Harivaṅśa: Digital Edition — After the edition by Teeuw (1950)
Author of digital edition: Arlo Griffiths
Filename: DHARMA_CritEdKakavinHarivansa.xml
Language: Old Javanese
Repository: Nusantara Philology (tfd-nusantara-philology)
Version: part commented since without access_token with github actions api calls are limited – still working on it
Witness
Edition
invocationavighnam astu namaḥ śivāya
Canto 1 Śārdūlavikrīḍita
1.
ṅkānê śṛṅganikaṅ vukir ṅhulun amūjâmrih madevāśraya
dhyāyî prāpta bhaṭāra viṣṇu hiniḍəp muṅgvêṅ səkar paṅkaja
siddhāniṅ kalaṅə̄n prayojananiṅ aṅgəṅ dhyāna viṣṇvarcana
maṅgālāniṅ avətva bhāṣita maran maṅgəh sinəṅgah kavi
2.
ndā tan lena tikaṅ kathâjarakəna ṇhiṇ kastavan hyaṅ hari
rūm-rūmən gəlarən vilāpa kakavin muṅgvêṅ ləpitniṅ karas
ndan dūrân kavaśâmalar ṅhulun apan sinvī kinon de haji
śrī dharmeśvara digjâyañ jayabhayâpañ jāti viṣṇvātmaka
3.
tan saṅkê vihikan mara ṅhulun apan maṅgəh kaciryan tivas
puṣpāñjalya ri jə̄ṅ Janārdana juga ṅhiṅ don ikī tan vaneh
hetunyan harivaṅśaparva vaṅunən tūtən lalaṅvākəna
cihnāniṅ vinuruk-vuruk təkapira śrī lūn laṅə̄ riṅ laṅə̄
Canto 2 Jagaddhita
1.
ṅūnin kāla bhaṭāra viṣṇu dadi bhūpati pinakasurākṣaniṅ jagat
śūrânindya narendra kṛṣṇa paṅaran ri sira katakut iṅ parāṅmukha
vetbet soma hirêkihən kula tikiṅ yadukula vasudevanandana
sākṣat āmṛtaniṅ sarāt siran aveh sukhan aməjahi duṣṭadurjana
2.
təkvan rovaṅ irâṅəmit bhuvanavastu kakanira sirâpisaṅ hurip
khyātîṅ rāt baladevanāma paḍa tan hana siriṅanirêṅ parākrama
candrāditya maṅiṇḍarat karika liṅha ri siran adulur paḍâhaləp
pakṣânīrṇakənan musuh kadi pətəṅ hibək asaləsək in raṇāṅgaṇa
3.
ndan sāndīpani nāma saṅ yati paṅajyanira sira tikā purohita
maṅgəh yan pinakāṣṭaliṅga sira tūt sumaguṇan adhikāra riṅ sabhā
sākṣāt deva maheśvarâdadi sirânupama nipuṇa śāstrapāraga
aṅde duhkha sirê hyaṅ indra ri ləvihni guṇanira sasat vṛhaspati
4.
yapvan saṅ pinakāṅgarakṣa haji riṅ samara sahana saṅ vatək yadu
saṅ mantrī kṛtavarma sātyaki samâmava sira pinakādi nītiman
kapvânindya mahāprabhāva sira len balanira kadi siṅha sāyuta
svasthaṅ śatru hatur gajəṅdra śatakoṭi karika dinəmaknya riṇ raṇa
5.
don saṅ hyaṅ hari yan dadi prabhu sumādhya ri hilaṅanikaṅ durātmaka
bhoma mvaṅ ratu kaṅsa kālayavanâṅharu-hara təka riṅ kadevatan
yâṅde trāsa ri saṅ vatək hyaṅ akuyaṅ kadi jaladha ri meghaniṅ kapat
syuh denyân təkap iṅ kaśakti təkap i drəs i balanika yan panub lavan
6.
ndā tattvanya kasaṅkhya tan pəjaha deniṅ amara ṛṣi daitya dānava
aṅhiṅ mānuṣa śakti ta pva pinakāntakanika pavəkas hyaṅ īśvara
nāhan marma bhaṭāra viṣṇu manurun dadi ratu jayaśatru śaktiman
tan pendah surabahni riṅ gati lanâṅgəsəṅi musuh avarṇa sāgara
7.
tan dvân siṅ kalanâlilaṅ sakahananya pinəjahanirêṅ samaṅkana
kaṅsa bhraṣṭa sarājya kālayavana kṣaṇa gəsəṅ inupāya denira
aṅhiṅ bhoma turuṅ dinonira hinerakənira karaṇanya patyana
yapvan lagya hulahnya duṣṭa niyatanya vavanira rikaṅ yamālaya
8.
mvaṅ dug vyākula rakva buddhinira rañca ri gatiniran ahyun apriyā
ndā śrīmūrti hinerniran labuha marmaniṅ aṅaraṅ aṅə̄lakən smara
yâṅde tan huniṅān irêriya mahâṅinak-inak apa tan ya saṅśaya
aṅhiṅ lot kinirenirê hati saṅ adyah amuṅarana rāmyaniṅ pura
9.
ṅkānê dvāravatī ṅaranya vəkas iṅ nagara parama kādbhutâhaləp
bapranya sphaṭikâruhur kadi gunuṅ paṅadəg i gupuranya bhāsvara
aṅde trāsa larapnikaṅ maṇik apuy pinakapuca-pucaknya bhīṣaṇa
saṅ hyaṅṅarka tumuṅgaṅ arga mara liṅniṅ umulat iriyan sakêṅ adoh
10.
ṅkānê heṅ vataṅan təkêṅ alun-alun maṇimaya vinaṅun paḍâruhur
sākṣāt parvata bahni kapva hiḍəp iṅ lumihat i mahatəpnya kañcaṇa
rantun-rantunan iṅ ghanâjajar aniṅgilis i nagaraniṅ samīraṇa
məltuk piṇḍa kukusnya muntab umarêṅ laṅit amaravaśaṅ surālaya
11.
riṅ jro pañcabale turuṅ sahananiṅ vaṅunan inuparəṅga riṅ tatur
aṅlīlā kayu kalpapuṣpa satatâsəkar asəmi tinandur iṅ natar
kumbannyâṅrəṅ arūm tumepaṅavatiṅ mrak akirab i pucaknikaṅ gaḍuh
darpânavvaṅ ariṅ ri tan panas iṅ arka tinavəṅan i tejaniṅ maṇik
12.
riṅ tāman talaganya sāgara pamanya riṅacaṇa karaṅnya tūt sisi
nūsanyâlaləh arja sə̄k alas-alasnya kusuma sumavur marêṅ bañu
prāsāda sphaṭikê təṅahnya kadi mandaragiri ñamut iṅ ghanâruhur
pūcaknyôjvala candrakānta minahā səpə-səpərananiṅ niśākara
13.
lor vetanya gunuṅ-gunuṅ hana mahantən aṅililan adoh tiniṅhalan
āpan deni ruhurnya lāgi paran iṅ ləṅəṅ alək amilaṅ pasir vukir
vvaṅnyâṅgīta hanâṅgupit lali maṅə̄ lumihat i ləṅəṅ iṅ nabhastala
leṅləṅ ta pva bhaṭāra sūrya ri səḍəṅnira humalivat aṅrəṅə̄ kiduṅ
14.
len têkaṅ paricārikā sahananiṅ vvan i daləm alaṅə̄ macaṅkrama
təkvan tan vruh i bhedaniṅ vəṅi lavan rahina təkap ikaṅ maṇiprabhā
vyarthaṅ sītakarâkucəm kadi kameraṅən i mukhanikaṅ varāṅganā
āpan tiṅgal ikākutapva tuvi rājasa bari-bari pinraṅ iṅ halis
15.
maṅkā yan kahaḍaṅ marêṅ paṅuṅaṅan mədalakən i liriṅnikâṅlare
aṅras tvas pamuputnya pahyas i səḍaṅnya haṅun-aṅun arumpukan səkar
ndātan saṅka ri mākarāga niki duṣṭa kira-kiranikâpa kantara
ūyut riṅ mulatê hajəṅnya niyatā kalara lagi kasaṇḍuṅên ratha
16.
hīṅanyan taya manda-manda sahanêṅ nagara maṇimaya prabhāsvara
ndah svargâṅavatāra ta pva ya hade siluman iki panarkaniṅ mulat
bvatniṅ bhoga kunaṅ pitanya ḍavuh iṅ kṣititala tumibā sakêṅ laṅit
paṅliṅganya narendra viṣṇu sakalânurun amaluyakən jagaddhita
17.
ndān aṅhiṅ hiki citta saṅ prabhu sarāga ri gatiniran ahyun apriyā
təkvan śrī baledeva yan huvus asakrama rara hayu rājaputrikā
maṅkin tâsəmi rāganiṅ hati vavaṅ lumalay asəmu luṅgah iṅ gaduṅ
agyâvətva səkar paveha riṅ akuṅ malara tiki manəmva rambatan
18.
riṅ tāman sira yan maṅə̄ sahaja rañca katuridan i rāmyaniṅ kapat
rāgī deni patərnya mandra karəṅə̄ sapaṅəsah iṅ akuṅ kinolakən
mātrâṅras larap iṅ naṅeṇḍah alaṅə̄ raga-ragaṅ anilib kənêṅ iraṅ
tān akveh rarab iṅ rərəb hana saluhniṅ apilara kapəñcar in kuku
19.
maṅkin bhrānta rimaṅ-rimaṅ manahirâmaṅu-maṅu lali tan kəne paṅan
deniṅ rāga huvā tan andəl apa tan vihikananiṅ iniṣṭi konəṅa
mantən vruh riṅ anāgatā mvaṅ irikaṅ kira-kira dadi janma mānuṣa
ndan yatnân vinarah ri tattvanira ṅūni karaṇanira tan baraṅ priyā
20.
liṅsir pvaṅ ravi rəb ḍataṅ ta sira nārada sukha ta manah narādhipa
yatnâṅasvakən arghya pādya saha cāmana saha sərəh arja riṅ kajaṅ
ojar bhāgya ta yan sinanmataṅ asevaka ri ləmah i jəṅ mahāmuni
gə̄ṅ bhāgyan juga rānaka mpu ri ḍataṅ yativara kadi hisniṅ āmṛta
Canto 3 Upendravajrā
1.
na liṇnira ndah sumahur maharṣi
uḍuh prabhuṅkv arja dahat vuvusta
vruh i ṅhulun yan haji viṣṇumūrti
ya hetuniṅ prāpta taman vənaṅ sah
2.
səḍaṅta ṅūnin dadi rāmabhadra
yatna ṅhulun denta vineh sukhâgə̄ṅ
hana pva yan kṛṣṇa dadinta maṅke
kaṭuṅka tātan valəsa ry asihta
3.
tuvi pva saṅ nātha səḍəṅ prapañca
atən tuməmvākəna mūrtiniṅ śrī
huvus tikâjanma viśeṣakanyā
nda rukminī nāmaniran jayêṅ rūm
4.
prakāśitan bhīṣmakarājaputrī
tuvin pakebv ī pṛthukīrtidevī
ndi saṅ prabhū tan vruha ri svavarga
kunaṅ yayan mājara taṅ bhujaṅga
5.
kakinta saṅ kuntabhojādhirāja
sirêkahən mānak anāma kuntī
makāri rāma prabhū len rva seriṅ
śrutaśravā mvaṅ pṛthukīrtidevī
6.
śrutaśravā reṇa narendra cedya
samogha kədva hyunirê suputrī
təlas jarāsandha hiner avidhya
hapan sirâṅhiṅ pinisiṅgih iṅ rāt
7.
kunaṅ pasambandhan ikā mamakṣan
sakêṅ kaki śrī basu nāma rāja
sirâvəka rvaṅ siki bhūmipāla
vṛhadratha mvaṇ dhanaghoṣa nāma
8.
vṛhadrathâputra ri śatru nātha
nyataṅ jarāsandha mahāprabhāva
saṅ iṅ kapiṅ rvâvêka cedirāja
mataṅnya tan len mamisaṅ paḍâtūt
9.
hanan pva saṅ nātha hasep[p]ramāda
sirêka tâtūt ya marā ri cedya
na liṅ maharṣin pamuhun visāta
pralīna riṅ sthāna nirākisāna
10.
nda têki sampun vinarah saharṣa
suməṅ rarasniṅ hati ləṅləṅ onaṅ
byatīta mantuk sira tan vivākṣan
lalūṅ dinaṅ ratri huvus kalalvan
Canto 4 Kāmamālā
1.
sakatambay eñjiṅ irikā narapati makire lumampaha
ḍatəṅêṅ sabhā nṛpati bhīṣmaka maṅalap i ratnakanyakā
ndan aṅel sirâṅiṅət-iṅət ləkasaniṅ umarânuṅ enaka
yadiyan panomaha hade matiki tan ulah iṅ tulus jaya
2.
mvaṅ ikin təkâlurugan aṅruraha nagara tan tahən hati
valatən ta saṅ rara kisapva lari saphalaniṅ jayên raṇa
tunaraśmi tan hana laṅə̄nya luput i raras iṅ karāsikan
viphala prayāsa rakət iṅ smara turida ya tan paluṅ laṅə̄
3.
ya mataṅnya yukti naya sūkṣma ləkasakəna liṅnirê hati
kirimən vilāpa sakarəṅ paṅavihikana kūṅ i putrikā
yan umom prayojana maran hañaṅakəna ri tambvaṅ iṅ vulan
athavā yadin vihaṅa tan vuruṅa vəlinən iṅ praṅ adbhuta
4.
tadanantarā dələ-dələn mara siraṇ utusən lumampaha
bhayaniṅ havan ya katahā palagan alas atītadurgama
ya mataṅnya bhṛtyanira kāsihira hinaranan priyambada
yatikā kinonira səḍəṅ vinisikan irikaṅ prayojana
5.
paṅucapnirân laku silih sakarəṅ iki manahku tâgya sih
ndak utus parā ṅkana ri kuṇḍinanagaranirârya bhīṣmaka
hana rakva ratnaduhitā kəmitanira səḍaṅ manohara
yatikôpadin səmuni kūṅnya maran ahalən iṅ vulat maliṅ
6.
yan alūṅa sinvam iṅ aśoka vinisikan i gəntər iṅ patər
ḍatəṅā kuləm haku hanīsa sumilib iri tambvaṅ iṅ vulan
yan iṅe lvir elika səkarniṅ asana kinirim-kirim riris
kayuhənkva tapva rurahən sakahanan ika tan tahən laṅə̄
7.
na vuvusnirâsəmu kalib tuhun ikaṅ inutus vicakṣana
vruh iṅ iṅgita ndan amuhun maluy aris avuvus kṛtâñjali
mvaṅ ikaṅ vilāpa vinavanya saha kanaka ratna bhūṣaṇa
pva ya si pravīraja ṅaranya ya dulur ika rākṣakêṅ bhaya
8.
avivākṣitan mara lakunya lavan ika lavasnya riṅ havan
naranātha kāri sivuhən savəṅi-savəṅi saṅśayâləṅə̄ṅ
hana yan mahâṅikət-ikət panalimurira ləṅləṅ iṅ hati
pamavan ri kiṅkiṅira tan dva luluy avətu sambat iṅ rimaṅ
Canto 5 Jagaddhita
1.
māskv induṅ riṅ apan katiṅhalana rūmta vinuni ri kalāṅən iṅ kapat
romantêki hanêṅ ghanâhirəṅ avas kahanan i paṅucapta riṅ patər
byaktā həntinikaṅ niśākara mukhanta hinəmuk-əmukan himânipis
kiṅkiṅkv āṅalaya ndatan pagaməlan tuna-tuna muharâṅgagap tavaṅ
2.
yan petənkva manis-manista niyatêki hana ri madhuniṅ səkar miṅiṅ
mvaṅ rūm-rūmta ri sāriṅiṅ kusuma tan vuruṅ amənuhi harṣaniṅ rimaṅ
təkvan lakṣmya raras-rarasta ri hatiṅkun umulati laṅə̄niṅ ambara
āpan tapvan avas hajə̄ṅta hinajap lagi dadi kakavin sakêṅ hiḍəp
3.
nāhan vastuni denirâṅikət-ikət ginuritakən i pattraniṅ puḍak
tan saṅkêṅ kinire mijil-vijil iṅ ambək abayaṅan anūtakən laṅə̄
gəṅniṅ rāga kunaṅ ya kāraṇanikan lagi vinaca-vaca ndatan padon
mavvat bhrānta hanan maṅə̄ karakətan sira maṅucap-ucap lavan tika
Canto 6 Sragdharā
1.
byātītan saṅ maṅə̄ herakəna sira kakuṅ rukmiṇī têki varṇan
tan ryamban bhrānta ləṅləṅ sira muvah alaṅə̄ śoka tontonən onaṅ
āpan jātismara vruh ri kacaritanira śrīmahājanmakanyā
tan don iṅ ṣaḍpadêṅ campaka pinalarirê mūrti saṅ hyaṅ hupendra
2.
hetunyan rājaputrī dadinira hararas katvaṅ iṅ puṣpa sālas
təkvan śrī bhīṣmaka khyāti yayahira jayânindya śūrêṅ raṇāṅga
marmanyan sə̄k ikaṅ mas pirak i sira lavan bhūṣaṇânekavarṇa
tar sākṣāt svarga rîkaṅ ləvih i haləp ikaṅ taṅ kaḍatvan bhinukti
3.
ndātan pâṅde sukhê tvasnira sivuhən apan tan tumon janma saṅ hyaṅ
tovin sampun karəṅvâta siran atəmahan kṛṣṇa śūrânivārya
nāhan tâṅde rimaṅ ndin vənaṅa lumihatâpan sirâdoh saka ṅka
priṅgâlas lvah tuhun durgaman ahələtira ṅhiṅ katonêṅ paṅipyan
4.
maṅkin ləṅləṅ sira bhrānta mahas aməṅ-aməṅ riṅ taman karva ceṭi
ṅhiṅ kāsih kesarīnāma vihikan i hulah sânukânê suputrī
ndān mūlanyâharəp milva pəjaha ri sənəṅnyâṅləṅəṅ riṅ vanâdri
sihniṅ reṇâṅajap kāraṇanika vinavê jəṅ nirâpan təkāsih
5.
ri vvitniṅ nāgapuṣpa ndan irika ta sirâliṅgih aṅlīla-līla
tan kevə̄h sākni siñjaṅnira gəluṅ inurâvrā mure mrik vaṅinya
tan sah saṅ kesarīn aṅrahat aṅisapu jə̄ṅ samby anandāni kambaṅ
lālityâṅlalanâṅgīta kakavin añənər tan humuṅ mar svaranya
6.
milv āśā kāsrəpan taṅ taman i səḍəṅ irân ləṅləṅ aṅlih prapañca
osik taṅ cāmarân tiṅhal i gəluṅanirâsāk tibâvrā səkarnya
ron iṅ mimbâkədal marma ri ləməs i tikəlniṅ halis yan kumiñcaṅ
riṅ ve nīlotpalâlum kapati luru mihat riṅ matârum lurunya
7.
lvir prāptânambaha vvaṅ lumihata ri sirâmānuṣārāja saṅ hyaṅ
sākṣāt śrīniṅ taman lālana mijil aha van sāriniṅ nāgapuṣpa
ndān hantukniṅ kavīndrâmrih ajapa kalaṅə̄n iṅ karas nityakāla
ndah nāhan paṅhiḍəpniṅ vvaṅ i siran ahajəṅ piṇḍa mukṣan pinaṇḍəṅ
8.
ndin tan bhrāntā tumonê kukuni sukuniran katraṅan səṅnya kumram
vintaṅ sankêṅ laṅit lvirnya tumurun umusap jə̄ṅnirapinta kāsih
riṅraṅnyan duhkha saṅ hyaṅ vulan asəpi kucəm rukṣa deniṅ mukhârum
marmanyâsvī tuhun kevala tan inubhayâmrih ta yâṅhera seva
9.
tuñjuṅ baṅ līṅaniṅ vvaṅ pinususira huvus cūrṇitâṅde ṅrəs i tvas
doṣanyaṅ mavvaṅ edī luṅid i matanirâpan hana kveh mirahnya
ndān rukṣâlah sadeniṅ karatala ṅuniveh lambay aṅras lavənya
cihnanyan sor matanyânalahikalayatandenirâpan vah iṅ rūm
10.
