The Kalpabuddha
Digital Critical Edition and Translation of an Old Javanese Buddhist Text
edited by Arlo Griffiths
Current Version: draft, 2025-01-23ZStill in progress – do not quote without permission.
List of Witnesses
- EdB:
- EdB2: This translation/re-edition does not reproduce the footnotes with variant readings for the texts edited in the 1929 version.
- A: Jakarta, Indonesia, Perpustakaan Nasional Republik Indonesia, L876
- Physical Description: A manuscript consulted by Bosch in Batavia and referred to by him as kropak 876, where the present text was found on folio 12v ff.Balinese script on lontar leaves; ... folios; this manuscript was described in Juynboll 1911: page 334, № MDCCCLXXII.
- B: Munich BSB 64, folios 16–17.
- C: Leiden University Library CB 113: a transcript in Balinese script made on behalf of C.C. Berg in 1929 from a lontar in the collection of Jlantik. The present text is found on folios 22r through 25r of the original lontar as indicated in the transcript. Photographed by Andrea Acri in 2011.
- D: Leiden University Library Or 9456: a roman transcript from Kirtya IIIb.776/24. Photographed by Andrea Acri in 2011. The present text is found on pages 1–2.
Metadata of the Edition
- Title: The Kalpabuddha. Digital Critical Edition and Translation of an Old Javanese Buddhist Text
- Text Identifier: DHARMA_CritEdKalpabuddha
- Edited by Arlo Griffiths
- Copyright © 2024 by Arlo Griffiths.
1
nihan hajinira sira bhaṭāra hyaṅ buddha, kayatnākəna mahopadeśa ika, rəṅə̄n salvirniṅ mantra, bhaṭāra buddha sira hana riṅ mahāpralaya, dumadi avaknira, sira ta matəmahan bhaṭāra pañcatathāgata, śarīranāmabheda, kapva apadudvan rūpanira, pratyekani ṅaranira, sira bhaṭāra vairocana, muṅguh ri madhya, śuddha varṇanira, sira bharālī dhātvīśvarī devīnira,bodhyagrīmudrā sira, śāśvata jñānanira, cakra sañjatanira, riṅ sahāvatī ṅaraniṅ kaḍatvanira, siṅha tutuṅgaṅanira, sira bharālī sattvavajrī,sira bharālī ratnavajrī, sira bharālī dharmavajrī, sira bharālī karmavajrī, sira ta sahadevī amarivr̥tta ri sira, muṅguh pva sira riṅ śarīra, ri jroniṅ pusuh-pusuh, pinakasthānanira.
2
sira bhaṭāra akṣobhya, muṅguh riṅ pūrva, kr̥ṣṇa varṇanira, sira bharālī locanā devīnira, hūm̐ mantranira, bhūḥsparśanamudrā sira, ādarśa jñānanira, vajra sañjatanira, riṅ abhirati ṅaraniṅ kasvarganira, gajah tutuṅgaṅanira, bhaṭāra vajrarāja, bhaṭāra vajrarāga, hyaṅvajrasādhu, bhaṭāra vajradharādi, saṅ amarivr̥tta ri sira, muṅguh pva sira riṅ śarīra, ri jroniṅ paru-paru pinakasthānanira.
3
sira bhaṭāra ratnasambhava, muṅguh riṅ dakṣiṇa, pīta varṇanira, sira bharālī māmakī devīnira, tram̐ mantranira, samatā jñānanira, kapāla sañjatanira, riṅ jroniṅ limpa pinakasthānanira.
4
sira bhaṭāra amitābha , muṅguh riṅ paścima, rakta varṇanira, sira bharālī pāṇḍaravāsinī devīnira, hrīḥ mantranira, pratyavekṣaṇa jñānanira , dhyāna mudrānira , nāgapāśa sañjatanira, riṅ sukhavati kasvarganira, sira bharāla vajradharma, bhaṭāra vajratīkṣṇa, bhaṭāra vajrahetu, bhaṭāra vajrabhāṣa, saṅ amarivr̥tta ri sira, muṅguh pva sira riṅ śarīra, ri jro hati pinakasthānanira.
