‘Cambay’ plate of Dhruvasena I, [Valabhī] year 206, Āśvayuja śu. 3 (only plate 2)

Metadata

Current Version:  draft, 2024-08-08Z

Editor:   Annette Schmiedchen.

DHARMA Identifier: INSMaitraka00004

Summary: Grant of land (the details probably mentioned in plate 1) in favour of a Sāmavedin from Siṁhapura.

Hand Description:


Additional Metadata

No metadata were provided in the table for this inscription

Edition

⎘ plate 1r 1rṇṇavakṣitisaritparvvatasthitisamak(ā)līnaṁ putrap¡o!trānvayabhojyaṁ bali-
2caruvaiśvadevādyānāṁ kriyāṇāṁ samutsarppaṇārtthaṁ siṁhapuravāstavyabrāhmaṇarogghamitrāya
3vrajagaṇasagotrāya cchandogasabrahmacāriṇe brahmadāyaṁ nisṛṣṭaṁ yato syocitayā brahma-
4deyasthityā bhuṁjataḥ kṛṣataḥ pradiśataẖ karṣāpayataś ca na kaiścit svalpāpy ābādhā vicāraṇā vā
5kāryyāsmadvaṁśajair āg¿u?⟨ā⟩{ṁ}minṛpatibhiś cānityāny aiśvaryyā(ṇ)y asthiraṁ mānuṣyaṁ cāvekṣya sāmānyaṁ ca
6bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyo yaś cācchindyād ācchidyamānaṁ v¿a?⟨ā⟩numodeT
7sa pañcābhir mmahāpātakais sopapātakais saṁyuktas syād api cātra vyāsagīt¡o! ślok¡o!
8bhavataḥ ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake
9vaseT svadattāṁ paradatt⟨ṁ⟩ {v}vā yo hareta vasundharāṁ gavāṁ śatasahasrasya hantu⟨ḥ⟩ prāpnoti
10kilbiṣam iti | svahasto mama mahārājadhruvasenasya dūtakaḥ pratīhāramammakaḥ
11likhitaṁ kikkakena saṁ 200 6 Āśvayuja śu 3

Apparatus

line S2014

Translation by Annette Schmiedchen

Commentary

Bibliography

Primary

Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.
[siglum S2014]

Secondary