
14bhāṣitalaven¿a?⟨ā⟩pi sukhopapādanīyaparitoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparama-
15(ka)lyāṇasvabhāvaḥ khilībhūtakṛtayugan¿a?⟨ṛ⟩patipathaviśodhan¿a?⟨ā⟩dhigatodagra¿r?⟨k⟩īrtti⟨r⟩ ddharmmānuparodhojjvalatarīkṛtārtthasukhasampa-
16dupasevānirūḍhadharmmāditya(dvitī)yanāmā paramam¿a?⟨ā⟩heśvaraḥ śrīś¿i?⟨ī⟩lādityas tasy¿a?⟨ā⟩nujas tatpādānuddhyātaḥ svayam upendragu(ru)-
17ṇeva guruṇātyādaravatā samabhilaṣa(ṇīyām api) rājalakṣmī(ṁ) skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasa-
18(tayai)vodvahan khedasukha(ra)tibhyām anāyās¿a?⟨i⟩tasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśa(ta)śiroratnacchāyopagūḍhapā-
19dapīṭho p¿a?⟨i⟩ pa(rāvajñābhimānarasā)nāliṅgitamanovṛttiḥ praṇatim ekā⟨ṁ⟩ parityajya prakhyā(tapauruṣābhi)mānai(r) apy arātibhir an(upa)-
20(sādita)pratikriyopāya⟨ḥ⟩ kṛtanikhilabhuvan¿a?⟨ā⟩modavimalaguṇasaṅhatiḥ prasabhavighaṭitasakalakalivilasi(ta)ga-
21(tir nnīca)jan¿ad?⟨ādh⟩irohibhir aśeṣ¿a?⟨ai⟩r ddoṣair anāmṛṣṭ¿a?⟨ā⟩tyunnata(hṛdayaḥ) prakhyā(tapauruṣā)strakauśalātiśayagaṇatithavi-
22pakṣakṣitipatilakṣmīsva(yaṁgra)haprak¿au?⟨ā⟩śitapravīrapuru(ṣapratha)masa(ṁ)khyādhigamaḥ pa(ramamāhe)śvara⟨ḥ⟩
23śrīkhara(gra)has tasya tanayas tatpādānuddhyāta(ḥ) sakala(vidyādhiga)mav¿a?⟨i⟩hitanikhilavidvajjanamanaḥpari -
⎘ plate 2r 24toṣātiśaya⟨ḥ⟩ (satva)sa(mpadā tyāgaudāryyeṇa ca vigatā)nu(sandhānāśamāhitā)rātipakṣaman¿a?⟨o⟩rath¿a?⟨ā⟩kṣabhaṅgaḥ samya-
25gupalakṣitānekaśā(strakalālokacaritagahvaravibhāgo pi pa)rama(bhadrapra)kṛtir ak¿a?⟨ṛ⟩trimapra(śra)yavinaya(śobhā)vi-
26bhūṣaṇas sa(maraśatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvansita)n¿a?⟨i⟩khilapratipakṣada(rppo)daya(ḥ sva)dhanu(ḫprabhāva)-
27paribhūtāstrakauśalābhim¿a?⟨ā⟩na⟨ḥ⟩ (sakalanṛpatimaṇḍalābhinanditaśāsa)naḥ paramamāheśvaraḥ śrī(dharase)nas tasyānujas tatpādānu-
28d(dh)y¿a?⟨ā⟩tas saccar¿a?⟨i⟩tātiśayitasakalapū(rvvanarapatir atidussādhānā)m a(pi) prasādhayitā viṣayāṇāṁ mū(rttimān i)va puruṣakāraḥ ¿b?⟨p⟩arivṛddha(gu)-
29ṇānurāganirbbharacittavṛttibhir mmanur iva (svayam a)bhyupapa(nnaḥ prakṛtibhir a)dhigatakalākalāpaẖ kāntimān ni⟨r⟩vṛtihetur akalaṅkaẖ kumuda-
30nātha⟨ḥ⟩ prājyapratāpasthagitadigantarā(lapradhvansitadhvāntarāśi)s sata(to)ditas savitā prakṛtibhyaḫ para⟨ṁ⟩ pratyayam artthavantam ati-
