Harivaṅśa: Digital Edition — After the edition by Teeuw (1950)

Author of digital edition: Arlo Griffiths

Filename: DHARMA_CritEdKakavinHarivansa.xml

Language: Old Javanese

Repository: Nusantara Philology (tfd-nusantara-philology)

Version: part commented since without access_token with github actions api calls are limited – still working on it


Witness


Edition

invocation

avighnam astu namaḥ śivāya

1.

ṅkānê śṛṅganikaṅ vukir ṅhulun amūjâmrih madevāśraya

dhyāyî prāpta bhaṭāra viṣṇu hiniḍəp muṅgvêṅ səkar paṅkaja

siddhāniṅ kalaṅə̄n prayojananiṅ aṅgəṅ dhyāna viṣṇvarcana

maṅgālāniṅ avətva bhāṣita maran maṅgəh sinəṅgah kavi


2.

ndā tan lena tikaṅ kathâjarakəna ṇhiṇ kastavan hyaṅ hari

rūm-rūmən gəlarən vilāpa kakavin muṅgvêṅ ləpitniṅ karas

ndan dūrân kavaśâmalar ṅhulun apan sinvī kinon de haji

śrī dharmeśvara digjâyañ jayabhayâpañ jāti viṣṇvātmaka


3.

tan saṅkê vihikan mara ṅhulun apan maṅgəh kaciryan tivas

puṣpāñjalya ri jə̄ṅ Janārdana juga ṅhiṅ don ikī tan vaneh

hetunyan harivaṅśaparva vaṅunən tūtən lalaṅvākəna

cihnāniṅ vinuruk-vuruk təkapira śrī lūn laṅə̄ riṅ laṅə̄


Canto 2 Jagaddhita

1.

ṅūnin kāla bhaṭāra viṣṇu dadi bhūpati pinakasurākṣaniṅ jagat

śūrânindya narendra kṛṣṇa paṅaran ri sira katakut iṅ parāṅmukha

vetbet soma hirêkihən kula tikiṅ yadukula vasudevanandana

sākṣat āmṛtaniṅ sarāt siran aveh sukhan aməjahi duṣṭadurjana


2.

təkvan rovaṅ irâṅəmit bhuvanavastu kakanira sirâpisaṅ hurip

khyātîṅ rāt baladevanāma paḍa tan hana siriṅanirêṅ parākrama

candrāditya maṅiṇḍarat karika liṅha ri siran adulur paḍâhaləp

pakṣânīrṇakənan musuh kadi pətəṅ hibək asaləsək in raṇāṅgaṇa


3.

ndan sāndīpani nāma saṅ yati paṅajyanira sira tikā purohita

maṅgəh yan pinakāṣṭaliṅga sira tūt sumaguṇan adhikāra riṅ sabhā

sākṣāt deva maheśvarâdadi sirânupama nipuṇa śāstrapāraga

aṅde duhkha sirê hyaṅ indra ri ləvihni guṇanira sasat vṛhaspati


4.

yapvan saṅ pinakāṅgarakṣa haji riṅ samara sahana saṅ vatək yadu

saṅ mantrī kṛtavarma sātyaki samâmava sira pinakādi nītiman

kapvânindya mahāprabhāva sira len balanira kadi siṅha sāyuta

svasthaṅ śatru hatur gajəṅdra śatakoṭi karika dinəmaknya riṇ raṇa


5.

don saṅ hyaṅ hari yan dadi prabhu sumādhya ri hilaṅanikaṅ durātmaka

bhoma mvaṅ ratu kaṅsa kālayavanâṅharu-hara təka riṅ kadevatan

yâṅde trāsa ri saṅ vatək hyaṅ akuyaṅ kadi jaladha ri meghaniṅ kapat

syuh denyân təkap iṅ kaśakti təkap i drəs i balanika yan panub lavan


6.

ndā tattvanya kasaṅkhya tan pəjaha deniṅ amara ṛṣi daitya dānava

aṅhiṅ mānuṣa śakti ta pva pinakāntakanika pavəkas hyaṅ īśvara

nāhan marma bhaṭāra viṣṇu manurun dadi ratu jayaśatru śaktiman

tan pendah surabahni riṅ gati lanâṅgəsəṅi musuh avarṇa sāgara


7.

tan dvân siṅ kalanâlilaṅ sakahananya pinəjahanirêṅ samaṅkana

kaṅsa bhraṣṭa sarājya kālayavana kṣaṇa gəsəṅ inupāya denira

aṅhiṅ bhoma turuṅ dinonira hinerakənira karaṇanya patyana

yapvan lagya hulahnya duṣṭa niyatanya vavanira rikaṅ yamālaya


8.

mvaṅ dug vyākula rakva buddhinira rañca ri gatiniran ahyun apriyā

ndā śrīmūrti hinerniran labuha marmaniṅ aṅaraṅ aṅə̄lakən smara

yâṅde tan huniṅān irêriya mahâṅinak-inak apa tan ya saṅśaya

aṅhiṅ lot kinirenirê hati saṅ adyah amuṅarana rāmyaniṅ pura


9.

ṅkānê dvāravatī ṅaranya vəkas iṅ nagara parama kādbhutâhaləp

bapranya sphaṭikâruhur kadi gunuṅ paṅadəg i gupuranya bhāsvara

aṅde trāsa larapnikaṅ maṇik apuy pinakapuca-pucaknya bhīṣaṇa

saṅ hyaṅṅarka tumuṅgaṅ arga mara liṅniṅ umulat iriyan sakêṅ adoh


10.

ṅkānê heṅ vataṅan təkêṅ alun-alun maṇimaya vinaṅun paḍâruhur

sākṣāt parvata bahni kapva hiḍəp iṅ lumihat i mahatəpnya kañcaṇa

rantun-rantunan iṅ ghanâjajar aniṅgilis i nagaraniṅ samīraṇa

məltuk piṇḍa kukusnya muntab umarêṅ laṅit amaravaśaṅ surālaya


11.

riṅ jro pañcabale turuṅ sahananiṅ vaṅunan inuparəṅga riṅ tatur

aṅlīlā kayu kalpapuṣpa satatâsəkar asəmi tinandur iṅ natar

kumbannyâṅrəṅ arūm tumepaṅavatiṅ mrak akirab i pucaknikaṅ gaḍuh

darpânavvaṅ ariṅ ri tan panas iṅ arka tinavəṅan i tejaniṅ maṇik


12.

riṅ tāman talaganya sāgara pamanya riṅacaṇa karaṅnya tūt sisi

nūsanyâlaləh arja sə̄k alas-alasnya kusuma sumavur marêṅ bañu

prāsāda sphaṭikê təṅahnya kadi mandaragiri ñamut iṅ ghanâruhur

pūcaknyôjvala candrakānta minahā səpə-səpərananiṅ niśākara


13.

lor vetanya gunuṅ-gunuṅ hana mahantən aṅililan adoh tiniṅhalan

āpan deni ruhurnya lāgi paran iṅ ləṅəṅ alək amilaṅ pasir vukir

vvaṅnyâṅgīta hanâṅgupit lali maṅə̄ lumihat i ləṅəṅ iṅ nabhastala

leṅləṅ ta pva bhaṭāra sūrya ri səḍəṅnira humalivat aṅrəṅə̄ kiduṅ


14.

len têkaṅ paricārikā sahananiṅ vvan i daləm alaṅə̄ macaṅkrama

təkvan tan vruh i bhedaniṅ vəṅi lavan rahina təkap ikaṅ maṇiprabhā

vyarthaṅ sītakarâkucəm kadi kameraṅən i mukhanikaṅ varāṅganā

āpan tiṅgal ikākutapva tuvi rājasa bari-bari pinraṅ iṅ halis


15.

maṅkā yan kahaḍaṅ marêṅ paṅuṅaṅan mədalakən i liriṅnikâṅlare

aṅras tvas pamuputnya pahyas i səḍaṅnya haṅun-aṅun arumpukan səkar

ndātan saṅka ri mākarāga niki duṣṭa kira-kiranikâpa kantara

ūyut riṅ mulatê hajəṅnya niyatā kalara lagi kasaṇḍuṅên ratha


16.

hīṅanyan taya manda-manda sahanêṅ nagara maṇimaya prabhāsvara

ndah svargâṅavatāra ta pva ya hade siluman iki panarkaniṅ mulat

bvatniṅ bhoga kunaṅ pitanya ḍavuh iṅ kṣititala tumibā sakêṅ laṅit

paṅliṅganya narendra viṣṇu sakalânurun amaluyakən jagaddhita


17.

ndān aṅhiṅ hiki citta saṅ prabhu sarāga ri gatiniran ahyun apriyā

təkvan śrī baledeva yan huvus asakrama rara hayu rājaputrikā

maṅkin tâsəmi rāganiṅ hati vavaṅ lumalay asəmu luṅgah iṅ gaduṅ

agyâvətva səkar paveha riṅ akuṅ malara tiki manəmva rambatan


18.

riṅ tāman sira yan maṅə̄ sahaja rañca katuridan i rāmyaniṅ kapat

rāgī deni patərnya mandra karəṅə̄ sapaṅəsah iṅ akuṅ kinolakən

mātrâṅras larap iṅ naṅeṇḍah alaṅə̄ raga-ragaṅ anilib kənêṅ iraṅ

tān akveh rarab iṅ rərəb hana saluhniṅ apilara kapəñcar in kuku


19.

maṅkin bhrānta rimaṅ-rimaṅ manahirâmaṅu-maṅu lali tan kəne paṅan

deniṅ rāga huvā tan andəl apa tan vihikananiṅ iniṣṭi konəṅa

mantən vruh riṅ anāgatā mvaṅ irikaṅ kira-kira dadi janma mānuṣa

ndan yatnân vinarah ri tattvanira ṅūni karaṇanira tan baraṅ priyā


20.

liṅsir pvaṅ ravi rəb ḍataṅ ta sira nārada sukha ta manah narādhipa

yatnâṅasvakən arghya pādya saha cāmana saha sərəh arja riṅ kajaṅ

ojar bhāgya ta yan sinanmataṅ asevaka ri ləmah i jəṅ mahāmuni

gə̄ṅ bhāgyan juga rānaka mpu ri ḍataṅ yativara kadi hisniṅ āmṛta


1.

na liṇnira ndah sumahur maharṣi

uḍuh prabhuṅkv arja dahat vuvusta

vruh i ṅhulun yan haji viṣṇumūrti

ya hetuniṅ prāpta taman vənaṅ sah


2.

səḍaṅta ṅūnin dadi rāmabhadra

yatna ṅhulun denta vineh sukhâgə̄ṅ

hana pva yan kṛṣṇa dadinta maṅke

kaṭuṅka tātan valəsa ry asihta


3.

tuvi pva saṅ nātha səḍəṅ prapañca

atən tuməmvākəna mūrtiniṅ śrī

huvus tikâjanma viśeṣakanyā

nda rukminī nāmaniran jayêṅ rūm


4.

prakāśitan bhīṣmakarājaputrī

tuvin pakebv ī pṛthukīrtidevī

ndi saṅ prabhū tan vruha ri svavarga

kunaṅ yayan mājara taṅ bhujaṅga


5.

kakinta saṅ kuntabhojādhirāja

sirêkahən mānak anāma kuntī

makāri rāma prabhū len rva seriṅ

śrutaśravā mvaṅ pṛthukīrtidevī


6.

śrutaśravā reṇa narendra cedya

samogha kədva hyunirê suputrī

təlas jarāsandha hiner avidhya

hapan sirâṅhiṅ pinisiṅgih iṅ rāt


7.

kunaṅ pasambandhan ikā mamakṣan

sakêṅ kaki śrī basu nāma rāja

sirâvəka rvaṅ siki bhūmipāla

vṛhadratha mvaṇ dhanaghoṣa nāma


8.

vṛhadrathâputra ri śatru nātha

nyataṅ jarāsandha mahāprabhāva

saṅ iṅ kapiṅ rvâvêka cedirāja

mataṅnya tan len mamisaṅ paḍâtūt


9.

hanan pva saṅ nātha hasep[p]ramāda

sirêka tâtūt ya marā ri cedya

na liṅ maharṣin pamuhun visāta

pralīna riṅ sthāna nirākisāna


10.

nda têki sampun vinarah saharṣa

suməṅ rarasniṅ hati ləṅləṅ onaṅ

byatīta mantuk sira tan vivākṣan

lalūṅ dinaṅ ratri huvus kalalvan


Canto 4 Kāmamālā

1.

sakatambay eñjiṅ irikā narapati makire lumampaha

ḍatəṅêṅ sabhā nṛpati bhīṣmaka maṅalap i ratnakanyakā

ndan aṅel sirâṅiṅət-iṅət ləkasaniṅ umarânuṅ enaka

yadiyan panomaha hade matiki tan ulah iṅ tulus jaya


2.

mvaṅ ikin təkâlurugan aṅruraha nagara tan tahən hati

valatən ta saṅ rara kisapva lari saphalaniṅ jayên raṇa

tunaraśmi tan hana laṅə̄nya luput i raras iṅ karāsikan

viphala prayāsa rakət iṅ smara turida ya tan paluṅ laṅə̄


3.

ya mataṅnya yukti naya sūkṣma ləkasakəna liṅnirê hati

kirimən vilāpa sakarəṅ paṅavihikana kūṅ i putrikā

yan umom prayojana maran hañaṅakəna ri tambvaṅ iṅ vulan

athavā yadin vihaṅa tan vuruṅa vəlinən iṅ praṅ adbhuta


4.

tadanantarā dələ-dələn mara siraṇ utusən lumampaha

bhayaniṅ havan ya katahā palagan alas atītadurgama

ya mataṅnya bhṛtyanira kāsihira hinaranan priyambada

yatikā kinonira səḍəṅ vinisikan irikaṅ prayojana


5.

paṅucapnirân laku silih sakarəṅ iki manahku tâgya sih

ndak utus parā ṅkana ri kuṇḍinanagaranirârya bhīṣmaka

hana rakva ratnaduhitā kəmitanira səḍaṅ manohara

yatikôpadin səmuni kūṅnya maran ahalən iṅ vulat maliṅ


6.

yan alūṅa sinvam iṅ aśoka vinisikan i gəntər iṅ patər

ḍatəṅā kuləm haku hanīsa sumilib iri tambvaṅ iṅ vulan

yan iṅe lvir elika səkarniṅ asana kinirim-kirim riris

kayuhənkva tapva rurahən sakahanan ika tan tahən laṅə̄


7.

na vuvusnirâsəmu kalib tuhun ikaṅ inutus vicakṣana

vruh iṅ iṅgita ndan amuhun maluy aris avuvus kṛtâñjali

mvaṅ ikaṅ vilāpa vinavanya saha kanaka ratna bhūṣaṇa

pva ya si pravīraja ṅaranya ya dulur ika rākṣakêṅ bhaya


8.

avivākṣitan mara lakunya lavan ika lavasnya riṅ havan

naranātha kāri sivuhən savəṅi-savəṅi saṅśayâləṅə̄ṅ

hana yan mahâṅikət-ikət panalimurira ləṅləṅ iṅ hati

pamavan ri kiṅkiṅira tan dva luluy avətu sambat iṅ rimaṅ


Canto 5 Jagaddhita

1.

māskv induṅ riṅ apan katiṅhalana rūmta vinuni ri kalāṅən iṅ kapat

romantêki hanêṅ ghanâhirəṅ avas kahanan i paṅucapta riṅ patər

byaktā həntinikaṅ niśākara mukhanta hinəmuk-əmukan himânipis

kiṅkiṅkv āṅalaya ndatan pagaməlan tuna-tuna muharâṅgagap tavaṅ


2.

yan petənkva manis-manista niyatêki hana ri madhuniṅ səkar miṅiṅ

mvaṅ rūm-rūmta ri sāriṅiṅ kusuma tan vuruṅ amənuhi harṣaniṅ rimaṅ

təkvan lakṣmya raras-rarasta ri hatiṅkun umulati laṅə̄niṅ ambara

āpan tapvan avas hajə̄ṅta hinajap lagi dadi kakavin sakêṅ hiḍəp


3.

nāhan vastuni denirâṅikət-ikət ginuritakən i pattraniṅ puḍak

tan saṅkêṅ kinire mijil-vijil iṅ ambək abayaṅan anūtakən laṅə̄

gəṅniṅ rāga kunaṅ ya kāraṇanikan lagi vinaca-vaca ndatan padon

mavvat bhrānta hanan maṅə̄ karakətan sira maṅucap-ucap lavan tika


Canto 6 Sragdharā

1.

byātītan saṅ maṅə̄ herakəna sira kakuṅ rukmiṇī têki varṇan

tan ryamban bhrānta ləṅləṅ sira muvah alaṅə̄ śoka tontonən onaṅ

āpan jātismara vruh ri kacaritanira śrīmahājanmakanyā

tan don iṅ ṣaḍpadêṅ campaka pinalarirê mūrti saṅ hyaṅ hupendra


2.

hetunyan rājaputrī dadinira hararas katvaṅ iṅ puṣpa sālas

təkvan śrī bhīṣmaka khyāti yayahira jayânindya śūrêṅ raṇāṅga

marmanyan sə̄k ikaṅ mas pirak i sira lavan bhūṣaṇânekavarṇa

tar sākṣāt svarga rîkaṅ ləvih i haləp ikaṅ taṅ kaḍatvan bhinukti


3.

ndātan pâṅde sukhê tvasnira sivuhən apan tan tumon janma saṅ hyaṅ

tovin sampun karəṅvâta siran atəmahan kṛṣṇa śūrânivārya

nāhan tâṅde rimaṅ ndin vənaṅa lumihatâpan sirâdoh saka ṅka

priṅgâlas lvah tuhun durgaman ahələtira ṅhiṅ katonêṅ paṅipyan


4.

maṅkin ləṅləṅ sira bhrānta mahas aməṅ-aməṅ riṅ taman karva ceṭi

ṅhiṅ kāsih kesarīnāma vihikan i hulah sânukânê suputrī

ndān mūlanyâharəp milva pəjaha ri sənəṅnyâṅləṅəṅ riṅ vanâdri

sihniṅ reṇâṅajap kāraṇanika vinavê jəṅ nirâpan təkāsih


5.

ri vvitniṅ nāgapuṣpa ndan irika ta sirâliṅgih aṅlīla-līla

tan kevə̄h sākni siñjaṅnira gəluṅ inurâvrā mure mrik vaṅinya

tan sah saṅ kesarīn aṅrahat aṅisapu jə̄ṅ samby anandāni kambaṅ

lālityâṅlalanâṅgīta kakavin añənər tan humuṅ mar svaranya


6.

milv āśā kāsrəpan taṅ taman i səḍəṅ irân ləṅləṅ aṅlih prapañca

osik taṅ cāmarân tiṅhal i gəluṅanirâsāk tibâvrā səkarnya

ron iṅ mimbâkədal marma ri ləməs i tikəlniṅ halis yan kumiñcaṅ

riṅ ve nīlotpalâlum kapati luru mihat riṅ matârum lurunya


7.

lvir prāptânambaha vvaṅ lumihata ri sirâmānuṣārāja saṅ hyaṅ

sākṣāt śrīniṅ taman lālana mijil aha van sāriniṅ nāgapuṣpa

ndān hantukniṅ kavīndrâmrih ajapa kalaṅə̄n iṅ karas nityakāla

ndah nāhan paṅhiḍəpniṅ vvaṅ i siran ahajəṅ piṇḍa mukṣan pinaṇḍəṅ


8.

ndin tan bhrāntā tumonê kukuni sukuniran katraṅan səṅnya kumram

vintaṅ sankêṅ laṅit lvirnya tumurun umusap jə̄ṅnirapinta kāsih

riṅraṅnyan duhkha saṅ hyaṅ vulan asəpi kucəm rukṣa deniṅ mukhârum

marmanyâsvī tuhun kevala tan inubhayâmrih ta yâṅhera seva


9.

tuñjuṅ baṅ līṅaniṅ vvaṅ pinususira huvus cūrṇitâṅde ṅrəs i tvas

doṣanyaṅ mavvaṅ edī luṅid i matanirâpan hana kveh mirahnya

ndān rukṣâlah sadeniṅ karatala ṅuniveh lambay aṅras lavənya

cihnanyan sor matanyânalahikalayatandenirâpan vah iṅ rūm


10.

