Pūrvādhigamaśāsana

edited by Marine Schoettel, Arlo Griffiths & Timothy Lubin

List of Witnesses

  • L1: Leiden, the Netherlands, University Libraries, Or. 3723 (1)
    • L2: Leiden, the Netherlands, University Libraries, Or. 5098
      • L3: Perpustakaan Nasional Republik Indonesia, Jakarta, Indonesia, L. 585
        • LSL: Denpasar, Bali, Indonesia, Sugi Lanus, No. 239
          • Content:
            • fol. 1r-13v: Tata-titiniṅ aseva riṅ kr̥ta
            • fol. 1r-18v: Pūrvādhigamaśāsana
            • fol. 1r-21v: Ślokāntara
          • Colophon:
            • Physical Description: Palm-leaf (lontar) manuscript. 53 leaves in Balinese script, 4 × 53 cm.
          • D: Perpustakaan Nasional Republik Indonesia, Jakarta, Indonesia, L. 881
            • Or4431: Leiden, the Netherlands, University Libraries, Or4431??
              • E: Bali, collection ...,
                • H: UB, Leiden, the Netherlands, Lontar, REM 214-213

                  Metadata of the Edition

                  • Title: PūrvādhigamaśāsanaTata-titiniṅ aseva riṅ kr̥taPūrvādhigamaśāsanaŚlokāntara
                  • Text Identifier: DHARMA_CritEdPurvadhigama
                  • edited by Marine Schoettel, Arlo Griffiths & Timothy Lubin

                  Encoded in TEI according to the Conventions of Project DHARMA

                  invocation

                  avighnam astu

                  1

                  Introduction: origin of the Pūrvādhigama

                  nihan pūrvādhigama-śāsana śāstra-sāroddhr̥ta, pūrvārambha saṅ təlas vr̥ddhācārya rājapurohita sarvaguṇajña, bhānu-raśmi-sādr̥śa-sarva-jana-hr̥daya-tamisra-haraṇa, sakalāgra-cūḍā-maṇi śirasi pratiṣṭhita təkap sahana parācārya śiva kabeh, kaniṣṭha-madhyamottama,

                  ndan sira paramādiguru mahābhagavantāṅgəhnira, sira paṅudaran bhasma ṅaranira, saka ri vənaṅnira panaḍahan bhasma təkapniṅ santāna pratisantāna saṅ bhasmāṅkura, sira atah *amramāṇakən pagəhni karakṣaniṅ śāsanādhigama śāstrasāroddhr̥ta ri para mpuṅku makabehan sahana saṅ guməgə̄ śivāgama, kimuta sahana saṅ bhujaṅga śiva pinakasthavira riṅ nagara, saṅ sampun kr̥ta, ṅuniveh saṅ maṅharəp riṅ nagara lavan riṅ pradeśa, təlas karuhun saṅ vatək prāgivāka vyavahāra-vicchedaka, saṅ vənaṅ maməgatakən vivādaniṅ sarvajana riṅ sabhāmadhya mvaṅ riṅ pradeśa, nā ta lvirnira, yan saṅ hyaṅ adhigama-śāsana śāstra-sāroddhr̥ta juga *pamākəniṅ śāsana, kramanira tika kabeh.


                  2

                  nihan pratyeka saṅ bhujaṅga śivān pinakāsthavira riṅ nagara, saṅ kuməmit mamaṅku saṅ hyaṅ adhigama-śāsana śāstrasāroddhr̥ta, lvirnira, saṅ pinakamaprabhr̥ti, saṅ ārya dharmādhyakṣa, lyan saṅke sira, vvalu kvehnya, ndya ta: saṅ ārya tirvan, saṅ ārya kaṇḍamuhi, saṅ ārya pamvatan, saṅ ārya pañjyaṅ jīva, saṅ ārya maṅhuri, saṅ ārya jambi, saṅ ārya lekan, saṅ ārya taṅar, ndah samaṅkana lvirniṅ liṅgihnira, kapva bhujaṅga haji sira kabeh, yekā maṅharəp liṅgih riṅ nagara ṅaranira.

                  nihan lvir saṅ kr̥ta, yapvan hana sira saṅ bhujaṅga vr̥ddhācārya , sampūrṇa riṅ vālavidyā lavan mahāvidyā, təlas vruhnira riṅ kopadeśan saṅ hyaṅ homavidhi mvaṅ homasaṅskāra, tasak ri saṅ hyaṅ sarvādhva, sampun vənaṅ mandaməl maśiṣya bhujaṅga, maṅharəp pahomāmaṅku kuṇḍa, tuhaganāṅgəlarakən kapūjān bhaṭāra śivāgni satata, sakala pinakapatīrthaniṅ vvaṅ sanagara mvaṅ sahananiṅ para janapadānta, saṅ bhujaṅga samaṅkana kramanira, ya ta kr̥ta-dīkṣita ṅaranira, yadyan sāvakanira saṅ para ḍaṅ ācārya yapvan təlas maṅkana, ya ta saṅ kr̥ta ṅaranira, ndatan apilih pakoṅgvananira ,L1:2v mon riṅ nagara, mon riṅ pradeśa, mon riṅ kadharma-hajyan, ityevamādi kasthityanira, yayan saṅ kr̥ta ṅaran saṅ kr̥ta-dīkṣita.

                  nihan lvir saṅ prāgvivāka, yan hana sira ḍaṅ ācārya sampūrṇa vruhnira riṅ sarvaśāstra makādiṅ dharmaśāstra kuṭāra-mānavādi, sārasamuccaya-cāṇakya-kāmandakādi, tan kevran sira riṅ rusitniṅ kavalik bəlahaniṅ padārthanikaṅ aṣṭadaśa-vyavahāra, mvaṅ lokika prayoganya, sahopadeśanya, təkeṅ udāharaṇa, māvās vruhnirerikā kabeh sakarika sarvajñātvanira rikaṅ sarvaśāstra, saṅ samaṅkana kramanira prāgvivāka ṅaranira, sira vyavahāra-vicchedaka, ri deniran vnaṅ məgataknaṅ sarvavyavasthaniṅ loka, mvaṅ vādaniṅ vvaṅ riṅ sarvarājya, nāhan hetuniran sinaṅguhan prāgvivāka, ndatan apilih kasthityan saṅ prāgvivāka, mvaṅ tar apilih kāvakanira saṅ sinaṅguhan prāgvivāka, mon saṅ para bhujaṅga haji, mon saṅ kr̥ta, mon saṅ maṅharəp dharmādhyakṣa, maṅharəp dharmopapatti riṅ pradeśa mvaṅ riṅ kadharma-hajyan, mon saṅ śubhaka:la, ṅuniveh saṅ paməgatan vyavahāra riṅ sarL1:3rvapradeśa, deśa pamañcan, kādhipatyan, hulu, kuvu, sāmya, vaṅśa, kalagyan, kaputravaṅśan, sahana saṅ paməgatan vyavahāra ṅkāna, yayan prāgivāka ṅaranira kabeh.

                  kunaṅ sahana saṅ bhujaṅga haji, sahana saṅ kr̥ta-dīkṣita, kapva vnaṅ məgatakən vyavasthaniṅ loka gatinira, irikā sira yan ekasaṁjñā, saṅ prāgvivāka kr̥ta ṅaranira, saṅ kr̥ta prāgvivāka ṅaranira, saṅkṣepanya, saṅ kr̥ta katuduhanira vəkasan, ri denyan tar anyāya-pravr̥tti sira kālih.

                  ndah sampun təlas inajarakən kapratyekan saṅ sinaṅguhan prāgvivāka lavan kr̥ta, təlas karuhun cinaritakən, yapvan sira kabeh makakəmitan saṅ hyaṅ adhigama-śāsana śāstra-sāroddhr̥ta, paṅanugraha saṅ təlas atītaprabhu, mvaṅ śrī rājapurohitāgracūḍāmaṇi, paramaguru bhagavantānindyānubhavātmaka giripati-sadr̥śa, sirātah sakalāmratisubaddhākən *kapagəhaniṅ śāsana para ḍaṅ ācārya sahana saṅ guməgə̄ śivāgama kaniṣṭha-madhyamottama.


                  3

                  ndān i ḍavuhiṅ anugraha śrī narendra i saṅ vr̥ddharājātītaprabhu, makatiL1:3vlaka vākya siddhi śrī vr̥ddhācārya rājapurohita paramaguru bhagavanta, yatikā sampun təlas kempən kapaṅku təkap sahana parācārya haji, kapva sumambahakən gə̄ṅniṅ kabhaktinira riṅ śrī paramaguru bhagavanta, vetnyān atimuditanirenanugrahan cūḍā-maṇy-amr̥tātmaka sakala tar pakahilaṅan, nāhan hetunira tar alaṅ-alaṅ kuməmit rasaniṅ anugraha, mvaṅ taman palə-paləh pratisāra ri karakṣan saṅ hyaṅ śāsanādhigama.


