The Svayambhu

Digital Critical Edition and Translation of an Old Javanese Juridical Text

edited by Arlo Griffiths & Timothy Lubin

Current Version: draft, 2025-01-23Z
Still in progress – do not quote without permission.

List of Witnesses

  • L: Leiden, the Netherlands, University Libraries, Or. 4530
    • Physical Description: Balinese script on paper; typed Roman transcript: Leiden BCB portfolio 165
  • K: Singaraja, Bali, Indonesia, Kirtya, 774 (kropak 3) II A/3/774
    • Physical Description: Balinese script on lontar. We have read the text from photos of the lontar made by Ida Bagus Komang Sudarma. We did not use the typed Roman transcript HKS 1883 = Leiden Or. 15.027.
  • M: Singaraja, Bali, Indonesia, Kirtya, 280 (kropak 3) II A/3/280
    • Physical Description: Balinese script on lontar. Complete in 37 folios, 3.5 × 50.4 cm. We have had access to this manuscript only through a typed Roman transcript: HKS 3046 = Leiden Or. 16.190.
  • B: Jalan Wisnu no. 46, Banjar Peken, Desa Peken, Kecamatan Marga, Kabupaten Tabanan, Bali, Indonesia, Gria Gede Belayu,
    • Physical Description: Balinese script on lontar. We have read the text from photos of the lontar made by a team from the Unit Lontar at Universitas Udayana. Copies of a typed roman transcript are available in Leiden UB Or. 21.782 = HKS no. 5638, Sydney Bundle no. 224.13 (Tatwa Siwayambu, 87 pp., genre Tatwa, collection Gria Gede, Blayu, Marga, Tabanan).
  • SvaMSS: The Sanskrit text as implied by the Svayambhu manuscripts
  • EdO: Olivelle, Patrick. 2005. Manu’s Code of Law: A Critical Edition and Translation of the Mānava-Dharmásāstra. New York: Oxford University Press.

Metadata of the Edition

  • Title: The Svayambhu. Digital Critical Edition and Translation of an Old Javanese Juridical Text
  • Text Identifier: DHARMA_CritEdSvayambhu
  • Edited by Arlo Griffiths & Timothy Lubin
  • Copyright © 2019-2025 by Arlo Griffiths & Timothy Lubin.

This project has received funding from the European Research Council (ERC) under the European Union’s Horizon 2020 research and innovation programme (grant agreement no 809994).

Lubin’s work has been supported by fellowships from the National Endowment for the Humanities (USA) and the American Council of Learned Societies.

invocation

L:1K:1vM:1vavighnam astu.

1

Account of Dharma

1

vyavahārān didr̥kṣus tu brāhmaṇaiḥ saha pārthivaḥ | mantrajñair mantribhiś caiva vinītaḥ praviśet sabhām ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.001

kunaṅ ulaha saṅ prabhu, uniṅānira taṅ vyavahāranikaṅ rāt, arovaṅa ta sira brāhmaṇa vihikan maṅaji, lavan mantri vruh maviveka, sulakṣaṇaa ta sira tumamaa riṅ sabhā.

When the king is going to try a case, he should enter the court modestly accompanied by Brahmins and counselors who are experts in policy Now should his Majesty undertake to attend to litigation/affairs of this world, let him take as companions Brahmins who are knowledgeable and study Scripture, and likewise ministers with the wisdom to judge with discernment; with good conduct, he should enter the council.


2

tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam | vinītaveṣābharaṇaḥ paśyet kāryāṇi kāryiṇām ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.002

aliṅgihāpagəha ta sira riṅ sabhā, taṅanira təṅən atah ulahakənira, hayvātuduh-tuduh* kiva, bhūṣaṇa-pahyasniṅ vvaṅ suśīlātah lviranira, iṅət-iṅətənirātah yogyāyogyani kāryanikaṅ mavyavahāra kālih.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


3

pratyahaṁ deśadr̥ṣṭaiś ca śāstradr̥ṣṭaiś ca hetubhiḥ | aṣṭādaśasu mārgeṣu nibaddhāni pr̥thak pr̥thak ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.003

*sari masiha sirān ṅiṅət-iṅəta makasādhanaṅ varah-varah saṅ hyaṅ āgama mānavādi, mvaṅ sakinapagəhakənikaṅ sapañjiṅ deśanya, deśa ṅaranya, sakaḍaṅayan, sajasun-vuṅkal, savuravan, sakanuruhan, an hana *kaparəkanya deniṅ āgama, ya ika deśadr̥ṣṭa ṅaranya, an tan deśa sasiki svadeśanikaṅ mavyavahāra, aṣṭādaśasu mārgeṣu, irikā sthānaniṅ vyavahāra vvalu vlas kvehnya, salviraniṅ vicāraniṅ vyavahāra, hana tinəmunya ṅkāna salah siki, paḍa madudva-dudvan viṣayanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


4

hiṁsāṁ yaḥ kurute kaś cid deyaṁ vā na prayacchati | sthāne te dve vivādasya bhinno ’ṣṭādaśadhā punaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • This stanza is absent from Olivelle 2005’s constituted text, though it is referenced in his app. crit. for one manuscript. The stanza occurs in ed. Mandlik 1886 8.4 with reading bhinno, where the Svayambhu implies bhinne.

hiṁsāṁ yaḥ kurute kaś cit, hana vvaṅ mamatyani nirdoṣa, kunaṅ deyam na prayacchati, tan paveh irikaṅ yogya vehakəna, aveh irikaṅ tan yogya vehakənanya kunaṅ, sthāne te dve vivādasya, ya ika sthānaniṅ vyavahāra, rvaṅ siki mūlanya, bhinne ’ṣṭādaśadhā punaḥ, matəmahan ta ya vvalu vlas vəkasan.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


5

teṣām ādyam r̥ṇādānaṁ nikṣepo ’svāmivikrayaḥ | saṁbhūya ca samutthānaṁ dattasyānapakarma ca ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.004

vetanasyaiva cādānaṁ saṁvidaś ca vyatikramaḥ | krayavikrayānuśayo vivādaḥ svāmipālayoḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.005

sīmāvivādadharmaś ca pāruṣye daṇḍavācike | steyaṁ ca sāhasaṁ caiva strīsaṁgrahaṇam eva ca ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.006

strīpuṁdharmo vibhāgaś ca dyūtam āhvaya eva ca | padāny aṣṭādaśaitāni vyavahārasthitāv iha ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.007

lvirnya, teṣām ādyam r̥ṇādānam, tan kasahuraniṅ hutaṅ, ādiniṅ vyavahāra. nikṣepa, tan kavehaniṅ patuvava. asvāmivikraya, adval tan dravya. sambhūya ca samutthānam, tan kaduman ulihiṅ kinabehan. dattasyānapakarma ca, *karuddhāniṅ huvus vinehakən.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

vetanasya na ca dānam, tan kavehaniṅ upahan. samvidaś ca vyatikramaḥ, advā riṅ samaya. krayavikrayānuśayo, alarāmbəknyān padvalnya, paməlinya kunaṅ. vivādaḥ svāmipālayoḥ, vivādaniṅ *pinaṅvanakən mvaṅ maṅvan.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

sīmāvivādadharmaś ca, kaücapaniṅ vatəs. pāruṣye daṇḍavācike, ḍaṇḍaniṅ sāhasa, vākpāruṣya. steyam, pavr̥ttiniṅ maliṅ. sāhasam, ulah sāhasa. strīsaṁgrahaṇam eva ca, ulah tan yogya riṅ strī, strīpuṁdharmo, dharmaniṅ laki-strī.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

vibhāgaś ca, kadumaniṅ dravya. dyūtam, totohan tan prāṇi. āhvānam, totohan prāṇi. padāny aṣṭādaśaitāni, nahan ta vvalu vlas lvirnya. vyavahārasthitāni ha, byakta pinakasthānaniṅ vyavahāra.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


6

eṣu sthāneṣu bhūyiṣṭhaṁ vivādaṁ caratāṁ nr̥ṇām | dharmaṁ śāśvatam āśritya kuryāt kāryavinirṇayam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.008

eṣu sthāneṣu bhūyiṣṭham, ikaṅ vyavahārasthāna vvalu vlas, kapva hana katəmunya ṅkāna, kapagəhakəna saṅ prabhu, yuktinikaṅ vyavahāranya, apan gavayakənanira pagəh i kāryanikaṅ yogya pagəhakənanira.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


7

yadā svayaṁ na kuryāt tu nr̥patiḥ kāryadarśanam | tadā niyuñjyād vidvāṁsaṁ brāhmaṇaṁ kāryadarśane ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.009

kunaṅ saṅ prabhu hayva sira gumavayakən ikaṅ kāryāmivakṣa guṇadoṣa, akona ta sira ri saṅ brāhmaṇa vihikan maṅaji, kumavruhana yogyāyogyanikaṅ vvaṅ mavyavahāra kālih.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


8

aṣṭādaśapadābhijñaṁ prāḍvivāketi saṁjñitam | ānvīkṣikyāṁ ca kuśalaṁ śrutismr̥tiparāyaṇam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • This stanza is absent from the constituted text in Olivelle 2005, though it is referenced in his app. crit. for ms. Ox2 after 8.9. Mandlik (p. 877) and Jha include the stanza at the beginning of Medhātithi’s comment on 8.9; in his notes, Jha (v. 9, p. 490) cites citations of this verse in medieval scholastic works. In contrast with the cases in Div. XX and YY, van Naerssen (van Naerssen 1956) did not notice that the Old Javanese text here implies the presence of this stanza because the Sanskrit original is not quoted.

saṅ brāhmaṇa saṅ vruh riṅ aṣṭādaśavyavahāra, sira ta saṅ sinaṅguh prāgvivāka, saṅ vruh riṅ aji tarka, vruh riṅ śruti veda.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


9

vivāde pr̥cchati praśnaṁ pratipraśnaṁ tathaiva ca | priyapūrvaṁ prāg vadati prāḍvivākas tataḥ smr̥taḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • This stanza is present neither in the constituted text of Olivelle 2005, nor in its app. crit., but is known to have occurred in the Br̥haspatismr̥ti, a text often cited by medieval Indian dharmaśāstra authors. The Old Javanese paraphrase suggests that its author knew the Sanskrit stanza with a reading vicāre for vivāde.

kunaṅ ikaṅ takvan iṅ vicāra, gavayakəna rumuhun, sādhana saṅ prāgvivāka irikaṅ mavyavahāra kālih, vivekanira ta sahurnya vəkasan, mataṅyan prāgvivāka pva ṅaranira.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


10

so ’sya kāryāṇi saṁpaśyet sabhyair eva tribhir vr̥taḥ | sabhām eva praviśyāgryām āsīnaḥ sthita eva vā ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.010

aṅiṅət-iṅəta ta saṅ prāgvivāka, i kāryanikaṅ mavyavahāra kālih, arovaṅa ta sira vvaṅ yogya riṅ sabhā tigaṅ viji, tumamaa ta sirāluṅguhāpagəha riṅ sabhā.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


11

yasmin deśe niṣīdanti viprā vedavidas trayaḥ | rājñaś ca prakr̥to vidvān brāhmaṇas tāṁ sabhāṁ viduḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.011

saṅ brāhmaṇa tigaṅ siki, paḍa vruh maṅaji, hana brāhmaṇa sasiki prajñān vidagdha, vinidhi muṅgva riṅ deśa saṅ prabhu, ikaṅ deśa papupulanira, yeka deśa sabhā ṅaranya de saṅ paṇḍita.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


12

na sā sabhā yatra na santi vr̥ddhā vr̥ddhā na te ye na vadanti dharmam | nāsau dharmo yatra na satyam asti na tat satyaṁ yac chalenānuviddham ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • sameAs="txt:NarSm mā. 3.17/NMS vya. 80
  • MDhŚ 8.12: dharmo viddhas tv adharmeṇa sabhāṁ yatropatiṣṭhate | śalyaṁ cāsya na kr̥ntanti viddhās tatra sabhāsadaḥ ||

ikaṅ sabhā, yan tan hana saṅ vr̥ddhah tan sabhā ṅaranya, saṅ vr̥ddhah yan tan vruh iṅ dharma, tan vr̥ddhah ṅaranira, saṅ vruh iṅ dharma yan tan agəgvana kasatyan, tan dharma ṅaranika, kunaṅ yan tan ginavayakən ikaṅ dharma riṅ sabhā, sukət paṅəməh ṅaranika sahaneṅ sabhā, mapan ikaṅ deśa kinahananiṅ dharma, tan kavoraniṅ adharmi, yeka sabhā ṅaranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


13

sabhā vā na praveṣṭavyā vaktavyaṁ vā samañjasam | abruvan vibruvan vāpi naro bhavati kilbiṣī ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.013

kunaṅ ikaṅ vvaṅ aṅujarakən prāya yukti, salah denya vəkasan, makveh ujarnya, vvaṅ katon doṣanya, ika ta kabeh tan yogya tumamaa riṅ sabhā.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


14

yatra dharmo hy adharmeṇa satyaṁ yatrānr̥tena ca | hanyate prekṣamāṇānāṁ hatās tatra sabhāsadaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.014

mataṅyan maṅkana, dharmanika saṅ uniṅa riṅ dharma, hilaṅ ika deniṅ adharma riṅ sabhā, kasatyanira maṅkanātah hilaṅ ikā deniṅ adva riṅ sabhā, yapvan alah juga dharma deniṅ adharma, alah juga satya deniṅ adva, paḍa hana pva ya riṅ sabhā, patimbunaniṅ kuṇapa ṅaraniṅ sabhā yan maṅkana.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


15

dharma eva hato hanti dharmo rakṣati rakṣitaḥ | tasmād dharmo na hantavyo mā no dharmo hato ’vadhīt ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.015

kunaṅ yan iṅilaṅakən saṅ hyaṅ dharma, maləs juga sira maṅilaṅakən, yan rinakṣa saṅ hyaṅ dharma, maləs juga sira maṅrakṣa, mataṅyan maṅkana, hayvāṅilaṅakən dharma, liṅniṅ vvaṅ, tan paṅilaṅakən pva kita dharma, tan paṅilaṅakən sira iri ya, maṅkana liṅ ....