ṅūnin dug pūrṇa hyasnira karika hanâmaṅpaṅê rūmnirâṅras

maṅke tapvan vinahvan kusuma yayan arəs deniraṅ rājalakṣmī

nistanyan lolya deniṅ mata lumiriṅ apan kāvaran kəmbəṅ iṅ luh

ndān endah maṅkin aṅde raras i hayuniran lvir liṅir mas katampvan


11.

ndā tan vruh kesarîkā karaṇanika rimaṅ bhrānta ləṅləṅ viraṅrvaṅ

ndiṅ rāgâṅrəñcəma tvasnira ri hiḍəp ikâpan sirêlik riṅ eraṅ

sakvehniṅ rājaputrâṅhapti kiniraṅiran ratv adhīkākhya tovi

siṅgih vvaṅ kārtikântyanta ririsira tuhun maṅkin aṅde kalāṅən


12.

maṅke pvan śoka himpər katuridan aṅaraṅ lvirnirân bhrāntacitta

ndan prāptânūkṣma niṣkāraṇa manahira yan mohitâlə̄k aṅuṇḍəṅ

siṅgih ganyêki yan sampayira riṅ aṅajap marma denyân ulah kuṅ

aṅhiṅ têkī pasambyâkəna ri saṅ anarik rāga yan marya ləṅləṅ


13.

nāhan liṅnyê daləm tvas ndan iki saṅ aṅaraṅ maṅkin ūruk prapañca

tan harṣê nyāsaniṅ tāman avukir alaṅə̄ len raṇunyârja ləṅləṅ

abhrā taṅ pañcuran mas maṇik i təṅah ika nūsa śobhâmahantən

vyarthâpan tan katon saṅ rum i maṅirisirânīs umuṅgv iṅ natarnya


14.

taṅehniṅ kūṅ yadin tūtakəna hiḍəpiran mantuk aṅlih lumampah

sampun prāptê gṛhâraryan i taraban ikaṅ pañcaratnâṅudoda

guṇḍik sakvehnya ceṭī pada marək i sira mvaṅ vvaṅ ālālanâmbək

ndātan tambê putəkniṅ hati linipu-lipur maṅkin aẉde prapañca


1.

tatkāla ratnaduhitā rika śokacitta

saṅ kesarī prihatin epu sirâsumâlək

nāhan mataṅnyan aharəp mijilêṅ kamantyan

paṅlālananya putək iṅ hati tan vruh iṅ de


2.

ṅkā sādarâmuhun i jəṅ naranāthaputrī

leśyâṅlavā-lavadan onaṅ arāma-reṇa

sampun sirâṅubhayani rasikin lumakva

saṅṣipta lālana mijil ya sakêṅ kaḍatvan


3.

ndā rī sāmantara ḍatəṅ pva ya ri svaveśma

ṅkā tan priyambada kathañcana yā kapaṅgih

və̄ṅiki rakva təka somya lavan dulurnya

sampun pralabdha tinamuy-tamuy iṅ svavarga


4.

saṅ kesarî vulat avanva giraṅ vulatnya

ndā saṅśayâparəpəkan təkap iṅ tumiṅhal

vruh yan priyambada ṅaran rasikā kapaṅgih

aṅhiṅ ta ya syapa kitâri kadi vruhâku


5.

ndan rakva tiṅkah ika sāvaṅanan gatinya

tuvyâmisaṅ silih asih ta ya ṅūniṅ anvam

ndan saṅ priyambada karîpatiniṅ bapênduṅ

luṅhā ta yâṅusiri jəṅ naranātha kṛṣṇa


6.

maṅke pva yā vahu katon karaṇanya marma

duh saṅ priyambada kitâri kadî paṅipyan

eṅgal kitâtuha sulakṣaṇa nirvikāra

antən ndi saṅkani bapaṅku ləvəs lulutku


7.

oṃ kesarī kaka sabhāgya kitan kapaṅgih

nohanku tan sipi pilih phalaniṅ brataṅku

vvaṅ pamrih i ṅhulun i jəṅ naranātha kṛṣṇa

aṅhiṅ sihanta palarən ta kasevakaṅku


8.

śrī kṛṣṇa ləṅləṅ aṅaraṅ kaka tan vruh iṅ de

bhrāntâlaṅə̄ katuridan kəna rāga tībra

ndan rukmiṇī sira tikā kalulut narārya

aṅhiṅ kitā ta pinalarku marā ri devī


9.

duh masku durgama ri donta ləvəsniṅ evəh

siṅgih tuhanku marikā sira ri vruhanta

nāntən sakê sira marêki ḍataṅku maṅke

tovin məne ṅvaṅ umulih sira tan vənaṅ sah


10.

nistanya maṅkana yayâkv avədî panonta

devī sirâsilih i kāptyan irêṅ pralāgi

nyâpan tahan rari sirâririsê tuhanta

byakta ṅhulun kavuyuṅan mapa tôlahaṅkva


11.

oṃ tan salah kəta vuvusta tuhun sihanta

kədyâku yan kita vaśâṇucapê suputrī

sambat nareśvaran akuṅ ya ta tâtəkākən

āpan pəjah sira yatan hana sih suputrī


Canto 8

1.

masku mapa kunəṅ ikan ulaha

ri gatinku kepvan apa tan vanîrika

təkvan i viṅit i manah saṅ arūm

kadi megha riṅ turida mogha yâriris


2.

va təlu maraṅ akūṅ ri sira

hana rājaputra ṅuniveh ta saṅ ratu

tan hana rari maṅənê tvasira

lagi keraṅan sahasa yâtəvas taṅis


3.

nantən iki ri paṅutusta rari

ri təkaṅkva mājara ri jəṅ nṛpātmaja

tan hali-halina manahta rari

pəjaha ṅhulun ya tan akūṅ sirê haji


4.

bhāgya tulusakəna sihta kaka

vala cihna simsimira denta sūṅakən

kṛṣṇa pañələk iki mūlya təmən

tulusaṅ narādhipa tikī təkê sira


5.

len vacanarasa vilāpa muvah

pituvin ginopita riṅipta riṅ tatur

marma rasaniki pirəṅvakəna

palar aṅravat-ravata luh kuməmbəṅa


6.

ndan yan umiṅisa sirā ya riris

tan agadgadaṅ nuvala rāga saṅ prabhu

eraṅ an uripa vuvus nṛpati

ḍatəṅā liṅīra gitanyaṅ apraṅa


7.

tan viluma sira təkaṅluruga

ndan ikā vilāpa sakarəṅ təkākəna

sampun ika pavarahaṅkva kaka

laku śīghra śīghra kita herən i ṅhulun


Canto 9

1.

anten ṅhiṅ sahuraṅkva hayva tâgya

evəhni ṅvaṅ anəmva kāladeśa

yogyān antyakənanta līla-līla

denyâlobha lavas lamun kasiddhan


2.

yan ṅvaṅ paṅdadakê manah suputrī

ṅkā prāptānira madhyaniṅ samudra

antaprāyanirâtərəh riṅ āmbək

ajro durgama yan pənuh kalaṅən


3.

yadyan sāhasanâta de narendra

svīkāran valatən rikeṅ kaśaktin

noraṅ rāsika duhkhavṛddhi denya

byaktaṅ praṅ niyatêki karṇaśūla


4.

enak tâṅ akirê ri kūṅa devī

vruhni ṅvaṅ maṅənāna kāmalolya

rūmrūm śrī naranātha lot karəṅva

rūpa mvaṅ guṇa len rarasniṅ ambək


5.

yan sampun kahiriṅ manah suputrī

ṅkā prāptā naranātha hayva lupta

rəsrəsniṅ mahañaṅ-hañaṅ ya bhuktin

sūkṣmāniṅ sari tambvaṅ in śaśāṅka


6.

ndā nāhan tikaṅ enakê kakanta

yan yogyâṅləganê manahta māsku

ndan ṣantabya matêki hayva cəṅga

jāti ṅvaṅ mavikalpa gəṅ viveka


7.

an maṅkā pva kakâhajəṅ vuvusta

oṃ oṃ lah sahaṅənta siṅ sayogya

ndah nāhan paṅucapnya karva somya

tovin tan hana ya vruhêṅ samaṅka


8.

sampun pvâhayu denikâviveka

luṅhāṅ kāla səḍaṅ taḍah kamantyan

byātītan tinamuynya gātinika

sarvâtyanta haləpnikaṅ bhinukti


Canto 10 Kusumavilasita

1.

riṅ tadanantara pva ri huvusnyan amaṅan aṅinum yathāsukha

yatna ta kesarī muliha sampun ikin amuhun iṅ yayah bibi

prāpta nikîṅ dalem nagara somya dumunuṅ i narendraputrikā

marma giraṅ nirêriya sumāmbutakən ulih-ulihnya campaka


2.

ṅkān hana kāladeśanira tan hana marəki sirên samaṅkana

de ni vinit nira n pati vival dali-dalihan i riṅran in hati

nhih hiki Kesarī juga kasanmata samara nira tatan kasah

praya n ahop matan vruh i kirê kira-kira ri sakaptyan in tuhan


3.

kālanirân hanêṅ gṛha kathañcana sira humucap tuvuhnira

himpər aśokapādapa sanāgakusuma səḍsəṅ iṅ labuh kapat

ndan viphalân hanêṅ nagara piṇḍa sukət alas arəs bhayênaka

riṅ kahanan hana vruha mənen amijilakəna harṣaniṅ rimaṅ


4.

maṅkana rakva vastuni vuvusniṅ asəmu-səmu rāga gopita

ṅkā tika kesarī məḍarakən paṅutus ikaṅ ari priyambada

dyah lihatiki sambat i manəhta humatura ri masku sanmatan

tan tikəlā halis rari yadin salaha vacanani ṅhulun tuhan


5.

raśmini rūmnikaṅ kusuma campaka vinahəlakənta riṅ gəluṅ

rāmya sumāvəṅinya rari maṅkin amuvuhi laṅə̄nyane kita

ndan kadi saṅkriman tiki gatinya pəgata tika kiṅkiṅ iṅ maṅə̄

āptyakənê rarasta niyatanya humaləsana ri dyah i ṅhulun


6.

ndan sira sah hatur səkasâṅajap aṅajuma saknikaṅ gəluṅ

saṅ vinuvus pravīra harimūrti ratu taruṇa katvaṅ iṅ sarāt

khyāti sirê priyambada manisnira maṅucap aron aluṅ laṅə̄

saṅ subhagâjayêṅ raṇa litūhayu manulusa muṣṭiniṅ kavi


7.

ndan sira tַtâṅutus humatur aṅhyaṅa turunana sihta sanmatan

lvir səminiṅ tahən sira lume pinanasan i lulutnirê kita

tībra kakiṅkiṅan sira tuhun hudanana rari raśminiṅ guyu

rūmta manis mapiṇḍa madhumāsa divāsaṅ ariris tunêṅ vəlas


8.

len pva ya cihna simsimira kṛṣṇa pañələk iki mūlya tan sipi

təkvan ikiṅ sujīvita nirâmaratimaya maṇik ya bhāsvara

tan yatikîbu tumbasana kaprabhunira juga kagrahêṅ kita

mvaṅ sira rakva vastu hulunânəkana sakaharəpta liṅnira


9.

yan hana śuddhi rakryan i sirâvəlasa ri panaṅisnirâṅrimaṅ

dūtaniraṅ priyambada ṅaranya rari maluya mājarê sira

hayva ta masku tan duga-dugân hana turunan i sihta riṅ maṅə̄

rapvan anīsa maṅkata kitâhañaṅa vijil i tambvaṅ iṅ vulan


10.

maṅkana liṅnikā ndan apiduhkha tiki sira narendraputrikā

heva miṅe sira dyah i mahârəṅu-rəṅu səmuniṅ mukhâmirah

ndān avədin katiṅhalana garjita karaṇaniran dadak vival

sotan apan hanâyam-ayaman lagi vinuninirê daləm hati


11.

tattvanirêki ṅūni hana riṅ haripada kavəkas nirāśraya

deni lalis bhaṭāra layat aṅdadi ratu tan asih maṅaryakən

marmaniran mahânuturakən dadinira tiki rājaputrikā

ri hyunirâmaləs-maləsan elika ri hanani kūṅa saṅ prabhu


12.

ndah yatikā nimittaniran eñjuh apicala tikəl halisnira

lvir tuhu denirâbvat i manah rasa tan uvah i somyaniṅ hati

rī vəkasan mijil sira tuhun saṅ aṅucap ikiṅ āri keraṅan

tovi turuṅ tulus raras ikaṅ vacana viphala tan rinəṅvakən


13.

suṅsutira pva ṅūni lagi tan vənaṅ inimur-imur gəgət sərəh

məṅgəp acum kuraṅ vuvus i len i vuyuṅira yayâpuput pati

kāraṇa kesarī kapənətan kadi kaluputan epu riṅ gati

mogha salah tahâṅaṅən-aṅən kadi-kadi rasaniṅ praṅən məne


14.

ambəkira pva dhīra ri panūtən i manahira māri suṅkava

mon tuhu tan hanaṅ turidamātra ri hatinira tan ya saṅśayan

təkvan ikaṅ vilāpa hana nirvigatinika turuṅ təkê kita

marmanirâkirê sakaraṇanya vacanənira paṅgilâpriya


15.

vvantən ulihnirâkira-kirâhayu sumilib anūkṣma tan kara

raṇḍi malar kasaṅ-kasaṅ i pahyasanira sumaji tahas kuniṅ

ṅkāna tikaṅ vilāpa sinuvəṅ kinəkəsaṅ i daləm ginopita

kālanirâhyas arja niyatanyan arəs i sira kevalâdara


16.

sampun areh mijil ta rasikâsəmu sumar i vuyuṅnirê hati

yatna dumeh si kesari humer valuyani sihirā sinevaka

tan vuvusən gatinya kalaluṅ divasa ri huvus iṅ ḍavuh pitu

somya tibāṅ laluṅ masanirâhavu-havu marikâ samaṅkana


17.

tan dva sirâdan ahyasa tuvī sumaji sahananiṅ səkar miṅiṅ

yatna marək ta saṅ kaka-kakâṅharəpakən atatā yathākrama

ndah ri səḍəṅnirâhyas aṅalap crəmin inunusirêṅ kasaṅ-kasaṅ

ṅkā tumibāṅ vilāpa ri harəpnira kadi-kadi sasmitâṅliṅa


18.

manna lihatnirêriya tuhun vətuni manira hārdha saṅśaya

āpan abhāva dāṅunidaṅū sari-sari nora maṅkana

vruh yan upāya saṅ kaka nimittaniran asəmu harṣaniṅ mulat

tan kagilaṅ-gilaṅ nda tumuluy vinacanira kinubdha tan humūṅ


Canto 11 Jagaddhita

1.

ḍuh saṅ hyaṅ-hyaṅ i rāmyaniṅ masa kapat piturun i leṅeṅ iṅ pasir vukir

saṅ muṅgv iṅ hatiniṅ maṅə̄ saṅ inamər tinulisakən i patraniṅ puḍak

saṅ sākṣāt makamūrti luhniṅ aṅaraṅ saṅ amasi laraniṅ smarātura

saṅ sāhitya kinonaṅ ānuṅ agave panaṅisaniṅ anūtakən lulut


2.

paṅhyaṅniṅ kəna rāga vastu huniṅan tuhun ana vara sihta sanmatan

saṅsārânahəniṅ prih iṅ hṛdaya mūrchita linaran i śaktiniṅ smara

mantaṅ māti kakiṅkiṅan karakət iṅ turida bəsur aṅə̄lakən laṅə̄

nityâṅanti rarabni luhta yatikâmṛta sira pakənê tvas i ṅhulun


3.

yan kevantəna tan hanâta vəlasanta riṅ aṅajapi rūmta kāsihan

denyânūt pakahan hunaṅku rari sanmata masira rarashalūlakən

mon yan dadya virāga muṅgva ri gəluṅ maṅəmita vaṅiniṅ vahəl mənur

astām yan vipathâpa rāmyanikin āpti liriṅ i mata saṅkaniṅ taṅis


Canto 12 Kusumavilasita

1.

nāhan ikaṅ vilāpa tumanə̄m i hatinira narendraputrikā

yeka liṅe harūm muhara līla sira lumuru citta vah laṅə̄

maṅgəh asambhavāśan apanas tvasira ri dilah iṅ smarānala

maṅkin atis kunəṅ rəsəp apan lagi siniram i hisni luhnira


2.

ndan vara kesarī tiki hanâṅiṅətakən aṅənəs ndatan katon

tan katəṅər mahā mahaliṅan saka lumiriṅ aliṇḍuṅan taviṅ

vruh ri manahniran katuridan kinəkəs iṅ ati tan vināhyakən

mogha pinet kinārya kinalīṅana vinuni kasəṅgu-səṅguhan


3.

rī vəkasan təkaṅ vəṅi ləpas hyaṅ aruṇa kapaṅulvan iṅ vukir

himpər arāryan iṅ gəgər anolih i saṅ aṅaraṅ epu riṅ gati

vetni vəlasniran hali-halin ta kunaṅ i lara saṅ katiṅgala

mātra suməṅ sənə̄nira katon kadi lumiriṅ anaṅya-naṅyakən


4.

rep rumahab tikaṅ pətəṅ avaśya vijil i hati saṅ nṛpātmaja

śīrṇa kagunturan paməvəh iṅ turida kaḍəḍətan raras hati

yan tan ikā pilih təmahan iṅ vacanarasa vilāpa riṅ tatur

donya marā sirā maṅən-aṅən savəkasan ika medi riṅ rimaṅ


5.

ndāh irikan mulih sira ri pamrəmanira sakuləm taman kəjəp

glāna məhāh sirâkusikan epuh iṅ ulaha sumuṅkəm iṅ tilam

tan sipi tisnikaṅ hima sumandan i sira dumadak təkâpanas

sampayirên smara nda sumarik ri sira sahana mogha maṅlare


1.

luṅhȧn kāla təṅah kuləm səḍəṅ akəg nidrā vvaṅ iṅ jro kabeh

norâtaṅhi salah sikinya paḍa mūrchā tībra deniṅ harip

mvaṅ ceṭi bilalâturū paḍa lukar siñjaṅnya norâṅhavər

lvir papraṅ vanitā pva dṛvyanikahən kāry añjəlag kesisan


2.

saṅ hyaṅ sītakarâlaṅə̄ vahu mijil tumraṅ suməṅ riṅ laṅit

lvir heñjuh masaput-saput limut asoṅsoṅ megha rāgah nipis

eraṅ ganya siran tumona mukhaniṅ strīṅ kāriṅ antahpurā

sugy ataṅya hiḍəpnirêriya mataṅnyâliṇḍuṅan parvata


3.

saṅṣiptan sira saṅśayâruhur avas tan kāvarā(n) nīrada

sākṣāt hrū hyaṅ anaṅga bhāsvara mahâhyun matyanaṅ vvaṅ laṅə̄

trus kavrâlaradan tikaṅ pətəṅ arəs luṅhâṅumət riṅ gihā

len prāptâhakin i vvaṅ amrəm atəmah svapnâmaṅun lālana


4.

maṅkin rāmya tikaṅ pradeśa kadi sə̄k harṣan kasəṅvaṅ vulan

akrab-krab hima taṅ tahən saha kucupnyâṅras asuṅsuṅ guyu

oṅsil kadya girahyasən ləməs i sinvamnyâṅəḍal kāṅinan

mraknyânavvaṅ i pasyaṅ iṅ tuhu-tuhu sinraṅnikaṅ caṅkiluṅ


5.

parṇah lor akətər patərnya dinulurniṅ varṣa tan karkaśa

tapvan byakta kilatnya mātra lumarap sākṣāt kəḍapniṅ rəməṅ

kadyânaṅhi rimaṅ tumiṅhalana paṅjrahniṅ səkar kābunan

rapvan bhrānta mapâmbəkanya kalaṅə̄ mūrchân panaṇḍaṅ karas


6.

tan ryamban tiki kesarī ləṅəvn aṅunṅan rī vijilniṅ vulan

śokāśā ri vuyuṅ narendraduhitā tovi pva yā tan liniṅ

hetunyâməṅ-aməṅ mahâṅlipu-lipur ndā tan panambaṅ lara

maṅkin śīrṇa rəmək hatinya dadi luh tan pântarâṅher-tali


7.

ri vvitniṅ taru pārijāta rasikin glānânaṅis tan humuṅ

asrət mâr ahirit svaranya səsəgən haṅrəs-ṅrəs amlad hati

sambatnyā suməsəl svakarmaniki tan vruh rī pəh iṅ sevaka

nāhan hetunikâmuvus layat amūr aṅdoha sākêṅ sabhā


8.

