The Kalpabuddha

Digital Critical Edition and Translation of an Old Javanese Buddhist Text

edited by Arlo Griffiths

Current Version: draft, 2025-01-31Z
Still in progress – do not quote without permission.

List of Witnesses

  • EdB:
  • EdB2: This translation/re-edition does not reproduce the footnotes with variant readings for the texts edited in the 1929 version.
  • A: Jakarta, Indonesia, Perpustakaan Nasional Republik Indonesia, L876
    • Physical Description: A manuscript consulted by Bosch in Batavia and referred to by him as kropak 876, where the present text was found on folio 12v ff.Balinese script on lontar leaves; ... folios; this manuscript was described in Juynboll 1911: page 334, № MDCCCLXXII.
  • B: Munich BSB 64, folios 16–17.
  • C: Leiden University Library CB 113: a transcript in Balinese script made on behalf of C.C. Berg in 1929 from a lontar in the collection of Jlantik. The present text is found on folios 22r through 25r of the original lontar as indicated in the transcript. Photographed by Andrea Acri in 2011.
  • D: Leiden University Library Or 9456: a roman transcript from Kirtya IIIb.776/24. Photographed by Andrea Acri in 2011. The present text is found on pages 1–2.

Metadata of the Edition

  • Title: The Kalpabuddha. Digital Critical Edition and Translation of an Old Javanese Buddhist Text
  • Text Identifier: DHARMA_CritEdKalpabuddha
  • Edited by Arlo Griffiths
  • Copyright © 2024 by Arlo Griffiths.

1

nihan hajinira sira bhaṭāra hyaṅ buddha, kayatnākəna mahopadeśa ika, rəṅə̄n salvirniṅ mantra, bhaṭāra buddha sira hana riṅ mahāpralaya, dumadi avaknira, sira ta matəmahan bhaṭāra pañcatathāgata, śarīranāmabheda, kapva apadudvan rūpanira, pratyekani ṅaranira, sira bhaṭāra vairocana, muṅguh ri madhya, śuddha varṇanira, sira bharālī dhātvīśvarī devīnira,bodhyagrīmudrā sira, śāśvata jñānanira, cakra sañjatanira, riṅ sahāvatī ṅaraniṅ kaḍatvanira, siṅha tutuṅgaṅanira, sira bharālī sattvabajrī,sira bharālī ratnabajrī, sira bharālī dharmabajrī, sira bharālī karmabajrī, sira ta sahadevī amarivr̥tta ri sira, muṅguh pva sira riṅ śarīra, ri jroniṅ pusuh-pusuh, pinakasthānanira.

2

sira bhaṭāra akṣobhya, muṅguh riṅ pūrva, kr̥ṣṇa varṇanira, sira bharālī locanā devīnira, hūm̐, mantranira, bhūḥsparśanamudrā sira, ādarśajñāna sira, bajra sañjatanira, riṅ abhirati ṅaraniṅ kasvarganira, gajah tutuṅgaṅanira, bhaṭāra bajrarāja, bhaṭāra bajrarāga, bhaṭāra, bhaṭāra bajradharādi, saṅ amarivr̥tta ri sira, muṅguh pva sira riṅ śarīra, ri jroniṅ paru-paru pinakasthānanira.

3

sira bhaṭāra ratnasambhava, muṅguh riṅ dakṣiṇa, pīta varṇanira, sira bharālī māmakī devīnira, tram̐, mantranira, samatā-jñāna sira, kapāla sañjatanira, ri jroniṅ limpa pinakasthānanira.

4

sira bhaṭāra amitābha , muṅguh riṅ paścima, rakta varṇanira, sira bharālī pāṇḍaravāsinī devīnira, hrīḥ mantranira, pratyavekṣaṇa jñānanira , dhyāna mudrānira , nāgapāśa sañjatanira, riṅ sukhavati kasvarganira, sira bharāla vajradharma, bhaṭāra vajratīkṣṇa, bhaṭāra vajrahetu, bhaṭāra vajrabhāṣa, saṅ amarivr̥tta ri sira, muṅguh pva sira riṅ śarīra, ri jro hati pinakasthānanira.

5

sira bhaṭāra amoghasiddhi, muṅguh riṅ uttara, viśva varṇanira, sira bharālī tārā devīnira, aḥ mantranira, abhaya mudrānira, kr̥tyānuṣṭhāna jñānanira, riṅ kusumita ṅaraniṅ kasvarganira, garuḍa tutuṅgaṅanira, sira bhaṭāra vajrakarma, bhaṭāra vajrarakṣa, bhaṭāra vajrayakṣa, bhaṭāra vajrasandhi saṅ amarivr̥tta ri sira, muṅguh pva sira riṅ śarīra, ri jro hampru pinakasthānanira.