ṅūnin dug pūrṇa hyasnira karika hanâmaṅpaṅê rūmnirâṅras
maṅke tapvan vinahvan kusuma yayan arəs deniraṅ rājalakṣmī
nistanyan lolya deniṅ mata lumiriṅ apan kāvaran kəmbəṅ iṅ luh
ndān endah maṅkin aṅde raras i hayuniran lvir liṅir mas katampvan
11.
ndā tan vruh kesarîkā karaṇanika rimaṅ bhrānta ləṅləṅ viraṅrvaṅ
ndiṅ rāgâṅrəñcəma tvasnira ri hiḍəp ikâpan sirêlik riṅ eraṅ
sakvehniṅ rājaputrâṅhapti kiniraṅiran ratv adhīkākhya tovi
siṅgih vvaṅ kārtikântyanta ririsira tuhun maṅkin aṅde kalāṅən
12.
maṅke pvan śoka himpər katuridan aṅaraṅ lvirnirân bhrāntacitta
ndan prāptânūkṣma niṣkāraṇa manahira yan mohitâlə̄k aṅuṇḍəṅ
siṅgih ganyêki yan sampayira riṅ aṅajap marma denyân ulah kuṅ
aṅhiṅ têkī pasambyâkəna ri saṅ anarik rāga yan marya ləṅləṅ
13.
nāhan liṅnyê daləm tvas ndan iki saṅ aṅaraṅ maṅkin ūruk prapañca
tan harṣê nyāsaniṅ tāman avukir alaṅə̄ len raṇunyârja ləṅləṅ
abhrā taṅ pañcuran mas maṇik i təṅah ika nūsa śobhâmahantən
vyarthâpan tan katon saṅ rum i maṅirisirânīs umuṅgv iṅ natarnya
14.
taṅehniṅ kūṅ yadin tūtakəna hiḍəpiran mantuk aṅlih lumampah
sampun prāptê gṛhâraryan i taraban ikaṅ pañcaratnâṅudoda
guṇḍik sakvehnya ceṭī pada marək i sira mvaṅ vvaṅ ālālanâmbək
ndātan tambê putəkniṅ hati linipu-lipur maṅkin aẉde prapañca
Canto 7 Vasantatilakā
1.
tatkāla ratnaduhitā rika śokacitta
saṅ kesarī prihatin epu sirâsumâlək
nāhan mataṅnyan aharəp mijilêṅ kamantyan
paṅlālananya putək iṅ hati tan vruh iṅ de
2.
ṅkā sādarâmuhun i jəṅ naranāthaputrī
leśyâṅlavā-lavadan onaṅ arāma-reṇa
sampun sirâṅubhayani rasikin lumakva
saṅṣipta lālana mijil ya sakêṅ kaḍatvan
3.
ndā rī sāmantara ḍatəṅ pva ya ri svaveśma
ṅkā tan priyambada kathañcana yā kapaṅgih
və̄ṅiki rakva təka somya lavan dulurnya
sampun pralabdha tinamuy-tamuy iṅ svavarga
4.
saṅ kesarî vulat avanva giraṅ vulatnya
ndā saṅśayâparəpəkan təkap iṅ tumiṅhal
vruh yan priyambada ṅaran rasikā kapaṅgih
aṅhiṅ ta ya syapa kitâri kadi vruhâku
5.
ndan rakva tiṅkah ika sāvaṅanan gatinya
tuvyâmisaṅ silih asih ta ya ṅūniṅ anvam
ndan saṅ priyambada karîpatiniṅ bapênduṅ
luṅhā ta yâṅusiri jəṅ naranātha kṛṣṇa
6.
maṅke pva yā vahu katon karaṇanya marma
duh saṅ priyambada kitâri kadî paṅipyan
eṅgal kitâtuha sulakṣaṇa nirvikāra
antən ndi saṅkani bapaṅku ləvəs lulutku
7.
oṃ kesarī kaka sabhāgya kitan kapaṅgih
nohanku tan sipi pilih phalaniṅ brataṅku
vvaṅ pamrih i ṅhulun i jəṅ naranātha kṛṣṇa
aṅhiṅ sihanta palarən ta kasevakaṅku
8.
śrī kṛṣṇa ləṅləṅ aṅaraṅ kaka tan vruh iṅ de
bhrāntâlaṅə̄ katuridan kəna rāga tībra
ndan rukmiṇī sira tikā kalulut narārya
aṅhiṅ kitā ta pinalarku marā ri devī
9.
duh masku durgama ri donta ləvəsniṅ evəh
siṅgih tuhanku marikā sira ri vruhanta
nāntən sakê sira marêki ḍataṅku maṅke
tovin məne ṅvaṅ umulih sira tan vənaṅ sah
10.
nistanya maṅkana yayâkv avədî panonta
devī sirâsilih i kāptyan irêṅ pralāgi
nyâpan tahan rari sirâririsê tuhanta
byakta ṅhulun kavuyuṅan mapa tôlahaṅkva
11.
oṃ tan salah kəta vuvusta tuhun sihanta
kədyâku yan kita vaśâṇucapê suputrī
sambat nareśvaran akuṅ ya ta tâtəkākən
āpan pəjah sira yatan hana sih suputrī
Canto 8
1.
masku mapa kunəṅ ikan ulaha
ri gatinku kepvan apa tan vanîrika
təkvan i viṅit i manah saṅ arūm
kadi megha riṅ turida mogha yâriris
2.
va təlu maraṅ akūṅ ri sira
hana rājaputra ṅuniveh ta saṅ ratu
tan hana rari maṅənê tvasira
lagi keraṅan sahasa yâtəvas taṅis
3.
nantən iki ri paṅutusta rari
ri təkaṅkva mājara ri jəṅ nṛpātmaja
tan hali-halina manahta rari
pəjaha ṅhulun ya tan akūṅ sirê haji
4.
bhāgya tulusakəna sihta kaka
vala cihna simsimira denta sūṅakən
kṛṣṇa pañələk iki mūlya təmən
tulusaṅ narādhipa tikī təkê sira
5.
len vacanarasa vilāpa muvah
pituvin ginopita riṅipta riṅ tatur
marma rasaniki pirəṅvakəna
palar aṅravat-ravata luh kuməmbəṅa
6.
ndan yan umiṅisa sirā ya riris
tan agadgadaṅ nuvala rāga saṅ prabhu
eraṅ an uripa vuvus nṛpati
ḍatəṅā liṅīra gitanyaṅ apraṅa
7.
tan viluma sira təkaṅluruga
ndan ikā vilāpa sakarəṅ təkākəna
sampun ika pavarahaṅkva kaka
laku śīghra śīghra kita herən i ṅhulun
Canto 9
1.
anten ṅhiṅ sahuraṅkva hayva tâgya
evəhni ṅvaṅ anəmva kāladeśa
yogyān antyakənanta līla-līla
denyâlobha lavas lamun kasiddhan
2.
yan ṅvaṅ paṅdadakê manah suputrī
ṅkā prāptānira madhyaniṅ samudra
antaprāyanirâtərəh riṅ āmbək
ajro durgama yan pənuh kalaṅən
3.
yadyan sāhasanâta de narendra
svīkāran valatən rikeṅ kaśaktin
noraṅ rāsika duhkhavṛddhi denya
byaktaṅ praṅ niyatêki karṇaśūla
4.
enak tâṅ akirê ri kūṅa devī
vruhni ṅvaṅ maṅənāna kāmalolya
rūmrūm śrī naranātha lot karəṅva
rūpa mvaṅ guṇa len rarasniṅ ambək
5.
yan sampun kahiriṅ manah suputrī
ṅkā prāptā naranātha hayva lupta
rəsrəsniṅ mahañaṅ-hañaṅ ya bhuktin
sūkṣmāniṅ sari tambvaṅ in śaśāṅka
6.
ndā nāhan tikaṅ enakê kakanta
yan yogyâṅləganê manahta māsku
ndan ṣantabya matêki hayva cəṅga
jāti ṅvaṅ mavikalpa gəṅ viveka
7.
an maṅkā pva kakâhajəṅ vuvusta
oṃ oṃ lah sahaṅənta siṅ sayogya
ndah nāhan paṅucapnya karva somya
tovin tan hana ya vruhêṅ samaṅka
8.
sampun pvâhayu denikâviveka
luṅhāṅ kāla səḍaṅ taḍah kamantyan
byātītan tinamuynya gātinika
sarvâtyanta haləpnikaṅ bhinukti
Canto 10 Kusumavilasita
1.
riṅ tadanantara pva ri huvusnyan amaṅan aṅinum yathāsukha
yatna ta kesarī muliha sampun ikin amuhun iṅ yayah bibi
prāpta nikîṅ dalem nagara somya dumunuṅ i narendraputrikā
marma giraṅ nirêriya sumāmbutakən ulih-ulihnya campaka
2.
ṅkān hana kāladeśanira tan hana marəki sirên samaṅkana
de ni vinit nira n pati vival dali-dalihan i riṅran in hati
nhih hiki Kesarī juga kasanmata samara nira tatan kasah
praya n ahop matan vruh i kirê kira-kira ri sakaptyan in tuhan
3.
kālanirân hanêṅ gṛha kathañcana sira humucap tuvuhnira
himpər aśokapādapa sanāgakusuma səḍsəṅ iṅ labuh kapat
ndan viphalân hanêṅ nagara piṇḍa sukət alas arəs bhayênaka
riṅ kahanan hana vruha mənen amijilakəna harṣaniṅ rimaṅ
4.
maṅkana rakva vastuni vuvusniṅ asəmu-səmu rāga gopita
ṅkā tika kesarī məḍarakən paṅutus ikaṅ ari priyambada
dyah lihatiki sambat i manəhta humatura ri masku sanmatan
tan tikəlā halis rari yadin salaha vacanani ṅhulun tuhan
5.
raśmini rūmnikaṅ kusuma campaka vinahəlakənta riṅ gəluṅ
rāmya sumāvəṅinya rari maṅkin amuvuhi laṅə̄nyane kita
ndan kadi saṅkriman tiki gatinya pəgata tika kiṅkiṅ iṅ maṅə̄
āptyakənê rarasta niyatanya humaləsana ri dyah i ṅhulun
6.
ndan sira sah hatur səkasâṅajap aṅajuma saknikaṅ gəluṅ
saṅ vinuvus pravīra harimūrti ratu taruṇa katvaṅ iṅ sarāt
khyāti sirê priyambada manisnira maṅucap aron aluṅ laṅə̄
saṅ subhagâjayêṅ raṇa litūhayu manulusa muṣṭiniṅ kavi
7.
ndan sira tַtâṅutus humatur aṅhyaṅa turunana sihta sanmatan
lvir səminiṅ tahən sira lume pinanasan i lulutnirê kita
tībra kakiṅkiṅan sira tuhun hudanana rari raśminiṅ guyu
rūmta manis mapiṇḍa madhumāsa divāsaṅ ariris tunêṅ vəlas
8.
len pva ya cihna simsimira kṛṣṇa pañələk iki mūlya tan sipi
təkvan ikiṅ sujīvita nirâmaratimaya maṇik ya bhāsvara
tan yatikîbu tumbasana kaprabhunira juga kagrahêṅ kita
mvaṅ sira rakva vastu hulunânəkana sakaharəpta liṅnira
9.
yan hana śuddhi rakryan i sirâvəlasa ri panaṅisnirâṅrimaṅ
dūtaniraṅ priyambada ṅaranya rari maluya mājarê sira
hayva ta masku tan duga-dugân hana turunan i sihta riṅ maṅə̄
rapvan anīsa maṅkata kitâhañaṅa vijil i tambvaṅ iṅ vulan
10.
maṅkana liṅnikā ndan apiduhkha tiki sira narendraputrikā
heva miṅe sira dyah i mahârəṅu-rəṅu səmuniṅ mukhâmirah
ndān avədin katiṅhalana garjita karaṇaniran dadak vival
sotan apan hanâyam-ayaman lagi vinuninirê daləm hati
11.
tattvanirêki ṅūni hana riṅ haripada kavəkas nirāśraya
deni lalis bhaṭāra layat aṅdadi ratu tan asih maṅaryakən
marmaniran mahânuturakən dadinira tiki rājaputrikā
ri hyunirâmaləs-maləsan elika ri hanani kūṅa saṅ prabhu
12.
ndah yatikā nimittaniran eñjuh apicala tikəl halisnira
lvir tuhu denirâbvat i manah rasa tan uvah i somyaniṅ hati
rī vəkasan mijil sira tuhun saṅ aṅucap ikiṅ āri keraṅan
tovi turuṅ tulus raras ikaṅ vacana viphala tan rinəṅvakən
13.
suṅsutira pva ṅūni lagi tan vənaṅ inimur-imur gəgət sərəh
məṅgəp acum kuraṅ vuvus i len i vuyuṅira yayâpuput pati
kāraṇa kesarī kapənətan kadi kaluputan epu riṅ gati
mogha salah tahâṅaṅən-aṅən kadi-kadi rasaniṅ praṅən məne
14.
ambəkira pva dhīra ri panūtən i manahira māri suṅkava
mon tuhu tan hanaṅ turidamātra ri hatinira tan ya saṅśayan
təkvan ikaṅ vilāpa hana nirvigatinika turuṅ təkê kita
marmanirâkirê sakaraṇanya vacanənira paṅgilâpriya
15.
vvantən ulihnirâkira-kirâhayu sumilib anūkṣma tan kara
raṇḍi malar kasaṅ-kasaṅ i pahyasanira sumaji tahas kuniṅ
ṅkāna tikaṅ vilāpa sinuvəṅ kinəkəsaṅ i daləm ginopita
kālanirâhyas arja niyatanyan arəs i sira kevalâdara
16.
sampun areh mijil ta rasikâsəmu sumar i vuyuṅnirê hati
yatna dumeh si kesari humer valuyani sihirā sinevaka
tan vuvusən gatinya kalaluṅ divasa ri huvus iṅ ḍavuh pitu
somya tibāṅ laluṅ masanirâhavu-havu marikâ samaṅkana
17.
tan dva sirâdan ahyasa tuvī sumaji sahananiṅ səkar miṅiṅ
yatna marək ta saṅ kaka-kakâṅharəpakən atatā yathākrama
ndah ri səḍəṅnirâhyas aṅalap crəmin inunusirêṅ kasaṅ-kasaṅ
ṅkā tumibāṅ vilāpa ri harəpnira kadi-kadi sasmitâṅliṅa
18.
manna lihatnirêriya tuhun vətuni manira hārdha saṅśaya
āpan abhāva dāṅunidaṅū sari-sari nora maṅkana
vruh yan upāya saṅ kaka nimittaniran asəmu harṣaniṅ mulat
tan kagilaṅ-gilaṅ nda tumuluy vinacanira kinubdha tan humūṅ
Canto 11 Jagaddhita
1.
ḍuh saṅ hyaṅ-hyaṅ i rāmyaniṅ masa kapat piturun i leṅeṅ iṅ pasir vukir
saṅ muṅgv iṅ hatiniṅ maṅə̄ saṅ inamər tinulisakən i patraniṅ puḍak
saṅ sākṣāt makamūrti luhniṅ aṅaraṅ saṅ amasi laraniṅ smarātura
saṅ sāhitya kinonaṅ ānuṅ agave panaṅisaniṅ anūtakən lulut
2.
paṅhyaṅniṅ kəna rāga vastu huniṅan tuhun ana vara sihta sanmatan
saṅsārânahəniṅ prih iṅ hṛdaya mūrchita linaran i śaktiniṅ smara
mantaṅ māti kakiṅkiṅan karakət iṅ turida bəsur aṅə̄lakən laṅə̄
nityâṅanti rarabni luhta yatikâmṛta sira pakənê tvas i ṅhulun
3.
yan kevantəna tan hanâta vəlasanta riṅ aṅajapi rūmta kāsihan
denyânūt pakahan hunaṅku rari sanmata masira rarashalūlakən
mon yan dadya virāga muṅgva ri gəluṅ maṅəmita vaṅiniṅ vahəl mənur
astām yan vipathâpa rāmyanikin āpti liriṅ i mata saṅkaniṅ taṅis
Canto 12 Kusumavilasita
1.
nāhan ikaṅ vilāpa tumanə̄m i hatinira narendraputrikā
yeka liṅe harūm muhara līla sira lumuru citta vah laṅə̄
maṅgəh asambhavāśan apanas tvasira ri dilah iṅ smarānala
maṅkin atis kunəṅ rəsəp apan lagi siniram i hisni luhnira
2.
ndan vara kesarī tiki hanâṅiṅətakən aṅənəs ndatan katon
tan katəṅər mahā mahaliṅan saka lumiriṅ aliṇḍuṅan taviṅ
vruh ri manahniran katuridan kinəkəs iṅ ati tan vināhyakən
mogha pinet kinārya kinalīṅana vinuni kasəṅgu-səṅguhan
3.
rī vəkasan təkaṅ vəṅi ləpas hyaṅ aruṇa kapaṅulvan iṅ vukir
himpər arāryan iṅ gəgər anolih i saṅ aṅaraṅ epu riṅ gati
vetni vəlasniran hali-halin ta kunaṅ i lara saṅ katiṅgala
mātra suməṅ sənə̄nira katon kadi lumiriṅ anaṅya-naṅyakən
4.
rep rumahab tikaṅ pətəṅ avaśya vijil i hati saṅ nṛpātmaja
śīrṇa kagunturan paməvəh iṅ turida kaḍəḍətan raras hati
yan tan ikā pilih təmahan iṅ vacanarasa vilāpa riṅ tatur
donya marā sirā maṅən-aṅən savəkasan ika medi riṅ rimaṅ
5.
ndāh irikan mulih sira ri pamrəmanira sakuləm taman kəjəp
glāna məhāh sirâkusikan epuh iṅ ulaha sumuṅkəm iṅ tilam
tan sipi tisnikaṅ hima sumandan i sira dumadak təkâpanas
sampayirên smara nda sumarik ri sira sahana mogha maṅlare
Canto 13 Śārdūlavikrīḍita
1.
luṅhȧn kāla təṅah kuləm səḍəṅ akəg nidrā vvaṅ iṅ jro kabeh
norâtaṅhi salah sikinya paḍa mūrchā tībra deniṅ harip
mvaṅ ceṭi bilalâturū paḍa lukar siñjaṅnya norâṅhavər
lvir papraṅ vanitā pva dṛvyanikahən kāry añjəlag kesisan
2.
saṅ hyaṅ sītakarâlaṅə̄ vahu mijil tumraṅ suməṅ riṅ laṅit
lvir heñjuh masaput-saput limut asoṅsoṅ megha rāgah nipis
eraṅ ganya siran tumona mukhaniṅ strīṅ kāriṅ antahpurā
sugy ataṅya hiḍəpnirêriya mataṅnyâliṇḍuṅan parvata
3.
saṅṣiptan sira saṅśayâruhur avas tan kāvarā(n) nīrada
sākṣāt hrū hyaṅ anaṅga bhāsvara mahâhyun matyanaṅ vvaṅ laṅə̄
trus kavrâlaradan tikaṅ pətəṅ arəs luṅhâṅumət riṅ gihā
len prāptâhakin i vvaṅ amrəm atəmah svapnâmaṅun lālana
4.
maṅkin rāmya tikaṅ pradeśa kadi sə̄k harṣan kasəṅvaṅ vulan
akrab-krab hima taṅ tahən saha kucupnyâṅras asuṅsuṅ guyu
oṅsil kadya girahyasən ləməs i sinvamnyâṅəḍal kāṅinan
mraknyânavvaṅ i pasyaṅ iṅ tuhu-tuhu sinraṅnikaṅ caṅkiluṅ
5.
parṇah lor akətər patərnya dinulurniṅ varṣa tan karkaśa
tapvan byakta kilatnya mātra lumarap sākṣāt kəḍapniṅ rəməṅ
kadyânaṅhi rimaṅ tumiṅhalana paṅjrahniṅ səkar kābunan
rapvan bhrānta mapâmbəkanya kalaṅə̄ mūrchân panaṇḍaṅ karas
6.
tan ryamban tiki kesarī ləṅəvn aṅunṅan rī vijilniṅ vulan
śokāśā ri vuyuṅ narendraduhitā tovi pva yā tan liniṅ
hetunyâməṅ-aməṅ mahâṅlipu-lipur ndā tan panambaṅ lara
maṅkin śīrṇa rəmək hatinya dadi luh tan pântarâṅher-tali
7.
ri vvitniṅ taru pārijāta rasikin glānânaṅis tan humuṅ
asrət mâr ahirit svaranya səsəgən haṅrəs-ṅrəs amlad hati
sambatnyā suməsəl svakarmaniki tan vruh rī pəh iṅ sevaka
nāhan hetunikâmuvus layat amūr aṅdoha sākêṅ sabhā
8.