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


16

atəhər pramāṇastava.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

...

  • No Sanskrit stanza has been identified as corresponding to the following prose.


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

apan tan hana ləviha sakeṅ dharma, sira pinakapramāṇaniṅ loka, sira ta pinakasvarga saṅ magave hayu, sira pinakakaləpasan saṅ paṇḍita, tan maṅkana ikaṅ vvaṅ adharma, tan hana gamāntyanya maṅkanāta saṅka pisana tuvi.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


17

...

  • No Sanskrit stanza has been identified as corresponding to the following prose.


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

mapan ikaṅ loka kabeh, dharma umagəhakən ika, kinapagəhakən pva sira de saṅ yatna, maləs sira magəhakən, apan tan pāpa ikaṅ loka maṅkana, ikaṅ tan aṅilaṅakən dharma.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


18

vr̥ṣo hi bhagavān dharmas tasya yaḥ kurute tv alam | vr̥ṣalaṁ taṁ vidur devās tasmād dharmaṁ na lopayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.016

mataṅyan maṅkana, ləmbu rūpa bhaṭāra dharma, hana pva vvaṅ tan agave dharma, yeka pāpa liṅniṅ deva, maṅkana pva ya, hayva kita maṅilaṅakən dharma.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


19

eka eva suhr̥d dharmo nidhāne ’py anuyāti yaḥ | śarīreṇa samaṁ nāśaṁ sarvam anyad dhi gacchati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.017

saṅ tumut ri kālaniṅ pati sira ta bhaṭāra dharma, mitra tan pakarva pva, parəṅ ilaṅ mvaṅ śarīra, mvaṅ dharma, kunaṅ ikaṅ dravya len sakerika, salah paran ika.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


20

pādo ’dharmasya kartāraṁ pādaḥ sākṣiṇam r̥cchati | pādaḥ sabhāsadaḥ sarvān pādo rājānam r̥cchati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.018

saṅ hyaṅ dharma saparapatan tinəmuniṅ mavyavahāra yan satya, maṅkana ikaṅ sākṣi yan satya, anəmu saparapatanira saṅ hyaṅ dharma, maṅkana saṅ mavivakṣa kabeh, yan satya anəmu saparapatanira saṅ hyaṅ dharmātah, saṅ prabhu anəmu saparapatanirātah, agəṅ juga phalaniṅ kasatyan ginavayakən.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


21

rājā bhavaty anenās tu mucyante ca sabhāsadaḥ | eno gacchati kartāraṁ nindārho yatra nindyate ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.019

saṅ prabhu tan kahanan sira riṅ pāpa, saṅ mavivakṣa kabeh luput sira riṅ pāpa, ikaṅ mavyavahāra salah pakṣanya juga təmpuhanya, nininda siṅ saṅkananya, kahava tkeṅ deśa kahananya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


22

jātimātropajīvī vā kāmaṁ syād brāhmaṇabruvaḥ | dharmapravaktā nr̥pater na tu śūdraḥ kathaṁ cana ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.20: Our text gives no paraphrase for the first stanza grouped in this section.

yasya śūdras tu kurute rājño dharmavivecanam | tasya sīdati tad rāṣṭraṁ paṅke gaur iva paśyataḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.021

maṅkana saṅ prabhu, yan śūdra prāgvivākanira, kaḍatvanira durbala kṣaya, kadi ləmbu kapətək riṅ latək ajro.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

    kadi ləmbu kapətək riṅ latək ajro
  • Cf. Bhīṣmaparva 124.19: kadi ləmbu kapətək iṅ latək.


23

yad rāṣṭraṁ śūdrabhūyiṣṭhaṁ nāstikākrāntam advijam | vinaśyaty āśu tat kr̥tsnaṁ durbhikṣavyādhipīḍitam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.022

ikaṅ rājya yan kakehaniṅ śūdra, akveh vvaṅ manayākən deva iriya, tan pabrāhmaṇa ikaṅ rājya maṅkana, śīghra hilaṅ deniṅ lapā vyādhi bhaya kaḍatvanira.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


24

  • vyavahārān svayaṁ paśyet sabhyaiḥ parivr̥to ’nvaham || [YDh 1.360 = Br̥hSm 1.1.106]


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

maṅkana pva ya, maṅutusa ta sirāmivakṣaa*, vvaṅ vruh iṅ āgama, śīghra maṅucapa yan tinakvanan, saṅ makveh kavruhnira śruti veda, paḍaməlakəna vataṅan pāt, ikaṅ vetan *pamivakṣana, sakveh saṅ umuṅguh irika, sira ta paḍa umiṅət-iṅəta sarasaniṅ vyavahāra.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


25

dharmāsanam adhiṣṭhāya saṁvītāṅgaḥ samāhitaḥ | praṇamya lokapālebhyaḥ kāryadarśanam ārabhet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.023

maṅkanānakəna sajiniṅ vataṅan, apuy riṅ payajñan, kumbha mesya bañu, halalaṅ, sarvavīja, maṇik curiga muṅgva riṅ səṇḍi. tumama pva saṅ prāgvivāka riṅ sabhā, mavəḍihana, asalimputa, maṅañjalia riṅ caturlokapāla, luməkasa ta sira maṅiṅət-iṅəta kāryanikaṅ mavyavahāra kālih.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


26

arthānarthāv ubhau buddhvā dharmādharmau ca kevalau | varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.025

kavruhananira taṅ ujar adon lavan tan padon, mvaṅ ikaṅ tuhu lavan adva, nahan ta kāryanikaṅ mavyavahāra kālih, iniṅət-iṅətənira, tumutana kramaniṅ varṇanikaṅ mavyavahāra.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


27

bāhyair vibhāvayel liṅgair bhāvam antargataṁ nr̥ṇām | svaravarṇeṅgitākāraiś cakṣuṣā ceṣṭitena ca ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.025

adharmabuddhinikaṅ mavyavahāra, iṅətakənanya tuvi, kavruhana, de saṅ prāgvivāka, vāhyaliṅgaiḥ, makanimitta *paṅanumāna katon, śabdanya kasalahan, kavənəsan, eṅas tan asiga ri vəkasan, mulat muliṅā, salah alaṅə̄.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


28

ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca | netravaktravikāraiś ca gr̥hyate ’ntargataṁ manaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.026

takvan ikaṅ manah, alit pinakabuṅkahiṅ buddhi, yadyapi inət-ətakən ya denikaṅ avyavahāra, yan adharma, kavruhana ika de saṅ prāgvivāka, makanimitta vāhyaliṅga. ākāraiḥ, iṅgitaiḥ, lakunya, ulahnya, śabdanya, vikāraniṅ ulatnya, vənəsniṅ mukhanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


colophon

iti dharmacarita.


2

Protection of Faithful Women

29

bāladāyādikaṁ rikthaṁ tāvad rājānupālayet | yāvat sa syāt samāvr̥tto yāvad vātītaśaiśavaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.027

kunaṅ dravya kaliliraniṅ rare uvuh-uvuh, kəmitən kəkəsana saṅ prabhu, ikaṅ dravya, yan apa maṅkana, yāvat sa syāt samāvr̥tto, yan huvus maṅaji, yan tapvan vənaṅ rumakṣa dravyanya, kunaṅ yan huvus mulih sakiṅ gurunya, vənaṅ rumakṣa dravyanya, vehakəna ikaṅ dravya iriya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


30

vaśāputrāsu caivaṁ syād rakṣaṇaṁ niṣkulāsu ca | pativratāsu ca strīṣu vidhavāsv āturāsu ca ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.028

strī valva-valvan mānak rare rakṣanən ika de saṅ prabhu, strī valu tan pabapebu, strī valu vyādhi, *makapaṅguhan satyanya riṅ jalunya, ika ta katiga rakṣanən de saṅ prabhu, sira aṅilaṅakəna yan hana vvaṅ avamāna iriya, mataṅnyan maṅkana, ikaṅ kasatyan haneriya, pāvak bhaṭāra dharma katvaṅananira, kunaṅ yan satya ikaṅ strī, hayva saṅ prabhu parabyāpāra irikā kabeh.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


31

jīvantīnāṁ tu tāsāṁ ye tad dhareyuḥ svabāndhavāḥ | tāñ chiṣyāc cauradaṇḍena dhārmikaḥ pr̥thivīpatiḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.029

yapvan hana kadaṅnikaṅ strī valu satya səḍaṅnyan ahurip, umalapa dravyanya, daṇḍan ikaṅ aṅalap de saṅ prabhu, sadaṇḍaniṅ maliṅ daṇḍaanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


colophon

iti strīsatyasaṅrakṣaṇa.


3

Account of Established Norms

32

pranaṣṭasvāmikaṁ rikthaṁ rājā tryabdaṁ nidhāpayet | arvāk tryabdād dharet svāmī pareṇa nr̥patir haret ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.030

kunaṅ ikaṅ dravya tan hana saṅ madravya, kəkəsana de saṅ prabhu ikaṅ dravya maṅkana, təluṅ tahun lavasanya, yapvan təka ikaṅ madravya, aminta i sira, vehakəna ikaṅ dravya de saṅ prabhu, yapvan alivat sakeṅ tigaṅ tahun, alapən ikaṅ dravya de saṅ prabhu.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


33

mamedam iti yo brūyāt so ’nuyojyo yathāvidhi | saṁvādya rūpasaṁkhyādīn svāmī tad dravyam arhati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.031

dravyaṅku iki liṅnya, saṅ maṅaku dravya, ika taṅ maṅkana, takvanana ya irikaṅ dravya inakunya, vruh pva ye rūpanya siṅgih ika dravyanya, vehakəna iriya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


34

avedayan pranaṣṭasya deśaṁ kālaṁ ca tattvataḥ | varṇaṁ rūpaṁ pramāṇaṁ ca tatsamaṁ daṇḍam arhati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.032

hana tan avruh ri kahilaṅaniṅ dravyanya, kālanya, nimittanya hilaṅ, varṇanya, rūpanya, kvehnya, kapva tika tan hana kinavruhanya, kevalya maṅaku dravya juga ya, ika ta vvaṅ maṅkana, yogya daṇḍan ika, samūlyanikaṅ dravya inakunya daṇḍaanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


35

ādadītātha ṣaḍbhāgaṁ pranaṣṭādhigatān nr̥paḥ | daśamaṁ dvādaśaṁ vāpi satāṁ dharmam anusmaran ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.033

kunaṅ yan təpət paṅakunya, vruh pve rūpanya, ikaṅ dravya inakunya, vehakəna ikaṅ dravya iriya, *aṅśanana *sapanəmaniṅ dravyanya de saṅ prabhu, *sapapuluhanya kunaṅ, *paṅaṅśanira, rumakṣa dharmanira saṅ prabhu yan maṅkana.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


36

pranaṣṭādhigataṁ dravyaṁ tiṣṭhed yuktair adhiṣṭhitam | yāṁs tatra caurān gr̥hṇīyāt tān rājebhena ghātayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.034

kunaṅ ikaṅ dravya, kinonakən saṅ prabhu kəkəsana deniṅ vadvā parcayanira, alapənya taya, mapa daṇḍanika de saṅ prabhu, yan maṅkana, sikəpən sabhākəna, corah ṅaranya, ambahakəna riṅ liman daṇḍaanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


37

mamāyam iti yo brūyān nidhiṁ satyena mānavaḥ | tasyādadīta ṣaḍbhāgaṁ rājā dvādaśam eva vā ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.035

kunaṅ ikaṅ dravya alavas pinəṇḍəm, dravyaṅku iki liṅnya, pan tuhu dravyanya, tan kinəmit saṅ prabhu ika, yadyapin maṅkana, maṅkana de saṅ prabhu, sapanəmanikaṅ dravya, *sapararva-vəlasanya kunəṅ alapən anya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


38

anr̥taṁ tu vadan daṇḍyaḥ svavittasyāṁśam aṣṭamam | tasyaiva vā nidhānasya saṁkhyayālpīyasīṁ kalām ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.036

kunaṅ yan mithya ya, daṇḍan, i savilaṅnikaṅ dravya, ləvihana ta sapavvalunya, ləvihana sapanəm-bəlasnya kunaṅ.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


39

vidvāṁs tu brāhmaṇo dr̥ṣṭvā pūrvopanihitaṁ nidhim | aśeṣato ’py ādadīta sarvasyādhipatir hi saḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.037

kunaṅ saṅ brāhmaṇa, yan panəmva dravya pinəṇḍəm alavas, alapənira kabeh, tan aṅśanana de saṅ prabhu, mataṅnyan maṅkana, saṅ brāhmaṇa viśeṣan riṅ janma kabeh.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


