Jesar plates of Dhruvasena II, [Valabhī] year 311, Śrāvaṇa śu. 3

Metadata

Current Version:  draft, 2025-04-16Z

Editor:   Annette Schmiedchen.

DHARMA Identifier: INSMaitraka00061

Summary: Grant of land (112 pādāvarta, including a cistern) in favour of a Yajurvedin.

Hand Description:


Additional Metadata

No metadata were provided in the table for this inscription

Edition

⎘ plate 1v 1(spiralL svasti) valabh(ī)taḥ prasabhapraṇatāmitrāṇā(ṁ) maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsakta(prahāraśata)labdhapratāpāt pratāpopa-
2(nata)dānamānārjjavopārjj¿a?⟨i⟩tānurāgād anuraktamaulabhṛtaśreṇībal(ā)vāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarā-
3javaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanapra(kā)śita-
4satvanikaṣas tatprabhāvapraṇatārāticūḍ¿a?⟨ā⟩ratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamya(k)paripālanapraj(ā)hṛda-
5ya(rañja)nānvarttharājaśabdo rūpakāntisthairyyagāmbhīryya(buddhi)sampadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapra(dānapa)-
6ratayā tṛṇavadapāstāśeṣasvakāryyapha(la)⟨ḥ⟩ (prārttha)nādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ p¿a?⟨ā⟩dacārīva sakalabhuvanamaṇḍalābho-
7gapramodaḥ paramamāheśvaraḥ śrīgu(hasenas ta)sya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ pra(ṇayiśa)-
8tasahasropajīvyamānasampad rūpal(o)bhād ivāśritas sarabhasam ābhigāmikair guṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ pra(tha)-
9manarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavā¿v?⟨n⟩āṁ darśayitā śrī(sarasvatyor ekādhi)-
10vāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas ta-
11sya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsa-
12nāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparā¿v?⟨p⟩aravibhāgādhigamavimalamatir a-
13pi sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣas samagralokāgādhagāmbh¿a?⟨ī⟩ryyahṛdayo pi sucaritātiśayasuvyaktapara-
14makalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparo⟨dho⟩jjvalatarīkṛtārtthasukha(sa)mpadupase-
15vānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva gur(u)-
16ṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodva(ha)-
17n khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhi-
18mānarasānāliṅ(gitama)novṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛ-
19tanikhilabhuva(nāmoda)vimalaguṇasaṅhati⟨ḥ⟩ prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddo¿p?⟨ṣ⟩air anāmṛṣṭā-
20tyunnatahṛdayaḥ (prakhyā)tapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣapratha(ma)-
21sa⟨ṁ⟩khyādhigamaḫ para(ma)māheśvaraḥ śrīkharagrahas tasya tanayas tatpādānuddhyātas sakalavidy(ā)dhigamavihitanikhilavidvajjanamana⟨ḥ⟩-
22paritoṣātiśaya⟨ḥ⟩ satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhānā(ś)amāhitārātipakṣamanorathākṣabhaṅgas samya(gu)-
23palakṣitānekaśāstrakalāloka(caritagahva)ravibhāgo pi paramabha(draprakṛtir akṛtri)mapraśrayavinayaśobhāvibhūṣaṇas sa(mara) -
⎘ plate 2r 24(śatajayapatākā)haraṇapratya¡l!oda(gra)bāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāva(paribhūtāstrakauśalā)-
25(bhimāna)⟨ḥ⟩ (sakala)nṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādā(nuddhyātas saccari)-
26tātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān (i)va puruṣakā(raḥ parivṛddhagu)-
27(ṇānurāganirbhara)cittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kāntimān nirvṛtihetur akala(ṅkaẖ kumudanāthaḥ)
28(prājyapratāpa)sthagitadigantarāla{ḥ}pradhvansitadhvāntarāśis satatoditas savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atiba(hutithaprayoja)nā-
29(nubandham āga)maparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nur(ū)pam ādeśa⟨ṁ⟩ dadad guṇavṛddhividhā(najanitasaṁ)skāras sā-
30(dhūnāṁ rājyasā)lāturīyatantrayor ubhayor ap(i) niṣṇātaḥ prakṛṣṭavikram(o) pi karuṇ¿a?⟨ā⟩mṛduhṛdayaḥ śrutavā(n) apy agarvvita(ẖ kānto pi) praśamī sthira-
31(sauhṛdayyo pi) nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālā(dityadvitī)yanāmā para-
32(mamāheśvaraḥ) śrīdhruvasena⟨ḥ⟩ kuśalī sarvvān eva yathāsambaddhyamānak¿aṁ?⟨ān⟩ samājñāpayaty astu vas sa(ṁ)viditaṁ yathā mayā mātāpitroḥ (puṇyāpyāya)nāya sthā(ṇe)-
33(śvaravinirggatama)ṭasaranivās(i)kauśikasagotramāddhyandinasabrahmacāriṇe brāhmaṇadevaśarmmaputrabrāhmaṇapratirūpāya su(rā)ṣṭre(ṣv o)sāti(khā)-
34(ṭasthalyantarggatape)p(y)āva(ṭ)agrāme Aparasīmni kuṭumbikuhuṭ(a)pratyayā dvādaśabhūpādāvarttaparisarā va(ṭ)avāpī(saṁjñi)tā vāpī dashPlain Asyāḥ Ā(ghāṭanā)ni pūrvvasyā-
35(n diśi mahattarami)śraṇakasatkavāpī dashPlain dakṣiṇasyāṁ guhadāsasatkavāpī dashDouble Aparasyāṁ yamalavāpīpra¿tt?⟨cc⟩īhā dashPlain Uttarasyāṁ vivītaṁ grāmādyaḥ panthā vrajati dashPlain tathāsminn e-
36(va grāme dakṣi)ṇasīmni kuṭumbināgahradaprakṛṣṭaṁ bhūpādāvartaśataparimānaṁ kṣetraṁ (dashPlain) yatrāghāṭanāni pūrvvasyā¿n?⟨ṁ⟩ diśi dinnakasatkakṣetraṁ (dashPlain) dakṣiṇasyāṁ (ma)-
37(ndasātīnadī dashPlain) Aparasyāṁ drāṅgikamiśraṇakasatkakṣetraṁ dashPlain Uttarasyāṁ rāmasthalī Evam etac caturāghāṭanaviśuddhavāpīkṣetra(ṁ) sodraṅgaṁ soparika(raṁ)
38(sabhūtavāta)pratyāyaṁ sadhānyahiraṇyāde(yaṁ) sadaśāparādhaṁ sotpadyamānaviṣṭ¿ī?⟨i⟩kaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvadattadevabrahmadeya-
39(rah)itaṁ bhūmicchidranyāyenācandrār(kkārṇṇavakṣi)tisaritparvatasamakālīnaṁ putrapautrā(nvaya)paribhogyam udakātisarggeṇa dharmmadāyo nisṛ-
40ṣṭo dashPlain yato syocita(yā brahma)deyasthi(tyā) bhuñjataẖ k(ṛ)ṣataẖ karṣayataḥ pradiśato vā (na) kai(ścid vyā)sedhe varttitavyam āgāmibhadranṛpa-
41(ti)bhir apy asmad(vaṅśajair anyair vvā) Anityāny (aiśva)ryyāṇy a(sthiraṁ mā)nuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numa-
42ntavyaḥ pari(pālayita)vyaś cety uktañ ca ba(hubhir vvasu)dhā bhuktā rājabhiḥ sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ
43yānīha dāridryabhayān na(rendrai)r ddhanāni dharmmāyatanīkṛtāni ni(rvvānta)mālyapratimāni tāni ko nāma sādhu⟨ḥ⟩ punar ādadīta ṣaṣṭiṁ
44(va)rṣasahasrāṇi svargge tiṣṭhat(i bhū)midaḥ Ācchettā cānumantā ca tāny eva narake vaseT dashPlain dūtako tra sāmantaśīlādityaḥ
45likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā | saṁ 300 10 1 śrā(vaṇa) śu 3 svahasto mama ||

Apparatus

line S2014

Translation by Annette Schmiedchen

Bibliography

Primary

Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.
[siglum S2014]

Secondary