Saṅ Hyaṅ Kamahāyānan Mantranaya: Digital Critical Edition

edited by Arlo Griffiths

List of Witnesses

  • EdK: Kats, Jacob. 1910. Sang hyang Kamahâyânikan: Oud-Javaansche tekst met inleiding, vertaling en aanteekeningen. ’s-Gravenhage: Nijhoff. [https://catalog.hathitrust.org/Record/100175440].
  • EdS:
  • EdW:
  • EdJ:
  • EdLC: Lokesh Chandra. 1995. “The Contacts of Abhayagiri of Srilanka with Indonesia in the Eighth Century.” In Cultural Horizons of India, Volume 4: Studies in Tantra and Buddhism, Art and Archaeology, Language and Literature, by Lokesh Chandra, 10–21. Śata-Piṭaka Series 381. New Delhi: International Academy of Indian Culture and Aditya Prakashan.
  • MS: Leiden, Leiden University Library, Special Collections, Or. 5068
    • History: Lombok Collection.
  • msB: LOr. 5083
  • msC: LOr. 5129

Metadata of the Edition

  • Title: Saṅ Hyaṅ Kamahāyānan Mantranaya: Digital Critical Edition
  • Text Identifier: DHARMA_DiplEdRASRafflesJava1D
  • edited by Arlo Griffiths

Encoded in TEI according to the Conventions of Project DHARMA

MS:b8namo buddhāya!

0

nihan kaliṅaniṅ oṁ ah huṁ, yan pinakapaṅadhiṣṭhāna umajarakan an bhaṭāra tryakṣara sira paramārtha kāyavākcittavajra ṅaranira.

1

ehi vatsa mahāyānaṁ mantracaryānayaṁ vidhiṁ deśayiṣyāmi te samyak bhājanas tvaṁ mahānaye ||1|| 1

ka: saṅ hyaṅ mahāyāna iki varahakna mami iri kita, mantracaryānayaṁ vidhiṁ, saṅ hyaṅ mantranaya sira mahāyāna mahāmārga ṅaranira, deśayiṣyāmi te MS:a9 samyak, sira teki deśanākna mami varahakna mami ri kita, bhājanas tvaṁ mahānaye, ri kadadinyan kita pātrabhūta yogya varahĕn ri saṅ hyaṅ dharma mantranaya.

2

atītā ye hi sambuddhāḥ tathā caivāpy anāgatāḥ pratyutpannāś ca ye nāthāḥ tiṣṭhanti ca jagaddhitāḥ ||2|| 2

ka: bhaṭāra hyaṅ buddha saṅ atīta, sa maṅabhisaṁbuddha ṅūni riṅ āsītkāla, kadyaṅgān: bhaṭāra vipaśyī, viśvabhū, krakucchanda, kanakamuni, kāśyapa, atītabuddha, ṅaranira kabeh. tathā caivāpy anāgatāḥ, kunaṅ bhaṭāra buddha saṅ anāgata, saṅ abhimukha maṅabhisaṁbuddha, kadyaṅgān: bhaṭāra āryamaitreyādi, samantabhadraparyanta, anāgatabuddha ṅaranira kabeh MS:b9 pratyutpannāś ca ye nāthāḥ, tumamvah bhaṭāra śrī śākyamuni, vartamānabuddha ṅaranira, sira ta pinakahyaṅ buddhanta maṅke, śāsananira ikeṅ tinūt atinta. tiṣṭhanti ca jagaddhitāḥ, tamolah ta sira kumiṅkiṅ hitasukhaniṅ sarvasattva, umaṅĕnaṅĕna kalĕpasanikaṅ rāt kabeh saka riṅ saṅsāra, duvĕg kumirakira paḍamaniṅ mahāpralaya rike bhuvana.

3

taiś ca sarvair imaṁ vajraṁ jñātvā mantravidhim paraṁ prāptā sarvajñatā vīraiḥ bodhimūle hy alakṣaṇā ||3|| 3

ka: sira katiga bhaṭāra hyaṅ buddha ṅaranira, saṅ atītānāgatavartamāna, tan hana mārganira vaneh ar tinambakan ikaṅ kahyaṅbuddhan. jñātvā mantravidhim paraṁ, ikiṅ >mahāyāna mahāmārga ya tinūtakĕnira, pinakamārganira ar ḍataṅ rikana nirvāṇanagara. MS:a10 prāptā sarvajñatā vīraiḥ bodhimūle hy alakṣaṇā, inakni denira gumĕgö ikaṅ mantranaya, ya ta mataṅ yar tĕmvakan kasarvajñān, ya ta hetunirār paṅguhakan ikaṅ kahyaṅbuddhān riṅ bodhimūla.

4

mantraprayogam atulaṁ yena bhagnaṁ mahābalaṁ mārasainyam mahāghoraṁ śākyasiṅhena tāyinā ||4|| 4

ka: bhaṭāra śrī śākyamuni mataṅ yar tĕmvakann ikaṅ kamāravijayan, sakvehnikanaṅ māravighna alah denira: kleśamāra, skandhamāra, mṛtyumāra, devaputramāra, alah aluyuk ikā kabeh de bhaṭāra hetunirār vĕnaṅ umalahakĕn ikaṅ māra, ābhānubhāva prabhāva saṅ hyaṅ samādhi śakti saṅ hyaṅ mantranaya inabhyāsa.

5

tasmān matim imāṁ vatsa kuru sarvajñatāptaye MS:b10śṛṇu bhadrāśayaṁ nityaṁ samyak saṁhṛtya kalpanāḥ ||5|| 5

ka: mataṅyan deyanta kuru sarvajñātāptaye, hayva tālaṅalaṅ aṅĕnaṅĕnta rike saṅ hyaṅ mantranaya, pahapagĕh denta gumĕgö saṅ hyaṅ mantranaya, mataṅ yan kapaṅguha ikaṅ kasarvajñatān denta; śṛṇu bhadrāśayaṁ nityaṁ, pahavās denta rumĕṅö iki varavarah mami ri kita, hayva tan yatna vuvus mami. samyak saṅhṛtya kalpanāḥ, karyakan taṅ buddhi savikalpaka, hilaṅakan taṅ ambĕk abhiniveśa, pahenak tāṅĕnaṅĕnta, hayva saṅśaya.

