Palitana plates of Dhruvasena I, [Valabhī] year 206, Bhadrapada śu. 5

Metadata

Current Version:  draft, 2025-04-16Z

Editor:   Annette Schmiedchen.

DHARMA Identifier: INSMaitraka00002

Summary: Grant of several plots of land (396 pādāvarta two cisterns) in favour of two Sāmavedins from Śaṅkaravāṭaka.

Hand Description:


Additional Metadata

No metadata were provided in the table for this inscription

Edition

⎘ plate 1v 1spiralL svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatna-
2maṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjja¿t?⟨v⟩opā-
3rjjitānurāgo nuraktam¡o!labhṛtamitraśreṇībalāvāptarājaśrīḥ paramamāheśvaraḥ
4senāpatiśrībhaṭakkaḥ tasya sutas tatpādarajoruṇāvanatapavitrīkṛtaśirāḥ śirova-
5nataśatrucūḍāmaṇiprabhāv¿a?⟨i⟩cchuritapādanakhapaṅktidīdhitiḥ dīnānāthajanopajī-
6¿n?⟨v⟩yamānavibhavaḥ paramamāheśvaras senāpatidharasenaḥ tasyānujas tatpādābhipra-
7ṇāmaś¿ā?⟨a⟩stavimalam¡o!l¿ī?⟨i⟩maṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja
8Iva vihitavinaya¿n?⟨v⟩yavasthāpaddh¿ā?⟨a⟩tir akhilabhuvanamaṇḍalābhogasvāminā parama-
9svāminā svayam upahitarājyābhiṣe¿ru?⟨ka⟩mahāviśrāṇanāvapūtarājaśrīḥ paramamā-
10heśvaro mahārājadroṇasi⟨ṁ⟩haḥ si⟨ṁ⟩ha Iva tasyānujas svabhujabalena paragaja-
11ghaṭānīkānām ekavijayī śaraṇaiṣiṇā⟨ṁ⟩ śaraṇam ¿i?⟨a⟩vaboddhā śāstrārtthatatvānā(ṁ) kalpa-
12tarur iva su¿dhru?⟨hṛ⟩tpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥ
13paramabhaṭ¿y?⟨ṭ⟩ārakapādānudhyāto mahāsāmantamahārājadhruvasenaḥ kuśalī
14sarvvān eva svān āyuktakaviniyuktakadrā⟨ṁ⟩gikamahattar¿ā?⟨a⟩cāṭabhaṭadhruvādhikaraṇika -
⎘ plate 2r 15dāṇḍapāśikādīn anyā⟨ṁ⟩ś ca yathāsaṁbadhyamānakān ¿ādh?⟨anudarś⟩(a)yaty

astu v¿a?⟨o⟩ viditaṁ yathā
16hastavaprāharaṇyāṁ madkaṇāgrāme kuṭumbiĪśvarapratyayapādāvarttaśataṁ catv(ā)riṅśadadhikaṁ
17¿s?⟨ṣ⟩oḍaśapādāvarttaparisarā v¿a?⟨ā⟩pī ca tathā tāpasīyagrāme tthiṇḍakapratyayapādāv¿ā?⟨a⟩rttaśataṁ
18catvāriṅśadadhikaṁ tathā tiniṣakagrāme pūrvvottarasīmni pādāvarttaśataṁ saha vāpyā śaṅkaravāṭakavā-
19stavyabrāhmaṇakumāraśarmma(j)arabhajyibhyā⟨ṁ⟩ śāṇḍilyasagotrābhyāṁ chandogasabrahmacāribhy¿a?⟨ā⟩ṁ mayā mā-
20tāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārka-
21Ārṇṇavakṣitisaritparvvatasthitisamakālīnaṁ putrap¡o!trānvayabho¿g?⟨t⟩yaṁ balicaruvaiśvadevādyā(n)āṁ kri-
22yāṇāṁ samutsarp{y}aṇārttham udakātisarggeṇa brahmadāyo nisṛṣṭaḥ yato nayor ucitayā brahmadāya-
23sthityā bhuṁjatoḥ kṛṣatoḥ pradiśator vvā na kaiści⟨t⟩ svalpāpy ā¿p?⟨b⟩ādhā kāryyāsmadvaṅ¿g?⟨ś⟩ajair āgāmibhadra
24n¿rā?⟨ṛ⟩patibhiś cānityāny aiśvaryyāṇy asthira⟨ṁ⟩ mānuṣya⟨ṁ⟩ sām¿a?⟨ā⟩nyaṁ ca bhūmidānaphalam avagacchadbhiḥ
25a¿p?⟨y⟩am asmaddāyo numa¿t?⟨n⟩tavyaḥ yaś cācchindyād ācchidyamānaṁ vānumod¿ā?⟨e⟩t sa pañcabhir mmah¿ad?⟨āp⟩ātakaiḥ
26sopapātakais sa⟨ṁ⟩yuktas syād api cātra vyāsagītau ślokā bhavanti ṣaṣṭivarṣasahasrāṇi svargge
27modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vase⟨t⟩ dashDouble bahubhir vvasudhā bhuktā rājabhi⟨ḥ⟩
28sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ dot svahasto mama mahā
29sāmantamahārājadhruvasenasya dashDouble dūtakaḥ pratīhāramammakaḥ likhitaṁ kikkakena
30saṁ 200 6 bhadrapada (ś)u 5

Apparatus

line S2014

Translation by Annette Schmiedchen

Commentary

Bibliography

Primary

Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.
[siglum S2014]

Secondary