                  4

                  Object of the grant

                  nihan sarasa saṅ hyaṅ śāsanādhigama śāstrasāroddhr̥ta, pinəkət saṅ kr̥ta ṅūni-ṅūni, yatna ta kitaṅ parācārya kabeh, katuturana maṅke məne hələm, adyapi katəkeṅ dlāhaniṅ dlāha, makadon pagəhaniṅ vinayanira, vruh-vruha yan apadudvan śāsananira mvaṅ rājaśāsana, muvah meṅəta sira ri gəgvanira sovaṅ-sovaṅ, tan salah kvana, mapiṅita denira rumakṣa śīla mvaṅ ācāranira, tan kasəlatana vastv apakrama, vruha ri səṅkərniṅ śāsananira, tātan marva kalavan rājanīti rājavidhi, tovi tan silih gəgvan svakarmanira lavan karājatvan, kevala menaka *magilik-gilika maṅekapravr̥ttyātah svaL1:4rtantra saṅ hyaṅ śāsanādhigama, maṅkana deya saṅ kr̥ta kuməmit saṅ hyaṅ śāsana, mapan lukat halanya yadin *mapasilih-siliha svakarma, aparan halanya, ndatar pakavuruṅan taṅ paramopadrava ḍavuh ri saṅ prabhu lavan saṅ kr̥ta, yapvan sira tan mahāprayatna rumakṣa kramanira sovaṅ-sovaṅ, ṅuni-ṅuni yan salah siki sira vanya muraṅ-muraṅ arumurahaṅ śāsanādhigama, tan vandhyaṅ mahāduhkha sabvatniṅ brahmāṇḍa pinaṅguhnira, atəhər tumampuh riṅ paramadurgatī hələm yan pəpədniṅ prāṇāntika, saṅkṣepanya yatna-yatna juga saṅ prabhu mvaṅ saṅ kr̥ta, marapvan nirvighna siran pamaṅguh tikaṅ śubhaprakr̥ti.


                  5

                  Autonomy and privileges of the kr̥ta

                  nihan kavənaṅ-vənaṅ saṅ parācārya bhujaṅga kr̥ta, tumūt katəkeṅ parācārya śiva kabeh, mvaṅ katəkeṅ santāna pratisantānanira hələm, təkeṅ dlāhaniṅ dlāha, ndya ta kramanya, nihan: hana ta rājanīti, rājaḍaṇḍa, rājakārya, mvaṅ rājotpatti, rājavidhi, luput saṅ kr̥ta riṅ samaṅkana.

                  rāja-kārya, ṅa, sakalvirniṅ kārya haji mabvat-aḍaṅan, lvirnya, luput riṅ kəriganiṅ vvaṅ makveh mabvat-hajyan, luput riṅ *atag-atagan, *papaṅarahan, kəmitan, *iriṅ-iriṅan, kāla saṅ prabhu mimbā aṅdon muL1:4vsuh, tuvi yan aṅavvalu, aṅasapuluh, alalaha macaṅkrama kunaṅ, ikā ta kabeh rājakārya ṅaranika, tan tumūt saṅ kr̥ta riṅ kārya maṅkana, kunəṅ yan kālaniṅ aṅasapuluh, mvaṅ aṅavvalu, macaṅkrama kunaṅ, dadi saṅ kr̥ta maṅiriṅ yan sinyaṅ *sinuruhan , ikā lvirniṅ rājakārya tan tumibā riṅ saṅ kr̥ta.

                  rājotpatti, ṅa, salvirniṅ dr̥vya haji, utpatti kahatur iṅ saṅ prabhu, lvirnya, vəsi haji, paṅrāga-səkar, utpattiniṅ pradeśa, kubvan, lvah, tasik, utpattiniṅ masara , utpattiniṅ baṇyāga malandaṅ, kaləcan, pajəg iṅ baṇija-grāma, ikā ta kabeh rājotpatti ṅaranya, luput saṅ kr̥ta riṅ maṅkana, ṅuniveh tan katapakan deniṅ sakveh saṅ maṅilala dr̥vya haji, tan katamana saṅ kr̥ta de savinava saṅ mānak katriṇī, paṅkur, tavan, tirip, mvaṅ piṅhay avaju vahuta rāma, savinavanikā tan tameṅ saṅ kr̥ta.

                  rāja-vidhi, ṅa, salviraniṅ vadvā haji, kaniṣṭha-madhyamottama, ndan inubhaya-sanmata de saṅ prabhu, inanugrahan taṅ vadvā vənaṅ amuktyaṅ dr̥vya haji kilalanyan saka riṅ vadvā haji, ndyaṅ maṅilala dr̥vya haji riṅ daṅū, nyaṅ vulu-vulu, para vulu, magə̄ṅ aḍəmit, maL1:5rkādi miśra para miśra, paṅuraṅ, kriṅ, paḍəman, limus galuh, maṅriñci, dhūra, paṅaruhan, paṅunəṅan, suṅgiṅ, taji, vatu tajəm, sukun, halu varak, piniṅle, kataṅgaran, tapa haji, air haji, malandaṅ, ləca, lab-lab, paṅkuvaṅi, kuṭak, taṅkil, vatu valaṅ, maniga, pamaṇikan, rumban, manambiṅi, saṅhiran, tiṅkəs, manambaṅi, tuha judi, juru gosali, maṅrumbe, juru huñjəman, pavuruk, pajukuṅ, pavuṅkunuṅ, pakalaṅkaṅ, pakaliṅkiṅ, pavəlaṅ-vəlaṅ, pakuda, paliman, paguluṅan, ḍampulan, təpuṅ kavuṅ, vəli pañjut, vəli hapū, miśra hino, miśrāṅin-aṅin, siṅgah, pakatimaṅ, kicaka, vidu maṅiduṅ, sumbal, sumbul, hulun haji vatək riṅ jəro, ityevamādi, ndah yatikā tan kavənaṅ tumampakeṅ saṅ kr̥ta ikā kabeh, nāhan taṅ rājavidhi ṅaranya.

                  nihan muvah, lvirniṅ kapasuk riṅ rāja-vidhi, luput saṅ kr̥ta riṅ lokikācāra, lokikācāra, ṅa, luput saṅ kr̥ta riṅ rājavali, lvirnya, nyaṅ valighāra, panaṇḍuṅ səṇḍi, palaṅkah bahan, byaya, arik purih, calaṅ caṅkiran, pagoṭak, pagoloṇḍoṅ, padugaṅ, padugiṅ, gañjar-gañjar, pintan-pintan, soL1:5vroh-sorohan, nāhan taṅ lokikācāra kapasuk riṅ rājavidhi, ikā ta kabeh tan tama riṅ saṅ kr̥ta. muvah tan kəna sira riṅ upaśubhaniṅ vadvā haji, nyaṅ kadyahan, parəkan, rary alitira, tovin amr̥ddhah, mvaṅ sakalviriṅ *pāməṅ-aməṅan, cabol, vuṅkuk, *ḍaḍaṅkak, darih, lampaṅ, bule, vujil, pujut, boṇḍan, ṅūni-ṅūni taṅ binoroṅ, sinəlir mvaṅ tinonton, vaju kuniṅ, vahuta, parujar, *praleki , untal-untal, barat katiga, ṅuniveh popoṇṭaṅ bhayaṅkara, popoṅo, vadvā barat, cacacuca, *kakaluṅkuṅan, *kakaluntaṅan, malaṅ malintaṅ, ṅuniveh taṅ akaṭik, asārathi, masərəhan asu, ityevamādi, tan kəna riṅ upaśubhaniṅ maṅkana saṅ vatək kr̥ta, nāhan lvirniṅ rāja-vidhi.

                  nihan taṅ rāja-nīti, sahananiṅ kinəkər iṅ saṅ prabhu hinilan, taman vnaṅ pinurug deniṅ vadvānira, lvirniṅ kəkəran, inuṅgvakən riṅ nīti-savara, adhigama, pūrvadr̥ṣṭa, deśadr̥ṣṭa, śāstradr̥ṣṭa. nīti-savara, ṅa, nīti ulihniṅ aṅārambha maṅke, təlas inarpitakən riṅ sabhā. adhigama, ṅa, nīti muṅgv iṅ praśasti. pūrvadr̥ṣṭa, ṅa, adhigama sita-sitaniṅ L1:6rdeśa hulihniṅ *akārya pūrva maṅke, inuṅgvakən riṅ papan. deśa-dr̥ṣṭa, ṅa, nīti sita-sitaniṅ deśa katama, katəmu antukniṅ saṅ mapūrvaka ṅūnīṅ daṅū. śāstra-dr̥ṣṭa, ṅa, nīti sita-sitaniṅ deśa manūtakən rāja-nīti rāja-śāsana, ikā ta kabeh rāja-nīti ṅaranya, tan dadi tumibeṅ saṅ vatək kr̥ta tikaṅ samaṅkana.


                  6

                  Punishment (fines, daṇḍa) and penalties

                  nihan taṅ rāja-daṇḍa ṅaranya, kojaraniṅ daṇḍa-dośa manūt rasaniṅ āgama kuṭāramānavādi, pratyekaniṅ daṇḍa-krama, hanan prathama-sāhasa, madhyama-sāhasa, uttama-sāhasa, dviguṇottama-sāhasa: prathama-sāhasa, ṅa, 5.000; madhyama-sāhasa, ṅa, 10.000; uttama-sāhasa, ṅa, 20.000; dvi-guṇottama-sāhasa, ṅa, 40.000; samaṅkana lvirniṅ rāja-daṇḍa, tinibākən riṅ vālaka, ndātan salah prayoga, manūt sagə̄ṅ-litniṅ doṣa, kramanya. muvah lvirniṅ rāja-daṇḍa, tan kavnaṅ tumibā riṅ saṅ vatək kr̥ta. ndya ta daṇḍa kudaṇḍa, reka , lūdan, tūtan, aṅśa pratyaṅśa, paraḍah, sipat, pīḍana, vāk-capala, hasta-capala, duhilatən, idu kasirat, mijilakən vuryaniṅ kikir, ikaṅ daṇḍa-krama samaṅkana, tan dadi tumibāheṅ saṅ kr̥ta, aL1:6vpan sira luput riṅ vālat-vali rāja-vali, tan katapaka sira riṅ rāja-śāsana, tuhun dinaśrama tumame saṅ vatək kr̥ta, dina ṅaranya, kotpāditan saṅ asərəhan rāja-daṇḍa. śrama, ṅa, dvādaśa-vibhāganiṅ rāja-daṇḍa, vyaktinya, yapvan dviguṇottama, tibānikaṅ rāja-daṇḍa riṅ vālaka, śrama riṅ kar̥ṣyan, 8.000; yapvan uttama-daṇḍa tibāniṅ vigraha riṅ vālaka, śrama riṅ kar̥ṣyan, 4.000; madhyama-daṇḍa tumibeṅ vālaka, śrama riṅ kar̥ṣyan, 2.000; yapvan prathama-sāhasa, tibā riṅ vālaka, śrama riṅ kar̥ṣyan, 1.000; ndah samaṅkana pratyekaniṅ śrama, prasiddha daṇḍa kar̥ṣyan, yekopalakṣaṇākna riṅ kaprayoganiṅ sarvadaṇḍa riṅ kar̥ṣyan, hayva salah prayoga.