ndan devī sira tâṅlilir kadi tinaṅhinyan təñuh tvasnira
suṅsut-suṅsutira pva yan tuhu-tuhun moghâharəp riṅ taṅis
saṃsārāniṅ akuṅ rimaṅ-rimaṅaniṅ bhrāntâriraṅ donira
nāhan taṅ vvaṅ arājasâgələm amet rañcāniṅ aṅgə̄h unaṅ
9.
maṅke pvā kaka kesarī kavaśa deniṅ bheda duhkhaṅ smara
ndā tan yogya matêki tan hari-hariṅ puṅgəl pisan taṅ laṅə̄
nāhan marmaniran mijil gəyuh anambyâṅdāni siñjaṅ lukar
tan kevə̄ lukar iṅ gəluṅ saha səkarnyâvrā tibā tūt havan
10.
eñjuh prāptanirâkisapvan umusap luh saṅ vimūrchânaṅis
ayvāsah kaka riṅ kapāna vənaṅaṅkvâdoha saṅkê kita
ndan prih rakṣa tuvuhku ton iṅ asanâṅluṅ vāhu kambvan patər
eman rūmni sariṅya tapvan anəḍəṅ mūrchā kənêṅ ṣaṭpada
11.
nāhan liānira riṅ sāmantara sirâsyaṅ mañjiṅê jro puri
enak rī vəkasan manah rasiki saṅ nityānireṅ kuṅnira
olih rakva savuṅ tənuṅnya pəjahan tan vətva kiṅkiṅnira
maṅke ndin luputaṅ virāga ri gəluṅ rūmrūmnikaṅ kesarī
Canto 14 Mālinī
1.
avicarita ri sampunyân liniṅ de suputrī
rahina vəṅi tan imbā lālanâriṅ halolya
hanan aṅulih-ulih śṛṅgāra sojarnya siṇḍyan
saha guyu midəm aṅde rañca tasvā rinəṅvan
2.
tuvi siliṅ iriṅ ambək rakva ya mvaṅ suputrī
səmu-səmunira konaṅ kavruhan vruh mapaṅgil
hinənəṅakən acumbv¶aliṅ liniṅ mogha cəṅga
turida valəsana pyah kuṅnirêvəh tinūtnya
3.
pira ta lavasirâməm harṣa rūmembya rūmnya
nda tucapana ta dūtā nāradâtyanta duṣṭa
ḍatəṅ avara-varah riṅ śrī jarāndharāja
ri gati bhupati kṛṣṇân pakṣa bhaṅgā ri devī
4.
vuvusira madhurârūm he jarāsandha nātha
ṅhulun alavas akiṅkiṅ hetuniṅ prāpta maṅke
tuvi kasəpə-səpər ṅvaṅ lālanâlīla-līla
para ratu pira hiṅ deśâhasâsiṅ kavanva
5.
irika kami kapūhan maṅrəṅə̄ kāstavanta
para ratu paḍa matvaṅ kapva bhaktī manuṅkul
kunəṅ iki hana tuṅgal tan paḍə̄m iṅ kamānan
tan avədi ri kitâṅhiṅ kṛṣṇa lagy aṅgakāra
6.
tuvi hana vacananyâtyanta riṅ tan payukti
ndan umalapa ri devī rukmiṇī madhya rātri
kita mara śaraṇā śrī bhīṣmakâsiṅ sakārya
ndatan avədi ri nāthâpan kədə̄ tan panaṅgəl
7.
na vuvusira mahārṣi kveh muvah tan vivākṣaṅ
aṅurub-urubi səṅhit saṅ narendrârdha muntab
ry ulihira ta ri duhkha śrī Jarāsandha śoka
savəṅi-savəṅi maṅkin kepvan iṅ dāya yogya
8.
karaṇaniran umuṇḍaṅ bhīṣmakâkon pravīra
avicarita kadon iṅ pāntarā tan vivākṣaṅ
təka vəkasan anaṅkil saṅ hinuṇḍaṅ prayatna
vinuvusanira somyan ṅkāna riṅ śūnya rāmya
9.
haji nihan iki don i ṅvaṅ humuṇḍaṅ narārya
hana sira viku saṅkêṅ svarga və̄ṅin para ṅke
ṅaranira ta mahārṣi nāradâkhyāti riṅ rat
sira ta kadurus ājār vṛtta tātan syapā len
10.
ndan ika hana musuh śrī kṛṣṇa corapracāra
ḍatəṅ aṅalapa putriṅtêṅ kuləm rakva donya
mapa ta hulaha yogyan pan katon sampayanya
kaluputana kita ndah tan vuruṅ bhagnavīrya
11.
ndan ikin aṅənanê tvastâpa yañ cedirāja
panarimana ri putrīntârəṇah tovi śakti
ndan apa karika mānahtêkihən dāna kanyā
sakiriṅ iṅ avamānâtyanta riṅ keraṅ-īraṅ
12.
prabhu mapa karikânuṅ līṅa sājña narendra
hulunakəna jugê kūṅ nīti maṅgəh rasanya
usən-usəna ta rapvā tar pavighnā svakārya
śubhadivasa ya petən sambhavā riṅ vivāha
13.
nahan ujarira kālih somya sampun paḍâtūt
rikan umuhun umantuk bhīṣmakâṅdāni kārya
nṛpati ri karavīra śrī Jarāsandha rakva
mamucapana ri cedy ānaṅgapan dāna kanyā
Canto 15 Indravajrā
1.
luṅhā maraṅ kāla huvus mavəṅyan
saṅ śrī Jarāsandha siraṅ prayatna
ṅūnin humuṇḍaṅ naranātha cedya
maṅken təkânambah i jəṅnirâtvaṅ
2.
ṅkā saṅ narendrân paṅucap ri cedya
he nātha don saṅ nṛpatin hinuṇḍaṅ
dyah rukmiṇī bhīṣmakarājaputrī
yânugrahaṅkvê kita hantusakən
3.
tovin ṅhulun hayvana sārabhūta
maṅken amidhyāna vivāhakārya
sakvehnikaṅ bhūpati riṅ pradeśa
āgjāna konən təka sākṣya donya
4.
nā liṅ Jarāsandha rəsəp rasanya
kagyat-gyat ambək naranātha cedya
āpan bəsur mohita tan kinūṅan
de rukmiṇī tan lumihat riṅ onəṅ
5.
kadyâlabuh sāgara ṅūni cedya
sāpaṅhañut kiṅkiṅirê suputrī
ndātan kataṅgap hyunirê panomah
lagy âṅaraṅ yan kavaluy karaṅrvaṅ
6.
maṅken tiki śrī karavīranātha
sākṣāt phalan tīki ḍavuh ri paṅkvan
tvas cedirājârum aras kapūhan
nityâsahur tuṅkuliran panambah
7.
sampun marâśabda paḍôbhayâtūt
kālâlavas tan huniṅan kramanya
meh-meh təkaṅ kārya vivāha śīghra
riṅ kārtikênanti ri pūrṇamanya
8.
təkvan hikaṅ vṛtta huvus prakāśa
lumrā kaluṅhā hibək i triloka
yan rukmiṇīkarma narendra cedya
de bhīṣmakâpan sira dānakanyā
9.
mvaṅ saṅ suputrîki təlas vinidhyaṅ
de saṅ narendrâpitəkət prayatna
aṅhiṅ pituṅkas nṛpatîṅ sudevī
yatnan parə̄k iṅ priya suṣṭubhaktya
Canto 16 Kāmamālā
1.
irikā ta ratnaduhitâṅəsah akusikan epu riṅ gati
ri haturniran vinidhi rakva sisihana ri tan kakuṅnira
yatikâmanun laranirânaṅis aməkulakən ri kesarī
avarah ri duhkhanira parvatasama tumibā sakêṅ tavaṅ
2.
kaka mah ṅhulun tulus apāṅ amarasana ri gəṅnikiṅ lara
riṅ apâku tan pəjaha de vidhi bapa haji mogha sāhasa
ri gatiṅku mār sasəminiṅ vəlas arəp alaṅə̄ kənêṅ riris
kinədə̄ tan elika rumambata ri ganal i sinvam iṅ kukap
3.
ləhəṅaṅ lagînucapakən kavənaṅa śaraṇaṅkv arāsika
tuvi rūpa kṛṣṇa mara liṅta sira sararas iṅ tahən puriṅ
niyata ṅhulun kaka sumaṅlət aturida kapaṅkva denira
ya mataṅnya sinta tulusâmilətakəna tuvuhkv i saṅ maṅə̄
4.
paṅucapnikâṅuyut-uyut lara turida ri saṅ nṛpātmaja
irikā sirâmuhun apatrəma curiga huvus hanê taṅan
kaka maṅkana pva pəjaha ṅhulun apa pakənaṅkva yan hana
liṅirân mayat vuruṅa yan luṅayanira sinambut iṅ kaka
5.
ibu hayva saṅśaya vavaṅ hiḍəpaniṅ ujar adva ta ṅhulun
riṅ apan vənan rumuna harṣa sah umajapi kūṅta kāsihan
athavā yadin kita təhər tan avəlasa marā ta riṅ vaneh
apagəh kədə̄nira mapaṅhaḍaṅa vaninirên raṇāṅgana
6.
tumurun pva śoka sira pan tan agiraṅa siran sinanmata
niyatan ḍataṅ sira kataṅgamaṅ avāhana tambvaṅ iṅ vulan
ya mataṅnya dūtanira mantuka tumulus umājarê sira
ṅhiṅ atêki masku palakun panuvala pakirimnirê tuhan
7.
vacananya maṅkana sumə̄n ta giraṅira narendraputrikā
tumuluy sirâmijilakən kanaka rajata ratna bhūṣaṇa
adulur vilāpa saha sambahira saha səpah pinastika
vinavên priyambada huvus kṛtasamaya laginya mantuka
Canto 17
1.
kūnaṅ mantuk ikaṅ priyambadâgyā
tan tṛṣṇên pura kuṇḍinâtirāmya
lampahnyâlavas iṅ havan byatīta
prāptêṅ dvāravatī huvus pralabdha
2.
eñjiṅ rakva hatur nikîṅ narendra
mavvat solihananya tan vivākṣaṅ
pājarnyan pipi yêka saṅ suputrī
antukniṅ makirê lulut saṅ adyah
3.
ndah maṅke sira koluyan ri nātha
āpan vehakənêṅ narendra cedya
ṅhiṅ rvaṅ rātri vəkas təkaṅ vivāha
na liṅnyâsru manah narārya denya
4.
sore rakva məne sirā lumakva
maṅgəh yan ḍatəṅ eñjiṅê parāna
āpan siddhi sirâhavan rathāgəlis
adrəs bāyu paḍanyan ātivega
5.
saṅsiptan təka taṅ kuləm kamantyan
ādandan sira maṅkat aṅkas-aṅkas
akveh saṅ yaduvaṅśa kapva vinvit
karyâṅrakṣa purī huvus vinidhyan
6.
ndah luṅhā ta sirâhavan rathânis
tan sah bhṛtyaniraṅ priyambadârūm
seriṅ lāvan ariṅya si pravīra
muṅgv iṅ vuntat apavvvaṅan gatinya
7.
byātītan sakuləm siran lumampah
norêvəh təkap iṅ rathâdbhutâdrəs
eñjiṅ śīghra ḍataṅ ri kuṇḍina ṅkā
meh-mehniṅ ratha mətva tan prakāśa
8.
vvantən tâlas-alas ləṅə̄ṅ kasimpar
śūnyâpan laraṅan paburva-burvan
maṅgəh ṅkāna ta rantunan mararyan
ndā motus ta sirâjarê suputrī
9.
lvirniṅ cihna təkākənê saṅ adyah
sə̄sə̄ran haji len səpahnirâpnəd
lāvan kəmbaṅ arūm hanekavarṇa
rovaṅniṅ maṇi bhūṣaṇâdvitīya
Canto 18 Basantatilakā
1.
luṅlhāṅ priyambada marêṅ vəgilanya ṅūni
saṅ kesarī tiki kathañcana yan kapaṅgih
mājar ta yan təka narendra hanê kaṡūnyan
agyān sumuṅsuṅa vijil naranāthaputrī
2.
ras kumva cittanira saṅ vinarah kapūhan
tan dvâṅhajəṅ samaya sampun atūt kinarvan
ndā rī ḍavuh tiga məṅe vəni hayva lupta
ṅkā saṅ narendra ḍatəṅâmapagê suputrī
3.
sampun subaddha mapagəh samayanya kālih
ṅkā kapva mantuk avarah ri tuhanya sovaṅ
saṅ kesarī gumupi jəṅ naranāthaputrī
aṅlūṅhakən raras i solih-ulih saṅ onaṅ
4.
denyâvisik-visik avaṅsit añidra tiṅhal
iṅgək liriṅnyan avarah ri ḍatəṅ narārya
yan śūnya-śūnya təka vaspaḍa denya mojar
rəsnyan hana vruh aparan hurip antinənya
5.
āpan səḍəṅ piniduduk naranāthaputrī
selvān i kepvanira marma dahat haləpnya
sār sə̄k pənuh kaka-kakâṅhaḍəp arja riṅ hyas
lāvan puyaṅ mvaṅ iña len uva sampun arpat
6.
tambe marā samaya vīvaha kāla kārya
nāhan mataṅnyan asrəpət sama maṅharəp gyan
saṅśāyaniṅ pavaraṅan ginəlar dinānan
lvir svarga kābhinava sə̄k vəki peni-peni
7.
paprāsan adbhuta səḍaṅ vinaṅun subaddha
lvir meru mas tinəpa ta pva hatəpnikâbhra
nyā mutya rakta pinakolur-ulurnya kumram
lvir muntabaṅ maṇik apuy ri pucak-pucaknya
8.
mvaṅ riṅ ləbuh pənuh abhaṇḍagiṇâsraṅ ayvan
len taṅ tapəl piraṅ atus ta kunaṅ tarubnya
vadvā paḍâsukha-sukhan vəki pāna matsya
akveh tikā murutun asraṅ amet vilāsa
9.
tovin pənuh sahananiṅ vvaṅ arūm amaṅguṅ
yâṅde rimaṅ riṅ alaṅə̄ tan arən tuməṅha
darpâgave laku lavan lihat esi kiṅkiṅ
moghâmagut varu dumeh surak iṅ vvaṅ ahyā
10.
təkvan ḍataṅ sahana saṅ ratu riṅ pradeśa
tan laṅghyanêri paṅutus karavīranātha
nāhan mataṅnyan aməvə̄ dhvaniniṅ mṛdaṅga
ghorâtighūrṇita hatur gərəh iṅ samudra
Canto 19 Kilayu anəḍəṅ
1.
luṅhā divasa vahu təkaṅ kuləm tucapa taṅ vvaṅ i daləm alaṅə̄
lāvan para kaka-kaka len iña mvaṅ uva tan bəsur aṅapi laṅə̄
tapvan marən amahayu pahyas aṅracaṇa siñjaṅ asipat alaṭi
akrak taṅ anaṅis aparas-paras kataləban halis ikā katavər
2.
devī caritan ulahirânamun bəsur aniṅhali raras inapi
moghâvanəh iṅ ulah arumpukan səkar arāras i paṅisi gəluṅ
luhyan manahira mihat iṅ halis hinarəṅan hana vaja salivah
deniṅ kaka-kaka vijah iṅ patah papatəhanya kadi vatu sumoṅ
3.
nāhan karaṇanira tan ahyun eñjuha yayan sira jayaturida
oṅ sārarasira tinurun rimaṅ tinəkan iṅ lulut amarəpəki
ṅhi pyās avilət i ləməs iṅ karomanira tan svaṅ ahirəṅ atətəl
osik malayata yan amə̄ma puṣpa sahajâṅəmuk-əmuki mənur
4.
ndin vanya sahanani laṅə̄ tatan parək amāpaga riṅ ayunira
meghâlimunan asasaran tumon gəluṅiran sraṅ aməluk asana
maṅkā patər akətər arəs lanā rəṅə-rəṅən sapaṅucapanira
və̄rniṅ dadali ləṅəṅ adoh kavəs praṅənirêṅ halis iṅid-iṅidan
5.
jambat hayunira hucapən laluṅ vəṅi ḍavuh tiga vahu tumiba
hyaṅ candra lagi kajinəman kasiṅhit amirah salaga cumaraṇa
vintaṅ kumara manəṅah iṅ ghanârja samənur kasarakat i gəluṅ
mandrâṅ urut anipis agātra-gātra sapupur mrik aṅəmuki kapə̄
6.
byat-byat hulu səḍəṅ aharip tikaṅ sanagarâlupa riṅ aṅən-aṅən
ṅūnin panalukat aṅiduṅ təkêṅ mujar akaṅsi təpakan inamər
maṅke kajənəkan aturū tan evəh i gaməlnya paḍa maguliṅan
mrəm taṅ lagi ka tan inamərnikaṅ tapih i dṛvyanira tan inivə̄
7.
ṅkā yatna rasiki vara kesarī gumupi riṅ narapatiduhitā
dyah tâṅlilir ibu samayanta yan vijila têki mapa taṅ ulaha
byaktâlananira naranātha kṛṣṇa ri yayā hana ri kita tuhan
kasyāsihiran uva kakanta mānaha yatêki salah asanira
8.
nyā liṅnya maṅuna vacanānta saṅ kusumavarṣa sumavur alaṅə̄
ndan śrī narapati harimūrti mājar i ḍataṅnira riṅ alun-alun
aṅgyākən i vijila saṅ adyah aṅlvaṅa ri roga turida lara kūṅ
anjampya patini kəna rāga māśa susukən smarabaṇa niśita
9.
təkvan sahananiṅ akəmit sa-kuṇḍina kabehnya kajənəkan akəg
svargastha narapati ya kāraṇanya kadi tan pahati ləṅə-ləṅə
devī vruh irika ta sirâṅlilir ləṅəṅ adan gəluṅ amahayu ken
ndā mogha təka visi-visik sirân lumaku mār lagi gupu-gupurən
10.
nistanya rasiki vara kesarī marək anuntuni sira tan adoh
marmâmijahakən aṅamə̄r yayā sira gupe rumaras asəmu rəs
riṅ kori masahirahu bhāsvaranya vinəṅākən i kətər i hati
sampun pva sira ḍatəṅ i heṅ hilaṅ takutirâsəmu jaladhi surud
Canto 20 Aupacchandasika
1.
ndan ikī naranātha śoka ləṅləṅ
manah agyā ri təka narendraputrī
ri ḍataṅnira tan dva garjitaṅ tvas
tumulī marma vajan paṅol anuṅsuṅ
2.
ibu bhāgya kitan vijil tuhanku
rərəb ī kārtika paṅhiḍəpkv i rakryan
ri gatiṅku sasinvam iṅ jriṅ aṅlih
alume deni panasniṅ arkarāga
3.
tuluṅənta kakanta meh paratra
viṣarāgâṅlaranī hatiṅku mār mrat
manis i smita yâmṛtāna tan len
apan aṅhiṅ huṣadhanta tā larônaṅ
4.
ndya paḍaṅkun amukti lāra kiṅkiṅ
kasihan tan pamarāśrayāṅ kalaṅvaṅ
kita vastu sugih manis raras rūm
yatikā mārgaṅkva sevakê kitântən
5.
yadiyan hulunâku denta devī
rahinêṅ rātri kunaṅ ḍataṅ sahâkuṅ
pakənaṅkva lanâmahayva kenken
gəluṅ avrā yatikâjumən lukarnya
6.
iti maṅkana denirân paśabda
aṅənānī hati marma nis manisnya
naranāthasutârapuh kaləsvan
vihaṅ osah kinayuh lume lumiṅsir
7.
vəkasan sira muṅgah iṅ rathâpnəd
tan arī rañca pinaṅku de narendra
rasiki vara kesarī tan imba
araras tansah apavvahan gatinya
8.
ndan ikaṅ vara bhṛtya karva kāri
aṅənəs yatnan umampir iṅ svamitra
apan adbhuta lampah iṅ rathâdrəs
ri haturnyan kinənan prayoga siddhi
9.
lalu lampahira kṣanārdha luṅha
sapəṭik ta pva siran təkêh doh
tucapən gati saṅ karîṅ kaḍatvan
vihikan riṅ vəkasan ri nora devī
10.
ya matannya paḍânaṅis vimoha
vijah ākrək tumulī marê narendra
avarah ri layatniraṅ suputrī
sira saṅ nātha vavaṅ rapuh kaləsvan
11.
tadanantara māri śokacitta
ata liṅ krodha saparvatâgni muntab
suməgut sira maṅgrəgut kabāṅan
aṅunus khaḍga tumūta saṅ layat mūr
12.
ri vijilnira riṅ ləbuh pragalbha
aṅaḍaṅ vīra paḍa prayatna śīghra
gumuruh rumahab humuṅ rumampak
ləpas iṅ deśa təlas təkê vukirnya
13.
ndan adoh juga saṅ layat katə̄mu
apan atyanta gəlisnikaṅ rathâdrəs
ləsu tan pabiṣā taṅ ānut aṅhel
məhah osah viphalâvasāna māti
14.
avivākṣita taṅ balânutūti
paḍa puh jəṅnika tan vənaṅ lumampahv
laku saṅ mahañaṅ yatêka varṇan
lila-līlân ri huvusniran təkêṅ doh
15.
mvaṅ ikaṅ daśadeśa mogha rāmya
vruh anāmtāmi ləṅə̄ṅniran sarāga
sakaton ta jugan paḍâmaṅun kuṅ
alaləh lvir sukhalālanâmajaṅ lek
16.
ri hiriṅ-hiriṅ iṅ vukir savahnya
savayaṅ kayvan ikâkəlir himâvra
akiduṅ surak iṅ kuvoṅ tan asrak
asaluṇḍiṅ kətug iṅ taluktak iṅ groṅ
17.
karəṅə̄ drəs i guntu-gunturanya
gumuruṅguṅ hiniḍəp-hiḍəp bañolnya
ṅakuḍuṅ viyuṅanya tan parāryan
pva kapūhan kari rī kunaṅ-kunaṅnya
18.
lalu meh rahinâva sə̄ṅniṅ arka
naranāthâhyun umampirêṅ vanâdri
ri ḍataṅnira rāmya tan hanêvəlj
purih iṅ śakti vənaṅ sakāma-kāma
Canto 21 Jagaddhita
1.
eñjiṅ lampahirâmarājaya laləh riṅ acala katəkan dinonira
byaktâvvat kalaṅə̄n paḍâvətu ləṅəṅ mvaṅ aṅin amava gandhaniṅ səkar
təkvan kārtikapuṣpavarṣa mara paṅdyus iṅ amanavasâsinaṅ rurū
rāmyâlot svaraniṅ kuvoṅ sajayamaṅgala pinarəṅan iṅ madhubrata
2.
laṅguk rāmyanikaṅ vukir tumarukôlah-ulahan iṅ aṅanti riṅ puri
empən piṇḍa payuṅ mayūra katapaṅnya riṅahaban i kəmbaṅ iṅ gaduṅ
kuṅkaṅnyân muni riṅ juraṅ saha manuk saragi kadi karəṅvan iṅ curiṅ
lvahnyâṅambəkakən pənəd samanah iṅ hinaləpakən i kālaniṅ bañu
3.
