Jinārthiprakr̥ti
Witness
Metadata of the Edition
- Title: Jinārthiprakr̥tiJinārthiprakṛti: A Monk’s ABCBahasa, Sastra, Budaya: Ratna Manikam Untaian Persembahan Kepada Prof. Dr. P.J. ZoetmulderOld Javanese-English Dictionary
- Text Identifier:
Encoded in TEI according to the Conventions of Project DHARMA
Canto 1
nāhan lakṣaṇa saṅ tathāgata mahāyāna pva yan kavruhi |
pūrṇeṅ rūpa sacihna saṅ viku huvus māndəl haneṅ jro hati |
muṇḍī goḍuva len gaṇitri paragi mvaṅ sāmbarāśryāputih |
mvaṅ tekaṅ kaṭivandha yogapaṭa sakvehniṅ sinaṅguh krama ||
1
nāhan muṇḍi ṅaranya saṅ makamanah dharmāsvabhāvāhəniṅ |
śuddha prakṛti niṣprapañcamaya śūnya jñāna nirsaṅgraha |
nirsambodhana nirvikalpakamayālīlaṅ mahāśāśvatā |
muṇḍi pvaiki ṅaranya nitya maparas mūrdhāṅ ləṅis nityasa ||
2
jñāna vruh maṅiriṅ pasuk vətunikaṅ prāṇādi buddhyotsaha |
mvaṅ vruh rīdər ikaṅ śarīra mahilī mendran lanā cakravat |
ndah nityāṅhanakən praveśa makadon prītyaṅ prajāmaṇḍala |
nāhan teki gaṇitri tan pasalahan de daṅ mahāpaṇḍita ||
3
nirbyāpāranikaṅ manah ya ta maveh prītyaṅ nikaṅ rat kabeh |
mvaṅ saṅ deva sireki mukhya ginave tuṣṭā nirān laṅgəṅa |
mvaṅ saṅ ṛṣi sireka laṅgeṅa sivin maṅde sukhāniṅ prajā |
yekā goḍuva tan kasah ri sira saṅ mahyun tuməmvaṅ taya ||
4
buddhi lvir raviteja lumra sumənə̄ riṅ sarvatattvāgama |
otsāhāna rajah tamah pada gəsəṅ sakvehnikaṅ ṣaḍripu |
artha mvaṅ kama śabda len daśamahābhāyālahāvrəg hilaṅ |
nāhan taṅ paragi prasiddha tinəṅət de saṅ masadyā hayu ||
5
jñāna lvir həniṅ iṅ laṅit kinatayan deniṅ hima mvaṅ limut |
vruh riṅ sarvaviśeṣatattva ṅuniveh riṅ buddhamārgottama |
tiṅkah śrī jina riṅ śarīra kahiḍəp devīnirān sakramā |
yekā sāmbara tan vənaṅ vinasəhan tan bhasmi deniṅ panas ||
6
jñāna vruh humiḍəp ri śūnyatānikaṅ sarvatva dharmātmaka |
sthīrāniṅsəti tuṅgal iṅ sakalatattva mvaṅ śarīrakrama |
mvaṅ pañcendriya buddhi tan pamiṣaya tan kāpusan byāpara |
nāhan taṅ kaṭivandha riṅ paramatattva ndan ginuhyeṅ manah ||
7
prajñā vruh riṅ aveśa guhya atiyoga mvaṅ hiḍəp vīryavān |
salvir neṅ surapūja yeka kahiḍəp naṅ devahārakrama |
sarvopakriya sarvadeśana təlas taṅ mantra tantra stuti |
yekā yogapaṭa prasiddha kumavītan vətva riṅ durnaya ||
8
jñānotsāha taman pəgat mulahakən pūjā stuti śrī jina |
suptādikriya tan katalyan inivə̄ naṅkən trisādhyātutur |
maṅgāṅhela tan artha kārya magave dharma trikāyottama |
yekāṅkən kaharan savit ri sira saṅ paṇḍyāhyun iṅ śūnyatā ||
9
pūjānta sthiti sarvalakṣaṇa ya pūjā siṅ sasolah bhava |
salvirniṅ vacanāmanis parahitāṅkən mantra nityāsthiti |
siṅ cittanta japaprayoga magalar bāyu tri ratna traya |
siṅ kāranta ya yogakāraṇa ri siddhāniṅ kayogīśvaran ||
10
śīlantāṅinakiṅ mulat ya tika kəmbaṅ tan malum nityasa |
siṅ sojarta kapaṇḍitan mijil arūm gandhā vaṅinyān sumar |
vruhteṅ tattvaviśeṣa buddha ya tikā vījanta nityāgəlar |
jñānāhniṅ humiḍəṅ mayā kadi miñak yekā nivedyāhaləp ||