                  ndya vyaktinya, yapvan hana kavulaniṅ saṅ kr̥ta, santāna pratisantānanira kunəṅ, durācārāmalat amlagandaṅa, murugul, , mulahakən salviriṅ apacāra, dārātikrama, duṣṭa, 3, ekacorah, ṅa, ātatāyi kunaṅ, parivāra saṅ kr̥tān maṅkana, hilaṅakna deniṅ bhujaṅganira kabeh, kunaṅ yan tan kavnaṅ denirāṅhilaṅakən, vvatakna ri saṅ prabhu taṅ durācāra, saṅ prabhu maṅhilaṅakna, makadon apatinya, kuL1:7rnəṅ yapvan ator-asih tikaṅ durācārāminta hinurip, atəhər hinurip makakāraṇa sampura saṅ prabhu, tibāna daṇḍa-daṇḍa tikaṅ durācāra, catursatapaṇa, 8.000, maṅkana kramanya.

                  kunaṅ ḍaṅ ācārya saṅ madr̥vya durācāra, yapvan tar vruh riṅ durācāraniṅ hulunira, vandhu-santānanira durācāra kunaṅ, ṅūni-ṅūni yan madoh saṅke sira, hayva hinapak arih saṅ madr̥vya durācāra de saṅ prabhu, kunaṅ yan prajñāta sira riṅ durācāraniṅ hulunira, mvaṅ santānanira, tan amrakāśākən sira riṅ vvaṅ makveh, tibāna sira paraḍah de saṅ sāmpun pinintuheṅ liṅgihnira, piṇḍa, 1.600, samaṅkana paraḍah saṅ madr̥vya durācāra.

                  yapvan təkeṅ adoṣa pati kadurācāranya, kunaṅ yar turuṅ prāptaṅ adoṣa pati kadurācāranya, tuṇḍa-tuṇḍa kajaṅ hulva tibāniṅ dina mvaṅ śrama. ndyā ta lvirnya, dvādaśa-vibhāganikaṅ rāja-daṇḍa, yatika śrama ṅaranya, ya tālapən pinakadaṇḍaniṅ kar̥ṣyan, dvādaśa-vibhāganiṅ daṇḍa kar̥ṣyan, yekālapən paraḍah tibākniṅ ḍaṅ ācārya seka mvaṅ durācāra, ndah samaṅkana kramahanira ḍaṅ ācārya sampun kabayan riṅ liṅgihnirān panibāni paraḍah, riṅ samanira ḍaṅ ācārya, hayva vipataL1:7v.

                  kunaṅ taṅ daṇḍa-krama riṅ kar̥ṣyan, ndatan kapramāṇa de saṅ prabhu, kevala sira sahə̄bniṅ variṅin para ḍaṅ ācārya śiva kabeh pramāṇeṅ daṇḍa kar̥ṣyan, māvās bvat magave hila-hila yan salah pramāṇa.


                  7

                  Privileges I: "Being an open gate" (doṣa bañcana?)

                  nihan valuyana muvah kavənaṅ-vənaṅ saṅ kr̥ta, vənaṅ gopura məṅā, gopura məṅā, ṅa, vənaṅ inusir iṅ paṇḍuṅ tələs, kidaṅ atavan kanin, baṇṭeṅ kokalan tuhuk, uluṅ anavanakən savuṅ riṅ kuruṅan, celeṅ bolotən, ləmbu *akulah, asu puṇḍuṅ, ikā ta kabeh, yan umuṅsira i sthāna saṅ kr̥ta, tan doṣa sira, tuhun deya saṅ kr̥ta yan inusir riṅ durācāra samaṅkana lvirnya, konənira umilaga saṅke sthāna saṅ kr̥ta, yar tan aṅgā mūra tikaṅ durjana umuṅsir i sira, prakāśākna ri saṅ prabhu hayva kasoven, maran katon kaṣajñānaniradeniṅ loka.

                  ndya patuṅgal-tuṅgalan ikaṅ pinājarakən pūrvaka, paṇḍuṅ tələs, ṅa, maliṅ kacob, katumbak añoloṅ-ñoloṅ kajaruhan, aṅalap rāja laraṅan, kaparag riṅ *laṅlaṅan, maliṅ *kataṇḍa, yekā kabeh paṇḍuṅ tələs ṅaranya;

                  kidaṅ atavan kanin, ṅa, duṣṭakarma, lvirnya, aṅaṅgas vvaṅ, aṅəntal, ambegal,L1:8r aṅutil, amuṅpaṅ, ambahak, anumpuṅ, ikā ta kabeh *kolar-ularan, saha cihna, tinūt deniṅ vvaṅ makveh, yekā kidaṅ atavan kanin ṅaranya;

                  banteṅ kokalan tuhuk, ṅa, vvaṅ *hilaṅ-ilaṅan, alun-alunan, uyan-uyan, bubuñcaṅan, ikā ta kabeh, tinūt ri narah, kinəpuṅ dinoṣa rante, kinunaṅ-kunaṅ matūt gunuṅ, yekā banteṅ kokalan tuhuk ṅaranya;

                  uluṅ hanavanakən savuṅ riṅ kuruṅan, ṅa, durācāra maṅiṅgatakəna strī riṅ daləm purī, lvirnya, iña, puyaṅ, karaṇḍan, kimuta yan piṅit-piṅitan haji, papaṇḍo, hugihan, ravvaṅira saṅ prabhu, ityevamādi, ikaṅ durācāra maṅiṅgatakən strī samaṅkana lvirnya, ndan tinūt ri nārah deniṅ vadvā saṅ prabhu, yekā uluṅ hanavanakən savuṅ riṅ kuruṅan, ṅaranya;

                  celeṅ bolotən, ṅa, vvaṅ dārātikrama karih, lvirnya, maṅlavani para-strī, mamiyak pagər haraṅ, aṅlaṅkahi surup-surupan, ambahud aṅris, amgati tambaṅ, ṅuniveh yan maṅraṅkatakən para-strī, manavanakən kanyā, amalat, amlagandaṅ, amurugul, ikā ta kabeh, durācāra samaṅkana lvirnya, ya celeṅ bolotən ṅaranyaL1:8v;

                  ləmbu hakulah, ṅa, durācāra, maṅrabyani hibu, anak, sānak, sodara, ipe, pahulunan, bibi, huva, nāhan ta lviriṅ rinabyan deniṅ durācāra, yekā ləmbu hakulah, ṅaranya;

                  asu puṇḍuṅ, ṅa, vvaṅ caca-cuca, maṅrug saṅgar paryyaṅan, lvirnya, maṅrabyani tuhan, aṅrabyani tanaya dāraniṅ tuhan, aməjahi svāmi panayakan, maṅlavani strīniṅ viku lāvan saṅ brāhmaṇa, maməjahi saṅ vr̥ddhācārya sāmpun kr̥ta, amāti ləmbu sakaṇḍaṅ, maṅisiṅi maṅəyəhi caṇḍi, prāsāda, ikā ta kabeh maṅkana lvirnya, ya asu puṇḍuṅ ṅaranya.

                  nāhan pratyekaniṅ durācāra inājarakən ṅūni, kunəṅ tikaṅ vālaka, sakvehniṅ vadvā haji, yapvan usirən deniṅ durācāra, maṅkana lvirnya, hayva humənəṅ ndan abhyāgata hasahāya, təhər milva aṅlampahana salampahaniṅ vadvā haji maṅrarah sakvehniṅ durācāra, kunaṅ yan humənəṅ, ṅuniveh yan kumon amilaga riṅ durācāra, samaṅkana lvirnya, niyata tibāna vigraha taṅ vālaka yan maṅkana rehnya.

                  kunaṅ saṅ kr̥ta, yan tan iluha ri salampahaniṅ vadvā haji humeta sakvehniṅ durācāra, ṅūni ṅūni yan kumon amilaga rikaṅ durācāra, dumoha sake sthānanira, mvaṅ viśātaha sakiṅ āśramanira kunəṅ, tan yogya tibānana vigraha saṅ kr̥ta siran maṅkana, kalīṅanikā, saṅ kr̥ta ṅaranira tan vnaṅ manūteṅ vatu gumuluṅ, apan mañjiṅ riṅ gopura məṅā ṅaraniṅ samaṅkana lvirnya.

                  kunaṅ yan durjanāharəp ambhayani riṅ saṅ kr̥ta, mahyun mamūkā tutunvana riṅ saṅ kr̥ta, mahyun maṅala-haleṅ sira, riṅ tanaya dāranira mvaṅ saṅ guru kunaṅ, irikā yatna-yatna saṅ kr̥tār panambuta sahāya, masyaṅa rovaṅ-rovaṅ, maṅuhuha mamintaha tuluṅ ri tuparənira, panabəhakna titir tikaṅ durjana, patyana sahanāmbhayani, tan doṣa saṅ kr̥tāməjahanaṅ durjana bhaṅga.