ṅkānê lambuṅ ikaṅ vukir paṅalusaṅ pinagər i paraṅanya lor kidul
pantinyârja bukur kaduṅhus aṅuṅaṅ juraṅ adaləm arəs prəduṅ sumoṅ
aśrī mukṣa kinūsa-kūsaṅ i kukus-kukus i sira-siratniṅ er tali
aṅhiṅ nitya katon panambay i kaloṅ sakəḍap-əḍap aṅuntuli tavaṅ
4.
kapvâkūṅ alavas kunaṅ sahananiṅ vukir i ḍataṅ i saṅ nareśvara
maṅke prāptanirâhañaṅ ləvu giraṅ hikin asuhu-suhun pucaṅ-pucaṅ
punty ālasnya sumaṅgrahâṅgəlarakən kramani laṅən ikê tvas iṅ maṅə̄
lvīrā yan panamuy-namuynya kalaṅə̄n parara-rarab i sāriniṅ səkar
5.
syuh mar tvas naranātha mūrchita təkâtutur i gati narendraputrikā
rārī deni manis-manisni liriṅ iṅ kidaṅ aṅuṅaṅ aliṇḍuṅan tahən
maṅka syah vilajanyan aṅlahaṅa kāma sama sari sirā pujin harəṅ
ṅhiṅ mrak vruh ri hajəṅ huməṅgəp umiṅe ndan i hati makire larā hati
6.
ṅkān pojar haji sādarâñulu-ñuluh ruməbu-rəbu manah nṛpātmaja
antən tiṅhali rāmya-rāmyani patiṅkah i kaləṅəṅan iṅ vanāntara
ndan byaktəki manirva-nirva ri hayunta tumuladi hayunta kāyva ya
vruh yan rūmta jayêṅ laṅə̄ saphala gurvaniṅ amaṅuna biñcaṅ iṅ hati
7.
ndan honyaṅ maṅunaṅ kakiṅkiṅan aṅel tumiru-tiru ləməsnikaṅ gəluṅ
mimbā minta lanā rəṅunta pahitan lali tumulad i kiñcaṅ iṅ halis
niśtejā luru sinvam iṅ kayu sənə̄ tan atutur i mirah tikuṅ laṭi
aṅhiṅ handul anorakən gisi-gisinta rari pujin arūm arājasa
8.
anten riṅ kapanaṅ laṅə̄ vənaṅa taṇḍiṅakəna ri kitan vinarṇana
vyarthaṅ Kārtikamasa len pasisi parvata siriṅakənê kitan ləṅə̄ṅ
kavy aṅgəṅ kalaṅən rikaṅ tadadi muktya mituruna kitêṅ pralāpita
ṅvaṅ tapvan vruh amarṇa gīta kakavin dumadak aṅiḍaḍap karas tanah
9.
nāhan liṅnira pet asih nəhər aṅolakən aṅarəki sāhajā miṅe
saṅ sinvī lagi heva tan tuhu-tuhun rəṅu-rəṅunira rāgakāraṇā
pan deniṅ kararan dumadyakən iraṅnira tan ari vihaṅ cinumbana
ndan maṅkin pinakāntyaniṅ sukha ri harṣa haji makin apet karāsikan
Canto 22 Vasantatilakā
1.
eṅgal sirân kalivat iṅ vukir aṅrarah rūm
deniṅ drəs iṅ ratha mapêkin amoghasiddhi
śīghran turun sira təkên təpiniṅ samudra
rāmyâgunuṅ-gunuṅ ahaṇḍap atiṇḍu-tiṇḍu
2.
vvantən pradeśa kaluvuk ri ləbak-ləbaknya
duṅhusnya ṅūni kahanan patapan kasimpar
ṅkā śabdaniṅ palu dalañcaṅ anuṅga-nuṅgal
aṅlaṅvaniṅ kidaṅ amaṅsul iḃ uṇḍun-uṇḍun
3.
sarvâlaṅə̄ linihatan ri təgal-təgalnya
nāṅ megha məṇḍuṅ aṅasut bañuniṅ samudra
səṅsəṅniṅ arka sumənə̄ nuju sinvam iṅ jriṅ
lvir gātraniṅ jənu tatur hana riṅ təkâsih
4.
prāptā riris-riris alit sumaput limutnya
oyut mahâṅəmuki kayvan arūm akəmbaṅ
sinvamnikaṅ avay-avuy kadi duhkha tībra
lvīr aṅrəṅih-rəṅih alon bhramaranya moni
5.
ndah prāpta riṅ jaladhi lampah iraṅ narendra
bhrāntâlaṅə̄ ri hati posik i tampuh iṅ ryak
tovin sirâsuvay aṅel təkap iṅ rathâdrəs
nā marmaniṅ tumurun aṅlih arārya-rāryan
Canto 23 Giriśa
1.
ana paraṅ aṅuṅaṅ groṅ rāmyâsoṅ səkar asana
bañunika mətu saṅkêṅ duṅhusnyânəḍuni karaṅ
lagi hinaras i tampuhniṅ ryak kady aṅuyut-uyut
irika siran aliṅgih līlâniṅhali jaladhi
2.
lali lihatira deniṅ nūsâdoh ləṅit alaṅə̄
sinalah-asan i sākniṅ saṅhub sīrṇa kapavanan
asəpi kari luməṅhe paṇḍany6akusa-kasikan
hrəbuk i puḍak ikâvrā pandāpâkəḍa-keḍalan
3.
laṅit asəmu kuməṇḍəṅ riṅ lor rāmya kadi kəlir
riṅina-riṅa vayaṅ vvaṅ meghanyâṅaraṅ aṅadəg
hala-hala paṅavatniṅ kuntul mə̄r aṅəḍap-əḍap
pinasurakakən i ryak lāvan gəntər asahuran
4.
karaṅ aniru rəkahniṅ mātaṅgâḍapur asitu
paṅadəg i tulalaynyâmətvakən bañu sumavur
laləh i tuvuh i paṇḍanyâsraṅ sārathi maṅivə
atur amərəga lagy āṅaṅkus riṅ puḍak aluṅid
5.
huraṅ aṅənəs i rəṅkā-rəṅkāniṅ karaṅ alaṅə̄
lumiguṅ ahaliṅan kraṅ riṅ lyaṅ mvaṅ susuh asusun
avədi dudutən i ryak ṅganyân pamrih aṅidudu
vəkasan agigu deniṅ kuntul crol aṅiṅətakən
6.
amayaṅ anəṅah osvan mvaṅ rovaṅnya vija-vijah
parahunika tan andəl molah deniṅ alun agəṅ
lvir akuda-kuda muṅgah miṅsor iṅ ryak avalikan
lagi katavəṅan umbak śīghrā muntab aṅililan
7.
banava kajahat iṅ lod vvaṅnyâkrakkasurak avū
svaṅ amarəbut i tuṇḍan vyarthā tan hana matuluṅ
ṇḍapuhavaṅ anavak hyaṅ tan vriṅ dāya kasih-arəp
agaravalan amūjā tan śobhânaṅisi tavaṅ
8.
sakalihatan ade kūṅ ləṅləṅ lə̄ṅit iṅ udadhi
tuhu yan iki huripniṅ bhrāntâṅambəki kalaṅen
irika tiki suputrī mūrchā tan vənaṅ aṅucap
gatinira satulis mās tan polah pijər alaṅə̄
9.
gəluṅira lukar avrā lvir meghâhudan asana
anuduhakən unaṅ śrī kṛṣṇâlūṅ raga turida
lumalay i lukar iṅ ken līlârambata ri susu
alis ira tikəl apyas deniṅ kiṅkiṅ aṅalayan
Canto 24 Aśvalalita
1.
səḍəṅ alaṅə̄ narendraduhitâjəṅər sira pinaṅku de narapati
maməvəh ikaṅ raras tvas atəmah rimaṅ-rimaṅ i citta tan palipuran
amuvuhi de narāryan aṅucap ləṅəṅ-ləṅən i rāmyaniṅ jalanidhi
vətuni vuvusnirâmanis avāśa dadya gula yan vənaṅ kəcapana
2.
rari vəkas iṅ vəkas takari rāmyaniṅ pasisi śūnya pāməṅ-aməṅan
lihatana taṅ ryak osik amaṅun himâṅdani rərəb sumār avur-avur
pater akətər linūdan i gərəhniṅ ampuhan ahaṅśa-haṅśa sumahur
karaṅ anəṅah kadi vvaṅ asibū hanan katavəṅan tarəṅga tan avas
3.
tuhu takarin lanā para-parān iṅ aṅləṅəṅ amarṇa-marṇa kalaṅən
iki kahanan kavi hanan acihnaniṅ vahu tiniṅgal iṅ kavivara
nda hananikiṅ puḍak tinulisan ṭikā kasiharəpnya tan kahuniṅan
kadi-kadi sāmi tâṅliṅa giraṅ ri duhkhaniki kāri ṅūni karikā
4.
səmi tinatātināvlu malayā mrakākaraṅ anuṅku-nuṅkuli pasir
kahanan ikin maṅə̄ jənək aturva-turvan iki ṅūnin aṅliga-liga
paṅavihikan kikir-kikiran iṅ tanah rumarab iṅ śilā śumayana
aṅavara reka-rekan arəṇik smarâraras amaṅkvakən ratih arūm
5.
lihata muvah parabnya manuluh samar karuruban jriṅ oləm aluñut
arames avor virāga lagi tan tulus kasarakat lavan səkar urā
kakavin ikânəlat rasa vilāpaniṅ salah-asâkṣaranya cacahan
niyatanikâjarê krainanikin parêṅ pasisi rəṅvakən hara rari
Canto 25 Jagaddhita
1.
dyah vruhkun tan atə̄na masku ri gatiṅku kava turuṅ anəmvakən laṅə̄
bhrāntâkūṅ ri manista piṇḍā curiga hyaṅ atanu manacah tvas iṅ rimaṅ
nistanyan ləvunīnikiṅ lara lulut rinasan apuputâlabuh pasir
ndan svargā pəjahâsiluṅluṅa rirista maran umulih iṅ smarālaya
Canto 26 Kāmamālā
1.
rari tiṅhaliki kakavinya lalu kasih-arəpnya tan sipi
kavi kāsyasih mahañutan laranikin alulut kinelikan
niyatâku maṅkana muvah yan apagəha rirista ri ṅhulun
riṅ apâku tan pəjaha ləṅləṅ alaranan i śaktiniṅ smara
2.
ya mataṅnya masku pituhun pituturan i kakanta rəṅvakən
divasa pvaṅ elik anukir dahat analah-asan kinolakən
arəsəh tvas i ṅvaṅ i vihaṅta bari-bari calañ cinumbana
lalu tan hanêki təvas i ṅhulun asaṅu patī musir kita
3.
na vuvusnirâraras amakpak aṅisapu vaśân paveh səpah
aparan kunaṅ paṅupamā ri saṅ ahayu səḍəṅnirênamər
avanəh tamâṅucapa pādapa humahulatāvaran səkar
saliraṅ miṅe kinayuh iṅ gaduṅ ilayira riṅ samaṅkana
4.
lalu meh ikaṅ ravi kucəm hyaṅ aruṇa lalitâṅayat sənə
sahajan katon tuməḍun iṅ jaladhi lumarap aṅhulap-hulap
lvir ajagjag eñjuh aharəp vihikana ri daləmnikaṅ tasik
hana mātra tejanira kāri sataṅan aṅave samar-samar
5.
ri surupniṅ arka kari tistis (s)ənə ri pakatonan iṅ jagat
avədiṅ pətəṅ karika marmanikin asəpi piṇḍa kāsrəpan
səkar iṅ saroja paḍa yatna kumucup akəkəs-kəkəs hrəbuk
bhramarâṅhinəp kahinəban kajənəkan aturū lavan priya
6.
jaladhâhirən midər alaṅlaṅ aṅuhuh amirəṅvakən pater
anahaji hanā bhaya məne ta kunaṅ ikin anaṅya-naṅyakən
irikā sāmantara mətuṅ vulan avali ta yâṅrarah pətəṅ
kadi tâgiraṅ hənəṅ ikā taḍah-asih i suvenikânaṅis
7.
naranātha tan kəjəb ataṅhi sakuləm adamar-damar vulan
alaṅə̄ sirâṅrərəb anuṅkuli jaladhi ri duṅhus iṅ karaṅ
səminiṅ aśoka tinatār iriṅ asana hatəb gaḍuṅ mure
ahuləs himânipis aṅarvani turida lavan suputrikā
8.
paharasnirâlaləh apan vinaraṅira bhaṭāra manmatha
lagi tan kənêṅ mrəm inuyûyuni kətər i gərəhniṅ ampuhan
yan atis dine haṅət i sə̄bni sira-sirat i posik iṅ bañu
hana mandamāruta sumar lagi mirir i səḍaṅnirâhuyan
9.
avivākṣitan mara papaṅgihira tan ucapən samaṅkana
hana rəsnikaṅ tvas anahā ri ḍatəṅa saṅ asəṅhitê sira
ləṅəṅ iṅ kuləm juga hinerakən i sira hiḍəp linaṅvakən
tuvi meh ikaṅ rahina saṅśaya luməpas ikaṅ niśākara
Canto 27 Praharṣiṇī
1.
saṅṣiptā vəṅi rahinâva sə̄ṅniṅ arka
ndâdandan ta sira lumakva sampun arpat
muṅgah riṅ ratha saha sārathi prayatna
maṅkat bāyusama visāta śīghra luṅha
2.
tan tolih ri ləṅəṅ ikaṅ pasir katiṅgal
harṣâśoka tahən ikâṅave lumutnya
rīra ryaknyan asəpi kasrəpan hənīnya
vuṅkalnyâṅaraṅ alaṅə̄ lumuh bañunya
3.
gəntərnyânaṅis apəpə̄ ləyəp svaranya
saṅhubnyânapihan asah sakə təṅahnya
mīnanyâṅlihan asisik-sisik tumuṅkul
hīṅanyâbəsur alarā marâmakan ya
4.
tan varṇan suvayira riṅ ha van byātītan
meh prāptêṅ nagara rikā siran parāryan
sakveh saṅ yadukula garjitārṣa nuṅsuṅ
mvaṅ ceṭī śata paricārikā sakêṅ iro
5.
mantən ṅelnira sakarəṅ muvah lumampah
prāptêṅ rājya rika narendra lakva-lakvan
təkvan meh sumurupa somya saṅ hyaṅ arka
rəm-rəm rāmya saha riris-riris tan adrəs
6.
devīn lālana tumurun ruhun vinarṇa
muṅgv iṅ ḍampa ləṅəṅ apaṅharəp garantuṅ
lāvan taṅ curiṅ atatānikâlvih
yapvan tan hana kuməmit chayā suputrī
7.
yapvan saṅ kili sira tâparək ri devī
ācārī sira ri harəp lavan karaṇḍan
vvantən lampuran aṅiduṅ ləṅəṅ svaranya
gəṇḍiṅ strī təpakan anūti kaṅsya-kaṅsyan
8.
līlâpavvaṅan iki kesarī tan imba
seriṅ lāvan ikaṅ aṅimbaṅī saṅ adyah
sakvehniṅ śata paricārikā ri vuntat
senənyâməkasi lulut lavan lariṅya
9.
strīniṅ taṇḍa saṅ aṅiriṅ tiniṅkah arpat
śobhā riṅ śakaṭa riṅəṅga riṅ tulis mas
tan sāmanya vulat apan huvus rinakṣan
aṅhiṅ strī vagəd aṅuṅaṅ vijah maniñjo
10.
ndan saṅ nātha pinajəṅan haneṅ gajəṅdra
siṅgih pāvakira bhaṭāra padmanābha
saṅ taṇḍâṅiriṅi sirâtidarśanīya
sākṣāt apsara parisāra devasaṅghya
11.
osik kopək asaləsək tikāṅ anonton
kapvâhyun mulata silih pəḍək silih hol
len taṅ lāgi kapipitan mrəbəs matanya
ṅhiṅ ləṅhuy vənaṅ anəlaləyə̄ sirâhnya
12.
taṅheh yan carita hulahnya tan vivākṣan
prāptaṅ rātri təka sirêṅ daləm kaḍatvan
maṅkin rāmya muvah ikaṅ purī pənuh vvaṅ
deniṅ kvehniṅ aṅiriṅîka len manuṅsuṅ
13.
tvas devī putus alək onəṅ iṅ svaveśma
mamrat duhkhaniran adoh marāma-reṇa
maṅkêpū r inadəh i rāmyaniṅ kaḍatvan
sarvâṅde sukha sakaton paḍâmaṅun kuṅ
14.
riṅ ratnāgṛha vinaṅun ya balya marpat
ndā nāhan dunuṅanirârya yan parāryan
sakvehniṅ varaparicārikā tan imba
marmā tan hana ratu tan viśeṣaputrī
15.
