Kalpabuddha
edited by Arlo Griffiths
List of Witnesses
- EdB:
- EdB2: This translation/re-edition does not reproduce the footnotes with variant readings for the texts edited in the 1929 version.
- A: Jakarta, Indonesia, Perpustakaan Nasional Republik Indonesia, L876
- Physical Description: A manuscript consulted by Bosch in Batavia and referred to by him as kropak 876, where the present text was found on folio 12v ff.Balinese script on lontar leaves; ... folios; this manuscript was described in Juynboll 1911: page 334, № MDCCCLXXII.
- B: Munich BSB 64, folios 16–17.
- C: Leiden University Library CB 113: a transcript in Balinese script made on behalf of C.C. Berg in 1929 from a lontar in the collection of Jlantik. The present text is found on folios 22r through 25r of the original lontar as indicated in the transcript. Photographed by Andrea Acri in 2011.
- D: Leiden University Library Or 9456: a roman transcript from Kirtya IIIb.776/24. Photographed by Andrea Acri in 2011. The present text is found on pages 1–2.
Metadata of the Edition
- Title: KalpabuddhaAdvayasādhana
- Text Identifier: DHARMA_CritEdKalpabuddha
- edited by Arlo Griffiths
Encoded in TEI according to the Conventions of Project DHARMA
1
nihan hajinira sira bhaṭāra hyaṅ buddha, kayatnākəna mahopadeśa ika, rəṅə̄n salvirniṅ mantra, bhaṭāra buddha sira hana riṅ mahāpralaya, dumadi avaknira, sira ta matəmahan bhaṭāra pañcatathāgata, śarīranāmabheda, kapva apadudvan rūpanira, pratyekani ṅaranira, sira bhaṭāra vairocana, muṅguh ri madhya, śuddha varṇanira, sira bharālī dhātvīśvarī devīnira, bodhyagrīmudrā sira, śāśvata jñānanira, cakra sañjatanira, riṅ sahāvatī ṅaraniṅ kaḍatvanira, siṅha tutuṅgaṅanira, sira bharālī sattvabajrī, sira bharālī ratnabajrī, sira bharālī dharmabajrī, sira bharālī karmabajrī, sira ta sahadevī amarivr̥tta ri sira, muṅguh pva sira riṅ śarīra, ri jroniṅ pusuh-pusuh, pinakasthānanira.
2
sira bhaṭāra akṣobhya, muṅguh riṅ pūrva, kr̥ṣṇa varṇanira, sira bharālī locanā devīnira, hūm̐ mantranira, bhūḥsparśanamudrā sira, ādarśajñāna sira, bajra sañjatanira, riṅ abhirati ṅaraniṅ kasvarganira, gajah tutuṅgaṅanira, bhaṭāra bajrarāja, bhaṭāra bajrarāga, bhaṭāra , bhaṭāra bajradharādi, saṅ amarivr̥tta ri sira, muṅguh pva sira riṅ śarīra, ri jroniṅ paru-paru pinakasthānanira.
3
sira bhaṭāra ratnasambhava, muṅguh riṅ dakṣiṇa, pīta varṇanira, sira bharālī māmakī devīnira, tram̐ mantranira, samatā-jñāna sira, kapāla sañjatanira, ri jroniṅ limpa pinakasthānanira.
4
sira bhaṭāra amitābha, muṅguh riṅ paścima, rakta varṇanira, sira bharālī pāṇḍaravāsinī devīnira, hrīḥ mantranira, pratyavekṣaṇa jñāna sira, dhyāna mudrā sira, nāgapāśa sañjatanira, riṅ sukhavati kasvarganira, sira bharāla bajradharma, bhaṭāra bajratīkṣṇa, bhaṭāra bajrahetu, bhaṭāra bajrabhāṣa, saṅ amarivr̥tta ri sira, muṅguh pva sira riṅ śarīra, ri jro hati pinakasthānanira.
5
sira bhaṭāra amoghasiddhi, muṅguh riṅ uttara, viśvavarṇa sira, sira bharālī tārā devīnira, aḥ mantranira, abhayamudrā sira, kr̥tyānuṣṭhāna jñānanira, riṅ kusumita ṅaraniṅ kasvarganira, garuḍa tutuṅgaṅanira, sira bhaṭāra bajrakarma, bhaṭāra bajrarakṣa, bhaṭāra bajrayakṣa, bhaṭāra bajrasandhi, saṅ amarivr̥tta ri sira, muṅguh pva sira riṅ śarīra, riṅ jro ampru pinakasthānanira.