40

yaṁ tu paśyen nidhiṁ rājā purāṇaṁ nihitaṁ kṣitau | tasmād dvijebhyo dattvārdham ardhaṁ kośe praveśayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.038

saṅ prabhu kunaṅ yan panəmva dravya pinəṇḍəm alavas, aveha sira satəṅahnikaṅ dravya tinəmu denira i saṅ brāhmaṇa, ikaṅ satəṅah alapənira.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


41

nidhīnāṁ hi purāṇānāṁ dhātūnām eva ca kṣitau | ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.039

mataṅyan maṅkana inalapnira sapanəmunikaṅ vvaṅ manəmu parva, kinarvanira lavan saṅ brāhmaṇa, phalanirān paṅrakṣaṅ rāt, apan svāminiṅ pr̥thivī tattvanira.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


42

dātavyaṁ sarvavarṇebhyo rājñā caurair hr̥taṁ dhanam | rājā tad upayuñjānaś caurasyāpnoti kilbiṣam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.040

kunaṅ ikaṅ dravya kālap deniṅ maliṅ, vehakəna irikaṅ madravya, i salviranikaṅ madravya, yan kapaṅgiha de saṅ prabhu ikaṅ dravya, kunaṅ yan inalap de saṅ prabhu ikaṅ dravya, sapāpaniṅ maliṅ kapaṅguh denira.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


43

jātijānapadān dharmān śreṇīdharmāṁś ca dharmavit | samīkṣya kuladharmāṁś ca svadharmaṁ pratipādayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.041

ulah kinapagəhakən iṅ janma, mvaṅ kinapagəhakən iṅ thāni janapada, kinapagəhakən iṅ baṇyāga kunəṅ, kinapagəhakən iṅ kavatəkanya kunaṅ, ika ta kabeh kapagəhakəna de saṅ prabhu, yan ri svadharmanya, rumakṣa ri svadharmanira yan maṅkana.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


44

svāni karmāṇi kurvāṇā dūre santo ’pi mānavāḥ | priyā bhavanti lokasya sve sve karmaṇy avasthitāḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.042

yadyapi adoh puṇḍuhnya ikaṅ vvaṅ sādhu, ginavayakənya juga svakarmanya, yatna juga ri kajanmanya, kapva ta ya, apagəh ri svadharmanya sovaṅ-sovaṅ, rakṣan ika de saṅ prabhu, tan hana varṇasaṅkaranikaṅ rāt.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


45

notpādayet svayaṁ kāryaṁ rājā nāpy asya pūruṣaḥ | na ca prāpitam anyena grasetārthaṁ kathaṁ cana ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.043

hayva saṅ prabhu prihavak yan paməgatakəna vyavahāra, prāgvivākanira maṅkanātah, tan prihavaka, tan paṅapa maṅaji yan tan paviveka, saṅka pisana tuvi.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


46

yathā nayaty asr̥kpātair mr̥gasya mr̥gayuḥ padam | nayet tathānumānena dharmasya nr̥patiḥ padam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.044

kady aṅganikaṅ tuha buru, tumut ikaṅ buron kəna panah denya, titisniṅ rahnya paṅavruhanya riṅ paranya, maṅkanāta saṅ prabhu, kavruhananira tādva-tuhunikaṅ mavyavahāra kālih, makanimitta *paṅanumāna vāhyaliṅgādi.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


47

satyam arthaṁ ca saṁpaśyed ātmānam atha sākṣiṇaḥ | deśaṁ kālaṁ ca rūpaṁ ca vyavahāravidhau sthitaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.045

kavruhana saṅ prāgvivāka tuhuniṅ vyavahāra, buddhiniṅ mavyavahāra, sākṣinya, deśanya, kālanya, rūpanya, kapva kavruhananira, mapagəha ta sira, ri kavidhyaniṅ vyavahāra.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


48

sadbhir ācaritaṁ yat syād dhārmikaiś ca dvijātibhiḥ | tad deśakulajātīnām aviruddhaṁ prakalpayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.046

ikaṅ maryāda huvus ginavayakən saṅ paṇḍita, dhārmika brāhmaṇa, gavayakəna tan paviruddha ya lavan deśa-kula-jāti-mārga de saṅ prāgvivāka.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


colophon

iti maryādacarita.


4

Account of (Non-payment of) Debt

49

adhamarṇārthasiddhyartham uttamarṇena coditaḥ | dāpayed dhanikasyārtham adhamarṇād vibhāvitam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.047

kunaṅ ikaṅ vvaṅ mahutaṅ, tagihən kədvakəna denikaṅ mapihutaṅ, śuddhānya hutaṅnya ri saṅ pradhana, prakāśakənanya tuvi, *huvusaniṅ hutaṅnya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


50

yair yair upāyair arthaṁ svaṁ prāpnuyād uttamarṇikaḥ | tair tair upāyaiḥ saṁgr̥hya dāpayed adhamarṇikam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.048

kunaṅ ikaṅ mapihutaṅ, upāyanya kapva kāraṇaniṅ pihutaṅnyan mijila, tan vehən maṅgəh atuṅgu, kāraṇanyan panahuranaṅ hutaṅnya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


51

dharmeṇa vyavahāreṇa chalenācaritena ca | prayuktaṁ sādhayed arthaṁ pañcamena balena ca ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.049

tagihən, asih-asihən, konən manahura, kapiṅro, taṅtaṅən mavyavahāra, kapiṅtiga, adāna sisilihan, kapiṅpat, dānana tuṅgal, maṅkana upāyaniṁ sumādhya pihutaṅnya mijila, tan kavənaṅ pva ya ikaṅ mahutaṅ deniṅ upāya pat, lakvakəna ta kapiṅlimaniṅ upāya, valātkāran, irən huluna.

  • Kuṭāra-Mānava 107: riṅ voṅ ahutaṅ tan harəp anahura, katəmu deniṅ apihutaṅ, tagihən upasamanən iṅ manis iṅ ujar təmbehan, kapiṅro upayanən vətuvaniṅ hutaṅ, kapiṅtlu taṅtaṅen aucapan, kapiṅpat bañcananən sisilihana, kapiṅlima iridakna konən anuṅgonana saguṅiṅ pisis.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


52

yaḥ svayaṁ sādhayed artham uttamarṇo ’dhamarṇikāt | na sa rājñābhiyoktavyaḥ svakaṁ saṁsādhayan dhanam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.050

ikaṅ mapihutaṅ, sumādhya pihutaṅnya mijila, saṅkerikaṅ mahutaṅ, tatan uhutana de saṅ prabhu, apan tumagihakən māsnya ika, tunānyāya gatinya, kunaṅ ikaṅ ahutaṅ, ulih anyāya gatinya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


53

arthe ’pavyayamānaṁ tu karaṇena vibhāvitam | dāpayed dhanikasyārthaṁ daṇḍaleśaṁ ca śaktitaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.051

kunaṅ ikaṅ *anaṅguh mamuhaka ri hutaṅnya, tan katon riṅ *pañji ikaṅ puhakakənanya, sahurənya ikaṅ hutaṅ sakesi riṅ pañji saṅ pradhana, daṇḍa ta ya mātra sakavənaṅnya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


54

r̥ṇe deye pratijñāte pañcakaṁ śatam arhati | apahnave tu dviguṇaṁ tan manor anuśāsanam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.139: This stanza is found in Olivelle 2005’s constituted text not after stanza 51 but only as stanza 139. See Olivelle’s comment on p. 956.

ikaṅ hutaṅ sinamayakən, sahurən ya denikaṅ ahutaṅ, ri təka samaya pva tan sinahuranya, yogya daṇḍan ikaṅ vvaṅ maṅkana, daṇḍa limaṅ paṇa, tumutana satus paṇa, ku, 1, mā, 5, yan samaṅkana hutaṅniṅ mithyanya, kunaṅ yan paṅas tan pasamayānahura liṅnya, katəpətan deniṅ sākṣi mvaṅ tulis, ləpihakəna ikaṅ pañca paṇa, ku, 2, riṅ satus *paṅḍaṇḍeriya, maṅkana śāsana bhaṭāra manu.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


*.

54*.

ya tapva ahutaṅ, pinet kinuṅkuṅ ta ya de pradhana, sajatyahirahiri, məməndət kunaṅ, tan ambava Utənaradi, lvaṅ pivakaṅ nadya niṣṭa, pradhana tan sama ḍaṇḍa, ləbur pirak pradhana, təhər huculana kaṅ ahutaṅ.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

54*.

salviriṅ niṣṭa tiniban hastacapala vākpāruṣya, tan katut iṅ ubhaya, ləbur pirak kaṅ pradhana, bantən iṅ pitara, ṅa.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

54*.

mvah jajaka, hinuṅgah iṅ rabiniṅ voṅ, makādy oraraṅaniṅ len, yathā pinisah voṅ jalir ṅaran, jajaka pinikṣeṅ lokika, kneṅ lokika: sipat, ya ta lvir, 40000, tuvi pinaten kavnaṅ, ndah tan kneṅ lokika:, sajatya nir sipat.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

54*.

voṅ apadva sinambat, hana len, tinurunakna śinabda, de upatya, sakvehiṅ sinambat buron hatavan brana, tinampak rah de haburva vnaṅ.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

54*.

kunəṅ pvekaṅ tan tinuron, ḍaṇḍa kaṅ sinambat vrat iṅ apadu.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


55

apahnave ’dhamarṇasya dehīty uktasya saṁsadi | abhiyoktā diśed deśaṁ karaṇaṁ vānyad uddiśet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.052

kunaṅ yan paṅas tikaṅ ahutaṅ, tuduhakəna deśa kahanan yan pahutaṅ, pintonana pañji mvaṅ sākṣi.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


56

yatra na syāt kr̥taṁ pattraṁ karaṇaṁ ca na vidyate | na copalambhaḥ pūrvoktas tatra daivī kriyā bhavet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • Olivelle’s ms. La1 interpolates this stanza after 8.52; Mandlik records it in brackets after 8.51 (likewise KSS and Dave). Medhātithi cites it in his commentary on 8.51 as an illustrative quotation with the words “thus they say” (tathāhuḥ), and with the reading pūrvokto daivī tatra.

yan tan hana patranikaṅ *ananagih, sādhananiṅ *ananagih tan hanātah, tan hana putra *kalāntara, tan hanāmituturi, samāsatyaa juga ya, bhaṭāra kumavruhanādva-tuhunya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


57

adeśaṁ yaś ca diśati nirdiśyāpahnute ca yaḥ | yaś cādharottarān arthān vigītān nāvabudhyate ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.053

hanāpihutaṅ tumuduh ikaṅ deśa, pisaniṅuna deśanikaṅ mahutaṅ, hana ta deśa tinuduh pūrvaka, vəkasan kinasnya, hana tan vruh ri kveh-kəḍikniṅ pihutaṅnya, mvaṅ tan vruh pakənaniṅ piraknyan *hinutaṅ.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


58

apadiśyāpadeśyaṁ ca punar yas tv apadhāvati | samyak praṇihitaṁ cārthaṁ pr̥ṣṭaḥ san nābhinandati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.054

hanāpihutaṅ madalihan mariṅ deśa pisaniṅun parananya riṅ lāgi, hana luṅhā riṅ təkaniṅ maṅucapana, tinakvanan de saṅ prāgvivāka i sanmukhanya, mənəṅ tan sumahuri,

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


59

asaṁbhāṣye sākṣibhiś ca deśe saṁbhāṣate mithaḥ | nirucyamānaṁ praśnaṁ ca necched yaś cāpi niṣpatet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.055

hana ta luṅhā niṣkāraṇa, tumiṅgalakən paṅajinya, hana tatan hana kahyun yan huvus luməkas avyavahāra.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


60

brūhīty uktaś ca na brūyād uktaṁ ca na vibhāvayet | na ca pūrvāparaṁ vidyāt tasmād arthāt sa hīyate ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.056

liṅ saṅ prāgvivāka, huvus tinakvananmami, lavanta mavyavahāra, adya siṅgih karika ujarnya ri kita, mavaraha ta kita iri kami, maṅkana liṅ saṅ prāgvivāka, tatan sahur, hana tan eṅət ri ujarnya tambeyan, hana tatan vruh ri rumuhun kāri, ika ta maṅkana kabeh, ya tika sorakəna vicāranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


61

jñātāraḥ santi mety uktvā diśety ukto diśen na yaḥ | dharmasthaḥ kāraṇair etair hīnaṁ tam iti nirdiśet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • The third lemma suggest a difference transmission of the base text: diśety ukto diśen na cet.

jñātāraḥ santi mety uktvā, hana ta vvaṅ makveh sākṣinya, diśeti, kinon ta ya mijilakəna sākṣinya, na cet, tatan vijilakən ya, ika taṅ maṅkana, varahakəna yan sor pakṣanya, makanimitta salahniṅ kira-kiranya, dharma saṅ prāgvivāka yan maṅkana.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


62

abhiyoktā na ced brūyād vadhyo daṇḍyaś ca dharmataḥ | na cet tripakṣāt prabrūyād dharmaṁ prati parājitaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • The paraphrase suggests that the received reading, instead of vadhyo, was bādhyo, baddhyo or bandhyo, the former two being among the variant readings recorded by Olivelle. The manuscripts for the paraphrase also seems to presuppose a reading trisākṣiṇam bruyāt (or the like) instead of tripakṣāt prabruyāt. But no such variant is reported in Olivelle’s edition.

