Current Version: draft, 2024-05-22Z
Editor: Narayana Tripathy.
DHARMA Identifier: INSBhaumakara00002
Summary: Grant of a village in favour of a Brahmin.
Hand Description:
No metadata were provided in the table for this inscription
⎘ plate 1r 1spiralL siddhiḥ svasty anastamitasamastasāmanta(mahāmahi)¿nm?⟨mn⟩asamaṅgajarā-
2jagarjjitasaṁgītakamurajadhvaniḥ | (guhadevapāṭikā?)vāsinaḥ | vijaya-
3skandhā¿bh?⟨v⟩ārāT | bhaumyasya mahati khyātiḥ | gu(ṇamālā?)kule kule |
4Ābhūd abhūta | pūrvvo smiN | śrīśivakaraḥ karaḥ | (tasya putra)¿sya?⟨ḥ⟩ tatpā-
5dānudhyā¿T?⟨taḥ⟩ | śrīmā⟨n⟩ nidhipatiḥ | kulasam¿v?⟨b⟩a(ndhay)āyā mahādevyāḥ śrīja-
6yāvalidevyā⟨ṁ⟩ samutpannaḥ | parama(bhaṭṭārakaḥ) | mahārājādhirāja⟨ḥ⟩ para-
7me¿s?⟨ś⟩varaḥ | śrīśubhākaradevaḥ | [4×] (kṣiṇe rā vaṁ) dhāradadhaḥ | kvā-
8dharendramahendra bhūsimnā nimna [4×] vimalajalāj¿a?⟨ā⟩hnavīcihna-
9mahā | ramyāya pāpahantā pr̥thuṣadiśe mahān utkalendrasya (ya ca)
10| tasya putrasya tatpādānudhyāta⟨ḥ⟩ | śrīmadānnidhipatiḥ | kulasam¿v?⟨b⟩andhavāyā
11mahādevyā śrīmādhavadevyā⟨ṁ⟩ samutpannaḥ | paramabhaṭṭārako mahārājādhi-
12rājaparameśvaraḥ śrīśivakaradeva(ḥ) kuśalī dakṣiṇatoṣalyāṁ vartta-
13mānabhaviṣya¿T?⟨N⟩ | mahāsāmantamahā(rā)jarājaputrānta¿ṇ?⟨r⟩aṅgakumārā-
14māty¿o?⟨au⟩parikara | viṣayapatitadāyuktaka(dāṇḍa)pāś¿ī?⟨i⟩kasthānāntari¿ta?⟨kā⟩⟨nanyā⟩n api rā-
15japādopajīvinaś cāṭabh¿ā?⟨a⟩ṭavallabhavajātīyānya Antarudraviṣay¿a?⟨e⟩ ma -
⎘ plate 1v 16hāmahattara¿v?⟨b⟩r̥hadbhogipustapālakoṭṭapālasā¿ddhyā?⟨dya⟩dhikaraṇaṁ yathā⟨r⟩ha⟨ṁ⟩
17smarati ¿v?⟨b⟩odhayati sa⟨mā⟩jñāpayat¿ī?⟨i⟩ ca | viditam astu bhavatā⟨M⟩ | Etadviṣaya-
18sam¿v?⟨b⟩a¿n?⟨d⟩dhavuvraḍāgrāmaḥ soparikaraḥ so⟨d⟩deśaḥ satant¿ra?⟨u⟩vāy¿e?⟨a⟩ | gokuṭa-
19śauṇḍikādi prakr̥t¿a?⟨i⟩kaḥ sthānādigulmakaḥ sarvvapīḍāvivarjitolekha-
20¿ma?⟨nī⟩praveśataḥ | yā bhūmī¿ś?⟨c⟩chidr¿ama?⟨ā⟩pidh¿a(ne)?⟨āna⟩⟨nyāye⟩n¿a?⟨ā⟩candrārkkākṣitisamakāl¿e?⟨a⟩eṁ
21mātāpitror ātmana⟨ḥ⟩ sarvvasatvānāñ ca pu(ṇyā)¿pa?⟨bhi⟩vr̥ddh¿eḥ?⟨aye⟩ | kātyāyanasa-
22gotrāya | (vaiśvānaramitrākāthakhilla)pravar¿aḥ?⟨āya⟩ | r̥gvedacaraṇ¿a?⟨āya⟩ jā-
23llubhaṭṭāya Evaṁ Asmābhis tām{b}raśāsa(nī)kr̥tyā(kṣa)ya{n}nī¿t?⟨v⟩dharmm¿a?⟨e⟩ṇ¿a?⟨ā⟩-
24karatvena ¿vyāhasāśyadātar?⟨pratipāditas tad eṣāsmaddattir⟩ ddharmmagauravād bhavadbhiḥ | paripāla-
25nīyā{T} samvaT 10 2 kārttika ¿s?⟨ś⟩udi dvā(daśī) Uktañ ca dharmmaśāstre{ṇa}
26¿v?⟨b⟩ahubhir vvasudhā{n} dhattā | rāj¿ānai?⟨abhiḥ⟩ sagarādi(bhiḥ) yasya yasya yadā-
27bhūm¿ī?⟨i⟩ḥ tasya tasya tadā phalaṁ | svadattāṁ paradattām vā yo hare¿d?⟨ta⟩ va-
28sundharā¿ḥ?⟨M⟩ | sa viṣṭhāyāṁ kr̥m¿ī?⟨i⟩r bhuktvā (pitr̥)bhi(ḥ) saha pacyate | śrī-
29virajavāstavyata¿ṣṭ?⟨ṭṭh⟩akāraharivarddhanena{ṁ} likhitam iti |
line ◇ S2014