ndan devī sira tâṅlilir kadi tinaṅhinyan təñuh tvasnira

suṅsut-suṅsutira pva yan tuhu-tuhun moghâharəp riṅ taṅis

saṃsārāniṅ akuṅ rimaṅ-rimaṅaniṅ bhrāntâriraṅ donira

nāhan taṅ vvaṅ arājasâgələm amet rañcāniṅ aṅgə̄h unaṅ


9.

maṅke pvā kaka kesarī kavaśa deniṅ bheda duhkhaṅ smara

ndā tan yogya matêki tan hari-hariṅ puṅgəl pisan taṅ laṅə̄

nāhan marmaniran mijil gəyuh anambyâṅdāni siñjaṅ lukar

tan kevə̄ lukar iṅ gəluṅ saha səkarnyâvrā tibā tūt havan


10.

eñjuh prāptanirâkisapvan umusap luh saṅ vimūrchânaṅis

ayvāsah kaka riṅ kapāna vənaṅaṅkvâdoha saṅkê kita

ndan prih rakṣa tuvuhku ton iṅ asanâṅluṅ vāhu kambvan patər

eman rūmni sariṅya tapvan anəḍəṅ mūrchā kənêṅ ṣaṭpada


11.

nāhan liānira riṅ sāmantara sirâsyaṅ mañjiṅê jro puri

enak rī vəkasan manah rasiki saṅ nityānireṅ kuṅnira

olih rakva savuṅ tənuṅnya pəjahan tan vətva kiṅkiṅnira

maṅke ndin luputaṅ virāga ri gəluṅ rūmrūmnikaṅ kesarī


Canto 14 Mālinī

1.

avicarita ri sampunyân liniṅ de suputrī

rahina vəṅi tan imbā lālanâriṅ halolya

hanan aṅulih-ulih śṛṅgāra sojarnya siṇḍyan

saha guyu midəm aṅde rañca tasvā rinəṅvan


2.

tuvi siliṅ iriṅ ambək rakva ya mvaṅ suputrī

səmu-səmunira konaṅ kavruhan vruh mapaṅgil

hinənəṅakən acumbv¶aliṅ liniṅ mogha cəṅga

turida valəsana pyah kuṅnirêvəh tinūtnya


3.

pira ta lavasirâməm harṣa rūmembya rūmnya

nda tucapana ta dūtā nāradâtyanta duṣṭa

ḍatəṅ avara-varah riṅ śrī jarāndharāja

ri gati bhupati kṛṣṇân pakṣa bhaṅgā ri devī


4.

vuvusira madhurârūm he jarāsandha nātha

ṅhulun alavas akiṅkiṅ hetuniṅ prāpta maṅke

tuvi kasəpə-səpər ṅvaṅ lālanâlīla-līla

para ratu pira hiṅ deśâhasâsiṅ kavanva


5.

irika kami kapūhan maṅrəṅə̄ kāstavanta

para ratu paḍa matvaṅ kapva bhaktī manuṅkul

kunəṅ iki hana tuṅgal tan paḍə̄m iṅ kamānan

tan avədi ri kitâṅhiṅ kṛṣṇa lagy aṅgakāra


6.

tuvi hana vacananyâtyanta riṅ tan payukti

ndan umalapa ri devī rukmiṇī madhya rātri

kita mara śaraṇā śrī bhīṣmakâsiṅ sakārya

ndatan avədi ri nāthâpan kədə̄ tan panaṅgəl


7.

na vuvusira mahārṣi kveh muvah tan vivākṣaṅ

aṅurub-urubi səṅhit saṅ narendrârdha muntab

ry ulihira ta ri duhkha śrī Jarāsandha śoka

savəṅi-savəṅi maṅkin kepvan iṅ dāya yogya


8.

karaṇaniran umuṇḍaṅ bhīṣmakâkon pravīra

avicarita kadon iṅ pāntarā tan vivākṣaṅ

təka vəkasan anaṅkil saṅ hinuṇḍaṅ prayatna

vinuvusanira somyan ṅkāna riṅ śūnya rāmya


9.

haji nihan iki don i ṅvaṅ humuṇḍaṅ narārya

hana sira viku saṅkêṅ svarga və̄ṅin para ṅke

ṅaranira ta mahārṣi nāradâkhyāti riṅ rat

sira ta kadurus ājār vṛtta tātan syapā len


10.

ndan ika hana musuh śrī kṛṣṇa corapracāra

ḍatəṅ aṅalapa putriṅtêṅ kuləm rakva donya

mapa ta hulaha yogyan pan katon sampayanya

kaluputana kita ndah tan vuruṅ bhagnavīrya


11.

ndan ikin aṅənanê tvastâpa yañ cedirāja

panarimana ri putrīntârəṇah tovi śakti

ndan apa karika mānahtêkihən dāna kanyā

sakiriṅ iṅ avamānâtyanta riṅ keraṅ-īraṅ


12.

prabhu mapa karikânuṅ līṅa sājña narendra

hulunakəna jugê kūṅ nīti maṅgəh rasanya

usən-usəna ta rapvā tar pavighnā svakārya

śubhadivasa ya petən sambhavā riṅ vivāha


13.

nahan ujarira kālih somya sampun paḍâtūt

rikan umuhun umantuk bhīṣmakâṅdāni kārya

nṛpati ri karavīra śrī Jarāsandha rakva

mamucapana ri cedy ānaṅgapan dāna kanyā


Canto 15 Indravajrā

1.

luṅhā maraṅ kāla huvus mavəṅyan

saṅ śrī Jarāsandha siraṅ prayatna

ṅūnin humuṇḍaṅ naranātha cedya

maṅken təkânambah i jəṅnirâtvaṅ


2.

ṅkā saṅ narendrân paṅucap ri cedya

he nātha don saṅ nṛpatin hinuṇḍaṅ

dyah rukmiṇī bhīṣmakarājaputrī

yânugrahaṅkvê kita hantusakən


3.

tovin ṅhulun hayvana sārabhūta

maṅken amidhyāna vivāhakārya

sakvehnikaṅ bhūpati riṅ pradeśa

āgjāna konən təka sākṣya donya


4.

nā liṅ Jarāsandha rəsəp rasanya

kagyat-gyat ambək naranātha cedya

āpan bəsur mohita tan kinūṅan

de rukmiṇī tan lumihat riṅ onəṅ


5.

kadyâlabuh sāgara ṅūni cedya

sāpaṅhañut kiṅkiṅirê suputrī

ndātan kataṅgap hyunirê panomah

lagy âṅaraṅ yan kavaluy karaṅrvaṅ


6.

maṅken tiki śrī karavīranātha

sākṣāt phalan tīki ḍavuh ri paṅkvan

tvas cedirājârum aras kapūhan

nityâsahur tuṅkuliran panambah


7.

sampun marâśabda paḍôbhayâtūt

kālâlavas tan huniṅan kramanya

meh-meh təkaṅ kārya vivāha śīghra

riṅ kārtikênanti ri pūrṇamanya


8.

təkvan hikaṅ vṛtta huvus prakāśa

lumrā kaluṅhā hibək i triloka

yan rukmiṇīkarma narendra cedya

de bhīṣmakâpan sira dānakanyā


9.

mvaṅ saṅ suputrîki təlas vinidhyaṅ

de saṅ narendrâpitəkət prayatna

aṅhiṅ pituṅkas nṛpatîṅ sudevī

yatnan parə̄k iṅ priya suṣṭubhaktya


Canto 16 Kāmamālā

1.

irikā ta ratnaduhitâṅəsah akusikan epu riṅ gati

ri haturniran vinidhi rakva sisihana ri tan kakuṅnira

yatikâmanun laranirânaṅis aməkulakən ri kesarī

avarah ri duhkhanira parvatasama tumibā sakêṅ tavaṅ


2.

kaka mah ṅhulun tulus apāṅ amarasana ri gəṅnikiṅ lara

riṅ apâku tan pəjaha de vidhi bapa haji mogha sāhasa

ri gatiṅku mār sasəminiṅ vəlas arəp alaṅə̄ kənêṅ riris

kinədə̄ tan elika rumambata ri ganal i sinvam iṅ kukap


3.

ləhəṅaṅ lagînucapakən kavənaṅa śaraṇaṅkv arāsika

tuvi rūpa kṛṣṇa mara liṅta sira sararas iṅ tahən puriṅ

niyata ṅhulun kaka sumaṅlət aturida kapaṅkva denira

ya mataṅnya sinta tulusâmilətakəna tuvuhkv i saṅ maṅə̄


4.

paṅucapnikâṅuyut-uyut lara turida ri saṅ nṛpātmaja

irikā sirâmuhun apatrəma curiga huvus hanê taṅan

kaka maṅkana pva pəjaha ṅhulun apa pakənaṅkva yan hana

liṅirân mayat vuruṅa yan luṅayanira sinambut iṅ kaka


5.

ibu hayva saṅśaya vavaṅ hiḍəpaniṅ ujar adva ta ṅhulun

riṅ apan vənan rumuna harṣa sah umajapi kūṅta kāsihan

athavā yadin kita təhər tan avəlasa marā ta riṅ vaneh

apagəh kədə̄nira mapaṅhaḍaṅa vaninirên raṇāṅgana


6.

tumurun pva śoka sira pan tan agiraṅa siran sinanmata

niyatan ḍataṅ sira kataṅgamaṅ avāhana tambvaṅ iṅ vulan

ya mataṅnya dūtanira mantuka tumulus umājarê sira

ṅhiṅ atêki masku palakun panuvala pakirimnirê tuhan


7.

vacananya maṅkana sumə̄n ta giraṅira narendraputrikā

tumuluy sirâmijilakən kanaka rajata ratna bhūṣaṇa

adulur vilāpa saha sambahira saha səpah pinastika

vinavên priyambada huvus kṛtasamaya laginya mantuka


Canto 17

1.

kūnaṅ mantuk ikaṅ priyambadâgyā

tan tṛṣṇên pura kuṇḍinâtirāmya

lampahnyâlavas iṅ havan byatīta

prāptêṅ dvāravatī huvus pralabdha


2.

eñjiṅ rakva hatur nikîṅ narendra

mavvat solihananya tan vivākṣaṅ

pājarnyan pipi yêka saṅ suputrī

antukniṅ makirê lulut saṅ adyah


3.

ndah maṅke sira koluyan ri nātha

āpan vehakənêṅ narendra cedya

ṅhiṅ rvaṅ rātri vəkas təkaṅ vivāha

na liṅnyâsru manah narārya denya


4.

sore rakva məne sirā lumakva

maṅgəh yan ḍatəṅ eñjiṅê parāna

āpan siddhi sirâhavan rathāgəlis

adrəs bāyu paḍanyan ātivega


5.

saṅsiptan təka taṅ kuləm kamantyan

ādandan sira maṅkat aṅkas-aṅkas

akveh saṅ yaduvaṅśa kapva vinvit

karyâṅrakṣa purī huvus vinidhyan


6.

ndah luṅhā ta sirâhavan rathânis

tan sah bhṛtyaniraṅ priyambadârūm

seriṅ lāvan ariṅya si pravīra

muṅgv iṅ vuntat apavvvaṅan gatinya


7.

byātītan sakuləm siran lumampah

norêvəh təkap iṅ rathâdbhutâdrəs

eñjiṅ śīghra ḍataṅ ri kuṇḍina ṅkā

meh-mehniṅ ratha mətva tan prakāśa


8.

vvantən tâlas-alas ləṅə̄ṅ kasimpar

śūnyâpan laraṅan paburva-burvan

maṅgəh ṅkāna ta rantunan mararyan

ndā motus ta sirâjarê suputrī


9.

lvirniṅ cihna təkākənê saṅ adyah

sə̄sə̄ran haji len səpahnirâpnəd

lāvan kəmbaṅ arūm hanekavarṇa

rovaṅniṅ maṇi bhūṣaṇâdvitīya


Canto 18 Basantatilakā

1.

luṅlhāṅ priyambada marêṅ vəgilanya ṅūni

saṅ kesarī tiki kathañcana yan kapaṅgih

mājar ta yan təka narendra hanê kaṡūnyan

agyān sumuṅsuṅa vijil naranāthaputrī


2.

ras kumva cittanira saṅ vinarah kapūhan

tan dvâṅhajəṅ samaya sampun atūt kinarvan

ndā rī ḍavuh tiga məṅe vəni hayva lupta

ṅkā saṅ narendra ḍatəṅâmapagê suputrī


3.

sampun subaddha mapagəh samayanya kālih

ṅkā kapva mantuk avarah ri tuhanya sovaṅ

saṅ kesarī gumupi jəṅ naranāthaputrī

aṅlūṅhakən raras i solih-ulih saṅ onaṅ


4.

denyâvisik-visik avaṅsit añidra tiṅhal

iṅgək liriṅnyan avarah ri ḍatəṅ narārya

yan śūnya-śūnya təka vaspaḍa denya mojar

rəsnyan hana vruh aparan hurip antinənya


5.

āpan səḍəṅ piniduduk naranāthaputrī

selvān i kepvanira marma dahat haləpnya

sār sə̄k pənuh kaka-kakâṅhaḍəp arja riṅ hyas

lāvan puyaṅ mvaṅ iña len uva sampun arpat


6.

tambe marā samaya vīvaha kāla kārya

nāhan mataṅnyan asrəpət sama maṅharəp gyan

saṅśāyaniṅ pavaraṅan ginəlar dinānan

lvir svarga kābhinava sə̄k vəki peni-peni


7.

paprāsan adbhuta səḍaṅ vinaṅun subaddha

lvir meru mas tinəpa ta pva hatəpnikâbhra

nyā mutya rakta pinakolur-ulurnya kumram

lvir muntabaṅ maṇik apuy ri pucak-pucaknya


8.

mvaṅ riṅ ləbuh pənuh abhaṇḍagiṇâsraṅ ayvan

len taṅ tapəl piraṅ atus ta kunaṅ tarubnya

vadvā paḍâsukha-sukhan vəki pāna matsya

akveh tikā murutun asraṅ amet vilāsa


9.

tovin pənuh sahananiṅ vvaṅ arūm amaṅguṅ

yâṅde rimaṅ riṅ alaṅə̄ tan arən tuməṅha

darpâgave laku lavan lihat esi kiṅkiṅ

moghâmagut varu dumeh surak iṅ vvaṅ ahyā


10.

təkvan ḍataṅ sahana saṅ ratu riṅ pradeśa

tan laṅghyanêri paṅutus karavīranātha

nāhan mataṅnyan aməvə̄ dhvaniniṅ mṛdaṅga

ghorâtighūrṇita hatur gərəh iṅ samudra


1.

luṅhā divasa vahu təkaṅ kuləm tucapa taṅ vvaṅ i daləm alaṅə̄

lāvan para kaka-kaka len iña mvaṅ uva tan bəsur aṅapi laṅə̄

tapvan marən amahayu pahyas aṅracaṇa siñjaṅ asipat alaṭi

akrak taṅ anaṅis aparas-paras kataləban halis ikā katavər


2.

devī caritan ulahirânamun bəsur aniṅhali raras inapi

moghâvanəh iṅ ulah arumpukan səkar arāras i paṅisi gəluṅ

luhyan manahira mihat iṅ halis hinarəṅan hana vaja salivah

deniṅ kaka-kaka vijah iṅ patah papatəhanya kadi vatu sumoṅ


3.

nāhan karaṇanira tan ahyun eñjuha yayan sira jayaturida

oṅ sārarasira tinurun rimaṅ tinəkan iṅ lulut amarəpəki

ṅhi pyās avilət i ləməs iṅ karomanira tan svaṅ ahirəṅ atətəl

osik malayata yan amə̄ma puṣpa sahajâṅəmuk-əmuki mənur


4.

ndin vanya sahanani laṅə̄ tatan parək amāpaga riṅ ayunira

meghâlimunan asasaran tumon gəluṅiran sraṅ aməluk asana

maṅkā patər akətər arəs lanā rəṅə-rəṅən sapaṅucapanira

və̄rniṅ dadali ləṅəṅ adoh kavəs praṅənirêṅ halis iṅid-iṅidan


5.

jambat hayunira hucapən laluṅ vəṅi ḍavuh tiga vahu tumiba

hyaṅ candra lagi kajinəman kasiṅhit amirah salaga cumaraṇa

vintaṅ kumara manəṅah iṅ ghanârja samənur kasarakat i gəluṅ

mandrâṅ urut anipis agātra-gātra sapupur mrik aṅəmuki kapə̄


6.

byat-byat hulu səḍəṅ aharip tikaṅ sanagarâlupa riṅ aṅən-aṅən

ṅūnin panalukat aṅiduṅ təkêṅ mujar akaṅsi təpakan inamər

maṅke kajənəkan aturū tan evəh i gaməlnya paḍa maguliṅan

mrəm taṅ lagi ka tan inamərnikaṅ tapih i dṛvyanira tan inivə̄


7.

ṅkā yatna rasiki vara kesarī gumupi riṅ narapatiduhitā

dyah tâṅlilir ibu samayanta yan vijila têki mapa taṅ ulaha

byaktâlananira naranātha kṛṣṇa ri yayā hana ri kita tuhan

kasyāsihiran uva kakanta mānaha yatêki salah asanira


8.

nyā liṅnya maṅuna vacanānta saṅ kusumavarṣa sumavur alaṅə̄

ndan śrī narapati harimūrti mājar i ḍataṅnira riṅ alun-alun

aṅgyākən i vijila saṅ adyah aṅlvaṅa ri roga turida lara kūṅ

anjampya patini kəna rāga māśa susukən smarabaṇa niśita


9.

təkvan sahananiṅ akəmit sa-kuṇḍina kabehnya kajənəkan akəg

svargastha narapati ya kāraṇanya kadi tan pahati ləṅə-ləṅə

devī vruh irika ta sirâṅlilir ləṅəṅ adan gəluṅ amahayu ken

ndā mogha təka visi-visik sirân lumaku mār lagi gupu-gupurən


10.

nistanya rasiki vara kesarī marək anuntuni sira tan adoh

marmâmijahakən aṅamə̄r yayā sira gupe rumaras asəmu rəs

riṅ kori masahirahu bhāsvaranya vinəṅākən i kətər i hati

sampun pva sira ḍatəṅ i heṅ hilaṅ takutirâsəmu jaladhi surud


1.

ndan ikī naranātha śoka ləṅləṅ

manah agyā ri təka narendraputrī

ri ḍataṅnira tan dva garjitaṅ tvas

tumulī marma vajan paṅol anuṅsuṅ


2.

ibu bhāgya kitan vijil tuhanku

rərəb ī kārtika paṅhiḍəpkv i rakryan

ri gatiṅku sasinvam iṅ jriṅ aṅlih

alume deni panasniṅ arkarāga


3.

tuluṅənta kakanta meh paratra

viṣarāgâṅlaranī hatiṅku mār mrat

manis i smita yâmṛtāna tan len

apan aṅhiṅ huṣadhanta tā larônaṅ


4.

ndya paḍaṅkun amukti lāra kiṅkiṅ

kasihan tan pamarāśrayāṅ kalaṅvaṅ

kita vastu sugih manis raras rūm

yatikā mārgaṅkva sevakê kitântən


5.

yadiyan hulunâku denta devī

rahinêṅ rātri kunaṅ ḍataṅ sahâkuṅ

pakənaṅkva lanâmahayva kenken

gəluṅ avrā yatikâjumən lukarnya


6.

iti maṅkana denirân paśabda

aṅənānī hati marma nis manisnya

naranāthasutârapuh kaləsvan

vihaṅ osah kinayuh lume lumiṅsir


7.

vəkasan sira muṅgah iṅ rathâpnəd

tan arī rañca pinaṅku de narendra

rasiki vara kesarī tan imba

araras tansah apavvahan gatinya


8.

ndan ikaṅ vara bhṛtya karva kāri

aṅənəs yatnan umampir iṅ svamitra

apan adbhuta lampah iṅ rathâdrəs

ri haturnyan kinənan prayoga siddhi


9.

lalu lampahira kṣanārdha luṅha

sapəṭik ta pva siran təkêh doh

tucapən gati saṅ karîṅ kaḍatvan

vihikan riṅ vəkasan ri nora devī


10.

ya matannya paḍânaṅis vimoha

vijah ākrək tumulī marê narendra

avarah ri layatniraṅ suputrī

sira saṅ nātha vavaṅ rapuh kaləsvan


11.

tadanantara māri śokacitta

ata liṅ krodha saparvatâgni muntab

suməgut sira maṅgrəgut kabāṅan

aṅunus khaḍga tumūta saṅ layat mūr


12.

ri vijilnira riṅ ləbuh pragalbha

aṅaḍaṅ vīra paḍa prayatna śīghra

gumuruh rumahab humuṅ rumampak

ləpas iṅ deśa təlas təkê vukirnya


13.

ndan adoh juga saṅ layat katə̄mu

apan atyanta gəlisnikaṅ rathâdrəs

ləsu tan pabiṣā taṅ ānut aṅhel

məhah osah viphalâvasāna māti


14.

avivākṣita taṅ balânutūti

paḍa puh jəṅnika tan vənaṅ lumampahv

laku saṅ mahañaṅ yatêka varṇan

lila-līlân ri huvusniran təkêṅ doh


15.

mvaṅ ikaṅ daśadeśa mogha rāmya

vruh anāmtāmi ləṅə̄ṅniran sarāga

sakaton ta jugan paḍâmaṅun kuṅ

alaləh lvir sukhalālanâmajaṅ lek


16.

ri hiriṅ-hiriṅ iṅ vukir savahnya

savayaṅ kayvan ikâkəlir himâvra

akiduṅ surak iṅ kuvoṅ tan asrak

asaluṇḍiṅ kətug iṅ taluktak iṅ groṅ


17.

karəṅə̄ drəs i guntu-gunturanya

gumuruṅguṅ hiniḍəp-hiḍəp bañolnya

ṅakuḍuṅ viyuṅanya tan parāryan

pva kapūhan kari rī kunaṅ-kunaṅnya


18.

lalu meh rahinâva sə̄ṅniṅ arka

naranāthâhyun umampirêṅ vanâdri

ri ḍataṅnira rāmya tan hanêvəlj

purih iṅ śakti vənaṅ sakāma-kāma


Canto 21 Jagaddhita

1.

eñjiṅ lampahirâmarājaya laləh riṅ acala katəkan dinonira

byaktâvvat kalaṅə̄n paḍâvətu ləṅəṅ mvaṅ aṅin amava gandhaniṅ səkar

təkvan kārtikapuṣpavarṣa mara paṅdyus iṅ amanavasâsinaṅ rurū

rāmyâlot svaraniṅ kuvoṅ sajayamaṅgala pinarəṅan iṅ madhubrata


2.

laṅguk rāmyanikaṅ vukir tumarukôlah-ulahan iṅ aṅanti riṅ puri

empən piṇḍa payuṅ mayūra katapaṅnya riṅahaban i kəmbaṅ iṅ gaduṅ

kuṅkaṅnyân muni riṅ juraṅ saha manuk saragi kadi karəṅvan iṅ curiṅ

lvahnyâṅambəkakən pənəd samanah iṅ hinaləpakən i kālaniṅ bañu


3.