hana vvaṅ managih-nagih, tinakvanan kāraṇaniṅ pihutaṅnya, tatan sumahur kapənət, sikəpən, yogya daṇḍan ika, satinagihakənanya ləpihakəna. kunaṅ ikaṅ anagih tan paṅujarakəna, tripakṣa, ndya lvirnya, sākṣi, likhita, bhukti, yogya sorakəna vicāranya, de saṅ prāgvivāka.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


63

yo yāvan nihnuvītārthaṁ mithyā yāvati vā vadet | tau nr̥peṇa hy adharmajñau dāpyau taddviguṇaṁ damam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.059

hana vvaṅ aṅas yan pahutaṅ, hana vvaṅ managih riṅ tan pahutaṅ, ikaṅ aṅas yan pahutaṅ, mvaṅ managih riṅ tan pahutaṅ, adharma ṅaranya, vruh yan salah ulahnya, aṅas yan pahutaṅ, mvaṅ tan tuhv apihutaṅ, ikaṅ vvaṅ maṅkana, yogya daṇḍan kālih, savilaṅikaṅ hutaṅ inaṅasnya ləpihakəna, ya daṇḍanikaṅ aṅas hutaṅnya, *pandaṇḍeriya satinagihakən ləpihakəna, daṇḍanikaṅ anagih riṅ tan pahutaṅ.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


64

pr̥ṣṭo ’pavyayamānas tu kr̥tāvastho dhanaiṣiṇā | tryavaraiḥ sākṣibhir bhāvyo nr̥pabrāhmaṇasaṁnidhau ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.060

kunaṅ yan tinagih ikaṅ ahutaṅ, apuhaka pva ya pintonakəna i saṅ brāhmaṇa, sākṣyakəna ri rva təlu.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


65

yādr̥śā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ | tādr̥śān saṁpravakṣyāmi yathā vācyam r̥taṁ ca taiḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.061

sakvehnikaṅ sākṣi, hinanākəniṅ pradhana riṅ vyavahāra, salviriṅ ujar tuhu varahakəna riṅ sākṣi, varahakənaṅkv i dlāha, maṅkana liṅnikaṅ pradhana.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


colophon

iti r̥ṇacarita.


5

Topic of Witnesses, etc.

66

gr̥hiṇaḥ putriṇo maulāḥ kṣatraviṭśūdrayonayaḥ | arthyuktāḥ sākṣyam arhanti na ye ke cid anāpadi ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.062

kunaṅ lviranikaṅ sākṣi, vvaṅ magr̥ha, vvaṅ akveh anaknya, maulāḥ apagəh riṅ tani, kṣatriya janma, vaiśya, śūdrayoni, ika ta kabeh yogya sākṣya i tatkālaniṅ āpadgata.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


67

āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ | sarvadharmavido ’lubdhā viparītāṁs tu varjayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.063

saṅ vihikana riṅ caturvarṇa, vihikan iṅ ulah dharma, *makapaṅguhana tan lobha, gavayakəna sākṣi riṅ vyavahāra, kunaṅ yan balik riṅ polahnya, tiṅgalakəna tan sākṣya ika.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


68

nārthasaṁbandhino nāptā na sahāyā na vairiṇaḥ | na dr̥ṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.064

vvaṅ kapihutaṅan, mamihutaṅi kunaṅ, vvaṅ apuṅguṅ, rovaṅnya riṅ sarvakārya, vvaṅ mūlātukar, rovaṅnya cacadan, vvaṅ griṅan, vvaṅ hinalan sapolahnya, ika ta kabeh tan yogya sākṣya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


69

na sākṣī nr̥patiḥ kāryo na kārukakuśīlavau | na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.065

saṅ prabhu tuvi, uṇḍahagi, menmen, brāhmaṇa vedapāraga, viku, viku niṣparigraha.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


70

nādhyadhīno na vaktavyo na dasyur na vikarmakr̥t | na vr̥ddho na śiśur naiko nāntyo na vikalendriyaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.066

vvaṅ lanāṅuṅguh-uṅguh, vvaṅ inucap iṅ hala, maliṅ prakāśa, amaṇḍagiṇa, atuha dahat, rare dahat, tuṅga-tuṅgal, caṇḍāla, vuta, tuli, ika ta kabeh tan yogya sākṣya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


71

nārto na matto nonmatto na kṣuttr̥ṣṇopapīḍitaḥ | na śramārto na kāmārto na kruddho nāpi taskaraḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.067

vvaṅ səḍaṅ alara, vvaṅ səḍaṅ avuru, buddhinyāvərə̄ kunaṅ, edan, tan panəmu paṅanənya, alara deniṅ ṅelnya, alara deniṅ rāganya, vvaṅ bvat pəṅiṅan, tan akukuh śabdanya, ika ta kabeh muvah tan yogya sākṣya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


72

strīṇāṁ sākṣyaṁ striyaḥ kuryur dvijānāṁ sadr̥śā dvijāḥ | śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.068

kunaṅ yan strī ikaṅ mavyavahāra, strī sākṣinya, yan dvija mavyavahāra, dvija sākṣinira, yan śūdra mavyavahāra, śūdra sākṣinya, yan caṇḍāla mavyavahāra, caṇḍāla sākṣinya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


73

anubhāvī tu yaḥ kaś cit kuryāt sākṣyaṁ vivādinām | antarveśmany araṇye vā śarīrasyaiva cātyaye ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.069

salviranikaṅ vvaṅ, yan enak vruhnya riṅ yogya, ya ika yogya sākṣya, i səḍaṅ iṅ meh matya iṅ jro umah, iṅ alas kunaṅ.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


74

striyāpy asaṁbhave kāryaṁ bālena sthavireṇa vā | śiṣyeṇa bandhunā vāpi dāsena bhr̥takena vā ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.070

kunaṅ ikaṅ strī bālena, rare dahat, atuha dahat, pinakānak riṅ dharma, kadaṅ varga, hulun-hulun, upah-upahan, ika ta kabeh yogya sākṣi ri tatkālaniṅ āpadgatakāla.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


75

bālavr̥ddhāturāṇāṁ tu sākṣyeṣu vadatāṁ mr̥ṣā | jānīyād asthirāṁ vācam utsiktamanasāṁ tathā ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.071: It seems possible that our author read bālavr̥ddhaglānānāṁ, although it involves a ma-vipulā.

kunaṅ yan rare lavan atuha, vvaṅ glāna prihati, kavruhana mithya ujarnya ri səḍaṅnya pinakasākṣi, de saṅ prāgvivāka, vvaṅ tan apagəh ujarnya, puru-puru tuturnya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


76

sāhaseṣu ca sarveṣu steyasaṁgrahaṇeṣu ca | vāgdaṇḍayoś ca pāruṣye na parīkṣeta sākṣiṇaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.072

kunaṅ ikaṅ coracarita, strīsaṅgrahacarita, vākpāruṣyacarita, tan pilihən sākṣya ika kabeh.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


77

bahutvaṁ parigr̥hṇīyāt sākṣidvaidhe narādhipaḥ | sameṣu tu guṇotkr̥ṣṭān guṇidvaidhe dvijottamān ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.073: The parallel in L882 suggests that our author read kulodgatān instead of dvijottamān.

i səḍaṅnyan paḍa asākṣi ikaṅ mavyavahāra kālih, asiṅ akveh sākṣinya pituhun, de saṅ prāgvivāka, mapa yan paḍa kvehniṅ sākṣinya, asiṅ ləvih guṇaniṅ sākṣinya pituhun, mapa yan paḍa guṇaniṅ sākṣinya, asiṅ sujanmaniṅ sākṣinya pituhun saṅ prāgvivāka.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


78

samakṣadarśanāt sākṣyaṁ śravaṇāc caiva sidhyati | tatra satyaṁ bruvan sākṣī dharmārthābhyāṁ na hīyate ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.074

ikaṅ mulat matanya marə̄, ya ika yogya sākṣya, enak denyāṅrəṅə̄ prakāśa kunaṅ, mojar pva ya satya satyavacana riṅ sabhā, apagəh riṅ dharmārtha, yogya ika makasākṣya, de saṅ prāgvivāka.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


79

sākṣī dr̥ṣṭaśrutād anyad vibruvann āryasaṁsadi | avāṅ narakam evaiti pretya svargāc ca hīyate ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.075

hana sākṣi majarakən tan sakaton, tan sakarəṅə̄ denya, ya tika maṅguh avāṅ naraka ri patinya, sinuṅsaṅ kramanya, kinəleṅ kavah, tinurunakən sakeṅ svarganya deniṅ devata kabeh.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


80

yatrānibaddho ’pīkṣeta śr̥ṇuyād vāpi kiṁ cana | pr̥ṣṭas tatrāpi tad brūyād yathādr̥ṣṭaṁ yathāśrutam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.076

hana tatan tinulisakən ikaṅ sākṣi, tuhun vruha ta ya irikaṅ cinarita, byakta denyāṅrəṅə̄ kunaṅ, takvanana irikaṅ cinarita, de saṅ prāgvivāka, majara ya irikaṅ sakaton sakarəṅə̄ denya ṅūni.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


81

eko ’lubdhas tu sākṣī syād bahvyaḥ śucyo ’pi na striyaḥ | strībuddher asthiratvāt tu doṣaiś cānye ’pi ye vr̥tāḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.077

ikaṅ vvaṅ tuṅgal tan lobhaa tuvi, tan yogya makasākṣya, akveha, sādhua tuvi, yan strī-strī, tan yogya makasākṣya, mataṅnyan maṅkana, tan atəguh buddhinya, svabhāvaniṅ strī-strī maṅkana, ikaṅ sākṣi len sake strī-strī pva ya ta, sambaddha pinakādinya, akveh ta halanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


82

svabhāvenaiva yad brūyus tad grāhyaṁ vyāvahārikam | ato yad anyad vibrūyur dharmārthaṁ tad apārthakam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.78: Our text gives no paraphrase for the first stanza grouped in this section.

sabhāntaḥ sākṣiṇaḥ prāptān arthipratyarthisaṁnidhau | prāḍvivāko ’nuyuñjīta vidhinānena sāntvayan ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.079

matakvana saṅ prāgvivāka ri sākṣi hana saṅ mavyavahāra kālih riṅ sabhā, ujaranira ika riṅ sākṣi, *makasādhanaa pājarnikaṅ mavyavahāra kālih i sira.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


83

yad dvayor anayor vittha kārye ’smiṁś ceṣṭitaṁ mithaḥ | tad brūta sarvaṁ satyena yuṣmākaṁ hy atra sākṣitā ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.080

ulahnya dva-tuhu ika irikaṅ vicāranya kālih, kita rakva kumavruhi ri ya, varahakənanta pratuhunta kabeh ri mami, kita rakva mulahakəna pinakasākṣi, riṅ mavyavahāra kālih.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


84

satyaṁ sākṣye bruvan sākṣī lokān prāpnoti puṣkalān | iha cānuttamāṁ kīrtiṁ vāg eṣā brahmapūjitā ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.081

sākṣi pva kita, satya kita mapājara, kapaṅgih ta ikaṅ svarga uttama denta, ika yan satya vacananta, inastuti kita de bhaṭāra brahmā.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


85

sākṣye ’nr̥taṁ vadan pāśair badhyate vāruṇair bhr̥śam | vivaśaḥ śatam ājātīs tasmāt sākṣye vaded r̥tam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.082

hana pva sākṣy anr̥ta, inapusan deniṅ pāśa bhaṭāra baruṇa, tan vənaṅ molah makahīṅan pañjanmanya piṅsatus, maṅkana pva pāpanya, mataṅnyan satyaa ta denta mājar i səḍaṅnya pinakaK:12rsākṣi.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


86

satyena pūyate sākṣī dharmaḥ satyena vardhate | tasmāt satyaṁ hi vaktavyaṁ sarvavarṇeṣu sākṣibhiḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.083

ikaṅ sākṣi, pinavitran deniṅ kasatyanya, ulah yukti vr̥ddhi deniṅ kasatyanya, mataṅyan ujarakəna ta satyaa, deniṅ sākṣiniṅ mavyavahāra, ikaṅ sarvavarṇa i səḍaṅnyan pavyavahāra.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


87

ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ | māvamaṁsthāḥ svam ātmānaṁ nr̥ṇāṁ sākṣiṇam uttamam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.84: Our text gives no paraphrase for the first stanza grouped in this section.

ekam evādvitīyaṁ tat yat satyenāvabudhyate | satyaṁ svargasya sopānaṁ pārāvārasya naur iva ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • We tentatively restore the stanza in this way from the Old Javanese gloss and from the third stanza interpolated after 8.82 recorded in Olivelle’s edition for his witnesses TMd4 GMd1 MTr4 MTr6 Tr1 [Jolly Gr] Mandlik [ṭa] KSS Dave. Olivelle represents the interpolated stanza as follows ekam evādvitīyaṁ tad yaṁ martyo nāvabudhyate | satyaṁ svargasya saṁyānaṁ pārāvārasya naur iva ||, but records a variant ekam evādvitīye tu tan matvaivāvabudhyate from TMd4. Another version of the stanza is attested in NSm vya. 191, reading in ab: ekam evādvitīyaṁ tat prāhuḥ pāvanam ātmanaḥ.

tan pakarva pva saṅ kasatyan vruh ikaṅ loka, inaran ikaṅ satyena, apan kasatya-vacanan ya aṇḍa mariṅ svarga, kadi parahuniṅ vvaṅ mahyun məntasa.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


