The Saṅ Hyaṅ Hayu

edited by Aditia Gunawan

Current Version: draft, 2024-04-30Z
Still in progress – do not quote without permission.

List of Witnesses

  • B: Staatsbibliothek zu Berlin, Berlin, Ms.or.3161
    • C: Ciburuy Hermitage, Garut, West Java, Kropak 22 peti 2c
      • J1: Perpustakaan Nasional Republik Indonesia, Jakarta, L 634
        • J2: Perpustakaan Nasional Republik Indonesia, Jakarta, L 635
          • J3: Perpustakaan Nasional Republik Indonesia, Jakarta, L 636
            • J4: Perpustakaan Nasional Republik Indonesia, Jakarta, L 637
              • J5: Perpustakaan Nasional Republik Indonesia, Jakarta, L 638
                • J6: Perpustakaan Nasional Republik Indonesia, Jakarta, L 1094
                  • J7: Perpustakaan Nasional Republik Indonesia, Jakarta, L 627
                    • Le: Leiden University Library, Leiden, Or. 8515
                      • Lo: British Library (formerly kept in India Office Library), London, MSS Jav 105
                        • O: Bodleian Libraries, Oxford, Ms.Jav.b1
                          • P: Bibliothèque nationale de France, Paris, MalPol 161
                            • EdUAD: Undang Ahmad Darsa. 1998. “Sang Hyang Hayu: Kajian filologi naskah bahasa Jawa Kuno di Sunda pada abad XVI.” Magister thesis, Bandung: Universitas Padjadjaran.

                            Metadata of the Edition

                            • Title: The Saṅ Hyaṅ Hayu
                            • Text Identifier: DHARMA_CritEdSangHyangHayu
                            • Edited by Aditia Gunawan
                            • Copyright © 2019-2025 by Aditia Gunawan.

                            The project DHARMA has received funding from the European Research Council (ERC) under the European Union’s Horizon 2020 research and innovation programme (grant agreement no 809994).

                            Encoded following the Guide for Encoding Manuscript-Based Critical Editions in the DHARMA Project.

                            1

                            Wrong Rasacarita and Kalpacarita

                            ndah saṅ hyaṅ hayu ikaṅ ajarakna mami riṅ vvaṅ kadi kita, kunaṅ deyanta humiḍəpa sarasanikeṅ vuvusmami, hayva kita *umavaya rasacarita, mvaṅ kalpa rakva *manavastha.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya kari lvirnikaṅ rasacarita mvaṅ kalpa rakva manavastha, yar kva liṅanta ri kami, aum, nihan ta lvirnya, kady aṅganiṅ viku maṅucap kacaritanikaṅ hyaṅ devatā, kalpa pūrva bhaṭāra bhaṭārī hana ṅuni, an pakayugaṅ brahmā, viṣṇu, īśvara, mahādeva, mvaṅ kusika, garga, metri, kurusya, pātañjala, mvaṅ kagəlarani yakṣa, piśāca, preta, bhūta, pitara, śiva buddha, yeka rasacarita ṅaranya, adva rakva manavastha ṅaranika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            syapa ta ri vənaṅ myaktakna ika, lena sakeṅ rakva juga ika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan ta vaneh anuṅ kalpa-rasacarita, vijilnya saṅka riṅ aji, inajarakənya saṅ śeva sogata, pitu rakva patumpaṅnikaṅ bhuvana i svarta mvaṅ i ruhurta rakva.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya lvirnya, nihan, prativī ṅaranikaṅ bhuvana kahananta, i svarnikiṅ patala, i svarnikaṅ patala nitala, i svarnikaṅ nitala sutala, i svarnikaṅ sutala talantala, i svarnikaṅ talantala talaniṅ tala, i svarnikaṅ talaniṅ tala mahātala, i svar mahātala atyanta antapatala, nahan lvirnikaṅ saptapatala, i svar ta rakva, kadi ta ya patapniṅ tapey inələp ri vakul rakva patapnya i svar.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            • pātāla vaitala nitala mahātala sutala talātala rasātala, i sorniṅ saptapātāla balagarddabha mahānaraka, i sornni mahānaraka ṅkāna ta ṅgvan saṅ kālāgnirudra apvi dumilah sadākāla, satusivu yojana dilahnya maṅalad-alad saṅ hyaṅ kālāgnirudra apuy pinakaṅasaniṅ saptapātāla, maṅkana lakṣaṇaniṅ aṇḍabhuvana, kapva matumpaṅ-tumpaṅan kadi talaniṅ tavvan ikaṅ tattva gaṇal, samaṅkana kvehya gavenikaṅ ahaṅkāra si bhūtādi mūlanika.

                            maṅkana patumpaṅnikaṅ bhuvana pitu i ruhurta rakva, ndya lvirnya, nihan, bhūhloka ṅaranikaṅ bhuvana kahananta, i ruhurnikaṅ muvah bhuvahloka, i ruhurnikaṅ bhuvahloka svaloka, i ruhurnikaṅ svaloka janaloka, i ruhurnikaṅ janaloka tapoloka, i ruhurnikaṅ tapoloka satyaloka, i ruhur satyaloka mahāloka, i ruhurnikaṅ mahāloka atyanta antaloka, nda nahan lvirnikaṅ bhuvana pitu, i ruhurta rakva, kadi ta ya patumpaṅnika tavvan valuh lvirnyan pagantuṅan i ruhurta rakva, ya ta mataṅyan ri madhyapada ṅaranikaṅ bhuvana kahananta maṅke rakva, apan pitu ikaṅ bhuvana i svarta mvaṅ i ruhurta rakva.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            • lvirnya, saptaloka pamkas muṅvaṅ i ruhur, tumūt taṅ saptapātāla muṅguh i sor, bhuvanaśārīra ṅaranya, satyaloka muṅgv iṅ ruhur, i sornya mahāloka, i sornya janaloka, i sornya tapoloka, i sornya svarlloka, i sornya bhuvarlloka, i sornya bhūrlloka, ndan ikaṅ bhūrlloka patimbuna niṅ tattva kabeh, ṅka ri bhūrlloka saptaparvvata saptārṇṇava saptadvīpa daśavāyu daśendriya, ṅkāna pva samoha ṅke bhūrlloka ika kabeh, ikaṅ saptaparvvata pṛthivī rakĕtnya ṅke bhuvanāntara, ikaṅ saptārṇṇava āpah rakĕtnya ṅke bhuvanāntara, ikaṅ saptadvīpa teja rakĕtnya ṅke bhuvanāntara, yekaṅ daśavāyu vāyu rakĕtnya ṅke bhuvanāntara, ikaṅ daśendriya ākāśa rakĕtnya ṅke bhuvanāntara, nahan lakṣaṇa nikaṅ sarvvatattva pasamoha riṅ bhūrlloka.

                            syapa ta ya sakeṅ i svar, mvaṅ sakeṅ i ruhur anuṅ vruh byakta, lena sakeṅ kalpa ata ya lavan carita maṅkana, yeka adva rakva manavastha ṅaranya, tiṅgalaknanika denta, hayva pinituhu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            vaneh hana ta ya i ruhurnikaṅ sapta bhuvana muvah rakva, pitu atah patapnya rakva, ṅaranya śūnya, atiśūnya, paramaśūnya, atyantaśūnya, nirmalaśūnya, sūkṣmaśūnya, acintyaśūnya, i ruhurnikaṅ muvah taya, parama-taya, atyanta-taya, nirmala-taya, sūkṣma-taya, acintya-taya, i ruhurnikaṅ muvah abhyantara-taya, abhyantara-taya ṅaranya tar katəkan deniṅ tejaniṅ vintaṅ, vulan, āditya, *vaṅkavaṅ, kuvuṅ-kuvuṅ, saṅhub, kukus, mega, hudan, kilat, gəlap, gərəh, gəntər, rahu, handaru, paramāṇuh, svaraniṅ sarvva janma kabeh, ya teka tar təka ya ṅkāna rakva.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa lvirnya ahva, aliṅlaṅ, ahəniṅ nirāvaraṇa, laṅgəṅ nirāśraya, i ruhurnikaṅ muvah pañcatanmātra, pañcatanmātra ṅaranya buddhi guṇa pradhāna, i ruhurnika muvah śūnyata nirmala taya, śūnyata nirmala taya ṅaranya *ləñəp vindu pəpət taravaṅ pisaniṅū mari maṅdadi, tar katəkan deniṅ tutur-lupa, arahan ta śārīra, śeṣa anantaguru mokṣa ləpas, i ruhurnika muvah kanirāśrayan, kanirāśrayan ṅaranya hiṅan iṅ manahnikaṅ lokān paran-paran, ar paṅalvar paṅidul paṅulvan paṅetan, misvar minduhur makuliliṅan irikaṅ bhuvana, sinaṅgah anasti deva, katunaniṅ vatək devatā kabeh rakva, ika vəkasniṅ i ruhur ya ta riṅ ahva ṅaranya, sinaṅguh kanirāśrayan ṅaranya rinahasyan ikaṅ viku lokika kabeh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana tenajaranya, parananyan ləpas hələm yan mati rakva, parananikaṅ viku maṅusir arahanta, ikaṅ tuməkakna ya ṅkāna, liṅnya, yeka brata tapa samādhi, mvaṅ si vruhnya maṅaji lavan kaśrāvakanya, ya ta mataṅyan paruhun-ruhunan ikaṅ saṅ viku kabeh mamrih maṅaji, mabrata matapa masamādhi, mājar-ajar ri rərəban sampvara, pravaktā lavan bramacāri, kili ekavāsa muna lagna upavāsa, sadhyanika kaləpasən kamoktan, ya phalanika kabaih an ginavayakən rakva, anavastha ṅaranika kabeh, yeka rasacarita madva, tiṅgalakən ika hayva pituhu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ika pavəkasnikaṅ i svar mvaṅ i ruhur liṅnya, ndah madva tika, hana juga i svaranika mvaṅ i ruhuranika, kady aṅganikaṅ lvar an hana lvaranikaṅ sinaṅgah ta lvar, savadi jātinika yadyapi ta saṅ manuduhan lvar, kidul, kulvan, vetan, kunaṅ kumavruhan i vəkasniṅ lvar, kidul, kulvan, vetan, tan hana maṅkana, yadyastun kadi taviṅ mvaṅ bata ata hiṅan ikaṅ lvar, kidul, kulvan, vetan, hanātah lvaranika mvaṅ kidulanika, maṅkana tekaṅ i ruhur, yadyastun kadi payuṅ vəsi kumurəb ata hiṅananika sinaṅguh vəkasniṅ i ruhur, hanātah ruhuranika muvah.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kunaṅ apan ri həḍapnya juga yan pahiṅan ikaṅ lvar, kidul, kulvan, vetan, i svar i ruhur, ri həḍapnya ya para ṅkāna hələm yar mati, ri həḍapnya yar hana svarga i ruhur, parananiṅ devā pitara huvus byət yaṅ, mvaṅ paran saṅ viku śakti matapa yan mati, tuntunan deniṅ gəlar pūjānya yan mati, makasuluha ajinya, maṅkana liṅnya paṅuha, anutakən rasaniṅ kalpacarita madva, adva rakva manavastha ṅaranika, tiṅgalakən ika denta, hayva pinituhu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            2

                            Three Categories

                            ndya pva kaṅ pinituhun mvaṅ gəgə̄n ranak saṅ paṇḍita, yatanyan menak apagəh vulat ranak saṅ paṇḍita, atiṅgalakən ikaṅ madva rakva manavastha, katəpət-təpətan saṅ hyaṅ dharma, yar kva liṅanta ri kami.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum, hana vāk śeṣa saṅ paṇḍita ṅūni surud mami sakeṅ sira, tiga pakṣa ṅaranya, ndatan kami juga maṅucap tiga, pada sira mpu kabeh maṅucap tiga, ndya lvirnikaṅ tiga vinuvusnira, nyaṅ brahmā, viṣṇu, īśvara, tiga atika liṅ saṅ vaneh, nihan taṅ buddhi, guṇa, pradhāna, tryantahkaraṇa ṅaranya, tiga atika liṅ saṅ vaneh, nihan taṅ prabhu, rāma, rəsi, sinaṅgah tritantu, tiga atika liṅ saṅ vaneh, nihan taṅ dharma kaya, dharma datu, dharma tar, tiga atika liṅ saṅ vaneh, nihan taṅ kāya, vāk, cipta, tiga atika liṅ saṅ vaneh, nihan taṅ dharma, buddha, saṅgha, tiga atika liṅ saṅ vaneh, nihan taṅ prativī, ākāśa, antara, tiga atika liṅ saṅ vaneh, nihan taṅ mata, taliṅa, tutuk, tiga atika liṅ saṅ vaneh, nihan taṅ ulah, śabda, ambek rahayu, ya sinaṅgah trikāya paramārtha ṅaranya i saṅ īśvara pakṣa, trikāya pariśuddha ṅaranya i saṅ sogata pakṣa, tiga atika liṅ saṅ vaneh, nihan taṅ pasukniṅ bāyu mətunya mvaṅ laṅgəṅnya, tiga atika liṅ saṅ vaneh, nihan taṅ śūnya taya paramārtha lilaṅ həniṅ nirāvaraṇanya, tiga atika liṅ saṅ vaneh, nihan taṅ səkul, tok, ivak-ivak, ndah nahan pakṣa tiga ṅaranya, liṅnikaṅ viku paraloka kabeh, taha hade tan ikaṅ sinaṅgah pakṣa tiga ṅaranya liṅ saṅ paṇḍita, tiga anavastha ṅaranika kabeh, tiṅgalakən denta hayva vinava rəṅə̄.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            3

                            True Knowledge

                            vruh kari kita ar seṅ ikaṅ tiga liṅ saṅ paṇḍita, sineṅnikaṅ ajñāna, ndatar kami juga maṅucap ajñāna, pada sira mpu kabeh maṅucap ajñāna.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya lvirnikaṅ sinaṅgahnirājñāna, nyaṅ guṇa koṇḍahagyan, kacitrakaran, anulis, parapus, maṅjahit, mvaṅ kanipuṇa-hastan, paṇḍay sulpika, salvirniṅ guṇa, ṅuniveh taṅ aji vəduk timbul, siṅlar, pisampar, piciṅcəṅ, si hulap, indra jala, sivah sampūrṇa, kaləka vadana, puluṅ-pulaṅ, mayastri, tutur dadatu, nahan sinaṅgahnikaṅ viku sabhuvana ajñāna, makādi kaṅ aji kāvya saṅkhya prakaraṇa kalpa purāṇa nyāya, viniścaya chanda gaṇita, makarahasya gəlar pūjā aji mantra samādhi, pəta liṅga liṅir, pratimā bimba, ya buṅkah ikaṅ ajñāna ṅaranya, liṅnya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            taha hade tan ikaṅ sinaṅgah mami ajñāna, kajñānan ṅaranikaṅ kabeh, kajñāna ṅaranya ajñāna ginavay-gavay, apan ginavay ikaṅ aji mantra huṅkara padkara, ginavay taṅ liṅga liṅgir pratimā bimba mvaṅ mahābharālī, ginavay taṅ gəlar pūjā, aji mantra, veda śānti, mvaṅ jampa-jampya samādhi, apan dadi ika kabeh, inuvahan yan ahala, lavanya salah, dadi hinilyan yan avuk lavanya hilaṅ, lavan dadi hinanakən, dadi inaryakən, dadi kinalupan, dadi pinuca yan aləməh ṅvaṅ, ya ta kajñāna ṅaranya, tatan maṅkana iki ajñāna liṅ mami, hana iki tar hinanakən, dadi iki tan ginavay-gavay, tan kavənaṅ vinehakən ri sisya, ya ta sinaṅgah ajñāna jāti ṅaranya, rovaṅnikiṅ bhuvana tumuvuh, lavan ya pinakahuripnikaṅ rat mvaṅ sarva janma kabeh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya sakala śabda saṅ paṇḍita ri sisya, nihan, pahenak tah denta dumələ sesiniṅ śārīranta, irikaṅ bāhya at maya prakṛti, sinaṅgah deśa śārīra, ya ta kahanan saṅ hyaṅ ajñāna, vulikən pepetən hana ṅkāna, gagapi pakətəgniṅ hatinta, mvaṅ hana nirāvaraṇaniṅ ākāśa, samīpa lavan saṅ hyaṅ vijñānasaṅgraha, triyva bhavet saha, aṅhiṅ təlu prakaraṇya, pinakesiniṅ śārīranta, kunaṅ ya ta mataṅyan byakta təpət denta vruh ri saṅ hyaṅ ajñāna.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan ta guruvaktranya, ndan tulā bheda kita sakarəṅ paṅavruhanta i təpətniṅ tiga, kunaṅ deyanta, sumahur ta kita varah rikaṅ satinakvanakən mami ri kita puva, liṅniraṅ aṅiṅətakən anaku.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya lvirnya, nihan seṅnya de saṅ paṇḍita: nyaṅ a, nyaṅ jñā, nyaṅ na, ya sinaṅguh tiga təpət bhāṣa ṅaranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya kapaṅguhaniṅ tiga təpət liṅ saṅ paṇḍita, kasihana ranak saṅ paṇḍita, i kapaṅguhana, nyaṅ a, nyaṅ jñā, nyaṅ na.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum, mami mavarah ri kita, nihan patula beda mami rumuhun, paṅavruh i təpətniṅ tiga, sumahur saṅ tinakvanan, aparan ṅaranya vuṅavari, śrīgaḍiṅ, aṅsvaka, tuduh denta, tuṅgal i karika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum, abeda ika, pvaṅkulun, vuṅavari ata vuṅavari, śrīgaḍiṅ ata śrīgaḍiṅ, aṅsvaka ata ṅaranya aṅsvaka, pvaṅkulun, saṅguh ika vuvusta.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana tekaṅ tiga, panula beda sarjava, saduga-duga, satəpət, sapratyakṣa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa kari ṅaranikaṅ masuk, mətu, mahavan ri ruṅta lavan ri tutukta, upamana pravesanəm ṅkeri śārīranta, apa liṅta, bāyu ṅaranira pinaka-uśvāsa ranak saṅ paṇḍita, ya teka a, ṅaranya liṅ saṅ paṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            muvah nihan takvanakna mami ri kita, apa kari ṅaranikaṅ karəṅə̄ denta ṅke ri bhuvana lavan rikaṅ sarva janma kabeh, karəṅə̄ juga guṇanya, śabda ṅaranika panaṅguh ranak saṅ paṇḍita, ya tekaṅ jñā, ṅaranya liṅ saṅ paṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            vaneh takvanakna mami ri kita, apa kari ṅaranikaṅ tinəkaknanta ri vəkasnikaṅ bhuvana lvar, kidul, kulvan, vetan, ləs luṅha sakədap humalivat i tasik, ciptaka muvah, apa ṅaranika liṅta, hədap ṅaranika, aṅən-aṅən ranak saṅ paṇḍita, ya teka na, ṅaranya liṅ saṅ paṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            mataṅyan kinalakaran ta ya təluṅ viji, ya sinaṅgah bāyu, śabda, hədap, bāyu ṅaranya ikaṅ bāyu, masuk mətu mahavan ri ruṅta pinakośvāsanta, śabda ṅaranya ikaṅ śabda ya pinakavuvusta, hədap ṅaranya ikaṅ hədap, paṅaṅən-aṅənta ri madvah maparək.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kita hana ṅke ya haneṅ sabraṅ, misvar minduhur, makuliliṅan umidər ikeṅ bhuvana, tar kevəhan asiṅ sakaharəpnya paranya, tar kasukər deniṅ sukət, juraṅ, ləbak, gunuṅ, priṅga bala, lvah, tasik, pətəṅ pəpət, ityevamādi, svaca juga ya asiṅ saparanya, gaganacara maṅlayaṅ riṅ abhyantara manumpak ri valakaṅniṅ ākāśa vənaṅ, ajalāntara maṅlayaṅ riṅ abhyantara manumpak ri tasik vənaṅ, atava yan sumiləm ri pusəraniṅ jaladri, sumurūpan iṅ ḍasarniṅ saptapātāla vənaṅ, tar viceda, tar vikāra, tar amələs, śvaca juga ya, kita hana ṅke ya luṅha haneṅ sabraṅ, ləs luṅha satəp təka, sigra kas adrasya ləyo, takarin maṅkana aṅən-aṅənta, yan aṅən-aṅən madvah maparək.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum, maṅkana pvaṅkulun, ndah yatika sinaṅgah mami ajñāna ṅaranya, a ṅaranya ikaṅ bāyu, jña ṅaranya ikaṅ śabda, na ṅaranya ikaṅ hədap, papisan ikaṅ tigaṅ viji.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            yatika sinaṅgah tiga jñāna ṅaranya i saṅ paṇḍita, adva ta rikeṅ bāyu śabda hədap ar hana ri kita anaku, mvaṅ an ikaṅ bāyu śabda hədap byakta pinakahuripnikaṅ sarva tumuvuh mvaṅ sarva sattva adva ta rika anaku, taham tuhu pvaṅkulun, yatika ajñāna jāti tar ginavay-gavay liṅ mami.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            4

                            Knowledge as a triger of the Three Instruments

                            ndi kari kitānvan aṅrəṅə̄ agavay bāyu śabda hədap, lena sakeṅ sahaṅga-rūpa kajñāna juga ya, parəṅ mətu lavan śārīranya, vruh kari kita ar dadya tapəl lavan vaṅkəy, pagavayakəna bāyu śabda hədap, yan apa ika maṅkana, yan ta vənaṅ ya gavayan, marapvan vruh molah maśabda māmbəkan, dady anuṅ ya maṅkana, byaktanya tar kavənaṅ ya gavayan, pinupuh ikaṅ tapəl, avuk ikaṅ vaṅkəy.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nahan mataṅyan hana mati ṅaranya rikaṅ sarva janma, ih tar hananiṅ agavay bāyu śabda hədap, kaliṅanya, hilaṅ sakeṅ śārīra, vaṅkəy ta ṅaranya, yapvan turuṅ hana paripūrṇa ikaṅ bāyu śabda hədap rikaṅ sarva janma, pva saka subaddha təguh śārīranikaṅ sarva janma, ya ta mataṅyan aṅhiṅ ikaṅ bāyu śabda hədap juga viśeṣa pinakahuripnikaṅ sarva janma, ṅuniveh ikaṅ rat kabeh, ndan saṅ paṇḍita juga sira meṅət an bāyu śabda hədap pinakahurip ikaṅ rat kabeh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            5

                            Confusion regarding the ultimate knowledge (jñāna viśeṣa)