ṅkānê lambuṅ ikaṅ vukir paṅalusaṅ pinagər i paraṅanya lor kidul

pantinyârja bukur kaduṅhus aṅuṅaṅ juraṅ adaləm arəs prəduṅ sumoṅ

aśrī mukṣa kinūsa-kūsaṅ i kukus-kukus i sira-siratniṅ er tali

aṅhiṅ nitya katon panambay i kaloṅ sakəḍap-əḍap aṅuntuli tavaṅ


4.

kapvâkūṅ alavas kunaṅ sahananiṅ vukir i ḍataṅ i saṅ nareśvara

maṅke prāptanirâhañaṅ ləvu giraṅ hikin asuhu-suhun pucaṅ-pucaṅ

punty ālasnya sumaṅgrahâṅgəlarakən kramani laṅən ikê tvas iṅ maṅə̄

lvīrā yan panamuy-namuynya kalaṅə̄n parara-rarab i sāriniṅ səkar


5.

syuh mar tvas naranātha mūrchita təkâtutur i gati narendraputrikā

rārī deni manis-manisni liriṅ iṅ kidaṅ aṅuṅaṅ aliṇḍuṅan tahən

maṅka syah vilajanyan aṅlahaṅa kāma sama sari sirā pujin harəṅ

ṅhiṅ mrak vruh ri hajəṅ huməṅgəp umiṅe ndan i hati makire larā hati


6.

ṅkān pojar haji sādarâñulu-ñuluh ruməbu-rəbu manah nṛpātmaja

antən tiṅhali rāmya-rāmyani patiṅkah i kaləṅəṅan iṅ vanāntara

ndan byaktəki manirva-nirva ri hayunta tumuladi hayunta kāyva ya

vruh yan rūmta jayêṅ laṅə̄ saphala gurvaniṅ amaṅuna biñcaṅ iṅ hati


7.

ndan honyaṅ maṅunaṅ kakiṅkiṅan aṅel tumiru-tiru ləməsnikaṅ gəluṅ

mimbā minta lanā rəṅunta pahitan lali tumulad i kiñcaṅ iṅ halis

niśtejā luru sinvam iṅ kayu sənə̄ tan atutur i mirah tikuṅ laṭi

aṅhiṅ handul anorakən gisi-gisinta rari pujin arūm arājasa


8.

anten riṅ kapanaṅ laṅə̄ vənaṅa taṇḍiṅakəna ri kitan vinarṇana

vyarthaṅ Kārtikamasa len pasisi parvata siriṅakənê kitan ləṅə̄ṅ

kavy aṅgəṅ kalaṅən rikaṅ tadadi muktya mituruna kitêṅ pralāpita

ṅvaṅ tapvan vruh amarṇa gīta kakavin dumadak aṅiḍaḍap karas tanah


9.

nāhan liṅnira pet asih nəhər aṅolakən aṅarəki sāhajā miṅe

saṅ sinvī lagi heva tan tuhu-tuhun rəṅu-rəṅunira rāgakāraṇā

pan deniṅ kararan dumadyakən iraṅnira tan ari vihaṅ cinumbana

ndan maṅkin pinakāntyaniṅ sukha ri harṣa haji makin apet karāsikan


Canto 22 Vasantatilakā

1.

eṅgal sirân kalivat iṅ vukir aṅrarah rūm

deniṅ drəs iṅ ratha mapêkin amoghasiddhi

śīghran turun sira təkên təpiniṅ samudra

rāmyâgunuṅ-gunuṅ ahaṇḍap atiṇḍu-tiṇḍu


2.

vvantən pradeśa kaluvuk ri ləbak-ləbaknya

duṅhusnya ṅūni kahanan patapan kasimpar

ṅkā śabdaniṅ palu dalañcaṅ anuṅga-nuṅgal

aṅlaṅvaniṅ kidaṅ amaṅsul iḃ uṇḍun-uṇḍun


3.

sarvâlaṅə̄ linihatan ri təgal-təgalnya

nāṅ megha məṇḍuṅ aṅasut bañuniṅ samudra

səṅsəṅniṅ arka sumənə̄ nuju sinvam iṅ jriṅ

lvir gātraniṅ jənu tatur hana riṅ təkâsih


4.

prāptā riris-riris alit sumaput limutnya

oyut mahâṅəmuki kayvan arūm akəmbaṅ

sinvamnikaṅ avay-avuy kadi duhkha tībra

lvīr aṅrəṅih-rəṅih alon bhramaranya moni


5.

ndah prāpta riṅ jaladhi lampah iraṅ narendra

bhrāntâlaṅə̄ ri hati posik i tampuh iṅ ryak

tovin sirâsuvay aṅel təkap iṅ rathâdrəs

nā marmaniṅ tumurun aṅlih arārya-rāryan


Canto 23 Giriśa

1.

ana paraṅ aṅuṅaṅ groṅ rāmyâsoṅ səkar asana

bañunika mətu saṅkêṅ duṅhusnyânəḍuni karaṅ

lagi hinaras i tampuhniṅ ryak kady aṅuyut-uyut

irika siran aliṅgih līlâniṅhali jaladhi


2.

lali lihatira deniṅ nūsâdoh ləṅit alaṅə̄

sinalah-asan i sākniṅ saṅhub sīrṇa kapavanan

asəpi kari luməṅhe paṇḍany6akusa-kasikan

hrəbuk i puḍak ikâvrā pandāpâkəḍa-keḍalan


3.

laṅit asəmu kuməṇḍəṅ riṅ lor rāmya kadi kəlir

riṅina-riṅa vayaṅ vvaṅ meghanyâṅaraṅ aṅadəg

hala-hala paṅavatniṅ kuntul mə̄r aṅəḍap-əḍap

pinasurakakən i ryak lāvan gəntər asahuran


4.

karaṅ aniru rəkahniṅ mātaṅgâḍapur asitu

paṅadəg i tulalaynyâmətvakən bañu sumavur

laləh i tuvuh i paṇḍanyâsraṅ sārathi maṅivə

atur amərəga lagy āṅaṅkus riṅ puḍak aluṅid


5.

huraṅ aṅənəs i rəṅkā-rəṅkāniṅ karaṅ alaṅə̄

lumiguṅ ahaliṅan kraṅ riṅ lyaṅ mvaṅ susuh asusun

avədi dudutən i ryak ṅganyân pamrih aṅidudu

vəkasan agigu deniṅ kuntul crol aṅiṅətakən


6.

amayaṅ anəṅah osvan mvaṅ rovaṅnya vija-vijah

parahunika tan andəl molah deniṅ alun agəṅ

lvir akuda-kuda muṅgah miṅsor iṅ ryak avalikan

lagi katavəṅan umbak śīghrā muntab aṅililan


7.

banava kajahat iṅ lod vvaṅnyâkrakkasurak avū

svaṅ amarəbut i tuṇḍan vyarthā tan hana matuluṅ

ṇḍapuhavaṅ anavak hyaṅ tan vriṅ dāya kasih-arəp

agaravalan amūjā tan śobhânaṅisi tavaṅ


8.

sakalihatan ade kūṅ ləṅləṅ lə̄ṅit iṅ udadhi

tuhu yan iki huripniṅ bhrāntâṅambəki kalaṅen

irika tiki suputrī mūrchā tan vənaṅ aṅucap

gatinira satulis mās tan polah pijər alaṅə̄


9.

gəluṅira lukar avrā lvir meghâhudan asana

anuduhakən unaṅ śrī kṛṣṇâlūṅ raga turida

lumalay i lukar iṅ ken līlârambata ri susu

alis ira tikəl apyas deniṅ kiṅkiṅ aṅalayan


Canto 24 Aśvalalita

1.

səḍəṅ alaṅə̄ narendraduhitâjəṅər sira pinaṅku de narapati

maməvəh ikaṅ raras tvas atəmah rimaṅ-rimaṅ i citta tan palipuran

amuvuhi de narāryan aṅucap ləṅəṅ-ləṅən i rāmyaniṅ jalanidhi

vətuni vuvusnirâmanis avāśa dadya gula yan vənaṅ kəcapana


2.

rari vəkas iṅ vəkas takari rāmyaniṅ pasisi śūnya pāməṅ-aməṅan

lihatana taṅ ryak osik amaṅun himâṅdani rərəb sumār avur-avur

pater akətər linūdan i gərəhniṅ ampuhan ahaṅśa-haṅśa sumahur

karaṅ anəṅah kadi vvaṅ asibū hanan katavəṅan tarəṅga tan avas


3.

tuhu takarin lanā para-parān iṅ aṅləṅəṅ amarṇa-marṇa kalaṅən

iki kahanan kavi hanan acihnaniṅ vahu tiniṅgal iṅ kavivara

nda hananikiṅ puḍak tinulisan ṭikā kasiharəpnya tan kahuniṅan

kadi-kadi sāmi tâṅliṅa giraṅ ri duhkhaniki kāri ṅūni karikā


4.

səmi tinatātināvlu malayā mrakākaraṅ anuṅku-nuṅkuli pasir

kahanan ikin maṅə̄ jənək aturva-turvan iki ṅūnin aṅliga-liga

paṅavihikan kikir-kikiran iṅ tanah rumarab iṅ śilā śumayana

aṅavara reka-rekan arəṇik smarâraras amaṅkvakən ratih arūm


5.

lihata muvah parabnya manuluh samar karuruban jriṅ oləm aluñut

arames avor virāga lagi tan tulus kasarakat lavan səkar urā

kakavin ikânəlat rasa vilāpaniṅ salah-asâkṣaranya cacahan

niyatanikâjarê krainanikin parêṅ pasisi rəṅvakən hara rari


Canto 25 Jagaddhita

1.

dyah vruhkun tan atə̄na masku ri gatiṅku kava turuṅ anəmvakən laṅə̄

bhrāntâkūṅ ri manista piṇḍā curiga hyaṅ atanu manacah tvas iṅ rimaṅ

nistanyan ləvunīnikiṅ lara lulut rinasan apuputâlabuh pasir

ndan svargā pəjahâsiluṅluṅa rirista maran umulih iṅ smarālaya


Canto 26 Kāmamālā

1.

rari tiṅhaliki kakavinya lalu kasih-arəpnya tan sipi

kavi kāsyasih mahañutan laranikin alulut kinelikan

niyatâku maṅkana muvah yan apagəha rirista ri ṅhulun

riṅ apâku tan pəjaha ləṅləṅ alaranan i śaktiniṅ smara


2.

ya mataṅnya masku pituhun pituturan i kakanta rəṅvakən

divasa pvaṅ elik anukir dahat analah-asan kinolakən

arəsəh tvas i ṅvaṅ i vihaṅta bari-bari calañ cinumbana

lalu tan hanêki təvas i ṅhulun asaṅu patī musir kita


3.

na vuvusnirâraras amakpak aṅisapu vaśân paveh səpah

aparan kunaṅ paṅupamā ri saṅ ahayu səḍəṅnirênamər

avanəh tamâṅucapa pādapa humahulatāvaran səkar

saliraṅ miṅe kinayuh iṅ gaduṅ ilayira riṅ samaṅkana


4.

lalu meh ikaṅ ravi kucəm hyaṅ aruṇa lalitâṅayat sənə

sahajan katon tuməḍun iṅ jaladhi lumarap aṅhulap-hulap

lvir ajagjag eñjuh aharəp vihikana ri daləmnikaṅ tasik

hana mātra tejanira kāri sataṅan aṅave samar-samar


5.

ri surupniṅ arka kari tistis (s)ənə ri pakatonan iṅ jagat

avədiṅ pətəṅ karika marmanikin asəpi piṇḍa kāsrəpan

səkar iṅ saroja paḍa yatna kumucup akəkəs-kəkəs hrəbuk

bhramarâṅhinəp kahinəban kajənəkan aturū lavan priya


6.

jaladhâhirən midər alaṅlaṅ aṅuhuh amirəṅvakən pater

anahaji hanā bhaya məne ta kunaṅ ikin anaṅya-naṅyakən

irikā sāmantara mətuṅ vulan avali ta yâṅrarah pətəṅ

kadi tâgiraṅ hənəṅ ikā taḍah-asih i suvenikânaṅis


7.

naranātha tan kəjəb ataṅhi sakuləm adamar-damar vulan

alaṅə̄ sirâṅrərəb anuṅkuli jaladhi ri duṅhus iṅ karaṅ

səminiṅ aśoka tinatār iriṅ asana hatəb gaḍuṅ mure

ahuləs himânipis aṅarvani turida lavan suputrikā


8.

paharasnirâlaləh apan vinaraṅira bhaṭāra manmatha

lagi tan kənêṅ mrəm inuyûyuni kətər i gərəhniṅ ampuhan

yan atis dine haṅət i sə̄bni sira-sirat i posik iṅ bañu

hana mandamāruta sumar lagi mirir i səḍaṅnirâhuyan


9.

avivākṣitan mara papaṅgihira tan ucapən samaṅkana

hana rəsnikaṅ tvas anahā ri ḍatəṅa saṅ asəṅhitê sira

ləṅəṅ iṅ kuləm juga hinerakən i sira hiḍəp linaṅvakən

tuvi meh ikaṅ rahina saṅśaya luməpas ikaṅ niśākara


1.

saṅṣiptā vəṅi rahinâva sə̄ṅniṅ arka

ndâdandan ta sira lumakva sampun arpat

muṅgah riṅ ratha saha sārathi prayatna

maṅkat bāyusama visāta śīghra luṅha


2.

tan tolih ri ləṅəṅ ikaṅ pasir katiṅgal

harṣâśoka tahən ikâṅave lumutnya

rīra ryaknyan asəpi kasrəpan hənīnya

vuṅkalnyâṅaraṅ alaṅə̄ lumuh bañunya


3.

gəntərnyânaṅis apəpə̄ ləyəp svaranya

saṅhubnyânapihan asah sakə təṅahnya

mīnanyâṅlihan asisik-sisik tumuṅkul

hīṅanyâbəsur alarā marâmakan ya


4.

tan varṇan suvayira riṅ ha van byātītan

meh prāptêṅ nagara rikā siran parāryan

sakveh saṅ yadukula garjitārṣa nuṅsuṅ

mvaṅ ceṭī śata paricārikā sakêṅ iro


5.

mantən ṅelnira sakarəṅ muvah lumampah

prāptêṅ rājya rika narendra lakva-lakvan

təkvan meh sumurupa somya saṅ hyaṅ arka

rəm-rəm rāmya saha riris-riris tan adrəs


6.

devīn lālana tumurun ruhun vinarṇa

muṅgv iṅ ḍampa ləṅəṅ apaṅharəp garantuṅ

lāvan taṅ curiṅ atatānikâlvih

yapvan tan hana kuməmit chayā suputrī


7.

yapvan saṅ kili sira tâparək ri devī

ācārī sira ri harəp lavan karaṇḍan

vvantən lampuran aṅiduṅ ləṅəṅ svaranya

gəṇḍiṅ strī təpakan anūti kaṅsya-kaṅsyan


8.

līlâpavvaṅan iki kesarī tan imba

seriṅ lāvan ikaṅ aṅimbaṅī saṅ adyah

sakvehniṅ śata paricārikā ri vuntat

senənyâməkasi lulut lavan lariṅya


9.

strīniṅ taṇḍa saṅ aṅiriṅ tiniṅkah arpat

śobhā riṅ śakaṭa riṅəṅga riṅ tulis mas

tan sāmanya vulat apan huvus rinakṣan

aṅhiṅ strī vagəd aṅuṅaṅ vijah maniñjo


10.

ndan saṅ nātha pinajəṅan haneṅ gajəṅdra

siṅgih pāvakira bhaṭāra padmanābha

saṅ taṇḍâṅiriṅi sirâtidarśanīya

sākṣāt apsara parisāra devasaṅghya


11.

osik kopək asaləsək tikāṅ anonton

kapvâhyun mulata silih pəḍək silih hol

len taṅ lāgi kapipitan mrəbəs matanya

ṅhiṅ ləṅhuy vənaṅ anəlaləyə̄ sirâhnya


12.

taṅheh yan carita hulahnya tan vivākṣan

prāptaṅ rātri təka sirêṅ daləm kaḍatvan

maṅkin rāmya muvah ikaṅ purī pənuh vvaṅ

deniṅ kvehniṅ aṅiriṅîka len manuṅsuṅ


13.

tvas devī putus alək onəṅ iṅ svaveśma

mamrat duhkhaniran adoh marāma-reṇa

maṅkêpū r inadəh i rāmyaniṅ kaḍatvan

sarvâṅde sukha sakaton paḍâmaṅun kuṅ


14.

riṅ ratnāgṛha vinaṅun ya balya marpat

ndā nāhan dunuṅanirârya yan parāryan

sakvehniṅ varaparicārikā tan imba

marmā tan hana ratu tan viśeṣaputrī


15.

