Saṅ Hyaṅ Kamahāyānan Mantranaya: Digital Critical Edition
edited by Arlo Griffiths
List of Witnesses
- EdK: Kats, Jacob. 1910. Sang hyang Kamahâyânikan: Oud-Javaansche tekst met inleiding, vertaling en aanteekeningen. ’s-Gravenhage: Nijhoff. [https://catalog.hathitrust.org/Record/100175440].
- EdS:
- EdW:
- EdJ:
- EdLC: Lokesh Chandra. 1995. “The Contacts of Abhayagiri of Srilanka with Indonesia in the Eighth Century.” In Cultural Horizons of India, Volume 4: Studies in Tantra and Buddhism, Art and Archaeology, Language and Literature, by Lokesh Chandra, 10–21. Śata-Piṭaka Series 381. New Delhi: International Academy of Indian Culture and Aditya Prakashan.
- MS: Leiden, Leiden University Library, Special Collections, Or. 5068
- History: Lombok Collection.
- msB: LOr. 5083
- msC: LOr. 5129
Metadata of the Edition
- Title: Saṅ Hyaṅ Kamahāyānan Mantranaya: Digital Critical Edition
- Text Identifier: DHARMA_DiplEdRASRafflesJava1D
- edited by Arlo Griffiths
Encoded in TEI according to the Conventions of Project DHARMA
MS:b8namo buddhāya!
0
nihan kaliṅaniṅ oṁ ah huṁ, yan pinakapaṅadhiṣṭhāna umajarakan an bhaṭāra tryakṣara sira paramārtha kāyavākcittavajra ṅaranira.
1
ehi vatsa mahāyānaṁ mantracaryānayaṁ vidhiṁ
deśayiṣyāmi te samyak bhājanas tvaṁ mahānaye ||1||
1
2
atītā ye hi sambuddhāḥ tathā caivāpy anāgatāḥ
pratyutpannāś ca ye nāthāḥ tiṣṭhanti ca jagaddhitāḥ ||2||
2
3
taiś ca sarvair imaṁ vajraṁ jñātvā mantravidhim paraṁ
prāptā sarvajñatā vīraiḥ bodhimūle hy alakṣaṇā ||3||
3
4
mantraprayogam atulaṁ yena bhagnaṁ mahābalaṁ
mārasainyam mahāghoraṁ śākyasiṅhena tāyinā ||4||
4
5
tasmān matim imāṁ vatsa kuru sarvajñatāptaye
MS:b10śṛṇu bhadrāśayaṁ nityaṁ samyak saṁhṛtya kalpanāḥ ||5||
5
6
eṣa mārgavaraḥ śrīmān mahāyānamahodayaḥ
yena yūyaṁ gamiṣyanto bhaviṣyatha tathāgatāḥ ||6||
6
7
svayambhuvo mahābhāgāḥ sarvalokasya cetiyāḥ
astināstivyatikrāntaṁ ākāśam iva nirmalam ||7||
7
gambhīraṁ sarvatarkebhir apy atarkyam anāvilaṁ
sarvaprapañcarahitaṁ prapañcebhiḥ prapañcitaṁ ||8||
8
8
ka: nora mahāgambhīra lena saṅka rike saṅ hyaṅ mahāyāna mahāmārga sireki gambhīrātigambhīra: MS:a12 adalĕm sakeṅ adalĕm; apy atarkyaṁ: tan kavĕnaṅ tinarka, salah yan inuha; anāvilaṁ, tar padoṣa; sarvaprapañcarahitaṁ; tan katĕkan deniṅ sarvaprapañca, mvaṅ kleśopakleśa, nāṅ: mada, dambha, lobha, moha, rajah, tamah, tan tama ikā kabeh ri sira, tuhu karikā tan >pakāvak iṅ maṅkana tahāvih, prapañcebhiḥ prapañcitaṁ, āpan ikaṅ rāga-dveṣa-moha, prapañca pinakāvaknira.9
karmakriyāvirahitaṁ satyadvayam anāśrayaṁ
idam yānavaraṁ śreṣṭhaṁ labhiṣyatha naye sthitāḥ ||9||
9
10
oṁ! vajrodaka oṁ aḥ huṁ! iki śapathahṛdaya.