                            kunaṅ ika loka vulaṅun ya tar vruh i sinaṅgahnya jñāna viśeṣa, nihan upamana ri vulaṅun ika, kadyaṅganikaṅ vvaṅ ri deśa, apa dumehnya vulaṅun ri hananikaṅ alasan sukət, ləbak, gunuṅ, lvah, tasik, təgal malva, savuk rəma, rəp pətaṅ kunaṅ ya ta dumehnya vulaṅun, sinaṅgahnya tekaṅ āditya mətu kulvan sumurup vetan, saka riṅ vulaṅunya kaliṅanya, samaṅkana tekaṅ loka-lokan vulaṅun ri jñāna viśeṣa deniṅ alas an sukət, lvah, tasik təgal malva.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa kaharan alas, sukət, lvah, tasik, təgal malva, nyaṅ aji kāvya saṅkhya prakaraṇa, kalpa purāṇa nyāya viniścaya chanda gaṇita, mvaṅ brata tapa samādhi gəlar pūjā, nahan rikaṅ alas sukət, kasusupan ya, kavilətan ya kapasuk i pañjara, karakətan tar kavənaṅ masigval denika samaṅkana kabeh, ikaṅ samaṅkana ya ta sinaṅgahnya jñāna viśeṣa, tatan mulya vāknya huripnya tar viśeṣa liṅnya, arah pijir kədö miśeṣakən madvah.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa ta karah mulya viśeṣa ri saṅ paṇḍita ṅuni, sədaṅniṅ kṛtayuga, aji akṣara tapvan vətu, patula tavur tan ginavayakən, gəlar pūjā tan hinanakən, tar vikalpa ri hyaṅ devatā, śūnya taya paramārtha, tar viniśeṣakən brata kavikun tar inadhikārakən, tan inucap makabalaṅ svarga kaləpasən, kevalya mahārdhika juga, virati masih sambega, numana ri rat, vruh ri katuṅgalaniṅ huripnira lavan ikaṅ rat kabeh, ikiṅ bāyu, śabda hədap ata ya viśeṣa pinakahuripnikaṅ rat tan hana vaneh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            vicikitsā valiṅ pva mulya ikaṅ sinaṅgahnira jñāna, bari-bari meman duga liṅ pva mevəh, yan kva liṅanta ikeṅ bāyu śabda hədap, hayva ta kita maṅkana, apa kari hədap ta ri saṅ paṇḍita, miśesākna kapuṅguṅnira təka ri sira, apa kapuṅguṅnikaṅ loka, svarga kahyaṅan kadevataan, bhaṭāra bhaṭārī, kamvaktən mvaṅ kaləpasən, yar viśeṣakən maṅkana, rakva saṅ paṇḍita, rahayva ri loka, ar tan panaṅguha, kita vicikitsā, viku hayan basmaran liṅan kami, kavruhniṅ rat pvekaṅ vinarahakən mami ri kita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya kavruhnikaṅ loka liṅ mami, yekiṅ bāyu śabda hədap, sinaṅgah tatahnya kəcəs.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa upamana irika, kady aṅganiṅ vvaṅ mālapa saṅka rikāṅelan, təka ta yeṅ vanva, sinuṅsuṅ ta yeṅ səkul, tvak, ivak, vvay matis, pinaṅanya ta ya, ‘təlas varəg aku’, atis trəpti manahnya, vəkasan ar panaṅguh ta ya vyakəcəs, valiṅ pva menak ar mamaṅan, aṅhiṅ varəg juga phalanya, tan padondon.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nahan liṅnya huvus varəg, ikaṅ vvaṅ maṅkana, kadi ta ya vənaṅa tumiṅgalakən paṅan inum, həlam iṅ ahəlam muvah amaṅan atah, paramārthanikaṅ vvaṅ maṅkana, bhaṅga an hale pinaṅanya, maṅkana ta kita sinaṅgah ikaṅ bāyu śabda hədap vyakcis.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            inakan ikaṅ huṅkarakna ya təka ya, apan bari-bari liṅta, pakahuripanta tekaṅ pustaka bharālī mvaṅ gəlar pūjā liṅga liṅir patta pratimā bimba, apan ya jñāna viśeṣa liṅta, latapən yaya pva kaṅ taṅ bāyu śabda hədap an hana ri kita, tamolah laṅgəṅ ya pinakahuripta, paramārthanta ndah humile śārīranta *sumeṣṭava huripta juga kita, atavan anaṅguh vyakcis, irikeṅ bāyu śabda hədap, ikeṅ panaṅgah ta vyakcis takarin śabda ika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndi ta kita timpalakna ya, nda kaṅ vava ikaṅ bāyu śabda hədap veh, ikv aṅhana pinakesiniṅ śārīranta, mvaṅ duvəg pinakahuripta, atəda set ika, apan aṅhiṅ ikaṅ bāyu śabda hədap juga tuhu-tuhu hana pinakahuripnikaṅ sarat, ṅuni lavan maṅke, dlaha tovi veh ikaṅ bāyu śabda hədap təka huripnika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            tan hana vaneh vənaṅa huripan ikaṅ sarva janma, lena sakeṅ bāyu śabda hədap juga pramāṇa pinakajīvaniṅ sarat, apan ya tuhu-tuhu, tan alah deniṅ lavas, tan pavūk, tar braṇa deniṅ tis, tan pəgat deniṅ kadga, tar gəsəṅ deniṅ apuy, apan ya mūlaniṅ pati-huripnikaṅ sarat, ya mula vitniṅ mulya viśeṣa, vitniṅ biṣa śakti lavan kinatakutan.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya ya vvitniṅ mulyanyaṅ drabya mas maṇik, hulun sapi vənaṅ-vənaṅ, tuhu ika kabeh mulya, ndan ri kalanya hana ikaṅ bāyu śabda hədap i śārīranya, ya hilaṅa ikaṅ bāyu śabda hədap sakeṅ śārīranya məne, apa tah mulya karikaṅ drəbya ta kabeh, tar mulya pvaṅkulun asiṅ vvaṅ maṅalap.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan taṅ prasiddha mulya sakeṅ mas maṇik, anakta mvaṅ rabinta, tan aṅga piki, tan pəḍəkən gamələn rabinta deniṅ laki-laki len, ndan ri kalanya hana ikaṅ bāyu śabda hədap i śārīranya ya, hilaṅa ikaṅ bāyu śabda hədap sakeṅ śārīranya məne, ndatan mulya pih asiṅ ṅvaṅ magaməl, tinimpalakən raśmi, pinarəbutakən deniṅ gagak mvaṅ asu iku.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan ta vakta vəkasniṅ mulya viśeṣa təmən, yekiṅ iniṅut-iṅut paṇḍita, pinametakən pinaṅan inum sinaṇḍaṅ mvaṅ rabinya, sakveh iṅ ṣaḍrasa, hiṅaniṅ kinahanakna kaliṅanya, ndan ri kālanya hana bāyu śabda hədap i śārīranta ya, hilaṅa ikaṅ bāyu śabda hədap sakeṅ śārīranya məne, apa tah tar mulya, tinimpalakən vaṅkəy ta ṅaranya, drava mavuk syuh tar pahaməṅan śārīranta.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan taṅ vatək adras biṣa śakti vuvusanta, nyaṅ kuda, liman, kəbo, sapi, siṅha, barvaṅ, moṅ, ulā magəṅ prasiddha ikaṅ madras biṣa śakti kabeh, ndan ri kalanya hana ikaṅ bāyu śabda hədap i śārīranya ya, hilaṅa ikaṅ bāyu śabda hədap, sakeṅ śārīranya mne, tar bisa, tar śakti, sinəmpal dinagiṅ-dagiṅ ya kabeh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan taṅ manuk prasiddha magəlis, vənaṅ mər mibər malaṅkah iṅ gunuṅ lavan tasik, ndan ri kalanya hana ikaṅ bāyu śabda hədap, i śārīranya ya, hilaṅa ikaṅ bāyu śabda hədap sakeṅ śārīranya mne, tar vənaṅ mərmibər maṅgulaṅ guliṅ ri ləmah.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan ta vaneh, apa dumeh kita hyunan ri rara lavan hulanjar, ri hananikaṅ bāyu śabda hədap ati ya, hilaṅa ikaṅ bāyu śabda hədap sakeṅ śārīranya mne, apa tah ahyun kari kiteri ya, taha avədi arəs ṅvaṅ denya, tovi mariris ṅvaṅ ri bhavanya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndah ri vruhanta ri viśeṣanikaṅ bāyu śabda hədap teka, ar ya vitniṅ mulya lavan kinaharəpan mvaṅ ar ya vitniṅ biṣa lavan śakti.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan ta vaneh deyanta vihikan ri viśeṣanikaṅ bāyu śabda hədap, yar śūnya taya paramārtha viśeṣa de saṅ viku vaneh, maka paləpas taṅ si puṅguṅ ulug-ulugan parama biṅuṅ, ləṅö-ləṅö ləjñəp, makaputus rasaniṅ aturu tan paṅipi, seh arani kaṅkuṅ trasni vətuṅ, tapakan kuntul malayaṅ, isiniṅ limas kumurəb, taṅ vəlūniṅ puṅlu, valakaṅniṅ hantəlu, vrədiniṅ bāyu, iccha byavasaniṅ hurip ika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            yapvan ikeṅ aji mantra bharālī pratisāra de saṅ viku vaneh, makapaləpas taṅ bajra huṅkara padkara, vrədiniṅ śabda iccha byavasāyaniṅ vuvus ika, kaliṅanya tar vənaṅ viṅaji maca vāknya, mantra vedaśānti mantrakəna vāknya, apa pramāṇa irika, śabda juga tar hana vaneh, apan riñciniṅ vuvus ta varṇaniṅ śabda ikaṅ aji mantra vedaśānti ṅaranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            yapvan ikeṅ bhaṭāra bhaṭārī, śivah buddha viśeṣa de saṅ viku vaneh, makapaləpas taṅ yuga samādhi, saləmbananira ləmbana, vrediniṅ hədap iccha byavasāyaniṅ aṅən-aṅən ika, kaliṅanya hədap inaṅkar hyaṅ devatā, cintaṅ inadhikāra bhaṭāra bhaṭārī, śivah buddha ika, apan ri hədapnya hana bhaṭāra, ri hədapnya tan hana bhaṭārī savikalpa manon hədap ika, savikalpa hədapniṅ vikalpa hədap, hədap kevala ika kabeh, vikalpa maṅaṇḍakāra saṅśaya pravala.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            samaṅkana juga karika de saṅ paṇḍita meṅət ri viśeṣanikaṅ bāyu śabda hədap rikeṅ bhuvana lavan i rikeṅ sarva janma, is taham pih anipis ta ṅaranika, yaya denikaṅ mapuṅguh maṅavəruhi ta ṅaranika, apan paḍa vəruh pva kaṅ sarat ar bāyu śabda hədap pinakesiniṅ śārīranya, mvaṅ pinakahuripnya, ndan abhasmi nata dik ti yar vəruh, vəruh vulaṅun tan eṅət ri mulyanya, apan hana bhaṭāra bhaṭārī śivah buddha, pinetnya, viśeṣanya, liṅnya, tatan maṅkana saṅ paṇḍita na vəruh, vəruh ṅ aṅiṅət inəkət sira ri kitarnya ri bhuvana, lavan ri sarva janma.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa ta de saṅ paṇḍita meṅət ri drabyanira, nihan arhiṅ təlu prakaranya, hana seṅnya, hana imanya, hana ivəhnya, seṅnya ṅaranya ajñāna, imanya ṅaranya bāyu, śabda, hədap, ivəhnya ṅaranya katuduhanya, kavivekanya, katəmunya, pramāṇanya, vibuhnya, tuṅgəṅnya, yavat pvakaṅ ṅvaṅ vəruh irika, tavat sira paṇḍita ṅaranira.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            6

                            Description of Wind (bāyu)

                            nyaṅ bāyuvarṇana ta, ivəhnya rumuhun keṅətakənta ri kirnanya hayva himəṅ, ta tuduhaniṅ bāyu ṅaranya, śrī ṅaran daśanāma pariyaya, tuṅgal ikaṅ bāyu an akveh ṅaranya, iva kadyaṅganikaṅ vidyasari an makveh ṅaranya ya vidyasari, ya haṅya-haṅya, ya payana, ya vadu-vadul, vidyasari katuṅgalanya, iva maṅkana tekaṅ bāyu, an makveh ṅaranya, hayva ta kita kepvan, ya bāyu, ya uśvāsa, ya ambəkan, ya ñava, ya hurip, ya jīva, ya deva masih, ya puruṣa, ya pañcabāyu, ya prāṇa, ya apāna, ya samāna, ya udāna, ya byāna, ya aṅin, ya rivut, ya pavana, ya māruta, ya seḍuṅ, ya halisyus, ya halivavar, ya bāyu bhūta, ya vagyut, ya prahara[na]kala, ya bāyu laṅgəṅ, ya vindunāda, ya vindu pəpət, ya vindu rahasya, iḍā piṅgalā, suṣumnā, śūnya taya paramārtha, kaparamārtha, jñānanta paramārtha, ākāśa paramārtha, ya aturu tan paṅipi, katəmu rasaniṅ si lupa tar hanaṅ inivəhnya, mokṣah ləpas, nahan taṅ kveh ṅaran ikaṅ bāyu, kabeh haya yar vuvusən ṅaranya, hinəta bāyu katuṅgalanya, uśvāsa, ambəkan ṅaranika, mvaṅ ri janma vvaṅ.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            hana pva ya riṅ abhyantara, bāyu laṅgəṅ ta ṅaranya, umirir pva ya aṅin ta ṅaranya, adras pva ya rivut ta ṅaranya, anikəlakən pva ya bāyu seḍuṅ ta ṅaranya, umidər pva ya mupus ləbu, halisyus ta ṅaranya, adulur pva ya hudan, vagyut ta ṅaranya, adras pva ya adulur ryak iṅ tasik, ampuhan ta ṅaranya, anūb pva ya ser māruta ṅaranya, mirirakən pva ya gandha, pavana ta ṅaranya, masuk mətu pva yeṅ śārīra ambəkan ta ṅaranya, hurip jīva deva masih ṅaranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            yan tan molah tumuṅgu śārīranta, viśeṣa iva hurip puruṣa ta ṅaranya, kapolah pva yeṅ śārīra vindu pəpət ṅaranya, murtum bāyu saṅ krəti ṅaranya vaneh, vindunāda ṅaranya, atriakṣara, uhuh sañun pva ya sakakala, hob-hob ta ṅaranya, vindu rahasya ṅaranya, mavak, maśārīra taṅ bāyu, idəra ṅaranya, *di gəlarniṅ hurip praline sumiksa śārīra ṅaranya, piṅgala ta ṅaranya vantahnya ri paramārtha ta ya, valik huripniṅ mature, sub-suba kadi ta ya kunaṅ-kunaṅ, susumna ṅaranya, ivəh saṅ anəmu ya, puñcak pagantuṅan iṅ hurip, vvalu tuṅkəbniṅ ākāśa, pakəmpelniṅ paramāṇuh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            hana kadi səkarniṅ sasavi, hana kadi səratniṅ vaja tinunu, pakambaṅan iṅ bidanaga, hana sukla pita kadi kəmbaṅniṅ aṅsana, gumilap umibək kadi kunaṅ-kunaṅ,nahan rahasyaniṅ hurip ṅaranya, ika taṅ bāyu samaṅkana kvehnya, dudva ata rakva ika, taham pih bāyu hurip katuṅgalan ika kabeh, katuduhan iṅ bāyu ṅaran ika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kavivekaniṅ bāyu ṅaranya, yan pahiṅan ikaṅ lvar, kidul, kulvan, vetan, i svar ri ruhur, ahiṅan ikaṅ bāyu yan maṅkana, kunaṅ apan tar pahiṅan ikaṅ lvar, kidul, kulvan, vetan, i svar ri ruhur, tar pahiṅan ikaṅ bāyu yan maṅkana.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apan ikaṅ bāyu sumusup riṅ ākāśa, bāyu sumusup ri prativī, bāyu sumusup ri lvah tasik, ṅuniveh ri sarva tumuvuh ri sarva sattva, ahyaṅ tar pahyaṅ kapva jugeka tərus deniṅ bāyu sumusuk iriya, makādi tekaṅ abhyantarāṅavaṅ-avaṅ, bāyu pinakatyasnya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya habət irikaṅ abhyantarāvaṅ-avaṅ, bat-bat, akəndəl mara ya, atis ikaṅ səkul ri huyan denta, tatan dindinah maṅkana tekaṅ, ndan nahan byaktanikaṅ bāyu an hibək ikaṅ bhuvana denya, kavivekanikaṅ bāyu ṅaranika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            katəmuniṅ bāyu ṅaranya, siṅ kasparśa, karasa, kasparśa ṅaranya katubnya avakta deniṅ aṅin uṅmira mvaṅ kavasan kasparśa kaharas, kaprasaṅghranya pasuk vətunikaṅ bāyu ri ruṅta, kāmbuṅniṅ mabva lavan mavaṅi, karasa ṅaranya akəndel iṅ haṅin, kagaməl kasapnya ləmbutnya, kapaṅan, kenum ṅ enaknya lavan tar n enaknya, makādi kahədapniṅ panas tis, lapar varəg, ya ta kerasa ṅaranya, katəmuniṅ bāyu ṅaranika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            pramāṇaniṅ bāyu ṅaranya, unamana pravesanəm yar hana bāyu masuk mətu ri ruṅ ta si hurip ṅaranya, hilaṅ pva kaṅ bāyu sakeṅ śārīra, si pati ṅaranya, vəkasanya vaṅkəy ta ṅaran ikeṅ ṅ avak, pramāṇaniṅ bāyu ṅaranya, vibuhniṅ bāyu, bāyu juga pinakahuripnikaṅ sarat, tan hana katunan pati lavan huripnikaṅ sarva janma, vibuhniṅ bāyu ṅaranika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            tuṅgəṅniṅ bāyu ṅaranya, adəlitan kavənaṅ tinambəhan, agəṅ tar kavənaṅ linvaṅan, haneṅ bhuvana lavan liman, haneṅ prativī lavan təṅu, tar lva, tar humpəṅ duvəg juga ya, tuṅgəṅniṅ bāyu ṅaran ika, nahan deyantaniṅ vəruh ri kavuvusannikaṅ bāyu keṅətakna.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            7

                            Description of Sound (śabda)

                            samaṅkana kojariniṅ śabdanāma tah bhedanya, katuduhaniṅ śabda ṅaranya, siṅ araṅ daśanāma pariyaya, tuṅgal ikaṅ śabda, ndan pariñciniṅ ṅaranya ya akveh, kady aṅganiṅ vuyah ar makveh, ṅaranya ya vuyah, ya garəm, ya piro, ya lavaṇa, ya sendhawa, ya sasadvara, vuyah katuṅgalanika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            iva maṅkana tekaṅ śabda akveh ṅaranya, hayva ta kita kepvan, ya śabda, ya vuvus, ya vacya, ya ujar, ya kara, ya uni, ya liṅ, ya kpara, ya sada, ya gəntər, ya patər, ya kətug, ya kisik, ya nāda, ya *pradhvāni, ya *rāva, ya gīta, ya ākāśa, ya lilaṅ, ya hənəṅ, ya nirāvaraṇa, ya nirāśraya, ya laṅit, ya ləṅit, ya nilakəliṅ, ya mahanila, ya anta, ya tan pahiṅan, ya vindu, ya taya, ya hana.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            taya ikaṅ śabda ya ta həniṅ, hana yan inucapkən, mataṅyan ta ya hana ṅaranya, vaneh hənto śabda katuṅgalanika, ujar vuvus ṅaran ikiṅ śabda yan haneṅ janma vvaṅ, hana pva yeṅ sarvva sattva uni ta ṅaranya, hana pva ya ri gunuṅ, guntur ta ṅaranya, hana pva ya riṅ ākāśa, gəlap gərəh gəntər ta ṅaranya, hana pva ya ri tasik patər, ampuhan ta ṅaranya, hana pva ya ri kayu, gərit ta ṅaranya, śabda siddha ya tinabəh kvani ṅaranya, śabda siddha vaneh dilahniṅ apuy ya jala pravaha hiliniṅ vah gunuṅ guntur ṅaranya, tibaniṅ kayu pinəraṅraṅ hudan adras, kətug ṅaranya, tibaniṅ handaru, siṅ gvalniṅ vakul kumurəb mvaṅ pinalu, valakaṅniṅ pinrap, kisik ṅaranya, ron tinubniṅ aṅin, siratniṅ jaladi cañcala, kisikniṅ saṅa-saṅan, pagasahniṅ simbar, pradhvāni ṅaranya, pasamohaniṅ vvaṅ akveh yan asakən-sakən, ravuh ṅaranya, samvaha pahyuniṅ balamantri, gīta ṅaranya, kiduṅ kandha carita, nahan akveh ṅarani śabda, ikaṅ taṅ śabda samaṅkana kvehnya, śabda juga simpənika kabeh taṅeh yar vuvusən, katuduhan iṅ śabda ṅaranika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kavivekaniṅ śabda ṅaranya, kady aṅganiṅ bāyu an hibəki ikaṅ bhuvana, lavan sarva janma, maṅkana takiṅ śabda an hibəki ikaṅ bhuvana lavan sarva janma, apan byaktanya tabəh ikaṅ ləmah kayu vvay, ṅuniveh ikaṅ kəṇḍaṅ gəṇḍiṅ, paḍa muni mara ya, nihan taṅ abhyantara avaṅ-avaṅ, habəti ri hada saviji, bat-bat, təka ndi-ndi nah muni juga ika, nahan byaktanikaṅ śabda an hibəki ikaṅ bhuvana lavan sarva janma, kavivekaniṅ śabda ṅaranika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            katəmuniṅ śabda ṅaranya, tuṅgal ika apan siṅ karəṅə̄ juga, apa siṅ karəṅə̄ kapva śabda ṅaranika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum, mvaṅ kisikniṅ ron-donan, kətəbniṅ sukuniṅ lumaku, kagulan təmbaṅniṅ śabdanikaṅ kəndaṅ gəndiṅ tinabəh, śabdanika kabeh juga karəṅə̄, apan karəṅə̄ kəndaṅ gəndiṅ ləmah kayu sattva ṅuniveh vvaṅ, śabdanika kabeh atah karəṅə̄, mataṅyan siṅ karəṅə̄ katəmuniṅ śabda katəpətaniṅ vuvus.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            pramāṇaniṅ śabda ṅaranya, pinakapaṅarananta rikaṅ bhuvana mvaṅ sarva janma, pinakapaṅarananta riṅ akṣara svaravyañjana, pinakapaṅarananta sakvehnikaṅ aji mantra vedaśānti, pinakapaṅarananta ri sakaton sakarəṅə̄, sakarasa sakasparśa, pamastuta ri hana tan hana, lavan sakala niskala, kapva ikaṅ matuṅgalan ṅaranika kabeh denikaṅ loka, ndan ri hananikaṅ śabda irikaṅ rat.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndi kita ya tan hana śabda irikaṅ rat, umulat ta ya maṅiṅəl-iṅəl ikaṅ sabhuvana, pada humənəṅ kadi maratən yar maṅkana, tan pavastu tan paṅarani ya tan ikaṅ rat, kunaṅ ri hananikaṅ śabda rikaṅ loka.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nahan mataṅyan pada vijah maṅarani, matuṅgalan tekaniṅ rat kabeh ṅaranya vəkasan, pramāṇaniṅ śabda tekaṅ pamastu paṅaranan.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            vibhuhniṅ śabda ṅaranya, tan hana katunan śabda rikaṅ rat, ndan makaśabda śabdanya jātinika, vibhuhniṅ śabda ṅaranika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            tuṅgəṅniṅ śabda ṅaranya adəlitan kavənaṅ tinambəhan, agəṅ tar kavənaṅ linvaṅan, haneṅ bhuvana mvaṅ liman, haneṅ pṛthivī lavan təṅu, tar luga tar humpaṅ duvəg juga ya, tuṅgəṅniṅ śabda ṅaranika, nahan ta vuvusaniṅ śabda ṅaranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            8

                            Description of Mind (hədap)