                  10

                  Privileges II: "Immunity" from guilt through alleged crime (doṣa bañcana?)

                  nihan kavnaṅ-vnaṅ saṅ kr̥ta, luput sira saṅkeṅ doṣa kavaṅun deniṅ bañcana, lvirnya, sakvehniṅ doṣa kalokikan, kavaṅun deniṅ durjanān panibāni-bāni, hanān katibān skul iṅ varu, katibān palakaṅ akiṅ, katibān sirarā kāṅinan, katibān vaṅke kahəbunan, katibān pakṣi roma pata, maṅadəg riṅ paṅaṅgasan, maṅantəp i hagiran, kahavā deniṅ hapraṅ kapalayū, sinuduk deniṅ mavərə.

                  ndah navavidha tikā kvehnya, ikaṅ doṣa kavaṅun denikaṅ saṅa, doṣa bañcana ṅaranya, tan yogya tumibeṅ saṅ kr̥ta, ndyā patuṅgal-tuL1:9vṅgalanya.

                  katibān skul iṅ varu, ṅa, hana durjana maṅalap dr̥vyaniṅ sādhu, mās, pirak, vastra, paśu, pari, vvah, nyūh, sərəh, sarvaphala, nahan hadinya, yan mās, inalap māsnya kevala, tarimanya tiniṅgalakən, yan paśu, inalapnya māṅsanya kevala, suṅunya, kikilnya, carmanya, tiniṅgalakən riṅ sthāna saṅ kr̥ta, yan nyūh, sarvaphala, sərəh, vvah kunaṅ, inalap isinya, vūryan-vūryanya tiniṅgalakən, asiṅ hināryakənya, inənah riṅ sthāna saṅ kr̥ta, hināryakən riṅ kubvan, riṅ alas tgal savah riṅ ləbuh natar kunaṅ, samaṅkanoṅgvaniṅ mambuñcalakən, yekā katibān skul iṅ varu ṅaranya.

                  katibān palakaṅ akiṅ, ṅa, hana durjana maṅalap paśu, maṅalap dāsa dāsī kunaṅ, iniṅgatakənya, tinūt deniṅ madr̥vya, saṅka ri takutnikaṅ durjanān katutūtan, pinəjahan taṅ dāsa-dāsī, sinimbat ri sthāna saṅ kr̥ta, təhər luṅhā taṅ durjana tan kavruhan paranya, yekā katibān palakaṅ akiṅ ṅaranya.

                  katibān sirarā kāṅinan, ṅa, hana duṣṭa mamāti vvaṅ paśu kunəṅ, sinimbatnya riṅ dūradeśa, saṅsāra tan vavaṅ pjah taṅ pinatyan, alayū mareṅ sthāna deśaniṅ saṅ kr̥tātəhər māti, yekā katibān sirarā L1:10r kāṅinan, ṅaranya.

                  katibān vaṅke kahəbunan, ṅa, hana duṣṭa-durjanān pamāti vvaṅ, maṅalap upahan kunəṅ, sinimbatnya riṅ deśa śūnya, saka ri takutnya kavruhana deniṅ loka, hinīrnya taṅ vaṅke inusuṅnya hinənah riṅ deśa saṅ kr̥ta, pinəṇḍəm riṅ savah, kubvan, tgal, halas, ndatan hanāṅavruhi, vkasan kavruhan yan hanaṅ vaṅke, saka ri durgandhanya, yekā katibān vaṅke kahəbunan ṅaranya.

                  katibān pakṣi roma pāta, ṅa, hana vvaṅ pinatyan deniṅ durjana, maparək deśa kahananyāmati, tan hana vruh sḍəṅnya sinimbat, saka ri tan hana pakrakniṅ pinəjahan, tan aminta tuluṅ, tan vruh taṅ rāma deśanira saṅ kr̥ta, vaṅkeniṅ pjah kinavruhan deniṅ vaneh, kramanya, inukuran dohniṅ deśa siṅ aparə saṅkeṅ vaṅke, hukurnya, 160, ḍpa, kunaṅ yapvan gənəp parimāṇanya, yan iṅ vālaka nirdoṣa, yan kuraṅ parimāṇanya, tibāna vigrahaniṅ mulat humnə̄ṅ tikaṅ rāma deśa, maṅkana yan iṅ vālaka, saṅ kr̥ta luput sireṅ maṅkana, yekā katibān pakṣi romapata ṅaranya .

                  aṅadəg iṅ paṅaṅgasan, ṅa, hana duṣṭa manimbat-nimbatāṅalap-alap mamātyani vvaṅ, paśu kunaṅ, sinimbatnya riṅ avan madoh deśa, maṅalap dr̥vya sāvakanL1:10vya madoh deśa, ri sḍəṅ saṅ kr̥ta malaku-laku, meh kadurugana taṅ duṣṭa de saṅ kr̥ta, moghālayū taṅ duṣṭa vkasan, tan kinavruhan paranya, kāri saṅ kr̥ta maṅadəg ri kahananikaṅ pjah, mvaṅ kahananiṅ dr̥vya tiniṅgalakə{la}n, deniṅ durjana, saṅ kr̥ta kapaṅgih riṅkāna, deniṅ voṅ len, dr̥vya kunəṅ, luput saṅ kr̥ta riṅ lokika maṅkana, yekāṅadəg iṅ paṅaṅgasan ṅaranya.

                  aṅantəpi hagiran, ṅa, hana durjanāṅiṅgatakən dāsa-dāsī, paśu kunaṅ, luṅhāṅusir deśa durga, mamarəṅi saṅ kr̥ta sḍəṅnirālaku-laku, madulur iṅ avan saṅ kr̥ta, ndan i prāptanikāṅ anūt durjana, sāhasikāṅusir maṅulati, tāmbis katəmvaṅ durjana, alayū ya vkasan, tan kavruhan paranya, kāri taṅ dāsa dāsī hiniṅgatakən, lumaku mvaṅ saṅ kr̥ta, saṅ kr̥ta vinaliṅ maṅiṅgatakən tkapniṅ anūt, yekā maṅantəpi hagiran, ṅaranya, luput saṅ kr̥ta riṅ lokika maṅkana.

                  kahavā deniṅ apraṅ kapalayū, ṅa, hana vvaṅ sinimbat deniṅ duṣṭa tapvan hana *cūra hiriya, saka riṅ durbalanikaṅ sinimbat tovin meh matiya, asiṅ vvaṅ sinaṅguh manimbat ry avaknya, saṅ kr̥ta kunəṅ sinaṅguh manimbat, yekā kahava deniṅ apraṅ kapalayū ṅaranya.

                  sinimbat deniṅ vvaṅ avərə, ṅa, hana vvaṅ mūrkha-jāti, melik ri saṅ sādhu mvaṅ saṅ kr̥ta, saṅka ri garvanya, vkasan sinimbat taṅ mūrkha deniṅ durjana, saka riṅ dveṣanya mvaṅ vərənya, saṅ sādhu L1:11r mvaṅ saṅ kr̥ta sinaṅguh manimbat ry avaknya, yeka sinimbat deniṅ mavərə ṅaranya, luput saṅ kr̥ta ri panaṅguhniṅ maṅkana, hayva pinramāṇakən de saṅ prabhu panaṅguhi kakalih.

                  kunaṅ yan vālaka sinaṅguh dena kakalih , pagavayakan satya tibāna paribandha, maṅkana kramanya riṅ vālaka, tuhun saṅ kr̥ta tkeṅ santāna pratisantānanira, yapvan kneṅ lokikaniṅ doṣa bañcana, māmriha viśuddhaniṅ parāpavāda, manaḍaha satya riṅ gurupāda, riṅ devāyatana kunaṅ, maran katon kasādhu sajjananira riṅ loka, maṅkana de saṅ kr̥ta, tan yogya sira tibāna paribandha de saṅ prabhu, apan luput sira riṅ doṣa lokika kavaṅun deniṅ bañcana.