6

kunəṅ pva bhaṭāra pañcatathāgata, mulih riṅ lokadhātunira, hana riṅ śarīranta sira maṅke, sira tātmahan pañcajñāna, pañcajñāna ṅaranya, cakṣuh, śrota, ghrāṇa, jihvā, hr̥daya. cakṣuh ṅa mata. śrota ṅa taliṅa. ghrāṇa ṅa iruṅ. jihvā ṅa caṅkəm. hr̥daya ṅa hati. ya tika sinaṅguh pañcendriya ṅa. kunaṅ ta devataniṅ pañcendriya, ṅa, bhaṭāra akṣobhya muṅguh riṅ mata, bhaṭāra ratnasambhava muṅguh riṅ taliṅa, bhaṭāra amitābha muṅgviṅ iruṅ, bhaṭāra amoghasiddhi muṅguh ri caṅkəm, sira pinakapaṅrasa bhaṭāra vairocana, muṅguh ripusuh-pusuh, sira pinakāṅənaṅən. irika ta sahadevīnira sovaṅsovaṅ, ya tika sinaṅguh saṅ hyaṅ pañcātma ṅaranya, pinakāvak.

colophon

|| 0 || kalpabuddha iti, paramarahasya || 0 ||

sira B C D
sari Aom. EdB
pratyekani…devīnira, transmitted in B
muṅgu Bom. EdB A C D (eye-skip)
muṅguh em.
muṅgu Bom. EdB A C D (larger gap)
mudrā sira A B C D
mudrā nira EdB
Bosch silently emends sira to nira and consequently has to consider bodhyagrī and mudrā to be separate words.
śāśvata EdB
sasvatah Asaśvātah Bsasvatvah C D
sahāvatī norm.
sahavati EdB A C Dsahāvati B
siṅha norm.
siṅhā EdB A B C D
sira bharālī sattvabajrī, transmitted in EdB A B C
satvavajrī EdBsatvabājri A Csatvabājra Bom. D (eye-skip)
sattvabajrī norm.
satvavajrī EdBsatvabājri A Csatvabājra Bom. D (larger gap)
sira bharālī ratnabajrī, transmitted in B
rātnabājra Bom. EdB A C D (eye-skip)
ratnabajrī em.
rātnabājra Bom. EdB A C D (larger gap)
bajrī A C D EdB
-bājra B
bajrī A C D EdB
-bājra B
ri B C D
riṅ A EdB
ri B C
siṅ EdBriṅ A D
pusuh-pusuh A C D EdB
pusu-pusuh B
bhaṭāra akṣobhya B EdB
bhaṭārākṣobhya A C D
bhūḥsparśana A B C D
bhūsparśa EdB
mudrā sira A B C D
mudrā nira EdB
ādarśajñāna sira, bajra sañjatanira Thus formulated in A B C
ādarśana- EdBadharmma- A B C EdBnira EdBbajra sanjatanira, adarma jñana sira D (transposition)
ādarśa em.
ādarśana- EdBadharmma- A B C EdB
sira A B C
nira EdB
tutuṅgaṅanira B D EdB
tutuṅganira A C
bhaṭāra B
hyaṅ A C D EdB (lexical)
ri B C D
riṅ A EdB
māmakī A C D EdB
mama:R̥ki B
samatā- A B C D
ākāśamata EdB
Bosch’ emendation was inspired by a wrong emendation made by Kats in the Advayasādhana.
sira A B C D
nira EdB
ri B C D
riṅ A EdB
pāṇḍaravāsinī EdB
paṇḍavarisini A C
hrīḥ norm.
hrih EdBhriḥ C
vajrahetu norm.
bajrahetu Cvajraketu EdB
vajrabhāṣa norm.
bajrabhāṣa Cbajrabāsa EdB
riṅ C
niṅ EdB
amoghasiddhi C
amoghasiddha EdB
abhaya em. EdB
abhā A C
kr̥tyānuṣṭhāna em.
kr̥tānusthāna EdBkr̥tanusthana A C
kusumita em. EdB
kusumiti Akusumite C
bhaṭāra vajrayakṣa, norm.
bhaṭāra bajrayakṣa C EdB
vajrasandhi norm.
bajrasandhi EdBbajrasaddhi Abajrasandi C
ri C D
riṅ EdB
śarīra, ri norm.
śarīra niṅ EdBśarīra, riṅ C D
hampru C D
hampū EdB
kunəṅ C D
kuneṅ EdB
lokadhātunira norm.
lokadhātūnira EdBlokadhatunira C
riṅ EdB
ri C
tātmahan C
katmahan EdB
bhaṭāra EdB2 C
bhatāra EdB
caṅkəm EdB2 C
caṅhəm EdB
pusuh-pusuh C
pupuhpupuh EdB
kalpabuddha em. EdB
kalphaboddha A C
Should we not rather understand Kalpa Bauddha?