11
nāhan hetuni saṅ vuvus vruh irikaṅ dvīmātratavālicin |
byaktā tiṅhala tattva sakramanikaṅ tantrenusir saṅ viku |
aṅhiṅ jñānaviśeṣa buddha kahiḍəp tan dūra tan saṅśaya |
ndan sāmaṅkana tan sapekṣa ri ulah lvir bhrānta riṅ lakṣaṇa ||
12
vvantən teki gəgə̄n bratāṅkənan ikaṅ de saṅ makinkin hayu |
naṅ ṣaṭpāramitā prakāśita gəgə̄n taṅ dāna riṅ pūrvaka |
len taṅ śīla muvah ta śānti saha vīrya dhyāna len kavruhi |
prajñāntyana ya teka kavruhinihan taṅ dāna tiṅkahnikā ||
13
ambək nitya ləbā riṅ artha ṅuniveh yan tvak səkul bhojana |
lāvan strī tuvi putri yadiyan tāvehakən riṅ matə̄n |
rāh len māṅsa atinta soca yadiyan kāvehakənniṅ matə̄n |
nāhan teka ya dānapāramitā yekin tambayan kavruhi ||
14
rakṣekaṅ jinaśāsana kramanikaṅ śikṣa tatā gəgvani |
tan byāpāra tikaṅ trikāya riṅ ulah yan ton sukhāniṅ para |
naṅ prāṇātipatīviratyadi ya tekā dohakən pūrvaka |
nāhan kavruhi śīlapāramita maṅgəh vvaṅ tuməmvaṅ hayu ||
15
amək lvir madhu sinyukan madhu səḍəṅniṅ vvaṅ maveh duhkhita |
tan molah humiḍəṅ viśuddha mahəniṅ himpər viyat nirghana |
āptyāveha sukheṅ manah lara kədəh mahyun sukhāniṅ manah |
śāntipāramitā pva nāma nikahən yekan gəgə̄ nityasa ||
16
tan varsihnikanaṅ trikāya pagave karmāhajəṅ nityasa |
yapvan riṅ rahineṅ sinapvan aṅaji mvaṅ lot mamūjānulis |
yan riṅ rātri majāgra yoga japa lāvan dhyāna pūjā stuti |
vīryapāramitā ki kavruhi mahāmārgāṅusir śūnyatā ||
17
jñānānuṅgalakən śarīra kalavan siṅ sarvasattvātmaka |
dehaṅkv ājana sarvasattva marikā dehaṅku sattvātmaka |
nāhan hetuni sih nirākṣama rikā sattvādikādhah tuvī |
yekā dhyāna ṅaranya pāramita teki svargamārgāpahəh ||
18
jñāna vruh ri atinta len anagata mvaṅ vartamānakrama |
mvaṅ riṅ sarvaviśeṣatattva samaya mvaṅ sarvaśāstrāgama |
bāhyādhyātma viśeṣayoga sakala mvaṅ dikvidikdevatā |
prajñāpāramitā kramanya ta gəgə̄n maṅgəh vəkasniṅ brata ||
19
naṅ ṣaṭpāramiteka pūrvaka gəgə̄ntan mahyun iṅ śūnyatā |
byaktāsih pva bhaṭāra buddha ri sirā sampun kacittagraha |
āpan mūla viśeṣatantra vəkas eṅ tattvenucap saṅ viku |
jñānādvāya viśeṣatattva nikihən devī mahākāraṇa ||
20
vvantən pāramitā kramanya acaturbrahmāvihārāpagəh |
metrī mvaṅ karuṇādulur mudita len tekaṅ upekṣāṅiriṅ |
naṅ ṣaṭpāramitāpupul pva yan lavan brahmāvihārātəmu |
yekā pāramitā prasiddha daśa sākṣāt karuṇeṅ śrī jina ||
21
nāhan metri ṅaranya buddhi gumave kāhayvan iṅ rat kabeh |
lāvan taṅ karuṇā pva buddhi malarānon vvaṅ mahāduhkhita |
len tekaṅ muditā ova buddhi sukha yan ton tuṣṭaniṅ vvaṅ vaneh |
ambək śuddha parārtha tan phala katə̄nnyopekṣa liṅ saṅ viku ||
22
Canto 2
lāvan ta hayva malupeṅ bhuvanaṅ śarīra |
abdhi mvaṅ adri paramottamadehatattva |
maṅgəh paṅāśrayananiṅ maṅusir kamokṣan |
āpan tika pva maparək saki pāda saṅ hyaṅ ||
1
nāhan ta tiṅkah iṅ avak jaladhi kramanya |
rāganta tan patəpi yeka bañunya majro |
dveṣanta mevəh ika teka karaṅnya durga |
mohanta vibhrama sumək ya tikombakāgə̄ṅ ||