                            maṅkana teki hədap, nama tah pinakevəhniki, katuduhaniṅ hədap ṅaranya, si ṅaran daśanāma pariyaya, tuṅgal ikaṅ hədap, ṅaranya ya makveh, kady aṅganiṅ səkul an makveh, ṅaranya ya səkul, ya me, ya beksa, ya nasi, ya kijo, ya pranik, ya campagi, ya mandura, ya gərul, səkul katuṅgalan ika, iva maṅkana tekaṅ hədap an makveh ṅaranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            hayva ta kita kepvan, ya hədap, ya aṅən-aṅən, ya kira-kira, ya upaya, ya cinta, ya buddhi, ya manah, ya ksitan, ya viksatan, ya pratijña, ya ekagraha, ya viroda, ya vitarka, ya ananta, ya smita, ya indriya, ya anendriya, ya atma, ya parātma, ya dhikātma, ya sūkṣmātma, ya jñāna, ya vijñāna, ya kavijñānan, ya jñanendriya, ya malit, ya anendriya, ya manon vijñāna, ya astaguṇa, ya aṇiman, ya mahiman, ya ahiman, ya laghiman, ya prāpti, ya prākāmya, ya vaśitva, ya īśitva, ya vijña tabya mumukṣuhna, mumukṣuh ikaṅ saṅ paṇḍita, vijña tabyam an kavəruhi tekaṅ jñānanira, ndya kinavruhanira, ikaṅ bāyu śabda hədap, nahan kveh ṅaranikaṅ hədap i saṅ viku.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            manah ṅaranya, sədaṅ manadakara rūpa vastu luṅha təka pva ya cinta ṅaranya, lupa pva ya buddhi ta ṅaranya, aṅən-aṅən pva ya memiveki, praya upaya kira-kira ta ṅaranya, prajña vicitran pva ya paṅavruh ta ṅaranya, agalak pva ya kroda haṅkara ta ṅaranya, ahyun pva ya raga ta ṅaranya, katon pva ya mavak ri paṅipyan atma ta ṅaranya, kepi pva ṅvaṅ len denta ri paṅipyan parātma ta ṅaranya, dikatma apupul taṅ atma, nahan ta kveh ṅaraniṅ hədap, taṅeh yan vuvusən, kintu hədap katuṅgalanya hayva iməṅ, katuduhaniṅ hədap ṅaran ika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kavivekaniṅ hədap ṅaranya, pinakapaṅhiṅ-hiṅnikaṅ loka, lvar, kidul, kulvan, vetan, svar, ri ruhur, an pahiṅanikaṅ ri hədapnya, tar pahiṅanikaṅ hədap, kavivekaniṅ hədap ṅaran ika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            katəmuniṅ hədap ṅaranya, pinakapanon vijilnya ri mata, pinakapaṅrəṅə̄ vijilnya ri taliṅa, pinakapaṅambuṅ vijilnya riṅ iruṅ, pinakapaṅrasa vijilnya ri lidah, pinakapaṅasparśa vijilnya ri kulit, pinakapaṅuha pamikalpa panadakara rūpavastu vijilnya ri bhuvana, nahan katəmuniṅ hədap ṅaranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            pramāṇaniṅ hədap ṅaranya, yeki pinakāvakta ri paṅipyan, pinakaśārīranikaṅ rat kabeh ri svapna lakṣaṇa, siddha ya katon māvak maśārīra ri svapna lakṣaṇa denya, mvaṅ dinadakara hyaṅ devatā denya, inarakənanya bhaṭāra bhaṭārī, ya pahana-hana ya paṅhilaṅ, pramāṇaniṅhədap ṅaran ika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            vibhuhniṅ hədap ṅaranya, tan hana katunan hədap ikaṅ rat kabeh mvaṅ sarvva janma sarvva sattva, kapva ta kahanan hədap ika kabeh, vibhuhni hədap ṅaranika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            tuṅgəṅniṅ hədap ṅaranya, adəlit tan kavənaṅ tinambəhan agəṅ tan kavənaṅ linvaṅan, haneṅ bhuvana ri liman, haneṅ pṛthivī ri təṅu, tar luga tar humpə duvəg juga ya, tuṅgəṅniṅ hədap ṅaranika, nahan kavastunikaṅ bāyu śabda hədap liṅ saṅ paṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndah yeka pinakevəhnikaṅ bāyu śabda hədap liṅ saṅ paṇḍita, byakta maṅke juga tan iha tar dəlaha, vartamāna an hibəki ikaṅ bhuvana lavan sarvva janma, tar rakva-rakva ikihən, rakva karikeṅ bāyu śabda hədap an hana ri śārīranta, ya pinakahuripta, taham tuhu pvaṅkulun.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            9

                            Five Winds (pañcabāyu)

                            ndah teṅət-iṅəta kīrṇanya ri rat, kady aṅganikaṅ pañcabāyu vinuvus śeva sogata katika, lima ta rakva kvehaniṅ bāyu ṅaranya, taha tuṅgal ikaṅ bāyu, havananya vijil ri śārīra ata ya lima.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya lvirnya nihan, prāṇa ṅaranikaṅ bāyu yan mijil saṅka ri mukha, apāna ṅaranikaṅ bāyu yan mijil saṅka ri lot lavan pəlat, samāna ṅaranya yan mijil ri hati, bhyāna ṅaranya yan mijil ri puhun vulu, udāna ṅaranya yar mijil ri vunvunan, nahan lvirnya lima kavijilnya ri śārīra, mataṅyan sinaṅguh pañcabāyu de saṅ viku vaneh, kintu tuṅgal ikaṅ bāyu ṅaranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            10

                            Sound as Ether

                            maṅkana tekaṅ śabda an pakaṅaran ākāśa ri bvat aji tan kaprakaraṇa, ndya lvirnya nihan, pratyakṣānumana pamanon pramāṇaniṅ śabda iki pramāṇa ṅkana, ata sāvak śabda guṇa kṛta katon, apa sinaṅgah ākāśa ṅaranya, ikaṅ śabda, sumahur ikaṅ mapuṅguṅ, nahan tah karikaṅ śabda haneṅ ruhur.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            yan ikaṅ ākāśa sinaṅgahnya śabda, apa mataṅyan ākāśa ṅaranikaṅ śabda haneṅ ruhur, apan laṅit ṅaran ika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa mataṅyan laṅit ṅaran ika, laṅit ləṅit tan hana kaliṅanya, aparan pva kaṅ kadi hiṅaniṅ laṅit ahirəṅ lvirnya katon denta ya təṅha, ayva jñānendriya ṅaran ika, hədap sagraha pinakapanon, mataṅyan pətəṅ ahirəṅ lvirnya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa paṅguhannta irika, vulat i lvar, kidul, kulvan, vetan, takarin kadi təpinikaṅ laṅit lvirnya ləṅit, lvirnya, ahirəṅ anila-nila katonya saka ṅke, vetniṅ dohnya kaliṅanya, yadyapin paranaṅ parahvana n layarana mamaṅke juga ika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana tekaṅ i ruhur, laṅit ləṅit tar hana kaliṅanya, mataṅyan ahirəṅ lvirnya, katonanya matyana kapəñə kapihantəb tekiṅ ṅvaṅ sabhuvana, ya tan hana pṛthivī, bhuvana, svarga i ruhur ta, nahan paṅguhnanta mataṅyan laṅit ləṅit ṅaranika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa pva mataṅyan, ākāśa ṅaranikaṅ śabda, ākāśa svabhava pinakāvaknya tan katon tar kagaməl, tuhun hirəṅ karəṅə̄ kasaṅguhanya hədap, nahan mataṅyan ākāśa ṅaranikaṅ śabda ri bvat aji.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            11

                            Five Senses of Faculty

                            maṅkana tekaṅ pañcendriya vinuvus saṅ śeva svagata, lima ta rakva kvehaniṅ indriya, taha tuṅgal ikaṅ indriya, apa karih sinaṅgah indriya ṅaranya, ikaṅ hədap, lima ta rakva kvehanniṅ hədap, taha tuṅgal ikaṅ hədap, kavijilnya ri śārīra ata ya lima.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya lvirnya, nihan, śrotrendriya ṅaranikaṅ hədap yan mijil ri taliṅa pinakapaṅrəṅə̄ śabda, ghrānendriya ṅaranya, yan mijil riṅ iruṅ pinakapaṅambuṅ gandha, jihvendriya ṅaranyan vijil ri lidah pinakapaṅrasa ri ṣaḍrasa, təvəkindriya ṅaranyan vijil ri kulit pinakapaṅasparśa panas tis, cakṣvindriya ṅaranya, vijil ri mata pinakapanonira rūpavan, nahan lvirnya kavijilan ikaṅ hədap lima rikeṅ śārīra, mataṅyan sinaṅguh pancendriya de saṅ śeva sogata, ndan ikaṅ hədap an padvara lima sakeṅ śārīra.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            atətəg ya ri visayaniṅ rovaṅnya, byaktanya tar vənaṅ teṅ hədap pinakapanon yar vijil ri taliṅa, apan paṅrəṅə̄ śabda paknanika, tar vənaṅ taṅ hədap pinakapaṅambuṅ gandha yar vijil ri lidah, apan pinakapaṅrase ṣaḍrasa paknanika, tar vənaṅ taṅ hədap pinakapaṅrəṅə̄ yar vijil ri kulit, apan paṅasparśa paṅhədap panas tis paknanika, taṅeh yar muvusən, apa kaliṅanya, atətəg juga kahədap iri visayanya ar pakadvara lima viji rikeṅ śārīra.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa paḍanyaṅ bāyu mətu mahavan ri tutuk, tar vənaṅ taṅ bāyu paṇuhun saṅka kala yar mətu mahavan riṅ iruṅ, apan paṅambuṅ gandha pakənan ika, yar mətu mahavan ri tutuk, ikaṅ bāyu an pakaṅaran hab-hab, ṅaranya, vənaṅ ya paṇuhun saṅka kala apan maṅkana paknanika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndan ikaṅ bāyu mətu mahavan ri tutuk mvaṅ ri ruṅta, tuṅgal ika kunaṅ apan atətəg ya ri viṣayanya, apan dvaranya ya malen-lenakənya, maṅkana tekaṅ hədap an paḍa tətəg ya ri viṣayanya, tar vənaṅ makaviṣayaniṅ rovaṅnya, apan dvaranya ya malen-lenakənnya, ikaṅ hədap makadvara lima rikeṅ śārīra tuṅgal, nahan mataṅyan sinaṅguh pancendriya de saṅ śeva sogata.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kunaṅ ri saṅ meṅət tuṅgal ikaṅ indriya ṅaranya, tuhun kavijilanya ri śārīra ata ya lima viji, kaliṅanya ikaṅ bāyu śabda hədap ya vvitniṅ aji lavan śāstra, lvanya kəñar ya cinəṅil, tuṅgalnya simpənya ya tinakvan de saṅ pravadika siṅhavadi, nahan deyanta meṅət ya ta ikaṅ daśanāma pariyaya, paramārtha ṅaranya, pasukniṅ bāyu rikeṅ ṅavak, kaparamārtha ṅaranya, vijilniṅ bāyu rikeṅ avak, jñānāntara paramārtha ṅaranya, antaraniṅ masuk lavan mətu, aparamārtha ṅaranya, ikaṅ haneṅ abhyantara, apa pinakāvaknya, śivah, apa pinakavarṇanya, paramāṇuh, apa pinakalilaṅnya, ākāśa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa pinakatundu kasipatanya ikaṅ bāyu tān umirir, ikaṅ umirir aṅin ṅaranika, ikaṅ rivut bāyu bhūta ṅaranika, ikaṅ seduṅ bāyu pāpa ṅaranika, hana ta laṅgəṅ tan umirir, ikaṅ pinakatyasnikaṅ śūnya taya, əsiniṅ limas-kumurəb, tapakniṅ kuntul maṅlayaṅ, hənəṅ ivak ri tasik, ika pinakavalakaṅniṅ hantəlu, vəlūniṅ aṅlu, tyəsniṅ pətuṅ, ya ta sinaṅguh aparamārtha ṅaranya, ākāśa paramārtha kumva pva liṅ tattva, mata yva saṅ paṇḍita, bāyunira ikaṅ masuk mətu ri ruṅnira, ya ta məsat məgil riṅ abhyantara, ya ta sinaṅguh ākāśa paramārtha, ṅaranya, ya sinaṅguh lina ṅaranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            umapa lvirniṅ lina ṅaranya tar palvir, mapa rūpanya, tar parūpa, apa lakṣaṇanya, tar palakṣaṇa, apa hədapnya, tar pehədap.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ih umapeki takarih, iṅət-iṅət rasaniṅ aturu tar paṅipi, katəmu rasaniṅ si lupa; pinəh pva rasaniṅ si lupa, katəmu ta rasaniṅ vvara hinədapnya, tan suka tan duka, tan grahya tan grahaka, pinəh rasanika katəmu taṅ rasa sakədap, sakədap, ṅaranya, ñəp ikaṅ taṅ ñəp ṅaranya, tatan kinavəruhan lavasnya, saṅkanya, parannya, mvaṅ ləpasnya, pinəh rasanika katəmu taṅ mokṣah, ikaṅ taṅ mokṣah, ṅaranya, tatan kinavəruhan leknya, tuhunya, təkapnya, pinəh rasanika katəmu taṅ ləpas, nahan lvirniṅ varah de hinilaṅ, kevalya pamupug atah katəmu taṅ kevalya ṅaranya, sasvami kavah paramah, tan hana mavak, tan hana pinakāvak, tan hana tūt, tan hana tinautan, ya ta sinaṅgah paramakevalya, ṅaranya, samipa ta saṅ hyaṅ atma lavan saṅ hyaṅ śivah.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            12

                            Eight Powers

                            aṇimā ṅaranya alit, ahiman ṅaranya agəṅ, mahimā ṅaranya advah, laghimā ṅaranya segrah, prāpti ṅaranya təka, prākāmya ṅaranya magavay, īśitva ṅaranya basa, vaśitva ṅaranya maṅaku, nahan artaniṅ aṣṭaguṇa, kavəruhana saṅ sevaka dharma.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            13

                            Meanings of Thoughs

                            jñāna ṅaranya ambək tuṅgaṅ ahəniṅ alilaṅ, vijñāna ṅaranya ambək branta magələh, kavijñānan ṅaranya ambək təka yar kroda, mamrərəp mamati, nahan arthaniṅ jñāna kavijñānan ṅaranya, kayatnakna.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kṣitan ṅaranya cinta makambaṅan, vikṣitan ṅaranya cinta valu-valuy, pratajñā ṅaranya cinta vuruṅ, kagraha ṅaranya jñāna tuṅgaṅ, nirvāda ṅaranya jñāna kahərət, vitarka ṅaranya manah tar katut, raananta ṅaranya manah tar harsa, asmita ṅaranya manah tar lələh, anendriya ṅaranya tar katon taṅ panon, manon vijñāna ṅaranya panon ta ri madvah ri bhuvana ləmbana, jñānendriya ṅaranya panon ta ri maparək maṅke pratyakṣa ṅaranya, nahan arthaniṅ pariyayaniṅ kavəruhananta.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            14

                            Gross forms of bāyu, śabda, hədap

                            ganalniṅ bāyu ṅaranya siṅ kasparśa, kavənaṅ pinasukakən vinijilakən pinəgəṅ ri ruṅta kətaṅ bāyu ṅaranya, tar pavak tar pavak tar parūpa tar pavarṇa, tar kagaməl tar kasikəp, sūkṣmaniṅ ṅaranya tar katon, ādhyātmikaniṅ bāyu ṅaranya trusi ikaṅ advah aparək deniṅ bāyu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ganalniṅ śabda ṅaranya siṅ karəṅə̄, kavənaṅ vinijilakən, kavənaṅ pinəgəṅ, litniṅ śabda ṅaranya tar pavak tar parūpa tar pavarṇa, tar kagaməl tan kasikəp, sūkṣmaniṅ śabda ṅaranya tan katon, adyatmakaniṅ śabda ṅaranya trus ikaṅ magəṅ adəmit deniṅ śabda, tan hana katunan śabda.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ganalniṅ hədap ṅaranya pinakapanon pinakapaṅrəṅə̄, pinakapaṅambuṅ pinakapaṅasparśa pinakapaṅhədap, litniṅ hədap ṅaranya tar pavak tar parūpa tar pavarṇa, tar kagaməl tar kasikəp, sūkṣmaniṅ hədap ṅaranya tar kevəhan saparanya, trus ikaṅ gunuṅ denya, ndah tan patapak, tan pavuri, təp cəp luṅha təka meṅgal, adyatmakaniṅ hədap ṅaranya trus ikaṅ agəṅ adəmit deniṅ hədap, sapta patala sapta bhuvana, i svar ri ruhur kapvaka kasuluhan katəkan deniṅ hədap, nahan ta vivastunikaṅ bāyu śabda hədap, keṅətakna saṅ sevaka dharma, simpənya mvaṅ lvanya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            15

                            World and Body

                            telas ikaṅ bāyu śabda hədap inucap ta, yeki kinala karantana ya təluṅ viji, atambəhan ta kita kala tar muvah rvaṅ viji, apa pinakatambəhnya, bhuvana lavan śārīra, apa ta sinaṅguh bhuvana ṅaranya, pṛthivī lavan ākāśa, apa sinaṅguh śārīra ṅaranya, sahana riṅ ākāśa lavan sahana riṅ pṛthivī.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya lvirnikaṅ śārīra hana riṅ ākāśa, nyaṅ vintaṅ, vulan, āditya, vaṅkavaṅ, kuvuṅ-kuvuṅ, saṅhub, kukus, mega, hudan, kilat, gəlap, gərəh, gəntər, patər, rahu handaru, paramāṇuh, liṇḍu, nahan lvirnikaṅ śārīra hana riṅ ākāśa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya lvirnikaṅ śārīra hana ri pṛthivī, nyaṅ vay, tasik, apuy, vatu, gunuṅ, trəna, taru, lata, gulma, paśu, pakṣi, sarikrami, sarpa, stavara, jaṅga, madi; sesiniṅ lvah lavan tasik, saṅ rumaṅkaṅ, saṅ kuməlip ri pṛthivī, makādi ta janma si vvaṅ, nahan śārīra hana ri pṛthivī ṅaranika kabeh, ya ta kaliṅaniṅ paribhāṣa sajña sajñāna kaliṅannya, apan tuṅgal huripta lavan huripnikaṅ rat, bāyu śabda hədap katuṅgalan kaliṅanya, ya sinəndinikaṅ paribhāṣa sajñāna, sajñāna sinəndinya kaliṅanya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya ajñāna sinəndinya, təlu viṅarani bhuvana lavan śārīra, təlu viṅarani ajñāna, ndya rahinanya, bhuvana, śārīra, ajñāna, apa ta sineṅnika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan avak kəta, yan hilaṅa ikaṅ bāyu śabda hədap saka ṅke, byakta mavuk syuh drava tan pahaməṅan śārīranta.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana tekaṅ bhuvana lavan sarva janma, ya tan hana ikaṅ bāyu śabda hədap iriya, byakta ta yan hantihan ta mati tan pasesa ikaṅ sarva janma, sinar paravasa syuh runtuh rubuh ikaṅ pṛthivī lavan ākāśa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            16

                            Hermit (viku)

                            kunaṅ pva ri hananikaṅ bāyu śabda hədap irikeṅ rat kabeh, nahan mataṅyan pva saka paripūrṇa pagəh ikaṅ rat kabeh, maṅkana tekaṅ paribhāṣa kavikun maṅiku kətah kaliṅanya, apa maṅiku ṅaranya, mamet, aparan pinet saṅ hyaṅ ajñāna, ndi pinet, ndi iniku, irikaṅ aṅga ro, aṅga ro ṅaranya bhuvana lavan śārīra, yan nirukti paribhāṣa bujaṅga, buh aṅga kaliṅanika, buh ikaṅ pṛthivī, aṅga ikaṅ śārīra, buh ikiṅ śārīra, aṅga ikiṅ pṛthivī, dadi ya samaṅka, ri saṅ vruh, apan pada śārīra, pada pṛthivī kaliṅanya, pṛthivī biparita ṅaran ikaṅ ləmah, pṛthivī cañcala ṅaran ikaṅ śārīra, ṅka tan pinet, ṅka tan iniku, ndah maṅkana ta yan iniku ikaṅ saṅ hyaṅ ajñāna, de saṅ apa, de saṅ viku.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            syapa ta saṅ viku ṅaranira, syapa ta syaku ṅaranira, ndya ika saṅ viku ṅaranya, sy aku, ndya ika sy aku ika ṅaranya, saṅ maṅaku tar kaku, ndi ṅkeri bhuvana lavan śārīra.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            sira tuṅgal, sira dharma, sira pramāṇa ṅaranika, ih, kapuhan ranak devatā saṅhulun, apa mataṅyan kapuhan ranak devatā saṅhulun? umaṅən-aṅən rasanikaṅ bāyu śabda hədap ranak devatā saṅhulun, ar ya kumusa bhuvana lavan sarva janma, halimpunya ya juga pinakahuripnikaṅ rat.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya ta mataṅyan tan hana viśeṣa vaneh bheda sakeṅ bāyu śabda hədap ranak devatā saṅhulun, umijil pva tutuk devatā saṅhulun ikaṅ saṅ viku, saṅ maṅaku tar kāku ṅke ri bhuvana lavan śārīra, sira tuṅgal, sira dharma, sira pramāṇa liṅ devatā saṅhulun, ya ta pva sira drabyatmakanira kapva ikaṅ bāyu śabda hədap mvaṅ ikeṅ śārīra, yar kva liṅanta ri kami.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum, drabyātmaka sih, kasihana ta ranak devatā saṅhulun, təṅətakna irikaṅ viku, saṅ maṅaku tar kāku ṅke ri bhuvana lavan śārīra, yar kvaliṅanta ri kami.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            17

                            The Individual (sy anu)

                            aum, syapa ta ri ṅaranta ṅuni duk rarəy, ikaṅ pinagugutakən ta vuyah deniṅ bapa ibu, nanbaṅ hulun sy anu ṅaran ranak devatā saṅhulun, deniṅ bapa ibu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum, yukti ikaṅ pavarahta ri kami, vənaṅ ta kita, kami tumakvanana vak mami, sumahur na vak mami, kita hana maṅrəṅ ya humədapa rasanikaṅ vuvus mami.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana krama mami ri saṅ matuha ṅuni, ndah imanya ta ṅaran ika mavarah sy anu, yu anu kumva ta kami, nyaṅ hulun kumva ta kita, ivəhnya ya tar katakvanakna mami ri kita, ar sahur kita si nyaṅ hulun, vruh kita inaranan sy anu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum, yeki anakniṅ hulun ikaṅ inaranan sy anu, kumva ta kita, hadə avakniṅ sy anu ṅaran ika, yan bāyu śabda hədap ta ikaṅ inaranan sy anu liṅta, bāyu śabda hədapniṅ sy anu, ṅaranika, ya saṅ yvaga pasamvaha sapaniskaranya vak ta kabeh inaranan sy anu liṅ ta, hade atah saṅ yvaga pasamvaha sapaniskaranya vakniṅ sy anu ṅaranika kabeh,

