Current Version: draft, 2025-04-16Z
Editor: Annette Schmiedchen.
DHARMA Identifier: INSMaitraka00011
Summary: Confirmation of the grant of the village Āmalakavasatī in favour of a Buddhist monastery in this village.
Hand Description:
No metadata were provided in the table for this inscription
⎘ plate 1v 1(spiralL) svasti valabhītaḥ prasabhapraṇatā{ri}mitrāṇāṁ maitrakā¿n?⟨ṇ⟩ām atulabalasapatnamaṇḍalābhogasaṁsakta-
2saṁprahāra(ś)at¿ā?⟨a⟩labdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktam¡o!labhṛtamitraśreṇī-
3balāvāptarājyaśrīḥ paramamāheśvara⟨ḥ⟩ śrīsenāpatibhaṭakkas tasya sutas tatpādarajoruṇāvanatapavitrīkṛta-
4śirāś śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapa⟨ṅ⟩ktidīdhitir dd¿i?⟨ī⟩nānāthajanopajīvyamāna-
5vibhavaḥ paramamāheśvaraḥ senāpatidharasenas tasyānujas tatpādābh¿a?⟨i⟩praṇāmapraśastavimalam¡o!li-
6maṇir mmanvādipraṇ¿i?⟨ī⟩tavidhividhānadharmm(ā) dharmmarāja Iva vihita{ṁ}vinaya¿n?⟨v⟩yavasthāpad(dh)atir akhilabhuva(n)a¿v?⟨m⟩aṇḍal(ā)-
7bhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ
8paramamāheśvaro mahārājadroṇasiṁhaḥ siṁha Iva tasyānujas svabhujabalena paragaja-
9ghaṭānīkānām ekavijayī śaraṇ¿ī?⟨ai⟩ṣiṇāṁ śaraṇam avaboddhā ś¿a?⟨ā⟩strārtthatatvānāṁ kalpatarur iva (s)uhṛtpraṇa-
10yināṁ yathābhilaṣ¿a?⟨i⟩taphalopabhogadaḥ paramabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahāsāmantamah(ā)
11rājadhruvasenaḥ kuśalī sarvvān eva svān āyuktakaviniyuktakacāṭabhaṭamahattaradrāṅgikadhruvasthānādhikara-
12ṇikadāṇḍapāśikādīn anyāṁś ca yathāsaṁbaddhyamānak¿a?⟨ā⟩n anudarśayaty astu vo viditaṁ yathā mayā hairiṇi-
13prāveśyāharaṇyāṁ Āmalakavasatīgrāmapratiṣ¿ṭ?⟨ṭh⟩āpitakavihārasyāmalakavasatīgrāma Eva pūrvvabhujya-
14mānaka Iti kṛtvāgrāhārasthityā tsvadābhāvyadaśāparādhadaṇḍapyapraṇayanavāyantrakadvimālā-
15dviguṇaditya -
⎘ plate 2r 16dvimadī karmmakāracullikākolikakhaḍḍāvarddhakilohakārakumbhakārabhāgikanāpita-
17¿t?⟨k⟩uṭu⟨m⟩bakaghaṭakumbhakamadyakreṇīvāṇikarajakacarmmakārayavapādāvarttadvayadviguṇa(bhoga)-
18mātaṅgajaṅghāsarvvaśulkādī⟨n⟩ yad vānyad dhiraṇyādeyaṁ tan mātāpitroḥ puṇyāpyāyananimittam
ātmanaś caihikā-
19muṣmikayathābhilaṣitaphalāvāptinimittam (ā)candrārkkārṇṇavakṣitisthitisaritparvvatasamakālīnaḥ
20gandhadhūpapuṣpadīpatailapūjānimittaṁ bhikṣusaṁ{ṅ}ghasya grāsācchādanaglānabhaiṣajārtthaṁ
vihārasya (ca)
21bhagnasphuṭitapratisaṁskāraṇārttha⟨ṁ⟩ acāṭabhaṭaprāveśya⟨ḥ⟩ viṣṭiparaṁparakakaravikaraviśuddho
bhūmi-
22cchidranyāyenānumoditaḥ Etadvihārabhikṣusaṁghasya bhuṁjataḥ kṛṣataḥ pradiśataḥ karṣayataḥ
23yathotpannapratyāyaṁ ca viniyojataḥ upanayataś ca na kaiścit svalpāpy ābādhā vicāraṇā
¿c?⟨v⟩ā kāryyā-
24smadvaṁśajair āgāmibhadranṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ
ca bhūmidānaphala-
25m avagacchadbhir iyam asmadanumat¿ī?⟨i⟩⟨r anu⟩ma(n)]tavyā yaś cācchindyād ācchidyamānaṁ vānumodet sa paṁcabhiḥ
26mahāpātakais sopapātakais saṁyukta⟨ḥ⟩ syād api cātra vyāsagīt¡o! ślok¡o! bhava¿t?⟨n⟩taḥ bahubhir vvasudhā bhuktā
27rāj¿i?⟨a⟩bhis sagarā¿j?⟨d⟩ibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ svadattāṁ paradattā⟨ṁ⟩ vā
28yo hareta vasundharāṁ gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiṣaṁ dashDouble
29(svaha)sto mama mahāsāmanta⟨⟨mahārāja⟩⟩dhruvasenasya dūtakaḥ pratīhāramammakaḥ likhitaṁ
kikkakena saṁ 200 8
30p¡o!oṣa ba 8
line ◇ S2014