88

nāsti satyāt paro dharmo nānr̥tāt pātakaṁ param | sthitiś ca loke dharmaś ca tasmāt satyaṁ viśiṣyate ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • This is the second of two stanzas interpolated after 8.82 recorded in Olivelle’s edition, found in his witnesses GMd1 TMd4 Tr1 MTr4 MTr6 [Jolly Gr] Mandlik [ṭa] KSS Dave. Cf. Ślokāntara 7 nāsti satyāt paro dharmo nānr̥tāt pātakaṁ paraṁ | triloke ca hi dharma[ḥ] syāt tasmāt satyaṁ na lopayet ||. The latter stanza is also transmitted in Tantri Kamandaka §63.

apan tan hana dharma lena sakeṅ kasatyan, iya dharma, iya satya, tan hana pāpa lena sakeṅ adva, iya pāpa, iya adva, saṅhāra ṅaranika kālih, mataṅyan ta pagəh ikaṅ loka, dharma hetunika, havya iṅilaṅakən saṅ hyaṅ dharma de saṅ mahyun məntasa.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


89

manyante vai pāpakr̥to na kaś cit paśyatīti naḥ | tāṁś ca devāḥ prapaśyanti svaś caivāntarapūruṣaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.085

ikaṅ vvaṅ magave hala, vruh pva yan hala gavenya, tan hana kumavruhi ry aku, maṅkana kaharəpnya madva, valiṅnya tan hana mulat iriya, tan vruh pva yan saṅ hyaṅ ātma haneriya, kumavruhi sapolahnya, mataṅyan takvan ikaṅ ulah salah vəkasan de saṅ prāgvivāka, yadyapi vinuni.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


90

hana saṅ hyaṅ tiga vəlas, kumavruhīriya, ndya lvirnira:

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

dyaur bhūmir āpo hr̥dayaṁ, candrārkāgniyamānilāḥ, rātrir dvisandhye dharmaś ca, vr̥ttajñāḥ sarvadehinām.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • dyaur bhūmir āpo hr̥dayaṁ candrārkāgniyamānilāḥ | rātriḥ saṁdhye ca dharmaś ca vr̥ttajñāḥ sarvadehinām ||

    No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


dyauḥ, ākāśa, bhūmiḥ, ləmah, āpaḥ, vvay, hr̥dayam, ātma, candraḥ, vulan, arkaḥ, āditya, agniḥ, apuy, yamaḥ, mr̥tyu, anilaḥ, aṅin, rātriḥ, vəṅi, dvisandhye, esuk sore, makādi saṅ hyaṅ dharma, sira kumavruhi sapolahniṅ sarvajanma ika kabeh, mvaṅ pāpanikaṅ vvaṅ yan adva makasākṣya kunaṅ, kadi tiṅkahniṅ taliṅaniṅ ləmbu polahnya kāpusan deniṅ pāśa saṅ hyaṅ baruṇa, sevu kvehnya, paḍomilət ry avaknya, maṅkana pāpanikaṅ vvaṅ yan adva.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


91

satyaṁ sākṣye bruvan sākṣī lokān prāpnoti puṣkalān |

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.081ab

kunaṅ yan satya kita, sakaton sakarəṅə̄ denta, tuhv ata, śīghra ujarakənanta, kapaṅguh ikaṅ svarga denta, mvaṅ kamokṣan, pasaṅgrahan, maṅkana liṅ saṅ prāgvivāka riṅ sākṣi.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


92

yasya dr̥śyeta saptāhād uktavākyasya sākṣiṇaḥ | rogo ’gnir jñātimaraṇam r̥ṇaṁ dāpyo damaṁ ca saḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.108

inujaran pvekaṅ sākṣi maṅkana de saṅ prāgvivāka, vulatananira ta ya pituṅ vai lavasanya, katəkan pva ikaṅ sākṣi lara, katunvan umahnya kunaṅ, ikaṅ hutaṅ sinaṅguhnya tuhu, pan daṇḍa ikaṅ sākṣi.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


93

tripakṣād abruvan sākṣyam r̥ṇādiṣu naro ’gadaḥ | tad r̥ṇaṁ prāpnuyāt sarvaṁ daśabandhaṁ ca sarvataḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.107

ikaṅ vvaṅ tan pahutaṅ, səḍaṅnyan pinakasākṣi riṅ r̥ṇacaritādi, tan paṅujarakən ekadeśaniṅ tripakṣa, likhita, sākṣi, bhukti, sakvehnikaṅ hutaṅ sinaṅguh sinākṣyanya, kinon tagihakəna saṅ pradhana, irikaṅ sinaṅguhnyāhutaṅ, i kavijilanikaṅ sākṣi maṅkana, ya daṇḍanya, vuvuhana sapasapuluhanya ikaṅ hutaṅ.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


94

asākṣikeṣu tv artheṣu mitho vivadamānayoḥ | avindaṁs tattvataḥ satyaṁ śapathenāpi lambhayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.109

ikaṅ L:10avyavahāra kālih, tan hana kumavruhi vicāranya, tātan vruh saṅ prāgvivāka ri hutaṅnya, konən asatyaa ikaṅ avyavahāra kālih, asiṅ vikāra sorakəna pakṣanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


95

maharṣibhiś ca devaiś ca kāryārthaṁ śapathāḥ kr̥tāḥ | vasiṣṭhaś cāpi śapathaṁ śepe paijavane nr̥pe ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.110

ikaṅ śapatha ginavayakən de mahār̥ṣi, deniṅ deva muvah, makadon kapəgataniṅ vyavahāra, bhagavān vasiṣṭha muvah makon maśapathaK:13va rāja paijavana.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


96

na vr̥thā śapathaṁ kuryāt svalpe ’py arthe naro budhaḥ | vr̥thā hi śapathaṁ kurvan pretya ceha ca naśyati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.111

ikaṅ vvaṅ dinalih aṅalap vastu bari-bari, ndan tuhu yāṅalap, nda liṅnya, tan daṇḍan tan palakvana *həlyan denikaṅ andalih, deniṅ hyunya səṅguhən sādhu sadākāla, maśapatha ta ya, kadi tuhva śapathāṅku, apan bari-bari ikaṅ śinapathakənku liṅnya, tan vruh yan ləvih hala tika tinəmunya, sakeṅ kavədinya, hayva ta maṅkana, apan ikaṅ vvaṅ adva maśapatha, hilaṅ maṅke, hilaṅ dlāhan, maṅkana liṅ saṅ hyaṅ āgama.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


97

kāminīṣu vivāheṣu gavāṁ bhakṣye tathendhane | brāhmaṇābhyupapattau ca śapathe nāsti pātakam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.112: Olivelle’s mss. TMd3 and GMy of the Sanskrit text have vivādeṣu. The text available to the author of the Old Javanese paraphrase may rather have had vicāreṣu. Cf. §9.

ri səḍaṅniṅ strīvicāra, dukut hārakaniṅ ləmbu, samidhaniṅ mayajña, katuluṅaniṅ saṅ brāhmaṇa, tan hana pāpaniṅ maśapatha maṅkana.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


98

satyena śāpayed vipraṁ kṣatriyaṁ vāhanāyudhaiḥ | gobījakāñcanair vaiśyaṁ śūdraṁ sarvais tu pātakaiḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.113

kunaṅ deniṅ anapathaniṅ sākṣi, kasatyanta hilaṅa, yan tan satya kita, liṅ saṅ prāgvivāka, manapathani sākṣi brāhmaṇa, vāhananta, sañjatanta hilaṅa yan tan satya kita, liṅ saṅ prāgvivākān panapathani sākṣi kṣatriya. vənaṅ-vənaṅta hilaṅa, masta hilaṅa, yan tan satya kita, liṅanirān panapathani sākṣi vaiśya. sakvehniṅ pāpa kabhuktia denta, yen tan satya kita, liṅanira riṅ sākṣi śūdra.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


99

agniṁ vā hārayed enam apsu cainaṁ nimajjayet | putradārasya vāpy enaṁ śirāṁsi sparśayet pr̥thak ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.114

kunaṅ yan dadi sākṣi ikaṅ śūdra, konən aṅgaməlanāpuy, de saṅ prāgvivāka, konən asiləma riṅ vvay ajro kunaṅ, təṇḍasny anaknikaṅ śūdra, usapən satuṅgal de saṅ prāgvivāka.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


100

yam iddho na dahaty agnir āpo nonmajjayanti ca | na cārtim r̥cchati kṣipraṁ sa jñeyaḥ śapathe śuciḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.115

tan vikāra deniṅ agni, tatan kasiləm deniṅ vvai, tatan hana lara tinəmunya, kavruhana satya vacananikaṅ sākṣi de saṅ prāgvivāka, yeka śuci ri śapatha ṅaranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


101

vatsasya hy abhiśastasya purā bhrātrā yavīyasā | nāgnir dadāha romāpi satyena jagataḥ spaśaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.116

hana mahārāja vatsa ṅaranira riṅ usāna, kinon aśapathaa tumuruneṅ apuy murub, deniṅ arinira, rambutira tuvi tan gəsəṅa deniṅ satyanira.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


102

yasmin yasmin vivāde tu kauṭasākṣyaṁ kr̥taṁ bhavet | tat tat kāryaṁ nivarteta kr̥taṁ cāpy akr̥taṁ bhavet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.117

ikaṅ vicāra r̥ṇādi, yan kūṭa sākṣinya, *asākṣita yan *sinatyan tuvi, sorakəna vicāranya de saṅ prāgvivāka, yadyapi tuhu sapuhaka, asuṅa kalāntara, tan yogya ika sorakəna pakṣanya, mutahakəna pinaṅanya ta pva ya, *ananagih tan papihutaṅ gatinya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


103

lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca | ajñānād bālabhāvāc casākṣyaṁ vitatham ucyate ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.118

hana ta pva sākṣi tan satya, makahetu loL:11bhanya, mūrkhanya, vədinya, pamitranya, hyunya, gələṅnya, puṅguṅnya, rarenya, yeka sākṣi vitatha ṅaranya, liṅ saṅ hyaṅ āgama.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


104

eṣām anyatame sthāne yaḥ sākṣyam anr̥taṁ vadet | tasya daṇḍaviśeṣāṁs tu pravakṣyāmy anupūrvaśaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.119

ikaṅ vvaṅ tan satya ri səḍaṅnya pinakasākṣi, riṅ r̥ṇacaritādi, lobha pinakādinya, yogya ḍaṇḍa ika, *paṅlelenaniṅ ḍaṇḍanya, yekājarakənaṅkva yathākrama.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


105

lobhāt sahasraṁ daṇḍyas tu mohāt pūrvaṁ tu sāhasam | bhayād dvau madhyamau daṇḍau maitrāt pūrvaṁ caturguṇam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.120

kunaṅ yan lobha kāraṇanyādva, səḍaṅnyan pinakasākṣi, sevu paṇa ḍaṇḍanya, ma, su, 3, mā, 2. kunaṅ yan moha hetunyan adva, pūrvasāhasa panḍaṇḍeriya, ma, su, 3, mā, 2, təkanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


106

kāmād daśaguṇaṁ pūrvaṁ krodhāt tu triguṇaṁ param | ajñānād dve śate pūrṇe bāliśyāc chatam eva tu ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.121

kunaṅ yan *istri-kahyunya hetunya adva, daśaguṇakəna ikaṅ pūrvasāhasa, ma, su, 7, mā, 1,təkanya. kunaṅ yan krodha hetunya adva, ḍaṇḍa, ma, su, 4, mā, 11. kunaṅ yan puṅguṅnya hetunya adva, rvaṅ atus paṇa panḍaṇḍeriya, mā, 10, təkanya. kunaṅ yan *milu-kelu hetunya adva, satus paṇa panḍaṇḍeriya, mā, 5, təkanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


107

etān āhuḥ kauṭasākṣye proktān daṇḍān manīṣibhiḥ | dharmasyāvyabhicārārtham adharmaniyamāya ca ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.122

ḍaṇḍaniṅ kūṭasākṣi sampun vinarahakən prabhedanya, laṅgəṅa saṅ hyaṅ dharma donya, mvaṅ tan hanaaniṅ umulahakən adharma.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


108

kauṭasākṣyaṁ tu kurvāṇāṁs trīn varṇān dhārmiko nr̥paḥ | pravāsayed daṇḍayitvā brāhmaṇaṁ tu vivāsayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.123

ikaṅ kṣatriya, veśya, śūdra, gumavayakəna kūṭasākṣi, səḍaṅnya pinakasākṣiniṅ avyavahāra, ḍaṇḍan yathāparādha ya, ri huvusnya dohakəna ya, kunaṅ brāhmaṇān kūṭasākṣi, tan ḍaṇḍan, dohakəna juga sira, dhārmika saṅ prabhu yan maṅkana deniran ḍaṇḍa.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


colophon

iti sākṣicarita.