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya drabyaniṅ sy anu ika, inakunya viya, bhuvanaṅku, śārīraṅku, bāyuṅku, śabdaṅku, hədapku pasamvahanya vak ṅku kabeh, maṅkana liṅnya paṅaku, ikaṅ saṅ maṅaku tar kāku tapvan katuduh juga rasika, valiṅ tatan mevəh ikaṅ inaranan sy anu, mvaṅ ikaṅ inaku ta bapa ibu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya mevəh? ndah vi bapa ibunika sy anu, tar vavaha vuniṅ bapa ibunya ri dihyaṅ, takvanakna gavay puhun i daṅ acarya mvaṅ daṅ upadya karuhun ri bagavan ta, yar vruh irikaṅ inaranan sy anu, mvaṅ ikaṅ inakunya bapa ibu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kunaṅ saṅka riṅ puṅguṅnya, nahan mataṅyan takvanaknanya, maṅkana ta sira mpu, ta raṅga sira magavay, ya vruha irikaṅ inaku ni sy anu, bapa ibu, kunaṅ saṅka riṅ puṅguṅnira, nahan mataṅyan raṅga gumavay bapa ibunikaṅ sy anu, inavakənira ta ya rvaniṅ vaduri, ginavay puspa liṅga, ləmah binimba lavan gaṅsa liniṅir ya ta hədapinira bapa ibunika sy anu, hədapinika saṅ makvan, sinəmbahnya tekaṅ puspa liṅga, ləmah binimba gaṅsa liniṅir, kaliṅanya, pada puṅguṅ saṅ makvan lavan saṅ kinvan.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa padanya, kady aṅganiṅ vuta manuṅtun atuta tinuṅtun, kasasar pva ya riṅ alas gəṅ ṅaranya, kapan ata ya pamaṅguhakən mava, maṅkana ta saṅ makvan mvaṅ saṅ kinvan magavay puhun, kapan ata sira tətəs irikaṅ inaranan sy anu, apan pada vulaṅunira.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa kari hədapta ri bapa ibunika sy anu, tar vəkasniṅ sinaṅguh viśeṣa ika; ri huvusnya mati, luput mara maśārīra bapa ibunika sy anu rakva kavənaṅ ṅavehan makavakaṅ len, ahurip pva ya tutur maśārīra sapocap lavan anak putu, konan ta ya makaśārīra len, makavak ikaṅ liṅga liṅir puspa liṅga, tar kavənaṅ ata ya tan aṅga makāvak ika, ri huvusnya viśeṣa bapa ibunika sy anu kapva, mvaṅ viśeṣaniṅ bāyu śabda hədapnya; ri vəkasan vineh pva ya madadya-dadyana, kinvan makavaka ikaṅ liṅga liṅir pratimā puspa liṅga roniṅ vaduri, haləpas sakeṅ vuru kadaṅ mvaṅ ri vukvan aṅga saṅ viku pamvatan gavay, mataṅyan vehi bapa ibunika sy anu madadya-madadyana, vineh makavak tan avaknya, rasaniṅ vuvus saṅ paṇḍita, təka vəkasan sinaṅgah rahasya, bapa ibunika sy anu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            təka vəkasniṅ sinaṅguh dharmvattama mahaviśeṣa, apan vənaṅ sarva karya rikaṅ loka, magavay tar ginavay, ya ta mataṅyan na śāstrataḥ na gurutaḥ svataḥ ikaṅ sy anu, ṅaranya, na śāstrataḥ tar kəneṅ inajyan, tar katəmu deniṅ śāstra, na gurutaḥ luput tinakvanakən, tar kəna pinitəṅən deniṅ guru, kaliṅanya, sāratasvataḥ juga hana tar hinanakən, ṅaranya, na bhāryā, na putraḥ na bandhūbiḥ sira ta sinaṅguh dharma tuṅgal makavak ikaṅ bhuvana lavan sarva janma, na putraḥ tar panak tar paputu, na bhāryā tar parabi, na mātā na pitam svataḥ, sira ta svatah tar pabapa tar pebu, tar pasaṅka tar paparan, avis mrati drəsti.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            sira ta manon tar katon, vəruh tar kinavəruhan, pramāṇa tar kapramāṇan, manuduh tar katuduh, maśārīra tar śinarīran, mabāyu tar bināyvan, maśabda tar śinabdan, mahədap tar hinədapan, parəṅ gata juga mətu lavan śārīranya, bāyu śabda hədapnya, ar sakeṅ garbhavāsa ṅuni, ndah tapvan pakaṅaranya sakeṅ daləm vətəṅ, savətunta ri heṅ ata ya, inaranan deniṅ bapa ibu sy anu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya ta mataṅyan saṅ hyaṅ mevəh ṅaranika sy anu vaneh, apan hana śārīranya sinaṅgah sy anu, hana bāyu śabda hədapnya sinaṅgahnya sy anu, hana saṅyoga pasamohany avaknya kabeh, sinaṅgahnya sy anu, kaliṅanya pətəṅ pəpət andakara juga ṅvaṅ sabhuvana, tar vəruh i sinaṅgahnya bapa ibu lavan anak, syapa ta sira vihikan ri bapa ibunikaṅ sabhuvana, lavan anaknikaṅ loka, saṅ paṇḍita juga tar hana vaneh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            antianta puṅguṅnikaṅ loka irikaṅ inakunya bapa ibu lavan anak təkap devatā saṅhulun, kunaṅ gati ranak devatā saṅhulun tekiṅ tetəsakəna inaranan sy anu, yar kva liṅanta ri kami.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum, hayva ta kita tar meṅət ri bhedaniṅ katon, ṅuniveh saṅ manvan, nihan kəmbaṅniṅ vuṅavari pintonakna mami ri kita, pamratyan-apratyananta irikaṅ inaranan sy anu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            katon kəmbaṅnikaṅ vuṅavari denta, nambaṅ hulun, apa varṇanya titonta, baṅ pvaṅkulun, aṅət ri tinonya ṅaran ika, (dvara havan iṅ panonton kəmbaṅ vuṅavari ri vruh kita, taham yeku matanta gvala kalih viji, eṅət ri davaniṅ panonya ṅaran ika), (panonton kəmbaṅnikaṅ vuṅavari vruh kita, eṅət ri panonya ṅaran ika), saṅ tumon ikaṅ vuṅavari, syapa ta ya? Ranak devatā saṅhulun.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndah təguhi teka denta, yeka inaranan sy anu deniṅ bapa ibunta ikaṅ tumvan kəmbaṅnikaṅ vuṅavari, yeka manon tar katon ar hana ṅke ri śārīranya, kaliṅanya tar panon ikaṅ śārīra, kəmbaṅnikaṅ mata kalih viji, apa byaktanya pan panon.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan kita, taya turu ri kuləm avas ya rikaṅ kala, pijər biparita, nidra ta kita, dinvadvah pva kita deniṅ maliṅ, asuluh apañjutekaṅ maliṅ nalap drabyanta, matanta hana tah valat, dumələṅ, ndan tan panonya vinayaṅ-vayaṅan taṅan, tutukta tar parəṅə̄ dinulaṅan vuyah, tahanan byaktanikaṅ śārīra lavan mata, ananta ya manon, ikaṅ sy anu pih ikaṅ makakuruṅan ikaṅ śārīra tar turu ya tar kəneṅ harip mata, ica lila juga yan aməṅ-aməṅ ṅke ri svapna lakṣaṇa, kedi panonya ṅke panonya ṅka, ikiṅ śārīra samaṅke, kavəkas ri kalasa, ikaṅ sy anuṅ pih manon ata ya ri svapna lakṣaṇa, ar vaṅsil sakeṅ śārīra, maluy pva kaṅ sy anu mantuk ri śārīranya, malilir ta ya mataṅhi, ṅaranya, denikaṅ loka, tinonya taviṅ umahnya babak, maraṅraṅ denikaṅ maliṅ, mukanya hibək harəṅ, tutuknya mesi vuyah, drabyanya kabeh lilaṅ, tan pasesa katon denya, avuta ya krak aminta tuluṅ.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nahan paṅanumanan ar tan paton panon tan parəṅə̄ ikaṅ śārīra samaṅke, byaktanika sy anu juga ar ya manon ri sakala niskala, an ton kəmbaṅnikaṅ vuṅavari, an pakapanon hədapnya, makadora matanya kalih, an pākāsādhana bāyunya, makapamastu śabdanya, an pakapaṅastu śārīranya, an pakadvara ri ikaṅ bhuvana, nahan deyanta umupata ikaṅ inaranan sy anu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            təlas ika, apa ta avaknika sy anu, hana terika sira tar hana kunaṅ, yan ko liṅanta; tan si hana tan si tan hana, tan antaraniṅ hana lavan tan hana, jati juti kunaṅ tar jāti tar juti, tan antaraniṅ jāti lavan juti, tuṅgəṅ, tar tuṅgəṅ kunaṅ, tar si tuṅgəṅ tar si tar tuṅgəṅ, tar antaraniṅ tuṅgəṅ lavan tar tuṅgəṅ, kaliṅanya; tuṅgəṅ ri kavakanya, tar tuṅgəṅ ri kavakanya, antara ri kavakanya, sy anu ri kavakanya, yadyastun panaṅguhakən ta ya lavan hade, hade ata pvaṅkulun, hade ri kavakanya, ya ri kavakanya, sy anu ri kavakanya, kaliṅanya, taṅeh yan sədəṅ paśabda juga ika kabeh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya śabda, hana śabda tan hana śabda, jāti śabda, juti śabda, tuṅgəṅ śabda, tar tuṅgəṅ śabda, ya śabda; hade śabda, antara śabda, ikaṅ inaranan sy anu tapvan ta juga ika, an sira madrabya tan pinakadrabya, apa pva kapaṅguhananira.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            saṅ mamaṅguh atah tar kapaṅguh, ya jayanya kapaṅguha kaharəpta, avakniṅ sy anu, juga hiṅaniṅ kapaṅguh lavan kaśabda, mvaṅ kaviveka, aṅhiṅ ṅka ikaṅ śabda ata hiṅaniṅ mata kapaṅguha siṅ karəṅə̄, avakniṅ sy anu atah makahiṅaniṅ siṅ karasa mvaṅ kəna si śabda, kunaṅ bāyu śabda hədapnya, hiṅaniṅ karəṅə̄, karasa, kasparśa ika, lavan kəna vinastvan.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kunəṅ ika saṅ mamaṅguh, sira ta mamaṅguh tar kapaṅguh, yavat kapaṅguh tavat drabya, yavat drabya tavat pāpahade ika, apa po katəmvananira.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            saṅ manəmu atah pih tan katəmu, yavat katəmu tavat drabya, yavat drabya tavat pāpahade ika, apa ta karih katəpətarnanira yar kvaliṅanta.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            saṅ manəpəti atah tar katəpətan, yavat katəpətan tavat drabya, yavat drabya tavat pāpahade ika, umapa pva kavastonira.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            saṅ mamaston atah tan kavaston, yavat kavaston tavat drabya, yavat drabya tavat pāpahade ika, apa pva kahədapanira, yar kvaliṅanta.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            saṅ maṅhədap atah sih tar kahədap, yavat kahədap tavat drabya, yavat drabya tavat pāpahade ika, umapa po katvananira.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            saṅ manon ata sih tar katon, yavat katon tavat drabya, yavat drabya tavat papahade ika, umapa pva teṅət-iṅət anira.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            saṅ meṅət-iṅət ata sih tar teṅət-iṅət, yavat teṅət tavat drabya, yavat drabya tavat pāpahade ika, apa deyaniṅ kumavruhana sira karih, yar koliṅanta.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            yavat kəna kinavruhan, yan emana, yan evəha, yan aganala, yan alita ṅ sūkṣma tah kavruhanya kəna kinavruhana, tavat drabya juga ika kabeh de saṅ manon, kaliṅanya sy anu juga kusavruhi ika kabeh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa karih avakanika sy anu kaharəpta, mataṅyan kapaṅguha lavan kəna kinavruhana, kagaməla katon i karika sy anu kaharəpta, rūpa varṇa śārīranya kətah hiṅaniṅ katon kagaməl, makāvak iṅ lit ləjñəp, mokṣah hiṅaniṅ karasa kasparśa, makavak lilaṅ hənəṅ taravaṅ nirāśraya kunəṅ ika sy anu kaharəpta, maka kapaṅguhana siṅ karəṅə̄, hade śabdanika sy anu kətah makāvak lilaṅ hənəṅ taravaṅ nirāśraya, hiṅaniṅ maka kapaṅguhana siṅ karəṅə̄, makavak iṅ sūkṣma dadi hana dadi tan hana, kunaṅ ika sy anu kaharəpta, maka katəvaniṅ teṅət-eṅət, taha hade hədapnya sy anu kətah makavakniṅ sūkṣma.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            dadi hana dadi tar hana, maka katəvan hiṅaniṅ teṅət-eṅət, kunəṅ ṅka saṅ manon ikaṅ inaranan sy anu, tar katəmu jugeka, luput sakeṅ rika kabeh, tan hana ta vənaṅ tuməke sira, ṅuniveh kumavruhana sira, śārīranira rakva vənaṅa kumavruh hana sira, taha sira kətah kumavruhana śārīranira, apa denira kumavruhi śārīranira, tinonira ginaməlnira śārīranira, aku śārīra kumva ta rikaṅ śārīra, taha tan hana janma maṅkana, kevala inulahakən kəta, lumaku linakvakən, gumuliṅ ginuliṅakən, apa pva samadanya pakaṅaran śārīra, ica byavasāya nu gatanika saṅ manon juga mataṅyan arani, ya śārīra, inakunya ta ya śārīraṅku.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            bāyunira rakva vənaṅa kumavruhananira, taha sira kətah kumavruhana bāyunira, apa denira kumavruhi bāyunira, inasparśanira pasuk vətu ri ruṅnira, aku bāyuṅku, kumva karikeṅ bāyu, taha tan hana janma maṅkana, kevala masuk pinasukakən, mətu vinətvakən tuṅgəṅ kinuñci kətaṅ bāyu, apa pva samadanya pakaṅaran bāyu, ica byavasāya nu gatanika saṅ manon juga mataṅyan arani ya bāyu, inakunya ta ya bāyuṅku.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            śabdanira vənaṅa kumavruhana sira, taha sita kətah kumavruhi śabdanira, apa denira kumavruhi śabdanira, rinəṅənira vinastonakənira, aku śabdaku, kumva ta rikeṅ śabda, taha tan hana janma maṅkana, apa po tan pramāṇa śabda yyar vaknya, kevala mijil vinijilakən dadi hinərət pəgəṅ kəta ṅ śabda, apa pva samadanya pakaṅaran śabda, ica byavasāya nu gatanika saṅ manon juga mataṅyan arani ya śabda, inakunya ta ya śabdaku.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            hədapnira kari vənaṅa kumavruhana sira, tan hana sira kətah kumavruhana hədapnira, apa denira kumavruh hana hədapnira, meṅətnira hədapnira panonira, paṅrəṅə̄nira, ya paṅhədapnira, rinakniṅ paṅan inum lavan tavih, aku hədap ta kva hədap, kevala mari pakvan pinaripakvakən, kətaṅ hədap, vicitran midər kinara-kinarakən, apa pva samadanya pakaṅaran hədap lavan aṅən-aṅən, ica byavasāya nu gatanika saṅ manon juga mataṅyan arani ya hədap, inakunya ta ya hədapku, aṅən-aṅənku, nahan byaktanikaṅ śārīra, mvaṅ bāyu śabda hədap, ar drabya denikaṅ saṅ manon, ar tar vənaṅ ika kabeh kumavruha sira, apan byakta katəṅəra mvaṅ keṅət-eṅət pva hala hayuniṅ buddhi.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            18

                            Individual as The Witness

                            ndan katəṅər mvaṅ teṅət-eṅət, riṅ ulah lavan varṇa lavan śabda, syapa manəṅər, maṅiṅət-iṅət, saṅ manon ata sih, saṅ maṅhədap saṅ maśabda saṅ mabāyu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndah sira tika inaranan iṅ bapa ibunta sy anu, samulahakən ikaṅ śārīra, sira ta sinaṅguh acintya, adṛśya, abyapadeśa, advaya, avijñāna, avimohita, avarṇa, avasta, avācya, prabhūtarebava, atyantarebava.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            acintya ṅaranya, tan kahədap deniṅ hədapnya, adṛśya ṅaranya, tan katon deniṅ panonya, abyapadeśa ṅaranya, tar kavastvan kahananya, advaya ṅaranya, tar kəna sinaṅguh tuṅgal, apan ro ṅaran ika yan hana kumavruhan sira tuṅgal, avijñata ṅaranya, tan kəna kinavruhan deniṅ paṅavruhnya, avimohita ṅaranya, tar kəna puṅguṅan deniṅ puṅguṅnya, avarṇa ṅaranya, tar ilu varṇa ikiṅ pakavarṇa-varṇaniṅ śārīranya, avasta ṅaranya, tar kənan inaranan, avacya ṅaranya, tar dadi inujar-ujarakən.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nahan kavuvusan saṅ hyaṅ pramāṇa ikaṅ inaranan iṅ bapa ibunta sy anu, sira ika saṅ hyaṅ pramāṇa, ṅaranya, liṅ saṅ paṇḍita, valiṅ tatan seṅ karika saṅ hyaṅ dharma, vinuvusa ṅ matuha, apa sineṅniṅ dharma pramāṇa, apa sineṅniṅ pramāṇa rahasya, apa sineṅniṅ rahasya viśeṣa, apa sineṅniṅ viśeṣa tuṅgal, apa sineṅniṅ tuṅgal saṅ manon, apa sineṅniṅ saṅ manon ṅaranya, sy anu, apa sineṅniṅ sy anu, tar katəmu inaṅən-aṅən.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndah sy anu taya ṅhiṅ saviji, sira sinaṅguh bapa ibu lavan anak, apan ṅka bhaga vibhaga sira rumiñci avaknira, sira ṅhiṅ saviji makavak makalvir rat kabeh, humibəki bhuvana, kady aṅganiṅ pañjut saviji, pinasaṅ pva kaṅ vərati satus evu sakvadi, tapva ikaṅ vərati kabeh kāndəlan apuy, denikaṅ pañjut saviji, tar hana svaṅ riṅ panas dilah lavan teja, maṅkana ta saṅ manon, an kahanan kaṅ sarva janma, tar hana svar tan hana ləvih, arah ta pada bāyu śabda hədap juga pinakahuripnikaṅ sarat tar hana vaneh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndah sy anu taya ṅhiṅ saviji, sira ta sinaṅguh saṅ hyaṅ pramāṇa, makadrabya bhuvana lavan sarva śārīra, ṅuniveh bāyu śabda hədap, nambaṅ hulun ikaṅ inaranan iṅ bapa ibuniṅ hulun, sy anu kapva ikaṅ sira siddha saṅ paṇḍita, tar hilaṅan iṅ katuduhan saṅ hyaṅ dharma kaliṅanika, ya ta mataṅyan hinilaṅ ṅaran ika bapa ibu deniṅ pinaka-anak, ṅuniveh ṅaran saṅ prabhu, karuhun ṅaran saṅ paṇḍita, rahasya hila-hila laraṅan katuduhan saṅ hyaṅ dharma, kaliṅanika, patula bheda saṅ hyaṅ pramāṇa, kaguruvaktran saṅ sevaka dharma.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ṅanak mara tərus vruhnika sy anu, ar ya vruh tar kinavruhan, yar maṅrəṅə̄ tar karəṅə̄, yar maṅhədap tar kahədap, yar manəmu tar katəmu; ar yar manon tar katon, ar hana ṅke ri śārīranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndah ya ta sinaṅguh mokta jiva, ṅaranya, mokta tutur iṅ hurip, tar dəlaha po kamokṣan təmən, maṅke juga ya riṅ saṅ meṅət, kunaṅ ikaṅ saṅ viku maṅucap hələm yar huvus tapa, vanantarāṅiṇḍaṅ amajar-ajar rumuhun, kamənanya paṅguhakən kamokṣan, mvaṅ hələm yar praptiniṅ pati, yatika ujarniṅ viku hayan bhasmaran ṅaranika, kaliṅanya tar dəlaha kamokṣan, vinuvus, maṅke juga ya ri saṅ paṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndah pahapagəh tambakta, ya inarananiṅ bapa ibunta sy anu, ikaṅ manon tar katon ar hana ṅke ri śārīranya, ar ton kəmbaṅnikaṅ vuṅavari, sira ta svatah magavay tar ilu ginavay, sathana tar hinanakən, hayva ta linvaṅan hayva tinambəhan, hayva met vasana hayva salah hədap, aṅhiṅ ikaṅ sy anu juga viśeṣa tar hana vaneh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            təlas karasanika śabda devatā saṅhulun, atika saṅ manon inarananiṅ bapa ibuniṅ hulun sy anu, ar sira ṅhiṅ saviji makadrabya bhuvana lavan śārīra, ṅuniveh bāyu śabda hədap, sira pramāṇa tan kapramāṇan irikaṅ rat kabeh, liṅ saṅ devatā saṅhulun, umapa pva kaṅ sy anu maṅhədap sukha duhkha, tuha lara lavan pati? apan sira pramāṇa liṅ saṅ devatā saṅhulun, tar kapramāṇan irikaṅ rat, kapramāṇan teka sy anu maṅkana, apaniṅ hədap ya papa, syapa ta mehika maṅhədap, yar kvaliṅanta ri kami.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum, tuhu kita, sukha duhkha hinədapan ikaṅ śārīranya, saṅka yyar vaknya juga kəta tekaṅ sukha duhkha hinədapnya, kady aṅganikaṅ apuy, an sakeṅ enaknya ikaṅ panasnya dilahnya tejanya, maṅkana ta saṅ manon an sakeṅ vaknya ikaṅ sukha duhkha hinədapnya, prihati lavan inak ambək, ya ta mataṅnyan pāpa ikaṅ sy anu pavak paśārīra, apan ri kalanya rakut, ikiṅ śārīra ganal rakva ikaṅ sy anu paṅhədap pāpa, makaśārīraṅ alit sūkṣma maya ri svapna lakṣaṇa, pāpa ata ya maṅhədap sukha duhkha ata ya ṅke ri paṅipyan, kaliṅanya yavat mavak śārīra juga ika sy anu, tavat maṅhədap sukha duhkha.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa upamana, kady aṅganiṅ tata mikul-mikul mabyət, ri kalantat pikul ika, kita kədap byətnya, sakarəṅ kitat pikul ika, sakarəṅ kita kədap byətnya, asuve kita pikul ika, asuve kita kədap byətnya, tiniṅgalakən pva kaṅ pinikulta, ndah mara ta kita kədap abyətnya, ica lila ta kita siṅ śaraṇa, kaliṅanya svabhavaniṅ mikul-mikul juga humədap byətniṅ pinikulnya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya ṅkana tekiṅ sy anu rakut ikiṅ śārīra samaṅke, svabhavanya juga humədapi sukha duhkha, tuha lara lavan pati, ndi karih paranan ikaṅ sy anu luput iṅ sukha duhkha, salaha deniṅ tuha lara lavan pati, viku aśrāvaka tyagambara aləməha yan kəneṅ gavay, anusup aṅidaṅ amajar-ajari rəban sampvara, ekavasa ta ya tuṅgal-tuṅgal, yaya juga ta kabeh tar luput ri sukha duhkha ta lara lapa panas tis tuha pati.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kaliṅanya sagvananya lavan salahanya ta juga tinut kinuñci ginuku deniṅ pāpa pañcagatisaṅsara, apa sinaṅguh pāpa pañcagatisaṅsara ṅaranya, pañca ṅaran iṅ lima, agati taṅ maṅhədap, saṅsara ṅaraniṅ pāpa, ya ta mataṅyan pañcagati saṅsara ṅaranya lima kətah karananikaṅ sy anu paṅhədap pāpa, lima ṅaranya, nyaṅ bhuvana, nyaṅ śārīra, nyaṅ bāyu, nyaṅ śabda, nyaṅ hədap, nahan lima ṅaranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            19

                            Sins and Sufferings

                            apa sinaṅguh pāpa-saṅsara ṅaranya, yeka śaraṇanikaṅ sy anu paṅhədap sukha duhkha panas tis lara lapa tuha pati, kadi kahədap ikaṅ pāpa samaṅkana kabeh denikaṅ sy anu, ya tan hana ikaṅ bhuvana tinapaknya, lavan ikaṅ śārīra pinakāvaknya, ya pinakapaṅhədapnya pāpa, ikaṅ bāyu ya pinakasādhananya pāpa, ikaṅ śabda ya pinakaśabdanya pāpa, ikaṅ hədap ya pinakapaṅhədapnya pāpa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa mataṅyan pinakapāpa ikaṅ hədap, kahədap ika rikaṅ pāpa, hala hayu lara lapa, panas tis de saṅ manon, ya tan hana ikaṅ hədap pinakapaṅhədapnya iriya, taham pih, tan hana maṅkana ṅaranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nahan drəstanta iriya, kadyaṅganikaṅ kayu magəṅ ri təpiniṅ havan, rug ika rika yar vulatanən juga, ṅuniveh yar halivatanya, aṅel ike rika, taham pih pəraṅ pva kita ya ri prəkuli tan vaduṅ, rugnya tinəka, atavan i ṅel kita denikaṅ prəkuli tan vaduṅ, aṅel pih agərah ikaṅ sarva sandhi, tar dvat maṅkana ta saṅ manon, aṅel deniṅ hədapnya, lavan drabyanya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya kaṅkən kayu magəṅ, nyaṅ sukha vahye salvir katon lavan karəṅö, apa kaṅkən prəkul lavan vaduṅ, yekiṅ hədap, apan byakta pva ya pinakamarganiṅ lara kiṅkiṅ ikeṅ manah, nahan lvirniṅ hədap, an pinakapāpa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa lvirnikaṅ śārīra pinakapāpa, yateka uṅgvanta humədap ikaṅ sukha lavan duhkha, uṅgvanta humədap ikaṅ hala hayu, uṅgvanta humədap ikaṅ lara lapa, panas tis, kiṅkiṅ prihati suṅsut, ya ta mataṅyan paṅhədapaniṅ ikeṅ śārīra, nahan byaktanya ikiṅ avak ar pinakapāpa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa mataṅyan pinakaikeṅ hurip, saṅka ya kumar sumusuk, sumiku ikeṅ bāyu ri kulit, ri dagiṅ, ri puhun vulu, kahədap tekaṅ panas tis, bata pita, salesma, rorəm, ṅəlu hulu, lara hati, ipa pulaṅkanikaṅ bāyu ṅka riṅ avak, hetunika, nahan byaktanikaṅ bāyu pinakapāpa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa lvirnikeṅ śabda pinakapāpa, yateka amyaktakən malara lavan maṅel, apa lvirnya, anaṅ alara, anaṅ aṅel, anaṅ apanas, anaṅ atis, anaṅ ahis, nahan byətnya kəta kəna taṅ lara hinədapnya ri śabdanya, anaṅ alaraku, anaṅ apanasku, aduh atis dahatku, aṅəlu aku, əhah pətəṅ panonku, valaṅun hulun.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndah nahan liṅnya myaktakən ikaṅ pāpa hinədapnya ri śabdanya, ya ta mataṅyan kavah ikeṅ śārīra, pinakavvayniṅ kavah ikaṅ bāyu, pinaka-apuyniṅ kavah ikaṅ śabda, pinakapanasnikaṅ vvayniṅ kavah lavan apuy ikaṅ hədap, kavəruh ikaṅ śārīra, nahan lvirnikaṅ sinaṅgah kavah ṅaranya, paṅhədapan saṅ manon sukha duhkha, nyapan tahan ikaṅ malara juga sirānaṅguh ta maṅhədap pāpa, taha pada ikaṅ rat kabeh maṅhədap pāpa, ikaṅ varas liṅnikaṅ loka pāpatika, kadi kasuṅsaṅ kavalik ikaṅ vvaṅ sabhuvana, mamet pinaṅan sinandaṅ, grama viku mara ya pada vulaṅ vulikən mamet haraka mvaṅ sādhana, tar vənaṅ dumaranaṅ tis lapa panas kaliṅanya, tatan idva ta ikaṅ prihati lavan kiṅkiṅ kabukti denya, səsəb rujit runtiṅ ikaṅ manahnya, vetniṅ putək hatinya, kaliṅanika, apa ta hetunikaṅ kabeh ar kahədap denikaṅ sy anu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ri hananikaṅ bhuvana tinapaknya, hananikaṅ śārīra, mvaṅ bāyu śabda hədap kaliṅanya, ya ta mataṅyan tanuṅ vah janma tan paśārīra, muvah pinet saṅ viku, apan bava cakra mavaluy-valuy ikaṅ rat, huvus mati muvah maṅjanma, hinədapnya ikaṅ pāpa muvah, sagaropama, kady aṅganiṅ tasik tan pākāśa, tan laṅgəṅ pasaṅ surud.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa upadyanta, kady aṅganiṅ āditya, lavan vulan, tiləm puhun agəṅ madəmit, tan kahuvusan, maṅkana tekaṅ sarva janma pavaluy-valuy rikaṅ bava saṅsara, huvus manati muvah maṅjanma, mati-mati muvah maṅjanma, tatan pahiṅan tan pakahuvusan ya paṅhədap pāpa saṅsara vəkasan, ya ta mataṅyan aləməh saṅ kavi təlas meṅət janma maśārīra muvah, an katon pāpanikaṅ sarvo janma, pada kasuṅsaṅ kavalik maṅjanma maṅusi tavaṅ, tar hanenaknya ṅhel juga phalanya kabuktin denya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa ta karananikaṅ sy anu luput saṅka ri pāpa pañcagati-saṅsara, tar kalaṅkahan deniṅ rahineṅ vəṅi, tar kaleran deniṅ ler, tar kakidulan deniṅ kidul, tar kakulvanan deniṅ kulvan, tar kavetanan deniṅ vetan, tar kasvaran deniṅ svar, tar karuhuran deniṅ ruhur, tar liganan deniṅ candrāditya, tar kaganalan deniṅ śūnya-taya, tar kadyota deniṅ sarva janma kabeh, tar kaganalan deniṅ ganal, tar kalitan deniṅ alit, tar kaparikusta deniṅ bhuvana.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            20