idaṁ te nārakaṁ vāri samayātikramād dahet
samayarakṣaṇāt siddhyai siddhaṁ vajrāmṛtodakaṁ ||10||
10
11
vajraṁ ghaṇṭāṁ ca mudrāṁ ca yady amaṇḍalino vadet
hased vāśraddhadāneva janaḥ saṁgaṇikāsthitaḥ ||11||
11
12
ayaṁ te samayo vajri vajrasattva iti smṛtaḥ
āveśaya tu tenaiva vajrajñānam anuttaram ||12||
12
13
oṁ vajrasattvaḥ svayaṁ te ’dya cakṣūdghāṭanatatparaḥ
udghāṭayati sarvākṣo vajracakṣur anuttaram ||13||
13
14
idaṁ ca maṇḍalam paśya śraddhāñ janaya cādunā
kule jāto ’si buddhānāṁ sarvamantrair adhiṣṭhitaḥ ||14||
14
15
sampado ’bhimukhāḥ sarvāḥ siddhayo gatayaś ca te
pālaya samayaṁ siddhyai mantreṣūdyogavān bhava ||15||
15
16
kaliṅanya: pahenak tāmbĕkta, huvus hilaṅ ikaṅ ajñānapaṭala ri hatinta, binabadan de bhaṭāra śrī vajradhara śalākair vaidyarājendraiḥ yathālokasya taimiraṁ, kadyaṅgānnikanaṅ vvaṅ lara matan putikĕn, ramun matanya tinamvan ta ya de saṅ vedya cinĕlĕkan matanya, varas tekā matanya hĕniṅ, menak panonya vĕkasan ri hilaṅnikaṅ kavakamalādyupadravanya, maṅkana tekiṅ ajñānapaṭalanta an hilaṅ tutas, tan paśeṣa sampun binaMS:b15badan de bhaṭāra, mataṅyar pahenak ta aṅĕnaṅĕnta, hayva saṅśaya.
17
pratibimbasamā dharmā acchāḥ śuddhā hy anāvilāḥ
agrāhyānabhilāpyāś ca hetukarmasamudbhavāḥ ||17||
17
18
evaṁ jñātvā imān dharmān nissvabhāvān anāvilān
kuru sattvārtham atulaṁ jāto ’sy urasa tāyinām ||18||
18
19
vajrasattvaḥ prakṛtyaiva acchaśuddha anāvilaḥ
hṛdi tiṣṭhati te vatsa sarvabuddhādhipaḥ svayam ||19||
19
20
adyaprabhṛti lokasya cakraṁ vartaya tāyināṁ
sarvatra pūrya vimalaṁ dharmaśaṅkham anuttaram ||20||
20
21
na te ’tra vimatiḥ kāryā nirviśaṅkena cetasā
prakāśaya mahātulaṁ mantracaryānayam param ||21||
21
22
evaṁ kṛtajño buddhānāṁ upakārīti gīyate
te ca vajradharāḥ sarve rakṣanti tava sarvaśaḥ ||22||
22
23
nāsti kiñcid akartavyaṁ prajñopāyena cetasā
nirviśaṅkaḥ sadā bhūtvā prabhuṅkṣva kāmapañcakam ||23||
23
24
yathā hi vinayaṁ pānti bodhisattvāś svabhāvataḥ
tathā hi sarvasattvārthaṁ kuryād rāgādibhiś śuciḥ ||24||
24
25
ye cānye samayadviṣṭāḥ samayabhraṣṭā ye janāḥ
māraṇīyāḥ prayatnena buddhaśāsanapālane ||25||
25
26
dṛṣṭaṁ praviṣṭaṁ paramaṁ rahasyottamamaṇḍalaṁ
sarvapāpair vinirmuktā bhavanto ’dyaiva susthitāḥ ||26||
26
27
na bhūyo ramaṇam bhoti yānād asmān mahāsukhāt
adhṛṣyāś cāpy avadhyāś ca ramadhvam akutobhayāḥ ||27||