6

eṣa mārgavaraḥ śrīmān mahāyānamahodayaḥ yena yūyaṁ gamiṣyanto bhaviṣyatha tathāgatāḥ ||6|| 6

ka: saṅ hyaṅ mahāyāna mahāmārga iki pintonakna mami ri kita, pahavās denta maṅrĕṅö, mahāyānamahodayaḥ, MS:a11 yeki havan abĕnĕr tĕka ri svargāpavarga, vĕnaṅ umehakĕnn ikaṅ kamahodayān. mahodaya, ṅa, ikaṅ bāhyādhyātmikasukha, vāhyasukha, ṅa, ikaṅ kaśreṣṭhyan, kasugihan, kapamĕgĕtan, karatun, kacakravartin. ādhyātmikasukha, ṅa, ikeṅ lokottarasukha inak tan pavor duhkha, ajarāmaraṇa, tan katĕkan tuha lara pati, nāṅ anuttara vara samyaksaṁbodhisukha, ikaṅ mokṣasukha, ikā taṅ bāhyasukha mvaṅ ādhyātmikasukha, ya ikā kamahodayan ṅa, anuṅ dinadyakĕnn ikeṅ mahāyāna mahāmārga, yan inabhyāsa. yena yūyaṁ gamiṣyanto, apan ri sĕḍaṅnyan apagĕha denta gumĕgö ikeṅ kamahāyānan; bhaviṣyatha tathāMS:b11gatāḥ, niyata kita tumamvaknaṅ kahyaṅbuddhān. sumākṣātkṛta ikaṅ kalĕpasĕn, ikanaṅ dvayasambhāra, nāṅ jñānasambhāra, puṇyasambhāra kapaṅguha ikā denta. lāvann ikaṅ kasarvalokanamaskṛta kopalambha ikā denta.

7

svayambhuvo mahābhāgāḥ sarvalokasya cetiyāḥ astināstivyatikrāntaṁ ākāśam iva nirmalam ||7|| 7

ka: kadyaṅgāniṅ ākāśa anirmalasvabhāva, alakṣaṇa, avastuka, tan kavĕnaṅ tinuduh, tan agöṅ, tan aḍĕmit, tan hirĕṅ, tan putih, vyāpaka lumrā riṅ daśadeśa, maṅkana lvirnira.

gambhīraṁ sarvatarkebhir apy atarkyam anāvilaṁ sarvaprapañcarahitaṁ prapañcebhiḥ prapañcitaṁ ||8|| 8

8

ka: nora mahāgambhīra lena saṅka rike saṅ hyaṅ mahāyāna mahāmārga sireki gambhīrātigambhīra: MS:a12 adalĕm sakeṅ adalĕm; apy atarkyaṁ: tan kavĕnaṅ tinarka, salah yan inuha; anāvilaṁ, tar padoṣa; sarvaprapañcarahitaṁ; tan katĕkan deniṅ sarvaprapañca, mvaṅ kleśopakleśa, nāṅ: mada, dambha, lobha, moha, rajah, tamah, tan tama ikā kabeh ri sira, tuhu karikā tan >pakāvak iṅ maṅkana tahāvih, prapañcebhiḥ prapañcitaṁ, āpan ikaṅ rāga-dveṣa-moha, prapañca pinakāvaknira.

9

karmakriyāvirahitaṁ satyadvayam anāśrayaṁ idam yānavaraṁ śreṣṭhaṁ labhiṣyatha naye sthitāḥ ||9|| 9

ka: tan gave tan si magavai, tan si magavai pinakāvaknira. satyadvayaṁ: tamolah makarūpa ikaṅ satyadvaya, ṅa, saṁvṛttisatya, paramārthasatya, anuṅ pinakarūpanira. MS:b12 anāśrayaṁ: tan pāndĕlan tan samvṛttisatya tan paramārthasatya kahananira, idaṁ yānavaraṁ śreṣṭhaṁ, yekā sinaṅguh mahāyāna mahāmārga ṅa, manĕkakĕn irikaṅ svargāpavarga. abhyasyata naye sthitāḥ, ya tikābhyasanta sārisāri mĕneṅ hĕlĕm saṅ hyaṅ mantranaya mahāyāna.

10

oṁ! vajrodaka oṁ aḥ huṁ! iki śapathahṛdaya.

idaṁ te nārakaṁ vāri samayātikramād dahet samayarakṣaṇāt siddhyai siddhaṁ vajrāmṛtodakaṁ ||10|| 10

ka: vehana kita manahapa vajrodaka. ikaṅ vajrodaka tan vvay samānya, vvai sakeṅ naraka ikā; samayātikramo vahet, mārganiṅ duhkha kapaṅguha, bhraṣṭa MS:a13 sakulagotrabāndhava, ya tat pituhva samaya. kālanyat varavīrya rikeṅ saṅ hyaṅ vajrajñāna, samayarakṣaṇāt siddhye, kunaṅ ri sĕḍaṅnyat prayatna, tan paṅraparapā riṅ samaya, mārganiṅ hayu kasiddhyan kapaṅguha denta siddhaṁ bajrāmṛtodakaṁ, saṅkṣepanya: viṣāmṛta ikeṅ vajrodaka, vvah sahiṅga tinaṅkĕp, pilih sukha pilih duhkha kapaṅguha. yat pramāda kita pamaṅguh duhkha, kunaṅ yat prayatna, avās ikaṅ sukha hayu kasiddhyan kapaṅguha usĕn, ṅūniveh dlāha.