5
sira bhaṭāra amoghasiddhi, muṅguh riṅ uttara, viśva varṇanira, sira bharālī tārā devīnira, aḥ mantranira, abhaya mudrānira, kr̥tyānuṣṭhāna jñānanira, riṅ kusumita ṅaraniṅ kasvarganira, garuḍa tutuṅgaṅanira, sira bhaṭāra vajrakarma, bhaṭāra vajrarakṣa, bhaṭāra vajrayakṣa, bhaṭāra vajrasandhi saṅ amarivr̥tta ri sira, muṅguh pva sira riṅ śarīra, ri jro hampru pinakasthānanira.
6
kunəṅ pva bhaṭāra pañcatathāgata, mulih riṅ lokadhātunira, hana riṅ śarīranta sira maṅke, sira tātmahan pañcajñāna, pañcajñāna ṅaranya, cakṣuh, śrota, ghrāṇa, jihvā, hr̥daya. cakṣuh ṅa mata. śrota ṅa taliṅa. ghrāṇa ṅa iruṅ. jihvā ṅa caṅkəm. hr̥daya ṅa hati. ya tika sinaṅguh pañcendriya ṅa. kunaṅ ta devataniṅ pañcendriya, ṅa, bhaṭāra akṣobhya muṅguh riṅ mata, bhaṭāra ratnasambhava muṅguh riṅ taliṅa, bhaṭāra amitābha muṅgviṅ iruṅ, bhaṭāra amoghasiddhi muṅguh ri caṅkəm, sira pinakapaṅrasa bhaṭāra vairocana, muṅguh ripusuh-pusuh, sira pinakāṅənaṅən. irika ta sahadevīnira sovaṅsovaṅ, ya tika sinaṅguh saṅ hyaṅ pañcātma ṅaranya, pinakāvak.
colophon
|| 0 || kalpabuddha iti, paramarahasya || 0 ||
sari Aom. EdBpratyekani…devīnira, transmitted in B
muṅgu Bom. EdB A C D (eye-skip)muṅguh em.
muṅgu Bom. EdB A C D (larger gap)mudrā sira A B C D
mudrā nira EdB
Bosch silently emends sira to nira and consequently has to consider bodhyagrī and mudrā to be separate words.śāśvata EdB
sasvatah Asaśvātah Bsasvatvah C Dsahāvatī norm.
sahavati EdB A C Dsahāvati Bsiṅha norm.
siṅhā EdB A B C Dsira bharālī sattvavajrī, transmitted in EdB A B C
satvavajrī EdBsatvabājri A Csatvabājra Bom. D (eye-skip)sattvavajrī norm.
satvavajrī EdBsatvabājri A Csatvabājra Bom. D (larger gap)sira bharālī ratnavajrī, transmitted in B
rātnabājra Bom. EdB A C D (eye-skip)ratnavajrī em.
rātnabājra Bom. EdB A C D (larger gap)vajrī norm.
-bājri A C D-bājra B-bajrī EdBvajrī norm.
-bājri A C D-bājra B-bajrī EdBri B C D
riṅ A EdBri B C
siṅ EdBriṅ A Dpusuh-pusuh A C D EdB
pusu-pusuh Bbhaṭāra akṣobhya B EdB
bhaṭārākṣobhya A C Dbhūḥsparśana A B C D
bhūsparśa EdBmudrā sira A B C D
mudrā nira EdBādarśa em.
ādarśana EdBemnadharmma A Chyaṅ EdB
bhaṭa:ra Bvajrasādhu norm.
bijrasādhu EdBbajrasādhu EdB2 Cśarīra EdB2 C
carīra EdBri C D
riṅ EdBtram̐ norm.
traṁ EdBsamatā A
samata Cākāśamata EdB
Bosch’ emendation was inspired by a wrong emendation made by Kats in the Advayasādhana.riṅ EdB
ri C Dpāṇḍaravāsinī EdB
paṇḍavarisini A Chrīḥ norm.
hrih EdBhriḥ Cvajrahetu norm.
bajrahetu Cvajraketu EdBvajrabhāṣa norm.
bajrabhāṣa Cbajrabāsa EdBriṅ C
niṅ EdBamoghasiddhi C
amoghasiddha EdBabhaya em. EdB
abhā A Ckr̥tyānuṣṭhāna em.
kr̥tānusthāna EdBkr̥tanusthana A Ckusumita em. EdB
kusumiti Akusumite Cbhaṭāra vajrayakṣa, norm.
bhaṭāra bajrayakṣa C EdBvajrasandhi norm.
bajrasandhi EdBbajrasaddhi Abajrasandi Cri C D
riṅ EdBśarīra, ri norm.