ṅkān rāmyâmaṅan aṅinum sirêṅ kamantyan
prāptâganti taḍahirâdbutâdvitīya
kvehniṅ ṣaḍrasa saha phāla rāmanīya
svecchâmukti sahananiṅ vatək vvaṅ iṅ jro
16.
byātītan savəṅi siran sukhâṅinum tvak
rāgā deni kəñar i tejaniṅ śaśāṅka
sītârūm karaṇani tan haripnirâṅras
tan vruh yan rahina jənək marāmya-rāmyan
Canto 28 Vasantatilakā
1.
taṅheh narendra harimūrti yadin vivākṣan
śrī kāravīra huniṅan kari śokacitta
gəṅ krodha tan lipura səṅhitirêrikaṅ crol
yan sāhasâməgati tambaṅ i cedirāja
2.
və̄ṅin kacidra para pūrvanirâtiduhkha
krūrâṅhruk aṅrarah anūt saha vīrasaṅghya
ndātan vənaṅ ləpas aṅel aṅusir rathâdrəs
nā marmaniṅ maluy adandan amet upāya
3.
sakvehnikaṅ bala samūha marək sənaddha
mvaṅ saṅ vatək ratu kabeh mapupul mahəmhəm
kapvâtiśūra vani riṅ samarêki lāgi
vvilniṅ vvil atvaṅa takut ri sirêṅ raṇāṅga
4.
lvirniṅ ləvih pinakapuṅgava śaktimanta
vindânuvinda bhagadatta b śālya
bhūriśravâhuka jayadratha dantacakra
sākṣāt sira təkaniṅ antaka katvaṅ iṅ hyaṅ
5.
saṅ len sakê sira yayan paḍa ṡakti rodra
mevvīvu sā ratu viśeṣa huvus kṛtārtha
mvaṅ kapva sāyudha lavan balamantri mukhya
sār sə̄k pənuh kuda limanya təkêṅ rathanya
6.
kvehniṅ samaṅkana yayan katəkan takut rəs
yan kṛṣṇa donən apan adbhuta riṅ kaśaktin
nāhan mataṅnya paḍa yatna lanâviveka
lvir tuhva-tuhva vihikan riṅ upāyasandhi
7.
liṅnyâmuvus prabhu mapêkiṅ upāya yogya
dentâmraṅâməjahanaṅ vasudevaputra
yan vūkən iṅ pabharatan riṅ apan kasiddha
praṅnyâkral aṅləvihi śakti bhaṭāra rudra
8.
ṅhiṅ cidraniṅ kira-kirê vəṅi kenakanya
tāsən parānan avukən təvəkən dug amrəm
yadyastu naṅgulana hapraṅa hayva mundur
lud pəṅhakən təpət i hayva vineh adāna
9.
liṅnyâvaneh yayan ikâsmu nayanta nātha
yan yogyanêkin upayanta ri menakanya
ndan karvananya palarən praṅa yârəbut strī
sundôpasunda tuladən kapəjahnya ṅūni
10.
akveh vuvusnya parihāranikî takutnya
saṅ dantacakra vəkasan sumahur kabāṅan
dhik hah kayogyan i vuvusta kabeh tan eraṅ
sakṣatriyâlah atakut ri paḍanya janma
11.
ndī daitya yakṣa mapagâku yan iṅ raṇāṅga
mon sevu sārvuda marampaka śaktya-śaktya
tan dady avədya yadin embuha lakṣa koṭi
kāhinya kṛṣṇa baladeva kaniṣṭhacūtta
12.
mvaṅ kveh tatan hana vənaṅ vinilaṅ pənuh sə̄k
ndy ānuṅ kasaṅśaya ləkas juga tâṅkatanya
nā liṅnirâtri gumuruh para vīrayodha
aṅhayvanī vacananīka sa dantacakra
Canto 29 Mandākrāntā
1.
tatkālanyan vijah avurahan saṅ vatək śūrasaṅghya
enak tâmbək narapati jarāsandha tâṅguh saharṣa
ndan yatnâmet kira-kira siran paṅhrək ohut lumakva
āpan prāyâhala siṅ ulahânan pataṅgvan upāya
2.
o o sakveh narapati vatək śūra rota pravīra
herən vvantən kira-kira palar moliha ndan vivākṣan
tiṅkahniṅ pāṇḍava lapana saṅ kṛṣṇa tuṅgal gatinya
tiñjo tâmbəknya kavihikanan śatru yan pakṣapāta
3.
nā hetunyan pinaṅən alapən pintakāsih manahnya
ndān ambəkniṅ katanayu katon kevalânūti yukti
yan maṅgā bhoga saphala maran tān arovaṅ musuhta
astām yadyan vihaṅanira śīghrâṅdanī kṛṣṇa matya
4.
nāhan liṅ sah narapati jarāsandha sampun hinayvan
tan dvâkon dūta sira ḍatəṅêṅ pāṇḍavâveha reka
saṅ mantrī keśika saṅ inutus mvaṅ sirā citrasena
ndânuṅgaṅ rih ratha tan ucapən riṅ havan śīghra luṅha
5.
ndan vadvā kṛṣṇa vihikan ikaṅ dūta ṅūnin lumampah
yekân lagy āṅiṅətakən ulah məṅgəp iky āpisādhu
maṅgəh denyâvaraha ri tuhanyâvivakṣan gatinya
saṅ dūta rvaṅ siki saṅ aminaṅ pāṇḍavâtêki varṇan
6.
prāptêndraprastha lakunika tan dva təkā riṅ svakārya
eñjiṅ rakvân humatur umusap jə̄ṅniraṅ pāṇḍuputra
mvaṅ mājar torasi yan inutus de jarāsandharāja
rekâpnəd cihna vinəḍarakənyā tumuntən ginaṅsal
7.
pan gə̄ṅ kārya pravacana jarāsandhanātha pravīra
prāptâṅdadyakəna kavijayan pāṇḍuputrên raṇāṅga
sambandhan kṛṣṇa valat aṅalap strī maparṇah ri cedya
ndy ânuṅ yogyânahur i panasaṅ nātha tan kenakanya
8.
nāhan liṅniṅ tulis irika kəmbə̄ṅ i luh dharmaputra
mūrchā kepvan ri palaku sasih saṅ Jarāsandharāja
apan kṛṣṇa pva sanak amisaṅ denirâpiṇḍa jīva
ndin tan glānāṅ inutus alagâmatyanê vvaṅ sanaknya
9.
ndan rakvā tan paṅubhayana sampun sira prārtha riṅ rāt
pan tan dadyâtulaka riṅ amintāśrayâpinta kāsih
ndan maṅken kṛṣṇa hilaṅakənan duṣṭa nīcâṅalap strī
tan madvan daṇḍâviṣaya tuhun sih sirâṅde viraṅrvaṅ
10.
ṅkân yatnânambuṅi vacana saṅ citrasenânadah sih
sājñā śrī bhūpati ikī lin jarāsandharāja
kinkinən rakva tulusani pirakṣa saṅ nātha riṅ rāt
an śikṣan kevala pəjahanaṅ duṣṭakarmapracāra
Canto 30 Indravajrā
1.
nā liṅniraṅ dūta mapinta kāsih
śrī dharmaputrâṅubhaye kamantyan
om vruh ṅhulun riṅ kapana pramāda
ndan hantusantê sakahīnan i ṅvaṅ
2.
nāhan sahur saṅ prabhu dharmaputra
ṅkân krodha saṅ bhīma vuvusnirâsrak
dhik hāh aḍah duṣṭa tikā manahta
maṅgâpraṅâmatyana vandhavanya
3.
siṅsaṅ vruh iṅ śāstra kuraṅ viveka
durnīti maṅgā dinudut riṅ ambək
byātīta maṅkênuguṅan lvir edan
bhoṅgan kitênastutiniṅ musuh crol
4.
ton taṅ jarāsandha kaṭuṅkabuddhi
məṅgəp lvir atvaṅ kadi tuhva sādhu
ri jro hatiṅyân viṣa kālakūṭa
ahyun ri kāpatya kabeh savarga
5.
śatruṅku tapvan karavīranātha
yogyanya donən maran paratra
dūtanya maṅke duluranya matya
āpan katon tan huripanya deṅku
6.
nā liṅniran tandaṅ i citrasena
pakṣâmrəp aṅgrəṅguta tan tahən tvas
saṅ pārtha yatnâṅgəməṅin pataṅguh
maṅka kakapa ləṅənta maṅke
7.
ndī laṅghyana ṅvaṅ ri vuvus narendra
mon yukti tan yukti taden vivākṣaa
prih taṅgapâjñānira hayva mithya
yadyan təkâmatyanikeṅ parāna
8.
svargan paṅuṅsyâśraṇāniṅ apraṅ
dah vidhyatêkī phalaniṅ kaśaktin
maṅgəh prabhu ṅvaṅ pinakāśrayêṅ rāt
don iṅ mavīryânuluṅêṅ kaduhkhan
9.
yadyan rare mātuha nəmva duhkha
prih rakṣa yan bhakti marânaḍah sih
astam yadin pāṇḍavaputra tovi
yan duṣṭa patyāna ta hayva tamban
10.
hīṅanya yuktîki manah narendra
ndā dharmaniṅ kṣatriya ta pva tūtən
nā liṅ narāryârjuna sopapatti
saṅ bhīma meraṅ misugal marêṅ doh
Canto 31 Nardaṭaka
1.
avicaritan vṛkodara tuvīraṅ apān vihaṅa
purih iṅ amogha baṅkras avikalpa luput rinasan
nṛpati yudhiṣṭhirâpagəh ujarnira tan vuruṅa
lumarisa maṅkat eñjiṅ umareṅ karavīrapati
2.
karaṇaniran pakon rumuhunaṅ hinutus muliha
dhvajanira rakva cihna ḍatəṅêṅ karavīrapati
ya vinava citrasena sukha mārga visāta gati
sira kavəkas madandan asənaddha riṅ astraśara
3.
lalu vəkasan saṅ uddhava ḍataṅ ri siraṅ nṛpati
avarah i gə̄ṅ i duhkha harimūrti siran praṇata
prabhu huniṅan paṅañjali patik haji sājña haji
anaḍaha sevakā ri paṅutus vasudevasuta
4.
gati karavīranātha yan apan sa dumona sira
irika ta rakva mahyun amināṅa ri jəṅ nṛpati
hulunira pun priyambada ḍataṅ mavarah ri sira
yatika vinaspadākənira tan saka riṅ hiḍəpan
5.
kunaṅ i səḍaṅ nikī tulusa kəddə təkâminaṅa
təlas ubhayā ta saṅ prabhu tan adva siran layata
anusupa riṅ vanasrama mariṅ śala rājyasabhā
alah aləməh ri sāhana ri bhaktinirêṅ nṛpati
6.
ndah ika tikâmaṅun prihati saṅśaya ri tvasira
tan agigu donən iṅ ripu yadin hibəkaṅ bhuvana
sira juga tan parovaṅa śumīrṇakənê palagan
ndan i sihirê narendra tan animbaṅanêṅ palagan
7.
nahan ika liṅ saṅ uddhava manəmbah i dharmasuta
nṛpati yudhiṣṭhirêpu humənəṅ vəkasan masahur
bapa vihikan ṅhulun ri vacananta təlas kahiḍəp
kunaṅ iki pāpani ṅhulun agə̄ṅ riṅ apan lukata
8.
hana punagiṅku ṅūni yan anəmvakənaṅ karatun
tan atulakêṅ aminta śaraṇâmrih aminta tuluṅ
yatika dumadyakən vipathaniṅ manah ardha kaduk
vavaṅ ubhaya ṅhulun pininaṅ iṅ karavīrapati
9.
kunaṅ apa tā kavədyakəna de vasudevasuta
apan iki lobhani ṅhulun i sihnira nora vaneh
sira marikī dumeh ṅhulun anəmvakənaṅ karatun
tuhun avanəh sukhâku tuvi vāhya hiḍəpkv irika
10.
hana tiki donku guhya paramārthasukhābhyudaya
ṅhulun aharəp visāta mulihê harirājyasbhā
sira mara vastu siṅgih avatāra bhaṭāra hari
varayaṅirâta mārganiṅ amaṅgiha viṣṇupada
11.
laku tavarah siran ya kinire mami kārya təmən
tuhu-tuhu tan sakêṅ kuhaka rī kapanan vənaṅa
niyata hatiṅku hayva ta sirâlara denya huvus
tumuluya ta svadharmanira ri vvaṅ akārya hayu
12.
nda nahan ujar yudhiṣṭhira saṅ uddhava maṅkin alək
anaṅis anəmbah aṅhyaṅi nareśvara yan vuruṅa
kunaṅ apa tan vənaṅ śabdanira nṛpati
karaṇaniran mulih təhər asoṅ hənək iṅ hṛdaya
Canto 32 Kilayu anəḍəṅ
1.
byātīta mata gati saṅ uddhavâvidita dharmatanaya caritan
tan bhinna sama siran umaṅkat eñjiṅ ahavan ratha kanakamaya
bhīmârjuna nakula təkê saṅ ārya sahadeva maṅiriṅi sira
sə̄k sañjata saha bala kośa vāhana pənuh pracalita gumuruh
2.
tan varṇanən ulahira riṅ havan mvaṅ i lavasnira pira ta kunaṅ
ndah prāpta sira ri karavīrarājya hana dūta rumuhun avarah
ṅkân garjita narapati cūtajanma ləvu harṣanira kapalayu
marmâgiraṅ asəgəh anuṅsuṅâguyu haṅañjali siran avuvus
3.
ḍuh bhāgya kadi kahudanan varāmṛta mara ṅhulun i təka haji
sākṣāt hulan umətu sakêṅ mahodadhi kitânuluhi kapətəṅan
ṅūnin kucup akucəm alə̄k tvas i ṅhulun apiṇḍa kumudasalaga
maṅkin sinəkarakən i sih nareśvara marâvəlas iṅ aśaraṇa
4.
nāhən ṅhulun alavas ayoga nityasa maṅarcaṇa rahina vəṅi
aṅgən japa tapa ta bhaṭāra dharma sinamādhi kinatuturakən
maṅke pva phalanika hanâvamāna kita rākṣaka ḍatəṅ atuluṅ
byaktâradina juga ya śatruni ṅvaṅ i hananta pinakaśaraṇa
5.
liṅ saṅ nṛpati sinahuran yudhiṣṭhira hade prabhu vacana haji
ndin pāṇḍava rumuhurana prabhāva ri kitan tribhuvanavijaya
hetunya ḍatəṅ i paminaṅ tatan ri vənaṅanya paṅalaha musuh
nyāma ṅhulun ikihən apâṅrivəg-rivəganâməḍara kativasan
6.
sarvôpaśama paṅucap iṅ paḍâdbhuta mahātiśaya guṇanira
maṅgəh sakalajaya manah narendra karavīrapati kavigaran
agyā ri tuluyanira maṅkat aṅluruga tovin alavas atihaṅ
tan dvâṅatagi sahana saṅ vatək ratu madandana ga ja turaga
7.
gəṇḍiṅ gubar aṅarahakən lumakva gumuruh saha surak aṅuhuh
gor kumva sahana para vīra saṅgəpaṅ amuṣṭi curiga sagala
təṅranya kuməlab avilət curiknya lumarap kakiricik apagut
sākṣāt kəcap i liḍah iṅ antakan dug alapâhyun amaṅana musuh
8.
maṅkat sira narapati kāravīra saha bhūṣaṇa kavaca rukuh
muṅgv iṅ gajapati kadi parvâtaruhur arəṅga kanaka dumilah
lumrânuluhi kilatiran sateja kadi bhāskara vahu sumənə̄
agyâmubura musuh aṅandhakāra riṅ ayun havasana gəsəṅən
9.
sakveh para ratu saha kośavāhana pənuh parəṅ aṅiriṅakən
kapvâṅaku ri hilaṅaniṅ musuh ri təka pāṇḍava huvus amatih
təkvan pva hanani śata koravīśvara surakṣanira narapati
ṅūniṇ ḍatəṅa siran aṅadvakən ri vasudevatanaya pəjaha
10.
śrī bhīṣmaka muvah aṅatag paḍāhi bala maṅkata huvus arəpat
mvaṅ putranira saphala putra nāyaka ta de narapatiduhitā
rukma ṅaranira subhaga pravīra tuhu siṅha tahu ta riṅ ayun
maṅgəh paṅalah asura daitya dānava sira lagi mamati musuh
11.
mvaṅ cedipati təlas udhāni māri kalaran ri raranira hilaṅ
āṅambul aṅadəg abaṅun sirâṅusapi luh ləṅən inagagakən
krūrâṅgətəm avaray anuṅgaṅ in ratha mataṅga vəlu muruṅut abaṅ
vetniṅ gərəgətən aṅagəm lipuṅ kadi katon amupuha bhuvana
12.
lvir guntur amalabar ikaṅ balâhili-hilī gumuruh avurahan
hrikniṅ gaja ratha turagâsrak agyat anamar vatu sivak apagut
tuṅgul kuməlab asəmu megha mumbul akilat vaja galah avilət
ghurṇaṅ gubar atugur agənturan kadi gəlap ry avaṅ-avaṅ ataruṅ
13.
bhraṣṭan vukir alas inidək sakambah arəmuk mələka kadi ləbu
lumrā riṅ avaṅ-avaṅ aṅ andhakāra rumahab kadi ləbu sumaput
tambis vulahun apəga tan panona daratan para ratu sabatək
moghânəmu suluh i larapni bhūṣaṇanirâva kuməñar akilat
14.
lvāniṅ təgal atus ivu yojanā tuvi hibək vvaṅ atətəl asəlur
maṅgəh kasəsəkan apənuh vatək ratu padāti bala gaja ratha
tan svaṅ vinuvus ivəh ikaṅ havan sukət alas gunuṅ ajuraṅ arəs
maṅke pvan arəsik aratâgənət varəg inambah inidək inuli
15.
ekārṇava kahiḍəpan iṅ balâṅibəki rāt suinarasah anasar
mālun tuha raṅin apagut harusnya kəlab iṅ dhvaja mələk apupul
mīnanya sipi-sipiṅ atap karaṅnya liman akrəp aharama curik
nūsanya ratha piraṅ atus gubar paṅuhuh ampuhan ika gumuruh
16.
ri sakṣaṇa hana ta hudan śavâdbhuta pupū hulu sumavur agal
bhūtâṅigêl aṅalup ikaṅ śṛgāla vana vāyasa humuṅ ataruṅ
ndā mukṣa tumuluy adulur gəlapnya makətug kṣititala gumivaṅ
durmaṅgalani laku para pravīra bhayalakṣaṇa mara ya daṅu
17.
