Ghunada plates of Dhruvasena I, [Valabhī] year 217, Āśvayuja śu. 13

Metadata

Current Version:  draft, 2025-04-16Z

Editor:   Annette Schmiedchen.

DHARMA Identifier: INSMaitraka00021

Summary: Grant of Rājya[mi]trānakapadra in favour of a Yajurvedin from Puṣyatarī in the Kaccha district.

Hand Description:


Additional Metadata

No metadata were provided in the table for this inscription

Edition

⎘ plate 1v 1spiralL svasti vijayaskandhāvārāt kamalanīyāgr(ā)hā(ra)vāsakāt prasabhapraṇatām(i)trāṇāṁ [9×]-
2sapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjja(vopā)[3×]-
3rāgo nuraktam¡o!labhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvara⟨ḥ⟩ śrīsenāpat(i)[3×]
4tasya sutas taccaraṇarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāma(ṇiprabhā)-
5vicchuritapādanakhapaṁktidīdhitir ddīnānāthajanopajīvyamānavibhavaḥ paramamāheśvaraḥ
6śrīsenāpati{ṁ}dharasenas tasyānujas tatpādābhipraṇāmapraśastavimalam¡o!limaṇir mman(vādi)-
7praṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvana(maṇḍa)-
8lābhogaikasvāminā paramasvāminā svayam upa(hi)tarājyābhiṣekamahāviśrāṇanāvapūta-
9rājaśrīḥ paramamāheśvara⟨ḥ⟩ śrīmahārājadroṇasi⟨ṁ⟩haḥ siṁha Iva tasyānujas svabhujabala-
10parākkrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śā(strā)-
11rtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥ-
12paramabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahāpratīhārama(hāda)ṇḍanāyakamahā-
13kārttākṛtikamahāsāmantamahārājaśrīdhruvasenaẖ kuśalī sarvvān e(va sv)ān āyuktavini-
14yuktakakadrāṁgikacāṭabhaṭadhruvādhikaraṇikadaṇḍapāśikādīn anyāṁś ca yathāsaṁbadhyamānakā⟨N⟩
15Anudarśayaty astu vas saṁviditaṁ yathā mayā dantīviṣaye jhujjhukavahapūrvvataḥ
⎘ plate 2r 16(Ekadhā)rikāp¿ā?⟨a⟩rottarataḥ uttarānakāparataḥ durbb(e)ṭakadakṣiṇataḥ rājya(mi)trānaka-
17padraṁ mātāpitroḫ puṇyāpyāyanārttham ātmanaś caihikā(m)uṣmikayathābhilaṣitaphalāvāpti-
18nimittam ācandrārk¿t?⟨k⟩ārṇṇavakṣitisthitisaritparvvatasamakālīnaṁ putrap¡o!(t)trānvayabhogyaṁ bali-
19caruvaiśvadevādyānāṁ kriyāṇāṁ samutsa(r)ppaṇārtthaṁ kacchaviṣayāntarggatapuṣyatarīnivāsi-
20brāhmaṇakumārāya bhāgurisagotrāya maitrāyaṇikasabrahmacāriṇe Udakātisargge-
21ṇa brahmadāyam atisṛṣṭaṁ yato syocitayā brahmadeyasthityā bhuñjataḥ kṛṣatas samā-
22vāsayataḥ pradiśataś ca na kaiścit svalpāpy ābādhā vicāraṇā vā kāryyāsmadvaṅśajair āgā-
23minṛpatibhiś cāyam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cācchindyād ācchidyamā-
24naṁ vānumodeT sa paṁcabhir mmahāpātakais sopapātakais sa⟨ṁ⟩yuktas syād api cātra vyāsagī(tāḥ)
25ślokā bhavanti ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā (ca)
26tāny eva narake vaseT svadattāṁ paradattāṁ vā yo hareta vasundharāṁ gavāṁ śatasahasras(y)a ha(ntuḥ)
27prāpnoti kilbiṣaM bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya
28tasya tadā phalam iti svahasto mama mahāpratīhāramahādaṇḍanāyakamahākārttā-
29kṛtikamahāsāmantamahārājaśrīdhruvasenasya dūtako rājasthānīyabhaṭṭiḥ likhitaṁ
30kikkakeneti dashPlain saṁ 200 10 7 Āśvayuja śu (10) 3 |

Apparatus

line S2014

Translation by Annette Schmiedchen

Bibliography

Primary

Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.
[siglum S2014]

Secondary