Apparatus


^1. sira] B C D, sari A, om. EdB
^2. pratyekani…devīnira,] transmitted in B, muṅgu B, om. EdB A C D (eye-skip)
^3. muṅguh] em., muṅgu B, om. EdB A C D (larger gap)
^4. mudrā sira] A B C D, mudrā nira EdB • Bosch silently emends sira to nira and consequently has to consider bodhyagrī and mudrā to be separate words.
^5. śāśvata] EdB, sasvatah A, saśvātah B, sasvatvah C D
^6. sahāvatī] norm., sahavati EdB A C D, sahāvati B
^7. siṅha] norm., siṅhā EdB A B C D
^8. sira bharālī sattvabajrī,] transmitted in EdB A B C, satvavajrī EdB, satvabājri A C, satvabājra B, om. D (eye-skip)
^9. sattvabajrī] norm., satvavajrī EdB, satvabājri A C, satvabājra B, om. D (larger gap)
^10. sira bharālī ratnabajrī,] transmitted in B, rātnabājra B, om. EdB A C D (eye-skip)
^11. ratnabajrī] em., rātnabājra B, om. EdB A C D (larger gap)
^12. bajrī] A C D EdB, -bājra B
^13. bajrī] A C D EdB, -bājra B
^14. ri] B C D, riṅ A EdB
^15. ri] B C, siṅ EdB, riṅ A D
^16. pusuh-pusuh] A C D EdB, pusu-pusuh B
^17. bhaṭāra akṣobhya] B EdB, bhaṭārākṣobhya A C D
^18. bhūḥsparśana] A B C D, bhūsparśa EdB
^19. mudrā sira] A B C D, mudrā nira EdB
^20. ādarśajñāna sira, bajra sañjatanira] Thus formulated in A B C, ādarśana- EdB, adharmma- A B C EdB, nira EdB, bajra sanjatanira, adarma jñana sira D (transposition, see st. )
^21. ādarśa] em., ādarśana- EdB, adharmma- A B C EdB, D (larger gap)
^22. sira] A B C, nira EdB, D (larger gap)
^23. tutuṅgaṅanira] B D EdB, tutuṅganira A C
^24. bhaṭāra] B, hyaṅ A C D EdB (lexical)
^25. ri] B C D, riṅ A EdB
^26. māmakī] A C D EdB, mama:R̥ki B
^27. samatā-] A B C D, ākāśamata EdB • Bosch’ emendation was inspired by a wrong emendation made by Kats in the Advayasādhana.
^28. sira] A B C D, nira EdB
^29. ri] B C D, riṅ A EdB
^30. pāṇḍaravāsinī] EdB, paṇḍavarisini A C
^31. hrīḥ] norm., hrih EdB, hriḥ C
^32. vajrahetu] norm., bajrahetu C, vajraketu EdB
^33. vajrabhāṣa] norm., bajrabhāṣa C, bajrabāsa EdB
^34. riṅ] C, niṅ EdB
^35. amoghasiddhi] C, amoghasiddha EdB
^36. abhaya] em. EdB, abhā A C
^37. kr̥tyānuṣṭhāna] em., kr̥tānusthāna EdB, kr̥tanusthana A C
^38. kusumita] em. EdB, kusumiti A, kusumite C
^39. bhaṭāra vajrayakṣa,] norm., bhaṭāra bajrayakṣa C, EdB
^40. vajrasandhi] norm., bajrasandhi EdB, bajrasaddhi A, bajrasandi C
^41. ri] C D, riṅ EdB
^42. śarīra, ri] norm., śarīra niṅ EdB, śarīra, riṅ C D
^43. hampru] C D, hampū EdB
^44. kunəṅ] C D, kuneṅ EdB
^45. lokadhātunira] norm., lokadhātūnira EdB, lokadhatunira C
^46. riṅ] EdB, ri C
^47. tātmahan] C, katmahan EdB
^48. bhaṭāra] EdB2 C, bhatāra EdB
^49. caṅkəm] EdB2 C, caṅhəm EdB
^50. pusuh-pusuh] C, pupuhpupuh EdB
^51. kalpabuddha] em. EdB, kalphaboddha A C • Should we not rather understand Kalpa Bauddha?

Translation Notes

Commentary

Bibliography