śrī bhīṣmaka sira ta mahā sumāntva karavīrapati tan asarag
ḍuh sājña haji mapa kunaṅ kalīṅan iri rāt vulat i dudu-dudu
utpāta kadi mavarahê panəmva naranāthan ala yan alaga
yogyâṅ upaśubha gavayən maraṅ haji tulus manəmu kavijayan
18.
liṅ bhīṣmaka narapati cūtajanma gumujəṅ sumahur iman-iman
do hayva pati vədi musuh paran kari vənaṅ mapagakəna kita
tovin hana kurupati karṇa pāṇḍava sarakṣa pinakaśaraṇa
mvaṅ ndin hana vani mulatê vatək ratu yadin hyaṅa niyata kavəs
19.
mvaṅ tan hana kapalaṅ-alaṅ sirên bala padāti gaja ratha pənuh
sār sə̄k səsək asəlur ikaṅ vvaṅ aṅrak aṅuhuh gumuruh asahuran
asraṅ paḍa kavigaran aśrama-śrama mabherava səḍəṅ avərə̄
agyâsraṅ araga-ragan asru tan pahavəran ya lurug agul-agul
20.
len taṅ vija-vijah asivo-sivo kahaṅətən lalu ya dadi tukar
daṇṣâprəp avur atəmahan praṅ enak apəluk silih-arug arukət
taṅheh luvara paḍa tinimbaṅan mulati tan kakavaśa sinapih
ājñā haji maṅuhutanêriya nda tucapən ta lumarisa huvus
21.
nā liṅ narapati paḍa tan vihaṅ sahananiṅ bala təlas inatag
gumrək kadi binuru lumampah asru humilī kadi ḍavuhan alab
akveh pinalalu mati kedəkan sahananiṅ bala marəbut arəp
gək ghor agaraba-garabag rubuh rəbah ikan sakaparan inidək
Canto 33 Citrālaya
1.
adavañ caritan kramani lakunira
titir aṅhiṅəp iṅ havan apan arivəg
vəkasan ḍatəṅ iṅ palaganira vavaṅ
palapat-palapatnya təga-təgal adoh
2.
hana deśa tuhun katəmu kasih-arəp
jinarah riṅ uṣāna kari paravaśa
variṅinya paḍâtuva ləvas anana
ri daləmnya sukət pətəṅ amuhara rəs
3.
kuṭi śīla vihāra yaśa paḍa hilaṅ
gupuranya rubuh caviri kahabalaṅ
pratimâsəpi himpər alara sivuhən
anaṅis bhramarâṅrəṅ amarəki kupu
4.
ri təgalnya kapāla kaṭaśakahagal
ri tamanya pətuṅ ḍukut avilət aket
hana jaṅkrik aśabda ri vivaranika
kadi māvara tiṅkah iṅ alap adaṅu
5.
sakaton iki tāni janapada kabeh
riṅ usāna pənuh baṇija paḍa sugih
ndah alasnya vijuṅ juga lagi katəmu
arumuh riya ləmbu pira-piraṅ ivu
6.
sahulat karavīrapati salah-asa
panas iṅ hati tan kavaśa pinaḍəm
ndatan adva murub galakira kumutug
aharəp maləs aṅgəsəṅana panəpi
7.
inatag ta samūha para ratu kabeh
parəṅ aṅrurahaṅ təlas avuh-avunən
lumurug ta sirâraga hi gaja ratha
gumuluṅ tumitih saha bala gumuruh
8.
ndatan amvas ikaṅ panəpi ginəsəṅan
śata koṭi riṅampas inidək inuli
kadi sāgara bahni matiki vəkasan
daśadeśa katon paḍa makabaranaṅ
9.
vvaṅ ikâvrəg ameta raṇa silih-idək
jinarah tinavan hana sinəlaṅakən
asiṅ aṅlaga śīrṇa riṅəbut inirup
hana māti kagəm juga turuṅ inapa
Canto 34 Śārdūlavikrīḍita
1.
ndā tatkālani saṅ vatək ratu jarāsandhā ḍataṅ sāhasa
lvir vvaṅ parvata ghora ghūrṇita lanânūt śatru tulyalâsa
sāmantā juru sāna tut lari sira śrī kṛṣṇa norâṅhavər
akveh māti lavan padātibala śīrṇâlyus təkêṅ vāhana
2.
hetunyâsusupan hanâṅusi ri jəṅ kṛṣṇâlayū mūrchita
byātīta kuləm iṅ havan təkap i dohniṅ pantarā durgama
prāptêṅ dvāravatī kathañcana narendrâtī madānâsabhā
astam vruh sira yan təkāna ruruhən deniṅ musuh sāhasa
3.
ndah ṅkā tan pavarah satorasi təkā mopakṣamâṅhañjali
sājñā śrī naranātha bhīṣmi hilaṅêkiṅ rājya bhasmīkṛta
prāptaṅ śatru lumaṅkuṅ aṅhibəki rāt yatnā ta saṅ bhūpati
sāmanta prabhu māti śīrṇa ṅuniveh taṅ mūr arəs katrəsan
4.
vyarthâṅhera pulih patik haji tumaṅgul tampuh i pvaṅ ṅhulun
ndah maṅkin lumurug sudhīra sumaput rodrâṅrəbut kātara
bhraṣṭêkiṅ balaniṅ sahāya ta patik saṅ nātha tuvy āsakit
deniṅ hrū ndan ikiṅ nimittani haṅuṅsi jəṅ narendra prabhu
5.
nā liṅniṅ mavarah sagadgada manah saṅ vṛṣṇivīrâṅrəṅə̄
akveh prāpta muvah tuhun mujarakən riṅ vvaṅ matakvan humuṅ
yekân yatna nareśvarâgaravalan motus balâdandana
abyūran gumuruh tikaṅ vvaṅ aṅuhuh kapvâṅrəgəp sañjata
6.
maṅkat saṅ prabhu muṅgah iṅ ratha maṇik sahyârukuh kañcana
məṅgəp sampun abhūṣaṇânihaṅakən cakrâhaləp bhīṣaṇa
len taṅ śaṅkha si pāñcajanyan tinulup ghorâgərəh ghūrṇita
aṅde garjita saṅ vatək ratu samaṅkâpan səsək riṅ musuh
7.
yatna dāruki sārathînutusirân śīghrākənêkaṅ kuda
ghor lampahnira len vatək ratu təkêṅ sāmanta mantrī pənuh
təkvan śrī baladeva sampun arəpat sampūrṇa riṅ vāhana
brahma viṣṇu maṅiṇḍarat juga siran tan sah sapakṣâdulur
8.
ṅkā taṅ deśa təkêṅ juraṅ vukir alas hritniṅ girī durgama
sār sə̄k vvaṅ lumurug jəmur sili tuhuk krūra krəp iṅ sañjata
rug bhraṣṭaṅ kaparag bubak rubuh asiṅ kambah rəbah kakrəpuh
deniṅ sāmaja len rathârurək arok ginrək lanâgənturan
9.
byātītan suvay iṅ lumampah arivəg lagy âkuləm riṅ havan
eñjiṅ śīghra ḍataṅ sirên pabharatan ton taṅ musuh sək pənuh
lumrâvrā varagaṅnya mundur aṅusī pugrān aṅantîṅ vuri
lvir meghâpupul aṅhəmū hudan agəntə̄r an huṅasty aṅuvuh
10.
ṅkān pojar naranātha yatna tumañākən ry argaḍaniṅ musuh
toh ṅke ṅke ta saṅ uddhava nda vulatîkiṅ śatru sə̄k adbhuta
nyaṅ gvan saṅ ratu sūrasāra ra parapūniṅ karavīraprana
mvaṅ tan byūha paran dananya vəkas iṅ durgrahya tan popama
11.
liṅ saṅ nātha sināntva bāla sumahur tan saṅśaya saṅ prabhu
ndā honyā kadi parvatâṅgəgər asə̄kniṅ vāhana mvaṅ ratha
yekôṅgvan karavīranātha rasikī vastv agraniṅ kṣatriya
sāmantârbuda koṭi lakṣa taṅ anakniṅ sañjatâgrâhulap
12.
yapvan vetan ikaṅ katon kadi tasik rob ri krəp iṅ vāhana
karṇa mvaṅ śata koraveśvara tiki lvir nūsa muṅgv iṅ təṅah
sāmantanya lumaṅkuṅ aṅhibəki rāt kaṅkən ryak osik pənuh
tanpandəl varagaṅnikâpraṅ i harəp ginrək lanā kombakan
13.
nāṅ kulvan lvir alas patiṅhalan ikaṅ tuṅgul curiknyâvilət
śrī dharmātmaja pāṇḍuputra kaharan siṅhanya muṅgv īrika
akveh len sakahompul-umpul apupul sāmanta bhakty âjuru
evəh yan kaparāna durgama sukət deniṅ krəp iṅ sañjata
14.
tan tuṅgal ta patiṅkah iṅ gəlar adudva byūha kapvârəpat
vetan bhīṣaṇa cakralakṣaṇa ṅaranyâdan ri duryodhana
saṅ kulvan daruḍāvatāra tuvi saṅ parthâpagəh rakṣaka
vetniṅ sə̄k bala kośa vāhana jarāsandhâgəlar kānana
15.
ndah sampun tumihaṅ kabeh sama-samâhyun mapraṅ aṅrampaka
yatnā tapva nareśvara masaji taṅ byūhânuṅā yogyana
aṅhiṅ tan savaṅ ardhacandra gəlarən saṅ nātha muṅgvêṅ təṅah
sāmanta prabhu tiṅkahən panihuṅê piṅgir maran tan kasep
Canto 35 Madraka
1.
maṅkana liṅ saṅ uddhava narendra yatna tumuluy madandana rəṇah
mvaṅ yaduvaṅśa len sahana saṅ vatək ratu huvus matiṅkah apagəh
byūhanirârdhacandra makateja sə̄n i larap iṅ varāstra niśita
durgama sə̄k lumaṅkuṅ aṅavetan aṅləpasi kulvan amriha jagat
2.
lvirnira saṅ mahāt ika ya riṅ kaśaktin adhikāra siṅhapuruṣa
durmukha babhru vīpṛta Jayântakâṅgadhara citradharma subala
tovi saṅ ugrasena vasudeva revataka bhojadeva sakala
vvan matuvâpagəh pinakāpgəh iṅ naya vidagdha riṅ kira-kira
3.
sampun areh samāntara ḍataṅ tikaṅ musuh arampak aṅrak aṅuhuh
māta tumandan amaraṅ amurək marək sumaput aṅrəbut maṅurubut
ṅkân pinapag tinaṅkəpakən iṅ ləkas paḍa silih-galah silih-arug
gumrək avor mavantah asəlur jəmur silih-idək sapālah-alahan
4.
gaṇḍi galah ḍaḍap viphala tan kahop kasəsəkan kasep kasələvəg
aṅhiṅ ikaṅ duhuṅ viṣa sinuṅkəlitniṅ asikəp silih prəp apəluk
maṅkin agənturan tikaṅ anəmpuh aṅgrəgut amuk paḍâṅaruk-aruk
rodra silih-təvək silih-arug silih-cavuk utək silih-dudut usus
5.
ndān asusuñ jugaṅ musuh atambəh aṅlurugi mogha maṅkin aməḍək
mvaṅ ratu koṭi lakṣa sumahab maṅambuli paḍâṅhrək iṅ gaja ratha
kātara sāhasâṅləpasakən varāstra śara sə̄k tibā kadi hudan
avrəg avūt ikaṅ bala kaṅelan amrih apayuṅ raṅinyan alayu
6.
tandva katūb rəbah kahala paṅharəp nṛpati kṛṣṇa śīrṇa kalulun
ghora pulih ta saṅ subala len jayāntaka paḍâhavan ratha maṇik
krūra lanâṅayat laras amāhi sāyaka nirantarânaravata
saṅ nṛpa madra mālava susena somaka parəṅ pəjah təkapira
7.
tovi saṅ ārya satyaki vikadru durmukha tumut sudhīra tumitih
sək varayaṅnirânusuni kadbhutâṅgəsəṅi śatru tan patahənan
bhraṣṭanikaṅ vatək ratu təkêṅ padāti bala hənti māti kasəsəb
avrəg alah katampək agəlar śavanya saha tiṅgalan kakulikah
8.
maṅkin anūt sirâṅivuṅ amūk paḍâmanahi tan paveh lumihata
kepvan ikaṅ musuh kapəṅəṅan gupe haliliṅən kaṅelan alume
deni ganasnikaṅ śaravarā hanūb kadi halisyus adrəs amusus
śīrṇa rəmə̄k ikaṅ ratha katumpək iṅ kuda liman kajəinpa kavalik
Canto 36 Suvadanā
1.
luṅhā lampahnirâmūk saha bala lumurug lvir vah mamalabar
alvaṅ taṅ śatru tulyâlas arəbah ananā vaṅke katihalaṅ
sakveh śūrâna siṅhâlasa kahala hilaṅ pamrihnya kahilī
kabvaṅ kombui katūb riṅ drəs i pamulakan iṅ hrū tan pahavəran
2.
uṅgvan saṅ cedirājya pva katəkan irikan krodhâpulih amūk
maṅsə̄ lāvan vatək śūra sumabut anabut dhīrânrəṅ anuruṅ
enak taṅ praṅ silih tūb muvah arurək arok lvir guntur apagut
kapvâlvaṅ sevu lakṣârvuda saka sakəḍap rodrân silih-iḍək
3.
maṅkin muntap galak cedipati kapanasan mattâṅhruk aṅuhuh
āy uy koṅ pāpa satyākiku vulati nihan hruṅkv iki tariman
hāvānamvâmulih riṅ yamabhavana tikiṅ Kalāntakaśara
dyaṅrok hāmah pəjah kiṅkalana vuvusirâhyâṅadvakən avū
4.
tampuhniṅ hrū katuhvan tulakən aparəpək sep śīghra sumaput
yekân lumpāt iraṅ satyaki kaparibhavan murchā kapətəṅan
kāri syuh śīrṇa taṅ syandana kahala pəjah taṅ sārathi rəñuh
astam saṅ durmukha mvaṅ subala kaparihan kārun karahatan
5.
təkvan śrī kāravīrânusuni dinulur in sāmanta lumurug
maṇṇəh mvaṅ koravâṅəmbuli gumuruh avū krūrâṅamah-amah
sakveh saṅ śūra tan sah pva sinikəp arəmuk vaṅkenya sinəsəb
avrəg taṅ peka sāmanya bubak asasaran ṅəs-ṅə̄sən alayu
6.
tan dvâlah saṅ vatək vrṣṇi kahala kalulun lvir həntya kapusus
trāsâpan sâpulih bhraṣṭa dinəmak inirup tan sāra riṅəbut
kevran śrī kṛṣṇa rug byūhanira kasarakat pugran kakadavut
tan vriṅ de kambulan kedəran inusak-asik ginrək ginurumu˙˜
7.
tāṅehniṅ śatru yadyan hənəṅakəna hiḍəp saṅ nātha ri hati
yekân maṅkat sira mvaṅ yadukula dinulurniṅ vīra gumuruh
kəṇdaṅ gəṇḍiṅ gubar ghūrṇitatara tinabəh mvaṅ śaṅkha tinulup
gək ghor grit kumva têkaṅ gaja ratha vinələg lampahnya lumurug
8.
tan dvâsiṅ śatru māsə̄ hinaru-haranirêṅ divyāstra niśita
tulyâpuyuṅ yugāntâṅgəsəṅi taliən akiṅ hrū saṅ narapati
ndan ri kvehniṅ musuh maṅkin asusun asulam lvir megha sumaput
śrī kṛṣṇâditya riṅ śakti sahaja kapəgan tan liṅ kakəmukan
9.
hetunyan mṛtyusāmohana pinasaṅira hrū kadbhuta dahat
sār sə̄k riṅ dik vidik bhraṣṭa paravaśa rəñuh taṅ śatru vəkasan
rəp-rəp kumvat gunuṅ vaṅkay i gəgər aruhur lvah lunya humili
vetniṅ drəsniṅ hudan rah ya ta karaṇanikân vah rahnya malabar
10.
aṅhiṅ vvaṅ śakti tapvan mati tumuluṅ apan dhīrâmrih atahən
ndan mūrchā keməṅan tan vruh i hulaha muṅə̄ṅ saṅsāra vulaṅun
ndan səṅgah ratrikala bhuvana ri pənuh iṅ hrū saṅsaya dədət
akveh taṅ praṅ lavan rovaṅ asikəp apəluk rodrâṅavag amūk
11.
sumyuk têkaṅ tasik rah gumuruh avalikan ryaknyâṅipak-ipak
tambəhniṅ vighnaniṅ vīra maharəp ayaśâmūk māti kasələk
aṅhiṅ taṅ vruh marapvan malaga makavəlah khaḍganya mahurip
məntas rikāṅ gunuṅ vaṅkay irika rasikâhyūn apraṅa muvah
12.
ndan vyarthâmbəknya dhīrâharəp amaləsanâṅbhraṣṭakəna musuh
kahrət kasrək ri sə̄kniṅ śaravara sumaput ry āvaknya tumanəm
saṅsārâṅuṅgut-uṅgut ndatan ari suməgut sāmā pati-purug
lagy āṅohan ri paṅhruknya marəṅi hilaṅ iṅ prāṇâsrət i gulu
13.
krodhâmbək saṅ jarāsandha tuvi kaləvihan vīryâpratihata
həntyā sāmanta mantrī saha balakapalôsak nora mapulih
aṅhiṅ saṅ nātha kary añjəlag anakisakən hrū maṅkin avuvuh
rəmpak taṅ vāhana syuh saha kavaca rukuh ṅhiṅ jīva kavəkas
14.
hetunyan bāyusaṅhāra pamapagira riṅ hrū kṛṣṇa vəkasan
vāgyutpāta prahārâdbhuta kumusuh anūb sarvāstra gumuruh
tan dvân têkīn rəmuk syuh śara śayan apagut tampuhnya kavaluy
rəp tap byar ndâmasaṅ deśa paḍa kavulatan rehniṅ raṇasabhā
15.
kālanyan ton sahabniṅ musuh aṅidəri sə̄k rodrâmarəpəki
yekân tandaṅnirâmūk təhər amava gadā maṅdik manudiṅi
ekoṅ gopāla paṅher nda tarima phalamun sampe ry aku huvus
ndā honyêkiṅ gadā yâṅilaṅakəna huripmv âlampu juga ko
16.
nā liṅ śrī kāravīrâṅgətəm anəbahakən daṇḍāyudhanira
rug bəntar taṅ musuh bhraṣṭa saka pituṅ atus kombui kahabalaṅ
təkvan saṅ Koravâṅlūd vijah amanahakən divyāstra sumavur
hənti syuh taṅ vatək vrṣṇi yadukula rapuh tan sāra pinupuh
17.
maṅkin saṅ cūtajanmâṅgrəgut anamah-amah nirbhīta lumurug
təkvan tan matya rakvêki sira ri hananiṅ daṇḍāstra ri taṅan
hetu śrī kṛṣṇa mundur kadi milu malayū ndan bañcaṇamaya
lvir tan vriṅ deya kepvan sira binuru tinūt meh-meh kavənaṅa
18.
śrāntâmbək saṅ jarāsandha raga-ragan ikaṅ buddhy ardha capala
krodhâṅduk riṅ gadā ghor seḍaṅ aṅavah-avaṅ tampuhnya kumucup
yekân lumpatnira śrī haladhara tumakis riṅ laṅgala vəsi
pok ghər keṅgək ta yêṅ sakṣaṇa dadi ya tibêṅ patāla kumətug
19.
sampun pvêkaṅ gadā mukṣa namu-namu hilaṅ tan pantara lələn
kary āśā saṅ jarāsandha tuvi linəpasan cakrânaravata
tampuhnyā marma tan vyartha dumuvak anarāsah rahnya humili
mūrchā kantəb kaləṅgak sira məkəh akədə̄ tan māti tumuli
Canto 37 Suvaṅśapattra
1.
səḍəṅ anahən larâtiśaya saṅ nṛpati kasih-arəp
ya suvay aṅambək-ambək aharəp maṅucapa kapəgan
suku kumədal-kədal kabharaṅ aṅga mar alara gupe
hanan aṅave śaranta pəjahâṅliṅa malaku linūd
2.
para ratu kaṅ samaṅjuru paḍâṅrəs umulati sira
ṅuni-ṅuni pañca pāṇḍava kamānuṣaṅ an aṅən-aṅən
nṛpati yudhiṣṭhirâdrava təñuh tvasira kadi linad
paṅavihikan katon i mata luhnira makabarabas
3.
tuvi duməṅaṅ-dəṅaṅ titir anolih iki saṅ alara
kadi mavəkas-vəkas ri sira he nṛpati pahalavən
vijil i kadurṇayanya matikin sinuṅakən i sira
amuhuna matya taṅ satata mūḍha kuraṅ aṅən-aṅən
4.