6
kunəṅ pva bhaṭāra pañcatathāgata, mulih riṅ lokadhātunira, hana riṅ śarīranta sira maṅke, sira tātmahan pañcajñāna, pañcajñāna ṅaranya, cakṣuh, śrota, ghrāṇa, jihvā, hr̥daya. cakṣuh ṅa mata. śrota ṅa taliṅa. ghrāṇa ṅa iruṅ. jihvā ṅa caṅkəm. hr̥daya ṅa hati. ya tika sinaṅguh pañcendriya ṅa. kunaṅ ta devataniṅ pañcendriya, ṅa, bhaṭāra akṣobhya muṅguh riṅ mata, bhaṭāra ratnasambhava muṅguh riṅ taliṅa, bhaṭāra amitābha muṅgviṅ iruṅ, bhaṭāra amoghasiddhi muṅguh ri caṅkəm, sira pinakapaṅrasa bhaṭāra vairocana, muṅguh ri pusuh-pusuh, sira pinakāṅənaṅən. irika ta sahadevīnira sovaṅsovaṅ, ya tika sinaṅguh saṅ hyaṅ pañcātma ṅaranya, pinakāvak.
colophon
|| 0 || kalpabuddha iti, paramarahasya || 0 ||
Typed by Arlo Griffiths in 2011, with slight normalization of the spelling of Sanskrit words/names, and substitution of ṅ for ng and v for w. Re-edited and translated in 2018, then revised in 2024. If no Issue in the code reading is cited, this means that the Issue in the code reading is identical to that of Issue in the code. All emendations and normalizations indicated in the apparatus are by Arlo Griffiths.
sari Aom. EdBpratyekani…devīnira, transmitted in B
muṅgu Bom. EdB A C D (eye-skip)muṅguh em.
muṅgu Bom. EdB A C D (larger gap)mudrā sira A B C D
mudrā nira EdB
Bosch silently emends sira to nira and consequently has to consider bodhyagrī and mudrā to be separate words.śāśvata EdB
sasvatah Asaśvātah Bsasvatvah C Dsahāvatī norm.
sahavati EdB A C Dsahāvati Bsiṅha norm.
siṅhā EdB A B C Dsira bharālī sattvabajrī, transmitted in EdB A B C
satvavajrī EdBsatvabājri A Csatvabājra Bom. D (eye-skip)sattvabajrī norm.
satvavajrī EdBsatvabājri A Csatvabājra Bom. D (larger gap)sira bharālī ratnabajrī, transmitted in B
rātnabājra Bom. EdB A C D (eye-skip)ratnabajrī em.
rātnabājra Bom. EdB A C D (larger gap)bajrī A C D EdB
-bājra Bbajrī A C D EdB
-bājra Bri B C D
riṅ A EdBri B C
siṅ EdBriṅ A Dpusuh-pusuh A C D EdB
pusu-pusuh Bbhaṭāra akṣobhya B EdB
bhaṭārākṣobhya A C Dbhūḥsparśana A B C D
bhūsparśa EdBmudrā sira A B C D
mudrā nira EdB ādarśajñāna sira, bajra sañjatanira Thus formulated in A B C
ādarśana- EdBadharmma- A B C EdBnira EdBbajra sanjatanira, adarma jñana sira D (transposition)ādarśa em.
ādarśana- EdBadharmma- A B C EdBsira A B C
nira EdBtutuṅgaṅanira B D EdB
tutuṅganira A Cbhaṭāra B
hyaṅ A C D EdB (lexical)ri B C D
riṅ A EdBmāmakī A C D EdB
mama:R̥ki Bsamatā- A B C D
ākāśamata EdB
Bosch’ emendation was inspired by a wrong emendation made by Kats in the Advayasādhana.sira A B C D
nira EdBri B C D
riṅ A EdBriṅ A D EdB
ri B Cpāṇḍaravāsinī A C EdB
pāṇḍavarisinī B Dsira A B C D
nira EdBsira A B C D
nira EdBnāgapāśa A B D EdB
om. Cbharāla em. EdB
bharālī A B C Dbajrahetu A B C D
vajraketu EdBbajrabhāṣa A B C
bajrabāsa D EdBriṅ A B C D
niṅ EdBamoghasiddhi A B C D
amoghasiddha EdBvarṇa sira A B C D
varṇanira EdBabhaya A B EdB
abhā C Dmudrā sira A B C D
-mudrānira EdBkr̥tyānuṣṭhāna em.
kr̥tānusthāna A B C D EdBkusumita em. EdB
kusumite A B C D
Bosch wrongly reports that his manuscript reads kusumiti.ṅaraniṅ A C D EdB
ṅariṇi Btutuṅgaṅanira B C D EdB
tutuṅganira Abhaṭāra bajrayakṣa A B C D
om. EdB (eye-skip)ri B C D
riṅ A EdBriṅ B D EdB
ri A Cśarīra, riṅ A C D
śarīra, ri Bśarīraniṅ EdBjro ampru A C D
jroniṅ ampru Bjro hampū EdBkunəṅ C D
kuneṅ EdBlokadhātunira norm.
lokadhātūnira EdBlokadhatunira Criṅ EdB
ri Ctātmahan C
katmahan EdBbhaṭāra EdB2 C
bhatāra EdBcaṅkəm EdB2 C
caṅhəm EdBpusuh-pusuh C
pupuhpupuh EdBkalpabuddha em. EdB
kalphaboddha A C
Should we not rather understand Kalpa Bauddha?