                            Five Sections (vuku lima)

                            ndya tekaṅ petən ranak saṅ paṇḍita, yar kvaliṅanta, hana vak sesa nugraha saṅ siddha paṇḍita ri kami ṅuni, surud mami sakeṅ sira, pañcamarga ṅaranya, vuku lima karaṇanikaṅ sy anu luput ta saṅka riṅ pāpa pañcagati saṅsara, pratekanya nihan: sandhi, tapa, luṅguh, pratyakṣa, kaləpasən, yavat ika sy anu vruh ri kaliṅanika samaṅkana maṅke, tavat ləpas pāpa kabeh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndan hələm ta kita varaha mami ri samaṅkana, yan təlas menak atah karasa naṅnikaṅ bāyu śabda hədap denta, hələm punya ri bhuvana mvaṅ ṅ irikaṅ sarva janma, avasa gili-gili ata kita irikaṅ inaranan sy anu, apagəha ar sira anon tar katon, pramāṇa tar kapramāṇan,, ar sira ṅhiṅ saviji makadrabya bhuvana lavan śārīra, ṅuniveh bāyu śabda hədap, avaṅ sevaka kəna ta ya rumuhun, tirun sakramaniṅ hulun, ar pasevaka ṅuni ri saṅ paṇḍita, iti kojaran saṅ manon, kayatnakna saṅ sevaka dharma.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            21

                            First Section: Sandhi

                            nyaṅ sandhi təmbəyniṅ saṅ paṇḍita maṅucap vuku, sandhi ṅaranya si tutur, ya pinakasipatnikaṅ bhuvana lavan sarva janma, mataṅyan tar salah tuvuh, tar salah rūpa, tar salah rasa ikaṅ rat kabeh, abənər tumiru bapa ibunyan mvaṅ vit bvatnya ikaṅ sarva janma, vvaṅ manak vvaṅ, kəbo manak kəbo, sapi manak sapi, sarva tumuvuh tar salah tuvuh pada kalaya-layanya, makasəvə-səvənya, tar salah vvah tar salah rasa, vruh juga ya kabeh ri jātinya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa ta makahetu ika, tuturnya tah, apan pinakapañjinya, lavan pinakāsandhinya dumehnya, maṅkana lvirnikaṅ sarva tumuvuh mvaṅ sattva, si tutur atah dumadhyakən ika, ya ta mataṅyan bənər paṅbaṅun ikaṅ sarva janma.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa upamana terika, kadyaṅganikaṅ kayu pinraṅan, ya tar sipatin avilut jātinika, sinipatan pva ya de saṅ undahagi mamraṅi, ya ta hetunyan abənər, iva maṅkana tekaṅ si tutur ar ya pinakasipat ikaṅ bhuvana, lavan sarva janma, tuturnya hetunya pada vruh ri jātinya mvaṅ sobhavanya, abənər tan salah tuvuh ikaṅ rat kabeh, deniṅ apa, deniṅ tuturnya ta sih.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa ya apan kapo kahanan tutur ikaṅ rat kabeh, kady aṅganiṅ bāyu śabda hədap ar hibək ikaṅ bhuvana lavan sarva janma, maṅkana tekiṅ si tutur an hibək iṅ bhuvana lavan sarva janma, maṅkana tekaṅ tutur ar hibəki ikaṅ bhuvana.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya, təṅo-təṅon kətah lvirnikaṅ rat kabeh, vulat ri bhuvana, pagantiniṅ vəṅi lavan rahina, linduniṅ ləmah, polah hiliniṅ vay, pasaṅ surudniṅ tasik, pavalikan iṅ ryak, iriṅniṅ aṅin, habətniṅ rivut, idərniṅ halisyus, tampuniṅ hudan, kupakniṅ gəlap, pagənturniṅ gərəh, gəntərniṅ patər, ibərniṅ handaru, larapniṅ kilat, halintaṅniṅ kavaṅ-kavaṅ mvaṅ kuvuṅ-kuvuṅ, pakəmpəlniṅ mega, kədapniṅ vintaṅ lavan paramāṇuh, paṅibva-ṅibvaniṅ pətəṅ, paṅlvaṅ panambəhniṅ vulan pūrṇama lavan mavasyaña; prākāśaniṅ kəñar saṅ hyaṅ āditya, pinakasuluhniṅ bhuvana, atutur teka vətu vetan sumurup i kulvan sarisari, inakan ikeṅ vətu kulvan təka ya, sumurup i vetan.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            taha sih atutur ta ya ri vətunya, dəlit teka kabeh denta, takarin tutur saṅ manon ta, ar pakavak ika samaṅkana kabeh kaliṅanika, talihikən ta vulata rikaṅ sarva tumuvuh, kayu, dukut, rondon, odvad, pada vruh ri tuvuhnya, paśārīranya, pasəvənya, pakəmbaṅnya, pavvahanya, tan salah rasa, tar vinarah, tar inatag ri deyanya pakəmbaṅ-avvah, vruh atutur juga ya kabeh ri masanya lavan ri kalanya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            dəlit teka kabeh denta, takarin tutur saṅ manon ar pakavak ikaṅ samaṅkana kabeh karih kaliṅanika, nahan byaktanikaṅ rat ar kapo kahanan tutur, nda nagata samana tad iti yan vruh ikaṅ rat ar hanaṅ tutur iriya, apan vulaṅun tar vruh ar viśeṣa lavan pramāṇa, aji gəlar pūjā samādhi atah viśeṣa liṅnya, mvaṅ hana hyaṅ devatā, bhaṭāra bhaṭārī sinaṅgahnya pramāṇa, tar eṅət ar ya viśeṣa bhāṣa kumavruhi maganal malit sakala niskala, tatan maṅkana saṅ paṇḍitān atutur, vruhāṅeṅət anəkət sira, ar sira ṅhiṅ saviji viśeṣa makadrabya bhuvana lavan śārīra mvaṅ bāyu śabda hədap, ya ta mataṅyan tikṣṇa vruhnira, bhāṣa, vasitva, vagni, tut,

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            vigata, vidagda, labdhasmṛti, prajña, meṅət tonan rahina ata, vihikan atutur laṅgəṅnya, nahan pinakaviśeṣa saṅ manon, apan kāvak tutur.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa pinakapāpa saṅ manon irikaṅ sandhi, nidra tan atutur si lupa puṅguṅ tan eṅət an vihikan, gəlo-gəlo, ləṅo-ləṅo parama-biṅuṅ, tar vruh jugul dumeda dusaprajñāna pətəṅ pəpət andakara, paṅan inum turu viparīta, alupa ta ya pramāṇa lavan viśeṣa, milu tumut misesakən aji mantra gəlar pūjā, mvaṅ hyaṅ devatā.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nahan pinakapāpa saṅ manon ri sandhi, ika taṅ sandhi ṅaranya, seṅ iki, apa sineṅnika si tutur, sineṅniṅ tutur si tar pakavuruṅan, sineṅniṅ tan pakavuruṅan si təka, apa kaliṅaniṅ təka.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            təka tar denikaṅ aji gəlar pūjā, təka tan deniṅ tapa brata samādhi, təka tan deniṅ yasa punya kasaladri, təka juga ika saṅ manon, deniṅ apa, deniṅ tuturnya, apa byaktanya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan kita dataṅ manəmbah ri kami, tuturnya tah tuməkakən kita, nihan ta ṅvaṅ maparan-paran venya gama layar kunaṅ, manabraṅ irikaṅ nusa para nusa; ri palembaṅ, ri tañjuṅpura, ri jambuddhipa, ri cina, ri kəliṅ, ri gədah, ri campa, ri malayu, muvah ta ya mulih mvaṅ ri Java pada tar salah dunuṅan, dunuṅan ta ya ri anak rabinya, kapva masuk vi umah, apa ta tuməkekən ika, tuturnya tah, nahan byaktanikaṅ tutur an panəkakən ri sakala.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanika saṅ manon, ar təka deniṅ tuturnya ri niskala, ri neṅətnira tut ikiṅ śārīranira tutur, taṅ bāyu śabda hədapnira matutur, apan tutur pura samulahakən śārīranira, mvaṅ bāyu śabda hədapnira, syapa pva matutur saṅ manon juga, kaliṅanya, maśārīra tar paśārīra ikaṅ saṅ manon, ‘tuturnira atah tuməkakən sira, sakala niskala atah avaknika saṅ manon, tuturnira atah tuməkakən sira raseta sabyakta tuhu liṅ saṅ paṇḍita, nahan sinaṅguh sandhi ṅaranya, liṅ saṅ paṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            22

                            Second Section: Tapa

                            maṅkana tekiṅ tapa, apa pinakarasanya, si liṅlaṅ, apa mataṅyan aliṅlaṅ, ri eṅətnira pakadrabya bhuvana lavan śārīra, ṅuniveh bāyu śabda hədap, an aṅhiṅ sira saviji pramāṇa tan hana vaneh, ya ta mataṅyan tar karakətan sarva mala, hyun lulut ilik tṛṣṇā tan hana ri saṅ meṅət, aləṅis juga manahnira; si nistṛṣṇā, tan asih, tan ahyun, tan akuṅ, tan onaṅ, tan harsa, tan aharəp, tan adṛḍha, tan raga, tan alah-alah, varəg vruh sih jiva bhāṣa humus juga, ya byakta nirmala lilaṅ ṅaranya, tan kapramāṇan deniṅ śārīranya, ṅuniveh bāyu śabda hədapnira, nahan pinakaviśeṣanikaṅ saṅ manon, yar tapa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa pinakapāpa saṅ manon yar tapa, si kavyavandhana deniṅ śārīranya, bāyu śabda hədapnya, akup ata ya ri takut, tṛṣṇā, asih, lulut, unaṅ, harsaku, giraṅ, drəda, hyun, sy alah-alah, si tan varəg, raga, doṣa, loba, moha, matsarya, timburu, nahan pinakapāpa saṅ manon yar tapa, yavat ika saṅ manon kapramāṇan deniṅ śārīranya bāyu śabda hədapnya mvaṅ katutakən deniṅ tṛṣṇā, tavat bavacakra saṅsara valu-valuy janmaṇika saṅ manon, nitya maṅhədap saṅsara pāpa ika yan maṅkana.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya pinakapāpa ri sakala niskala ikaṅ si tṛṣṇā, nihan ta vvaṅ malaki-rabi, pada ta ya masih malulut, nahan apañcalan iṅ buddhinya pakurən, atadin ta ya pasha sādhanāntara, pada tāyvanaṅ avaluyanta, vetniṅ pada tṛṣṇā kaliṅanya, aparan ta mavaluyakən ika, tṛṣṇānya atah.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan ta ṅvaṅ hilaṅ masnya, mati anaknya rabinya kunaṅ, təka taṅ lara kiṅkiṅ iriya, anaṅis ta ya, krak, akuru maṅkiṅ tar kəneṅ paṅan lavan turu, vetniṅ prahati kaliṅanya, apa dumehnika maṅkana laranya, deniṅ tṛṣṇānya tah, nahan byaktanikaṅ tṛṣṇā pinakapāpa ri sakala de saṅ manon.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya pinakapāpa ri niskala ikaṅ si tṛṣṇā, nihan kady aṅganiṅ vvaṅ umiṅgat sakeṅ umahnya ri deśanya mahasta ya mamet deśa, ndi tan paṅənakən ikaṅ deśa pinaranya kabeh, mon iṅ taya riy umahnya deśa bhuminya, mulih ta ya tar kasulan, katəmu pva kvemahnya turu ṅ pva saka paripūrṇa, təka ta ya mandəl ri yumahnya, rug n avuk hilaṅ pva komahnya, dadi ya mamaṅun umah muvah iva maṅkana tekaṅ saṅ manon ya katut deniṅ si tṛṣṇānira ri niskala.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            mataṅyan hana vvaṅ mati huvus tinivakən ri səma, ahurip muvah mati mabaṅun, ṅaranya, vaneh deniṅ loka, avūk drava pva śārīranya, dadi ya magavay śārīranya muvah, mataṅyan hana vvaṅ jātismara, ṅaranya, deniṅ loka, ri umahnya janma, tatan adva kahədap tekaṅ pāpa pañcagati saṅsara muvah denya, apa ta makasamanda ika, deniṅ tṛṣṇānya atah, nahan byaktanikaṅ tṛṣṇā pinakapāpari sakala niskala, vruh pva kaṅ saṅ paṇḍita pinakapāpaikaṅ si tṛṣṇā.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya ta mataṅyan prahən pəjahən ikaṅ nistṛṣṇā de saṅ sevaka dharma, katəmu taṅ alilaṅ agili-gili luput taṅ saṅkariṅ maśārīra, pinoh pva rasaniṅ luput saṅkariṅ maśārīra, katəmu ta rasa taṅ lina, ṅaranya, pāpa kətah ika, kadi ta kahədep ikaṅ pāpa denikaṅ pramāṇa ta, ya tan līna samanda ikaṅ pramāṇa makavaknya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa karir sinaṅguh līna, ṅaranya, kady aṅganiṅ vvay vvarən ta lavan tvak, byakta ya tuṅgal sama rūpa sama varṇa, tar kəna padudvan muvah, ndan asiṅ makveh mariṅ suda katədak, ya vvay makveh vvay marisuda tvak, tvak makveh tok mariśuddha vvay.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            iva maṅkana tekaṅ saṅ manon, ar tapa ri kusa ta deniṅ makveh, apa makveh, ṅaranya, nyaṅ bhuvana, nyaṅ śārīra, nyaṅ bāyu, nyaṅ śabda, nyaṅ hədap, nyaṅ tutur, nyaṅ lupa, nahan ta makveh ṅaranya, umari kusa saṅ manon, saṅkariṅ lina samadanya ri samaṅkana.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nahan mataṅyan paṅhədap pāpa vəkasan, deniṅ lina samada kaliṅanya dinəlö-dəlö pva kaṅ saṅ manon, kadi śārīra vinasvas, kadi bāyu, kadi śūnya-taya, linilaṅ-lilaṅ kadi śabda, kadi ākāśa, iniṅət-iṅət kadi hədap, linit-lit kadi tutur, tinələṅ-tələṅ kadi lupa, kintu ta maṅkana hade drabyanira ika kabeh, kunaṅ apan lina sambaddha, nahan mataṅyan kadi maṅkana kabeh, ya ta mataṅyan paribhāṣaniṅ viku ri mahāpralaya ikaṅ lina, ṅaranya, marahakən linanya ri pāpa, kaliṅanya, apa ta karih paribhāṣaniṅ vvaṅ ri krəta ṅuni.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum, mati juga, apa kaliṅan iṅ mati, umati ta ikaṅ pāpa kabeh kaliṅanya, ndya lvirnikaṅ pāpa inatita saṅ manon, nyaṅ bhuvana lavan śārīra, mvaṅ bāyu śabda hədap, ṅuniveh taṅ rabi anak hulun, ləmah sima vənaṅ-vənaṅ, nahan inatita saṅ manon, kalaniṅ prata nirbana, ya ta kaliṅaniṅ mati liṅnikaṅ loka, umati ta ika kabeh kaliṅanika, pinəh pva rasaniṅ maṅatita, katəmu ta rasaniṅ maṅandəl tar kandəlan, kady aṅganiṅ manuk, umandəl ri gunuṅ tan ilu gunuṅ, umandəl ri kayu tan ilu kayu, sāndəlan ikaṅ manuk ta juga tan tūt sāndəlanya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            iva maṅkana tekaṅ saṅ manon, apan ṅandəlan tan kandəlan, kapan ta saṅ manon apa ṅandəli tar kandəlan, yar kvaliṅanta maṅke ndah, umilu ta ri kita ləmah atuṅgu ri ləmah, taham pih, kari kita sali atuṅgu ri sali, taham pih tan ilu juga kita siṅ sogvananta, ri niskala tovi, maṅandəli tan kandəlan ata saṅ hyaṅ pramāṇa, umandəl ri bhuvana śārīra saṅ manon, tan ilu bhuvana tan ilu śārīra, umandəl ri bāyu śabda hədap saṅ manon, tan ilu bāyu śabda hədap, umandəl ri tutur lupa saṅ manon, tan ilu tutur tan ilu lupa, umandəl ri śūnyataya paramārtha saṅ manon, tan ilu śūnyataya paramārtha, umandəl riṅ vvay lavan tasik saṅ manon, tan ilu vvay tar kapələk tar amələs, umandəl riṅ apuy saṅ manon, tar kapanasan tar gəsəṅa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ṅuni kalanya paśārīra kətah ika saṅ manon kapanasan deniṅ ṅ apuy, kapələka deniṅ ṅ vvay, təlas pva sira tyakta tumiṅgalakən ika kabeh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa ta mataṅyan kapələkan, lavan kapanasan rakva, nahan maṅandəli tar kandəlan, ṅaranya, pinoh pva rasaniṅ maṅandəli tar kandəlan, katəmu ta rasaniṅ siddha, siddha tar kaleran deniṅ ler, siddha tar kakidulan deniṅ kidul, siddha tar kakulvanan deniṅ kulvan, siddha tar kavetanan deniṅ vetan, siddha tar kasvaran deniṅ svar, siddha tar karuhuran deniṅ ruhur, siddha tar kaganalan deniṅ ganal, siddha tar kalitan deniṅ lit.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya ta kaliṅan iṅ paribhāṣa saṅ siddha devatā, liṅniṅ ṅvaṅ ri tuhun ta yan teki, huvus luput ri pāpakabeh, kaliṅanya, ya ta kaliṅan iṅ saṅ ṅādityaṅ, maluy hyaṅ kaliṅanya, pinoh pva rasaniṅ siddha, katəmu ta rasaniṅ ekatva, ekatva, ṅaranya, tuṅgal ikaṅ saṅ manon maluy ri svabhavanira, manon tar katon, nahan tapa ṅaranya makarasa lilaṅ nistṛṣṇā liṅ mahapaṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            23