6

Topic of the court

109

daśa sthānāni daṇḍasya manuḥ svāyaṁbhuvo ’bravīt | triṣu varṇeṣu tāni syur akṣato brāhmaṇo vrajet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.124

bhaṭāra svāyambhuva manu, mavarah sira sthānaniṅ ḍaṇḍa riṅ trivarṇa, sapuluh kvehnya, kunaṅ liṅira riṅ brāhmaṇa, tan hana pakənanikaṅ brāhmaṇa, iṅgata juga.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


110

upastham udaraṁ jihvā hastau pādau ca pañcamam | cakṣur nāsā ca karṇau ca dhanaṁ dehas tathaiva ca ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.125

lvirnya, upastha, vətəṅ, ilat, taṅan, suku, mata, taliṅa, iruṅ, pāyu, avak, nahan sthānaniṅ ḍaṇḍa riṅ trivarṇa, sapuluh kvehnya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


111

anubandhaṁ parijñāya deśakālau ca tattvataḥ | sārāparādho cālokya daṇḍaṁ daṇḍyeṣu pātayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.126
  • The OJ gloss suggests our author knew the variant reading sārāsāraṁ tathālokya.

paganti-gantiniṅ sahurniṅ mavyavahāra kālih, kavruhana de saṅ prāgvivāka, deśanya, kālanya, maṅkanātah, ujarnya adon kavruhana ta denira, tibākəna ta ḍaṇḍa irikaṅ yogya ḍaṇḍan.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


112

adharmadaṇḍanaṁ loke yaśoghnaṁ kīrtināśanam | asvargyaṁ ca paratrāpi tasmāt tat parivarjayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.127

kunaṅ yan tan patut, yukti denira saṅ prabhu mandaṇḍa, hala sira, hilaṅ yoganira, hilaṅ puṇyanira, hilaṅ svarganira, mataṅnyan hilaṅakənanira taṅ andaṇḍa tan yukti.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


113

adaṇḍyān daṇḍayan rājā daṇḍyāṁś caivāpy adaṇḍayan | ayaśo mahad āpnoti narakaṁ caiva gacchati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.128

yan panḍaṇḍa saṅ prabhu irikaṅ tan yogya ḍaṇḍan, yan tan panḍaṇḍa sira irikaṅ yogya ḍaṇḍa saṅ prabhu, amaṅgih duryaśa sira, amaṅgih pāpanaraka sira.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


114

vāgdaṇḍaṁ prathamaṁ kuryād dhigdaṇḍaṁ tadanantaram | tr̥tīyaṁ dhanadaṇḍaṁ tu vadhadaṇḍam ataḥ param ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.129

ujar ahala gavayakəna ḍaṇḍa de saṅ prabhu rumuhun, kapiṅrvanya, ujar kelik-elik, kapiṅtiganya, ḍaṇḍa dhana, kapiṅpatnya, ḍaṇḍa pati.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


115

vadhenāpi yadā tv etān nigrahītuṁ na śaknuyāt | tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.130

yadyapi vənaṅ anibākəna ḍaṇḍa saṅ prabhu, hayva vavaṅ dahat, ya ta kramaniṅ ḍaṇḍa tibākənanira, irikaṅ yogya ḍaṇḍan.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


116

lokasaṁvyavahārārthaṁ yāḥ saṁjñāḥ prathitā bhuvi | tāmrarūpyasuvarṇānāṁ tāḥ pravakṣyāmy aśeṣataḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.131

ṅaranikaṅ pirak, tāmra, mās, yan patəmahan saga, kupaṅ, māṣa, tahil, varahakəna riṅ loka, makadon kavruhanya, ya tikājarakənaṅkva kabeh.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


117

jālāntaragate bhānau yat sūkṣmaṁ dr̥śyate rajaḥ | prathamaṁ tat pramāṇānāṁ trasareṇuṁ pracakṣate ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.132: Our text gives no paraphrase for the first stanza grouped in this section.

trasareṇavo ’ṣṭau vijñeyā likṣaikā parimāṇataḥ | tā rājasarṣapas tisras te trayo gaurasarṣapaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.133

ikaṅ vvalu trasareṇu, ṅa, ləbū katon səḍəṅiṅ raviteja sumənə̄ riṅ tavaṅ, yeka salikṣā ṅaranya, tigaṅ likṣā, sasavi putih ṅaranya, tigaṅ sasavi putih, sasavi kuniṅ ṅaranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


118

sarṣapāḥ ṣaḍ yavo madhyas triyavaṁ tv eva kr̥ṣṇalam | pañcakr̥ṣṇalako māṣas te suvarṇas tu ṣoḍaśa ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.134

nəm sasavi kuniṅ, təṅah yava ṅaranya, tigaṅ yava, sakr̥ṣṇalam ṅaranya, limaṅ kr̥ṣṇalam, samāṣa ṅaranya, nəm bəlas māṣa, satahil kuna ṅaranya, mā, 4, yan iṅ pirak.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


119

palaṁ suvarṇāś catvāraḥ palāni dharaṇaṁ daśa | dve kr̥ṣṇale samadhr̥te vijñeyo rūpyamāṣakaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.135

pataṅ tahil kuna, ya satahil pirak ṅaranya, ikaṅ sapuluh tahil kuna, ya sadharaṇa ṅaranya, yan iṅ mas, ma, su, 2, mā, 8, təkanya yan iṅ pirak, ikaṅ pirak sasaga vratnya, ya kaliṅaniṅ dve kr̥ṣṇale samadhr̥te, tarajvanana kālih, vehən paḍa bvatnya, ya kaliṅaniṅ samadhr̥te, təkākəna ta limaṅ saga, ikaṅ mas, vehən paḍa vratnya, deniṅ amrati, ikaṅ limaṅ saga vratniṅ pirak, ku, 1, ṅaranya, ikaṅ limaṅ saga vratniṅ mas, ku, 1, ṅaranya, rūpyamāṣakaḥ ṅaranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


120

te ṣoḍaśa syād dharaṇaṁ purāṇaś caiva rājataḥ | kārṣāpaṇas tu vijñeyas tāmrikaḥ kārṣikaḥ paṇaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.136

ikaṅ nəm bəlas māṣa riṅ mas, dharaṇa ṅaranya, ikaṅ nəm bəlas, i pirak, purāṇa ṅaranya. kunaṅ ikaṅ saga pamrat pirak, ya ta pamrata riṅ gaṅsa, ikaṅ gaṅsa sasaga vratnya, ya sakārṣāpaṇa ṅaranya, mapa yan tāmra sasaga vratnya, sapaṇa ṅaranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


121

dharaṇāni daśa jñeyaḥ śatamānas tu rājataḥ | catuḥsuvarṇiko niṣko vijñeyas tu pramāṇataḥ || r̥ṇe deye pratijñāte pañcakaṁ śatam arhati | apahnave taddviguṇaṁ tan manor anuśāsanam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.137 and 8.139. It seems that our author’s copy of MDhŚ may have lacked 139abc, with 139d immediately following 137d. Stanza 138 will be paraphrased below. A long interpolation in L that cites stanza 139 in full along with an unidentified stanza complicates the evaluation of the text-critical situation.

ikaṅ sapuluh tahil kuna, ma, su, 2, , 8, vratnya pirak, sadharaṇa ṅaranya, kunaṅ ikaṅ pirak paṇa sapuluh ma, su, 2, mā, 8, təkanya, śatamāna ṅaranya, kunaṅ ikaṅ pataṅ tahil ma, su, 1, təkanya pirak, saniṣka ṅaranya, kavruhana hīṅan bhaṭāra manu mavarah-varah.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


122

paṇānāṁ dve śate sārdhe prathamaḥ sāhasaḥ smr̥taḥ | madhyamaḥ pañca vijñeyaḥ sahasraṁ tv eva cottamaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.138

rvaṅ atus limaṅ puluh paṇa, paṇa ṅaranya, tāmra saga, mā, 12, ku, 2, təkanya yan iṅ pirak, ḍaṇḍaniṅ prathamasāhasa. limaṅ atus paṇa, ma, su, 1, mā, 9, təkanya, ḍaṇḍaniṅ madhyamasāhasa. sevu paṇa, ma, su, 3, mā, 2, təkanya yan pirak, ḍaṇḍanikaṅ uttamasāhasa. mapan ikaṅ limaṅ paṇa, ku, 1, təkanya riṅ pirak.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


123

vasiṣṭhavihitāṁ vr̥ddhiṁ sr̥jed vittavivardhinīm | aśītibhāgaṁ gr̥hṇīyān māsād vārdhuṣikaḥ śate ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.140

kunaṅ pavarah bhagavān vasiṣṭha, riṅ kalāntara, gavayakəna saṅ pradhana, sapavvaluṅ-puluhan iṅ satus māṣa, de saṅ pradhanāṅalāntarakəna riṅ salek, mā, 1, ku, 1, təkaniṅ kalāntaraniṅ pihutaṅ, ma, su, 9, mā, 6, riṅ sapuluh tahun. maṅkana liṅ bhagavān vasiṣṭha.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


124

dvikaṁ śataṁ vā gr̥hṇīyāt satāṁ dharmam anusmaran | dvikaṁ śataṁ hi gr̥hṇāno na bhavaty arthakilbiṣī ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.141

hanan mā 2 deniṅ aṅalantarakən, riṅ satus māṣa, keṅətakəna pavarah bhagavān vasiṣṭha, tan tininda sira yan maṅkana.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


125

dvikaṁ trikaṁ catuṣkaṁ ca pañcakaṁ ca śataṁ samam | māsasya vr̥ddhiṁ gr̥hṇīyād varṇānām anupūrvaśaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.142

kunaṅ prabhedanikaṅ kalāntara, dadi mā, 2, dadi mā, 3, dadi mā, 4, dadi mā, 5, salek riṅ satus, maṅkana de saṅ pradhanāṅalapa kalāntara riṅ salek, tumūtanaṅ caturvarṇa, yan brāhmaṇa mahutaṅ, aṅalāntaranana, mā, 2, yan kṣatriya mahutaṅ, aṅalāntaranana, mā, 3, yan vaiśya mahutaṅ, aṅalāntaranana, mā, 4, yan śūdra mahutaṅ, aṅalāntaranana mā, 5, riṅ salek.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


126

na tv evādhau sopakāre kausīdīṁ vr̥ddhim āpnuyāt | na cādheḥ kālasaṁrodhān nisargo ’sti na vikrayaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.143

kunaṅ saṅ manaṇḍa-naṇḍa, yan *paṅupakāra ikaṅ sinaṇḍanya, hayva jugāṅalap kalāntaranya, lavan ta muvah, ikaṅ saṇḍa tan hana gantanya *lələbakəna, mvaṅ dvalən, yan tan təkan iṅ samayanya lələba.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


127

na bhoktavyo balād ādhir bhuñjāno vr̥ddhim utsr̥jet | mūlyena toṣayec cainam ādhisteno ’nyathā bhavet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.144

ikaṅ saṇḍa tan kabhuktia deniṅ saṅ manaṇḍa, yan tan papobhaya kabhuktianya, yapvan paṅaṅgo saṇḍa, tan pakalāntara ikaṅ saṇḍa. yan kṣaya ikaṅ saṇḍa, yan iṅaṅgo de saṅ manaṇḍa, *həlyanana samūlyanikaṅ saṇḍa. yan tan aṅga maṅəlyanana, maliṅ saṇḍa ṅaranya yan maṅkana.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


128

ādhiś copanidhiś cobhau na kālātyayam arhataḥ | avahāryau bhavetāṁ tau dīrghakālam avasthitau ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.145

ikaṅ saṇḍa lavan patuvava, ika ta kālih, tan yogya kalavasana, halanya yan kalavasan, lələb, mvaṅ inaku de saṅ patuvavan.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


129

saṁprītyā bhujyamānāni na naśyanti kadā cana | dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.146

kunaṅ yan sobhaya kabhukti ikaṅ saṇḍa, mvaṅ patuvava lavasa tuvi, tan lələba, de saṅ manaṇḍa, mvaṅ tan *akunən dravya de saṅ patuvavan. ikaṅ ləmbu, uṣṭra, sapi, kuda, ariṅa ta ya, yan saṇḍakna, patuvavakna kunaṅ, kalavasana tuvi, tan lələba, ya de saṅ manaṇḍa, tan akunən dravya de saṅ patuvavan.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


130

yat kiṁ cid daśavarṣāṇi saṁnidhau prekṣate dhanī | bhujyamānaṁ parais tūṣṇīṁ na sa tal labdhum arhati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.147

ikaṅ saṅ manaṇḍa, mvaṅ saṅ patuvavan, salviraniṅ saṇḍanya, salviraniṅ patuvavanya, bhinukti ta ya deniṅ len ri samīpanya, sapuluh tahun lavasanya, mulat ta ya humənəṅ, ikaṅ vvaṅ maṅkana yogya makadravyaanya. ikaṅ vvaṅ masaṇḍā, matuvava kunaṅ, mulat ta yan bhinukti dravyanya, humənəṅ sapuluh tahun lavasanya, hayva ya iṅucap-ucap ikaṅ saṅ madravya, apan alah iṅucap gatinika. ikaṅ vvaṅ vavaṅ agələṅ, tan hənəṅakən dravyanya bhinuktiniṅ len ri samīpanya, ika ta pamuktinikaṅ vvaṅ manaṇḍa, mvaṅ saṅ patuvavan maṅkana, maṅəlyanana ta ya irikaṅ sabhinuktinya, i saṅ masaṇḍa, mvaṅ saṅ matuvava.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


131

ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate | bhagnaṁ tad vyavahāreṇa bhoktā tad dravyam arhati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.148

ikaṅ vvaṅ tan lilu, tan lumpuh, tan abəh, bhinuktiniṅ len dravyanya ri samīpanya, humənəṅ ta ya, ikaṅ amukti dravya maṅkana yogya makadravya ya, apan amənaṅ ucapən gatinya. kunaṅ yan vehən asatyaa, alah ika, amənaṅ iṅ āgama, alah riṅ satya ṅaranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


132

ādhiḥ sīmā bāladhanaṁ nikṣepopanidhiḥ striyaḥ | rājasvaṁ śrotriyasvaṁ ca na bhogena praṇaśyati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

yaḥ svāminānanujñātam ādhiṁ bhūṅkte ’vicakṣaṇaḥ | tenārdhavr̥ddhir moktavyā tasya bhogasya niṣkr̥tiḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.149-150: Our author seems to have known the first Sanskrit stanza with the reading ādhisīmā. It is unclear whether he knew the second at all — whether the phrases after tan ilaṅa ya still concern the first stanza, whether they are a loose rendering of stanza 150 as we know it, or whether they correspond to a radically different version of that stanza. The use of a lowest-level instead of final punctuation after tan ilaṅa ya in all three manuscripts suggests that the scribes regarded what follows as part of the preceding paraphrase.