2
dambhanta tan pahaməṅan kruramīna rodra |
īrṣyānta sarvaviṣa sarpa viśeṣa mandi |
mātsarya yeka talatəkna sukət mahevəh |
lāvan tikaṅ trimala yeka harusnya madrəs ||
3
lāvan rajah tamah ikā taṅ alusnya nitya |
krodhanta yeka ya rivut marivuṅ haṅinnya |
pañcendriyāṅkəna hudanya barat halisyus |
jñānanta mūḍha rasaniṅ bañu tikta lumrā ||
4
jñānanta dhīra ya ta paṅhilaṅaṅ mahevəh |
prajñānta yeka matəmah kṣirasāgarālva |
tekan putər ta ya riṅ adri mahāviśeṣa |
naṅ liṅgacetya himavān [n]din amaṇḍalāni ||
5
yekā gaṇitri ya ta sarvajinan patiṅkah |
naṅkən vatək hyaṅ amutər tikaṅ adriliṅga |
naṅ sūtra yeki paramottamabuddhisattva |
kāṅkənya nāga pamutərnikanaṅ vatək hyaṅ ||
6
enak pva denta mamutərnikanaṅ vatək hyaṅ |
vijñāna pāramita teki vilaṅnya śūnya |
hyaṅ śrī ya taṅgalaniran rumuhun ta vəlkah |
kāṅkən ta pāvakaniṅ amr̥ta meh katəmva ||
7
enak pva nirviṣayaniṅ kṣiracitta śūnya |
bāyu triratna humənəṅ sthiti ekatāna |
yekā ta darśana bhaṭāra viśeṣabuddha |
māyā prabhāsvara sirā nirakāradeha ||
8
sākṣāt sireka ta mahāmr̥ta śuddha śūci |
ndah yeka taṅ pana sirerika sāri-sāri |
byaktā luput sira sakeṅ maraṇātivr̥ddha |
byaktā kaṅ aṣṭaguṇa tan sah avas panutnya ||
9
nāhan ta tiṅkah ika aṅga samudratattva |
tiṅkahnikaṅ tanu mahendranihan kramanya |
ndān uttamāṅga hata śr̥ṅganiṅ aṅgapārśva |
pādanta pādanikaṅ adri śarīratattva ||
10
ṣaḍvarga durgama sukətnya juraṅnya majro |
moṅ siṅha barvaṅ ikanaṅ trimalātirodra |
durśīlatr̥ṣṇā paraṅanyan asarpa mandi |
mvaṅ taṅ rajah tamah udanya gəlap halisyus ||
11
kyekā paṅāśrayananiṅ maṅusir kasiddhan |
bəntar babad sukət ikaṅ ati riṅ kadhīrān |
vruhteṅ mahāparamatattva vadūṅ atīkṣṇa |
vijñāna dharma tarukan pagagan ta donya ||
12
ndah yeka tunvani tayeṅ smr̥ti sūryatīkṣṇa |
byaktāgəsəṅ sahananiṅ sukət iṅ śarīra |
sampun pva nirmala gəsəṅ gələh iṅ svacitta |
maṅgəh tayan vuluku riṅ brata pūja mantra ||
13
sampun pva tandurana yoga lavan samādhi |
raṅkāta yeṅ kuśalamūlani śīla yukti |
jñānāhəniṅ ya maṅənə̄ divasantacandra |
byaktā jinasmr̥ti tuvuhnika śāśvatāṅgə̄ṅ ||
14
byaktā phala pva ri katonta bhaṭāra buddha |
maṅgəh sireka paṅaranta pakopajīvan |
enak pva denta masamūha lavan bhaṭāra |
siddheka siddha kaharan təkaniṅ kamokṣan ||
15
Canto 3
irika ta karaṇanyāya ndan ta vruhi rumuhun |
nihan iki phala maṅgəh nāhan kavruhi vəkasan |
krama ni tanu bhaṭāra hyaṅ buddhāṅhibəki sarāt |
aganal alit anūkṣmāṣṭeśvaryecchanira sukha ||
1
kunaṅ ikiṅ inucap don nirdon tā mucapa rikā |
apan ika təka pə̄hniṅ kārya mvaṅ karaṇa pinet |
niravaraṇa nikin ton lvir jñāna niralaya |
aparək ika sakeṅ śrī sarvajñā saha mavəkas ||
2
colophon
jinārthiprakr̥ti || pralambaṅ kamahāyānin ||
The asterisk * is used to flag lemmata or forms of lemmata not recorded in the Old Javanese-English Dictionary.
Arlo Griffiths typed the text (2011) and converted it to TEI format