                            Third Section: Luṅguh

                            maṅkana tekaṅ luṅguh, apa pinakarasanya si pagəh tuhva tekeṅ saṅ manon mapagəha ri vruhnira ri sakala niskala, apa pagəhanika saṅ manon ri sakala, tar ilva misesakən aji mantra huṅkara, gəlar pūjā dhyāna samādhi, tar ilva miśeṣakən tapa brata, tar ilva miśeṣakən guṇa-guni, nahan kapagəhnika saṅ manon ri sakala.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya kapagəhan ika saṅ manon ri niskala, hayva sira mahavvilan, apa kaliṅanya, kadi vruh marika saṅ manon ri vvilanya, pakavak ikaṅ bhuvana lavan śārīra, pinakapāpanya, kadi vruh marika saṅ manon, pakavak ikaṅ bāyu śabda hədap pinakapāpanya, apa upamana ar tar vruh ri vvilanya pakavak ika kabeh, ar ya pinakapāpanya, nyaṅ ṅvaṅ mara riṅ alas maṅidək iṅ rvi, mareṅ pāpuyan maṅidək iṅ apuy, mareṅ təgal maṅidək iṅ tahi, apa hetunikaṅ rvi tahi lavan apuy, ar kedəkan denta, saṅkariṅ vruhta karika, taham pih mahavvilan ta ṅaranika vruha ya, kunaṅ saṅka riṅ puṅguṅta kaliṅanika, mataṅyan atambaha ya denta, tatan adva kahədap taṅ lara bva mvaṅ panasnikaṅ apuy denta, iva maṅkana tekaṅ saṅ manon an pakavak ikaṅ bhuvana lavan śārīra samaṅke, saṅka riṅ tar vruhnya pāpa mavak maśārīra.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kaliṅanya, mataṅyan mavak maśārīra, tatan adva kahədap tekaṅ sukha duhkha denya, kabukti tekaṅ pāpa kabeh, vruh pva kita pāpa saṅsara mavak maśārīra, apa ta mataṅyan pavaki muvah yan huvus tumiṅgalakən śārīranya, vvilan ta ṅaranika, apa mataṅyan vvilan sira, tar hana viku mvaṅ sira mavak maśārīra, mari tuṅgal mari pramāṇa ṅaran ika, yan hana kumvana sira mavak maśārīra vvilan ta ṅaran ika yan maṅkana, apa byaktanya maṅke ri sakala.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndah tan hena ta kumvan sira asiṅ sagavaynira, mvaṅ tatan pamalaku ikaṅ sarva kriya ginavay, apa byaktanya, amah aku gavayku, kumva ta rikaṅ gaga savah, taham pih tan hana janma maṅkana, maṅkana ta kita ginavay ika kabeh, tar hana kumvan kita, kita tah maha mahyun ginavay, ginavay ta pva kaṅ umah gaga lavan savah, tatan adva kahədap tekaṅ ṅaṅel, agrah maṅkəp nu sandhi ta kabeh, kadyaṅga nikeṅ umah gaga lavan savah, ar tan pamalaku ginavay ri kita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana tekaṅ śārīra mvaṅ bāyu śabda hədap, ar tan pamalaku ginavay de saṅ manon, amah aku gavay śārīra ta paṅhədap papa, amah aku gavay bāyu śabda hədap, sadananta paṅhədap pāpa, kumva ta rikaṅ śārīra mvaṅ śabda śabda hədap, taham pih tan hana maṅkana, tan pamalaku ika kabeh ginavay irikaṅ tuṅgal, lavan ika saṅ manon, agavay ika kabeh, tan hana kumvan sira, mari tuṅgal mari pramāṇa ṅaran ika, yan hana kumvan sira, kunaṅ apan saṅ manon juga maha mahyun magavay ikaṅ śārīra, mvaṅ bāyu śabda hədap pinākasādhananya, mvaṅ pinakahuripnya, paṅhədap pāpa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            vruh pva kaṅ saṅ manon ar pāpa mavak maśārīra, meṅət ar saṅsara pakahurip ika bāyu śabda hədap, ava savla-vla vruhnya i landəp rvi, bvaṅniṅ tahi, panasniṅ apuy, apa ta mataṅyan ambaha ya, vvilan ta ṅaran ika, apa ta rvi ṅaran ika, yekiṅ bhuvana svarga patala, apa ta tahi ṅaran ika, yekiṅ śūnyataya paramārtha, apa ta apuy ṅaran ika, yekiṅ sarva janma kabeh, ṅuniveh ikaṅ rūpa samaṅke, kapanasan deniṅ ya vaknya, avulaṅ-valikən mamet haraka mvaṅ sādhana, dəlon tekaṅ sarva janma kabeh nyaṅ sarva tumuvuh mvaṅ sarva sattva, karuhun ikaṅ janma si vvaṅ, pada ika kabeh maṅhədapa, tatan vruh ikaṅ janma vvaṅ ika denya i laṅgəṅniṅ pāpa, hana menmen lumaku lampuran, hana panusupi ri gunuṅ, tyagambara vaneh majar-ajari rəban sampvara, valiṅnya luput iṅ pāpa pakolah ika, taha yaya tinut iniku deniṅ pāpa panas tis lapa, kinuñci rinujit ginəsəṅ deniṅ kiṅkiṅ prahati, tinadyan ninara kinara tinambah deniṅ tuha lara pati, tatan adva raga doṣa lobha moha madəmak sar yar, murub dumilah guməsəṅ hatinya, apa yapan tan pelagan ikaṅ papa, apan ri hananikaṅ śārīra mvaṅ bāyu śabda hədap tinutniṅ panas tis, lara mvaṅ lapa, pinakarambatniṅ tuha lara pati, lara kətanikaṅ sarva pāpa kabeh, enak tərus denta vruh ara gili-gilik mara katonan iṅ saṅsaranikaṅ sarva janma de saṅ manon.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya ta mataṅyan dadi saṅ paṇḍita tumiṅgalakən śārīranira, mati tan pakarani lara, syapa mahādyuta sumayutana sira, yar aharəp tumiṅgalakən śārīranya, apan drabyanira ikaṅ bāyu śabda hədap, mvaṅ ikeṅ bhuvana śārīra, tar vənaṅ ika kabeh humandyutan iṅ sira mvaṅ sumayutana sira, yar aharəp luṅha tumiṅgalakən śārīranira.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa upadyanta, kady aṅganiṅ saṅ pradhāna, mahyun ta ya miṅgati saṅkariṅ umahnya bhuminya simanya, vənaṅ ṅka rikaṅ umah bumi sima sumayutana sira, taham pih tan hana liṅnikaṅ umah bhumi sima, yan tuṅgun yan ayyarkəna tan hana juga liṅnika, maṅkana kavənaṅ-vənaṅnya kabeh, kəbo sapinya, mas maṇiknya, tan hana liṅnika kabeh, yan iyyarkəna tar vənaṅ ika sumayuta saṅ pradhāna, yan aharəp, umayyarkəna ya, yan ayyar kəna yan tuṅgun, tan hana juga liṅnikaṅ drabya kabeh, saṅ pradhāna madrabya juga vəkasnika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            iva maṅkana tekaṅ saṅ manon tar hana vənaṅ sumayutana sira, yar ahyun luṅha tumiṅgalakən śārīranira, śārīranira kari vənaṅa sumayutana sira, taha tan hana liṅnikiṅ śārīra, tuhun ulah-inulahakən kəta ṅ śārīra, yan tuṅgun yan iyyar kəna tan hana juga liṅnika, bāyunira rakva vənaṅa sumayutana sira, taha tan hana kətah liṅnika, tuhun masuk-pinasukakən, mətu-vinətvakən kəta ṅ bāyu, yan iyyar kəna yan tuṅgun tar hana kətah liṅnika, śabdanira karika vənaṅa sumayutana sira, taha tar vənaṅ ika, tuhun mətu-vinətvakən humənəṅ hinərət kətaṅ śabda, yan iyyar kəna yan tuṅgun tan hana liṅnikaṅ śabda, hədapnira kari vənaṅa sumayutana sira, taha tan vənaṅ ika, apan drabyanira ikaṅ hədap, tuturnira kari vənaṅa sumayutana sira, taha tar vənaṅ ika, apan sira viśeṣa makadrabya tutur, ṅuniveh tekiṅ bhuvana mvaṅ śūnyataya, maṅkən tar vənaṅ təmən ika sumayutana saṅ manon, kaliṅanya tar vənaṅ juga ika kabeh sumayutana saṅ hyaṅ pramāṇa, yar aharəp tumiṅgalakən śārīranira, mari tuṅgal ta ṅaran ika, mari viśeṣa, mari pramāṇa, adva pakadrabya maganal malit ṅaranika, yan apa ika, yan kapramāṇan maṅkana kasumayutana deniṅ drabyanya, yar aharəp umati ta śārīranira, jənək pva kaṅ saṅ manon mavak maśārīra len ta humədap ikaṅ pāpa saṅsara ar huvus meṅət, vvilan ta ṅaran ika, mvaṅ muvah ahuvus maṅjanma, huvus tumiṅgalakən śārīranya aharəp humədap ikaṅ pāpa muvah, vvilan ta ṅaran ika, apagəh pva kaṅ saṅ manon ri ṅətnira an pāpa mavak maśārīra, ekatva tan pavak sakala niskala, ṅuniveh tan pavaluy rumakut ikaṅ rūpa samaṅke, kahyaṅ ta ṅaranika sira yan maṅkana, maluy ri svabavanira tuṅgal, pramāṇa tar kapramāṇan, kaliṅanya pet rasani nohan, tan pabalik vogan, enak tar pabalik lara, sukha tan pabalik duhkha, hayu tan pabalik hala, rahina tan pabalik tətəṅ, nahan sinaṅguh luṅguh ṅaranya, liṅ aryapaṇḍita, iṅət-eṅət kitānaku.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            24

                            Fourth Section: Pratyakṣa

                            maṅkana tekaṅ pratyakṣa, apa pinakarasanya, sy asəmbhava, apa kaliṅanya, vruh karikaṅ tuṅgal ry asambhavanikaṅ bhuvana kahananya, taham vruh karikaṅ tuṅgal ri asambhavanikaṅ śārīra pinakāvaknya taham, vruh karikaṅ tuṅgal ri asambhavanikaṅ bāyu śabda hədap pinakahuripnya mvaṅ pinakasādhananya, taha tar vruh kary asambhavanika kabeh, kadi pituhunya ikaṅ aji mantra sajñāti gəlar pūjā, mvaṅ phalaniṅ tapa brata həlam yan mati, yan apa ika, yan vruha ya ry asambhavanika kabeh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kunaṅ saṅka riṅ puṅguṅnya ri asambhavanikaṅ rat kabeh, nahan mataṅyan katut kekət ikaṅ loka, milu mituhu ikaṅ aji gəlar pūjā, mvaṅ phalaniṅ tapa brata samādhi, apan sinaṅguhnikaṅ loka asambhava, kady aṅganiṅ punti atud atuṅgal ri savvit, tan asambhava liṅnya irika, apan lagi katon denya, yadyastun panon pva ya punti atuda rva, təlu, pat, lima ri savvit, sinaṅguhnya jātinikaṅ sambhava, apan pūrva katon denya, taham pih liṅ saṅ paṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            atisti pada sambhavanikaṅ rat kabeh, atud atuṅgal ri savvit, asambhava ata ya, tan patuha tovi ndah asambhava ata ya, yavat kapva katonan karəṅə̄ karasa kasparśa, ṅuniveh ikaṅ bāyu śabda hədap, mvaṅ ikeṅ śārīra pinakāvakta, asambhava juga ika kabeh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya, tuṅkup taliṅanta kalih, apa rinəṅönta, śabda gumərəh kady ampuhan pvaṅkulun, vəṅākən ta taliṅanta, apa ta rinəṅönta, śabda asiṅ, śabda atah, məne ta tinuṅkup taliṅanta śabda tah rinəṅönta, vinəṅākən taliṅanta śabda tah rinəṅönta, apeka tan asambhava karika liṅta, ri huvusnikaṅ maṅkana, tuṅkup matanta kalih, apa tinonta, pətəṅ paramāṇuh kabaranaṅ kumədap kadi əndəp-əndəp, vaneh lumarap kadi kunaṅ-kunaṅ, akveh lvirnikaṅ rūpa varṇa katon pvaṅkulun, vəṅākən ta matanta kalih, apa tinonta, sarva rūpa sarva varṇa atah, apeka tan asambhava karika liṅta, taham liṅ saṅ sevaka dharma.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            iṅət-iṅət kətah sih denta pahenak, enak avas pva katonan ikaṅ rat de saṅ sevaka dharma, dinələ̄ ta gəṅniṅ bhuvana, lva libarniṅ ākāśa, sighraniṅ aṅin, vijilnikaṅ sarva varṇa, tuvuhnikaṅ sarva janma, vultakniṅ vvay sakeṅ ləmah, tampuniṅ hudan sakeṅ akasa, ndi ta saṅkanika kabeh, ar vijil, enak pva katon ya sambhavanikaṅ rat kabeh de saṅ sevaka dharma, ya ta mataṅyan takvanakən saṅkaniṅ asambhava, təp mavarah ta saṅ paṇḍita, saṅkaniṅ sambhava, asambhava, masambhava, liṅ sira maṅrəṅə̄ ta kitānaku.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            hana maṇik sarveṣṭa sakārja paripūraka ṅaranya, cinaritakən ri carita kumara mvaṅ saṅ murti mvaṅ śrīvikramāditya, ar sakārja nu vidi ikaṅ maṇik sarveṣṭa ri carita, aum, rəṅo ranak devatā saṅhulun, yar kvliṅanta ri kami, umapa tekaṅ maṇik sarveṣṭa sakārja paripūraka, liṅtānaku, manik vatu kari ya liṅta.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum, maṇik vatu ata ya liṅ ranak devatā saṅhulun, taha py anaku, yadyastun petən ta ya ri vəkasnikaṅ lvar kidul kulvan vetan, i svar i ruhur, tar pamaṅguh juga kita irika, aparan pva kaṅ sinaṅguh saṅ paṇḍita, sarveṣṭa sakarja paripūraka ṅaranya, ikaṅ hədap, sarveṣṭa sakārja nu vidi ikaṅ tutur, yeka maṇik sarveṣṭa sakārja paripuraka ṅaranya, mvaṅ sakarja nu vidi ṅaranya, liṅ saṅ paṇḍita, pinakāməṅ-aməṅan saṅ hyaṅ dharma, ya ta kinudaṅ-kudaṅnikaṅ loka riṅ pyoga ṅaranya, salvirnikaṅ kiduṅ mamuhara raga, mvaṅ vijahira kaṅ loka.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa mataṅyan maṇik sarveṣṭa sakarja paripūraka ṅaranira ikaṅ hədap, rase kətah panəmunikaṅ rat sukha duhkha, enak tar nenak, tar sakeṅ hədapnya karika, apa denyan panəmu hala hayu sukha duhkha ri hədapnya, yan pva kita makira-kira, yar rahayu kira-kiranya haneṅ bhuvana, amaṅguh ya hayu, apa ta hayu ṅaranya, yan pasambyavahara, satya ta ya ri guṇanya gavaynya, nitya maṅraksa śīla, satya matuha, ṅuniveh yan pajara dharma ri saṅ matuha, nahan deyanyan panəmu hayu ri hədapnya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa denyan panəmu hala ri hədapnya, yan ahala kiranya ri padanya janma, yan laku maliṅ manəluh, salvirnikaṅ kira-kira mahala ri bhuvana ginavayakənya, byakta ta ya tan hana hinuripan denikaṅ loka, nahan deyan panəmu hala ri hədapnya, kadyaṅganikaṅ hədap ar ya byakta katon pinakahetuniṅ hala hayu, sukha duhkha, enak tan enak irikaṅ loka, maṅkana ta ya ginavay sarva janma, makavijil ikaṅ bhuvana lavan sarva janma, mvaṅ bāyu śabda hədap, ṅuniveh sakaton sakarəṅə̄ sakarasa sakasparśa, ya kapva ikaṅ hədap kapva ginavay, yan kva liṅanta ri kami.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            25

                            Three Secrets

                            aum mijil sakeṅ tiga rakva ikaṅ bhuvana lavan sarva janma, yan kva liṅanta, aum tuhu mati kaṅ rat kabeh mijil sakeṅ tiga, ndatan tiga brahmā viṣṇu [saṅkara] saṅkanya, syapa kari vənaṅ myaktakna ika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya pvekaṅ tiga saṅkanya takarih, hana tiga rahasya ṅaranya, vəkasniṅ tiga vinuvus saṅ paṇḍita, ikaṅ bāyu śabda hədap kari ya, taha tiga sādhana ṅaranika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya pvekaṅ tiga rahasya ṅaranya, liṅ saṅ paṇḍita nihan, nyaṅ hədap, nyaṅ tutur, nyaṅ saṅ manon, yeka tiga rahasya ṅaranya, saṅkanikaṅ bhuvana lavan sarva janma, nihan dṛṣṭanta irikaṅ tiga rahasya, ar ya saṅkanikaṅ bhuvana lavan sarva janma, nyaṅ pañjut, dilahnya, mvaṅ tejanya, tuṅgal karika liṅta, taham pih, duduṅ dilah, duduṅ teja, duduṅ apuy.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya, pasaṅ ikaṅ pañjut tunon sumbunya, bar dumilah ta ya, ikaṅ murub aṅadəg satumuduhan gəṅnya, yeka dilah ṅaranya, ikaṅ abraṅ humibək iṅ umah yeka teja ṅaranya, ikaṅ luməṅ sakunaṅ-kunaṅ, abaṅ ri tutuṅniṅ sumbu, yeka apuy ṅaranya, nahan byaktanikaṅ apuy, ar duduṅ mvaṅ dilahnya lavan tejanya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndi ta saṅkanikaṅ dilah lavan teja, saṅkariṅ apuy ata sih, apa byaktanya saṅka riṅ apuy, ikaṅ dilah lavan teja, pəjahi ikaṅ apuy, pada pətəṅ jāti, ndi ta paranikaṅ dilah lavan teja, mara ri śūnyataya kari ya, taham pih, apan liṅnira vaneh mara ri śūnyataya kətah paraniṅ dilahnikaṅ apuy mvaṅ tejanya, hayva ta maṅkana, ndi pva paranikaṅ dilah mvaṅ teja, mareṅ apuy ata sih, saṅka riṅ apuy ikaṅ dilah mvaṅ teja, mareṅ apuy paranyan pəjah mulih ri saṅkanya jātinika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya, pasaṅ muvah ikaṅ pañjut, bar parəṅ gata jātinika, mijilniṅ dilah mijilniṅ teja, maṅkana ta ya pəjah, hilaṅniṅ teja, parəṅ gata ata ya hilaṅ.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa sinaṅguh apuy ṅaranya, saṅ manon, apa pinakadilahnya, ikaṅ hədap, apa pinakapanasnya mvaṅ pinakatejanya, ikaṅ tutur, ndah saṅ manon ta sinaṅguh apuy ṅaranya, nahan sinaṅguh tiga rahasya ṅaranya, vəkasniṅ maṅucap tiga liṅ saṅ paṇḍita, ya teka saṅkanikaṅ bhuvana lavan sarva janma.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanikaṅ rat, ar saṅkariṅ tiga rahasya, nyaṅ ləsniṅ pari saviji dṛṣṭanta, apa deyanta makadərəstanta ya, ntoh pve buṅkahnya, vvadnya, rvanya, yadyastun tətəkən, pahasatusan ikaṅ las saviji, devaniṅ amet ikaṅ buṅkah vvad lavan rvan, tan kapaṅguh niyatanika, ri divasanya maṅkana, tanəmakən ta ri ləmah, kahudanan kavveyan pva ya, mətu tekaṅ buṅkah, vvad, vvit lavan rvan.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndi ta saṅkanikaṅ vətu, atava ikaṅ məraṅ lavan vvas kunaṅ dadi buṅkah vvad vit lavan rvan, taham pih tar hana maṅkana.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya tanəmakən vijiniṅ hambavaṅ, sivaknikaṅ taṅ kurikanya bəlahniṅ vijinya, mətu tekaṅ buṅkah vvad lavan rvan, atuha pva ya, sivak tekaṅ taṅkurikanya, tumimpal vijinya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nahan byaktanikaṅ vyas lavan məraṅ ata ya dadi buṅkah vvad lavan rvan, aparan pva kaṅ dadi buṅkah vvad vvit lavan rvan, yeka hədap ginavay, pagavay iriya ikaṅ tutur saṅ magavay saṅ manon, ya ta mataṅyan pakaṅaran vvat bvat lavan vinih, vineh uṅgvananiṅ vvit kaliṅanya, maṅkana lakṣaṇa saṅ manon, ar pakajanma sarva tumuvuh, kayu dukut rondvan lavan odvad.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa lakṣaṇa saṅ manon ar pakajanma ikaṅ sarva sattva mvaṅ janma vvaṅ, pet rasaniṅ tiga rahasya ri hantiga, tiga kətah lvirnika, myaktakən yan dadiniṅ tiga rahasya ika, apa byaktanya, taṅkurikanya, putihnya, kuniṅ-kuniṅnya, nahan lvirnya tiga riṅ tiga rahasya sineṅnya, kaliṅanya, apan liṅnikaṅ loka, kama lavan ratih sinaṅguhnya dadi janma lavan śārīra.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa mataṅyan dadi janma lavan śārīra, ikaṅ kama lavan ratih, rase kətah ikaṅ hantiga, apan patəmvaniṅ hayam lanaṅ lavan vadvan ika, pasaṅyoganiṅ kama lavan ratih, dadya ta ya kabeh hayam, hayva haneṅ vūkan, marahakən tan ikaṅ kama lavan ratih dadi janma, mataṅyan hana vukan ya hantiga, hana taṅ kraṅan ṅaranya yan manusa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa ta karikaṅ dadi janma lavan śārīra, liṅ saṅ paṇḍita, yeka hədap, ar ya dadi janna lavan śārīra, apa upadyanta rikaṅ hədap ar ya dadi janma lavan śārīra, nyaṅ savah duvəg inala, ginaru tinətəp pinahalit ikaṅ lmah, dadinya karika təmahan pari, taham pih tan hana maṅkana, tuhun pinakapaṅandəlan viji atikaṅ ləmah, tuhun pinakapaṅəman viji atikaṅ vay, iva maṅkana tekaṅ tiga rahasya, apan kaharan latəka, ikaṅ ratih riṅ anakbi, an pakaharan vay, ikaṅ kama saṅka riṅ laki-laki, apa kaharanya viji, ikaṅ hədap.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndah ikaṅ hədap ta inaṇḍəlakən ri pasaṅyoganikaṅ kama lavan ratih, ya ginavay janma lavan śārīra, apa pagavay iriya, tutur, syapa magavay, saṅ manon, ndah saṅ manon ta gumavay hədapnira pinakāvaknira, apa pva mataṅyan hana raray kasalah ṅaranya, lavan vuruṅ ri garbhavāsa, ṅuniveh vvaṅ mətu mati.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan lakṣaṇa saṅ manon ar gavay śārīranya ri garbhavāsa, sakama-kama ativāhita śārīra sira, sakama-kama ativāhita śārīra ṅaranya, vənaṅ magavay vənaṅ aləməh śārīra, vənaṅ mavak vənaṅ tar pavak, vənaṅ tuṅgal vənaṅ makveh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa kaliṅanya, aharəp sira makavak ulihnira magavay dadi sira makavaknya, mətu mahurip sira yan maṅkana, aləməh pva sira makavaka ulihnira magavay, mətu mati avuk avaknira yan maṅkana, nahan lakṣaṇa saṅ manon ar gavay śārīranya ri daləm vətəṅ ṅuni maṅke, kaliṅanya dadiniṅ hədap ikaṅ rat kabeh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndatan katuduh ikaṅ hədap denikaṅ rat kabeh, kady aṅganiṅ vrati lavan saṅ citrakara, ndak anurataku vvaṅ-vvaṅan, liṅnikaṅ citrakara, tinulisnya tekaṅ mukha, taṅan suku, mata taliṅa, satəlas rūpa puruṣākāra, vinarṇanya ta ya, inuṅkaban pvekaṅ patani, dataṅ tekaṅ manonton tulis kabeh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa ta paribhāṣanya məne, hayunikiṅ vratyanya kumva kari ya, taha tan hana maṅkana, apa kaliṅanya takarih, hayu nikiṅ tulis kva juga liṅanika, ri pamatan, ri pasusvan, ri pajarijyan, ri parambhūtan, ri peruṅan, tan hana juga pacalanya. maṅkana liṅnikaṅ manonton tulis kabeh, aparan tekaṅ vrati, tan katuduh ya deniṅ təmahanya, apan təmahaniṅ vrati pvekaṅ tulis.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            iva maṅkana tekaṅ hədap lavan tutur, ar tan katuduh ya deniṅ təmahanya, apan təmahan iṅ hədap pva kaṅ rat kabeh, vruh pva kitan təmahaniṅ hədap ikaṅ rat kabeh, mvaṅ ikaṅ bhuvana lavan śārīra, ar hədap ginavay, tutur pagavay, saṅ manon magavay.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya ta sinaṅguh janma-rahasya, ṅaranya, eṅət i rahasyaniṅ janmanya, ri təlasnya maṅkana, pati tekaṅ hayam lanaṅ lavan vadvan, sivak ta dadanya kalih, pet tekaṅ kama lavan ratih, ri puruṣa lavan baga, tan kapaṅguh niyatanika, yan kapaṅguh saṅ manon vulikən petən ri śārīra, kapaṅguh ikaṅ kama lavan ratih, ar pinet ri śārīra, apayapan maṅke krama saṅ manon ar parūpa sidi, ar pakavak raga mvaṅ harsa, ganal saṅ manon kətaṅ tutur, ganalniṅ tutur hədap, ganal hədap raga mvaṅ harsa, ganalniṅ raga mvaṅ harsa ikaṅ kama lavan ratih, ganalniṅ kama lavan ratih yekiṅ śārīra.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana lakṣaṇa saṅ manon ar pakavak raga mvaṅ harsa, pakavak krodha lavan ilik maṅkana tah, ganal saṅ manon ikaṅ tutur, ganalniṅ tutur hədap, ganalniṅ hədap krodha lavan ilik, ganalniṅ krodha lavan ilik vulat abo varṇa kambaṅan, təka taṅan təka vuvus mamrəp mamati, nahan lakṣaṇa saṅ manon ar pakavak krodha lavan ilik.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            təlas ika tālihakən ri hilaṅ ikaṅ raga mvaṅ harsa, kramanya padəm ikaṅ raga mvaṅ harsa, mari mahyun mari melik kunaṅ, litniṅ śārīra ṅaranya, kama lavan ratih, litniṅ kama lavan ratih raga-ragi mvaṅ harsa, litniṅ raga mvaṅ harsa hədap, litniṅ hədap tutur, litniṅ tutur saṅ manon, litniṅ saṅ manon tar kəna deniṅ raga mvaṅ doṣa lobha, moha mada matsarya, luput tan pakavak ika kabeh, tar katəmu tar kagrahya tar kagrahaka, nahan mataṅyan padəm ikaṅ krodha lavan ilik, hilaṅ taṅ raga mveṅ harsa, ya ta mataṅyan asambhava ikaṅ rat kabeh vəkasan, apa mataṅyan sambhava, ri tar katon ikaṅ ginavay lavan pagavay, ṅuniveh saṅ magavay, nahan vuku pratyakṣa ṅaranya, makarasa sy asambhava, liṅ arya paṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            26