                  11

                  Use of violence by the kr̥tas

                  ndyā lvirnya, vnaṅ siran motusā mātyanana hulunira tan pasākṣya, yan durācāreṅ sira, vnaṅ mamātya vvaṅ maveh laipana yan atyanta sāhasa pāruṣya-capalaheṅ sira, ṅuniveh yan saṅgraha riṅ tanayā dāranira, vnaṅ mamātyanaṅ vvaṅ salvirniṅ maṅulah pāpa-karma riṅ strīnira, ry anaknira, rāma raiṇanira kunaṅ, ṅuniveh yan vvaṅ maṅulah pāpa-karma ri tanayā dāra saṅ guru, vnaṅ saṅ kr̥ta mamātyanaṅ maṅkana.

                  vnaṅ saṅ kr̥ta mamjahanaṅ corah, yan maliṅ huvus katkeṅ jro humah natar *pakaraṅan, tkeṅ umahniṅ tanayā bhāryā saṅ kr̥ta, ṅuni ṅuni prāpteṅ gr̥ha saṅ guru, yogya saṅ kr̥ta mamātyanaṅ maṅkana.

                  vnaṅ sirāṅəmbarana durjana riṅ havan, yapvan aṅala-haleṅ sira, riṅ strīnira, tanayānira, vandhu santāna rāma renanira, vnaṅ sirāmātyanaṅ maṅkanāṅala-haleṅ sira // vnaṅ maṅambari amūk, maṅəmbarana hilaṅ-ilaṅan kakaluṅkuṅan, yan amurug iṅ sira, vnaṅ mamjahi musuh saṅ prabhu riṅ papraṅan, yan maṅiriṅ iṅ saṅ prabhu // vnaṅ mamātyana śatru saṅ prabhu yan sāhasā hanimbat, haṅamūk andaga riṅ saṅ prabhu //vnaṅ mamātyanaṅ ātatāyi, yapvan hatatayi ri sira, atatayi ry ānak bhāryā rāma renanira, ṅuniveh vvaṅ atatayi ri saṅ prabhu, vnaṅ patyana de saṅ kr̥ta || 0 ||


                  11

                  The kr̥tas and their slaves

                  nihan ta muvah, yapvan hana hulun saṅ kr̥ta, an ya sāhasa pāruṣyeṅ sira, mvaṅ yan saṅgraheṅ strīnira, vnaṅ sirāmātyaneṅ vvaṅ maṅulahakən pāpakārma ri sira, sāvakanya, yan duṣṭa, corah, dhārātikramakarih, maṅamūk, haṅracun, hanəluh, hanunvani, hamuṅpaṅ, amalata strī, amlagaṇḍaṅ, aṅr̥vək, aṅabət manumpuṅ, nāhan lvirniṅ gumave haleṅ sira, riṅ tanayadāranira, vnaṅ saṅ kr̥tāmatyanekaṅ durjana maṅkana, tan paṅantya mne hləm, mvaṅ tan paṅīrya sākṣyāna deniṅ baṇigrama, vnaṅ masākṣya sahə̄bniṅ variṅin, tan pasākṣya kunaṅ, vnaṅ saṅ kr̥ta mapravr̥ttya kumva katke santāna pratisantāna, tan dadi sira tibānana vigraha-doṣa salviranya de saṅ prabhu //

                  nihan muvah deya saṅ kr̥ta, vnaṅ mamiṅkis riṅ rvan salavə̄, 2, 2, lvirnya, yapvan hana vvaṅ salah pati riṅ pradeśa sthānāśramanira, pjah sinimbatniṅ maliṅ, rinəvək, kinəntal deniṅ durjana sāvakanya, tan kinavruhan hetuniṅ kapjahanya, śavanya juga kapaṅgih riṅ sthānamaṇḍala, sahīṅaniṅ punpunanira, tan dadi saṅ kr̥ta tkeṅ santana pratisantananira, lokikanana manimbat, tovin yan saṅguhən mamātyanaṅ maṅkana, tan yukti saṅ prabhu maṅupakāraheṅ sira, mvaṅ mamigrahana //

                  ndya muvah, yapvan hana hulunira luṅhā maṅiṅgatakən dr̥vya sāvakanya, mon mās, pirak, ratna, vastrādi, tūt pvekaṅ maṅkana saparanya, yan maṅupasamāminta hinurip, ya sampuran de saṅ kr̥ta, kunəṅ yan balik bhaṅgāvamāna i saṅ kr̥ta, mahyun manimbata kunaṅ, vnaṅ mātya pvekaṅ maṅkana de saṅ kr̥ta // kavulaniṅ saṅ kr̥ta luṅhā, manavanakən dāsī saṅ kr̥ta, pet soṅgvanya rarah, yapvan katəmu hatəhər aṅupasamātor asih, sampuran de saṅ kr̥ta, kunaṅ yan avamāna bhaṅga, hyun amātyana, patyanana de saṅ kr̥ta tekaṅ doṣa maṅkana // kavulaniṅ saṅ kr̥ta, aṅlavani dāsinira, patyana yan bhaṅga, ṅuni ṅuni yan uṣṇibhūta tan mahyun aṅupasama ri kaduskr̥tanya, kunaṅ yan satorasih maminta hinurip, sampuran de saṅ kr̥ta, pupulakna riṅ paḍaṅan, dāsa-dāsī loha paknanya ri saṅ kr̥ta // hulunira saṅ kr̥ta, maṅrabyani dāsī saṇḍa riṅ saṅ kr̥ta, saṅke valatnya, huvusakna hutaṅniṅ dāsī, təhər masuṅa hrih-sañcadăna tikaṅ maṅrabyani, mvaṅ tampuhakna hutaṅniṅ dāsī maṅləpita, maṅkanaṅ krama, hayva tanpaṅ ḍaṇḍakrama, muliha taṅ dāsī ri saṅ masaṇḍa // kavulanira saṅ kr̥ta, luṅhā ṅuṅsir vālaka, ulihakna tan mahavana vicāra / kavulaniṅ vālaka luṅhā, muṅsir iṅ saṅ kr̥ta, ulihakna tan mahavana vicāra // hulun saṅ kr̥ta luṅhā, kinon muliha tan aṅgā, təhər amamavani tukar, tibāna hastacapala, yan maləs anibāni hastacapala, vnaṅ patyana // kavulaniṅ saṅ kr̥ta luṅhā, mamet gusti paṅaśrayan vaneh, tūtən riṅ bataṅnya paṅaśrayan, kon muliha, lamun tan maṅgā, vnaṅ bandhanən, kunəṅ yan kavnaṅ binandhanātəhər bhaṅga, patyana ta[ṅ] maṅkana, kunəṅ yan bhaṅga bataṅnya paṅaśrayan, ḍaṇḍa de saṅ prabhu, piṇḍa, 20.000, maṅkana vigrahaniṅ paṅaśrayan, yan vālaka, yan viku bataṅ paṅaśrayan bhaṅga, ḍaṇḍa, 6.000 //

                  hulun saṅ kr̥ta mānak kanyā, huvus pinacaṅ pakastrī de saṅ kr̥ta, təhər hiniṅgatakən deniṅ bapanya, saṅke panalahasanya riṅ saṅ kr̥ta, tūt saparanya kon-muliha, yan tan maṅgā *muliha bapaniṅ kanyā *kuruṅ-kuruṅaniṅ saṅ kr̥ta, tovin maṅavalepa, sikəpən, bandhanən, yan atyanta bhaṅga, patyana sarovaṅnyāṅiṅgatakən, mvaṅ sakvehnya milu bhaṅga, təhər taṅ kanyā vavān mulih de saṅ kr̥tācārya, təhər *suṅana sopakāra, ṅuniveh yan pakastryā denira, deniṅ suta santānanira kunaṅ //

                  muvah yan hana vandhu-vandhava saṅ kr̥ta hulunira kunaṅ mānaka pva ya kanyā, tlas linaraṅan deniṅ saṅ kr̥ta lāvan santananira kunaṅ, təhər hana pvekaṅ paramahāvilan maṅlamar, saṅ prabhu ḍumaṇḍa hekaṅ maṅlamar, piṇḍa, 20.000, nāhan ḍaṇḍaniṅ vālakāṅlamar laraṅan saṅ kr̥ta, ḍaṇḍaniṅ vikv aṅlamar, 6.400,, kunəṅ yan huvus pakastrī taṅ laraṅan deniṅ maṅlamar, tan apūrva kahyunya, kevala makahetun kinavaśakən, kimuta yan pakanimitta paṅədəhniṅ bapa mvaṅ ibunya, vava daṇḍaniṅ maṅalap, ilva patyana bapebuniṅ kanyā, tan patyana tikaṅ kanyā //

                  nihan yan hana hulun saṅ kr̥ta mānak kanyā, linamar deniṅ vaneh, kobhayan de saṅ kr̥ta, laṅghanekaṅ bapaniṅ kanyā, anaknya vinavanya luṅhā, svīnən kon-muliha, yan tan aṅgā bapaniṅ kanyā, halapən anaknya, təhər pupulakna de saṅ kr̥ta // nihan ta muvah, bhujaṅga haji, sāmānyācārya kunaṅ, pahalanən deniṅ vālaka, yan makahetu garvanya, maləsa siran panimbat iṅ khadga, bhagna siran tan pamaləsa, yadyan kapvanira bhujaṅga mamahalaheṅ sira, samaṅkana kramanira // kunaṅ yan tan pəjah pvekaṅ vinaləs, ḍaṇḍa de saṅ prabhu, yan bhujaṅga haji pinahalanya, ḍaṇḍa, 160.000,, yan bhujaṅga sāmānya pinahalanya, ḍaṇḍa, 40.000,, vālakāməjahi bhujaṅga haji, ḍaṇḍa, piṇḍa, 160.000, yan bhujaṅga sāmānya pinəjahan, ḍaṇḍa taṅ vālaka, piṇḍa, 40.000, upalakṣaṇākna yan sāhasa, capala, pāruṣya, karmaniṅ vālaka riṅ bhujaṅga, maṅkana ḍaṇḍanya de saṅ prabhu //