ādhisīmā, sīmā sinaṇḍakən, dravyaniṅ rare uvuh-uvuh tinuvavakən, matuvava tan pasākṣī, matuvava sinākṣyakən, dravyaniṅ brāhmaṇa tinuvavakən, dravyaniṅ ratu tinuvavakən, ika ta kabeh, tan ilaṅa ya, yadyapin kabhuktia tuvi, katəka riṅ kadaśavarṣa, maṅəlyanana kaṅ amukti.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


133

kusīdavr̥ddhir dvaiguṇyaṁ nātyeti sakr̥d āhr̥tā | dhānye sade lave vāhye nātikrāmati pañcatām ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.151

ikaṅ pihutaṅ alavas ya tan kalāntaran, alapən kalāntaranya pisan ri satahun, kaməna ya ləpihakəna, kunaṅ yan hutaṅ dhānya, sada, lava, vāhya, alavas ta ya tan kasahuran, pañcaguṇā panahuranya. pari, ləṅa, atak, ya dhānya ṅaranya. kapas, bəsar, kasumba, ya sinaṅguh sada ṅaranya. miñak, pəhan, ghr̥ta, yeka lava ṅaranya. tilam, pataraṇa, ḍampa, payuṅ, yeka vāhya ṅaranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


134

kr̥tānusārād adhikā vyatiriktā na sidhyati | kusīdapatham āhus taṁ pañcakaṁ śatam arhati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.152

vr̥ddhinikaṅ hutaṅ kalavasan, tan yogya ləpihakəna ya, yan kuraṅ sakeṅ ləpih, maṅkana maryādāniṅ maṅalantarakən liṅ saṅ paṇḍita. muvah yogya ikaṅ limaṅ kupaṅ kalāntaraniṅ mās su, 6, mā, 4.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


135

nātisāṁvatsarīṁ vr̥ddhiṁ na cādr̥ṣṭāṁ punar haret | cakravr̥ddhiḥ kālavr̥ddhiḥ kāritā kāyikā ca yā ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.153: Several manuscripts cited in the critical edition have kārikā (the form cited here by our author) rather than kāritā, the reading adopted by Olivelle.

hayva ləvih sakeṅ satahun, hayva kuraṅ sakeṅ satahun, gənəpana satahun, de saṅ pradhanāṅalap kalāntara. hana cakravr̥ddhi kālavr̥ddhi kārikāvr̥ddhi kāyikāvr̥ddhi ṅaranya. hana ta kalāntara inilvakən iṅ vit de saṅ pradhana, milu kinalāntaran, yeka cakravr̥ddhi ṅaranya. hana kalāntara inalapan aṅkən lek, ya kālavr̥ddhi ṅaranya. kinalāntaran konkonan denikaṅ mahutaṅ, ya kārikāvr̥ddhi ṅaranya. kunaṅ ikaṅ hutaṅ pinakavit rikaṅ valija, kinalāntaran dol-dolanya, satuməkanaṅ kalāntaraniṅ hutaṅ, ya kāyikāvr̥ddhi ṅaranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


136

r̥ṇaṁ dātum aśakto yaḥ kartum icchet punaḥ kriyām | sa dattvā nirjitāṁ vr̥ddhiṁ karaṇaṁ parivartayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.154

ikaṅ kalāntara yan apanas, bhinukti ya rumuhun, deniṅ mahutaṅ, amalaku ya iṅaṇḍəh kalāntaranya, inubhayan pva yān movaha putra.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


137

adarśayitvā tatraiva hiraṇyaṁ parivartayet | yāvatī sambhaved vr̥ddhis tāvatīṁ dātum arhati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.155

yan tan vənaṅ ikaṅ ahutaṅ ri kalāntara mapanas, sahurənya juga ikaṅ hutaṅ, muvah sakvehanikaṅ kalāntara, sahurən ta ya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


138

cakravr̥ddhiṁ samārūḍho deśakālavyavasthitaḥ | atikrāman deśakālau na tatphalam avāpnuyāt ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.156

hana vvaṅ mañakravr̥ddhyakən pihutaṅnya, ndatan *tinəguhan deniṅ deśa mvaṅ kāla, *minithyanya pva ikaṅ deśa mvaṅ kāla, tan katəmu phalaniṅ cakravr̥ddhi deniṅ apihutaṅ.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


139

samudrayānakuśalā deśakālārthadarśinaḥ | sthāpayanti tu yāṁ vr̥ddhiṁ sā tatrādhigamaṁ prati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.157

hana baṇyāga vruh ri lakuniṅ tasik, vruh ta ri katəmvanikaṅ lābha rikaṅ deśa, mvaṅ vruh ya ri katəkaniṅ kalāntaraniṅ hutaṅnya ri satahun, yadyapin maṅkana, satəkanya juga pasuṅ kalāntara, i pahutaṅanya, mon rvaṅ tahun, tigaṅ tahun lavasanya, ri *palayaran, satəkanya pavehanya kalāntaraniṅ hutaṅnya satahun.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


140

yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ | adarśayan sa taṁ tasya prayacchet svadhanād r̥ṇam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.158

ikaṅ vvaṅ maṅaku ri tan *iṅgatanikaṅ vvaṅ mahutaṅ, hana ta ya, ndan pinintonakənya, inakunya, meṅəta ikaṅ maṅaku ri sahutaṅnya, satinarimanya hutaṅ ya sahurənikaṅ maṅaku, tan *pakalāntara vih.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


141

prātibhāvyaṁ vr̥thādānam ākṣikaṁ saurikaṁ ca yat | daṇḍaśulkāvaśeṣaṁ ca na putro dātum arhati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.159

ikaṅ maṅaku tan iṅgataniṅ mahutaṅ, ikaṅ vvaṅ alaṅ-alaṅ vineveh, hutaṅ totohan, hutaṅ inum-inuman, śeṣaniṅ daṇḍa, śeṣaniṅ ḍaṇḍa, śeṣaniṅ *tukon, ika tan tumusa riṅ anak putuniṅ ahutaṅ.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


142

pitur eva niyogād yat kuṭumbabharaṇāya ca | kr̥taṁ vā yad r̥ṇaṁ kr̥cchre dadyāt putrasya tat pitā ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


ikaṅ hutaṅ ginavayakəniṅ anak, *kapahayvaniṅ *kuṭumbi donya, ri sḍəṅiṅ bapanya larā, ika ta hutaṅiṅ anak maṅkana, yogya sahurəniṅ bapanya, pirakniṅ bapa tah panahuranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


143

darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ | dānapratibhuvi prete dāyādān api dāpayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.160

ika tiṅkahaniṅ hutaṅ, kaṅ tan yogya sahurəniṅ anak, huvus vinarahakəniṅ hulun, riṅ vvaṅ maṅaku tan iṅgataniṅ mahutaṅ, yadyapi maṅkana, dānapratibhūḥ ṅaranya, yan mati ikaṅ maṅaku, dānapratibhūḥ ṅaranya, maṅaku ri kavijilaniṅ hutaṅ, ikaṅ ikaṅ anaknikaṅ maṅaku maṅkana, konənikaṅ saṅ pradhana, sumahurana hutaṅ ikaṅ senakuniṅ bapanya, anakiṅ maṅaku manahura ya, maṅkanātah kadi ṅūni, *sakavitnikaṅ inakuniṅ bapanya panahuranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


144

adātari punar dātā vijñātaprakr̥tāv r̥ṇam | paścāt pratibhuvi prete parīpset kena hetunā ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.161

ikaṅ pradhana, mahyun ri kavijilaniṅ pihutaṅnya, ikaṅ mahutaṅ kinavruhan yan ulih anyāyanulihanya vəkasan, ikaṅ maṅakū mati ya, sādhanaa, konkonakəna ya sahurən.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


145

nirādiṣṭadhanaś cet tu pratibhūḥ syād alaṁdhanaḥ | svadhanād eva tad dadyān nirādiṣṭa iti sthitiḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.162

ikaṅ vvaṅ tan piraknya panahuranya, liṅnya, maṅakva irikaṅ mahutaṅ juga ya, maṅkana pva ya ta, sahurənya ikaṅ hutaṅ, senakunya maṅkanātah, sakavit juga ya, nirādiṣṭa ṅaraniṅ maryādaniṅ maṅakva yan maṅkana, liṅ bhaṭāra manu, tuhun tan kinaliliraniṅ anaknya, *papendahnya sakeṅ dānapratibhūh.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


146

mattonmattārtādhyadhīnair bālena sthavireṇa vā | asaṁbaddhakr̥taś caiva vyavahāro na sidhyati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.163

ikaṅ vvaṅ mavyavahāra, hayva juga asahāya vvaṅ tan yogya, lvirnya, avərə̄, edan, rare dahat, atuha dahat, phalanya, tan katut riṅ āgama, ya *pinakakasornya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


147

satyā na bhāṣā bhavati yady api syāt pratiṣṭhitā | bahiś ced bhāṣyate dharmān niyatād vyavahārikāt ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.164

yadyapi tuhva ujarnikaṁ mattādi, tan yogya pagəhakəna saṅ prāgvivāka, apan dudu sakeṅ dharma.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


148

yogādhamanavikrītaṁ yogadānapratigraham | yatra vāpy upadhiṁ paśyet tat sarvaṁ vinivartayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.165

nihan lvirniṅ dalihaniṅ mahutaṅ, lima kvehnya, keṅətakəna de saṅ prāgvivāka, lvirnya, yogāvapana, yogavikraya, yogadāna, yogapratigraha, upanidhi. yogāvapana, ṅa, dravya kinonakən vvitaniṅ akrayavikraya, vkasan sinaṅguhnya paveveh iriya. yogavikraya, ṅa, dravya kinonakən dvalən deniṅ len, vəkasan sinaṅguhnya paveveh iriya. yogadāna, ṅa, dravya patuvava, vkasan sinaṅguhnya paveveh iriya. yogapratigraha, ṅa, dravya patuvava, vkasan sinaṅguhnya upahan. upanidhi, ṅa, dravya kəmitan, vkasan sinaṅguhnya paveveh iriya, ika ta kabeh, saṅ kinilalan dravya maṅkana, konakəna ya valuyakəna rika saṅ makilala de saṅ prāgvivāka, dharma saṅ maluyakən ika.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


149

grahītā yadi naṣṭaḥ syāt kuṭumbe ca kr̥to vyayaḥ | dātavyaṁ bāndhavais tat syāt pravibhaktair api svataḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.166: Our text gives no paraphrase for the first stanza grouped in this section.

kuṭumbārthe ’dhyadhīno ’pi vyavahāraṁ yam ācaret | svadeśe vā videśe vā taṁ jyāyān na vicālayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.167

ikaṅ vvaṅ *maṅuṅguh-uṅguh, hulun-hulun kunaṅ, *dumvalakəna dravyaniṅ tuhanya, ri svadeśanya kunaṅ, deśa lyan kunaṅ, ndan kapahayvaniṅ *kuṭumbi donya, ikaṅ vvaṅ maṅkana, tan *galakana de saṅ tuhan.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


150

balād dattaṁ balād bhuktaṁ balād yac cāpi lekhitam | sarvān balakr̥tān arthān akr̥tān manur abravīt ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.168: Our text gives no paraphrase for the first stanza grouped in this section.

trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam | catvāras tūpacīyante vipra āḍhyo vaṇiṅ nr̥paḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.169

təlu lvirniṅ kasakitan iṅ parārtha, ndya ta ya, sākṣi, maṅaku hutaṅ, vəkaniṅ ahutaṅ, kunaṅ ikaṅ vr̥ddhi pat kvehnya, lvirnya, vipra, saṅ prabhu, vvaṅ sugih, vaṇija.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


151

anādeyaṁ nādadīta parikṣīṇo ’pi pārthivaḥ | na cādeyaṁ samr̥ddho ’pi sūkṣmam apy artham utsr̥jet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.170

yadyapin duhkhaa saṅ prabhu, hayva sira malap dravya tan yukti alapənira, yadyapin sukhaa sira, sugiha sira, hayva sira tan maṅalap ikaṅ dravya yogya alapənira, mon akəḍika.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


152

anādeyasya cādānād ādeyasya ca varjanāt | daurbalyaṁ khyāpyate rājñaḥ sa pretyeha ca naśyati ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.171

kunaṅ saṅ prabhu yan paṅalap dravya tan yogya alapənira, ... durbala sira yan maṅkana, hilaṅ sira maṅke, hilaṅ sira dlāhan.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