śarīra niṅ EdBśarīra, riṅ C Dhampru C D
hampū EdBkunəṅ C D
kuneṅ EdBlokadhātunira norm.
lokadhātūnira EdBlokadhatunira Criṅ EdB
ri Ctātmahan C
katmahan EdBbhaṭāra EdB2 C
bhatāra EdBcaṅkəm EdB2 C
caṅhəm EdBpusuh-pusuh C
pupuhpupuh EdBkalpabuddha em. EdB
kalphaboddha A C
Should we not rather understand Kalpa Bauddha?
Apparatus
^1. sira] B C D, sari A, om. EdB
^2. pratyekani…devīnira,] transmitted in B, muṅgu B, om. EdB A C D (eye-skip)
^3. muṅguh] em., muṅgu B, om. EdB A C D (larger gap)
^4. mudrā sira] A B C D, mudrā nira EdB • Bosch silently emends sira to nira and consequently has to consider bodhyagrī and mudrā to be separate words.
^5. śāśvata] EdB, sasvatah A, saśvātah B, sasvatvah C D
^6. sahāvatī] norm., sahavati EdB A C D, sahāvati B
^7. siṅha] norm., siṅhā EdB A B C D
^8. sira bharālī sattvavajrī,] transmitted in EdB A B C, satvavajrī EdB, satvabājri A C, satvabājra B, om. D (eye-skip)
^9. sattvavajrī] norm., satvavajrī EdB, satvabājri A C, satvabājra B, om. D (larger gap)
^10. sira bharālī ratnavajrī,] transmitted in B, rātnabājra B, om. EdB A C D (eye-skip)
^11. ratnavajrī] em., rātnabājra B, om. EdB A C D (larger gap)
^12. vajrī] norm., -bājri A C D, -bājra B, -bajrī EdB
^13. vajrī] norm., -bājri A C D, -bājra B, -bajrī EdB
^14. ri] B C D, riṅ A EdB
^15. ri] B C, siṅ EdB, riṅ A D
^16. pusuh-pusuh] A C D EdB, pusu-pusuh B
^17. bhaṭāra akṣobhya] B EdB, bhaṭārākṣobhya A C D
^18. bhūḥsparśana] A B C D, bhūsparśa EdB
^19. mudrā sira] A B C D, mudrā nira EdB
^20. ādarśa] em., ādarśana EdBemn, adharmma A C
^21. hyaṅ] EdB, bhaṭa:ra B
^22. vajrasādhu] norm., bijrasādhu EdB, bajrasādhu EdB2 C
^23. śarīra] EdB2 C, carīra EdB
^24. ri] C D, riṅ EdB
^25. tram̐] norm., traṁ EdB
^26. samatā] A, samata C, ākāśamata EdB • Bosch’ emendation was inspired by a wrong emendation made by Kats in the Advayasādhana.
^27. riṅ] EdB, ri C D
^28. pāṇḍaravāsinī] EdB, paṇḍavarisini A C
^29. hrīḥ] norm., hrih EdB, hriḥ C
^30. vajrahetu] norm., bajrahetu C, vajraketu EdB
^31. vajrabhāṣa] norm., bajrabhāṣa C, bajrabāsa EdB
^32. riṅ] C, niṅ EdB
^33. amoghasiddhi] C, amoghasiddha EdB
^34. abhaya] em. EdB, abhā A C
^35. kr̥tyānuṣṭhāna] em., kr̥tānusthāna EdB, kr̥tanusthana A C
^36. kusumita] em. EdB, kusumiti A, kusumite C
^37. bhaṭāra vajrayakṣa,] norm., bhaṭāra bajrayakṣa C, EdB
^38. vajrasandhi] norm., bajrasandhi EdB, bajrasaddhi A, bajrasandi C
^39. ri] C D, riṅ EdB
^40. śarīra, ri] norm., śarīra niṅ EdB, śarīra, riṅ C D
^41. hampru] C D, hampū EdB
^42. kunəṅ] C D, kuneṅ EdB
^43. lokadhātunira] norm., lokadhātūnira EdB, lokadhatunira C
^44. riṅ] EdB, ri C
^45. tātmahan] C, katmahan EdB
^46. bhaṭāra] EdB2 C, bhatāra EdB
^47. caṅkəm] EdB2 C, caṅhəm EdB
^48. pusuh-pusuh] C, pupuhpupuh EdB
^49. kalpabuddha] em. EdB, kalphaboddha A C • Should we not rather understand Kalpa Bauddha?