                  12

                  Cases opposing kr̥tas and vālakas

                  vālaka maṅjarah dr̥vyanira saṅ vatək kr̥ta, aṅhīrani paśu vnaṅ-vnaṅ kunəṅ, makahetu vərənya, ḍaṇḍan ika de saṅ prabhu, yan aṅjarah makahīṅan paśu-prāṇi, ḍaṇḍan, 20.000, jarahan mantuk manūtakən pratyekaniṅ caturjanma, maṅkana paṅguṇanya,, yan masuk ry umah, patyana taṅ maṅjarah, yapvan aṅupaśamāminta hinurip, ḍaṇḍan de saṅ prabhu, 40.000, yan maniṅgul vvaṅ strī, patyana //

                  vālaka mamidoṣa riṅ saṅ kr̥ta, riṅ bhujaṅga samanya kunəṅ, maṅḍəṇḍa maṅhirani tan sayathākrama, ikaṅ maṅkana ḍaṇḍan de saṅ prabhu, 20.000, ḍaṇḍan aṅirani bhujaṅga mulah aṅləpih,,

                  vālakāṅharaṇa iṅ saṅ kr̥ta, riṅ bhujaṅga samanya kunaṅ, aṅavamānānaṅ taṅ silih simbat, ikaṅ maṅkana ḍaṇḍan de saṅ prabhu, piṇḍa, 20.000,,

                  vālaka matukar mvaṅ ḍaṅ ācārya, sama roṣanya, saka ri sama vərənya, ḍaṇḍa(n) taṅ vālaka, piṇḍa, 20.000, ikaṅ bhujaṅga ḍaṇḍan denira saṅ pinivr̥ddhācārya, piṇḍa, 6.400, kunaṅ yan silih simbat, kanin taya, vālakāṅanini, ḍaṇḍa, 40.000,, yan bhujaṅgāṅanini, ḍaṇḍa, piṇḍa, 8.000,,

                  vālaka mātya deniṅ bhujaṅga haji, ḍaṇḍa, 8.000,, yan samanya bhujaṅga mātya deniṅ matukar, ḍaṇḍa, piṇḍa, 40.000, təhər mambeyanana sadākāryaniṅ bhujaṅga taṅ mamātyani, kunaṅ yan vālaka māti deniṅ bhujaṅga, ḍaṇḍa(n) taṅ bhujaṅga de saṅ vr̥ddhācārya, piṇḍa, 8.000, təhər mambyayanana śrāddhaniṅ vālaka taṅ bhujaṅga //


                  13

                  Fines on the vicissitudes

                  nihan ta vaneh, hana sukha-duhkha tan tamāheṅ saṅ vatək kr̥ta, lvirnya, kadyaṅgāniṅ kraṅan, mayaṅ tan pavvah, valū rumambat iṅ natar, vipati, rāh kasavur iṅ natar, mandi-halādi, samaṅkana lvirnya, tan tamahekā riṅ saṅ kr̥ta, yadyan santāna pratisantāna kulagotra, hulun saṅ kr̥ta tuvi samaṅkana lvirnya, ndan saṅ kr̥ta juga pramāṇerikā kabeh, tapvan kapramāṇaheṅ saṅ prabhu //

                  muvah saṅ kr̥ta, vnaṅ sira hinuṅsirəniṅ mahutaṅ kraṅan, katəmva tataṅgan apuhaka ro mas riṅ satahil vuṅan tahun, mvaṅ katəmvaniṅ hulun miṅgat vvaṅ iṅ jro, kevala tan paṅiṅgatakna samasānak katkeṅ santāna pratisantāna saṅ kr̥ta, vnaṅ katəmvaniṅ dr̥vya hilaṅ hinalap deniṅ maliṅ, yapvan śuddha panaṇḍa, mvaṅ panumbas saṅ vatək kr̥ta, tapvan vnaṅ tibāna vigraha, mvaṅ tan hilaṅaniṅ panaṇḍa mvaṅ panumbas saṅ vatək kr̥ta //

                  nihan ta muvah, vnaṅ saṅ kr̥ta, maṅḍaṇḍaparuṣya-vākpāruṣya riṅ hulun saṇḍa, yapvan sudoṣa tikaṅ hulun, lvirnya, vnaṅ mamupuha riṅ irus, irir, parud salvirnya //

                  muvah saṅ vatək kr̥ta, vnaṅ maṅrəmək saṇḍa, mvaṅ mañjamaha saṇḍa dāsī, vnaṅ marabya ḍayaṅ rəmək kmir, mañjamaha kavulenakvakən, maṅluputakən maṅamūk, yekā kinavnaṅakən samasānak mvaṅ santāna pratisantāna, pinakādi saṅ kr̥ta //


                  14

                  Limitations on business activities within their jurisdiction

                  vnaṅ saṅ kr̥ta madr̥vya padagaṅ, lviranya, patitih, pataṅ prāṇa, mabasana maṅavariṅ sama pataṅ dasar, padagaṅ vakulaniṅ gagā-savah, vve, sāgara, pataṅ tuhan riṅ sabatək, padagaṅ parahu riṅ yava, pataṅ parahu, joroṅ pataṅ joroṅ; haṅulaṅ kbo, 20, kbvānya; haṅulaṅ sapi, 40, sapinanikā; haṅulaṅ vḍus, 80, vivyanya; aṇḍah, savantayan; aguluṅ pataṅ raṅkaṅ, aṅarah pataṅ lumpaṅ; paṇḍe vsi, paṇḍe ḍaḍaṅ, paṇḍe gaṅsa, paṇḍe mās, paṇḍe jəbəṅ, amaraṅgi, ikā kabeh rvaṅ gusali sovaṅ, huṇḍahagi satuhan, mapaḍahi sataṅkilan, acadaṅ rvaṅ pacadaran, atvih pataṅ viḍe, lyan taṅan nejaga pataṅ pamaluhan, kunaṅ yapvan ləvih saṅkerikā, kəna paṅləvihnya de saṅ maṅilala savarṇanya,

                  tuhun kinavnaṅakən saṅ vatək kr̥ta, katkā riṅ santāna pratisantāna samasānak samudāya, makaṅuni kevvananiṅ rare sutakādi, macuriṅa kinaṅsyan, maṅuṅkuṅa riṅ rahineṅ kuləm, mapayuṅ apagut, kayu mās, maskar kataṅ-kataṅ, makavaca, magluṅ grət, masəṇḍya vuluṅ, majnu kanakā lavə̄ kuvakā, luvə-luvər, vr̥ttivali, kalā, aṅkuṣa, mapāduka, maṅaṅgo salviriṅ ratna, makādi maṇik magə̄ṅ, maguti hariṅriṅ ruhur iṅ bale, anusuna salə̄, mapalaṅka binubut, mapathāraṇa banantən, mariṅraṅa banantən, mavida nāgasāri, mamanah kukulan, manuntuna celeṅ, matkəna valira, śucyan, uṅaṅan, tulisan vtəṅ, handəlan susu, dinulaṅ riṅ madhupārkka, tarima, śānti, parsilih kambuṅan, pasilih galuh, pasilihniṅ kḍī, pras aṅgī, pras vataṅ, pras siddhayugā, maglaṅ mās riṅ taṅan riṅ suku, pamikulakna paluṅan ahuləs banantən, anuṅgi rare(,?) magəṇḍiṅ-gəṇḍiṅ, mapaṅañjur təvək, magulaṅ-gulaṅ kuniṅ, maṅuda-huda sapi, makluhana pahaṅan, manuntuna talyan sabuk, muktyaṅ rājamāṅsa, vnaṅ managih-nagiha tatkālaniṅ savuṅ, baraka kunəṅ, vnaṅ amanumpaṅa varaṅ, vnaṅ maṅalap sanak amisan, vnaṅ havaraṅ sanaka miṅrva, vnaṅ aṅrəbahakən priṅ saḍapūr, vnaṅ aṅrakrak aṅrikrik //

                  nihan ta muvah, vnaṅ saṅ kr̥ta momaha vḍuṅ təmpak kacapuri, makayvan putih, kuniṅ, mabatureṣṭakā, kānantun, mapalavaṅana bukur, matambaka lalayan abhaṭabāṅ tan pasusuru, vnaṅ maṅigəla tampakana kalasa baritu riṅ kalaṅan, vnaṅ adr̥vya giliṅan ririṅgātura, kajaṅ trus, ṅuniveh vnaṅ maṅalaṅi burvan sahīṅaniṅ ry umahnira, praṅ-gdaṅ yan polih duṣṭa,, lavan haneka tan salavāpramāṇa, maṅke lviṙnya, nda honyekaṅ miśra hañəmbul, mamahaṅ, maṅlāka, maṅgumaraṅ, mañarub, maṅapus, maṅumbar, manula vaṅkuḍu, mañaṅvriṅ, mamədəl, maṅdyun, maṅgula, mamubut, magave kisi, vusu-vusu, payuṅ vlū, mopih, paṅanam-anam, ruṅki, manipah, magave surviṅ, maṅjariṅ, manavaṅ, manaṅkəb, maṅrajut, mamisaṇḍuṅ manuk, makala-kala, mapikat, maṅjaga, nāhan lvirnikā kabeh, ndā tikaṅ samaṅkana, yapvan kaparikaṇḍa riṅ sahə̄bniṅ variṅin, para ḍaṅ ācārya kr̥ta śivāgama samūha, sira tikā kabeh pramāṇerikā, tapvan vnaṅ kapramāṇaheṅ saṅ prabhu, ri deniran sampun maṅekapravr̥tti sakerikaṅ rājaśāsana,

                  ndah nāhan mara hīṅaniṅ kojaran saṅ hyaṅ āgamādhiśāsana śāstrasāroddhr̥ta, anugraha saṅ tlas atīta prabhu, mvaṅ śrī vr̥ddhācārya rājapurohita paramaguru mahābhagavānta, pinaṅkvakən ri sira parācārya sahana saṅ guməgə śivāgama, makapramukha saṅ bhujaṅga haji saṅ pinakāsthavira riṅ nagara, mvaṅ saṅ vatək kr̥ta, katkeṅ bhujaṅga kaniṣṭhamādhyamottama,