27
28
ayaṁ vaḥ satataṁ rakṣyaḥ siddhasamayasaṁvaraḥ
sarvabuddhasamaṁ proktaḥ ājñā paramaśāśvatī ||28||
28
29
bodhicittaṁ tavātyājyaṁ yad vajram iti mudrayā
yasyotpādaikamātreṇa buddha eva na saṁśayaḥ ||29||
29
30
saddharmo na pratikṣepyaḥ na tyājyaś ca kadācana
ajñānād atha mohād vā na vai vivṛṇuyāt sa tu ||30||
30
31
svam ātmānam parityajya tapobhir na ca pīḍayet
yathāsukhaṁ sukhaṁ dhāryaṁ sambuddho ’yam anāgataḥ ||31||
31
32
vajraṁ ghaṇṭāṁ ca mudrāṁ ca na saṁtyajya kadācana
ācāryo nāvamantavyaḥ sarvabuddhasamo hy asau ||32||
32
33
yaś cāvamanyed ācāryaṁ sarvabuddhasamaṁ guruṁ
sarvabuddhāvamānena nityaṁ duḥkham avāpnuyāt ||33||
33
34
tasmāt sarvaprayatnena vajrācāryyam mahāguruṁ
pracchannavarakalyāṇaṁ, nāvamanyet kadācana ||34||
34
35
nityaṁ svasamayaḥ sādhyo nityaṁ pūjyās tathāgatāḥ
nityaṁ ca gurave deyaṁ sarvabuddhasamo hy asau ||35||
35
36
datte ’smin sarvabuddhebhyo dattam bhavati cākṣayam
taddānāt puṇyasambhāraḥ sambhārāt siddhir uttamā ||36||
36
37
nityaṁ svasamayācāryaṁ prāṇair api nijair bhajet
adeyaiḥ putradārair vā kim punar vibhavaiś calaiḥ ||37||
37
38
yasmāt sudurlabhaṁ nityaṁ kalpāsaṁkhyeyakoṭibhiḥ
buddhatvam udyogavate dadātīhaiva janmani ||38||
38
39
adya vaḥ saphalaṁ janma yad asmin supratiṣṭhitāḥ
samāḥ samayadevānām adya jātāḥ svayambhavaḥ ||39||
39
40
adyābhiṣiktāyuṣmantaḥ sarvabuddhaiḥ savajribhiḥ
MS:a24 traidhātukamahārājye rājādhipatayaḥ sthitāḥ ||40||
40
41
adya mārān vinirjitya praviṣṭāḥ paramaṁ puraṁ
prāptam adyaiva buddhatvaṁ bhavadbhir nātra saṁśayaḥ ||41||
41
42
iti kuruta manaḥ prasādāvajraṁ svasamayam akṣayasaukhyadam bhajadhvaṁ
MS:b24 jagati laghu sukhe ’dya sarvabuddhapratisamaśāśvatatāṁ gatā bhavantaḥ.
42
colophon
iti saṅ hyaṅ kamahāyānan mantranaya samāpta.
Andrew Ollett converted the text to TEI format (2018). Axelle Janiak converted the result to DHARMA format (2024).
mantravāryanayaṁ MSmantracāryanayaṁ EdKsamantabhadraparyanta em. EdW
samantai bhadra paryyanta EdKalakṣaṇā em. EdS
alakṣaṇa EdK>mahāyāna em.
mahāyana EdKnirvāṇanagara em.
nibāṇanagara EdKdenira em. EdW
deni EdK
emend denirar or keep deni?mantranaya em.
mantrānaya EdKaluyuk em. OJED
aṅuyuk EdKvatsa em. Speyer
vārttāṁ ed.śṛṇu bhadrāśayaṁ em. EdW
gṛṇa bhadrāśayaṁ MSśṛṇu bhadrāśayan EdKmantranaya em.
