The
Current Version: draft, 2025-04-18ZStill in progress – do not quote without permission.
Metadata of the Edition
- Title:
- Text Identifier: DHARMA_CritEdDharmaPatanjala
- Copyright © 2018 by Andrea Acri.
Project funded by EFEO/EPHE (Université PSL)
Typed by Andrea Acri. Corrections of misprints in the 2011 edition, as well as more substantial changes (e.g. alternative emendations/reconstructions), have been applied on the basis of the 2017 edition; corrections of misprints in the 2017 edition have been applied tacitly.
Andrea Acri converted the transcription to comply with DHARMA norms.
Edited the text (2006–2011); typed and maintained the text file (2006–2018)
Converted the text to TEI format (2018–2023)
No translation available yet for this part of the edition DHARMA_CritEdDharmaPatanjala
:196
:198
:200
:202
:204
:206
:208
:210
:212
:214
:216
:218
:220
:222
:224
:226
:228
:230
:232
:234
:236
:238
:240
:242
:244
:246
:248
:250
:252
:254
:256
:258
:260
:262
:264
:266
:268
:270
:272
ms:45r
:274
:276
:278
:280
:282
:286
:288
:290
No translation available yet for this part of the edition DHARMA_CritEdDharmaPatanjala
:292
:294
:296
:298
No translation available yet for this part of the edition DHARMA_CritEdDharmaPatanjala
:300
No translation available yet for this part of the edition DHARMA_CritEdDharmaPatanjala
:302
No translation available yet for this part of the edition DHARMA_CritEdDharmaPatanjala
:304
:306
:308
:310
:312
:314
:316
:318
:320
:322
:324
:326
:328
:330
:332
:334
:336
:338
colophon
tәlas sinurat iṅ antiraga pun, iti dharma pātañjala samāpta ◆ titi māsa padūpvan vulan kasapuluh, pañcavara, u, trivara, dva, saptavara, a, aṣṭavara, yama, vuku vuyai, i śaka, parab iṅ sakala lavaṅ gajah guṇa vvaṅ ◆
ṅkāna † ta ya Ed2tumambhәh […] ikāta,
buddhindya […] yan sattva magə̄ṅ iriya, dharma ṅaranya nihan, hana jñāna mahyun rahayu, ikaṅ dharma maṅdadyakәn hayu, yekā inabhyāsanya, śīla rahayu, agәlәm ta ya mayajña, manah rahayu, agәlәm ta ya mabrata, manah puṇya kavәnaṅnya, utsāha ta ri samyajñānādhikṛtā ta ya, agәlәm ta ya mayoga, nāhan inabhyāsanya, ikaṅ ta gave kabeh, athavā salah tuṅgal rva tәlu kunaṅ gaveyakna, dharma ta, ṅaranya, nihan taṅ jñāna ṅaranya, ikaṅ jñāna maṅabhyāsa kapaṅguha saṅ hyaṅ paramārtha, ndan pramāṇa tәlu pinakasuluhnya, ikaṅ samādhi pinakasādhananya, ya sinaṅguh samyajñāna ṅaranya, vairāgya ṅaranya, ikaṅ jñāna tan aharәp ri suka, tan tṛṣṇa ri hurip, ndya suka ṅaranya, nyaṅ bhoga, upabhoga, paribhoga, bhoga ṅaranya, ikaṅ pinaṅan, upabhoga ikaṅ sinaṇḍaṅ, paribhoga ikaṅ kavula vәnaṅvәnaṅ, ikā ta kabeh,ikaṅ ta kabeh Ed. and cod. tan aharәp irika,
ikaṅ ta kabeh Ed. and cod.<label […] yan maṅkana,
ri
Apparatus
^1. tumambhәh […] ikāta,] buddhi
^2. ndya […] yan sattva magə̄ṅ iriya, dharma ṅaranya nihan, hana jñāna mahyun rahayu, ikaṅ dharma maṅdadyakәn hayu, yekā inabhyāsanya, śīla rahayu, agәlәm ta ya mayajña, manah rahayu, agәlәm ta ya mabrata, manah puṇya kavәnaṅnya, utsāha ta ri samyajñānādhikṛtā ta ya, agәlәm ta ya mayoga, nāhan inabhyāsanya, ikaṅ ta gave kabeh, athavā salah tuṅgal rva tәlu kunaṅ gaveyakna, dharma ta, ṅaranya, nihan taṅ jñāna ṅaranya, ikaṅ jñāna maṅabhyāsa kapaṅguha saṅ hyaṅ paramārtha, ndan pramāṇa tәlu pinakasuluhnya, ikaṅ samādhi pinakasādhananya, ya sinaṅguh samyajñāna ṅaranya, vairāgya ṅaranya, ikaṅ jñāna tan aharәp ri suka, tan tṛṣṇa ri hurip, ndya suka ṅaranya, nyaṅ bhoga, upabhoga, paribhoga, bhoga ṅaranya, ikaṅ pinaṅan, upabhoga ikaṅ sinaṇḍaṅ, paribhoga ikaṅ kavula vәnaṅvәnaṅ, ikā ta kabeh,ikaṅ ta kabeh Ed. and cod. tan aharәp irika,] ikaṅ ta kabeh Ed. and cod.
^3. <label […] yan maṅkana,] ri
^4. ṅkāna, ya ta] em., ṅkāna † ta ya Ed2