                            Fifth Section: Kaləpasən

                            maṅkana tekaṅ kaləpasən, apa pinakarasanya, si krataka, lavan si dum, apa krataka ṅaranya, gavay, apa dum ṅaranya, titah vatəs vija karmadhātu dumi ika kabeh, apa kaliṅanya, vruhaniran pakagavay vruhanira dumumi gavaynira ri sakala niskala, ika saṅ manon ar pagavay dinumnira hiniṅanira gavaynira.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa katuduhaniṅ gavay saṅ manon ri sakala, nyaṅ aji mantra kiduṅ carita groda śloka śāstra, hiniṅan ika ri davanya ri təṇḍəknya, kvehanya lavan kəḍikanya, mataṅyan hana sarga rva sarga yan aji, sacatus pādika sapāda, rvaṅ pāda yan kiduṅ carita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana de saṅ kavi yar pagavay, byaktanyan hiniṅan kaliṅanya, nihan ta ṅvaṅ tani magavay gaga lavan savah, hiniṅan lvanika anuṅ kavasa kavənaṅa denya, nihan ta saṅ undahagi magavay umah, patani kunaṅ hiniṅan ika ri gəṅanya ri davanya mvaṅ ruhuranya, kaliṅanya asiṅ sagavay ika saṅ manon ri sakala ta juga hiṅi gavaynira.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            iva maṅkana ta ya hiniṅi gavaynira riṅ niskala, apa katuduhaniṅ gavay saṅ manon ri niskala, yekiṅ bhuvana svarga patala, mvaṅ sarva janma salvirnikaṅ duvəg pinakāvaknya lavan pinakaśārīranya, apa kaliṅanya, vruhanika saṅ manon ar pakavak paśārīra juga, vruhanya hiṅi saka śārīranya, asiṅ sakāvak-avaknya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya, nyaṅ rahina lavan vəṅi, tan pahiṅana kəta hika, yan apa ika ya tan hiniṅana denikaṅ pramāṇa makavaknya, nahan taṅ kayu dukut roṇḍon odvad tar pahiṅana kətah kari göṅanya lavan i ruhuranya, yan apa ika ya tar hiniṅan denikaṅ pramāṇa makavaknya, nihan taṅ lvah lavan tasik, tan pahiṅana kətah lvanika lavan jəronika, tan hana dasar lavan təpi, nusa para nusa ri sabraṅ maṅucap layaran, yan apa ika ya tan hiṅan denikaṅ pramāṇa makavaknya, nihan taṅ ləbak lavan gunuṅ, pata ya pada kəta ratanika, yan apa ika ya tan hiṅanan denikaṅ pramāṇa makavaknya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kaliṅanya, saṅ manon juga hiṅa avaknira, dumumi asiṅ saka śārīranya ri gəṅanya lavan i ruhuranya, kadyaṅganikaṅ saṅ manon ar sira humiṅa asiṅ sakavaknya ri goṅanya lavan ri dəmitanya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana ta ya gavay avaknira lanaṅa lavan vadvana ṅka ri garbhavāsa, ar gavay avaknira ahala lavan hayu, agəṅa lavan vujil, salisu lavan bheda, agavay avaknira nohan lavan vogan, sukha lavan duhkha, ṅka ri daləm vətəṅ juga sira an salvir-lvirnya kabeh, tumitah avaknira i lviranya asiṅ sakahyunira, aṅel tekaṅ ṅvaṅ vaneh mamet sukha, sahavidi mantra japa lavan pūjā, satitis yan pamet sukha, atuha guguh cukuh-cukuh ravun matanya, tar katəmu atekaṅ sukha pinetnya, apa yapan, ṅuni garbhavāsa ikaṅ saṅ manon ar pagavay avaknya vvagana lavan duhkha.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana tekaṅ ṅvaṅ ahala vijil, aṅel yan pamet viji mantranya na harəp, lituhayu göṅ adava ṣaḍrasa, tar kavənaṅ ika, apa ṅuni ṅka ri garbhavāsa ikaṅ saṅ manon ar gavay avaknya, na hayu lavan vujil, maṅkana tekaṅ pramāṇa gumavay avaknya göṅ adava ṣaḍrasa, gumavay avaknya nohan lavan sukha, təbəṅ ta ya migul mamet sukha vahya, manəmu ta ya bhoga magöṅ, tar men ta tvavi ndah vikva manusup iṅ gunuṅ, usən ata ya deniṅ sukha susup aṅaraṅ baṅan deniṅ bhoga, apayapan ṅuni ṅka ri garbhavāsa yan agavay avaknya lituhayu göṅ adava ṣaḍrasa, ṅuni ṅka ri garbhavāsa an gavay avaknya sukha lavan nohan, kaliṅanya, ṅuni ṅka ri garbhavāsa an gavay avaknya, saguṇa lavaniṅ guṇa, prajña lavan dusaprajña, vikala bheda lavan varasa salisva kaliṅanya, ya ta kaliṅanya paribhāṣa kumva, gavay ta ṅuni pūrba janma ta kunəṅ ṅke, mataṅyan atəka maṅke kahala vujil duhka dali drami sis dahat an lavan vyadi malara saṅsara, mvaga siṅular sular juga ku asiṅ saguṇa ku vvagan, maṅkana liṅnya sinəsəl avaknya, tatan salah ikaṅ lvaṅ tan pakojar ika, apan ṅuni ṅka ri garbhavāsa yar gavay avaknya maṅkana kabeh, ri pūrvanya paśārīra yan reka lumvaṅ ravatnya lanaṅ ṅalavan vadon, ahala lavan lituhayva, sukha lavan duhkha, vvagan alavan nohan.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya ta kaliṅaniṅ paribhāṣa ri pūrba janma, ri pūrbanya paśārīra yan gavay avaknya maṅkana kabeh, dumumi ika salviranya lavan haməṅi ya ri goṅanya lavan dəmitanya, davanya lavan təṇḍəkanya, ya kaliṅaniṅ paribhāṣa dumnya maṅkana.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya saṅ manon, magavay tan ginavay, madumi tan kaduman, maṅhiṅa tan kahiṅanan ri sakala niskala, nihan avakta kalanta vahu mijil saṅka riṅ garbhavāsa, kadi ta ya atigrasa gəṅanya lavan ruhuranya, taha sih dinumanira ta ya ri gəṅanya lavan ruhuranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan ta pasuk vətuniṅ bāyu hiniṅan ata ya, nihan ta vijilniṅ śabda lavan həniṅ-həniṅan ta ya, nihan ta laku limbay luṅguh kədap hiniṅana taya, nihan ta polahniṅ hədap panadakaraniṅ manah rūpa vastu, peṅaler paṅidulnya, pisvar pinduhuranya hiniṅan ata ya, nihan ta lapa varəg, turu taṅhi hiniṅan ata ya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan taṅ panas kaliṅanan devi aṅin, yadyastun kahiṅan ikaṅ panas deniṅ tis, mapa hiṅaniṅ tis, apa pva apuy kəta, kahiṅan ikaṅ tis deniṅ panas, mapa deyaniṅ humiṅa hurip, ta labuh apuy, ta labuh gunuṅ, ta labuh her, ta labuh kilat, ta labuh kəndat ceda, kahiṅaniṅ ikaṅ hurip deniṅ si pati.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan taṅ rūpa kayovanan təṅah tuvuh lavan tuha, hiniṅan ata ya, apa ta paṅhiṅan saṅ manon irikaṅ maṅkana kabeh, tuturnira juga.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum ikaṅ samaṅkana kabeh ika kavənaṅ hiniṅan, apa ta pahiṅ-hiṅ saṅ manon irikeṅ si pati, yan kvaliṅanta ri kami.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum yekiṅ pih mevəh təmən, sinaṅguh bhayādhyātmika, ṅaranya, ikeṅ si pati, apa byaktanya bhava cakra saṅsara avaluy-valuy janmanika saṅ manon, ya ta hiṅ ika si pati.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa ta deyanika saṅ manon humiṅ ika si pati, nihan deyanira, iva kady aṅganiṅ paṇḍe mas an sumimakən, pagavaynya, tinarimakənya ri kavulanya, mari ta ya byapara irikaṅ kasulpikan, dataṅ mara pveka saṅ makonkon, apa tekānuṅ sahura, kasihana pva saṅhulun, pagavayakna simsim lavan səsəran, liṅ saṅ makonkon maṅkana, sumahur saṅ paṇḍe, mari kətah pinakahulun paṇḍe maṅke, pagavaynikaṅ təlas tinarimakən iṅ pinakahulun, təka yan pinakahulun, alupa ri kagavayanya, ikaṅ saginavaynya, apan alavas ikaṅ guṇa katiṅgal deniṅ pinakahulun, nahan liṅ saṅ paṇḍey, vuruṅ ta saṅ makonkon kerəṅan, luṅha yāmet paṇḍe vaneh, saṅ paṇḍey mari maṅel deniṅ gavaynya, lavan ikaṅ ginavaynya, mari ta ya hulun deniṅ gavaynya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            iva maṅkana tekaṅ saṅ manon an hiṅ ika si huripnira mvaṅ si pati, rahasyaniṅ vuvus saṅ paṇḍita, śārīra tan pinakaśārīra, bāyu tan pinakahurip, śabda tan pinakaśabda, hədap tan pinakahədap, tutur tan pinakatutur, saṅ manon mari makadrabya kabeh, niruktinya liṅ arya paṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            hədap mari ginave, tutur mari pagavay, saṅ manon mari magavay, kaliṅanya mari byapara saṅ manon irikaṅ rat, nahan deyanira humiṅ ika si pati, maṅhiṅi tan kahiṅanan, maṅdumi tar kaduman pveka saṅ manon, yavat ika saṅ manon, kahiṅanan deniṅ śārīranya, bāyu śabda hədapnya, tuturnya gavaynya ajinya, tavat pāpa kapataka saṅ manon yaṅ maṅkana.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya sinaṅguh viku hulun ṅaranya, enak mari vihikan, arya paṇḍita, an sira maṅdumi tar kaduman, mahiṅi tan kahiṅan, ri gavaynira ri sakala niskala, tavat purnabava ta saṅ manon, ya sinaṅguh ləpas ṅaranya, nahan kaləpasan ṅaranya, liṅ mahāpaṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            27

                            Epitome

                            taṅkəs ṅaranya, pet aṅ rasaniṅ tuhu, apan ikaṅ vuku lima, ya tan kataṅkəsan iṅ tuhun, brata magamoṅan manahniṅ sisya humədapa ya, apa dṛṣṭanta ar si tuhu panaṅkəsa irikaṅ vuvus kabeh, kady aṅganiṅ banava, bahitra, havaniṅ manabraṅ, ya tan apusən katirnya, kamudinya, layarnya, salimarnya, byakta yan rusak kasurikat pakəkəsnya kabeh, təmahan aṅambaṅ kasasah ikaṅ banava bahitra, kunaṅ pva ri hananikaṅ apus-apus, həduk hvi, nahan mataṅyan paripūrṇa pva saka pagəh, vənaṅ ta ya mamava bhāṇḍa paribhāṇḍa mariṅ sabraṅ.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan ta ṅvaṅ mamaṅun umah patani kunaṅ, ya tar apusa vəlah usuk hatəp taviṅ salə, sāk baya tasurikat ata niyatanika kabeh, inapusan pva ya kabeh həduk hvi hada, atəguh ta ya vənaṅ paṅəban apagəh vənaṅ paluṅguhan lavan paturvan, iva maṅkana tekaṅ vuvus kabeh, ya tan kataṅkəsan riṅ tuhu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa ta kavivastuniṅ si tuhu, nihan, nyaṅ bhuvana, enaka karika səṅgehənta bhuvana, yan apa ika, yan adva yan bhuvana, kunaṅ saka riṅ tuhunya bhuvana, nahan mataṅyan enak apagəh sinaṅguh bhuvana.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan taṅ śūnyataya, enaka karika səṅguhanta śūnyataya, yan apa ika, yan adva yan śūnyataya, kunaṅ saṅka riṅ tuhunya śūnyataya, nahan mataṅyan enak apagəh səṅgahanta śūnyataya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana tekiṅ avak, enaka karika səṅgahənta śārīra, yan apa ika, yan adva yan śārīra, kunaṅ saṅka riṅ tuhunya śārīra, nahan mataṅyan enak apagəh sinaṅguh śārīra.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana tekiṅ bāyu śabda hədap, enak karika səṅgahən bāyu śabda hədap, yan apa ika, yan adva yan bāyu śabda hədap, kunaṅ saṅkariṅ tuhunya bāyu śabda hədap, nahan mataṅyan enak apagəh sinaṅguh bāyu śabda hədap, nahan mataṅyan enak apagəh sinaṅgah bāyu śabda hədap.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            si tuhu atekaṅ enak apagəh pamituhvan riya, apa kaliṅanya, tuhva taṅ saṅ manon ar sira meṅət ar sira maṅdumi tar kaduman, maṅhiṅi tar kahiṅan, ri sakala niskala pinakarasanya ri kaləpasan.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            tuhva ta saṅ manon meṅət ar sira magavay tan ginavay, ar gavay ikaṅ hədap, tutur pinakapagavay, mataṅyan asambhava ikaṅ rat kabeh, pinakarasanya ri pratyakṣa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            tuhva tekaṅ saṅ manon meṅət i landəpniṅ rvi, bvaniṅ tahi, panasniṅ apuy, tar ambaha ya, vvilan ta ṅaranika, pinakarasanya ri luṅguh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            tuhva tekaṅ saṅ manon meṅət ar pinakapāpa ikeṅ si tṛṣṇā ri sakala niskala, ya ta sinaṅguh nis tṛṣṇā pinakaviśeṣanya, pinakarasanya ri tapa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            tuhva tekaṅ saṅ manon meṅət ar si lupa biparita pinakapāpanya ri sakala niskala rikaṅ sandhi, si tutur pinakaviśeṣanya rikaṅ sandhi.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa kaliṅanya, hayva juga saṅ manon milu mituhu ikaṅ madva, apa madva ṅaranya, nyaṅ gəlar pūjā, dyana samādhi, mvaṅ kalpa carita, adidevaniṅ hyaṅ devatā, bhaṭāra bhaṭārī, svarga lavan patala, nahan madva ṅaranya, yavat ika saṅ manon umituhu ika kabeh, tavat pāpa kapataka saṅ hyaṅ pramāṇa, enak mari vihikan, saṅ manon ri dvanika kabeh, ya ta sinaṅguh ləpas ṅaranya, liṅ arya paṇḍita, nahan taṅkəs ṅaranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            28

                            First Writing

                            nihan təmbəyniṅ tulis ṅaranya, apa tinuduh saṅ paṇḍita ri təmbəyniṅ tulis, nihan otvatniṅ taṅan kanan keri, tulis alit muṅgviṅ ləpa-ləpaniṅ taṅanta, ndah seṅ ika, apa siniṇḍənika, kratya kṛtaka, kṛtaka ṅaranya gavay, kratya ṅaranya taṅan, apa kaliṅanya, tar hana gavay luput ri taṅan, ya ta mataṅyan tinuduh ikaṅ otvat tulisniṅ taṅanta, apan pinakasvaṅ pinakatattvani gavay saṅ manon ri niskala ika, marahakən ya saṅ magavay ri sakala niskala kaliṅanika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa katuduhanniṅ gavay saṅ manon ri niskala, yekiṅ bhuvana svarga patala, mvaṅ sarva janma salvirnikaṅ duvəg pinakāvaknya, apa ta lvirnikaṅ duvəg pinakāvaknya, ṅaranya, yekiṅ prativī apah teja bāyu ākāśa, nyaṅ vintaṅ vulan āditya vaṅkavaṅ kuvuṅ-kuvuṅ saṅhub kukus, mega hudan kilat gəlap gərəh gənter patər rahu handaru paramaṇuh, mvaṅ tṛṇā taru lata gulma, paśu paksi śari krami sarpa sthāvara jaṅgamādi, sesiniṅ lvah lavan tasik, sarumaṅkaṅ sakuməlip ri prativī, makādi śārīra samaṅke, nahan ika sinaṅguh duvəg pinakāvaknya ṅaranya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa ta katuduhan iṅ gavay saṅ manon ri sakala, ri sədaṅnyan rakut ikaṅ bhuvana śārīra samaṅke, nyaṅ aji kāvya sāṅkhya prakaraṇa kalpa purāṇa, nyāya viniścaya chanda gaṇita, ṅuniveh tāṅgəlar pūja dhyāna samādhi, mvaṅ paṭṭa liṅga liṅgir pratimā bimba, vihāra śāla kamūlān, parhyaṅan, cetya caṇḍi prasāda stūpa, nahan sakvehniṅ gavay saṅ manon ri sakala kabeh, sədaṅnya rakut ikiṅ janma si vvaṅ, ika ta gavay saṅ manon ri sakala kabeh nirsaṅsaya sira irika, yavat ika saṅ manon milu katut kekət deniṅ gavaynya sakala niskala, tavat pāpa kapataka ika saṅ manon yan maṅkana, enak mari vihikan saṅ hanon ar viśeṣa, ya ta mataṅyanniṅ saṅsaya juga huvus.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            29

                            Second Writing

                            nihan kapindoniṅ tulis, śabda saṅkiriman, ya pinakaseṅ saṅ paṇḍita, apa tinuduhnira, nyaṅ gvala kalih viji, mata kanan keri, apa kaliṅanya, liriṅniṅ mata ri kivan, tūt mata ri təṅən, liriṅ mata ri təṅən tūt mata ri kivan, apa kaliṅanya, yugapat parəṅ gata jātinika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa ta siniṇḍinika, hədap lavan tutur, apa kaliṅanya, lakuniṅ hədap lakuniṅ tutur, lakuniṅ tutur lakuniṅ hədap, yugapat parəṅ gata jātinika, apa rahinaniṅ vuvus saṅ paṇḍita, sahinədapnikaṅ sarat, ya kinatuturan ikaṅ sabhuvana, sakinatuturanya hinədapnya, apa kinatutur ikaṅ sarat, mvaṅ sahinədapnikaṅ sabhuvana, nyaṅ svarga patala, yakṣa bhūta rākṣasa piśāca, ṅuniveh adhidevaniṅ hyaṅ devatā, bhaṭāra bhaṭārī śivah buddha, nahan hinədapnikaṅ sarat, apa kinatuturanya, sakvehniṅ gəlar pūjā patula tavur rinasi, mvaṅ lek vəṅi, pañcavāra ṣaḍvāra saptavāra, sandhi divasaniṅ tahun, nahan kinatuturan ikaṅ sabhuvana, nityaśeṅ rahineṅ kuləm, ikaṅ loka hədap ika lavan kumatuturi ika, ya hənvaniṅ manahnya, sari-sari tar pəgat, hayva ta saṅ manon milu maṅkana, yavat ikaṅ saṅ manon milu humədap ika lavan kumatuturi ika, tavat pāpa kapataka saṅ manon yan maṅkana, enak mara vihikan arya paṇḍita ri kaliṅanika, ya ta mataṅyan nirvikalpa ta juga huvus.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            30

                            Third Writing

                            nihan kapintiganiṅ tulis, təbay saṅ paṇḍita maṅucap rahasya, pūrva saṅ manon vruh ry avaknira ar dharma viśeṣa, ləpasnya sakeṅ bhuvana, luputnya sakeṅ śārīra, tar pakāvak bāyu śabda hədap, ṅuniveh śūnya taya paramārtha, luput an pakāvak ika samaṅkana kabeh pva pinakāvak saṅ manon.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya ta mataṅyan rahasya, ya sinaṅguh dharma haneṅ śārīra, nityaśa dumilah kuməñar tar pakapadəman ri rahineṅ kuləm, lumə̄ṅ rahina sadākāla, nihan ta saṅ hyaṅ āditya upamana, ar tan hana umaḍe tejanira ri bhuvana, parimāṇa kəta kvehnikaṅ vintaṅ, kadi hinatap ikaṅ gagana denya, inakan ika vənaṅa marahinakna ta ya, taha sih tar vənaṅ atah umaḍe tejanikaṅ saṅ hyaṅ āditya ri bhuvana.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum tuhu ikaṅ gagana kadi hinatap denya, ndan adəmit ika pvaṅkulun, yan kva liṅanta, aum tuhu ika, nihan taṅ vulan duvəg pūrṇama, paḍa gəṅnya, pada vəlūnya, tar vənaṅ atah umaḍe teja saṅ hyaṅ āditya, apuy kari vənaṅa, handaru kari vənaṅa, kilat kari vənaṅa, riṅ vulan səḍaṅ pūrṇama pva, paḍa gəṅnya, paḍa vəlūnya, tar vənaṅa atah umaḍe teja saṅ hyaṅ āditya, lavan ika saṅ hyaṅ āditya, sakakahananira təka juga rahina denira, svarga patala kahananira, svarga patala rahina denira, madhyapada kahananira, madhyapada rahina denira, sakahananira ta juga sumuluh iṅ avaknira, tumejaniṅ śārīranira, kaliṅanya sakahanan saṅ hyaṅ āditya ta jugan rahina denira, iva rūpa kalakṣaṇa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana tekaṅ saṅ manon, ar tan hana luməvih iṅ pramāṇanira, ri bhuvana lavan sarva janma, saṅ manon atah pramāṇa, makavaknya kabeh tan hana vaneh, ri śārīra mvaṅ bāyu śabda hədap, saṅ manon atah pramāṇa makadrabya ya kabeh, tan hana juga luməvihi sira pramāṇa, tejanira tovi tan hana tah luməvihi tejanira ri rat, adva devatā saṅhulun pih, ar tan hana umaḍe tejanira riṅ bhuvana, apan maṅhiras ri teja saṅ hyaṅ āditya pva ranak devatā saṅhulun maṅke, tovi kasahaban deniṅ vəṅi, kakūṣa deniṅ pətəṅ yan kva kita, tuhu kita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya ta mataṅyan maṅguru lavan manəmbah, ṅaranya rikaṅ loka, majarakəna kapətəṅan lavan pāpaniṅ janma samaṅke, kaliṅanya, apan ri sədəṅnya rakut ikiṅ śārīra samaṅke ika saṅ manon an kasahaban deniṅ vəṅi, mvaṅ kakūṣa deniṅ pətəṅ lavan ar paṅhiras i teja saṅ hyaṅ āditya, kunaṅ i vaṅsilnya saṅkariṅ rūpa samaṅke, irikaṅ tar paṅhiras i teja saṅ hyaṅ āditya.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa byaktanya, taturu məne ri kuləm maṅavasya rikaṅ kala, vintaṅ vulan pañjut tan hana, pətəṅ pəpət agamələn lvirnikaṅ vəṅi vetnya pətaṅ ika, təp maturu ta kita ṅipi, kapətəṅan ta ri kita ṅka ri paṅipyan, taham pih rahina juga ya, ika tan rahina ṅka ri paṅipyan, rahina tah deniṅ vulan pañjut, ṅuniveh āditya, tan hana ika kabeh ṅka ri svapnalakṣaṇa, rahina juga ya ṅka ri paṅipyan, deniṅ kəñarnikiṅ damar haneṅ śārīra, teja saṅ hyaṅ pramāṇa, yapvan kapətəṅan kavəṅyan kita haneṅ paṅipyan, hana duhkanta kita, ya tar duhkanta duhkanikaṅ deśa kahananta kaliṅanika, ri divasanya maṅkana, taturu ta ri rahina, aṅipi ta kita muvah, rahina ata ya tejaniṅ āditya karika tumut pinakasuluhta, taham pih, apan adva samun tan avas tejaniṅ [deniṅ] āditya, kasaṅsepta deniṅ teja saṅ hyaṅ pramāṇa, kadi kasaṅseptaniṅ tejaniṅ pañjut deniṅ tejaniṅ āditya, ri kalaniṅ təṅah ṅe, tuhun dilahnikaṅ pañjut ya katon.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana ta saṅseptaniṅ teja saṅ hyaṅ āditya, deniṅ teja saṅ hyaṅ pramāṇa, ya ta ṅipi maturu ri rahina, kaliṅanya ar nakvan pama ikaṅ saṅ manon, rahina juga ika sira sadākāla, tar kəneṅ turu, tar kalaṅkahan deniṅ rahina vəṅi, tar kəneṅ pati, lavan tejaniṅ āditya, vahye kətah ika apan ahiṅan, tar təkeṅ jəroniṅ umah, gambir lavan iṅ jəro guha, tatan maṅkana teja saṅ hyaṅ pramāṇa, ləpasnira ri bhuvana samaṅke tərus ikaṅ svarga patala, sapta svarga, sapta patala tovi, ava ya ata kasuluhan deniṅ saṅ hyaṅ pramāṇa, kadi ta ya tan pahiṅan ikaṅ lvar kidul kulvan vetar, i svar i ruhur.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            maṅkana ta tan pahiṅan teja saṅ hyaṅ pramāṇa, ava rahina laṅgəṅ juga i kadi deśantara, apa hetunika saṅ sevaka dharma an enak apagəh deniṅ maṅguh byaktaniṅ vuvus iṅ guru, ri kapaṅguhnikaṅ rahina sada dharma laṅgəṅ haneṅ śārīra.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            hana mata rahina sada liṅ saṅ viku vaneh, ndya lvirnya nihan, hana maṇik sakuruṅan gəṅnya, umuṅgu ri vvitniṅ kalpataru, tejanya ikaṅ maṇik samaṅkana gəṅnya, ya ta pinakasuluhnikaṅ kadevatān rakva, nahan rahina sada liṅ saṅ viku vaneh.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nihan taṅ śūnyataya, lilaṅ həniṅ niravaranya mvaṅ nirāśrayanya, rahina sada tika liṅnya, nihan taṅ manah ri vruhnya ri rahina vəṅi, rahina sada tika liṅnya, valiṅnya manah ikaṅ [manah ikaṅ] maṅavruhi, tar vruh yan paṅavruh ikaṅ manah, kunaṅ saṅkariṅ mudanya, nahan mataṅyan sinaṅguh ikaṅ manah maṅavruhi, nahan rahina sada liṅnikaṅ viku para loka.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndya pva kaṅ rahina sada liṅ saṅ uttama paṇḍita, yan koliṅanta, rika paṅguhniṅ laṅgəṅniṅ tutur, təlaniṅ sandhi jñāna, nahan rahina sada, ṅaranya, rahasyanya saṅ manon, pinetnikaṅ sabhuvana, ṅuniveh savatək viku, nahan ta pintiganiṅ tulis liṅ mahāpaṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            31