                  15

                  Conclusion

                  ndan i tlasnyān paripūrṇāpagəh anugraha pāduka śrī mahārāja, mvaṅ śrī paramaguru bhagavānta rājapurohita, kapva maṅaturakən ta sira parācārya samūha pamurṣita yathākrama, ri pāduka śrī mahārāja mvaṅ śrī paramaguru bhagavānta rājapurodaśa [em. rājapurohita?], ṅuniveh saṅ dvijāṣṭaseni, saṅ aṅastvakən ry anugraha śrī mahārāja, kapva hinaturan pamūjā sira kabeh, kimuta sahana saṅ mantry amañcanagara, mantrī katriṇi, kapva hinasvan pasākṣi, saha vḍihan sovaṅ-sovaṅ, ri tlasniṅ adum pasākṣi, lumkas ta saṅ brāhmaṇāṣṭaseni maṅastvakən saha śānti-maṅgala, maṅḍiri taṅ vadihati riṅ sabhāmadhya, tlas mottarasaṅgha, makalambi sake harəp, māndəlan pāda, inarəpakən riṅ avaju tanayan thāni, lumkas tekaṅ akurug mantiṅakən antiga, manəkət gulūniṅ ayam, humarəp riṅ krodhadeśa, mamaṅmaṅ manapathe, sumavak umaṅ minaṅmaṅ riṅ lāgi, liṅnya //


                  16

                  Curse section

                  oṅ indah ta kita kamuṅ hyaṅ haricandana, agasti mahār̥ṣi, pūrva-dakṣiṇa-paścimottara-mādhya-urddha-madah, ravi-śaśi, pr̥thivy āpah teja bāyur ākāśa, dharmāhoratrya sandhyātraya, yākṣa-rākṣasa-piśāca-pretāsura-garuḍa-gandharva-kīnnara-mahoraga, yamabaruṇakuveravaśavan putra devata, pañcakuśika, nandīśvara mahākāla ṣaḍvinaya nāgarāja durgādevī, caturaśra, ananta, hyaṅ kālamr̥tyu, sakveh ta bhūtagaṇa, kita prasiddha rumakṣa prajāmaṇḍala, kita sakala sākṣibhūta tumon adoh aparək riṅ rahineṅ kuləm, kita umilu manarīra umasuk iṅ sarvabhūta, at rəṅə̄nta śapatha samaya, pamaṅmaṅ mami ri kita kamuṅ hyaṅ kabeh,

                  yāvat ikaṅ vvaṅ agəṅ aḍmit sāvakanya, yadyan caturvarṇa, brāhmaṇa, kṣatriya, vaiśya, śūdra, athava caturaśrama, brāhmacāri, gr̥hastha, vanaprastha, bhikṣuka, mvaṅ apiṅhay avaju vahuta rāma, makādi saṅ prabhu, mantry anāgata, yāvat umulah-ulah ri kasvatantran saṅ hyaṅ adhigamaśāsana śāstrasāroddhr̥ta kapaṅguh denira parācārya śaivapakṣa kabeh, mvaṅ taṅ aṅruddha muṅkil-muṅkilāmarikṣīṙṇnakna mne hələm, katkā riṅ dlāhaniṅ dlāha, salvirniṅ maṅilaṅakna kasvatantran saṅ bhujaṅga śaivapakṣa kabeh, mamaṅgu saṅ hyaṅ adhigamaśāsana,

                  jah tasmāt kabvat kārmanyakna, patyananta ya kamuṅ hyaṅ, dayantan patyani ya, yapvan alivat riṅ tgal, patukniṅ ulā biṣa, yapvan para riṅ alas, maṅlaṅkahi miṅmaṅ, vulaṅuna tan vruh iṅ rātnya, dmakən iṅ moṅ, vantusakna riṅ vatu, riṅ kayu-kayu, yapvan para riṅ vve, bubutən iṅ vuhaya, saṅhapən iṅ mīna rodra, hmūn deniṅ timiṅgila mahāgila, sahutəniṅ ulā lampe, yapvan turun, maguta luñcipniṅ paras, manibeṅ juraṅ ajro, kahala tikəl rəmpva, yapvan alivata kālaniṅ hudan, sambaran deniṅ glap, katibāna bajrāgni, tan panoliha riṅ vuntat, taruṅ paṅadəganya, tampyal ri kivan, uvahi riṅ təṅən, rəmək kapālanya, bubak ḍaḍanya, vətvakən daləmanya, inum rahnya, cucup hutəknya, paṅan dagiṅnya, pəpədakən vkasniṅ kaprāṇantikanya, vaveṅ mahāraurava, vehən amuktyāṅ saṅsāra, phalanyan umulahakən ṅa nyāyapravr̥tti, kavulatan de saṅ hyaṅ trayodaśa-sākṣi // 0 //

                  yo rājño ‘nugrahaṁ hatvā mohān mūrkho naro hi saḥ, parāparakulais sarvaiḥ, rauravam yātu sarvadā //

                  • See Sarvadharma, Rāmeśvarapura, Geneng II, Padelegan III and Prapañcasārapura. Partial parallel is found in the inscription of Waringin Pitu.

                  yāvad bhūtādikaḥ sr̥ṣṭaḥ, tāvaj janmī punar yadi, kṣudra-jantu-śarīrāṇi, prāpnuyāt sa naro ‘dhamaḥ //


                  yadi syān manubhūtaś ca, klīvaḥ kuṣṭhī sa bāmanaḥ, mattaḥ paṅgur apasmāraḥ, vadhiro ‘ndhaḥ kuṇis tathā //



                  colophon

                  // 0 // iti śivaśāsana sāroddhr̥ta




                  avighnam astu L1 L3 D Or4431
                  || 0 || nama śivaya || 0 || BAvighnam astu tatastu hastu nama E
                  pūrvārambha L1 D Or4431
                  pūrvarambha Bpurvaramā E
                  -sarva-jana-hr̥daya-tamisra-haraṇa
                  The same word occurs also in 3.4.5.
                  pratiṣṭhita norm.
                  pratiṣṭita L1 Bpratiṣṭitata Dpratistita E
                  mahābhagavantāṅgəhnira D B
                  mahabhagava:n taṅgəḥnira E Or4431mahabhagava:n taṅhəḥnira L1
                  See infra paragraph 4 for the same collocation paramaguru bhagavanta.
                  paṅudaran Or4431
                  paṅudharan· L1 B D
                  add note here?
                  *amramāṇakən B
                  pramaṇa:kən L1mramana:kən D
                  This form is not recorded in OJED, but it is attested with the same meaning in the Saṅ Hyaṅ Pamutus (Buddhist) : “ya ta mapisan riṅ pramāṇa, ka, pramāṇa mary *amramāṇakən” .
                  karakṣaniṅ L2
                  kaṁ ra:kṣaniṁ L1
                  maṅharəp em.
                  mahaR̥p· L1 L2
                  See infra.
                  maməgatakən L2
                  mgatakən L1
                  yan D
                  yayan L1
                  adhigama-śāsana D
                  hadhigama L1
                  kramanira tika kabeh D
                  kramaniṁ ra:t tika: kabeḥ L1
                  pinakāsthavira D
                  minakaṣṭaviran L1
                  Or normalize pinakāsthavira? See other occurrences of the same idea in the Sugih Manek inscription from 837 Śaka (saṅ pārtha pinakāsthavira i pakāraṇān), as well as a certain Mpu hasthavīra in the Kāñcana inscription (mapakna mpu sthāpaka‚ təmpah‚ 2, iṅ gayanti uṅgvanya, mpu brahmā ta sthāpaka, mpu hasthavīra).
                  adhigama-śāsana D
                  hadhigama, L1
                  pinakamaprabhr̥ti em.
                  minakamapabhr̥ti L1minakamapabhr̥ti L3
                  Or emend further makaprabhr̥ti?
                  pañjyaṅ L1
                  pañjaṅ D
                  But see DV 83.2d for the same office, spelled pañjyaṅ.
                  sampūrṇa D
                  sapūrṇna L1
                  vruhnira L1
                  This seems unusual, one would have in first instance expected something along the lines of təlas sampūrṇa vruhnira (compare with infra ‘yan hana sira ḍaṅ ācārya sampūrṇa vruhnira riṅ sarvaśāstra’), or təlas vruh sira. However, one may find examples of təlas used adjectively in the sense of ‘accomplished’.
                  sarvādhva L1
                  Or understand / emend sarvādhvara? This would perhaps be a better fit for the context, where ritual services are listed, rather than doctrinal points.
                  pahomāmaṅku D
                  pahoman mamaṅku L1
                  kapūjān D
                  kapajan· L1
                  saṅ para L1
                  The word order is odd, one would rather expect para saṅ, although this solution would yield the impossible juxtaposition of saṅ and ḍaṅ.
                  ācārya em.
                  a:ścaryya L1
                  pakoṅgvananira D
                  ma:koṅgvananira L1
                  prāgvivāka em.
                  pragīva:ka L1
                  sarvaśāstra norm.
                  sa:rbvasastra: L1
                  -cāṇakya em.
                  -canakakya L1
                  sahopadeśanya em.
                  sahopadeyanya L1
                  prāgvivāka em.
                  pragiva:ka L1
                  məgataknaṅ L1
                  paməgataknaṅ D
                  See paragraph 3.4.
                  prāgvivāka em.
                  pragiva:ka L1
                  prāgvivāka em.
                  pragīva:ka L1
                  prāgvivāka em.
                  pragiva:ka L1
                  śubhaka:la L1
                  Or emend śubhakarma, śubhakara or śubhaṃkara?
                  paməgatan conj.
                  pamgattan· L1
                  The derivation paməgatan is not attested in OJED. Emend?
                  prāgivāka D
                  pragiva:ka rasika L1
                  sahana D
                  sahanan L1
                  prāgvivāka em.
                  pragiva:ka L1
                  prāgvivāka em.
                  pragiva:ka L1
                  anyāya-pravr̥tti em.
                  a:nya:t prakr̥tti L1
                  See infra, paragraph 15 as well as occurrences in the epigraphy of the Majapahit period of anyāya-pravr̥tti (in Kañcana 11v4: ‘Ikaṁ vvaṅ anyāyapravr̥tti Umulah-ulaḥ kasvatantran· saṁ hyaṁ dharmmasīma riṁ kañcana’, in Tuhanyaru (1245 Śaka) 10v5 ‘phalanyan aṅulahaknănyāyapravr̥tti’).
                  prāgvivāka em.
                  pragiva:ka L1
                  adhigama-śāsana D
                  a:dhigama L1
                  giripati D
                  gispati L1
                  i L1
                  ika D
                  rājapurohita em.
                  ra:jña:purodaśa L1
                  kempən L1ac-pm
                  kampən L1pc-sm
                  taman L1
                  tan D
                  pinəkət em.
                  pitkət L1
                  dlāhaniṅ dlāha L1
                  dla:ha L D
                  meṅəta sira em.
                  meṅətanira L1 D
                  tātan
                  tan L1
                  gəgvan L2
                  gəgva: L1
                  mapasilih- L2 D
                  masiliḥ- L1
                  ndatar D
                  Autar L1
                  arumurahaṅ L2
                  arūmarahaṁ L1
                  juga L2
                  juśa L1
                  pamaṅguh L2
                  paṅguḥ L1
                  śubhaprakr̥ti L1
                  śubhakr̥ti D
                  katəkeṅ L2
                  tkeṁ L1
                  mabvat-aḍaṅan norm.
                  mabvat ta:ḍaṅan L1
                  mimbā aṅdon norm.
                  mimbahaṅdon L1
                  tuvi L2
                  tovi L1
                  ta L2
                  L1
                  tumibā em.
                  tumiba L1
                  kaləcan L2
                  kaIcan· L1
                  ta L2
                  L1
                  katamana em.
                  katamaheṅ Dkatamahe L1
                  de conj.
                  L1 L2
                  tirip em.
                  girip· L1
                  tameṅ D
                  tame L1
                  halu varak, piniṅle D
                  talu varak·, viniṅle L1
                  pamaṇikan norm.
                  pamanikan L1
                  See Tuhanyaru 17v2 for a scribal correction of n to ṇ in pamaṇikan.
                  manambiṅi em.
                  manambi L1
                  saṅhiran em.
                  siṅhiran L1
                  Both taṅhiran and saṅhiran seem to be attested in epigraphy (Cane (943 Śaka) 5Cd, Munggut 9 for the former, Hering (856 Śaka) 14C, Ngantang (1057 Śaka) for the latter), although taṅhiran is much more frequent.
                  pajukuṅ L1
                  D
                  riṅ jəro L1
                  iṁ jro D
                  tumampakeṅ L2
                  tumpake L1tuma:mbakeṁ D
                  lokikācāra L1
                  See Issue in the code and Issue in the code
                  valighāra L1
                  valinara L2
                  ta D
                  L1
                  malintaṅ em.
                  mulintaṁ L1 D
                  kinəkər iṅ L2 D
                  kinəkəs· L1
                  madhyama- L2 D
                  ma:ddhya- L1
                  dvi-guṇottama-sāhasa L2
                  dvi-gūṇottama: L1
                  vālaka L2 D
                  va:ka L1
                  tumibā riṅ L2 D
                  tumibe L1
                  tūtan L1
                  turan· L2
                  aṅśa pratyaṅśa L1
                  aṅga pratyaṅga L2
                  tumame L1
                  tumameṁ L2
                  riṅ vālaka L2
                  riṁ ḍaṇḍa riṁ va:laka L1
                  śrama riṅ L2
                  śra:meṁ L1
                  durācārāmalat amlagandaṅa em.
                  duraca:ra:malata:m·, blagaṇḍaṅa L1

