Current Version: draft, 2025-04-16Z
Editor: Annette Schmiedchen.
DHARMA Identifier: INSMaitraka00061
Summary: Grant of land (112 pādāvarta, including a cistern) in favour of a Yajurvedin.
Hand Description:
No metadata were provided in the table for this inscription
⎘ plate 1v 1(spiralL svasti) valabh(ī)taḥ prasabhapraṇatāmitrāṇā(ṁ) maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsakta(prahāraśata)labdhapratāpāt
pratāpopa-
2(nata)dānamānārjjavopārjj¿a?⟨i⟩tānurāgād anuraktamaulabhṛtaśreṇībal(ā)vāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād
avyavacchinnarā-
3javaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīyabāhur
eva samadaparagajaghaṭāsphoṭanapra(kā)śita-
4satvanikaṣas tatprabhāvapraṇatārāticūḍ¿a?⟨ā⟩ratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamya(k)paripālanapraj(ā)hṛda-
5ya(rañja)nānvarttharājaśabdo rūpakāntisthairyyagāmbhīryya(buddhi)sampadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān
atiśayānaś śaraṇāgatābhayapra(dānapa)-
6ratayā tṛṇavadapāstāśeṣasvakāryyapha(la)⟨ḥ⟩ (prārttha)nādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ
p¿a?⟨ā⟩dacārīva sakalabhuvanamaṇḍalābho-
7gapramodaḥ paramamāheśvaraḥ śrīgu(hasenas ta)sya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ
pra(ṇayiśa)-
8tasahasropajīvyamānasampad rūpal(o)bhād ivāśritas sarabhasam ābhigāmikair guṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ
pra(tha)-
9manarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām
upaplavā¿v?⟨n⟩āṁ darśayitā śrī(sarasvatyor ekādhi)-
10vāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ
paramamāheśvaraḥ śrīdharasenas ta-
11sya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas
samaraśatavijayaśobhāsa-
12nāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparā¿v?⟨p⟩aravibhāgādhigamavimalamatir a-
13pi sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣas samagralokāgādhagāmbh¿a?⟨ī⟩ryyahṛdayo pi sucaritātiśayasuvyaktapara-
14makalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparo⟨dho⟩jjvalatarīkṛtārtthasukha(sa)mpadupase-
15vānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ
svayam upendraguruṇeva gur(u)-
16ṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas
tadājñāsampādanaikarasatayaivodva(ha)-
17n khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho
pi parāvajñābhi-
18mānarasānāliṅ(gitama)novṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy
arātibhir anāsāditapratikriyopāyaḥ kṛ-
19tanikhilabhuva(nāmoda)vimalaguṇasaṅhati⟨ḥ⟩ prasabhavighaṭitasakalakalivilasitagatir
nnīcajanādhirohibhir aśeṣair ddo¿p?⟨ṣ⟩air anāmṛṣṭā-
20tyunnatahṛdayaḥ (prakhyā)tapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣapratha(ma)-
21sa⟨ṁ⟩khyādhigamaḫ para(ma)māheśvaraḥ śrīkharagrahas tasya tanayas tatpādānuddhyātas
sakalavidy(ā)dhigamavihitanikhilavidvajjanamana⟨ḥ⟩-
22paritoṣātiśaya⟨ḥ⟩ satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhānā(ś)amāhitārātipakṣamanorathākṣabhaṅgas
samya(gu)-
23palakṣitānekaśāstrakalāloka(caritagahva)ravibhāgo pi paramabha(draprakṛtir akṛtri)mapraśrayavinayaśobhāvibhūṣaṇas
sa(mara) -
⎘ plate 2r 24(śatajayapatākā)haraṇapratya¡l!oda(gra)bāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāva(paribhūtāstrakauśalā)-