ṅhulun aminaṅ kitâmala-malar sih amalaku tuluṅ
aməjahanâpacāra vasudevatanaya kuhaka
ṅvaṅ alupa tan tahā ri katha saṅ vvaṅ anak iṅ amisan
purih ika māti tan kahuninan lagi hinəṅənakən
5.
ndan amalaku ṅhulun pəjaha denya ṅapa taṅ ulaha
apan iki jātiniṅ dadi dame puputa ri kapatin
narapati karya rāmya saha vāndhava silih-asiha
asukha-sukhâna riṅ nagara bhukti phalaniṅ ahurip
6.
kunaṅ iki pintani ṅvaṅ i narādhipa tulusakəna
satanaya-dārani ṅhulun agantya huluna ri kita
pupulakəna satan hana parāśrayaniki niyata
lihatana kasyasihnya naranātha tikaṅ avəlasa
7.
kadi tuhu maṅkanā vuvus i saṅ səḍaṅ alumah alək
makin alarâhənək hṛdaya dharmasuta kapənətan
karaṇaniran pakon asamuhān aparəṅ apuliha
mvaṅ arinirênutusnira paḍâmrih arebut ayaśa
8.
irika ta bhīmasena sumahur prabhu mapaṅ ulaha
ṅvaṅ anuluṅaṅ huvus mati hade viphala dahat ika
tuvin iki vastu sānak amisaṅ lavananiṅ alaga
aviraṅa jātyan i ṅvaṅ apa tan hana pinarəbutan
9.
bapa vihikan ṅhulun ri vacananta tuhun iṅət-iṅət
ṅvaṅ atilarêṅ aminta śaraṇân səḍaṅ anəmu lara
niyata səsək ri karṇaṅ apavāda satata karəṅə̄
kita katəkāna duryaśa parāna phalaniṅ ahurip
10.
nahan ika liṅ yudhiṣṭhira taman kəna pinituturan
lumurug akon padātibala maṅkata gumuruh avū
tucapa ta saṅ vatək ratu parəṅ sumahab alimunan
amanahakən varāstra hibək iṅ bhuvana kagurilap
11.
narapati kṛṣṇa yatna tumahâṅgənəṅi larasira
saha bala vīra rakṣaka matiṅkah arəpat apagəh
gaja ratha sampun akrama guməntər apapag apagut
tumuluy avor tikaṅ praṅ asəlur jəmur arurək avor
12.
ndan i pətəṅ iṅ ranāṅgana pənuh śaravara sumaput
paḍa vulaṅun tikaṅ vvaṅ apa tan vri laganiṅ alaga
aṅayati rovaṅ amraṅ araṇañ juga mamuruṅakən
pinalalu siṅ pəjah linipuṅ iṅ salah-iḍəp apəluk
13.
makin adaləm tikaṅ rudhirasāgara muvah aṅəbək
guruh alun ātuhanya kumupak tan arən avalika
ndan i pagəh iṅ gunuṅ kunapa maṅkin avuvuh aruhur
ndan irika papraṅan mvaṅ i juraṅnya paḍa kahibəkan
14.
narapati kṛṣṇa meh arusuhâṅilaṅakəna musuh
prabhu baladeva gadgada tumandaṅ amapulihakən
pasaləsək iṅ musuh rəmuk asak lagi pinupuhira
nṛpati virāṭa bhīṣmaka videha mati təkapira
15.
irika ta haṅgakāra baladeva kavigaran amūk
paravaśa hənti māti pinupuh sahana para ratu
kurupati karṇa cedya bhagadatta vijah aguliṅan
nakula təkê saṅ ārya sahadeva tuvi paḍa pəjah
16.
ndan i salihat vṛkodara ri saṅ nakula karahatan
tumuluy asiṅhanāda kadi rūgaṅ acalaśikhara
kumutug ikaṅ vṛkânala murub dudug iṅ avaṅ-avaṅ
gumivaṅ ikaṅ mahītala hinambulira variṅutən
17.
tuvi baladeva śīghra təka vāhu mayat amupuha
tinakisirêṅ gadâgada-gadan gatinira vəkasan
paḍa ta silih-pupuh ḍaḍa silih-tutug amarək anep
hana kasikəp silih-siku silih-prəp arukət apəluk
19.
amirah ikaṅ nakhāgra panəvək mata paṅavil iruṅ
tan amali sānak ardha malupâgalak amulaṅuṅi
pijər aharəp jayâmaravaśâṅalahakəna musuh
aṅadu kavikraman sira paḍâmrih aṅusira yaśa
Canto 38 Śikhariṇī
1.
asove mapraṅ saṅ rva matugur agəntur silih-ayun
bubar kabvaṅ taṅ bhūmi kadi binabak lāgi kavadal
karumbaṅ taṅ gəṅgaṅəbək i gərəh iṅ parvata rubuh
apan sāsiṅ kambah paravaśa rəmuk rug sakapurug
2.
tan ora vvaṅ sāmanya vani mulatân doh giri-giriṅ
i rəsnyan meh matyan kapələṅən i paṅkrukniran avū
tuvin muntab lagy âṅarab-arab ikaṅ bahni kumutug
mijil saṅkêṅ daṇḍāyudhanira n aghāṣan dug amupuh
3.
paḍa pvâtyantê śakti sira paḍa śurâpratihata
paḍâkral timbul tañ jrih apəluk amūk mor amurulu
paḍa syuh śīrṇan taṇḍas apagut atampuh tan aharis
paḍâṅhel puh yekân pəjah apulihan saṅ rva kavəkas
4.
məsat saṅ hyaṅ ātmân vinarahakən iṅ gəntər aṅuhuh
atur sambatniṅ megha manaṅis aluh varṣa tumibā
kətug lor vetan yeka kətəbanikâśā salah-aśa
sənə̄niṅ tejâvas taṅan ika kumol saṅ piniḍara
5.
rikân syuh mār tvas dharmasuta ri saṅ antən tiga pəjah
pəgat lampus matyâmbəkira musira svarga saphala
mataṅnyâmuk rodra hañutən i təṅahniṅ raṇasabhā
marək darpâməntaṅ laras amənuhiṅ hrū sumarasah
6.
ndatan dvâvrəg tā saṅ yadukula luyuk mamrih alayū
kavantus kasrək tan vriṅ ulaha larut nora mapulih
avas kāhəntya kṣatriyakula vatək vrṣṇi kapusus
katuṇḍəs kārun śīrṇa kadi riṅujak rəñcəm ananā
7.
tuhun śrī kṛṣṇâtvaṅ juga sira tumon dharmatanaya
apan sākṣāt vastv agraja mapa ta deniṅ lumavana
maṅahyun matyâpan huvus avacaṇâkārya pəjaha
ndya don iṅ bhaṅgâmatyana kaka tuvin bhikṣukagati
8.
mataṅnyan mantrastambhana ya pamanah kṛṣṇa vəkasan
tumampuh riṅ śrī dharmatanaya tumuntən kahənəṅan
gupe tan molah mogha təka malupāṅ aṅga məgəgəh
mənəṅ lvir tan pātmâmrih aṅadəg apā tan vruh iṅ ulah
Canto 39 Aśvalalita
1.
ata ri səḍəṅ yudhiṣṭhira kənêṅ prayoga rapu mepu tan vənaṅ amūk
humənəṅ ayoga ta pva vəkasan mahā həniṅ ikaṅ manah pinahayu
valuyanikaṅ prajā pagəhaniṅ vikāra sinamādhi tan hana vaneh
turunan i sih bhaṭāra juga kāraṇanya muvahê titah ika daṅū
2.
pravara dhanañjayâta sira maṅkin ujvala galaknirârdha kumucup
ahiḍəpa tan pariṅtusa narendra kṛṣṇa lumagāna dharmatanaya
karaṇaniran təkâmanahakən śilādri gumuruh riṅ ambaratala
məjahana saṅ vatək yadu viśīrṇa həntya saha vāhananya rəmukən
3.
narapati kṛṣṇa yatna lumihat mahābhaya hiḍəpnirâdbhuta dahat
pinapagirêṅ śarânupama hīrabajra sagunuṅ sateja lumarap
səḍəṅ apagut riṅ ambara rəmək rəmuk ta ya larut mələk dadi ləbu
bala parivāra denya kapəgan paḍâmrih alayū duduṅ mati kavəs
4.
akəḍik ikaṅ vənaṅ mulati denirâpraṅ atakut dumeh giri-giriṅ
ṛṣigaṇa riṅ nabhastala jugâtri ghūrṇita maṅadvakən vija-vijah
tucapa ta ki mpu nārada cumaṅka-caṅka marək āmahâṅgutu-gutuk
kahala tinəmpuh iṅ ḍaḍali mə̄r kagəm salah-iḍəp valiṅnya varayaṅ
Canto 40 Sragdharā
1.
maṅkin gə̄ṅ krodha saṅ pārtha kapanasan i tan pamvas iṅ hrū śilādri
hetunyân svāpanāstrâta pinasaṅira rep siddhi sampun minantran
mūrcha lolyâharip saṅ yadukula maturū mohitā tan panon rāt
āpan deniṅ pətəṅ kātara təka sumaput lvir laṅit rug sahabnya
2.
tan dva śrī kṛṣṇa meh-meh kakavaśa vəkasan yatna mamrih sudhīra
hrū candrâditya tejomaya pamapag iraṅ svāpanāstrândhakāra
tap byar ndā-ndā hilaṅ taṅ pətəṅ avuṅu ta saṅ śūra kapvâṅhruk asraṅ
hyun-hyun darpâṅrəgəp sañjata mari kabharan garjitâṅuṇḍa khaḍga
3.
saṅ pārtha krodha yekân muvah amanahakən hrū bhujārvāsuvāṇḍa
sār sə̄k lumrâvilət rodra muni makakakan bhīṣaṇa krūrarūpa
sakveh saṅ vrṣṇivīrâlayat aluru lume kāpusan nāgapāśa
tan dhairyâṅuṅgut-uṅgut kapati kapanasan səmbu-səmbur viṣāgni
4.
tambis həntyâradin saṅ yadukula hinələ̄ denikaṅ nāgarāja
yatna śrī kṛṣṇa hetunya pinapagira riṅ venateyāstra śakti
sek lar ṅheṅ lavaṅ taṅ garuḍa maṅan ikaṅ sarpa sakvehnya hənti
lvir veniṅ sāgara bhraṣṭa sakəḍap ininum denira hyaṅ agastya
5.
saṅ pārthâṅhəṭṭahāsâdbhuta ri hilaṅ ikaṅ nāga tan pāvak āśā
yekân saṅhārakālāntaka riṅəgəpira hrū makāvak śivāgni
lumrā muntab dudug riṅ akaśa ṅarab-arab lvir huməntyākənaṅ rāt
āpan hamham ri tan lotnyan alavas alapā prāṇaniṅ śatru śakti
6.
ndā tan dva bhraṣṭa sakveh yadukula ṅuniveh saṅ vatək vrṣṇi śīrṇa
kagyat śrī kṛṣṇa sep tan vruh iṅ ulah apijər kasrəpan mar ikaṅ tvas
maṅkin pvāṅ bahni mumbul biṣama hilaṅ ikaṅ bhur bhuvah svah təkapnya
saṅ hyaṅ riṅ svargalokâṅhili makabarasat kāladan meh katuṅvaṅ
7.
hetunyan mogha sambartakayaśa pamanah kṛṣṇa riṅ hrū viṣâgni
rār rəp ghor kumva taṅ nīrada təka sumaput sinyaṅ iṅ gəntər asrak
sumyuk taṅ varṣa tan pāntara duməmak ikaṅ bahni rug tan pasāra
trāsâṅdadyan kukus lvīr amalaku hinurip gadgadâṅhambək-ambək
8.
nistanyan syuhnikaṅ agni tan ari kumutug krodha saṅ pārtha muntab
vahvâmet hrū muvah sep kahala riṅuhunan margaṇâdrəs ya śakti
puṅgəl têkaṅ laras syuh saha kavaca rukuh taṅkulak śīrṇa kontal
tañjrih maṅkin tumandaṅ siran aṅivuṅ amūk sāhasâṅraṅkulâmrəp
9.
kagyat śrī kṛṣṇa tuvy ahyun amanaha muvah dug mayat sep tinəmpuh
siṅsal ta hrūnira mvaṅ larasira kahalā nirvva tan paprayoga
ndātan dvâprəp silih daṇḍa ta sira vəkasan lot araṅkit silih kol
lagy âvantah silih-bandha sira paḍa silih jamba rodrā silih tur
10.
ṅkān gəṅgə̄ṅən sirê gə̄ṅni galakira paḍâvətva-vətvan kaśaktin
eṅət yan devamūrti gatinira kəta nārāyaṇâṅśa prasiddha
ndā-ndā kapvâsalin rūpa ta sira tumuluy vaspadâvaknira hyaṅ
śobha lvirniṅ taṅan pat humaləp irisirā mvaṅ liriṅniṅ triṅetra
11.
ndan tuṅgal tattva saṅ hyaṅ mapadəgan aharəp mapraṅâpattrayuddha
məṅgəp rvâbheda viṣṇvātmaka ta sira mahā bheda rîcchā bhaṭāra
vyartha pvā mapraṅa ndah ya ta karaṇanirañ jāti viṣṇvāvatāra
līlā muṅgv iṅ mahāpadma rəṣigaṇa marək mvaṅ catur lokapāla
Canto 41 Nardaṭaka
1.
ri səḍəṅiran katon aṅavatāra bhaṭāra hari
sumurup ikaṅ divaṅkara vulan mətu konaṅ-unaṅ
sumuluh i rāmyaniṅ raṇasabhā mari kātatakut
maṇimaya sarva bhāsvara jugaṅ daśadeṡa kabeh
2.
nṛpati yudhiṣṭhirârarəm aṅarcaṇa supranata
humarəpakən bhaṭāra hari yatna marək tan adoh
saha japa kūṭamantra ginəlar savarahniṅ aji
stutinira varṇanən sphuṭa manohara têki rəṅən
Canto 42 Jagaddhita
1.
oṃ indah ta bhaṭāra nātha madhusūdana lihatana səmbah i ṅhulun
saṅ hyaṅniṅ hyaṅ anindya sāriṅiṅ acintya kita paramatattva durlabha
nistantân atisūkṣma mogha təka riṅ jənək amahayu yoga sasmṛti
lvir māyā kita tan katon ri hənəṅ iṅ hənəṅ anəvasakən varādhika
2.
andəlniṅ caduśakti len hananiṅ aṣṭaguṇa ya karaṇanta durgama
evəh vastvana sarvamūrti kita sarvagata humibək iṅ jagattraya
brahmā viṣṇu maheśvara ndin apalenana kita tuvin eka pūrvaka
kvehniṅ giṇa lavan kriā pva mavibhājya ta kita dadi saptasāgara
3.
yan riṅ sṛṣṭi kitê səḍaṅta magave jagat irika kitan pitāmahā
tatkālanta mivə triloka pinakāśraya karaṇa kitan janārdhana
saṅhāra pva təkaṅ mahāpralaya rudra kita guməsəṅîrikaṅ sarāt
icchāntân paśarīra bheda paramārtha kita sasiki yan sadāśiva
4.
kvehniṅ bhikṣukapakṣa śeva rəṣi sogata paḍa maṅucap tapabrata
lāvan tattva mabheda śāstra ri pasaṅgraha cumacad i pakṣaniṅ para
ndan vruh yan kita kāraṇanya kita saṅkanika paranahanya tan vaneh
paṅliṅgan hana sarvapakṣa humiḍəp kita sakalajagat yayan ləpas
Canto 43 Vasantatilakā
1.
tapvan ratāniki hikaṅ stuti de narendra
saṅ hyaṅ hupendra karəṇan sumahur saharṣa
oṃ vruh ṅhulun prabhu ri maṅgəh ikiṅ kabhaktin
pintāṅ anugraha təkāna sakahyunanta
2.
yan vīrya kāpti naranātha jaya kitêṅ rāt
yan śaktya dibya vənaṅâṅrurahêṅ triloka
yan svarga tovi kaharəpta yadin kamokṣan
tan dadya mithya sakatən katəmunta nātha
Canto 44 Dodhaka
1.
maṅkana liṅnira saṅ hyaṅ anantva
yatna narendra yudhiṣṭhira mojar
dū tan ikā ta paveha bhaṭāra
ṅhiṅ palakun valuyâpagəhaṅ rāt
2.
tan hana matya ṅaranya rikiṅ praṅ
vehana jīva paḍâhuripâtah
sihta nimittanikin hana ṅūni
tan tulusa pva ya sis lalu heman
3.
nāhan ujar nṛpa dharmasutârūm
tan pasahur ta bhaṭāra viraṅrvaṅ
āpan apakrama kārya narārya
ndin hana māti muvah paripūrṇa
4.
ndan sira saṅ surasaṅghya paḍâsvī
kapva yumuktyani śabda narendra
sājña bhaṭāra kənoh maluyan rāt
tan samayanya matêki viśīrṇa
5.
tovi turuṅ panuluṅta vatək hyaṅ
donta yan aṅdadi mānuṣajāti
rākśasa bhoma huripnya sinādhya
doṣanikâsriṅ amāvala kendran
6.
yogya gatinya katoliha denta
toh maluya pva śarīra bhaṭāra
kṛṣṇa-dhanañjayarūpa katona
ndah tulusākəna rakṣanikeṅ rāt
7.
ndī ripu śakti duməlva kitêṅ rāt
sih samusuhta marêka paratra
tonən ikaṅ madhu-kīṭabha tovi
syuh tinəpakta ri kālaniṅ aprəp
8.
maṅkana ṅūni kitaṅ narasiṅha
daitya hiraṇya pəjah tinukunta
len atəmah kita brāhmaṇa vipra
ṅkân dumədəl sirah iṅ balirāja
9.
mvaṅ ri səḍaṅta mahâṅdadi rāma
rāvaṇa kādbhuta māti təkapta
bhoma musuhta səḍaṅ jaya maṅke
tan pəjaha pva ya bhagna yaśanta
10.
hīṅan ike pituhunta narārya
yan muvahâhuripêki saṅ apraṅ
don ika yogya dəlāha sahāya
paṅrurahan narakāsura riṅ praṅ
Canto 45 Jagadnātha
1.
nahan rasani paṅhyaṅ iṅ hyaṅ i bhaṭāra ri valuyanikaṅ prajāhita
saharṣa sumahur sirânaku sabhāgya kitan apitutur satorasi
kənoh valuyani ṅhulun tuvin ikiṅ pəjah ahuripa hayva saṅśaya
katuhvan aku meh pramāda kita tan pasuruhan i karakṣan iṅ jagat
2.
kunaṅ pva karaṇaṅkun epu humənəṅ sakarəṅ i paṅucap yudhiṣṭhira
liṅanta tinahā sumaṅguh aṅapakrama yan ahuripaṅ huvus pəjah
prayojananikā paḍôbhaya ri tiṅkah iki valuya pūrṇa sāsvata
apan mati tan antakanya ya tuhun səḍəṅ inavaraniṅ kavikraman
3.
sanugraha bhaṭāra maṅkana sumāntva mapalakuṅ asih vatək rəṣi
ayoga ta sirâgəlar japa samādhi katutur i katattvan iṅ dadi
sinimpənan i tan dudunya ri śarīranira hala-hayunya kavruhan
apan sira vidhāyakêriya sadharma hana mətu sakê manahnira
4.
hənaṅnira samaṅkanâmupulakən ghana sumaput atap riṅ ambara
guməntər aṅuhuh gərəhnya humuṅ asrak asarag agalar-galar kilat
ndatan dva ḍumavuh turun ya hudan āmṛta vavaṅ abaṅun tikaṅ praja
təkêṅ mṛga pipīlikā kahava ṅūni kadi gila-gilâhurip muvah
5.
samaṅkana haləpnikaṅ raṇasabhâparimita kadi ṅūni pūrvaka
apan sahana saṅ vatək ratu təkêṅ bala gaja ratha pūrṇa tan hilaṅ
tuhun mara mapakṣa mapraṅa paḍâpisaṅ adulur atūt yathāsukha
apan paramagarjitā manah i harṣa jati nikin anugrahiṅurip
6.
prayatna karavīranātha pinakādi para ratu marək ri jə̄ṅ aji
anambah aṅupakṣamârarəm aṅarcaṇa saha japasaṇḍi sakrama
rikân vinuvusaṅ manohara sabhāgya ta narapatin atvaṅ i ṅhulun
niroga nirupadravâstu kita maṅgihakəna phalaniṅ kadigjayan
7.
kunaṅ pva satatâmrihâgavaya dharma kita pahayu nitya rakṣaka
ataṅgvana parārtha len upaśamâtvaṅa ri sahananiṅ pinaṇḍita
vruhêṅ aguṇa tan jigimva tuvi tan vava rəṅəha ri doṣaniṅ vaneh
yayā vənaṅa sārabhūta makatoha pati kita ri hayvaniṅ praja
8.
pabhakti ri bhaṭāra dharma mara maṅkana tuhu-tuhu tanpa niṣphala
pañihnana kitâhurip muvah anugrahanira ta gatinya tan vaneh
ndya tâvakira yan kva līṅa lihatiki sira makaṅaraṅ yudhiṣṭhira
sirêki paramārthaśaṅkara maveh sukha gatinira yogya səmbahən
9.
apan viphala gə̄ṅ nikuṅ guṇa vənaṅ mara makahulunaṅ jagattraya
hilaṅ təkap i kuṅ kamūrkhan i hatinta mada kuhaka māna garvita
kunaṅ pva paṅəmit yudhiṣṭhira riṅ ambək upaśarma parārtha mārdava
ikâmaluyakən huripta ya mataṅnya tikaṅ kasattvikan
10.
lavan pituhu rakva hayva kita vādaka ri gatinikaṅ si rukmiṇī
apan təmah i ghāriṅi ṅhulun ikânuturakəna gatiṅku mānuṣa
ndi tan vənaṅa lena karma niki bheda saka ri vasudevanandana
apan tuhu-tuhu ṅhulun pva manarīra ri sira ya mataṅnya lakyakən
11.
huvus pavarahaṅkva mantuka ta saṅ prabhu lumarisa hayva saṅśaya
ṅhulun muvaha kṛṣṇa-pārtha maluyânulusakəna karakṣan iṅ jagat
tan adva paṅucap bhaṭāra puruṣottama tumulus arūpa mānuṣa
surāpsara rikā kṣaṇâlilaṅ asambhava kadi siluman samaṅkana
Canto 46
1.
kāla śrī kṛṣṇa yañ jāti śarīra
lāvan saṅ pārtha sāmpun mavibhāga
rāmyâpaṅguh lavan vāndhava mitra
embəh gəṅniṅ sukhâpañ jayaśatru
2.