mantrānaya EdKkasarvajñatān em. EdW
kasarbvatān EdKśṛṇu bhadrāśayaṁ em. EdW
gṛṇabhadrāśayan EdKtan em. EdW
vān EdKkaryakan
em. kāryakĕn? karyakĕn?hilaṅakan
hilaṅakĕn OJEDvāhyasukha, ṅa em. EdW
EdKikanaṅ em. Wulfff
ikā naṅ EdKcetiyāḥ em. Wogihara
yetiyāḥ msA, yajñiyāḥ em. Kats, ye priyāḥ em. EdSanirmalasvabhāva em. EdW
annirmmala svabhāva EdKsarvatarkebhir MS
atigambhīram EdKnora em. EdW
vora EdK>pakāvak iṅ em. EdW
pakavakaṅ EdKlabhiṣyatha MS
abhyasyata EdKnārakaṁ em. EdK
narakaṁ MSsamayātikramād dahet em. EdW
samayātikrama uhet MSsamayātikramo vahet EdKsiddhyai MS
siddhye EdKmanahapa em.
manah apa EdKvaravīrya em. EdW
barya-barya msA, bhāryabhārya em. EdKtinaṅkĕp em. EdW
tinika EdKyady amaṇḍalino em.
adyamaṇḍalino MSna hy amaṇḍalino Wogiharanādyāmaṇḍalino EdStan nāmaṇḍalino EdKvāśraddhadāneva em.
vāśraddhavānena msA, vāśraddhavān eva em. EdKguyuguyun ta EdW
guyuguyunta EdKvajri MS
vajrī EdSāveśaya tu EdW
āveśayatu EdKcādunā em. EdS
thādhunā msA EdKvajranetrāpahara hara paṭalaṁ hriḥ em. AG
vajrasatvāya harahara paṭalīṁ hriḥ MSvajranetrāya, harahara paṭalaṁ hṛdi EdKapanītaṁ jinais em. EdS
punitaṁ jinanes MSpunaṁ hi jinais EdK
śalākair vaidyarājendraiḥ śalākivaidyarājendraiḥ hilaṅ em. EdK
tilaṁ MSagrāhyānabhilāpyāś ca em. EdS
agrāhyā abhilapyāś śa EdKanāvilān Speiejer
svanāvilān EdK’sy urasa EdS
aurasa EdKsārāmbĕk ata em. EdW
sarambhakāta EdKacchaśuddha EdS
accāśuddhaḥ EdKhibĕkananta EdW
hibĕkan an ta EdKmahātulaṁ
Speijer notes that the reading mahātulaṁ is unmetrical.mantracaryānayam em. EdW
mantracāryyanayam EdKmantrācāryanayam EdSupakāra ri em. EdW
upakāri, EdKvicikitsa em. EdW
vivikitsa EdKpinakātmarakṣanta em.
pinaka atmarakṣanta EdKtan kavĕnaṅa gavayanta em. EdW
tan ta kavĕnaṅa gavayan, ta EdKikā ya em. EdW
i taya EdK
Wulff gives as alternative emendation ikā ta yaambĕkakĕnanta EdW
ambĕkakĕnanta EdKpānti em. EdK
yānti MSsvabhāvataḥ em. EdS
ca bhāvataḥ msA EdKrāgādibhiś Kats Speijer
rāgādhibhiś EdWhanāmbĕk em. EdW
annāmbĕk EdKkapalitana MSEd
kapalitāna EdKsamayabhraṣṭā EdS
samaybhraṣṭāḥ EdKbuddhaśāsanapālane EdS
buddhāśāsanapālane EdKmantranaya em.