ṅkān rāmyâmaṅan aṅinum sirêṅ kamantyan

prāptâganti taḍahirâdbutâdvitīya

kvehniṅ ṣaḍrasa saha phāla rāmanīya

svecchâmukti sahananiṅ vatək vvaṅ iṅ jro


16.

byātītan savəṅi siran sukhâṅinum tvak

rāgā deni kəñar i tejaniṅ śaśāṅka

sītârūm karaṇani tan haripnirâṅras

tan vruh yan rahina jənək marāmya-rāmyan


Canto 28 Vasantatilakā

1.

taṅheh narendra harimūrti yadin vivākṣan

śrī kāravīra huniṅan kari śokacitta

gəṅ krodha tan lipura səṅhitirêrikaṅ crol

yan sāhasâməgati tambaṅ i cedirāja


2.

və̄ṅin kacidra para pūrvanirâtiduhkha

krūrâṅhruk aṅrarah anūt saha vīrasaṅghya

ndātan vənaṅ ləpas aṅel aṅusir rathâdrəs

nā marmaniṅ maluy adandan amet upāya


3.

sakvehnikaṅ bala samūha marək sənaddha

mvaṅ saṅ vatək ratu kabeh mapupul mahəmhəm

kapvâtiśūra vani riṅ samarêki lāgi

vvilniṅ vvil atvaṅa takut ri sirêṅ raṇāṅga


4.

lvirniṅ ləvih pinakapuṅgava śaktimanta

vindânuvinda bhagadatta b śālya

bhūriśravâhuka jayadratha dantacakra

sākṣāt sira təkaniṅ antaka katvaṅ iṅ hyaṅ


5.

saṅ len sakê sira yayan paḍa ṡakti rodra

mevvīvu sā ratu viśeṣa huvus kṛtārtha

mvaṅ kapva sāyudha lavan balamantri mukhya

sār sə̄k pənuh kuda limanya təkêṅ rathanya


6.

kvehniṅ samaṅkana yayan katəkan takut rəs

yan kṛṣṇa donən apan adbhuta riṅ kaśaktin

nāhan mataṅnya paḍa yatna lanâviveka

lvir tuhva-tuhva vihikan riṅ upāyasandhi


7.

liṅnyâmuvus prabhu mapêkiṅ upāya yogya

dentâmraṅâməjahanaṅ vasudevaputra

yan vūkən iṅ pabharatan riṅ apan kasiddha

praṅnyâkral aṅləvihi śakti bhaṭāra rudra


8.

ṅhiṅ cidraniṅ kira-kirê vəṅi kenakanya

tāsən parānan avukən təvəkən dug amrəm

yadyastu naṅgulana hapraṅa hayva mundur

lud pəṅhakən təpət i hayva vineh adāna


9.

liṅnyâvaneh yayan ikâsmu nayanta nātha

yan yogyanêkin upayanta ri menakanya

ndan karvananya palarən praṅa yârəbut strī

sundôpasunda tuladən kapəjahnya ṅūni


10.

akveh vuvusnya parihāranikî takutnya

saṅ dantacakra vəkasan sumahur kabāṅan

dhik hah kayogyan i vuvusta kabeh tan eraṅ

sakṣatriyâlah atakut ri paḍanya janma


11.

ndī daitya yakṣa mapagâku yan iṅ raṇāṅga

mon sevu sārvuda marampaka śaktya-śaktya

tan dady avədya yadin embuha lakṣa koṭi

kāhinya kṛṣṇa baladeva kaniṣṭhacūtta


12.

mvaṅ kveh tatan hana vənaṅ vinilaṅ pənuh sə̄k

ndy ānuṅ kasaṅśaya ləkas juga tâṅkatanya

nā liṅnirâtri gumuruh para vīrayodha

aṅhayvanī vacananīka sa dantacakra


Canto 29 Mandākrāntā

1.

tatkālanyan vijah avurahan saṅ vatək śūrasaṅghya

enak tâmbək narapati jarāsandha tâṅguh saharṣa

ndan yatnâmet kira-kira siran paṅhrək ohut lumakva

āpan prāyâhala siṅ ulahânan pataṅgvan upāya


2.

o o sakveh narapati vatək śūra rota pravīra

herən vvantən kira-kira palar moliha ndan vivākṣan

tiṅkahniṅ pāṇḍava lapana saṅ kṛṣṇa tuṅgal gatinya

tiñjo tâmbəknya kavihikanan śatru yan pakṣapāta


3.

nā hetunyan pinaṅən alapən pintakāsih manahnya

ndān ambəkniṅ katanayu katon kevalânūti yukti

yan maṅgā bhoga saphala maran tān arovaṅ musuhta

astām yadyan vihaṅanira śīghrâṅdanī kṛṣṇa matya


4.

nāhan liṅ sah narapati jarāsandha sampun hinayvan

tan dvâkon dūta sira ḍatəṅêṅ pāṇḍavâveha reka

saṅ mantrī keśika saṅ inutus mvaṅ sirā citrasena

ndânuṅgaṅ rih ratha tan ucapən riṅ havan śīghra luṅha


5.

ndan vadvā kṛṣṇa vihikan ikaṅ dūta ṅūnin lumampah

yekân lagy āṅiṅətakən ulah məṅgəp iky āpisādhu

maṅgəh denyâvaraha ri tuhanyâvivakṣan gatinya

saṅ dūta rvaṅ siki saṅ aminaṅ pāṇḍavâtêki varṇan


6.

prāptêndraprastha lakunika tan dva təkā riṅ svakārya

eñjiṅ rakvân humatur umusap jə̄ṅniraṅ pāṇḍuputra

mvaṅ mājar torasi yan inutus de jarāsandharāja

rekâpnəd cihna vinəḍarakənyā tumuntən ginaṅsal


7.

pan gə̄ṅ kārya pravacana jarāsandhanātha pravīra

prāptâṅdadyakəna kavijayan pāṇḍuputrên raṇāṅga

sambandhan kṛṣṇa valat aṅalap strī maparṇah ri cedya

ndy ânuṅ yogyânahur i panasaṅ nātha tan kenakanya


8.

nāhan liṅniṅ tulis irika kəmbə̄ṅ i luh dharmaputra

mūrchā kepvan ri palaku sasih saṅ Jarāsandharāja

apan kṛṣṇa pva sanak amisaṅ denirâpiṇḍa jīva

ndin tan glānāṅ inutus alagâmatyanê vvaṅ sanaknya


9.

ndan rakvā tan paṅubhayana sampun sira prārtha riṅ rāt

pan tan dadyâtulaka riṅ amintāśrayâpinta kāsih

ndan maṅken kṛṣṇa hilaṅakənan duṣṭa nīcâṅalap strī

tan madvan daṇḍâviṣaya tuhun sih sirâṅde viraṅrvaṅ


10.

ṅkân yatnânambuṅi vacana saṅ citrasenânadah sih

sājñā śrī bhūpati ikī lin jarāsandharāja

kinkinən rakva tulusani pirakṣa saṅ nātha riṅ rāt

an śikṣan kevala pəjahanaṅ duṣṭakarmapracāra


Canto 30 Indravajrā

1.

nā liṅniraṅ dūta mapinta kāsih

śrī dharmaputrâṅubhaye kamantyan

om vruh ṅhulun riṅ kapana pramāda

ndan hantusantê sakahīnan i ṅvaṅ


2.

nāhan sahur saṅ prabhu dharmaputra

ṅkân krodha saṅ bhīma vuvusnirâsrak

dhik hāh aḍah duṣṭa tikā manahta

maṅgâpraṅâmatyana vandhavanya


3.

siṅsaṅ vruh iṅ śāstra kuraṅ viveka

durnīti maṅgā dinudut riṅ ambək

byātīta maṅkênuguṅan lvir edan

bhoṅgan kitênastutiniṅ musuh crol


4.

ton taṅ jarāsandha kaṭuṅkabuddhi

məṅgəp lvir atvaṅ kadi tuhva sādhu

ri jro hatiṅyân viṣa kālakūṭa

ahyun ri kāpatya kabeh savarga


5.

śatruṅku tapvan karavīranātha

yogyanya donən maran paratra

dūtanya maṅke duluranya matya

āpan katon tan huripanya deṅku


6.

nā liṅniran tandaṅ i citrasena

pakṣâmrəp aṅgrəṅguta tan tahən tvas

saṅ pārtha yatnâṅgəməṅin pataṅguh

maṅka kakapa ləṅənta maṅke


7.

ndī laṅghyana ṅvaṅ ri vuvus narendra

mon yukti tan yukti taden vivākṣaa

prih taṅgapâjñānira hayva mithya

yadyan təkâmatyanikeṅ parāna


8.

svargan paṅuṅsyâśraṇāniṅ apraṅ

dah vidhyatêkī phalaniṅ kaśaktin

maṅgəh prabhu ṅvaṅ pinakāśrayêṅ rāt

don iṅ mavīryânuluṅêṅ kaduhkhan


9.

yadyan rare mātuha nəmva duhkha

prih rakṣa yan bhakti marânaḍah sih

astam yadin pāṇḍavaputra tovi

yan duṣṭa patyāna ta hayva tamban


10.

hīṅanya yuktîki manah narendra

ndā dharmaniṅ kṣatriya ta pva tūtən

nā liṅ narāryârjuna sopapatti

saṅ bhīma meraṅ misugal marêṅ doh


Canto 31 Nardaṭaka

1.

avicaritan vṛkodara tuvīraṅ apān vihaṅa

purih iṅ amogha baṅkras avikalpa luput rinasan

nṛpati yudhiṣṭhirâpagəh ujarnira tan vuruṅa

lumarisa maṅkat eñjiṅ umareṅ karavīrapati


2.

karaṇaniran pakon rumuhunaṅ hinutus muliha

dhvajanira rakva cihna ḍatəṅêṅ karavīrapati

ya vinava citrasena sukha mārga visāta gati

sira kavəkas madandan asənaddha riṅ astraśara


3.

lalu vəkasan saṅ uddhava ḍataṅ ri siraṅ nṛpati

avarah i gə̄ṅ i duhkha harimūrti siran praṇata

prabhu huniṅan paṅañjali patik haji sājña haji

anaḍaha sevakā ri paṅutus vasudevasuta


4.

gati karavīranātha yan apan sa dumona sira

irika ta rakva mahyun amināṅa ri jəṅ nṛpati

hulunira pun priyambada ḍataṅ mavarah ri sira

yatika vinaspadākənira tan saka riṅ hiḍəpan


5.

kunaṅ i səḍaṅ nikī tulusa kəddə təkâminaṅa

təlas ubhayā ta saṅ prabhu tan adva siran layata

anusupa riṅ vanasrama mariṅ śala rājyasabhā

alah aləməh ri sāhana ri bhaktinirêṅ nṛpati


6.

ndah ika tikâmaṅun prihati saṅśaya ri tvasira

tan agigu donən iṅ ripu yadin hibəkaṅ bhuvana

sira juga tan parovaṅa śumīrṇakənê palagan

ndan i sihirê narendra tan animbaṅanêṅ palagan


7.

nahan ika liṅ saṅ uddhava manəmbah i dharmasuta

nṛpati yudhiṣṭhirêpu humənəṅ vəkasan masahur

bapa vihikan ṅhulun ri vacananta təlas kahiḍəp

kunaṅ iki pāpani ṅhulun agə̄ṅ riṅ apan lukata


8.

hana punagiṅku ṅūni yan anəmvakənaṅ karatun

tan atulakêṅ aminta śaraṇâmrih aminta tuluṅ

yatika dumadyakən vipathaniṅ manah ardha kaduk

vavaṅ ubhaya ṅhulun pininaṅ iṅ karavīrapati


9.

kunaṅ apa tā kavədyakəna de vasudevasuta

apan iki lobhani ṅhulun i sihnira nora vaneh

sira marikī dumeh ṅhulun anəmvakənaṅ karatun

tuhun avanəh sukhâku tuvi vāhya hiḍəpkv irika


10.

hana tiki donku guhya paramārthasukhābhyudaya

ṅhulun aharəp visāta mulihê harirājyasbhā

sira mara vastu siṅgih avatāra bhaṭāra hari

varayaṅirâta mārganiṅ amaṅgiha viṣṇupada


11.

laku tavarah siran ya kinire mami kārya təmən

tuhu-tuhu tan sakêṅ kuhaka rī kapanan vənaṅa

niyata hatiṅku hayva ta sirâlara denya huvus

tumuluya ta svadharmanira ri vvaṅ akārya hayu


12.

nda nahan ujar yudhiṣṭhira saṅ uddhava maṅkin alək

anaṅis anəmbah aṅhyaṅi nareśvara yan vuruṅa

kunaṅ apa tan vənaṅ śabdanira nṛpati

karaṇaniran mulih təhər asoṅ hənək iṅ hṛdaya


1.

byātīta mata gati saṅ uddhavâvidita dharmatanaya caritan

tan bhinna sama siran umaṅkat eñjiṅ ahavan ratha kanakamaya

bhīmârjuna nakula təkê saṅ ārya sahadeva maṅiriṅi sira

sə̄k sañjata saha bala kośa vāhana pənuh pracalita gumuruh


2.

tan varṇanən ulahira riṅ havan mvaṅ i lavasnira pira ta kunaṅ

ndah prāpta sira ri karavīrarājya hana dūta rumuhun avarah

ṅkân garjita narapati cūtajanma ləvu harṣanira kapalayu

marmâgiraṅ asəgəh anuṅsuṅâguyu haṅañjali siran avuvus


3.

ḍuh bhāgya kadi kahudanan varāmṛta mara ṅhulun i təka haji

sākṣāt hulan umətu sakêṅ mahodadhi kitânuluhi kapətəṅan

ṅūnin kucup akucəm alə̄k tvas i ṅhulun apiṇḍa kumudasalaga

maṅkin sinəkarakən i sih nareśvara marâvəlas iṅ aśaraṇa


4.

nāhən ṅhulun alavas ayoga nityasa maṅarcaṇa rahina vəṅi

aṅgən japa tapa ta bhaṭāra dharma sinamādhi kinatuturakən

maṅke pva phalanika hanâvamāna kita rākṣaka ḍatəṅ atuluṅ

byaktâradina juga ya śatruni ṅvaṅ i hananta pinakaśaraṇa


5.

liṅ saṅ nṛpati sinahuran yudhiṣṭhira hade prabhu vacana haji

ndin pāṇḍava rumuhurana prabhāva ri kitan tribhuvanavijaya

hetunya ḍatəṅ i paminaṅ tatan ri vənaṅanya paṅalaha musuh

nyāma ṅhulun ikihən apâṅrivəg-rivəganâməḍara kativasan


6.

sarvôpaśama paṅucap iṅ paḍâdbhuta mahātiśaya guṇanira

maṅgəh sakalajaya manah narendra karavīrapati kavigaran

agyā ri tuluyanira maṅkat aṅluruga tovin alavas atihaṅ

tan dvâṅatagi sahana saṅ vatək ratu madandana ga ja turaga


7.

gəṇḍiṅ gubar aṅarahakən lumakva gumuruh saha surak aṅuhuh

gor kumva sahana para vīra saṅgəpaṅ amuṣṭi curiga sagala

təṅranya kuməlab avilət curiknya lumarap kakiricik apagut

sākṣāt kəcap i liḍah iṅ antakan dug alapâhyun amaṅana musuh


8.

maṅkat sira narapati kāravīra saha bhūṣaṇa kavaca rukuh

muṅgv iṅ gajapati kadi parvâtaruhur arəṅga kanaka dumilah

lumrânuluhi kilatiran sateja kadi bhāskara vahu sumənə̄

agyâmubura musuh aṅandhakāra riṅ ayun havasana gəsəṅən


9.

sakveh para ratu saha kośavāhana pənuh parəṅ aṅiriṅakən

kapvâṅaku ri hilaṅaniṅ musuh ri təka pāṇḍava huvus amatih

təkvan pva hanani śata koravīśvara surakṣanira narapati

ṅūniṇ ḍatəṅa siran aṅadvakən ri vasudevatanaya pəjaha


10.

śrī bhīṣmaka muvah aṅatag paḍāhi bala maṅkata huvus arəpat

mvaṅ putranira saphala putra nāyaka ta de narapatiduhitā

rukma ṅaranira subhaga pravīra tuhu siṅha tahu ta riṅ ayun

maṅgəh paṅalah asura daitya dānava sira lagi mamati musuh


11.

mvaṅ cedipati təlas udhāni māri kalaran ri raranira hilaṅ

āṅambul aṅadəg abaṅun sirâṅusapi luh ləṅən inagagakən

krūrâṅgətəm avaray anuṅgaṅ in ratha mataṅga vəlu muruṅut abaṅ

vetniṅ gərəgətən aṅagəm lipuṅ kadi katon amupuha bhuvana


12.

lvir guntur amalabar ikaṅ balâhili-hilī gumuruh avurahan

hrikniṅ gaja ratha turagâsrak agyat anamar vatu sivak apagut

tuṅgul kuməlab asəmu megha mumbul akilat vaja galah avilət

ghurṇaṅ gubar atugur agənturan kadi gəlap ry avaṅ-avaṅ ataruṅ


13.

bhraṣṭan vukir alas inidək sakambah arəmuk mələka kadi ləbu

lumrā riṅ avaṅ-avaṅ aṅ andhakāra rumahab kadi ləbu sumaput

tambis vulahun apəga tan panona daratan para ratu sabatək

moghânəmu suluh i larapni bhūṣaṇanirâva kuməñar akilat


14.

lvāniṅ təgal atus ivu yojanā tuvi hibək vvaṅ atətəl asəlur

maṅgəh kasəsəkan apənuh vatək ratu padāti bala gaja ratha

tan svaṅ vinuvus ivəh ikaṅ havan sukət alas gunuṅ ajuraṅ arəs

maṅke pvan arəsik aratâgənət varəg inambah inidək inuli


15.

ekārṇava kahiḍəpan iṅ balâṅibəki rāt suinarasah anasar

mālun tuha raṅin apagut harusnya kəlab iṅ dhvaja mələk apupul

mīnanya sipi-sipiṅ atap karaṅnya liman akrəp aharama curik

nūsanya ratha piraṅ atus gubar paṅuhuh ampuhan ika gumuruh


16.

ri sakṣaṇa hana ta hudan śavâdbhuta pupū hulu sumavur agal

bhūtâṅigêl aṅalup ikaṅ śṛgāla vana vāyasa humuṅ ataruṅ

ndā mukṣa tumuluy adulur gəlapnya makətug kṣititala gumivaṅ

durmaṅgalani laku para pravīra bhayalakṣaṇa mara ya daṅu


17.