25(bhimāna)⟨ḥ⟩ (sakala)nṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas
tasyānujas tatpādā(nuddhyātas saccari)-
26tātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān
(i)va puruṣakā(raḥ parivṛddhagu)-
27(ṇānurāganirbhara)cittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ
kāntimān nirvṛtihetur akala(ṅkaẖ kumudanāthaḥ)
28(prājyapratāpa)sthagitadigantarāla{ḥ}pradhvansitadhvāntarāśis satatoditas savitā prakṛtibhyaḥ
paraṁ pratyayam artthavantam atiba(hutithaprayoja)nā-
29(nubandham āga)maparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nur(ū)pam
ādeśa⟨ṁ⟩ dadad guṇavṛddhividhā(najanitasaṁ)skāras sā-
30(dhūnāṁ rājyasā)lāturīyatantrayor ubhayor ap(i) niṣṇātaḥ prakṛṣṭavikram(o) pi karuṇ¿a?⟨ā⟩mṛduhṛdayaḥ śrutavā(n) apy agarvvita(ẖ kānto pi) praśamī sthira-
31(sauhṛdayyo pi) nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālā(dityadvitī)yanāmā
para-
32(mamāheśvaraḥ) śrīdhruvasena⟨ḥ⟩ kuśalī sarvvān eva yathāsambaddhyamānak¿aṁ?⟨ān⟩ samājñāpayaty astu vas sa(ṁ)viditaṁ yathā mayā mātāpitroḥ (puṇyāpyāya)nāya sthā(ṇe)-
33(śvaravinirggatama)ṭasaranivās(i)kauśikasagotramāddhyandinasabrahmacāriṇe brāhmaṇadevaśarmmaputrabrāhmaṇapratirūpāya
su(rā)ṣṭre(ṣv o)sāti(khā)-
34(ṭasthalyantarggatape)p(y)āva(ṭ)agrāme Aparasīmni kuṭumbikuhuṭ(a)pratyayā dvādaśabhūpādāvarttaparisarā
va(ṭ)avāpī(saṁjñi)tā vāpī dashPlain Asyāḥ Ā(ghāṭanā)ni pūrvvasyā-
35(n diśi mahattarami)śraṇakasatkavāpī dashPlain dakṣiṇasyāṁ guhadāsasatkavāpī dashDouble Aparasyāṁ yamalavāpīpra¿tt?⟨cc⟩īhā dashPlain Uttarasyāṁ vivītaṁ grāmādyaḥ panthā vrajati dashPlain tathāsminn e-
36(va grāme dakṣi)ṇasīmni kuṭumbināgahradaprakṛṣṭaṁ bhūpādāvartaśataparimānaṁ kṣetraṁ
(dashPlain) yatrāghāṭanāni pūrvvasyā¿n?⟨ṁ⟩ diśi dinnakasatkakṣetraṁ (dashPlain) dakṣiṇasyāṁ (ma)-
37(ndasātīnadī dashPlain) Aparasyāṁ drāṅgikamiśraṇakasatkakṣetraṁ dashPlain Uttarasyāṁ rāmasthalī Evam etac caturāghāṭanaviśuddhavāpīkṣetra(ṁ) sodraṅgaṁ soparika(raṁ)
38(sabhūtavāta)pratyāyaṁ sadhānyahiraṇyāde(yaṁ) sadaśāparādhaṁ sotpadyamānaviṣṭ¿ī?⟨i⟩kaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvadattadevabrahmadeya-
39(rah)itaṁ bhūmicchidranyāyenācandrār(kkārṇṇavakṣi)tisaritparvatasamakālīnaṁ putrapautrā(nvaya)paribhogyam
udakātisarggeṇa dharmmadāyo nisṛ-
40ṣṭo dashPlain yato syocita(yā brahma)deyasthi(tyā) bhuñjataẖ k(ṛ)ṣataẖ karṣayataḥ pradiśato vā
(na) kai(ścid vyā)sedhe varttitavyam āgāmibhadranṛpa-
41(ti)bhir apy asmad(vaṅśajair anyair vvā) Anityāny (aiśva)ryyāṇy a(sthiraṁ mā)nuṣyaṁ
sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numa-
42ntavyaḥ pari(pālayita)vyaś cety uktañ ca ba(hubhir vvasu)dhā bhuktā rājabhiḥ sagarādibhiḥ
yasya yasya yadā bhūmis tasya tasya tadā phalaṁ
43yānīha dāridryabhayān na(rendrai)r ddhanāni dharmmāyatanīkṛtāni ni(rvvānta)mālyapratimāni
tāni ko nāma sādhu⟨ḥ⟩ punar ādadīta ṣaṣṭiṁ
44(va)rṣasahasrāṇi svargge tiṣṭhat(i bhū)midaḥ Ācchettā cānumantā ca tāny eva narake
vaseT dashPlain dūtako tra sāmantaśīlādityaḥ
45likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā | saṁ 300 10 1 śrā(vaṇa) śu 3 svahasto mama ||
line ◇ S2014