11

vajraṁ ghaṇṭāṁ ca mudrāṁ ca yady amaṇḍalino vadet hased vāśraddhadāneva janaḥ saṁgaṇikāsthitaḥ ||11|| 11

ka: hayva kita umaramarahakĕn ika saṅ hyaṅ vajra ghaṇṭā mudrā riṅ vvaṅ adṛṣṭamaṇḍala, tapvan sāmayika rahasyan MS:b13 kubdan atah sira, tan avaravīryākna irikaṅ vvaṅ tapvan kṛtopadeśa, hased vāśraddhavān eva, athavi guyuguyun ta kunaṅ si tan pituhun arthanira, tan āmbĕkta tĕmĕn tumarima brata bhaṭāra, hayva ta maṅkana, yāvat taṅ vvaṅ apahasa ri saṅ hyaṅ mārga, janaḥ saṅganikāsthitaḥ, avās ikaṅ vvaṅ maṅkana, kasaṅsāra sadākāla, mataṅnyan hayva tan tulus adhimukti rike saṅ hyaṅ vajrajñāna, kayatnaknātah saṅ hyaṅ samaya.

12

ayaṁ te samayo vajri vajrasattva iti smṛtaḥ āveśaya tu tenaiva vajrajñānam anuttaram ||12|| 12

ka: saṅ hyaṅ samaya ta sira sinaṅguh bhaṭāra vajrasattva; āveśayatu tenaiva bajrajñānam anuttaraṁ, sira teki pinakahṛdayanta maṅke, vajrajñāna ikuṅ pinakaMS:a14hṛdayanta, pahenak tāmbĕkta.

13

oṁ vajrasattvaḥ svayaṁ te ’dya cakṣūdghāṭanatatparaḥ udghāṭayati sarvākṣo vajracakṣur anuttaram ||13|| 13

ka: bhaṭāra śrī vajrasattva muvah hana ri matanta maṅke, cakṣūdghāṭanatatparaḥ, denira dumliṅakna panonta, mataṅnya pahabuṅah tāmbĕkta, udghāṭayati sarvākṣo bajracakṣur anuttaraṁ, dĕliṅakanta matanta, pahavās ta panonta ri saṅ hyaṅ maṇḍala.

14

idaṁ ca maṇḍalam paśya śraddhāñ janaya cādunā kule jāto ’si buddhānāṁ sarvamantrair adhiṣṭhitaḥ ||14|| 14

ka: vulat i saṅ hyaṅ maṇḍala, śraddhāñ janayathādhunā, gavayakĕn taṅ śṛddha, hayva tan sagorava ri saṅ hyaṅ maṇḍala, kule jāto ’si buddhānāṁ, apan kita MS:b14 buddhakula maṅke, apan bhaṭāra hyaṅ buddha ṅaranta mĕne, sarvamantrair adhiṣṭhitaḥ, tuvi sampun kṛtādhiṣṭhāna iki de saṅ sarvatathāgata, inajyan sinaṅaskāra rikaṅ sarvamantra.

15

sampado ’bhimukhāḥ sarvāḥ siddhayo gatayaś ca te pālaya samayaṁ siddhyai mantreṣūdyogavān bhava ||15|| 15

ka: aparĕk tekaṅ hayu ri kita, siddhayo gatayaś ca te, samaṅkana ikaṅ kasiddhyan abhimukha ikā kabeh, agya kapaṅguha denta; pālaya samayaṁ siddhye, lĕkas ta umabhyāsa saṅ hyaṅ samaya, marapvan katĕmu ikaṅ kasiddhyan usĕn denta; mantreṣūdyogavān bhava, gavayakan taṅ utsāha ri mantra japa pūjā usĕn, hayva hĕlĕmhĕlĕm, yathānyan kopalambha ikaṅ kasugatin irikeṅ ihajanma ṅūniveh dlāha.

16

MS:a15 iṁ oṁ vajranetrāpahara hara paṭalaṁ hriḥ

ajñānapaṭalaṁ vatsa apanītaṁ jinais tava yathā lokasya taimiraṁ ||16|| 16

kaliṅanya: pahenak tāmbĕkta, huvus hilaṅ ikaṅ ajñānapaṭala ri hatinta, binabadan de bhaṭāra śrī vajradhara śalākair vaidyarājendraiḥ yathālokasya taimiraṁ, kadyaṅgānnikanaṅ vvaṅ lara matan putikĕn, ramun matanya tinamvan ta ya de saṅ vedya cinĕlĕkan matanya, varas tekā matanya hĕniṅ, menak panonya vĕkasan ri hilaṅnikaṅ kavakamalādyupadravanya, maṅkana tekiṅ ajñānapaṭalanta an hilaṅ tutas, tan paśeṣa sampun binaMS:b15badan de bhaṭāra, mataṅyar pahenak ta aṅĕnaṅĕnta, hayva saṅśaya.

17

pratibimbasamā dharmā acchāḥ śuddhā hy anāvilāḥ agrāhyānabhilāpyāś ca hetukarmasamudbhavāḥ ||17|| 17

ka: pahavās denta umulati ikaṅ sarvadharma, tan hana pahinya lāvan māyā riṅ darpaṇa ry avakta vās ākārarūpanikanaṅ māyā riṅ darpaṇa, ndatan kavĕnaṅ ginamĕl, apan tan hana tattvanya; maṅkana tekiṅ sarvabhāva, ṅūniveh janmamānuṣa hetukakarma dumadyakĕn ike, mataṅnya kadi katon mātramātra, kintu tan hana tĕmĕntĕmĕn.