śrī bhīṣmaka sira ta mahā sumāntva karavīrapati tan asarag

ḍuh sājña haji mapa kunaṅ kalīṅan iri rāt vulat i dudu-dudu

utpāta kadi mavarahê panəmva naranāthan ala yan alaga

yogyâṅ upaśubha gavayən maraṅ haji tulus manəmu kavijayan


18.

liṅ bhīṣmaka narapati cūtajanma gumujəṅ sumahur iman-iman

do hayva pati vədi musuh paran kari vənaṅ mapagakəna kita

tovin hana kurupati karṇa pāṇḍava sarakṣa pinakaśaraṇa

mvaṅ ndin hana vani mulatê vatək ratu yadin hyaṅa niyata kavəs


19.

mvaṅ tan hana kapalaṅ-alaṅ sirên bala padāti gaja ratha pənuh

sār sə̄k səsək asəlur ikaṅ vvaṅ aṅrak aṅuhuh gumuruh asahuran

asraṅ paḍa kavigaran aśrama-śrama mabherava səḍəṅ avərə̄

agyâsraṅ araga-ragan asru tan pahavəran ya lurug agul-agul


20.

len taṅ vija-vijah asivo-sivo kahaṅətən lalu ya dadi tukar

daṇṣâprəp avur atəmahan praṅ enak apəluk silih-arug arukət

taṅheh luvara paḍa tinimbaṅan mulati tan kakavaśa sinapih

ājñā haji maṅuhutanêriya nda tucapən ta lumarisa huvus


21.

nā liṅ narapati paḍa tan vihaṅ sahananiṅ bala təlas inatag

gumrək kadi binuru lumampah asru humilī kadi ḍavuhan alab

akveh pinalalu mati kedəkan sahananiṅ bala marəbut arəp

gək ghor agaraba-garabag rubuh rəbah ikan sakaparan inidək


Canto 33 Citrālaya

1.

adavañ caritan kramani lakunira

titir aṅhiṅəp iṅ havan apan arivəg

vəkasan ḍatəṅ iṅ palaganira vavaṅ

palapat-palapatnya təga-təgal adoh


2.

hana deśa tuhun katəmu kasih-arəp

jinarah riṅ uṣāna kari paravaśa

variṅinya paḍâtuva ləvas anana

ri daləmnya sukət pətəṅ amuhara rəs


3.

kuṭi śīla vihāra yaśa paḍa hilaṅ

gupuranya rubuh caviri kahabalaṅ

pratimâsəpi himpər alara sivuhən

anaṅis bhramarâṅrəṅ amarəki kupu


4.

ri təgalnya kapāla kaṭaśakahagal

ri tamanya pətuṅ ḍukut avilət aket

hana jaṅkrik aśabda ri vivaranika

kadi māvara tiṅkah iṅ alap adaṅu


5.

sakaton iki tāni janapada kabeh

riṅ usāna pənuh baṇija paḍa sugih

ndah alasnya vijuṅ juga lagi katəmu

arumuh riya ləmbu pira-piraṅ ivu


6.

sahulat karavīrapati salah-asa

panas iṅ hati tan kavaśa pinaḍəm

ndatan adva murub galakira kumutug

aharəp maləs aṅgəsəṅana panəpi


7.

inatag ta samūha para ratu kabeh

parəṅ aṅrurahaṅ təlas avuh-avunən

lumurug ta sirâraga hi gaja ratha

gumuluṅ tumitih saha bala gumuruh


8.

ndatan amvas ikaṅ panəpi ginəsəṅan

śata koṭi riṅampas inidək inuli

kadi sāgara bahni matiki vəkasan

daśadeśa katon paḍa makabaranaṅ


9.

vvaṅ ikâvrəg ameta raṇa silih-idək

jinarah tinavan hana sinəlaṅakən

asiṅ aṅlaga śīrṇa riṅəbut inirup

hana māti kagəm juga turuṅ inapa


1.

ndā tatkālani saṅ vatək ratu jarāsandhā ḍataṅ sāhasa

lvir vvaṅ parvata ghora ghūrṇita lanânūt śatru tulyalâsa

sāmantā juru sāna tut lari sira śrī kṛṣṇa norâṅhavər

akveh māti lavan padātibala śīrṇâlyus təkêṅ vāhana


2.

hetunyâsusupan hanâṅusi ri jəṅ kṛṣṇâlayū mūrchita

byātīta kuləm iṅ havan təkap i dohniṅ pantarā durgama

prāptêṅ dvāravatī kathañcana narendrâtī madānâsabhā

astam vruh sira yan təkāna ruruhən deniṅ musuh sāhasa


3.

ndah ṅkā tan pavarah satorasi təkā mopakṣamâṅhañjali

sājñā śrī naranātha bhīṣmi hilaṅêkiṅ rājya bhasmīkṛta

prāptaṅ śatru lumaṅkuṅ aṅhibəki rāt yatnā ta saṅ bhūpati

sāmanta prabhu māti śīrṇa ṅuniveh taṅ mūr arəs katrəsan


4.

vyarthâṅhera pulih patik haji tumaṅgul tampuh i pvaṅ ṅhulun

ndah maṅkin lumurug sudhīra sumaput rodrâṅrəbut kātara

bhraṣṭêkiṅ balaniṅ sahāya ta patik saṅ nātha tuvy āsakit

deniṅ hrū ndan ikiṅ nimittani haṅuṅsi jəṅ narendra prabhu


5.

nā liṅniṅ mavarah sagadgada manah saṅ vṛṣṇivīrâṅrəṅə̄

akveh prāpta muvah tuhun mujarakən riṅ vvaṅ matakvan humuṅ

yekân yatna nareśvarâgaravalan motus balâdandana

abyūran gumuruh tikaṅ vvaṅ aṅuhuh kapvâṅrəgəp sañjata


6.

maṅkat saṅ prabhu muṅgah iṅ ratha maṇik sahyârukuh kañcana

məṅgəp sampun abhūṣaṇânihaṅakən cakrâhaləp bhīṣaṇa

len taṅ śaṅkha si pāñcajanyan tinulup ghorâgərəh ghūrṇita

aṅde garjita saṅ vatək ratu samaṅkâpan səsək riṅ musuh


7.

yatna dāruki sārathînutusirân śīghrākənêkaṅ kuda

ghor lampahnira len vatək ratu təkêṅ sāmanta mantrī pənuh

təkvan śrī baladeva sampun arəpat sampūrṇa riṅ vāhana

brahma viṣṇu maṅiṇḍarat juga siran tan sah sapakṣâdulur


8.

ṅkā taṅ deśa təkêṅ juraṅ vukir alas hritniṅ girī durgama

sār sə̄k vvaṅ lumurug jəmur sili tuhuk krūra krəp iṅ sañjata

rug bhraṣṭaṅ kaparag bubak rubuh asiṅ kambah rəbah kakrəpuh

deniṅ sāmaja len rathârurək arok ginrək lanâgənturan


9.

byātītan suvay iṅ lumampah arivəg lagy âkuləm riṅ havan

eñjiṅ śīghra ḍataṅ sirên pabharatan ton taṅ musuh sək pənuh

lumrâvrā varagaṅnya mundur aṅusī pugrān aṅantîṅ vuri

lvir meghâpupul aṅhəmū hudan agəntə̄r an huṅasty aṅuvuh


10.

ṅkān pojar naranātha yatna tumañākən ry argaḍaniṅ musuh

toh ṅke ṅke ta saṅ uddhava nda vulatîkiṅ śatru sə̄k adbhuta

nyaṅ gvan saṅ ratu sūrasāra ra parapūniṅ karavīraprana

mvaṅ tan byūha paran dananya vəkas iṅ durgrahya tan popama


11.

liṅ saṅ nātha sināntva bāla sumahur tan saṅśaya saṅ prabhu

ndā honyā kadi parvatâṅgəgər asə̄kniṅ vāhana mvaṅ ratha

yekôṅgvan karavīranātha rasikī vastv agraniṅ kṣatriya

sāmantârbuda koṭi lakṣa taṅ anakniṅ sañjatâgrâhulap


12.

yapvan vetan ikaṅ katon kadi tasik rob ri krəp iṅ vāhana

karṇa mvaṅ śata koraveśvara tiki lvir nūsa muṅgv iṅ təṅah

sāmantanya lumaṅkuṅ aṅhibəki rāt kaṅkən ryak osik pənuh

tanpandəl varagaṅnikâpraṅ i harəp ginrək lanā kombakan


13.

nāṅ kulvan lvir alas patiṅhalan ikaṅ tuṅgul curiknyâvilət

śrī dharmātmaja pāṇḍuputra kaharan siṅhanya muṅgv īrika

akveh len sakahompul-umpul apupul sāmanta bhakty âjuru

evəh yan kaparāna durgama sukət deniṅ krəp iṅ sañjata


14.

tan tuṅgal ta patiṅkah iṅ gəlar adudva byūha kapvârəpat

vetan bhīṣaṇa cakralakṣaṇa ṅaranyâdan ri duryodhana

saṅ kulvan daruḍāvatāra tuvi saṅ parthâpagəh rakṣaka

vetniṅ sə̄k bala kośa vāhana jarāsandhâgəlar kānana


15.

ndah sampun tumihaṅ kabeh sama-samâhyun mapraṅ aṅrampaka

yatnā tapva nareśvara masaji taṅ byūhânuṅā yogyana

aṅhiṅ tan savaṅ ardhacandra gəlarən saṅ nātha muṅgvêṅ təṅah

sāmanta prabhu tiṅkahən panihuṅê piṅgir maran tan kasep


Canto 35 Madraka

1.

maṅkana liṅ saṅ uddhava narendra yatna tumuluy madandana rəṇah

mvaṅ yaduvaṅśa len sahana saṅ vatək ratu huvus matiṅkah apagəh

byūhanirârdhacandra makateja sə̄n i larap iṅ varāstra niśita

durgama sə̄k lumaṅkuṅ aṅavetan aṅləpasi kulvan amriha jagat


2.

lvirnira saṅ mahāt ika ya riṅ kaśaktin adhikāra siṅhapuruṣa

durmukha babhru vīpṛta Jayântakâṅgadhara citradharma subala

tovi saṅ ugrasena vasudeva revataka bhojadeva sakala

vvan matuvâpagəh pinakāpgəh iṅ naya vidagdha riṅ kira-kira


3.

sampun areh samāntara ḍataṅ tikaṅ musuh arampak aṅrak aṅuhuh

māta tumandan amaraṅ amurək marək sumaput aṅrəbut maṅurubut

ṅkân pinapag tinaṅkəpakən iṅ ləkas paḍa silih-galah silih-arug

gumrək avor mavantah asəlur jəmur silih-idək sapālah-alahan


4.

gaṇḍi galah ḍaḍap viphala tan kahop kasəsəkan kasep kasələvəg

aṅhiṅ ikaṅ duhuṅ viṣa sinuṅkəlitniṅ asikəp silih prəp apəluk

maṅkin agənturan tikaṅ anəmpuh aṅgrəgut amuk paḍâṅaruk-aruk

rodra silih-təvək silih-arug silih-cavuk utək silih-dudut usus


5.

ndān asusuñ jugaṅ musuh atambəh aṅlurugi mogha maṅkin aməḍək

mvaṅ ratu koṭi lakṣa sumahab maṅambuli paḍâṅhrək iṅ gaja ratha

kātara sāhasâṅləpasakən varāstra śara sə̄k tibā kadi hudan

avrəg avūt ikaṅ bala kaṅelan amrih apayuṅ raṅinyan alayu


6.

tandva katūb rəbah kahala paṅharəp nṛpati kṛṣṇa śīrṇa kalulun

ghora pulih ta saṅ subala len jayāntaka paḍâhavan ratha maṇik

krūra lanâṅayat laras amāhi sāyaka nirantarânaravata

saṅ nṛpa madra mālava susena somaka parəṅ pəjah təkapira


7.

tovi saṅ ārya satyaki vikadru durmukha tumut sudhīra tumitih

sək varayaṅnirânusuni kadbhutâṅgəsəṅi śatru tan patahənan

bhraṣṭanikaṅ vatək ratu təkêṅ padāti bala hənti māti kasəsəb

avrəg alah katampək agəlar śavanya saha tiṅgalan kakulikah


8.

maṅkin anūt sirâṅivuṅ amūk paḍâmanahi tan paveh lumihata

kepvan ikaṅ musuh kapəṅəṅan gupe haliliṅən kaṅelan alume

deni ganasnikaṅ śaravarā hanūb kadi halisyus adrəs amusus

śīrṇa rəmə̄k ikaṅ ratha katumpək iṅ kuda liman kajəinpa kavalik


Canto 36 Suvadanā

1.

luṅhā lampahnirâmūk saha bala lumurug lvir vah mamalabar

alvaṅ taṅ śatru tulyâlas arəbah ananā vaṅke katihalaṅ

sakveh śūrâna siṅhâlasa kahala hilaṅ pamrihnya kahilī

kabvaṅ kombui katūb riṅ drəs i pamulakan iṅ hrū tan pahavəran


2.

uṅgvan saṅ cedirājya pva katəkan irikan krodhâpulih amūk

maṅsə̄ lāvan vatək śūra sumabut anabut dhīrânrəṅ anuruṅ

enak taṅ praṅ silih tūb muvah arurək arok lvir guntur apagut

kapvâlvaṅ sevu lakṣârvuda saka sakəḍap rodrân silih-iḍək


3.

maṅkin muntap galak cedipati kapanasan mattâṅhruk aṅuhuh

āy uy koṅ pāpa satyākiku vulati nihan hruṅkv iki tariman

hāvānamvâmulih riṅ yamabhavana tikiṅ Kalāntakaśara

dyaṅrok hāmah pəjah kiṅkalana vuvusirâhyâṅadvakən avū


4.

tampuhniṅ hrū katuhvan tulakən aparəpək sep śīghra sumaput

yekân lumpāt iraṅ satyaki kaparibhavan murchā kapətəṅan

kāri syuh śīrṇa taṅ syandana kahala pəjah taṅ sārathi rəñuh

astam saṅ durmukha mvaṅ subala kaparihan kārun karahatan


5.

təkvan śrī kāravīrânusuni dinulur in sāmanta lumurug

maṇṇəh mvaṅ koravâṅəmbuli gumuruh avū krūrâṅamah-amah

sakveh saṅ śūra tan sah pva sinikəp arəmuk vaṅkenya sinəsəb

avrəg taṅ peka sāmanya bubak asasaran ṅəs-ṅə̄sən alayu


6.

tan dvâlah saṅ vatək vrṣṇi kahala kalulun lvir həntya kapusus

trāsâpan sâpulih bhraṣṭa dinəmak inirup tan sāra riṅəbut

kevran śrī kṛṣṇa rug byūhanira kasarakat pugran kakadavut

tan vriṅ de kambulan kedəran inusak-asik ginrək ginurumu˙˜


7.

tāṅehniṅ śatru yadyan hənəṅakəna hiḍəp saṅ nātha ri hati

yekân maṅkat sira mvaṅ yadukula dinulurniṅ vīra gumuruh

kəṇdaṅ gəṇḍiṅ gubar ghūrṇitatara tinabəh mvaṅ śaṅkha tinulup

gək ghor grit kumva têkaṅ gaja ratha vinələg lampahnya lumurug


8.

tan dvâsiṅ śatru māsə̄ hinaru-haranirêṅ divyāstra niśita

tulyâpuyuṅ yugāntâṅgəsəṅi taliən akiṅ hrū saṅ narapati

ndan ri kvehniṅ musuh maṅkin asusun asulam lvir megha sumaput

śrī kṛṣṇâditya riṅ śakti sahaja kapəgan tan liṅ kakəmukan


9.

hetunyan mṛtyusāmohana pinasaṅira hrū kadbhuta dahat

sār sə̄k riṅ dik vidik bhraṣṭa paravaśa rəñuh taṅ śatru vəkasan

rəp-rəp kumvat gunuṅ vaṅkay i gəgər aruhur lvah lunya humili

vetniṅ drəsniṅ hudan rah ya ta karaṇanikân vah rahnya malabar


10.

aṅhiṅ vvaṅ śakti tapvan mati tumuluṅ apan dhīrâmrih atahən

ndan mūrchā keməṅan tan vruh i hulaha muṅə̄ṅ saṅsāra vulaṅun

ndan səṅgah ratrikala bhuvana ri pənuh iṅ hrū saṅsaya dədət

akveh taṅ praṅ lavan rovaṅ asikəp apəluk rodrâṅavag amūk


11.

sumyuk têkaṅ tasik rah gumuruh avalikan ryaknyâṅipak-ipak

tambəhniṅ vighnaniṅ vīra maharəp ayaśâmūk māti kasələk

aṅhiṅ taṅ vruh marapvan malaga makavəlah khaḍganya mahurip

məntas rikāṅ gunuṅ vaṅkay irika rasikâhyūn apraṅa muvah


12.

ndan vyarthâmbəknya dhīrâharəp amaləsanâṅbhraṣṭakəna musuh

kahrət kasrək ri sə̄kniṅ śaravara sumaput ry āvaknya tumanəm

saṅsārâṅuṅgut-uṅgut ndatan ari suməgut sāmā pati-purug

lagy āṅohan ri paṅhruknya marəṅi hilaṅ iṅ prāṇâsrət i gulu


13.

krodhâmbək saṅ jarāsandha tuvi kaləvihan vīryâpratihata

həntyā sāmanta mantrī saha balakapalôsak nora mapulih

aṅhiṅ saṅ nātha kary añjəlag anakisakən hrū maṅkin avuvuh

rəmpak taṅ vāhana syuh saha kavaca rukuh ṅhiṅ jīva kavəkas


14.

hetunyan bāyusaṅhāra pamapagira riṅ hrū kṛṣṇa vəkasan

vāgyutpāta prahārâdbhuta kumusuh anūb sarvāstra gumuruh

tan dvân têkīn rəmuk syuh śara śayan apagut tampuhnya kavaluy

rəp tap byar ndâmasaṅ deśa paḍa kavulatan rehniṅ raṇasabhā


15.

kālanyan ton sahabniṅ musuh aṅidəri sə̄k rodrâmarəpəki

yekân tandaṅnirâmūk təhər amava gadā maṅdik manudiṅi

ekoṅ gopāla paṅher nda tarima phalamun sampe ry aku huvus

ndā honyêkiṅ gadā yâṅilaṅakəna huripmv âlampu juga ko


16.

nā liṅ śrī kāravīrâṅgətəm anəbahakən daṇḍāyudhanira

rug bəntar taṅ musuh bhraṣṭa saka pituṅ atus kombui kahabalaṅ

təkvan saṅ Koravâṅlūd vijah amanahakən divyāstra sumavur

hənti syuh taṅ vatək vrṣṇi yadukula rapuh tan sāra pinupuh


17.

maṅkin saṅ cūtajanmâṅgrəgut anamah-amah nirbhīta lumurug

təkvan tan matya rakvêki sira ri hananiṅ daṇḍāstra ri taṅan

hetu śrī kṛṣṇa mundur kadi milu malayū ndan bañcaṇamaya

lvir tan vriṅ deya kepvan sira binuru tinūt meh-meh kavənaṅa


18.

śrāntâmbək saṅ jarāsandha raga-ragan ikaṅ buddhy ardha capala

krodhâṅduk riṅ gadā ghor seḍaṅ aṅavah-avaṅ tampuhnya kumucup

yekân lumpatnira śrī haladhara tumakis riṅ laṅgala vəsi

pok ghər keṅgək ta yêṅ sakṣaṇa dadi ya tibêṅ patāla kumətug


19.

sampun pvêkaṅ gadā mukṣa namu-namu hilaṅ tan pantara lələn

kary āśā saṅ jarāsandha tuvi linəpasan cakrânaravata

tampuhnyā marma tan vyartha dumuvak anarāsah rahnya humili

mūrchā kantəb kaləṅgak sira məkəh akədə̄ tan māti tumuli


1.

səḍəṅ anahən larâtiśaya saṅ nṛpati kasih-arəp

ya suvay aṅambək-ambək aharəp maṅucapa kapəgan

suku kumədal-kədal kabharaṅ aṅga mar alara gupe

hanan aṅave śaranta pəjahâṅliṅa malaku linūd


2.

para ratu kaṅ samaṅjuru paḍâṅrəs umulati sira

ṅuni-ṅuni pañca pāṇḍava kamānuṣaṅ an aṅən-aṅən

nṛpati yudhiṣṭhirâdrava təñuh tvasira kadi linad

paṅavihikan katon i mata luhnira makabarabas


3.

tuvi duməṅaṅ-dəṅaṅ titir anolih iki saṅ alara

kadi mavəkas-vəkas ri sira he nṛpati pahalavən

vijil i kadurṇayanya matikin sinuṅakən i sira

amuhuna matya taṅ satata mūḍha kuraṅ aṅən-aṅən


4.