                  Amr̥jo L1
                  3 L1kr̥tān L1
                  kr̥ta L2
                  kavnaṅ denirāṅhilaṅakən L1
                  This is difficult to understand.
                  makadon apatinya L1
                  maṅdon apatinya L2
                  sampura L2
                  sapura L1
                  daṇḍa-daṇḍa tikaṅ
                  dana ḍaṇḍa tikaṅ L1
                  catursatapaṇa em.
                  catusa:tapaṇa: L1
                  tar L2
                  ta L1
                  durācāraniṅ L2
                  kahura:caraniṅ L1
                  pinintuheṅ L2
                  pinituheṁ L1
                  durācāra L2
                  duraca L1
                  prāptaṅ L2
                  pra:pta:ṅ L1
                  Consider reading an irrealis with Issue in the code?
                  kadurācāranya L2
                  duracaranya L1
                  L2 D
                  ndyā ta L1
                  dvādaśa L2
                  daśa L1
                  yekālapən L2 D
                  yala:pən L1
                  tibākniṅ L2 D
                  tibeṁ L1
                  panibāni L2
                  paniba:na L1
                  ḍaṅ L2
                  L1
                  de em.
                  he L2 L1
                  sahə̄bniṅ L2
                  həbniṁ L1
                  kokalan L2
                  kolan L1
                  kaṣajñānanira L1
                  difficult, see variant readings
                  kidaṅ L2
                  kidaṁḍa L1
                  dinoṣa em.
                  binoṣa L2binoluha L1
                  banteṅ L2
                  ko banteṅ L1
                  uluṅ em.
                  hlaṁ L1
                  hanavanakən norm.
                  hanavanakan L1hanavana L2
                  hugihan L2
                  hugiyan· L1
                  uluṅ em.
                  hlaṁ L1
                  hanavanakən L2
                  manavanakən L1
                  mamiyak L1
                  difficult.
                  amlagandaṅ L2
                  am·blagaṇḍaṁ L1
                  ta L1
                  taṁ L2
                  kabeh L2
                  L1
                  hakulah L2
                  makulaḥ L1
                  hakulah L2
                  makulaḥ L1
                  maṅrabyani L2
                  vvaṁ maṁrabyani L1
                  L2
                  Amati brahma:ṇa L1
                  kabeh maṅkana L2
                  samaṅkana L1
                  aṅlampahana salampahaniṅ L2
                  aṅlampaḥniṁ L1
                  L2
                  ta L1
                  vigraha taṅ L1
                  vigrahaṁ L1
                  yan maṅkana L2
                  maṅka L1
                  salampahaniṅ L2
                  salampaḥniṁ L1
                  viśātaha sakiṅ L1
                  visatata sakeṁ L2
                  tibānana L2
                  tiba:na L2
                  manūteṅ L1
                  kuteṁ L1
                  gopura L1
                  gupura L1
                  durjanāharəp ambhayani L2
                  durjjana:mbhayani L1
                  dāranira L1
                  dhārinira L2
                  kr̥tār L1
                  kr̥ta L2
                  maṅuhuha mamintaha L1
                  maṅuhuhāminta L2
                  tuparənira em.
                  tuṣaR̥ənira L1huparnira L2
                  kavnaṅ-vnaṅ L2
                  kavnaṁ L1
                  iṅ L2
                  riṅ L1
                  navavidha L2
                  navavidhya L1
                  denikaṅ norm.
                  deniṅkaṅ L1 L2
                  iṅ L2
                  riṅ L1
                  vvah, nyūh L2
                  nyuḥ, vvaḥ L1
                  vūryan-vūryanya L2
                  hūryyan-huryyanya L1
                  mambuñcalakən L2
                  mabuñcalakən· L1
                  katutūtan L2
                  katututana L1
                  kr̥tātəhər L2
                  kr̥tta ma:khər L1

                  si L1
                  pinəṇḍəm L2
                  pindəm· L1
                  hanāṅavruhi L2
                  aṅavruhi L1
                  yan L2
                  yapvan L1
                  yekā L2
                  ya L1
                  roma pāta norm.
                  roma pata L2ro pa:ta L1
                  hana vruh L2
                  hana:ṁvruḥ L1
                  hukurnya, L2
                  L1
                  vālaka L2
                  va:ka L1
                  paranya L2
                  ṣaranya L1
                  maṅadəg … kr̥ta L2
                  om.This segment has been omitted in Issue in the code due to eye-skip from saṅ kr̥ta to saṅ kr̥ta. L1 (eye-skip)
                  yekāṅadəg iṅ paṅaṅgasan ṅaranya L2
                  om. L1
                  kapalayū L2
                  la:yu L1
                  sinimbat L2
                  kasimbat L1
                  matiya norm.
                  ma:tya L1
                  ry avaknya L2
                  yya:vaknya L1
                  kapalayū L2
                  layu L1
                  ri saṅ L2
                  riṁ L1
                  ry avaknya L2
                  yya:vaknya L1
                  kr̥ta L2
                  vatək kr̥tta L1
                  kakalih L2
                  kaka:liḥ L1
                  Or split panaṅguhika kālih?
                  sinaṅguh L2
                  ninaṅguḥ L1
                  pagavayakan L2
                  pagavayakna L1
                  dāra em.
                  dāri L1
                  dāranira em.
                  dhārinira L1
                  agasti norm.
                  haṅgasti L3 L2
                  at rəṅə̄nta L3
                  At· R̥ṅə: ta L2
                  apiṅhaytan vruh conj.
                  L3tan vriṁ L2
                  umulahakən ṅa nyāyapravr̥tti em.‘nugrahaṁ em.
                  ‘nugraha L3 L2

                  See Sarvadharma, Rāmeśvarapura, Geneng II, Padelegan III and Prapañcasārapura. Partial parallel is found in the inscription of Waringin Pitu.
                  bhūtādikaḥnaro em.