18

evaṁ jñātvā imān dharmān nissvabhāvān anāvilān kuru sattvārtham atulaṁ jāto ’sy urasa tāyinām ||18|| 18

ka: pahavās ta denta gumĕgö māyopamani sarvaMS:a16dharma; nissvabhāvān nānāvilān, hayva ta puṅguṅ an nissvabhāva ikiṅ sarvabhāva; kuru satvārtham atulaṁ, gavayakan taṅ kaparārthan usĕn, jāto aurasa tāyināṁ, apan kita maṅke jinorasa ṅaranta: anak bhaṭāra hyaṅ buddha, mataṅnyan hayva ta tan sārāmbĕk ata riṅ kuśalakarma, mvaṅ aṅiṅkiṅ parārtha.

19

vajrasattvaḥ prakṛtyaiva acchaśuddha anāvilaḥ hṛdi tiṣṭhati te vatsa sarvabuddhādhipaḥ svayam ||19|| 19

ka: pahenak tāṅĕnaṅĕnta, bhaṭāra vajrasattva miṅasthūla sira ri hatinta, bhaṭāra vajrasattva ṅarannira; accāśuddha hy anāvilaḥ, śuddhasvabhāva sira, tan hana rāga, dveṣa, moha ri sira, tuvi ta pinakapradhāna saṅ sarvatathāgata sira, pinakahatinta sira maṅke, mārganiṅ puṇyaMS:b16jñānasambhāra kapaṅguha denta donira hana, hayva ta sandeha.

20

adyaprabhṛti lokasya cakraṁ vartaya tāyināṁ sarvatra pūrya vimalaṁ dharmaśaṅkham anuttaram ||20|| 20

ka: mĕne tamvayanta cakraṁ vartaya tāyināṁ, umindĕrakan dharmacakra bhaṭāra śrī vajradhara rikaṅ sarvasattva; sarvatra pūrya vimalaṁ dharmaśaṅkham anuttaraṁ, kunaṅ deyanta hibĕki lyābi pĕnuhi teki daśadig anantaparyyanta sakalalokadhātu, kapva hibĕkananta dharmaśaṅkha ikā kabeh.

21

na te ’tra vimatiḥ kāryā nirviśaṅkena cetasā prakāśaya mahātulaṁ mantracaryānayam param ||21|| 21

ka: hayva kita vicikitsa, nirviśaṅkena cetasā, ikaṅ nissandeha atah ambĕkakanta, PRAKĀŚAYA MAHĀTULAṀ MS:a17 mantracāryyanayam paraṁ, at pintonakna ike, saṅ hyaṅ mantranaya mahāyāna.

22

evaṁ kṛtajño buddhānāṁ upakārīti gīyate te ca vajradharāḥ sarve rakṣanti tava sarvaśaḥ ||22|| 22

ka: apan ikaṅ vvaṅ kadi kita huvus kṛtasaṅskāra ri bhaṭāra, gumave pūjā viśeṣa ri bhaṭāra hyaṅ buddha, upakārīti gīyate, ya ikā sinaṅgah sampun maveh upakāra ri bhaṭāra ṅaran ikaṅ vvaṅ maṅkana, te ca vajradharāḥ sarve rakṣanti tava sarvaśaḥ, kopakāran pva sira denta, rĕṇa tāmbĕknira, ya ta mataṅnya yatna rumakṣa kita ri rahina vĕṅi, sakvanta saparanta sagaventa, at kita kinayatnakĕn denira ri vruhnira an sampun kopakāran MS:b17 denta, ya mataṅnya hayva vicikitsa, apan hana bhaṭāra śrī vajrasattva pinakātmarakṣanta sira.

23

nāsti kiñcid akartavyaṁ prajñopāyena cetasā nirviśaṅkaḥ sadā bhūtvā prabhuṅkṣva kāmapañcakam ||23|| 23

ka: nora gavai anuṅ tan kavĕnaṅa gavayanta yadyapin tribhuvanaduṣkara lviraniṅ karma, tan kavĕnaṅa ginave de saṅ hana riṅ svarga, manuṣya, pātāla, ikān maṅkana atiduṣkaranikaṅ karma kavĕnaṅ ikā ya ginave denta; prajñopāyena cetasā, ndan ikaṅ prajñā atah ambĕkakĕnanta, nirviśaṅkaḥ sadā bhūtvā, lāvan tan kahilaṅana atah kita irika nissandehacitta sadākāla; prabhuṅkṣva kāmapañcakam, paribhogan taṅ pañca kāmaguṇa MS:a18 denta, salvirniṅ kaviṣayan hayva pinilihan paribhogan kabeh denta, āpan donni kadi kita sādhaka, ndan hayvatah tan pakāmbĕk ika nissaṅśaya.

24

yathā hi vinayaṁ pānti bodhisattvāś svabhāvataḥ tathā hi sarvasattvārthaṁ kuryād rāgādibhiś śuciḥ ||24|| 24

ka: kadyaṅgān bhaṭāra sikasa boddhisattva mahāsattvā hanāmbĕk tĕmĕn sira gumĕgö i saṅ hyaṅ mantranaya. ambĕk tĕmĕn ṅaranya: kumiṅkiṅa kaparārthān, tan kalepanāna deniṅ kleśa, tan kapalitana deniṅ rāga dveṣa moha.

25

ye cānye samayadviṣṭāḥ samayabhraṣṭā ye janāḥ māraṇīyāḥ prayatnena buddhaśāsanapālane ||25|| 25

ka: hana vvaṅ dveṣa ri saṅ hya samaya, melik ri MS:b18 saṅ hyaṅ mantranaya; samayabhraṣṭāḥ ye janāḥ, hana vvaṅ samayabhraṣṭāḥ vih sampun kṛtasamaya, manaḍah upadeśa, apa kunaṅ vaivartika ta ya vĕkasan? kinasampayannya ta saṅ guru, inumpĕtnya sira. māraṇīyāḥ prayatnena, ikaṅ vvaṅ maṅkana nāṅ samayadviṣṭa mvaṅ samayabhraṣṭa kinonakĕn ikā pĕjahana, tan patögvakna de bhaṭāra, buddhaśāsanapālane, yatanyan karakṣā śāsana bhaṭāra hyaṅ buddha, lāvan katvaṅana saṅ hyaṅ samaya, maṅkana phalanyan patyana ikaṅ samayavidveṣādi.