yatnânambah muvah saṅ nṛpasaṅghya
ṅkanê dharmātmaja mvaṅ harivaṅśa
saṅṣiptā rātri luṅhā sakamantyan
lvir trāsârəs tumonaṅ raviraśmi
3.
tiṅhal śrī kṛṣṇa riṅ rāt paripūrṇa
marmâṅde garjitê tvasnira tībra
tovin bhaktin sira kṣatriyavīrya
tan vaṅ mātrāntan abuddhya kaṭuṅka
4.
maṅkin pvâmbəknirâparchaya riṅ tvas
ṅkân pamvit mantukê saṅ nṛpasaṅghya
ndan saṅ vinvit paḍârakṣa kabhaktin
kapvâhyun milva nityâṅhiriṅâtah
5.
sampun pvâtūt ikaṅ śabda yinuktyan
yekan maṅkat parəṅ tan hana kantun
rāmyâtiṅkah kadîṅ pūrvaka ṅūni
śobha kapvêniriṅniṅ bhaṭamantri
6.
byātītan kāduk iṅ mārga narendra
strī ṅkānê rājya gantyākəna varṇan
tan ryamban glāna śīrṇa hati rəñcəm
ləṅləṅ mūrchan rəṅə̄ vṛtta saṅ apraṅ
7.
akveh strī pakṣa matyan dug adandan
āpan saṅ svāmi kājar pəjah iṅ praṅ
ṅkân pamvit maṅkatā mitra karīha
luṅhâmet taṅ sənəṅ riṅ raṇabhūmi
8.
rəṅrəṅ śokaṅ varastrī rəməṅ i tvas
vvah kiṇkiṇ rob kəbək riṅ lara tībra
ri drəsniṅ varṣa vāṣpan paṅasaptan
nityâgəntər taṅis tan paparuṅvan
9.
tuṅgal rvâparchayê śakti narendra
təkvan saṅ svāmi kāsihnira rakva
rikân matyâpa jantən hiḍəpənya
ṅhiṅ duhkhanyê pamāvvanya tavan strī
Canto 47
1.
sanagara kapva duhkhita manahnya hali-halin i patya saṅ sənəṅ
ndatan atələb dahat karika līṅa ri vənaṅ ika maṅlipur lara
anuṅ alume katīkṣṇan aṅivə̄ prihati siraṅ anāma rukmiṇī
kadi gatiniṅ tahən ragas aṅanti rarab i rərəb iṅ labuh kapat
2.
pira ta lavas narendra layat aṅlurug irika təvəknirâlaṅə̄
ahila .. ṅan turū lali nahan mahas aməṅ-aməṅ iṅ taman ləṅə̄
aguliṅan iṅ śilātala sinoṅan iṅ asana tirah nikaṅ ranu
ararab aśokapādapa panīsa hati karika maṅkin aṅlare
3.
viphala pupusnikaṅ kadali sālas ulih iṅ amibik turuṅ məkar
vinəlarakən tinap mṛdutarâpənəd araras avarṇa lir putih
pinakatilamnirêrika mapêkin amanasi təkâmaṅun huyaṅ
pilih iki manmathâlarani vādaka ri siran anorakən ratih
4.
məhah aṅəsah sirêpu hanan aṅlilir asidəha lolya kaṅlihan
avənəs alə̄k ikaṅ mukha sumuṅkəm alihaṅan ikaṅ kaka-kaka
vətisira mar tinampa kinisapvakən inamər-amər linālana
paṅuliha rañcaniṅ hati yayā siran alupa ri sandhiniṅ tapih
5.
tuhu hana pakṣa patya sira sə̄k prih-ati milu təkêṅ rarasnira
gəluṅira tovi sampun arusak-rusakan asana jaṅga kasturi
kavəlas-arəpni luhniran agantuṅan i hiḍəp avas tibêṅ vəhaṅ
kahala rəmək patahnira tikəl halisira makasaṅśayâlulut
6.
irika ta kesarīn pavacanâṅləbur … lara kūṅniran maṅə̄
ibu mapa hetuniṅ katahənan rimaṅ asuməṅ upək tiniṅhalan
ikuṅ unəṅ iṅ sənəṅni karin antyakəna sira dadin ḍataṅ məne
halanika yan ginə̄ṅ dahat avasnya aməjahana tan hanaṅ phala
7.
kadi gatiniṅ vava trasamənər tuvi niyata murub ya vinvaṅan
sagunun atêki yan pinadəm iṅ kapana təhəra denya muntaba
arah iva maṅkana prih-ati tan dahata tələbakən tinūtakən
adaləma duhkhabhāra ya linīpu-lipurira havas hilaṅnika
Canto 48 Praharṣiṇī
1.
nā liṅyâṅamər irikân sahur suputrī
aṅhrət mār ahirit ikaṅ svarâṅrəsi tvas
nistanyân kuṅ i kita kāraṇaṅku śoka
tan sih saṅ nṛpati jugâmaṅun larêraṅ
2.
tan svaṅ hyūnira mara ṅūni liṅta tībra
ṅvaṅ tan taṅgamani vuvusta sugyan adva
ndā yêkī kaparitahā vavaṅ kapaṅgih
ndi kvānaṅkva tinida puccha tan hineman
3.
āpā yan hana nata śuddhya saṅ narendra
tan karya ṅhulun i siran marêṅ raṇāṅga
sâvasthānira tiki rāmya yan katona
mon matyâhuripa sira ndā tan saha ṅvaṅ
4.
maṅka pvâpa taṅ anuṅ enakā gatiṅku
nityâṅgə̄ṅ prihati lanâṅəmit lara tvas
āpan yan pəjaha sira syapâśrayaṅkva
yan svasthā nṛpati katon lalisnirê ṅvaṅ
5.
aṅhiṅ têkana ləkasaṅkva matya maṅke
āpan tan hana pinalar tikiṅ tuvuhku
təkvan vṛtta saṅ ahulun huvus viśīrṇa
yâṅde lampus i manah i ṅhulun paratra
6.
hīṅanyâhayu pəjahâku hayva t-āśā
ndiṅ heren kari yatan isyanaṅ kasatyan
liṅ devī tumuluy amuṣṭi khaḍga tīkṣṇa
ṅkân pinrih sira pinəkul taṅan ginəgvan
Canto 49 Nardaṭaka
1.
ri səḍəṅirâṅagəm curiga lampus amus pəjaha
tucapa ta saṅ narādhipa ḍatəṅ sira riṅ nagara
saha bala vīra kapva mulih iṅ gṛha tan vuvusən
niyata sarāga tapva ya sinuṅsuṅ iṅ aṅlih akuṅ
2.
kunaṅ ika saṅ vatək ratu kabeh satamu nṛpati
dumunuṅ i saṅ vatək yadu linād dinadar suruhan
pinisalinan dukūla saha bhūṣaṇa ratnamaya
vəki pənuh iṅ bhinukti sukha tan hana kaprihati
3.
prabhu harimūrti mañjiṅ i dalem pura śīghratara
dumunuṅ i pamrəman pravara bhīṣmakarājasutā
cuva sira tan kapaṅgih ika saṅ kalulut nṛpati
vinarahakən hanêṅ taman amet paṅimur griṅ unaṅ
4.
narapati kabvatan turida hetuniran tumutur
unaṅ alavas kinə̄lakənirêṅ hati marma sumək
mijil atəmah smitâvətu manisnya sumə̄ṅ ri mata
ulih-ulihêṅ rimaṅ karika suṅsuṅən iṅ dug akūṅ
5.
saḍataṅirêṅ taman kalihatan ta saṅ ogha rapuh
kaharəp apatrəmaṅ curiga tīkṣṇa murub ri taṅan
karaṇanirân təkâṅisapu mojar arūm amanis
ataña ri marmaniṅ prihati tan sah atən pəjaha
6.
ibu lihat i ṅhulun dyah apa hetuni noran alə̄k
lulurən ikuṅ jajâmpihan i luhta lanā humilī
gəluṅ inurā kusut saha səkarnya sumār sumavur
mari kuməñar mukhanta kadi candra səḍaṅ grahana
7.
ṅrəs i hatini ṅhulun lumihatiṅ curigârja siṅi
hinayatakənta paṅhilaṅa jīvita marma dahat
taya maluyêṅ havan pva kita riṅ vvaṅ aseva manis
tan anumatê gatiṅku kavi kasyasih iṅ kalaṅən
8.
puji avatāra riṅ ratih avas kita kūṅ anurun
təmahan i kiṅkiṅ i ṅvaṅ aṅaraṅ mar i kuṅ kahayun
tuhu lara rāga mūlani rarasta lanâməjahi
turida vinimba mānuṣa kitâri lulut minatan
9.
mapa kari doṣani ṅvaṅ ibu mogha dinohan unaṅ
sipi mara yatnani ṅvaṅ i rarasta ginə̄ṅ hinivə̄
salukar ikuṅ gəluṅ pinahayuṅkv inapîṅ kusuma
yan api-calā dyah aṅhari-hari ṅhulun iṅ kakavin
10.
kathamapi tan vruhā paṅamər i ṅvaṅ i rūmta bibi
mañulu-ñuluhku kepvan anahā ri halista tikəl
ya karaṇani ṅhulun ləṅəṅ amūra marêṅ pasisi
pəjaha savet nikiṅ lara lagîṅivəhan turida
Canto 50 Vasantatilakā
1.
nā liṅ narādhipa rumañca manah sudevī
ndātan sahur saṅ ahajəṅ maṅənəb raras tvas
saṅ kesarī pva vihikan ri manahnirêraṅ
marmanya sādara sumambut ujar narendra
2.
liṅnyâvuvus prabhu hade paṅucap narārya
ndin laṅghyanā sira ri sāmbəka saṅ narendra
kintu pva hetunira marma nisūkṣma mūrcha
glānâṅrəṅə̄ ri pati saṅ naranātha riṅ praṅ
3.
nāhan mataṅniran amuṣṭi varāstra tīkṣṇa
milvêṅ paratra haji liṅnira suṣṭu satya
maṅke pva saṅ nṛpati yan təka nirvikāra
sākṣāt kucup kahudanan sira sasmitârūm
4.
ḍuh maṅkana pva kaka sis rinasan katuhvan
durnītini ṅvaṅ i siran kari tan kinuṇḍaṅ
āpan katon rəṅə-rəṅə̄nanirê gatiṅku
tambis ṅhulun kaluputan riṅ uripnirâṅras
5.
tan piṅrvanaṅkva matikêka salahku śīlā
yadyastun aṅləṅəṅa tovi marêṅ vanādri
matya ṅhulun kaka kagunturan āsana mrik
yan vanya sāha ri rarasnira vetniṅ harṣa
6.
akveh sahur haji taṅeha yadin vivākṣaṅ
prāptaṅ kuləm huvus avās kəñar iṅ śaśāṅka
ləṅləṅ sirâṅinəp anūti manah sarāga
svecchânəkāni kalaṅən sakaharṣa-harṣa
7.
təkvan ḍataṅ sahananiṅ paricārikârūm
mvaṅ saṅ karaṇḍan atatâmrih aseva bhakti
ṅūnīn lanâmarəka rakva ri saṅ suputrī
moghâviṅit sira mahā mara riṅ kaśūnyan
8.
maṅken sukhâmbəkira rāmya marin saśoka
mvaṅ saṅ narārya maṅinum tvak asuhka-rāmyan
rūmniṅ mṛdaṅga saha gīta manoharâṅras
svargâvatāra sabhinuktinirâdvitīya
9.
tatkāla sampunira ləṅləṅ amukti-mukti
muṅgah sirêṅ gṛhalatā saṅ arūm tinuntun
tan varṇanən raras i solahirê samaṅka
maṅgəh sirân savəṅi lālana tan kənêṅ prəm
Canto 51 Aśvalalita
1.
avicaritan kuləm rahina riṅ samantara suməṅ sənə̄niṅ aruṇa
manuk alaṅə̄ svaranya kadi māgadhâmuṅu nareśvarâṅajəṅ unəṅ
tuhun akadat siran lagi tinaṅhi lālana jənək ri saṅ nṛpasuta
avarəg an aṅharas pipi sumār pilih bəkəla yan vijil sira məne
2.
avuṅu nareśvarârahup abhūṣaṇâhyas asəkar huvus mavədihan
lumaku marêṅ sabhā mijil aseva yatna sira tan vuruṅ pratidina
para ratu saṅ samaṅjuru marək paḍâbhinava suprabhârja kuməñar
iniṅət-iṅət pva rakva kadi vintaṅən kadi narendra kṛṣṇa vulana
3.
tuvi sira saṅ vatək ratu tamuy nareśvara huvus matiṅkah atata
narapati kāravīra saha koraveśvara makādi dharmatanaya
sira pinakapradhāna hana len muvah tan ucapən paḍâpratihata
kṛtayaśa vīryamanta sira nora maṇḍaguṇaśakti deva sakala
4.
piraṅ ivu lakṣa koṭi sira sə̄k səsək pənuh ikaṅ sabhā təkapira
paḍa hinarimbavā sinəgəhan sirêṅ vacana somya de narapati
maṇimaya sarvabhūṣaṇa dukūla mūlya dulur iṅ sərəh kinajaṅan
hinaturakən ri saṅ nṛpsamūha kapva ta lināvə-lāvəkənira
5.
paḍa rəṇa saṅ vatək ratu kabeh pənuh sukha tuhun taṅeh yan ucapən
pira ta kunaṅ lavasniran aṅanti lot rahina rātri pinrih inivə̄
karaṇanirâlavas nṛpati kṛṣṇa rakva vinaraṅ lavan saṅ araras
abhinava kadbhutâhaləp ikaṅ vivāha saha yajñakārya ginave
6.
ri huvus ikaṅ vivāha tadanantarândan amuhun ta saṅ para ratu
paḍa mulih iṅ svarājya naranātha kṛṣṇa kavəkas lanâmahayu rāt
pinakasurakṣa rakṣaka sirân prasiddha vinuvus trilokavaraṇa
tuhu jayaśatru saṅ prabhu vanîṅ bhayâpratitasāra śūra vijaya
Canto 52 Vasantatilakā
1.
saṅipta sampun alavas pakurən narendra
nityâṅhajəṅ turida rāga lavan sudevī
akveh muvah vini nareśvara tan vivākṣan
maṅkin matambəh aṅusiṅ kasahasrabhagyan
2.
ṅhiṅ pat pradhāna pinatihnira rājapatni
dyah rukmiṇī mvaṅ ika jāmbavatī manojña
vvantən jayêṅ turida nāgnajitâsugih rūm
mvaṅ saṅ susatya maṅaran vara satyabhāma
3.
hyaṅ ṡrī dinūmnira śarīranirêki ṅūni
devī vəḍî luputa janma bhaṭāra viṣṇu
hetunya pat pinakamūrtinirêrikiṅ rāt
saprāṇa rāmya sapanivyan atūt silih sih
4.
maṅkin sukhâmbəkira kapva huvus maputra
saṅ sāmba nāma vəka jāmbavatī kasaṅkhya
saṅ kāraṇê patinikaṅ ripu bhoma riṅ praṅ
de kṛṣṇa riṅ carita yajñavatī prakāśa
5.
mvaṅ rukmiṇī muvah aputra mahāprabhāva
pradyumna nāma rasikā kanakādhikāra
potrâniruddha ginave hala detya bāṇa
sampun tikā subhaga keṭətakuśyavati
6.
maṅkin subaddha mapagəh paṅadəg narendra
ṅkā tan ləkas maməjahī karavīranātha
saṅ bhīma sāhasa vinidhyaṅirântakanya
doṣanya nirghṛṇan amañjara rājasaṅghya
7.
ṅkānê sabhācarita yan mati cedirāja
de saṅ narendra ri titirnya maveh larâmbək
maṅkā suyodhana təkêṅ kulagotra hənti
saṅ pañca pāṇḍava dinonira matyanêka
8.
ndah bhraṣṭa sampun alilaṅ talutuhnikaṅ rāt
vīrya pratāpa naranātha dumehnya maṅka
yekân kṛtaṅ bhuvana tan hana duhkhamātra
dvāpara tan paṅaṅsan hana saṅ narendra
9.
taṅheh matêkin ucapən gati saṅ narendra
svargastha lālana muvah sira viṣṇujāti
mvaṅ putra-putra kula vāndhava nora kāri
āpan huvus hilaṅ ikaṅ katakut vatək hyaṅ
Canto 53 Aupacchandasika
1.
ndah atīta lavas bhaṭāra viṣṇu
hana riṅ svarga masevan iṅ vatək hyaṅ
vəkasan pralayā jagat viśīrṇa
kalikâṅāvatarâṅruruh triloka
2.
hana deśa ləṅə̄n ləyəp laṅə̄nya
ri yavadvīpa kasaṅkhya nūsa saśrī
palupuy hyaṅ agastya tan hanôli
yatikā trāya hilaṅ haləpnya maṅke
3.
umuvah ta sirā vatək hyaṅ asvī
anaḍah tā ri bhaṭāra padmanābha
yatikā pulihən laṅə̄nya rakṣan
ri sira hyaṅ hari tan vihaṅ lumampah
4.
irikān dadi bhūpati prasiddha
paripurṇākən ikaṅ prajâtiśobha
subhagan madhusūdanâvatāra
sira ta śrī jayaśatru kaprakāśa
5.
tuvi saṅ hyaṅ agastya yatna śīghra
atəmah bhikṣuka paṇḍitâdhikāra
guru de haji maṅgəh iṅ paṅajyan
sira tekā pinatihnikaṅ sarājya
6.
apagəh paṅadəg hajin hanêṅ rāt
samusuh śrī naranātha kapva bhakti
anubhāva munīndra kāraṇanya
kavidagdhānira riṅ nayâtisūkṣma
7.
ndatan adva muvah kṛtānikaṅ rāt
paḍa yatnêṅ yaśa dāna dharma śāstra
vvaṅ aṅāśraya mūla hīna-dīna
dumadak vṛddhi sukhanya ri samaṅkā
8.
ya ta kaprih-ati manah narendra
ri masantānaniṅ artha tulya varṣa
avanəh naranātha rī bhinukti
lila-līlā ta sirâhyun iṅ kalaṅvan
9.
ya nimittaniraṅ kavīndrarājya
aturun bhāṣa paṅastutîṅ narendra
sinuvalnira ri smitā saharṣa
adulur dāna karas tanah sakahyun
10.
ṅvaṅ atêki lanā tumiṅhal āṅin
alupân mūḍha kədə̄ linolyan iṅ hyaṅ
ika kāraṇani ṅhulun tan eraṅ
tumatâmarṇa laṅə̄ vilāpa mātra
11.
ulih i ṅhulun aṅləṅə̄ṅ bhramanta
mahas iṅ priṅga pasir vukir paraṅ groṅ
təhər abrata kaṅlihan kaləsvan
gumuliṅ riṅ vatu kāmukan himâvra
Canto 54 Jagaddhita
1.
ry antukni ṅhulun aṅləṅə̄ṅ raga-ragan humatur i naranātha lūṅ laṅə̄
avvat kekətan iṅ kathā kunəṅ apan virasa guru lagunya tan patūt
tan dvâṅdagdha vuyuṅniran vival i tan hanani təvasiran muruk laṅə̄
vetniṅ krodha dinuhkha-duhkhanira ri ṅhulun avədi lanâtakis karas
2.
ndan kədvākəna têki mon guyu-guyun mapaṅ ulaha sadenya cəṅgana
moghâṅdeya kadigjayañ juga ri saṅ prabhu ṅuni-ṅuni hayvaniṅ jagat
saṅ śuddhyânularâstusiddhya karuhun saṅ amaca ṅuniveh saṅ aṅrəṅə̄
āpan ṅhiṅ yaśa don ikiṅ panuluh aṅracaṇa carita viṣṇuvarṇana
3.
tambenyan paṅikətkv apet laləh ulih-hulihan ikana haṅrarah laṅə̄
maṅkin bəṇḍu tikin tumūt ri haji kālaniran aṅayu siṅhavikrama
maṅke pvaṅ harivaṅśaparva vinuvusnya viphala satutuknya tan padon
ndan hopən palar amrakāśakəna caṇḍi saṅ inaləm akīrti pustaka
Canto 55 Anuṣṭubh
1.
harivaṅśa kathānyasta
jarāsandha parājaya
rukmiṇī haraṇākyata
jāyajāstutivarṇana
Bibliography
Edited by Teeuw (1950). Acquisition of digital data by Arlo Griffiths through OCR. First round of structuring and cleaning in txt by Danielle Chen (2021), after which Axelle Janiak structured the data in TEI format (2025).