153

svādānād varṇasaṁsargāt durbalānāṁ ca rakṣaṇāt | balaṁ saṁjāyate rājñaḥ sa pretyeha ca vardhate ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.172
  • The lemma cited from the stanza here reflects the widely attested variant dharmasaṁsargāt in place of varṇasaṁsargāt in the critically edited text.

yan malap sira dravya yogya alapənira, dharmasaṅsarga ṅaranira, karakṣāniṅ deśa durbala, ika ta kabeh ya nimittaniṅ agə̄ṅ prabhāva saṅ prabhu, vr̥ddhi maṅke sira mvaṅ dlāha.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


154

tasmād yama iva svāmī svayaṁ hitvā priyāpriye | varteta yāmyayā vr̥ttyā jitakrodho jitendriyaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.173

kadi ulaha bhaṭāra yama ulaha saṅ prabhu, hayva hana kasih denira, hayva hana kalalis denira. kady aṅganiṅ bhaṭāra yama, mandaṇḍa riṅ pāpa, maveh svarga riṅ mapuṇya, maṅkana ta sira, dumaṇḍaa duṣṭa, rumakṣaa sādhu, hayvāgə̄ṅ krodha sira, hayva tumut riṅ asihiṅ indriya sira.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


155

yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ | acirāt taṁ durātmānaṁ vaśe kurvanti śatravaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.174

kunaṅ saṅ prabhu, yan gumavayakən ikaṅ adharma, puṅguṅ hetunira, śīghra alah sira deniṅ śatru, maṅkana halanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


156

kāmakrodhau tu saṁyamya yo ’rthān dharmeṇa paśyati | prajās tam anuvartante samudram iva sindhavaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.175

kunaṅ ulaha saṅ prabhu, pəgəṅənira ikaṅ hyun, mvaṅ krodha, iṅətakənanira ikaṅ dravya yogya alapənira, ika ta saṅ prabhu maṅkana, tinūt sira deniṅ rāt kabeh, kadi vvay ahəniṅniṅ lvah, milv asin yan təkeṅ tasik.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


157

yaḥ sādhayantaṁ chandena vedayed dhanikaṁ nr̥pe | sa rājñā tac caturbhāgaṁ dāpyas tasya ca tad dhanam ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.176

ikaṅ vvaṅ kinon managih-nagih, kədə̄nya tikaṅ mahutaṅ, mijil ikaṅ pihutaṅ denya, tan sakaharəpnikaṅ kumonya, ikaṅ kinonkon maṅkana, ḍaṇḍan ya de saṅ prabhu, saparapatanikaṅ tinagihakənya daṇḍanya, ikaṅ pihutaṅ senalapnya, vehakənanya ri saṅ makon, təhər tan upahana.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


158

karmaṇāpi samaṁ kuryād dhanikāyādhamarṇikaḥ | samo ’vakr̥ṣṭajātis tu dadyāc chreyāṁs tu tac chanaiḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.177

ikaṅ mahutaṅ paḍa janmanya lavan ikaṅ pradhana, ṅuni-ṅuni yan sora, dadya ya huluna de saṅ pahutaṅan, kunaṅ yan ləvih janmanya, ikaṅ ahutaṅ, sakeṅ pradhana, yatnāṅantyakəna tan panagih manahura, ikaṅ pradhana, yan sor janmanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


159

anena vidhinā rājā mitho vivadatāṁ nr̥ṇām | sākṣipratyayasiddhāni kāryāṇi samatāṁ nayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.178

ikaṅ mavyavahāra kālih, sampun teka iniṅət-iṅət de saṅ prāgvivāka, makanimitta kahiḍəpaniṅ varah-varahniṅ sākṣi, pəgatakənanira ya, makasādhanaṅ āgama, daṇḍa yathāparādhī.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


colophon

iti sabhācarita.


7

Topic of deposits

160

tan pəgat ikaṅ paṅidəpakəna ləḥ sabhā sakeṅ sunya ika

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

kulaje vr̥ttasaṁpanne dharmajñe satyavādini | mahāpakṣe dhaniny ārye nikṣepaṁ nikṣiped budhaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.179

ika saṅ prajña maməkasakəna patuvava riṅ yogya, vvaṅ akavaṅśan kajanmanya, vvaṅ satyavacana, vvaṅ akveh kadaṅnya, vvaṅ sugih, vvaṅ sādhu.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


161

yo yathā nikṣiped dhaste yam arthaṁ yasya mānavaḥ | sa tathaiva grahītavyo yathā dāyas tathā grahaḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.180

ikaṅ vvaṅ matuvava dravya, ikaṅ dravya patuvava, i taṅanikaṅ patuvavan, ikaṅ tuvavan dravya, ya umalap ikaṅ dravya patuvava, i taṅanikaṅ patuvavan, mataṅnyan maṅkana ikaṅ atuvava ya umalapa ya ri taṅanikaṅ patuvavan.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


162

yo nikṣepaṁ yācyamāno nikṣeptur na prayacchati | sa yācyaḥ prāḍvivākena tan nikṣeptur asaṁnidhau ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.181

ikaṅ patuvava, pininta ya denikaṅ matuvava, tan vinehakən ya ikaṅ patuvava, ikaṅ patuvava maṅkana, konən ya vehakəna irikaṅ matuvava, ri harəpnya de saṅ prāgvivāka.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


163

...

  • No Sanskrit stanza has been identified as corresponding to the following prose.


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

ikaṅ dravya patuvava, sthāpyaḥ, inənah i taṅanikaṅ patuvavan, inuntalakən kunaṅ, səgəh pamitrānuṅ hetu, hanan pasākṣi, ri *parva-rvan kunaṅ, ikaṅ patuvava maṅkana, nikṣepaṇa ṅaranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


164

...

  • No Sanskrit stanza has been identified as corresponding to the following prose.


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

ikaṅ patuvava tinarima ri parva-rvan, sopāṅśuḥ, avuni, avəḍi kavruhana, avibhāvyaḥ, tan kinavruhan lvirnya apan vinuṅkus, ikaṅ patuvava maṅkana, upanidhi ṅaranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


165

...

  • No Sanskrit stanza has been identified as corresponding to the following prose.


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

dravya kaliliran tinuvavakən ri parva-rvan, sopāṅśuḥ, avibhāvyaḥ, tan katon rūpanya, inalap ri parva-rvan de saṅ matuvava, upanidhi ṅaraniṅ patuvava maṅkana muvah.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


166

...

  • No Sanskrit stanza has been identified as corresponding to the following prose.


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

ikaṅ dravya salviranya, vinəkasakən ri taṅaniṅ paṇḍe, ikaṅ dravyaniṅ hulun gavenən bhūṣaṇa, denta, maṅkana liṅnyan patuvava, ikaṅ patuvava maṅkana, nyāsa ṅaranya liṅ saṅ paṇḍita.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


167

sākṣyabhāve praṇidhibhir vayorūpasamanvitaiḥ | apadeśaiś ca saṁnyasya hiraṇyaṁ tasya tattvataḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

sa yadi pratipadyeta yathānyastaṁ yathākr̥tam | na tatra vidyate kiṁ cid yat parair abhiyujyate ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

teṣāṁ na dadyād yadi tu tad dhiraṇyaṁ yathāvidhi | ubhau nigr̥hya dāpyaḥ syād iti dharmasya dhāraṇā ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.182-184: Only the last of these three stanzas appears to be paraphrased in our text.

ikaṅ paṇḍe *vinaluy-valuyan kinon aṅhuvusa ikaṅ nyāsa, masamayāta ya, təka piṅtiga, huvus pva ya ginavenya, tatan vinehakənya, ikaṅ paṇḍe maṅkana, yogya daṇḍa, ikaṅ dravya valuyakəna ya, mvaṅ tan vehən upahan, daṇḍanya, ikaṅ dravya kinonakən riṅ paṇḍe, tan pamənaṅi ta kāryanya, halāta pva gavenya, tatan upahən ya, daṇḍan ta ya, samūlyanikaṅ dravya kinonakən daṇḍaanya, varṇa-vəratnya, panambəhaniṅ daṇḍanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


168

...

  • No Sanskrit stanza has been identified as corresponding to the following prose.


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

ikaṅ vvaṅ manarima patuvavan vadi, tatan vinehakənya irikaṅ kinonakən vehakəna, ikaṅ vvaṅ maṅkana, daṇḍan samūlyanikaṅ patuvava, ləvihana sayogya kalāntaranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


169

...

  • No Sanskrit stanza has been identified as corresponding to the following prose.


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

ikaṅ vaṇigjana, adval bhāṇḍa irikaṅ deśa, tan kinonakən de saṅ *pamasaṅ, ikaṅ maṅkana, tan daṇḍan ta ya, salābhanikaṅ mareṅ deśa kinonakən parananya, vijilakənanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


170

...

  • No Sanskrit stanza has been identified as corresponding to the following prose.


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

ikaṅ bhāṇḍa kinədə̄ deniṅ aṅalap, hana vinuni, avədi karuṅvana, hana ta səgəh mitranya hetunya inalap, ika taṅ patuvava bhāṇḍa maṅkana, yeka bandha ṅaranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


171

...

  • No Sanskrit stanza has been identified as corresponding to the following prose.


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

ikaṅ kāla yogya padvalakəna bhāṇḍa irikaṅ deśa, kunaṅ ikaṅ bhāṇḍa ... makanimitta sepnya ri kāla padvalanya, salābhanikaṅ amənaṅi kāla, ya daṇḍanikaṅ anarima bhāṇḍāḥ, an sep ri kāla padvalanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


172

...

  • No Sanskrit stanza has been identified as corresponding to the following prose.


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

ikaṅ vvaṅ tan pamvit i saṅ madravya yan padvalakəna bhāṇḍa, irikaṅ baṇija maṅkana, daṇḍan ya salābhanikaṅ amvit, i tuhanyan padvala bhāṇḍa, vijilakənanya ta sakvehnikaṅ pirak kapaṅan denyan padvala bhāṇḍa.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


173

...

  • No Sanskrit stanza has been identified as corresponding to the following prose.


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

ikaṅ vvaṅ manuduhakən ikaṅ strī, rare dahat, atuha dahat, anāśraya i saṅ puhavaṅ, ika ta kabeh, tan hana kavənaṅnyāgave sambyavahāra, ika ta vvaṅ manuduhakən, ya juga gumavayakəna gavenikaṅ tinuduhakənya i saṅ puhavaṅ, ṅaraniṅ vvaṅ maṅkana, yeka kr̥tyatara ṅaranya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


174

...

  • No Sanskrit stanza has been identified as corresponding to the following prose, although MDhŚ 8.182 shares some keywords.


No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

ikaṅ mas patuvava, yan vinehakən ri saṅ matuvava, yadyapin matya ikaṅ sākṣi, ikaṅ praṇidhisākṣi, praṇidhisākṣi ṅaranya, ikaṅ vruh yan patuvava, sambhava yanana, sadva ta ya, ya sākṣyaniṅ aveh patuvava ika.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


175

nikṣepopanidhī nityaṁ na deyau pratyanantare | naśyato vinipāte tāv anipāte tv anāśinau ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.185

ikaṅ nikṣepa mvaṅ upanidhi, hayva vinehakən iṅ anaknya saṅ matuvava, halanya yan vinehakən, hilaṅ ikaṅ patuvava, yan mati anaknikaṅ patuvava. təka pva bapanya ikaṅ atuvava ṅūni, aminta patuvavanya, həlyanana ikaṅ patuvava huvus kaveh ri anaknya, nahan ta halanya. kunaṅ yan ahurip ikaṅ pratyantara, tan hilaṅ ikaṅ nikṣepopanidhi yan maṅkana.

  • Kuṭāra-Mānava 209: riṅ voṅ tini(ti)pan, yen mati kaṅ atitip tan pakaki, tan panini, tan pabapa, tan pababu, tan panak-anak, tan pakaponakan, tan anarva sanak amisan, amiṅro, iku (ikaṅ) iṅaran pratyantara kabeh tan hana, tan ulihakna riṅ dr̥vya, patitip deniṅ tinitipan, yen mati kaṅ tinitipan nora hilaṅ ikaṅ dr̥veniṅ pratyantara, apan lagi ahurip kaṅ atitip tan panak-anak ikā, vehən dr̥ve patitip ikā deniṅ anakiṅ tinitipan riṅ pratyantara iṅkana (J would read: ikā, yen maṅkana) tan saṅgratana denira saṅ amava bhūmi dene anakiṅ tinitipan aṅulihakən iṅ titipan, tan ucapən kadaṅ-varganiṅ tinitipan, tan vənaṅ tan paṅulihakna titipan.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


176

svayam eva tu yo dadyān mr̥tasya pratyanantare | na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.186: var.: tu yau

kunaṅ yan mati ikaṅ atuvava, vehakəna ikaṅ patuvava ri anaknikaṅ matuvava, ika taṅ patuvava maṅkana, tan kilalan de saṅ prabhu, mvaṅ sānaknikaṅ atuvava, tan pakilalaa iriya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


177

acchalenaiva cānvicchet tam arthaṁ prītipūrvakam | vicārya tasya vā vr̥ttaṁ sāmnaiva parisādhayet ||

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu

  • MDhŚ 8.187

ikaṅ aminta patuvava, mojaranak duga-duga, hayva budi-budi, umucap ikaṅ dravya salviraniṅ patuvava, maṅkana deniṅ sumādhya vijilanya.

No translation available yet for this part of the edition DHARMA_CritEdSvayambhu


<