26

dṛṣṭaṁ praviṣṭaṁ paramaṁ rahasyottamamaṇḍalaṁ sarvapāpair vinirmuktā bhavanto ’dyaiva susthitāḥ ||26|| 26

ka: pakenak tāmbĕkta harah, sampun praviṣṭamaṇḍala MS:a19 ṅaranta maṅke, tumama ri saṅ hyaṅ paramarahasya. kunaṅ deyanta pahavās vulatta rike saṅ hyaṅ maṇḍala, sarvapāpair vinirmuktaḥ, kita pva sampun tumama ri maṇḍala, vinarah ri lavālavanikaṅ rahasya, mataṅnya hilaṅa sakvehni pāpanta, alilaṅa kadi vinasĕhan, hilaṅ samūlonmūlita, bhavanto ’dyeva śuddhitaḥ. pahenak tāmbĕkta, hayva saṅśaya.

27

na bhūyo ramaṇam bhoti yānād asmān mahāsukhāt adhṛṣyāś cāpy avadhyāś ca ramadhvam akutobhayāḥ ||27|| 27

ka: kita tan vaivartikā, yānād asmāt mahāsukhāt, saṅka rikeṅ mantranaya, hilahila vvaṅ kadi kita vaivartika ri saṅ hyaṅ mārga, avṛṣyāś cāpy avandyāś ca, kunaṅ MS:b19 ri sĕḍaṅnyat prayatna umabhyāsa saṅ hyaṅ mantra avās ikaṅ hayu kasiddhyan kapaṅguha denta, tan kavĕnaṅ inulahulah deniṅ māra tīrthikādi; ramadhvam akutobhayāḥ, mataṅnya pahenak tāmbĕkta, hayva sigasigun, tulusakĕn pratipattinteri saṅ hyaṅ mantra.

28

ayaṁ vaḥ satataṁ rakṣyaḥ siddhasamayasaṁvaraḥ sarvabuddhasamaṁ proktaḥ ājñā paramaśāśvatī ||28|| 28

ka: prayatna tah kita rumakṣa saṅ hyaṅ samaya, hayva tan eṅĕt i kuṇḍaṅ rahasyanatah sira denta, vruha ta kita rikaṅ yogya varahĕn ri saṅ hyaṅ samaya, hayva ta deny adhika kavvaṅanya, āmbĕknya, ulahnya, maryādanya, kunaṅ pva yan tuhutuhu śṛddhānya, acchedyābhedya ri saṅ hyaṅ mantra, irikā ta kitad varaha ya ri saṅ hyaṅ MS:a20 rahasya; hayva saṅśaya, hayva kundulkundul umarahakĕn ri saṅ hyaṅ samaya rikāṅ adhimuktikasattva, sarvabuddhasamaṁ proktaḥ, āpan sampun kita kṛtānujñāta de saṅ sarvatathāgata, inanumoda de bhaṭāra umintonakna saṅ hyaṅ samaya, ājñāṁ pāraya śāśvatīṁ, kita iko katibān anujñāta bhaṭāra, sumiddhākna sapakon saṅ sarvatathāgata.

29

bodhicittaṁ tavātyājyaṁ yad vajram iti mudrayā yasyotpādaikamātreṇa buddha eva na saṁśayaḥ ||29|| 29

ka: saṅ hyaṅ bodhicitta tan tiṅgalakna denta; bodhicitta ṅa: yad bajram iti mudrayā, saṅ hyaṅ vajra sira bodhicitta ṅaranira lāvan saṅ hyaṅ mudrā, yasyotpādaikamātreṇa, denikā kāraṇan saṅ hyaṅ vajra lāvan MS:b20 mudrā, buddha eva na saṅśayaḥ, hyaṅ buddha kita dlāha, kasākṣātkṛta ikaṅ kalĕpasĕn denta, ri sĕḍaṅnyat prayatna ri saṅ hyaṅ vajra ghaṇṭā mvaṅ mudrā.

30

saddharmo na pratikṣepyaḥ na tyājyaś ca kadācana ajñānād atha mohād vā na vai vivṛṇuyāt sa tu ||30|| 30

ka: tan tulaka saṅ hyaṅ saddharma, na tyājyaś ca kadācana, lāvan tan tiṅgalakna sira, ajñānād atha mohād vā na vai vivṛṇuyās tataḥ, tan dadi vvaṅ kadi kita umivāraṇe saṅ hyaṅ saddharma, saṅka riṅ ajñāna lāvan kamohan, mataṅnyan hayva maṅkana, laraṅan ikaṅ vvaṅ mantranaya mahāyānānuyāyī, umivāraṇa saṅ hyaṅ sūtrānta.

31

svam ātmānam parityajya tapobhir na ca pīḍayet yathāsukhaṁ sukhaṁ dhāryaṁ sambuddho ’yam anāgataḥ ||31|| 31

MS:a21 ka: paṭavarikāvakta, svakāyanirapekṣataḥ kita, hayva tṛṣṇa riṅ avak, tapobhir nātipīḍayet, hayva pinisakitan riṅ tapa, hayva vineh gumavayakan kavĕnaṅnya, yathāsukhaṁ sukhan dhāryyaṁ, yathāsukhātah lvirantat gavayaknaṅ bodhimārga, sambuddho ’yam anāgataḥ, hayva gyā hyaṅ buddha kita dlāha.