                            Fix Number of Four

                            kalakar pat, ṅaranya, hurip pati turu viparīta, nahan pinakapāpa saṅ manon ri niskala vastu, kinvanakən saṅ paṇḍita, kayatnakna ikaṅ saṅ sevaka dharma, apa ta kavivastunya, nihan, ri huvusnika saṅ manon makavak laṅgəṅniṅ tutur təlaniṅ sandhi jñāna, ləpasnya sakeṅ bhuvana, luputnya sakeṅ śārīra, rakutənya tekaṅ śārīra ganal, śārīra lit, śārīra lilaṅ, śārīra sūkṣma, ya ta vaknya, tavat pāpa kapataka saṅ manon yan maṅkana.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            hana ta śārīra lit, ya sinaṅguh hurip ṅaranya, ndya lvirña; ñaṅ aṅin, rivut patər seduṅ, halisyus, halivavar, śārīra lit si hurip ṅaran ika, ika avak saṅ manon rakutənya huvus luput sakeṅ bhuvana, ləpas sakeṅ śārīra, hayva tiṅgalakən ika tan avak saṅ manon, turu byapara pāpa ika,

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            śārīra ganal, ṅaranya si pati, anon ta ya śārīra kiñcit matra sakədap katonanya, lvirnya aṇuh paramāṇuh, kilat gəlap vaṅkavaṅ kuvuṅ-kuvuṅ, vintaṅ vulan āditya handaru, ṅuniveh taṅ sarva sato tumuvuh makādi śārīra samaṅke, ya śārīra ganal ṅaranya, sinaṅguh si pati, ika ta rakutən saṅ manon, avaknya huvus tumiṅgalakən śārīranya, ləpasnya sakeṅ bhuvana, hayva tiniṅgalakən ika tan avak saṅ manon, ivəh turu byapara pāpa ika.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            hana ta śārīra sūkṣma, ya sinaṅguh turu, ṅaranya, ikaṅ pinakāvakta ri paṅipyan, ikaṅ ta rakutən saṅ manon, avaknya huvus tumiṅgalakən śārīranya, ləpasnya sakeṅ bhuvana, hayva tan avak saṅ manon tumiṅgalakən ivəh turu byapara pāpa ika, yaya maluy ri janma samaṅke ika yar maṅkana, yan pavak aṅatma ayyarkən ika,

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            hana ta śārīra lilaṅ, ya sinaṅguh viparīta ṅaranya, lina ri śūnyataya paramārtha, maprabhu takas myavasaya samatita ri bāyu leṅgəṅ, mvaṅ lilaṅ həniṅ nirāvaraṇa umaṅguhakən rasaniṅ turu tan paṅipi, tuməmvakna rasaniṅ lupa, yatika ratuniṅ pāpa, mandala kidahhenaci, kadi kama ṅke ya atah lvirnikaṅ bhuvana lavan sarva janma, ya tan pakavak lupa ikaṅ tuṅgal, kunaṅ apan lina makavak viparīta ika saṅ manon, nahan mataṅyan laṅgəṅ ikaṅ bhuvana lavan sarva janma.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya ta mataṅyan tiniṅgalakən ikaṅ viparīta, tan avak saṅ manon ri huvusnya ləpas sakeṅ śārīra, luputnya sakeṅ bhuvana, apan kədah aveci ratuniṅ pāpa ika, nahan kalakar pat ṅaranya, tan avak saṅ manon liṅ saṅ paṇḍita, pinakabaya ri niskala vastu.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            32

                            Form of The Witness

                            umapa ta lvirnika saṅ manon, ar tiṅgalekən śārīranira, ləpasnya sakeṅ bhuvana, ar pakavak laṅgəṅniṅ tutur təlaniṅ sandhi jñāna, kāṣṭhe kāṣṭhe yathā bahniḥ sūkṣmatvān nopalabhyate, iva kady aṅganiṅ apuy haneṅ isyan, sūkṣma teka tar katon, nopalabhyate, tan hana paṅguhanya, tan panas tan atis, tar hala tar hayu katəmvaniṅ ikaṅ apuy, yadyastun hana hala hayu mvaṅ panas tis ikaṅ ṅapuy, tan sukha tan duhkhanikaṅ apuy ika, sukha duhkhanikaṅ əsyan ika, ya tapva luput ri sukha duhkha, mvaṅ panas tis kapva ikaṅ apuy.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            aum, luput, apa byaktanya, mijil jātinikaṅ apuy saṅkariṅ isyən, makahetu panas tis, pəjah pva kaṅ apuy luṅ sat mari lumaṅkaṅ ri tekaṅ panas tis kavəkas rikaṅ isyən, apa byaktanya, gaməl ikaṅ isyən apanas jātinika, ri vəkasan atis ikaṅ isyən.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            nahan byaktanikaṅ isyən, ar ya kahananikaṅ sukha duhkha mvaṅ panas tis, kunaṅ ikaṅ apuy luput ləpas, irikaṅ pāpa samaṅkana kabeh, yadvat ri denya maṅkana, tadvat maṅkana ta saṅ manon ar luput ri hala hayu mvaṅ sukha duhkha sarva pāpa kabeh, ṅuni ri sədaṅnira paśārīra, kəta saṅ manon ar karakətan deniṅ sarva mala lavan maṅhədap pana, huvus ta tiṅgal pva kaṅ śārīra denira, luput ləpas ikaṅ bhuvana, aparan tekaṅ rumakətana sira, apan kavəkas irikaṅ śārīra, ikaṅ sukha duhkha hala hayu, lavan ikaṅ sarva pāpakabeh, bvah aṅivut nanah, kunəṅ ṅika saṅ manon luput sir ləpas tar kavyavandana deniṅ sarva papa, svaca lilaṅ sira makaśabda ikaṅ lilaṅ həniṅ, makadrabya bhuvana, nahan pavak i rahasya sandhi ṅaranya, liṅ saṅ paṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            33

                            The Boon of Instruction words

                            apa kavəkasniṅ takvan saṅ sisya, mvaṅ vəkasniṅ pajar saṅ guru, hana sabdopadeśa nugraha, ṅaranya śabda saṅkiriman, ar tan donya, ndya liṅ saṅ paṇḍita ri sisya nihan, sakaton denta ri sakala, katon denta ri niskala, apa kaliṅanya? satinon tar pavak paśārīra maṅke, katon denta tar pavak paśārīra.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            apa dṛṣṭanta, nihan, kady aṅganiṅ ta ya tuṅgu ri daləmniṅ umah bumi aniñjo ta kita saṅka ri lavaṅ, katon tekaṅ deśa kaharəp denikaṅ umah juga, tar katon denikaṅ deśa kahiriṅ mvaṅ kapuṅkur denikaṅ umah, apan sukər kalinduṅan deniṅ taviṅnikaṅ bumi, mijil pva kita sakeṅ rikaṅ bumi, svaca maṅadəg rikaṅ təgal malva, manumpaka ry agranikaṅ gunuṅ maruhur kunaṅ, umulata ta kita umavayekanaṅ deśa-deśa, enak ta ya tərus manaravaṅ katonan ika deśa-deśa ri lvar kidul kulvan vetan, agili-gilik tar katonan ikaṅ i svar i ruhur, apa tan hana varana sumuk iri panonta, irikaṅ təgal malva, mvaṅ ar tan umpaka ry agranikaṅ gunuṅ maruhur kunaṅ, iva maṅkana ta denta tumon ikaṅ rat kabeh maṅke, arda kanava sukər denikaṅ śārīra, tan katon ikaṅ deśa kahiri mvaṅ kapuṅkur denta, tovi pira saraniṅ mata rvaṅ viji mata sadu lit havan i panonta.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kunaṅ i vaṅsil saṅ hyaṅ pramāṇa sakeṅ śārīra, ləpasnya sakeṅ śārīra, apa kāvak laṅgəṅniṅ tutur təlaniṅ sandhi jñāna, enak avas agili-gilik, katon ikaṅ bhuvana lavan deśanira, apa kaliṅanya, kadi saṅ manon kəna ri turu tar kəna ri tuha, tar kəna ri pətəṅ tan pakahilaṅan, tar kəna ri pati, śārīranira juga katekaṅ kəna ri drava mapasah avuk.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            kunaṅ bāyu śabda hədapnira, asthiti ika tan pakahilaṅan, ṅuniveh havuk, karuhun ta saṅ madrabya, maṅkən tan pakahilaṅan, lavan tar kəneṅ pati, apa humilaṅakən śārīra kari, apan sira maṅhilaṅakənya lavan maṅhanakən, apa matyana sira, apan sira magavay pati mvaṅ magavay hurip.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya ta mataṅyan yaya vruhnira maṅke paśārīra lavan vruhnira tar paśārīra, yaya panonira maṅke paśārīra lavan denira manon tar paśārīra, maṅjanma ri sugih ri vanma brahmāna ratu patih, paməgət pva kaharəp ta, apa kevəhan ika, tar pākāśaṅkaniṅ aji gəlar pūjā mvaṅ brata tapa samādhi, ya ta harəp maṅkana,

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ya ta mataṅyan hana aji jātismara, ṅaranya ri loka ṅuniveh ri carita, ndi tenikaṅ dvan tatanikaṅ viniveka lavan vinisayakən saṅ paṇḍita, luputanya ri sarva pāpa lavan tar pakāvak sarva janma kabeh tekaṅ ginənət ya rinahasya saṅ paṇḍita.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndah aparan tekaṅ takvanaknanta ri kami, apan siṅ satinakvanaknanta ri mami? ya pinakapapanta, svarga patala hyaṅ devatā bhaṭāra bhaṭārī takvanaknanta, ya pinakapapanta, aji mantra gəlar pūjā kaləpasan mvaṅ kamvaktən ika takvanakna, ya pinakapapanta, śūnyataya ya paramārtha sivah buddha ika takvanaknanta, ya pinakapapanta, hana takvananta, hana pinakapapanta, tar kapva, kaṅ takvananta.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndah tar hana tekaṅ pinakapāpanta, kaliṅanya taṅeh təkaṅ takvanaknanta akveh ikaṅ kapuṅguṅta, nda tanikaṅ sakapuṅguṅ ta mvaṅ satinakvanaknanta kabeh viśeṣa, kaliṅanya sira si matakvan kətah viśeṣa.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            samaṅkana kami ya kampa varaha, aparan tekaṅ varahakna mani apan siṅ savarahakna mami? ya pinakapāpamami, svarga patala hyaṅ devatā bhaṭāra bhaṭārī varahakna mami, ya pinakapāpamami, aji mantra brata tapa samādhi gəlar pūjā kalpasən mvaṅ kamvaktən varahakna mami, ya pinakapāpamami, śūnyataya paramārtha sivah buddha varahakna mami, ya pinakapāpamami,

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            hana varahakna mami hana pinakapāpamami, tan hana pva kaṅ, ndah tan hana tekaṅ pinakapāpamami, rasaniṅ vavus nami, taṅeh ikaṅ varahakna mami ri kita akveh ikaṅ vruh nami

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu

                            ndi tanikaṅ kavruh mami, lavan pavaraha mami viśeṣa, kaliṅanya saṅ vaṅavruhi lavan saṅ mavarah kətah sira viśeṣa, saṅ matakon viśeṣa, saṅ mavarah viśeṣa, tuṅgal pada paramārtha pva saṅ mavarah lavan saṅ matakvan ya ta vruh kita ri kaliṅan ika vənaṅ, apuṅguṅ kita katakvan ta vruh, nahan sabdopadeśa nugraha, ṅaranya, kayatnakna saṅ sevaka dharma.

                            No translation available yet for this part of the edition DHARMA_CritEdSangHyangHayu


                            colophon

                            iti srinanta agəṅ kahuvusan saṅ hyaṅ pustaka pun.

                            riṅ vvaṅ norm.
                            riṅ va Cri ṅvaṅ EdUAD
                            humiḍəpa norm.
                            humidəpa Chumədapa EdUAD
                            manavastha norm.
                            manavasta Cmanavas ta EdUAD
                            EdUAD consistently separates this word in the whole text, so I will not record this hereafter.
                            kacaritanikaṅ C
                            ta caritanikaṅ EdUAD
                            preta C
                            prata EdUAD
                            antapatala C
                            artapatala EdUAD
                            tapey C
                            tapal EdUAD

                            pātāla vaitala nitala mahātala sutala talātala rasātala, i sorniṅ saptapātāla balagarddabha mahānaraka, i sornni mahānaraka ṅkāna ta ṅgvan saṅ kālāgnirudra apvi dumilah sadākāla, satusivu yojana dilahnya maṅalad-alad saṅ hyaṅ kālāgnirudra apuy pinakaṅasaniṅ saptapātāla, maṅkana lakṣaṇaniṅ aṇḍabhuvana, kapva matumpaṅ-tumpaṅan kadi talaniṅ tavvan ikaṅ tattva gaṇal, samaṅkana kvehya gavenikaṅ ahaṅkāra si bhūtādi mūlanika.
                            svaloka norm.
                            suvaḥloka C EdUAD
                            svaloka norm.
                            suvaḥloka C EdUAD
                            janaloka norm.
                            janahloka C EdUAD
                            tavvan C
                            təvvan EdUAD
                            lvirnyan C
                            lvirnya EdUAD

                            lvirnya, saptaloka pamkas muṅvaṅ i ruhur, tumūt taṅ saptapātāla muṅguh i sor, bhuvanaśārīra ṅaranya, satyaloka muṅgv iṅ ruhur, i sornya mahāloka, i sornya janaloka, i sornya tapoloka, i sornya svarlloka, i sornya bhuvarlloka, i sornya bhūrlloka, ndan ikaṅ bhūrlloka patimbuna niṅ tattva kabeh, ṅka ri bhūrlloka saptaparvvata saptārṇṇava saptadvīpa daśavāyu daśendriya, ṅkāna pva samoha ṅke bhūrlloka ika kabeh, ikaṅ saptaparvvata pṛthivī rakĕtnya ṅke bhuvanāntara, ikaṅ saptārṇṇava āpah rakĕtnya ṅke bhuvanāntara, ikaṅ saptadvīpa teja rakĕtnya ṅke bhuvanāntara, yekaṅ daśavāyu vāyu rakĕtnya ṅke bhuvanāntara, ikaṅ daśendriya ākāśa rakĕtnya ṅke bhuvanāntara, nahan lakṣaṇa nikaṅ sarvvatattva pasamoha riṅ bhūrlloka.
                            vruh EdUAD
                            praḥ C
                            maṅkana EdUAD
                            naṁkana C
                            ruhurnikaṅ EdUAD
                            ruhurnika C
                            parama EdUAD
                            paramarta C
                            atyanta EdUAD
                            Atyata C
                            svaraniṅ EdUAD
                            svaraṁni C
                            ahva C
                            ahvah EdUAD
                            ahəniṅ EdUAD
                            om. C
                            laṅgəṅ EdUAD
                            laṅgaṁ C
                            pañcatanmātra em.
                            pañcatanmantra C EdUAD
                            pañcatanmātra em.
                            pañcatanmantra C EdUAD
                            ləñəp C
                            ləjñəp EdUAD
                            pisaniṅū mari C
                            sesiniṅ EdUAD
                            kanirāśrayan norm.
                            kanisrayasan· Ckanirasrayan EdUAD
                            kanirāśrayan norm.
                            kanisrayasan· Ckanirasrayan EdUAD
                            lokān paran-paran em.
                            lvakan paparaparan· Clokanya paran-paran EdUAD
                            paṅetan EdUAD
                            paṅavetan C (morphological)
                            anastiriṅ ahva em.
                            niṅ ahaḥ C
                            kanirāśrayan norm.
                            kanisrayasan· Ckanirasrayan EdUAD
                            maṅkana EdUAD
                            ṅtān C
                            parananyan C
                            parananya EdUAD
                            kaśrāvakanya norm.
                            kasravatanya Ckasravatanya EdUAD
                            paruhun-ruhunan EdUAD
                            pahuhuran· C
                            rərəban em.
                            rəban C EdUAD
                            sampvarapravaktā EdUAD
                            sravaka C (lexical)
                            ginavayakən C
                            ginavayakəna EdUAD
                            ruhuranika C
                            ruhuranikaṅ EdUAD
                            sinaṅgah ta lvar EdUAD
                            sina5+ C
                            yadyapi C
                            yadyapin EdUAD
                            kumavruhan i C
                            kumavruhhana EdUAD
                            taviṅ C
                            tan iṅ EdUAD
                            lvaranika C
                            lvar nura nika EdUADaclvarnika EdUADpc
                            kidulanika C
                            kidulnika EdUAD
                            tekaṅ C
                            tekiṅ EdUAD
                            yadyastun kadi EdUAD
                            5+di C
                            vəsi kumurəb ata EdUAD
                            vi5+ta C
                            ruhuranika C
                            ruhur anika EdUAD
                            sineṅnikaṅ EdUAD
                            sinenika C
                            sulpika EdUAD
                            śulpəka C
                            piciṅcəṅ EdUAD
                            picəṁcəṁ C
                            indra jala EdUAD
                            Indraja U C
                            tutur EdUAD
                            kaṁtur C
                            nahan sinaṅgahnikaṅ EdUAD
                            na4+nikaṁ C
                            purāṇa nyāya norm.
                            purana nyaya Cpurananya ya EdUAD
                            gaṇita EdUAD
                            gatita C
                            mantra samādhi, pəta EdUAD
                            7+ C
                            masigvalpijirhayankəcəsvyakəcəsvyakcisvyakcisatəda setpuṅluisnata dik tikitarnyapirosasadvarakara

                            Apparatus


                            ^1. riṅ vvaṅ] norm., riṅ va C, ri ṅvaṅ EdUAD
                            ^2. humiḍəpa] norm., humidəpa C, humədapa EdUAD
                            ^3. manavastha] norm., manavasta C, manavas ta EdUAD EdUAD consistently separates this word in the whole text, so I will not record this hereafter.
                            ^4. kacaritanikaṅ] C, ta caritanikaṅ EdUAD
                            ^5. preta] C, prata EdUAD
                            ^6. antapatala] C, artapatala EdUAD
                            ^7. tapey] C, tapal EdUAD
                            ^8. svaloka] norm., suvaḥloka C EdUAD
                            ^9. svaloka] norm., suvaḥloka C EdUAD
                            ^10. janaloka] norm., janahloka C EdUAD
                            ^11. tavvan] C, təvvan EdUAD
                            ^12. lvirnyan] C, lvirnya EdUAD
                            ^13. vruh] EdUAD, praḥ C
                            ^14. maṅkana] EdUAD, naṁkana C
                            ^15. ruhurnikaṅ] EdUAD, ruhurnika C
                            ^16. parama] EdUAD, paramarta C
                            ^17. atyanta] EdUAD, Atyata C
                            ^18. svaraniṅ] EdUAD, svaraṁni C
                            ^19. ahva] C, ahvah EdUAD
                            ^20. ahəniṅ] EdUAD, om. C
                            ^21. laṅgəṅ] EdUAD, laṅgaṁ C
                            ^22. pañcatanmātra] em., pañcatanmantra C EdUAD
                            ^23. pañcatanmātra] em., pañcatanmantra C EdUAD
                            ^24. ləñəp] C, ləjñəp EdUAD
                            ^25. pisaniṅū mari] C, sesiniṅ EdUAD
                            ^26. kanirāśrayan] norm., kanisrayasan· C, kanirasrayan EdUAD
                            ^27. kanirāśrayan] norm., kanisrayasan· C, kanirasrayan EdUAD
                            ^28. lokān paran-paran] em., lvakan paparaparan· C, lokanya paran-paran EdUAD
                            ^29. paṅetan] EdUAD, paṅavetan C (morphological)
                            ^30. anasti],
                            ^31. riṅ ahva] em., niṅ ahaḥ C
                            ^32. kanirāśrayan] norm., kanisrayasan· C, kanirasrayan EdUAD
                            ^33. maṅkana] EdUAD, ṅtān C
                            ^34. parananyan] C, parananya EdUAD
                            ^35. kaśrāvakanya] norm., kasravatanya C, kasravatanya EdUAD
                            ^36. paruhun-ruhunan] EdUAD, pahuhuran· C
                            ^37. rərəban] em., rəban C EdUAD
                            ^38. sampvara],
                            ^39. pravaktā] EdUAD, sravaka C (lexical)
                            ^40. ginavayakən] C, ginavayakəna EdUAD
                            ^41. ruhuranika] C, ruhuranikaṅ EdUAD
                            ^42. sinaṅgah ta lvar] EdUAD, sina5+ C
                            ^43. yadyapi] C, yadyapin EdUAD
                            ^44. kumavruhan i] C, kumavruhhana EdUAD
                            ^45. taviṅ] C, tan iṅ EdUAD
                            ^46. lvaranika] C, lvar nura nika EdUADac, lvarnika EdUADpc
                            ^47. kidulanika] C, kidulnika EdUAD
                            ^48. tekaṅ] C, tekiṅ EdUAD
                            ^49. yadyastun kadi] EdUAD, 5+di C
                            ^50. vəsi kumurəb ata] EdUAD, vi5+ta C
                            ^51. ruhuranika] C, ruhur anika EdUAD
                            ^52. sineṅnikaṅ] EdUAD, sinenika C
                            ^53. sulpika] EdUAD, śulpəka C
                            ^54. piciṅcəṅ] EdUAD, picəṁcəṁ C
                            ^55. indra jala] EdUAD, Indraja U C
                            ^56. tutur] EdUAD, kaṁtur C
                            ^57. nahan sinaṅgahnikaṅ] EdUAD, na4+nikaṁ C
                            ^58. purāṇa nyāya] norm., purana nyaya C, purananya ya EdUAD
                            ^59. gaṇita] EdUAD, gatita C
                            ^60. mantra samādhi, pəta] EdUAD, 7+ C
                            ^61. masigval],
                            ^62. pijir],
                            ^63. hayan],
                            ^64. kəcəs],
                            ^65. vyakəcəs],
                            ^66. vyakcis],
                            ^67. vyakcis],
                            ^68. atəda set],
                            ^69. puṅlu],
                            ^70. is],
                            ^71. nata dik ti],
                            ^72. kitarnya],
                            ^73. piro],
                            ^74. sasadvara],
                            ^75. kara],

                            Translation Notes

                            Commentary

                            Bibliography