Ambalasa plates of Dhruvasena I, year 208, Pauṣa ba. 8

Metadata

Current Version:  draft, 2025-04-16Z

Editor:   Annette Schmiedchen.

DHARMA Identifier: INSMaitraka00011

Summary: Confirmation of the grant of the village Āmalakavasatī in favour of a Buddhist monastery in this village.

Hand Description:


Additional Metadata

No metadata were provided in the table for this inscription

Edition

⎘ plate 1v 1(spiralL) svasti valabhītaḥ prasabhapraṇatā{ri}mitrāṇāṁ maitrakā¿n?⟨ṇ⟩ām atulabalasapatnamaṇḍalābhogasaṁsakta-
2saṁprahāra(ś)at¿ā?⟨a⟩labdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktam¡o!labhṛtamitraśreṇī-
3balāvāptarājyaśrīḥ paramamāheśvara⟨ḥ⟩ śrīsenāpatibhaṭakkas tasya sutas tatpādarajoruṇāvanatapavitrīkṛta-
4śirāś śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapa⟨ṅ⟩ktidīdhitir dd¿i?⟨ī⟩nānāthajanopajīvyamāna-
5vibhavaḥ paramamāheśvaraḥ senāpatidharasenas tasyānujas tatpādābh¿a?⟨i⟩praṇāmapraśastavimalam¡o!li-
6maṇir mmanvādipraṇ¿i?⟨ī⟩tavidhividhānadharmm(ā) dharmmarāja Iva vihita{ṁ}vinaya¿n?⟨v⟩yavasthāpad(dh)atir akhilabhuva(n)a¿v?⟨m⟩aṇḍal(ā)-
7bhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ
8paramamāheśvaro mahārājadroṇasiṁhaḥ siṁha Iva tasyānujas svabhujabalena paragaja-
9ghaṭānīkānām ekavijayī śaraṇ¿ī?⟨ai⟩ṣiṇāṁ śaraṇam avaboddhā ś¿a?⟨ā⟩strārtthatatvānāṁ kalpatarur iva (s)uhṛtpraṇa-
10yināṁ yathābhilaṣ¿a?⟨i⟩taphalopabhogadaḥ paramabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahāsāmantamah(ā)
11rājadhruvasenaḥ kuśalī sarvvān eva svān āyuktakaviniyuktakacāṭabhaṭamahattaradrāṅgikadhruvasthānādhikara-
12ṇikadāṇḍapāśikādīn anyāṁś ca yathāsaṁbaddhyamānak¿a?⟨ā⟩n anudarśayaty astu vo viditaṁ yathā mayā hairiṇi-
13prāveśyāharaṇyāṁ Āmalakavasatīgrāmapratiṣ¿ṭ?⟨ṭh⟩āpitakavihārasyāmalakavasatīgrāma Eva pūrvvabhujya-
14mānaka Iti kṛtvāgrāhārasthityā tsvadābhāvyadaśāparādhadaṇḍapyapraṇayanavāyantrakadvimālā-
15dviguṇaditya -
⎘ plate 2r 16dvimadī karmmakāracullikākolikakhaḍḍāvarddhakilohakārakumbhakārabhāgikanāpita-
17¿t?⟨k⟩uṭu⟨m⟩bakaghaṭakumbhakamadyakreṇīvāṇikarajakacarmmakārayavapādāvarttadvayadviguṇa(bhoga)-
18mātaṅgajaṅghāsarvvaśulkādī⟨n⟩ yad vānyad dhiraṇyādeyaṁ tan mātāpitroḥ puṇyāpyāyananimittam ātmanaś caihikā-
19muṣmikayathābhilaṣitaphalāvāptinimittam (ā)candrārkkārṇṇavakṣitisthitisaritparvvatasamakālīnaḥ
20gandhadhūpapuṣpadīpatailapūjānimittaṁ bhikṣusaṁ{ṅ}ghasya grāsācchādanaglānabhaiṣajārtthaṁ vihārasya (ca)
21bhagnasphuṭitapratisaṁskāraṇārttha⟨ṁ⟩ acāṭabhaṭaprāveśya⟨ḥ⟩ viṣṭiparaṁparakakaravikaraviśuddho bhūmi-
22cchidranyāyenānumoditaḥ Etadvihārabhikṣusaṁghasya bhuṁjataḥ kṛṣataḥ pradiśataḥ karṣayataḥ
23yathotpannapratyāyaṁ ca viniyojataḥ upanayataś ca na kaiścit svalpāpy ābādhā vicāraṇā ¿c?⟨v⟩ā kāryyā-
24smadvaṁśajair āgāmibhadranṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphala-
25m avagacchadbhir iyam asmadanumat¿ī?⟨i⟩⟨r anu⟩ma(n)]tavyā yaś cācchindyād ācchidyamānaṁ vānumodet sa paṁcabhiḥ
26mahāpātakais sopapātakais saṁyukta⟨ḥ⟩ syād api cātra vyāsagīt¡o! ślok¡o! bhava¿t?⟨n⟩taḥ bahubhir vvasudhā bhuktā
27rāj¿i?⟨a⟩bhis sagarā¿j?⟨d⟩ibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ svadattāṁ paradattā⟨ṁ⟩ vā
28yo hareta vasundharāṁ gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiṣaṁ dashDouble
29(svaha)sto mama mahāsāmanta⟨⟨mahārāja⟩⟩dhruvasenasya dūtakaḥ pratīhāramammakaḥ likhitaṁ kikkakena saṁ 200 8
30p¡o!oṣa ba 8

Apparatus

line S2014

Translation by Annette Schmiedchen

Bibliography

Primary

Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.
[siglum S2014]

Secondary