32

vajraṁ ghaṇṭāṁ ca mudrāṁ ca na saṁtyajya kadācana ācāryo nāvamantavyaḥ sarvabuddhasamo hy asau ||32|| 32

ka: saṅ hyaṅ vajra, ghaṇṭā mvaṅ mudrā hayva kari sira denta, sakvanta, saparanta, kuṇḍaṅanta sira, ĀCĀRYO NĀVAMANTAVYAḤ, lāvan ta veh tan gavayaknaṅ gurudrohaka, tan vĕnaṅ ikā vvaṅ avamāna ri ḍaṅ ācārya, mataṅnyan tan kāvamānana sira denta, sarvabuddhaMS:b21samo hy asau, sarvabuddhasama sira, paḍa lāvan bhaṭāra hyaṅ buddha kabeh.

33

yaś cāvamanyed ācāryaṁ sarvabuddhasamaṁ guruṁ sarvabuddhāvamānena nityaṁ duḥkham avāpnuyāt ||33|| 33

ka: apan ikaṅ vvaṅ avajñā, avamāna, masampe guru, sa nityan duḥkham avāpnuyāt, ya ikā mulih riṅ naraka, tibā riṅ kavah saṅ yama, pinakahitipniṅ tāmragomukha; maṅkana pāpaniṅ vvaṅ avamāna maguru.

34

tasmāt sarvaprayatnena vajrācāryyam mahāguruṁ pracchannavarakalyāṇaṁ, nāvamanyet kadācana ||34|| 34

ka: hayva tan prayatna maguru, yadyapi, pracchannavarakalyāṇa, ika gurunta tan katona hayunira guṇanira denta, ikan samaṅkana, nāvamanyet kadācana, MS:a22 tan avamāna ta kita ri sira, āpan mahāpāpa mahāduhkha ikaṅ tan atvaṅ maguru, mataṅnya varaprayatna tah ri kavyāpāra saṅ guru.

35

nityaṁ svasamayaḥ sādhyo nityaṁ pūjyās tathāgatāḥ nityaṁ ca gurave deyaṁ sarvabuddhasamo hy asau ||35|| 35

ka: hayva kaluban kita gumavayakna saṅ hyaṅ samaya, nityaṁ pūjyas tathāgataḥ, lāvan śāśvata kita gumavayaknaṅ tathāgatapūjā, nityañ ca guruvaidheyaṁ, nityaśa kita gumavayakĕn guruśuśrūṣā, umyāpāra saṅ guru, sarvabuddhasamo hy asau, apayapan sarvatathāgatasama saṅ guru ṅaranira, mataṅyan sira pagavayaknanta kaśuśrūṣā

36

datte ’smin sarvabuddhebhyo dattam bhavati cākṣayam taddānāt puṇyasambhāraḥ sambhārāt siddhir uttamā ||36|| 36

MS:b22 ka: apan ikaṅ vvaṅ kadi kita gumavayakĕn ikaṅ guruśuśrūṣā, maveh upahārādi ri ḍaṅ guru, yeka paṅipuk dānasambhāra ri bhaṭāra hyaṅ buddha ṅaranya, taddānāt puṇyasambhāraḥ, ya sambhandhanyan katĕmu ikaṅ puṇyasambhāra, sambhārāt siddhir uttamā, ri kapaṅguhan ikaṅ puṇyasambhāra, ya dumeh rikaṅ kasiddhyan sulabha ri kita, ri prayatnanta rika guruśuśrūṣā.

37

nityaṁ svasamayācāryaṁ prāṇair api nijair bhajet adeyaiḥ putradārair vā kim punar vibhavaiś calaiḥ ||37|| 37

ka: hurip tuvi tinarimakan ri ḍaṅ guru, gumavaya kabyāpāranira donya, adeyaiḥ putradārair vā, āstām ikaṅ anak rabi inarpaṇākĕn ikā kabeh i bharāla guru, dāsaMS:a23bhūtā, hulunanira umyāpāra ri sira pakĕnanya, kim punar vibhavaiś calaiḥ, hayva ta vinuvus ikaṅ dṛvya ṅaranya, kadyāṅganiṅ mās maṇik dodot pirak pinūjākĕnn ikā kabeh i ḍaṅ guru.

38

yasmāt sudurlabhaṁ nityaṁ kalpāsaṁkhyeyakoṭibhiḥ buddhatvam udyogavate dadātīhaiva janmani ||38|| 38

ka: apann ikaṅ kahyaṅbuddhan atyanta paramadurlabha kĕtekā, yadyapin kalpāsaṅkhyeyakoṭijanma, lāvasaniṅ vvaṅ gumavayaknaṅ kuśalamūla dānapāramitādi sumādhyaṅ kahyaṅbuddhan, ikān maṅkana tan niyata kapaṅguha, saṅka ri durlabhanikaṅ kalĕpasan ṅaranya, MS:b23 buddhatvam udyogavate dadātīhaiva janmani, ikaṅ kahyaṅbuddhan yateka vinehakan de bharāla guru irikeṅ janmanta maṅke, ṅhiṅ hīṅanan i göṅny anugrahanire kita, mataṅnya tan halaṅ tan luṇḍu tan vĕlaṅ vĕlutĕn aṅĕnaṅĕnta an pūjākĕn huripta mvaṅ anak rabinta ri ḍaṅ guru.

39

adya vaḥ saphalaṁ janma yad asmin supratiṣṭhitāḥ samāḥ samayadevānām adya jātāḥ svayambhavaḥ ||39|| 39

adya vaḥ saphalañ janma yad asmin supratiṣṭhitaḥ: an pakaśaraṇa saṅ hyaṅ samaya, samāḥ samā hi devānām adya jātāḥ svayaṁbhavaḥ: āpan avak hyaṅ buddha kita maṅke usĕn, karatalavyavasthita, ikaṅ kahyaṅbuddhān ri kita, kāgĕm kamuṣṭi ikaṅ kalĕpasĕn denta.