31bahutithaprayojanānu⟨ba⟩¿d?⟨n⟩dham āgamaparipūrṇṇa⟨ṁ⟩ vidadhānaḥ sandhivigrahasamāsani¿c?⟨ś⟩cayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhivi-
32dhānajanitasaṁskāras s¿ara?⟨ā⟩dhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇāta(ḥ) prakṛṣṭavikramo pi karuṇāmṛdu(hṛ)dayaḥ
33śrutavān apy agarvvitaẖ kānto pi praśam¿i?⟨ī⟩ sthirasauhṛdayyo p¿a?⟨i⟩ nirasitā doṣavatām udayasamayasamupajanitajana(tānurāga)-
34paripihi(tabhu)vanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī (sarvvān eva yathā)-
35(sa)mbaddhya(mānakān) sam¿a?⟨ā⟩jñāpayaty astu vas saṁviditaṁ (yathā mayā) mātāpitroḫ puṇyāpyāyanāya daśapuravinirggatakhetaka(nivāsibhāra)-
36dvājasagotra(vīryya)sabrahmacāribrāhmaṇabhaṭṭiputrabrāhmaṇanāgaśarmmabhadraśarmmabhyāṁ (kheṭakāhā)raviṣaye rādhānakapathakāntarggata-
37devapāḍhakagrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sa¿th?⟨dh⟩ānya(hi)raṇyādeyaḥ sadaśāp¿ā?⟨a⟩rādhaḥ (sotpadya)mānavi-
38ṣṭikaḥ sa(rvva)rājakīyānā(m a)hastaprakṣepaṇīyaḥ pūrvvap⟨r⟩attadevabrahmadeyabrāhmaṇaviṅśa¿r?⟨t⟩irahitaḥ bhū(micchidranyāyenāca)-
39ndrā(rkkā)rṇṇavakṣitisaritparvvatasamakālīna(ḥ) putrapautrānvay¿a?⟨o⟩pabhogya (U)dakātisarggeṇa dha(r)mmadāyo nisṛ(ṣṭaḥ yato syocita)-
40bhūtayā brahmadeyasthityā bhunja¿tsu?⟨toḥ⟩ kṛṣa¿tsu?⟨toḥ⟩ karṣaya¿tsu?⟨toḥ⟩ pradiśa¿tsu?⟨toḥ⟩ vā na kaiścid vyāsedhe varttitavyam āgāmam¿a?⟨i⟩bhadranṛ(patibhir asma)-
41dvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthi(raṁ) m¿a?⟨ā⟩nuṣya⟨ṁ⟩ sam¿a?⟨ā⟩nyaṁ ca bhūmidānaphalaṁ avagacchadbhir ayam asmaddāyo numanta(vyaḥ)
42paripālayitavyaś ce(tyu)ktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ (yasya yasya) yadā bhūmis tasya tasya tadā phalaṁ yā(nīha)
43dāridryabhay¿a?⟨ā⟩n narendrair dhanān¿a?⟨i⟩ dharmmāyatanīkṛtāni nirbbhuktamālyapratimā(ni tāni ko nā)ma s¿a?⟨ā⟩dhuḥ puna(r) ādadīta (ṣaṣṭiṁ varṣa)-
44sahasrāṇi svarge tiṣṭhati bhūmidaḥ (Āchettā cānuma)ntā ca (tā)ny eva nara(ke vaseT dū)tako tra (rā)japutraśrīkharagraha(ḥ)
45likhitam idaṁ sandhivigrahādhikṛtadi(vira)pa(tivatrabha)tti(pu)tradiv¿ī?⟨i⟩rapatiskandabhaṭe(na) saṁ 300 20 vaiśākha śu 6
46svahasto mama ||

Apparatus

line S2014

Translation by Annette Schmiedchen

Bibliography

Primary

Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.
[siglum S2014]

Secondary