ṅhulun aminaṅ kitâmala-malar sih amalaku tuluṅ

aməjahanâpacāra vasudevatanaya kuhaka

ṅvaṅ alupa tan tahā ri katha saṅ vvaṅ anak iṅ amisan

purih ika māti tan kahuninan lagi hinəṅənakən


5.

ndan amalaku ṅhulun pəjaha denya ṅapa taṅ ulaha

apan iki jātiniṅ dadi dame puputa ri kapatin

narapati karya rāmya saha vāndhava silih-asiha

asukha-sukhâna riṅ nagara bhukti phalaniṅ ahurip


6.

kunaṅ iki pintani ṅvaṅ i narādhipa tulusakəna

satanaya-dārani ṅhulun agantya huluna ri kita

pupulakəna satan hana parāśrayaniki niyata

lihatana kasyasihnya naranātha tikaṅ avəlasa


7.

kadi tuhu maṅkanā vuvus i saṅ səḍaṅ alumah alək

makin alarâhənək hṛdaya dharmasuta kapənətan

karaṇaniran pakon asamuhān aparəṅ apuliha

mvaṅ arinirênutusnira paḍâmrih arebut ayaśa


8.

irika ta bhīmasena sumahur prabhu mapaṅ ulaha

ṅvaṅ anuluṅaṅ huvus mati hade viphala dahat ika

tuvin iki vastu sānak amisaṅ lavananiṅ alaga

aviraṅa jātyan i ṅvaṅ apa tan hana pinarəbutan


9.

bapa vihikan ṅhulun ri vacananta tuhun iṅət-iṅət

ṅvaṅ atilarêṅ aminta śaraṇân səḍaṅ anəmu lara

niyata səsək ri karṇaṅ apavāda satata karəṅə̄

kita katəkāna duryaśa parāna phalaniṅ ahurip


10.

nahan ika liṅ yudhiṣṭhira taman kəna pinituturan

lumurug akon padātibala maṅkata gumuruh avū

tucapa ta saṅ vatək ratu parəṅ sumahab alimunan

amanahakən varāstra hibək iṅ bhuvana kagurilap


11.

narapati kṛṣṇa yatna tumahâṅgənəṅi larasira

saha bala vīra rakṣaka matiṅkah arəpat apagəh

gaja ratha sampun akrama guməntər apapag apagut

tumuluy avor tikaṅ praṅ asəlur jəmur arurək avor


12.

ndan i pətəṅ iṅ ranāṅgana pənuh śaravara sumaput

paḍa vulaṅun tikaṅ vvaṅ apa tan vri laganiṅ alaga

aṅayati rovaṅ amraṅ araṇañ juga mamuruṅakən

pinalalu siṅ pəjah linipuṅ iṅ salah-iḍəp apəluk


13.

makin adaləm tikaṅ rudhirasāgara muvah aṅəbək

guruh alun ātuhanya kumupak tan arən avalika

ndan i pagəh iṅ gunuṅ kunapa maṅkin avuvuh aruhur

ndan irika papraṅan mvaṅ i juraṅnya paḍa kahibəkan


14.

narapati kṛṣṇa meh arusuhâṅilaṅakəna musuh

prabhu baladeva gadgada tumandaṅ amapulihakən

pasaləsək iṅ musuh rəmuk asak lagi pinupuhira

nṛpati virāṭa bhīṣmaka videha mati təkapira


15.

irika ta haṅgakāra baladeva kavigaran amūk

paravaśa hənti māti pinupuh sahana para ratu

kurupati karṇa cedya bhagadatta vijah aguliṅan

nakula təkê saṅ ārya sahadeva tuvi paḍa pəjah


16.

ndan i salihat vṛkodara ri saṅ nakula karahatan

tumuluy asiṅhanāda kadi rūgaṅ acalaśikhara

kumutug ikaṅ vṛkânala murub dudug iṅ avaṅ-avaṅ

gumivaṅ ikaṅ mahītala hinambulira variṅutən


17.

tuvi baladeva śīghra təka vāhu mayat amupuha

tinakisirêṅ gadâgada-gadan gatinira vəkasan

paḍa ta silih-pupuh ḍaḍa silih-tutug amarək anep

hana kasikəp silih-siku silih-prəp arukət apəluk


19.

amirah ikaṅ nakhāgra panəvək mata paṅavil iruṅ

tan amali sānak ardha malupâgalak amulaṅuṅi

pijər aharəp jayâmaravaśâṅalahakəna musuh

aṅadu kavikraman sira paḍâmrih aṅusira yaśa


Canto 38 Śikhariṇī

1.

asove mapraṅ saṅ rva matugur agəntur silih-ayun

bubar kabvaṅ taṅ bhūmi kadi binabak lāgi kavadal

karumbaṅ taṅ gəṅgaṅəbək i gərəh iṅ parvata rubuh

apan sāsiṅ kambah paravaśa rəmuk rug sakapurug


2.

tan ora vvaṅ sāmanya vani mulatân doh giri-giriṅ

i rəsnyan meh matyan kapələṅən i paṅkrukniran avū

tuvin muntab lagy âṅarab-arab ikaṅ bahni kumutug

mijil saṅkêṅ daṇḍāyudhanira n aghāṣan dug amupuh


3.

paḍa pvâtyantê śakti sira paḍa śurâpratihata

paḍâkral timbul tañ jrih apəluk amūk mor amurulu

paḍa syuh śīrṇan taṇḍas apagut atampuh tan aharis

paḍâṅhel puh yekân pəjah apulihan saṅ rva kavəkas


4.

məsat saṅ hyaṅ ātmân vinarahakən iṅ gəntər aṅuhuh

atur sambatniṅ megha manaṅis aluh varṣa tumibā

kətug lor vetan yeka kətəbanikâśā salah-aśa

sənə̄niṅ tejâvas taṅan ika kumol saṅ piniḍara


5.

rikân syuh mār tvas dharmasuta ri saṅ antən tiga pəjah

pəgat lampus matyâmbəkira musira svarga saphala

mataṅnyâmuk rodra hañutən i təṅahniṅ raṇasabhā

marək darpâməntaṅ laras amənuhiṅ hrū sumarasah


6.

ndatan dvâvrəg tā saṅ yadukula luyuk mamrih alayū

kavantus kasrək tan vriṅ ulaha larut nora mapulih

avas kāhəntya kṣatriyakula vatək vrṣṇi kapusus

katuṇḍəs kārun śīrṇa kadi riṅujak rəñcəm ananā


7.

tuhun śrī kṛṣṇâtvaṅ juga sira tumon dharmatanaya

apan sākṣāt vastv agraja mapa ta deniṅ lumavana

maṅahyun matyâpan huvus avacaṇâkārya pəjaha

ndya don iṅ bhaṅgâmatyana kaka tuvin bhikṣukagati


8.

mataṅnyan mantrastambhana ya pamanah kṛṣṇa vəkasan

tumampuh riṅ śrī dharmatanaya tumuntən kahənəṅan

gupe tan molah mogha təka malupāṅ aṅga məgəgəh

mənəṅ lvir tan pātmâmrih aṅadəg apā tan vruh iṅ ulah


Canto 39 Aśvalalita

1.

ata ri səḍəṅ yudhiṣṭhira kənêṅ prayoga rapu mepu tan vənaṅ amūk

humənəṅ ayoga ta pva vəkasan mahā həniṅ ikaṅ manah pinahayu

valuyanikaṅ prajā pagəhaniṅ vikāra sinamādhi tan hana vaneh

turunan i sih bhaṭāra juga kāraṇanya muvahê titah ika daṅū


2.

pravara dhanañjayâta sira maṅkin ujvala galaknirârdha kumucup

ahiḍəpa tan pariṅtusa narendra kṛṣṇa lumagāna dharmatanaya

karaṇaniran təkâmanahakən śilādri gumuruh riṅ ambaratala

məjahana saṅ vatək yadu viśīrṇa həntya saha vāhananya rəmukən


3.

narapati kṛṣṇa yatna lumihat mahābhaya hiḍəpnirâdbhuta dahat

pinapagirêṅ śarânupama hīrabajra sagunuṅ sateja lumarap

səḍəṅ apagut riṅ ambara rəmək rəmuk ta ya larut mələk dadi ləbu

bala parivāra denya kapəgan paḍâmrih alayū duduṅ mati kavəs


4.

akəḍik ikaṅ vənaṅ mulati denirâpraṅ atakut dumeh giri-giriṅ

ṛṣigaṇa riṅ nabhastala jugâtri ghūrṇita maṅadvakən vija-vijah

tucapa ta ki mpu nārada cumaṅka-caṅka marək āmahâṅgutu-gutuk

kahala tinəmpuh iṅ ḍaḍali mə̄r kagəm salah-iḍəp valiṅnya varayaṅ


Canto 40 Sragdharā

1.

maṅkin gə̄ṅ krodha saṅ pārtha kapanasan i tan pamvas iṅ hrū śilādri

hetunyân svāpanāstrâta pinasaṅira rep siddhi sampun minantran

mūrcha lolyâharip saṅ yadukula maturū mohitā tan panon rāt

āpan deniṅ pətəṅ kātara təka sumaput lvir laṅit rug sahabnya


2.

tan dva śrī kṛṣṇa meh-meh kakavaśa vəkasan yatna mamrih sudhīra

hrū candrâditya tejomaya pamapag iraṅ svāpanāstrândhakāra

tap byar ndā-ndā hilaṅ taṅ pətəṅ avuṅu ta saṅ śūra kapvâṅhruk asraṅ

hyun-hyun darpâṅrəgəp sañjata mari kabharan garjitâṅuṇḍa khaḍga


3.

saṅ pārtha krodha yekân muvah amanahakən hrū bhujārvāsuvāṇḍa

sār sə̄k lumrâvilət rodra muni makakakan bhīṣaṇa krūrarūpa

sakveh saṅ vrṣṇivīrâlayat aluru lume kāpusan nāgapāśa

tan dhairyâṅuṅgut-uṅgut kapati kapanasan səmbu-səmbur viṣāgni


4.

tambis həntyâradin saṅ yadukula hinələ̄ denikaṅ nāgarāja

yatna śrī kṛṣṇa hetunya pinapagira riṅ venateyāstra śakti

sek lar ṅheṅ lavaṅ taṅ garuḍa maṅan ikaṅ sarpa sakvehnya hənti

lvir veniṅ sāgara bhraṣṭa sakəḍap ininum denira hyaṅ agastya


5.

saṅ pārthâṅhəṭṭahāsâdbhuta ri hilaṅ ikaṅ nāga tan pāvak āśā

yekân saṅhārakālāntaka riṅəgəpira hrū makāvak śivāgni

lumrā muntab dudug riṅ akaśa ṅarab-arab lvir huməntyākənaṅ rāt

āpan hamham ri tan lotnyan alavas alapā prāṇaniṅ śatru śakti


6.

ndā tan dva bhraṣṭa sakveh yadukula ṅuniveh saṅ vatək vrṣṇi śīrṇa

kagyat śrī kṛṣṇa sep tan vruh iṅ ulah apijər kasrəpan mar ikaṅ tvas

maṅkin pvāṅ bahni mumbul biṣama hilaṅ ikaṅ bhur bhuvah svah təkapnya

saṅ hyaṅ riṅ svargalokâṅhili makabarasat kāladan meh katuṅvaṅ


7.

hetunyan mogha sambartakayaśa pamanah kṛṣṇa riṅ hrū viṣâgni

rār rəp ghor kumva taṅ nīrada təka sumaput sinyaṅ iṅ gəntər asrak

sumyuk taṅ varṣa tan pāntara duməmak ikaṅ bahni rug tan pasāra

trāsâṅdadyan kukus lvīr amalaku hinurip gadgadâṅhambək-ambək


8.

nistanyan syuhnikaṅ agni tan ari kumutug krodha saṅ pārtha muntab

vahvâmet hrū muvah sep kahala riṅuhunan margaṇâdrəs ya śakti

puṅgəl têkaṅ laras syuh saha kavaca rukuh taṅkulak śīrṇa kontal

tañjrih maṅkin tumandaṅ siran aṅivuṅ amūk sāhasâṅraṅkulâmrəp


9.

kagyat śrī kṛṣṇa tuvy ahyun amanaha muvah dug mayat sep tinəmpuh

siṅsal ta hrūnira mvaṅ larasira kahalā nirvva tan paprayoga

ndātan dvâprəp silih daṇḍa ta sira vəkasan lot araṅkit silih kol

lagy âvantah silih-bandha sira paḍa silih jamba rodrā silih tur


10.

ṅkān gəṅgə̄ṅən sirê gə̄ṅni galakira paḍâvətva-vətvan kaśaktin

eṅət yan devamūrti gatinira kəta nārāyaṇâṅśa prasiddha

ndā-ndā kapvâsalin rūpa ta sira tumuluy vaspadâvaknira hyaṅ

śobha lvirniṅ taṅan pat humaləp irisirā mvaṅ liriṅniṅ triṅetra


11.

ndan tuṅgal tattva saṅ hyaṅ mapadəgan aharəp mapraṅâpattrayuddha

məṅgəp rvâbheda viṣṇvātmaka ta sira mahā bheda rîcchā bhaṭāra

vyartha pvā mapraṅa ndah ya ta karaṇanirañ jāti viṣṇvāvatāra

līlā muṅgv iṅ mahāpadma rəṣigaṇa marək mvaṅ catur lokapāla


Canto 41 Nardaṭaka

1.

ri səḍəṅiran katon aṅavatāra bhaṭāra hari

sumurup ikaṅ divaṅkara vulan mətu konaṅ-unaṅ

sumuluh i rāmyaniṅ raṇasabhā mari kātatakut

maṇimaya sarva bhāsvara jugaṅ daśadeṡa kabeh


2.

nṛpati yudhiṣṭhirârarəm aṅarcaṇa supranata

humarəpakən bhaṭāra hari yatna marək tan adoh

saha japa kūṭamantra ginəlar savarahniṅ aji

stutinira varṇanən sphuṭa manohara têki rəṅən


Canto 42 Jagaddhita

1.

oṃ indah ta bhaṭāra nātha madhusūdana lihatana səmbah i ṅhulun

saṅ hyaṅniṅ hyaṅ anindya sāriṅiṅ acintya kita paramatattva durlabha

nistantân atisūkṣma mogha təka riṅ jənək amahayu yoga sasmṛti

lvir māyā kita tan katon ri hənəṅ iṅ hənəṅ anəvasakən varādhika


2.

andəlniṅ caduśakti len hananiṅ aṣṭaguṇa ya karaṇanta durgama

evəh vastvana sarvamūrti kita sarvagata humibək iṅ jagattraya

brahmā viṣṇu maheśvara ndin apalenana kita tuvin eka pūrvaka

kvehniṅ giṇa lavan kriā pva mavibhājya ta kita dadi saptasāgara


3.

yan riṅ sṛṣṭi kitê səḍaṅta magave jagat irika kitan pitāmahā

tatkālanta mivə triloka pinakāśraya karaṇa kitan janārdhana

saṅhāra pva təkaṅ mahāpralaya rudra kita guməsəṅîrikaṅ sarāt

icchāntân paśarīra bheda paramārtha kita sasiki yan sadāśiva


4.

kvehniṅ bhikṣukapakṣa śeva rəṣi sogata paḍa maṅucap tapabrata

lāvan tattva mabheda śāstra ri pasaṅgraha cumacad i pakṣaniṅ para

ndan vruh yan kita kāraṇanya kita saṅkanika paranahanya tan vaneh

paṅliṅgan hana sarvapakṣa humiḍəp kita sakalajagat yayan ləpas


Canto 43 Vasantatilakā

1.

tapvan ratāniki hikaṅ stuti de narendra

saṅ hyaṅ hupendra karəṇan sumahur saharṣa

oṃ vruh ṅhulun prabhu ri maṅgəh ikiṅ kabhaktin

pintāṅ anugraha təkāna sakahyunanta


2.

yan vīrya kāpti naranātha jaya kitêṅ rāt

yan śaktya dibya vənaṅâṅrurahêṅ triloka

yan svarga tovi kaharəpta yadin kamokṣan

tan dadya mithya sakatən katəmunta nātha


Canto 44 Dodhaka

1.

maṅkana liṅnira saṅ hyaṅ anantva

yatna narendra yudhiṣṭhira mojar

dū tan ikā ta paveha bhaṭāra

ṅhiṅ palakun valuyâpagəhaṅ rāt


2.

tan hana matya ṅaranya rikiṅ praṅ

vehana jīva paḍâhuripâtah

sihta nimittanikin hana ṅūni

tan tulusa pva ya sis lalu heman


3.

nāhan ujar nṛpa dharmasutârūm

tan pasahur ta bhaṭāra viraṅrvaṅ

āpan apakrama kārya narārya

ndin hana māti muvah paripūrṇa


4.

ndan sira saṅ surasaṅghya paḍâsvī

kapva yumuktyani śabda narendra

sājña bhaṭāra kənoh maluyan rāt

tan samayanya matêki viśīrṇa


5.

tovi turuṅ panuluṅta vatək hyaṅ

donta yan aṅdadi mānuṣajāti

rākśasa bhoma huripnya sinādhya

doṣanikâsriṅ amāvala kendran


6.

yogya gatinya katoliha denta

toh maluya pva śarīra bhaṭāra

kṛṣṇa-dhanañjayarūpa katona

ndah tulusākəna rakṣanikeṅ rāt


7.

ndī ripu śakti duməlva kitêṅ rāt

sih samusuhta marêka paratra

tonən ikaṅ madhu-kīṭabha tovi

syuh tinəpakta ri kālaniṅ aprəp


8.

maṅkana ṅūni kitaṅ narasiṅha

daitya hiraṇya pəjah tinukunta

len atəmah kita brāhmaṇa vipra

ṅkân dumədəl sirah iṅ balirāja


9.

mvaṅ ri səḍaṅta mahâṅdadi rāma

rāvaṇa kādbhuta māti təkapta

bhoma musuhta səḍaṅ jaya maṅke

tan pəjaha pva ya bhagna yaśanta


10.

hīṅan ike pituhunta narārya

yan muvahâhuripêki saṅ apraṅ

don ika yogya dəlāha sahāya

paṅrurahan narakāsura riṅ praṅ


Canto 45 Jagadnātha

1.

nahan rasani paṅhyaṅ iṅ hyaṅ i bhaṭāra ri valuyanikaṅ prajāhita

saharṣa sumahur sirânaku sabhāgya kitan apitutur satorasi

kənoh valuyani ṅhulun tuvin ikiṅ pəjah ahuripa hayva saṅśaya

katuhvan aku meh pramāda kita tan pasuruhan i karakṣan iṅ jagat


2.

kunaṅ pva karaṇaṅkun epu humənəṅ sakarəṅ i paṅucap yudhiṣṭhira

liṅanta tinahā sumaṅguh aṅapakrama yan ahuripaṅ huvus pəjah

prayojananikā paḍôbhaya ri tiṅkah iki valuya pūrṇa sāsvata

apan mati tan antakanya ya tuhun səḍəṅ inavaraniṅ kavikraman


3.

sanugraha bhaṭāra maṅkana sumāntva mapalakuṅ asih vatək rəṣi

ayoga ta sirâgəlar japa samādhi katutur i katattvan iṅ dadi

sinimpənan i tan dudunya ri śarīranira hala-hayunya kavruhan

apan sira vidhāyakêriya sadharma hana mətu sakê manahnira


4.

hənaṅnira samaṅkanâmupulakən ghana sumaput atap riṅ ambara

guməntər aṅuhuh gərəhnya humuṅ asrak asarag agalar-galar kilat

ndatan dva ḍumavuh turun ya hudan āmṛta vavaṅ abaṅun tikaṅ praja

təkêṅ mṛga pipīlikā kahava ṅūni kadi gila-gilâhurip muvah


5.

samaṅkana haləpnikaṅ raṇasabhâparimita kadi ṅūni pūrvaka

apan sahana saṅ vatək ratu təkêṅ bala gaja ratha pūrṇa tan hilaṅ

tuhun mara mapakṣa mapraṅa paḍâpisaṅ adulur atūt yathāsukha

apan paramagarjitā manah i harṣa jati nikin anugrahiṅurip


6.

prayatna karavīranātha pinakādi para ratu marək ri jə̄ṅ aji

anambah aṅupakṣamârarəm aṅarcaṇa saha japasaṇḍi sakrama

rikân vinuvusaṅ manohara sabhāgya ta narapatin atvaṅ i ṅhulun

niroga nirupadravâstu kita maṅgihakəna phalaniṅ kadigjayan


7.

kunaṅ pva satatâmrihâgavaya dharma kita pahayu nitya rakṣaka

ataṅgvana parārtha len upaśamâtvaṅa ri sahananiṅ pinaṇḍita

vruhêṅ aguṇa tan jigimva tuvi tan vava rəṅəha ri doṣaniṅ vaneh

yayā vənaṅa sārabhūta makatoha pati kita ri hayvaniṅ praja


8.

pabhakti ri bhaṭāra dharma mara maṅkana tuhu-tuhu tanpa niṣphala

pañihnana kitâhurip muvah anugrahanira ta gatinya tan vaneh

ndya tâvakira yan kva līṅa lihatiki sira makaṅaraṅ yudhiṣṭhira

sirêki paramārthaśaṅkara maveh sukha gatinira yogya səmbahən


9.

apan viphala gə̄ṅ nikuṅ guṇa vənaṅ mara makahulunaṅ jagattraya

hilaṅ təkap i kuṅ kamūrkhan i hatinta mada kuhaka māna garvita

kunaṅ pva paṅəmit yudhiṣṭhira riṅ ambək upaśarma parārtha mārdava

ikâmaluyakən huripta ya mataṅnya tikaṅ kasattvikan


10.

lavan pituhu rakva hayva kita vādaka ri gatinikaṅ si rukmiṇī

apan təmah i ghāriṅi ṅhulun ikânuturakəna gatiṅku mānuṣa

ndi tan vənaṅa lena karma niki bheda saka ri vasudevanandana

apan tuhu-tuhu ṅhulun pva manarīra ri sira ya mataṅnya lakyakən


11.

huvus pavarahaṅkva mantuka ta saṅ prabhu lumarisa hayva saṅśaya

ṅhulun muvaha kṛṣṇa-pārtha maluyânulusakəna karakṣan iṅ jagat

tan adva paṅucap bhaṭāra puruṣottama tumulus arūpa mānuṣa

surāpsara rikā kṣaṇâlilaṅ asambhava kadi siluman samaṅkana


Canto 46

1.

kāla śrī kṛṣṇa yañ jāti śarīra

lāvan saṅ pārtha sāmpun mavibhāga

rāmyâpaṅguh lavan vāndhava mitra

embəh gəṅniṅ sukhâpañ jayaśatru


2.

yatnânambah muvah saṅ nṛpasaṅghya

ṅkanê dharmātmaja mvaṅ harivaṅśa

saṅṣiptā rātri luṅhā sakamantyan

lvir trāsârəs tumonaṅ raviraśmi


3.

