Kalpabuddha CB113
edited by Dewa Ayu Carma Citrawati
Witness
- : University Library (UB), Leiden, Paper, CB 113
- Physical Description: Leiden University Library CB 113: a transcript in Balinese script made on behalf of C.C. Berg in 1929 from a lontar in the collection of Jlantik. The present text is found on folios 22r through 25r of the original lontar as indicated in the transcript. Photographed by Andrea Acri in 2011
Metadata of the Edition
- Title: Kalpabuddha CB113
- Text Identifier: DHARMA_DiplEdKalpabuddhaLeidenCB113
- edited by Dewa Ayu Carma Citrawati
Encoded in TEI according to the Conventions of Project DHARMA
[Folio 22v]
17nta, byakta Ilaṁ kleśanya, Ityomaśarīra|| nihan hajinira sira bha
18hyaṁ budḍa, kayatnakna mahopadeśa Ika:, paṅe:nsa lvirniṁ mantra, bhaṭara
19budḍa sira hana riṁ maha: pralaya, dumadi havaknira, sira ta matmahan· bhaṭara pa
20ñcatathagata, śarīra nama bheda, lapva hapadudvan· rūpa:nira, bodya:gri
[Folio 23r]
1mudra: sira, sasvataḥjña:nanira, cakra sañjatanira, riṁ sahavati ṅaraniṁ kaḍa
2tvanira, siṅha:tutuṅgaṅanira, sira bharali satvabajri, sira bharali ḍarmmabajri,
3sira bharali kar:mmaba:jri, sira ta sahadevī hamarivr̥tta ri sira, muṅguḥ pva sira riṁ
4śarīra, ri jroniṁ pusuḥpusuḥ, pinakasthananira. sira bhaṭa:ra:kṣobhya, mu
5ṅguḥ riṁ pūrvva:, kr̥ṣṇa varṇnanira, sira bhara:li locana devīnira, hūm̐, mantranira
6, bhūḥsparśśa:na mudra: sira, Aḍarmmajña:na sira, bajra sañjatanira, riṅ abhirati
7ṅaraniṁ kasvargganira, gajaḥ tutuṅganira, bhaṭa:ra bajrara:ja, bhaṭa:ra ba
8jrara:ga, hyaṁ bajrasa:ḍu, bhaṭa:ra ba:jraḍara:di, saṅ amarivr̥tta ri sira, mu
9ṅguḥ pva sira riṁ śarīra, ri jroniṁ paruparu pinakasthananira. sira bhaṭa:ra ratna
10sambhava, muṅguḥ riṁ dakṣiṇa, pita varṇnanira, sira bharali mamaki devīnira, tram̐,
11mantranira, samatajña:na sira, kaphala sañjatanira, ri jroniṁ limpa pinakastha
12nanira. sira bhaṭa:ra hamittabha, muṅguḥ ri paścima, rakta varṇnanira, sira bharali pa
13ṇḍaravasini devīnira, hriḥ, mantranira, pratyavekṣaṇa jña:na sira, ḍya:namudra:
14 sira,sañjatanira, riṁ sukavati kasvargganira, sira bharali bajraḍarmma,
15bhaṭa:ra bajratikṣṇa:, bhaṭa:ra bajrahetu, bhaṭa:ra bajrabha:ṣa, saṅ amarivr̥tta
16 ri sira, muṅguḥ pva sira riṁ śarīra, ri jro hati pinakasthananira. sira bhaṭa:ra ha
17moghasidḍi, muṅguḥ riṁ hūttara, viśvavarṇna sira, sira bharali tara devīnira, Aḥ,
18mantranira, Abha:mudra: sira, kr̥tanūsthanajña:nanira, riṁ kusumite ṅaraniṁ kasvargga
19nira, garuḍa tutuṅgaṅanira, sira bhaṭa:ra bajraka:rmma, bhaṭa:ra bajrara:kṣa, bhaṭa:ra
20bajrayakṣa, bhaṭa:ra bajrasandi, saṅ amarivr̥tta ri sira, muṅguḥ pva sira ri śarīra, riṁ
[Folio 24v]
1jro hamprū pinakasthananira. kunəṁ pva bhaṭa:ra pañcatathagata, muliḥ riṁ lo
2 kaḍatunira, hana ri śarīranta sira maṅke, sira ta: tmahan· pañcajña:na, pañca
3jña:na ṅaranya, cakṣuḥ, śrota, graṇa, jihva:, hr̥daya. cakṣu, ṅa, mata. śro
4ta, ṅa, taliṅa. graṇa, ṅa, Iruṁ. jīhva:, ṅa, caṅkəm·. hr̥daya, ṅa, hati. ya
5tika: sinaṅguḥ pañcendriya, ṅa. kunaṁ ta devataniṁ pañcendriya. ṅa, bhaṭa:ra:kṣo
6bhya, muṅguḥ riṁ mata. bhaṭa:ra ratnasambhava:, muṅguḥ riṁ taliṅa. bhaṭa:ra mittabha, muṅgviṁṅ iruṁ
7.bhaṭa:ra hamoghasidḍi, muṅguḥ riṁ caṅkəm· sira pinakapaṁrasa:. bhaṭa:ra vairoca:na
8 muṅguḥ ri pusuḥ pusuḥ, sira pinaka:ṅənaṅən·, Irika ta saha devīnira sovaṁ
9sovaṁ, yatika: sinaṅguḥ saṁ hyaṁ pañca:tma ṅaranya, pinaka:vak·||ka:lpa
10bodḍa Iti, paramarahasya
11Adva:yajña:naspacedrawing of a facespaceAdva:ya
12sūryya:rūpa: Ispacedrawing of a facespacecandrarūpa:
13kaṅavak·, yaspacedrawing of a facespaceIkaṅ avak·
14sūryya:smr̥tya:spacedrawing of a facespaceya candra:smr̥tya:rane.
15ranespaceguruṁ guspaceruṅa· stha:na
16. vyaktinyan· patmu riṁ ka:ṇṭabhu, Ikaṁ vindvaneṁ kaṇṭamula:, ya maha:praṇava Ika:,
17Umiṅsor sumuṁsaṁ riṁ lariṁ hr̥daya: ṅadəg·, laṭa:praṇava Om̐ ka:ra,
18ma:ḍya ya rumiṇḍuhur paranya, Ayva tan prayatna, pan tan dadi pinuraṁpuraṁ na:da:niran·,
19sanugraha saṁ hyaṁ kaśūnyan· juga: tūtakna paraniramput·, tka: Iriṅən·, yan mukṣa
20ṅaḍaḥ mvaṁ riṅ ūrdḍa:, tan pama:rgga kunaṁ||
21||nihan vaṁ janma rahasya, kayatnakna ka:laniṁ roga saṅsara, bodḍa
21pra:ptaviḍi, sḍaṅiṅ hurip· haṅəntakəntak·, keṅətakna pasūknya ṅke yya:rvakta, suru