Current Version: draft, 2025-04-16Z
Editor: Georg Bühler.
DHARMA Identifier: INSMaitraka00019
Summary: Grant of the village of Pippalaruṅkharī in favour of a Buddhist monastery in Valabhī.
Hand Description:
No metadata were provided in the table for this inscription
⎘ plate 1v 1svasti jayaskandhāvārā(T) khuḍḍavedīyagrāmavāsakā(T) prasabhapraṇatāmitrāṇāṁ maitrakāṇām
atula-
2(balasapatnamaṇḍalābhoga)saṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānā-
3(rjjavopārjjitānurāgānura)ktam(au)labhṛtamitraśreṇībalāvāptarājyaśrīḥ śrīsenāpatibhaṭārkkaḥ
4tasya sutaḥ taccaraṇarajoruṇanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāma(ṇi)-
5prabhāvicchuritapādanakhapaṅktidīdhitiḥ dīnānāthajanopajīvyamānavibhava(ḥ)
6paramamāheśvaraḥ senāpatidharasenaḥ tasyānujas tatpādābhipraṇāmapraśasta-
7taravimalam(au)limaṇiḥ manvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihi-
8tavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā parama(svā)-
9minā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ parama-
10māheśvaraḥ śrīmahārājadroṇasiṁhaḥ siṁha Iva tasyānujas svabhujabalaparā-
11kkrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avabo(ddhā)
12śāstrārtthatattvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalo-
13pabhogadaḥ paramabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahāsāmanta-
14mahāpratīhāramahādaṇḍanāyakamahākārttākṛtikamahārājadhruvasenaẖ kuśalī
15sarvvān eva svān āyuktakamahattaradrāṁgikacāṭabhaṭādīn samājñā-
16payaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ puṇ(yā) -
⎘ plate 2r 17(pyā)yanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvā(pti)-
18nimittam ācandrārkkārṇṇavakṣitisthitisamakālīnaḥ vihārasya pa(tita)-
19vi(śī)rṇṇapratisaṁskāraṇārtthaṁ dhūpadīpatailapuṣpopayogi ca sarvvāsma[1×]-
20s(t)āprakṣep⟨an⟩īyaḥ sadityadānakaraṇaḥ savātabhūtapratyāyaḥ bhūmicchidranyāyena
21valabhyāṁ svabhāgineyīparamopāsikāduḍḍākāritavihāra pratiṣṭhā(pitānāṁ)
22bhagavatāṁ saṁyaksaṁbuddhānāṁ buddhānām āryyabhikṣusaṁghasya ca piṇḍapātag(l)ānabheṣaja-
23cīvarikādyupayogāyānu(ma)ṁjyaparānte pippalaruṅkharīgrāmo datta(ḥ) yataḥ
24tatrādhikṛtānāṁ yat tatrotpadyate tad udgrāhayatāṁ na kenacit pratiṣedho
25vicāraṇā vā kāryyāsmadvaṁśajair apy anityaṁ mānuṣyam asthirāṇy aiśvaryyāṇy ape-
26kṣāyam asmaddāyo numantavyaḥ yaś cācchindyād ācchidyamānaṁ vānumodeta sa paṁca-
27bhiḥ mahāpātakaiḥ (so)papātakaiś {ca} saṁyuktaḥ syād atra ca vyāsoktaḥ śloko bhavati
| svadattāṁ
28paradattāṁ vā yo hareta vasundharāṁ gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiṣaṁ
29(svahasto) mama mahāsāmantamahāpratīhāramahādaṇḍanāyakamahākārttākṛtika
30ma(hā)rā(ja)śrīdhruvasena(sya) [3×] bhogikavaikundhaḥ likhitaṁ kikkakena | saṁ 200 10 (6) māgha ba (di)
line ◇ S2014