40

adyābhiṣiktāyuṣmantaḥ sarvabuddhaiḥ savajribhiḥ MS:a24 traidhātukamahārājye rājādhipatayaḥ sthitāḥ ||40|| 40

ka: pahenak tāmbĕkta, sampun kṛtābhiṣeka kita de saṅ sarvatathāgata lāvan saṅ sarvatathāgatī; ṅaran ikaṅ abhiṣeka tinarimanta: cakravartyabhiṣeka ṅaranya.

41

adya mārān vinirjitya praviṣṭāḥ paramaṁ puraṁ prāptam adyaiva buddhatvaṁ bhavadbhir nātra saṁśayaḥ ||41|| 41

ka: avās alahnikaṅ mārakarma denta, praviṣṭāḥ paramam puraṁ, niyata ikā nirvāṇapura katĕkan denta maṅke, prāptam adyaiva buddhatvaṁ, kapaṅguha niyatanikaṅ kamokṣan denta ri janmanta maṅke, bhavadbhir nātra saṅśayaḥ: pahenak tāṅĕnaṅĕnta, hayva saṅśaya.

42

iti kuruta manaḥ prasādāvajraṁ svasamayam akṣayasaukhyadam bhajadhvaṁ MS:b24 jagati laghu sukhe ’dya sarvabuddhapratisamaśāśvatatāṁ gatā bhavantaḥ. 42

ka: mataṅnya tulusakĕnta śṛddhānta, pahapagĕh ta manahta, makamārga saṅ hyaṅ mantranaya mahāyāna, svasamāyaṁ akṣayasaukhyadaṁ bhajadhvaṁ, atikāsta rumakṣa saṅ hyaṅ samaya, āpan sira vĕnaṅ umehakan ikaṅ anuttarasukha, jagati laghusukheti sarvabuddhapratisamāś śāśvatitāṅ gatā bhavantaḥ, āpan ikeṅ janma manuṣya ṅaranya, akĕḍik sukhanya; yathānyat paṅguhakna kahyaṅbuddhan, paḍā lāvan saṅ sarvatathāgata, mataṅnyan lĕkasa umabhyāsa saṅ hyaṅ samaya, gumavayakna saṅ hyaṅ mantranaya mahāyāna, hayva ta praMS:a25māda kita, kayatnakan tĕmĕntĕmĕn, yathānyan sulabha ikaṅ kasiddhyan kapaṅguha denta.

colophon

iti saṅ hyaṅ kamahāyānan mantranaya samāpta.




Andrew Ollett converted the text to TEI format (2018). Axelle Janiak converted the result to DHARMA format (2024).

mantracaryānayaṁ em.Ed
mantravāryanayaṁ MSmantracāryanayaṁ EdK
samantabhadraparyanta em. EdW
samantai bhadra paryyanta EdK
alakṣaṇā em. EdS
alakṣaṇa EdK
>mahāyāna em.
mahāyana EdK
nirvāṇanagara em.
nibāṇanagara EdK
denira em. EdW
deni EdK
emend denirar or keep deni?
mantranaya em.
mantrānaya EdK
aluyuk em. OJED
aṅuyuk EdK
vatsa em. Speyer
vārttāṁ ed.
śṛṇu bhadrāśayaṁ em. EdW
gṛṇa bhadrāśayaṁ MSśṛṇu bhadrāśayan EdK
mantranaya em.
mantrānaya EdK
kasarvajñatān em. EdW
kasarbvatān EdK
śṛṇu bhadrāśayaṁ em. EdW
gṛṇabhadrāśayan EdK
tan em. EdW
vān EdK
karyakan
em. kāryakĕn? karyakĕn?
hilaṅakan
hilaṅakĕn OJED
vāhyasukha, ṅa em. EdW
EdK
ikanaṅ em. Wulfff
ikā naṅ EdK
cetiyāḥ em. Wogihara
yetiyāḥ msA, yajñiyāḥ em. Kats, ye priyāḥ em. EdS
anirmalasvabhāva em. EdW
annirmmala svabhāva EdK
sarvatarkebhir MS
atigambhīram EdK
nora em. EdW
vora EdK
>pakāvak iṅ em. EdW
pakavakaṅ EdK
labhiṣyatha MS
abhyasyata EdK
nārakaṁ em. EdK
narakaṁ MS
samayātikramād dahet em. EdW
samayātikrama uhet MSsamayātikramo vahet EdK
siddhyai MS
siddhye EdK
manahapa em.
manah apa EdK
varavīrya em. EdW
barya-barya msA, bhāryabhārya em. EdK
tinaṅkĕp em. EdW
tinika EdK
yady amaṇḍalino em.
adyamaṇḍalino MSna hy amaṇḍalino Wogiharanādyāmaṇḍalino EdStan nāmaṇḍalino EdK
vāśraddhadāneva em.
vāśraddhavānena msA, vāśraddhavān eva em. EdK
guyuguyun ta EdW
guyuguyunta EdK
vajri MS
vajrī EdS
āveśaya tu EdW
āveśayatu EdK
cādunā em. EdS
thādhunā msA EdK
vajranetrāpahara hara paṭalaṁ hriḥ em. AG
vajrasatvāya harahara paṭalīṁ hriḥ MSvajranetrāya, harahara paṭalaṁ hṛdi EdK
apanītaṁ jinais em. EdS
punitaṁ jinanes MSpunaṁ hi jinais EdK