tiṅhal śrī kṛṣṇa riṅ rāt paripūrṇa

marmâṅde garjitê tvasnira tībra

tovin bhaktin sira kṣatriyavīrya

tan vaṅ mātrāntan abuddhya kaṭuṅka


4.

maṅkin pvâmbəknirâparchaya riṅ tvas

ṅkân pamvit mantukê saṅ nṛpasaṅghya

ndan saṅ vinvit paḍârakṣa kabhaktin

kapvâhyun milva nityâṅhiriṅâtah


5.

sampun pvâtūt ikaṅ śabda yinuktyan

yekan maṅkat parəṅ tan hana kantun

rāmyâtiṅkah kadîṅ pūrvaka ṅūni

śobha kapvêniriṅniṅ bhaṭamantri


6.

byātītan kāduk iṅ mārga narendra

strī ṅkānê rājya gantyākəna varṇan

tan ryamban glāna śīrṇa hati rəñcəm

ləṅləṅ mūrchan rəṅə̄ vṛtta saṅ apraṅ


7.

akveh strī pakṣa matyan dug adandan

āpan saṅ svāmi kājar pəjah iṅ praṅ

ṅkân pamvit maṅkatā mitra karīha

luṅhâmet taṅ sənəṅ riṅ raṇabhūmi


8.

rəṅrəṅ śokaṅ varastrī rəməṅ i tvas

vvah kiṇkiṇ rob kəbək riṅ lara tībra

ri drəsniṅ varṣa vāṣpan paṅasaptan

nityâgəntər taṅis tan paparuṅvan


9.

tuṅgal rvâparchayê śakti narendra

təkvan saṅ svāmi kāsihnira rakva

rikân matyâpa jantən hiḍəpənya

ṅhiṅ duhkhanyê pamāvvanya tavan strī


Canto 47

1.

sanagara kapva duhkhita manahnya hali-halin i patya saṅ sənəṅ

ndatan atələb dahat karika līṅa ri vənaṅ ika maṅlipur lara

anuṅ alume katīkṣṇan aṅivə̄ prihati siraṅ anāma rukmiṇī

kadi gatiniṅ tahən ragas aṅanti rarab i rərəb iṅ labuh kapat


2.

pira ta lavas narendra layat aṅlurug irika təvəknirâlaṅə̄

ahila .. ṅan turū lali nahan mahas aməṅ-aməṅ iṅ taman ləṅə̄

aguliṅan iṅ śilātala sinoṅan iṅ asana tirah nikaṅ ranu

ararab aśokapādapa panīsa hati karika maṅkin aṅlare


3.

viphala pupusnikaṅ kadali sālas ulih iṅ amibik turuṅ məkar

vinəlarakən tinap mṛdutarâpənəd araras avarṇa lir putih

pinakatilamnirêrika mapêkin amanasi təkâmaṅun huyaṅ

pilih iki manmathâlarani vādaka ri siran anorakən ratih


4.

məhah aṅəsah sirêpu hanan aṅlilir asidəha lolya kaṅlihan

avənəs alə̄k ikaṅ mukha sumuṅkəm alihaṅan ikaṅ kaka-kaka

vətisira mar tinampa kinisapvakən inamər-amər linālana

paṅuliha rañcaniṅ hati yayā siran alupa ri sandhiniṅ tapih


5.

tuhu hana pakṣa patya sira sə̄k prih-ati milu təkêṅ rarasnira

gəluṅira tovi sampun arusak-rusakan asana jaṅga kasturi

kavəlas-arəpni luhniran agantuṅan i hiḍəp avas tibêṅ vəhaṅ

kahala rəmək patahnira tikəl halisira makasaṅśayâlulut


6.

irika ta kesarīn pavacanâṅləbur … lara kūṅniran maṅə̄

ibu mapa hetuniṅ katahənan rimaṅ asuməṅ upək tiniṅhalan

ikuṅ unəṅ iṅ sənəṅni karin antyakəna sira dadin ḍataṅ məne

halanika yan ginə̄ṅ dahat avasnya aməjahana tan hanaṅ phala


7.

kadi gatiniṅ vava trasamənər tuvi niyata murub ya vinvaṅan

sagunun atêki yan pinadəm iṅ kapana təhəra denya muntaba

arah iva maṅkana prih-ati tan dahata tələbakən tinūtakən

adaləma duhkhabhāra ya linīpu-lipurira havas hilaṅnika


1.

nā liṅyâṅamər irikân sahur suputrī

aṅhrət mār ahirit ikaṅ svarâṅrəsi tvas

nistanyân kuṅ i kita kāraṇaṅku śoka

tan sih saṅ nṛpati jugâmaṅun larêraṅ


2.

tan svaṅ hyūnira mara ṅūni liṅta tībra

ṅvaṅ tan taṅgamani vuvusta sugyan adva

ndā yêkī kaparitahā vavaṅ kapaṅgih

ndi kvānaṅkva tinida puccha tan hineman


3.

āpā yan hana nata śuddhya saṅ narendra

tan karya ṅhulun i siran marêṅ raṇāṅga

sâvasthānira tiki rāmya yan katona

mon matyâhuripa sira ndā tan saha ṅvaṅ


4.

maṅka pvâpa taṅ anuṅ enakā gatiṅku

nityâṅgə̄ṅ prihati lanâṅəmit lara tvas

āpan yan pəjaha sira syapâśrayaṅkva

yan svasthā nṛpati katon lalisnirê ṅvaṅ


5.

aṅhiṅ têkana ləkasaṅkva matya maṅke

āpan tan hana pinalar tikiṅ tuvuhku

təkvan vṛtta saṅ ahulun huvus viśīrṇa

yâṅde lampus i manah i ṅhulun paratra


6.

hīṅanyâhayu pəjahâku hayva t-āśā

ndiṅ heren kari yatan isyanaṅ kasatyan

liṅ devī tumuluy amuṣṭi khaḍga tīkṣṇa

ṅkân pinrih sira pinəkul taṅan ginəgvan


Canto 49 Nardaṭaka

1.

ri səḍəṅirâṅagəm curiga lampus amus pəjaha

tucapa ta saṅ narādhipa ḍatəṅ sira riṅ nagara

saha bala vīra kapva mulih iṅ gṛha tan vuvusən

niyata sarāga tapva ya sinuṅsuṅ iṅ aṅlih akuṅ


2.

kunaṅ ika saṅ vatək ratu kabeh satamu nṛpati

dumunuṅ i saṅ vatək yadu linād dinadar suruhan

pinisalinan dukūla saha bhūṣaṇa ratnamaya

vəki pənuh iṅ bhinukti sukha tan hana kaprihati


3.

prabhu harimūrti mañjiṅ i dalem pura śīghratara

dumunuṅ i pamrəman pravara bhīṣmakarājasutā

cuva sira tan kapaṅgih ika saṅ kalulut nṛpati

vinarahakən hanêṅ taman amet paṅimur griṅ unaṅ


4.

narapati kabvatan turida hetuniran tumutur

unaṅ alavas kinə̄lakənirêṅ hati marma sumək

mijil atəmah smitâvətu manisnya sumə̄ṅ ri mata

ulih-ulihêṅ rimaṅ karika suṅsuṅən iṅ dug akūṅ


5.

saḍataṅirêṅ taman kalihatan ta saṅ ogha rapuh

kaharəp apatrəmaṅ curiga tīkṣṇa murub ri taṅan

karaṇanirân təkâṅisapu mojar arūm amanis

ataña ri marmaniṅ prihati tan sah atən pəjaha


6.

ibu lihat i ṅhulun dyah apa hetuni noran alə̄k

lulurən ikuṅ jajâmpihan i luhta lanā humilī

gəluṅ inurā kusut saha səkarnya sumār sumavur

mari kuməñar mukhanta kadi candra səḍaṅ grahana


7.

ṅrəs i hatini ṅhulun lumihatiṅ curigârja siṅi

hinayatakənta paṅhilaṅa jīvita marma dahat

taya maluyêṅ havan pva kita riṅ vvaṅ aseva manis

tan anumatê gatiṅku kavi kasyasih iṅ kalaṅən


8.

puji avatāra riṅ ratih avas kita kūṅ anurun

təmahan i kiṅkiṅ i ṅvaṅ aṅaraṅ mar i kuṅ kahayun

tuhu lara rāga mūlani rarasta lanâməjahi

turida vinimba mānuṣa kitâri lulut minatan


9.

mapa kari doṣani ṅvaṅ ibu mogha dinohan unaṅ

sipi mara yatnani ṅvaṅ i rarasta ginə̄ṅ hinivə̄

salukar ikuṅ gəluṅ pinahayuṅkv inapîṅ kusuma

yan api-calā dyah aṅhari-hari ṅhulun iṅ kakavin


10.

kathamapi tan vruhā paṅamər i ṅvaṅ i rūmta bibi

mañulu-ñuluhku kepvan anahā ri halista tikəl

ya karaṇani ṅhulun ləṅəṅ amūra marêṅ pasisi

pəjaha savet nikiṅ lara lagîṅivəhan turida


Canto 50 Vasantatilakā

1.

nā liṅ narādhipa rumañca manah sudevī

ndātan sahur saṅ ahajəṅ maṅənəb raras tvas

saṅ kesarī pva vihikan ri manahnirêraṅ

marmanya sādara sumambut ujar narendra


2.

liṅnyâvuvus prabhu hade paṅucap narārya

ndin laṅghyanā sira ri sāmbəka saṅ narendra

kintu pva hetunira marma nisūkṣma mūrcha

glānâṅrəṅə̄ ri pati saṅ naranātha riṅ praṅ


3.

nāhan mataṅniran amuṣṭi varāstra tīkṣṇa

milvêṅ paratra haji liṅnira suṣṭu satya

maṅke pva saṅ nṛpati yan təka nirvikāra

sākṣāt kucup kahudanan sira sasmitârūm


4.

ḍuh maṅkana pva kaka sis rinasan katuhvan

durnītini ṅvaṅ i siran kari tan kinuṇḍaṅ

āpan katon rəṅə-rəṅə̄nanirê gatiṅku

tambis ṅhulun kaluputan riṅ uripnirâṅras


5.

tan piṅrvanaṅkva matikêka salahku śīlā

yadyastun aṅləṅəṅa tovi marêṅ vanādri

matya ṅhulun kaka kagunturan āsana mrik

yan vanya sāha ri rarasnira vetniṅ harṣa


6.

akveh sahur haji taṅeha yadin vivākṣaṅ

prāptaṅ kuləm huvus avās kəñar iṅ śaśāṅka

ləṅləṅ sirâṅinəp anūti manah sarāga

svecchânəkāni kalaṅən sakaharṣa-harṣa


7.

təkvan ḍataṅ sahananiṅ paricārikârūm

mvaṅ saṅ karaṇḍan atatâmrih aseva bhakti

ṅūnīn lanâmarəka rakva ri saṅ suputrī

moghâviṅit sira mahā mara riṅ kaśūnyan


8.

maṅken sukhâmbəkira rāmya marin saśoka

mvaṅ saṅ narārya maṅinum tvak asuhka-rāmyan

rūmniṅ mṛdaṅga saha gīta manoharâṅras

svargâvatāra sabhinuktinirâdvitīya


9.

tatkāla sampunira ləṅləṅ amukti-mukti

muṅgah sirêṅ gṛhalatā saṅ arūm tinuntun

tan varṇanən raras i solahirê samaṅka

maṅgəh sirân savəṅi lālana tan kənêṅ prəm


Canto 51 Aśvalalita

1.

avicaritan kuləm rahina riṅ samantara suməṅ sənə̄niṅ aruṇa

manuk alaṅə̄ svaranya kadi māgadhâmuṅu nareśvarâṅajəṅ unəṅ

tuhun akadat siran lagi tinaṅhi lālana jənək ri saṅ nṛpasuta

avarəg an aṅharas pipi sumār pilih bəkəla yan vijil sira məne


2.

avuṅu nareśvarârahup abhūṣaṇâhyas asəkar huvus mavədihan

lumaku marêṅ sabhā mijil aseva yatna sira tan vuruṅ pratidina

para ratu saṅ samaṅjuru marək paḍâbhinava suprabhârja kuməñar

iniṅət-iṅət pva rakva kadi vintaṅən kadi narendra kṛṣṇa vulana


3.

tuvi sira saṅ vatək ratu tamuy nareśvara huvus matiṅkah atata

narapati kāravīra saha koraveśvara makādi dharmatanaya

sira pinakapradhāna hana len muvah tan ucapən paḍâpratihata

kṛtayaśa vīryamanta sira nora maṇḍaguṇaśakti deva sakala


4.

piraṅ ivu lakṣa koṭi sira sə̄k səsək pənuh ikaṅ sabhā təkapira

paḍa hinarimbavā sinəgəhan sirêṅ vacana somya de narapati

maṇimaya sarvabhūṣaṇa dukūla mūlya dulur iṅ sərəh kinajaṅan

hinaturakən ri saṅ nṛpsamūha kapva ta lināvə-lāvəkənira


5.

paḍa rəṇa saṅ vatək ratu kabeh pənuh sukha tuhun taṅeh yan ucapən

pira ta kunaṅ lavasniran aṅanti lot rahina rātri pinrih inivə̄

karaṇanirâlavas nṛpati kṛṣṇa rakva vinaraṅ lavan saṅ araras

abhinava kadbhutâhaləp ikaṅ vivāha saha yajñakārya ginave


6.

ri huvus ikaṅ vivāha tadanantarândan amuhun ta saṅ para ratu

paḍa mulih iṅ svarājya naranātha kṛṣṇa kavəkas lanâmahayu rāt

pinakasurakṣa rakṣaka sirân prasiddha vinuvus trilokavaraṇa

tuhu jayaśatru saṅ prabhu vanîṅ bhayâpratitasāra śūra vijaya


Canto 52 Vasantatilakā

1.

saṅipta sampun alavas pakurən narendra

nityâṅhajəṅ turida rāga lavan sudevī

akveh muvah vini nareśvara tan vivākṣan

maṅkin matambəh aṅusiṅ kasahasrabhagyan


2.

ṅhiṅ pat pradhāna pinatihnira rājapatni

dyah rukmiṇī mvaṅ ika jāmbavatī manojña

vvantən jayêṅ turida nāgnajitâsugih rūm

mvaṅ saṅ susatya maṅaran vara satyabhāma


3.

hyaṅ ṡrī dinūmnira śarīranirêki ṅūni

devī vəḍî luputa janma bhaṭāra viṣṇu

hetunya pat pinakamūrtinirêrikiṅ rāt

saprāṇa rāmya sapanivyan atūt silih sih


4.

maṅkin sukhâmbəkira kapva huvus maputra

saṅ sāmba nāma vəka jāmbavatī kasaṅkhya

saṅ kāraṇê patinikaṅ ripu bhoma riṅ praṅ

de kṛṣṇa riṅ carita yajñavatī prakāśa


5.

mvaṅ rukmiṇī muvah aputra mahāprabhāva

pradyumna nāma rasikā kanakādhikāra

potrâniruddha ginave hala detya bāṇa

sampun tikā subhaga keṭətakuśyavati


6.

maṅkin subaddha mapagəh paṅadəg narendra

ṅkā tan ləkas maməjahī karavīranātha

saṅ bhīma sāhasa vinidhyaṅirântakanya

doṣanya nirghṛṇan amañjara rājasaṅghya


7.

ṅkānê sabhācarita yan mati cedirāja

de saṅ narendra ri titirnya maveh larâmbək

maṅkā suyodhana təkêṅ kulagotra hənti

saṅ pañca pāṇḍava dinonira matyanêka


8.

ndah bhraṣṭa sampun alilaṅ talutuhnikaṅ rāt

vīrya pratāpa naranātha dumehnya maṅka

yekân kṛtaṅ bhuvana tan hana duhkhamātra

dvāpara tan paṅaṅsan hana saṅ narendra


9.

taṅheh matêkin ucapən gati saṅ narendra

svargastha lālana muvah sira viṣṇujāti

mvaṅ putra-putra kula vāndhava nora kāri

āpan huvus hilaṅ ikaṅ katakut vatək hyaṅ


1.

ndah atīta lavas bhaṭāra viṣṇu

hana riṅ svarga masevan iṅ vatək hyaṅ

vəkasan pralayā jagat viśīrṇa

kalikâṅāvatarâṅruruh triloka


2.

hana deśa ləṅə̄n ləyəp laṅə̄nya

ri yavadvīpa kasaṅkhya nūsa saśrī

palupuy hyaṅ agastya tan hanôli

yatikā trāya hilaṅ haləpnya maṅke


3.

umuvah ta sirā vatək hyaṅ asvī

anaḍah tā ri bhaṭāra padmanābha

yatikā pulihən laṅə̄nya rakṣan

ri sira hyaṅ hari tan vihaṅ lumampah


4.

irikān dadi bhūpati prasiddha

paripurṇākən ikaṅ prajâtiśobha

subhagan madhusūdanâvatāra

sira ta śrī jayaśatru kaprakāśa


5.

tuvi saṅ hyaṅ agastya yatna śīghra

atəmah bhikṣuka paṇḍitâdhikāra

guru de haji maṅgəh iṅ paṅajyan

sira tekā pinatihnikaṅ sarājya


6.

apagəh paṅadəg hajin hanêṅ rāt

samusuh śrī naranātha kapva bhakti

anubhāva munīndra kāraṇanya

kavidagdhānira riṅ nayâtisūkṣma


7.

ndatan adva muvah kṛtānikaṅ rāt

paḍa yatnêṅ yaśa dāna dharma śāstra

vvaṅ aṅāśraya mūla hīna-dīna

dumadak vṛddhi sukhanya ri samaṅkā


8.

ya ta kaprih-ati manah narendra

ri masantānaniṅ artha tulya varṣa

avanəh naranātha rī bhinukti

lila-līlā ta sirâhyun iṅ kalaṅvan


9.

ya nimittaniraṅ kavīndrarājya

aturun bhāṣa paṅastutîṅ narendra

sinuvalnira ri smitā saharṣa

adulur dāna karas tanah sakahyun


10.

ṅvaṅ atêki lanā tumiṅhal āṅin

alupân mūḍha kədə̄ linolyan iṅ hyaṅ

ika kāraṇani ṅhulun tan eraṅ

tumatâmarṇa laṅə̄ vilāpa mātra


11.

ulih i ṅhulun aṅləṅə̄ṅ bhramanta

mahas iṅ priṅga pasir vukir paraṅ groṅ

təhər abrata kaṅlihan kaləsvan

gumuliṅ riṅ vatu kāmukan himâvra


Canto 54 Jagaddhita

1.

ry antukni ṅhulun aṅləṅə̄ṅ raga-ragan humatur i naranātha lūṅ laṅə̄

avvat kekətan iṅ kathā kunəṅ apan virasa guru lagunya tan patūt

tan dvâṅdagdha vuyuṅniran vival i tan hanani təvasiran muruk laṅə̄

vetniṅ krodha dinuhkha-duhkhanira ri ṅhulun avədi lanâtakis karas


2.

ndan kədvākəna têki mon guyu-guyun mapaṅ ulaha sadenya cəṅgana

moghâṅdeya kadigjayañ juga ri saṅ prabhu ṅuni-ṅuni hayvaniṅ jagat

saṅ śuddhyânularâstusiddhya karuhun saṅ amaca ṅuniveh saṅ aṅrəṅə̄

āpan ṅhiṅ yaśa don ikiṅ panuluh aṅracaṇa carita viṣṇuvarṇana


3.

tambenyan paṅikətkv apet laləh ulih-hulihan ikana haṅrarah laṅə̄

maṅkin bəṇḍu tikin tumūt ri haji kālaniran aṅayu siṅhavikrama

maṅke pvaṅ harivaṅśaparva vinuvusnya viphala satutuknya tan padon

ndan hopən palar amrakāśakəna caṇḍi saṅ inaləm akīrti pustaka


Canto 55 Anuṣṭubh

1.

harivaṅśa kathānyasta

jarāsandha parājaya

rukmiṇī haraṇākyata

jāyajāstutivarṇana


Bibliography

Edited by Teeuw (1950). Acquisition of digital data by Arlo Griffiths through OCR. First round of structuring and cleaning in txt by Danielle Chen (2021), after which Axelle Janiak structured the data in TEI format (2025).

References

Teeuw, A.. 1950. Hariwaṅśa: Vertaling en aantekeningen. ’s-Gravenhage: Nijhoff.