mantrānaya EdKvaivartika em. EdW
vivartika em. Kats, vaivatika MSrahasyottamamaṇḍalaṁ em. EdS
rahasyātkhamamaṇḍalaṁ MSvinirmuktā em. Kats Speijer
vinirmuktaḥ MSsusthitāḥ em. de Jong
śuddhitāḥ MSsodhitāḥ EdSlavālavanikaṅ em. EdW
lavalava nikaṅ EdKsamūlonmūlita MS
samūlonmūlati EdKbhoti em. Speijer deJong
bhosti EdKasmān EdS
asmāt EdKadhṛṣyāś em. EdS
avṛṣyāś EdKcāpy avadhyāś de Jong
cānavadyāś EdScāpy avandyāś EdKtan vaivartikā em. EdW
kita vivartika EdKkita vaivatika MS
another possibility would be to understand kitāvaivartikavaivartika em. EdW
vivartika em. Kats, vaivatika MStīrthikādi em. EdW
tirvikādi EdKtulusakĕn pratipattinteri em. EdW
tulusakĕna pratipattinte ri siddhasamayasaṁvaraḥ MS
siddhasamayaśambaraḥ EdWsarvabuddhasamaṁ proktaḥ MS
sarvabuddhasamāḥ proktāḥ EdWsarvabuddhaiḥ samaṁ proktaḥ EdJājñā paramaśāśvatī em. EdS
ajñāpāramaṁśāśvatī MSājñāṁ pāraya śāśvatīṁ EdKtan eṅĕt i em. EdW
tannaṁti EdKdeny adhika em. EdW
dinadhi EdKkitad varaha ya em. EdW
kita dvarahaya EdKkatibān anujñāta em. EdW
tatibānyanujñāta EdKtavātyājyaṁ EdS
tvayātyājyaṁ EdW
de Jong comments that Wulff’s silent emendation is unnecessaryvivṛṇuyāt sa tu EdS
vivṛṇuyās tataḥ EdK
despite De Jong’s suggestion that vivarṇayet is better here, GuSaMaVi 383 has the same reading heremahāyānānuyāyī em. EdW
mahāyānānuyi EdKna ca pīḍayet after GuSaMaVi 384 etc.
ḥnaḥtha pīḍayet MSnātipīḍayet EdKnātipīḍayet EdWsambuddho ’yam MSEd
sambuddheyam EdKpaṭavarikāvakta em. EdW
patavarikāvakta msA, prativārikāvakta em. EdKpinisakitan MS
pinrisakitan EdWpinirsakitan EdK
possibly msA reads pinirsakitanyathāsukhātah em.
yathāsukātah EdWyathāsukatāh EdKavāpnuyāt
apnuyāt EdKvaraprayatna em. EdW
vvara prayatna EdKkavyāpāra
kavyāpāran OJEDpūjyās tathāgatāḥ em. EdS
pūjyas tathāgataḥ MS
see i.a. GuSaMaVi 390gurave deyaṁ em.
guruvedeyaṁ MSguruvaiddheyyaṁ EdS
cf. de Jong, GuSaMaVi 390nityaśa em.
nityasa EdKapayapan em. EdW
apa yāpan EdKkaśuśrūṣā Kats OJED
kaśuśrūṣān EdW’smin EdK
’smai
cf. GuSaMaVi 391anugrahanire em. EdW
anugrahanira EdKaṅĕnaṅĕnta em. OJED
aṅönaṅanta EdKsupratiṣṭhitāḥ em. EdS
supratiṣṭhitaḥ msA Kats – cf. GuSaMaVi 392samāḥ samayadevānām em.
samaḥ samāyadevānām MSsamasamā ye devānām EdSsamāḥ samā hi devānām EdK
cf. GuSaMaVi 392svayambhavaḥ em. EdS
svayambhavaḥ msA EdKkahyaṅbuddhān em.
kahyaṅbuddhātvan EdK
or emend kahyaṅbuddhatvan?tāmbĕkta
tămbĕkta EdKsaṅ em. EdW
sa EdKmārān em.
māraṁ Kats EdSsvasamayam EdS
svasamāyam EdKlaghu sukhe ’dya EdS
laghusukheti EdKsarvabuddhapratisamaśāśvatatāṁ em.
sarvabuddhapratisamaśāśvatitāṁ EdSsarvabuddhapratisamāś śāśvatitāṅ EdK
GuSaMaVi 395 vajrasattvapratisamaśāśvatatāṁatikāsta EdK
atikāṣṭa EdWat lĕkas ta OJEDumabhyāsa em. EdW
umabhyasa EdK