Current Version: draft, 2024-08-08Z
Editor: Annette Schmiedchen.
DHARMA Identifier: INSMaitraka00046
Summary: Grant in favour of a Buddhist monastery; details of the donative object lost due to damage.
Hand Description:
No metadata were provided in the table for this inscription
⎘ plate 1r 1(yu)ktakadrāṅgikama(hattaracāṭabhaṭaku)mārāmātyādīn any¿a?⟨ā⟩ṁś ca yathābhisambaddhyamāna[6×]-
2ty astu vas saṁviditaṁ yathā mayā m¿a?⟨ā⟩tāpitroḫ puṇy¿a?⟨ā⟩pyāyanāya vaṁśakaṭa(prati)[4×]-
3ritavihāranivāsicaturddigabhyāgatāryyabhikṣusaṁghasya cīvarapiṇḍap(ā)[6×]-
4(glā)napratyaya(bhai)ṣajyapariṣkārārtthaṁ buddhānāñ ca bhagavatāṁ gandhadhūpapuṣpamāl(y)ad¿ī?⟨⟩patailā(dyupayo)[4×]-
5rasya khaṇḍasphu(ṭi)tapratisaṁskārāya kalpikārapādamūlaprajīvanāya ca k(ā)[2×]kapatha(k)e
[5×]
6(so)draṅga(s so)parikaras sav(ā)tabhūtapratyāyas sadhānyahiraṇyādeyas sadaśāparādhas
sotpadya[6×]-
7[1×]kīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyavarjjitaḥ bhūmicchidranyāye[2×]ndrā[4×]-
8[1×]sarit(p)arvvatasamakālīnaḥ Avyavacchittibhogya⟨ḥ⟩ dharmmadāyatayā nisṛṣṭaḥ yata
Ucitayā (d)ev(ā)[3×]-
9[1×]tyā bhujyamanakaḥ na kaiścit paripanthanīyaḥ āgāmibhadranṛpatibhir apy asmadvaṁśajair
anyair vvā a[3×]-
10[1×]r(yy)āṇy asthiraṁ m¿a?⟨ā⟩nuṣyaṁ sām¿a?⟨ā⟩nyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numanta(vyaḥ) [4×]-
11[4×]ti | bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya
(ta)[4×]-
12[3×]nīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbbhuktamālyapratimā[4×]-
13[4×]ḫ punarādadīta | ¿p?⟨ṣ⟩a¿p?⟨ṣ⟩ṭiṃ varṣasahasrāṇi svargge mo¿deta?⟨dati⟩ bhūmidaḥ Ā[6×]-
14[4×](narakeva)seT | dūtakaś cātra bhaṭṭādityayaśāḥ | likhitaṁ sandhi[8×]-
15[9×]saṁ 200 80 6 śrāvaṇa ba 7 | spiralL | sva[4×]
line ◇ S2014