śalākair vaidyarājendraiḥ śalākivaidyarājendraiḥ
hilaṅ em. EdK
tilaṁ MS
agrāhyānabhilāpyāś ca em. EdS
agrāhyā abhilapyāś śa EdK
anāvilān Speiejer
svanāvilān EdK
’sy urasa EdS
aurasa EdK
sārāmbĕk ata em. EdW
sarambhakāta EdK
acchaśuddha EdS
accāśuddhaḥ EdK
hibĕkananta EdW
hibĕkan an ta EdK
mahātulaṁ
Speijer notes that the reading mahātulaṁ is unmetrical.
mantracaryānayam em. EdW
mantracāryyanayam EdKmantrācāryanayam EdS
upakāra ri em. EdW
upakāri, EdK
vicikitsa em. EdW
vivikitsa EdK
pinakātmarakṣanta em.
pinaka atmarakṣanta EdK
tan kavĕnaṅa gavayanta em. EdW
tan ta kavĕnaṅa gavayan, ta EdK
ikā ya em. EdW
i taya EdK
Wulff gives as alternative emendation ikā ta ya
ambĕkakĕnanta EdW
ambĕkakĕnanta EdK
pānti em. EdK
yānti MS
svabhāvataḥ em. EdS
ca bhāvataḥ msA EdK
rāgādibhiś Kats Speijer
rāgādhibhiś EdW
hanāmbĕk em. EdW
annāmbĕk EdK
kapalitana MSEd
kapalitāna EdK
samayabhraṣṭā EdS
samaybhraṣṭāḥ EdK
buddhaśāsanapālane EdS
buddhāśāsanapālane EdK
mantranaya em.
mantrānaya EdK
vaivartika em. EdW
vivartika em. Kats, vaivatika MS
rahasyottamamaṇḍalaṁ em. EdS
rahasyātkhamamaṇḍalaṁ MS
vinirmuktā em. Kats Speijer
vinirmuktaḥ MS
susthitāḥ em. de Jong
śuddhitāḥ MSsodhitāḥ EdS
lavālavanikaṅ em. EdW
lavalava nikaṅ EdK
samūlonmūlita MS
samūlonmūlati EdK
bhoti em. Speijer deJong
bhosti EdK
asmān EdS
asmāt EdK
adhṛṣyāś em. EdS
avṛṣyāś EdK
cāpy avadhyāś de Jong
cānavadyāś EdScāpy avandyāś EdK
tan vaivartikā em. EdW
kita vivartika EdKkita vaivatika MS
another possibility would be to understand kitāvaivartika
vaivartika em. EdW
vivartika em. Kats, vaivatika MS
tīrthikādi em. EdW
tirvikādi EdK
tulusakĕn pratipattinteri em. EdW
tulusakĕna pratipattinte ri
siddhasamayasaṁvaraḥ MS
siddhasamayaśambaraḥ EdW
sarvabuddhasamaṁ proktaḥ MS
sarvabuddhasamāḥ proktāḥ EdWsarvabuddhaiḥ samaṁ proktaḥ EdJ
ājñā paramaśāśvatī em. EdS
ajñāpāramaṁśāśvatī MSājñāṁ pāraya śāśvatīṁ EdK
tan eṅĕt i em. EdW
tannaṁti EdK
deny adhika em. EdW
dinadhi EdK
kitad varaha ya em. EdW
kita dvarahaya EdK
katibān anujñāta em. EdW
tatibānyanujñāta EdK
tavātyājyaṁ EdS
tvayātyājyaṁ EdW
de Jong comments that Wulff’s silent emendation is unnecessary
vivṛṇuyāt sa tu EdS
vivṛṇuyās tataḥ EdK
despite De Jong’s suggestion that vivarṇayet is better here, GuSaMaVi 383 has the same reading here
mahāyānānuyāyī em. EdW
mahāyānānuyi EdK
na ca pīḍayet after GuSaMaVi 384 etc.
ḥnaḥtha pīḍayet MSnātipīḍayet EdKnātipīḍayet EdW
sambuddho ’yam MSEd
sambuddheyam EdK
paṭavarikāvakta em. EdW
patavarikāvakta msA, prativārikāvakta em. EdK
pinisakitan MS
pinrisakitan EdWpinirsakitan EdK
possibly msA reads pinirsakitan
yathāsukhātah em.
yathāsukātah EdWyathāsukatāh EdK
avāpnuyāt
apnuyāt EdK
varaprayatna em. EdW
vvara prayatna EdK
kavyāpāra
kavyāpāran OJED
pūjyās tathāgatāḥ em. EdS
pūjyas tathāgataḥ MS
see i.a. GuSaMaVi 390
gurave deyaṁ em.
guruvedeyaṁ MSguruvaiddheyyaṁ EdS
cf. de Jong, GuSaMaVi 390
nityaśa em.
nityasa EdK
apayapan em. EdW
apa yāpan EdK
kaśuśrūṣā Kats OJED
kaśuśrūṣān EdW
’smin EdK
’smai
cf. GuSaMaVi 391
anugrahanire em. EdW
anugrahanira EdK
aṅĕnaṅĕnta em. OJED
aṅönaṅanta EdK
supratiṣṭhitāḥ em. EdS
supratiṣṭhitaḥ msA Kats – cf. GuSaMaVi 392
samāḥ samayadevānām em.
samaḥ samāyadevānām MSsamasamā ye devānām EdSsamāḥ samā hi devānām EdK
cf. GuSaMaVi 392
svayambhavaḥ em. EdS
svayambhavaḥ msA EdK
kahyaṅbuddhān em.
kahyaṅbuddhātvan EdK
or emend kahyaṅbuddhatvan?
tāmbĕkta
tămbĕkta EdK
saṅ em. EdW
sa EdK
mārān em.
māraṁ Kats EdS
svasamayam EdS
svasamāyam EdK
laghu sukhe ’dya EdS
laghusukheti EdK
sarvabuddhapratisamaśāśvatatāṁ em.
sarvabuddhapratisamaśāśvatitāṁ EdSsarvabuddhapratisamāś śāśvatitāṅ EdK
GuSaMaVi 395 vajrasattvapratisamaśāśvatatāṁ
atikāsta EdK
atikāṣṭa EdWat lĕkas ta OJED
umabhyāsa em. EdW
umabhyasa EdK