The Candrakiraṇa or ‘Ray of the Moon

Digital Critical Edition and Translation of an Old Javanese Poetological Treatise

edited by Zakariya Pamuji Aminullah

Current Version: draft, 2024-10-19Z
Still in progress – do not quote without permission.

List of Witnesses

  • J1: Perpustakaan Nasional Republik Indonesia, Jakarta, L631
    • Physical Description: The discourse surrounding this manuscript has engaged several scholars over the years, including Poerbatjaraka, van Lennep, Lokesh Chandra, Behrend, and the author’s Master’s thesis. The manuscript is currently housed in a designated box labeled as number 15, but it is in a severely damaged state, consisting of 42 relatively intact leaves, 8 fragmented folios, and numerous small fragments. Each leaf measures 44.2 × 3.2 cm and contains four lines of text on each side. The characters used in this manuscript bear significant similarities to other manuscripts, such as Kuñjarakar̥ṇa, Bhuvana Pitu, Dharma Patañjala, and Tiga Jñana. Eminent scholars have attested that the manuscript is crafted from palm leaves, initially believed to be nipah but later determined to be gəbang palm leaves (Corypha utan or Corypha Gebanga). The condition of the manuscript J1 has deteriorated over time, leading to the obscurity of certain sections of the text. Previous studies identified missing folios as 1–4, 8, 11, 35, and 36, but these descriptions are not entirely accurate. Fragments of folios 3, 36, and 50 have been identified, and folio 33 is not missing but numbered incorrectly as 34. Folio 11 was unexpectedly found within J4 (L 49), and folio 55, previously considered lost, has been observed in a corrupted state. The currently missing folios from J1 are 1, 2, 4, 8, and 35.
    • History: Manuscript J1 has a complex history linked to gəbang manuscripts in the Perpusnas collection. The BG Library’s interest in gəbang manuscripts began in the mid-19th century when Friederich explored the Bandung area. Raden Saleh donated 38 manuscripts to the BG Library in 1866, including J1. Three manuscripts from Raden Saleh’s gift were missing in 1870 but were later found with Holle and described in TBG 16 (1867). The source of these manuscripts remained a mystery until it was suggested that they might be connected to Kai Raga’s lineage near Gunung Larang Srimanganti. These manuscripts provide insights into Sundanese culture, revealing a relationship between religious centers and secular authorities. They suggest that these manuscripts may have originated from the Pajajaran kraton library, taken when the kingdom fell to the Sultanate of Banten. This tradition of manuscript transcription continued in the Preanger and Bandung regions, demonstrating the resilience of Hindu manuscript transcription even after Islam’s arrival in Sundanese society.
  • J2: Perpustakaan Nasional Republik Indonesia, Jakarta, L298
    • Physical Description: Manuscript J2 is part of the Merapi-Merbabu collection and has been examined and described by various scholars, including Cohen Stuart (1872), Poerbatjaraka (1933), Behrend (1998), Kartika Setyawati et al. (2002), and most recently, my Master thesis (2019). It consists of 51 palm leaves (Borassus flabellifer) folios, each measuring 46.1 × 3.4 cm with a depth of 2.9 cm, featuring four lines of text on each side. Remarkably, the manuscript is in a well-preserved state and carefully stored within a designated container labeled as box number 33.
    • History: The colophon of J2 provides valuable information, including its title as "Candakiraṇa," the transcription location at Jayalakṣaṇa hill near Mount Damaluṅ (formerly Merbabu), an expression of contrition by an unnamed scribe, and the date of its copy, which corresponds to 1642 CE. The title "Jayalakṣaṇa" is identified as a hamlet called Gejayan or Ngejayan, situated on a hill within Gantang Village, Sawangan Subdistrict, Magelang Regency, Central Java. While it is not precisely located to the west of Mount Merbabu, it is approximately 20 km from the mountain peak. The dating information is decoded from various diurnal and weekly alignments, resulting in the Gregorian date of April 5, 1642, congruent with the stipulated dating configuration in J2.
  • J3: Perpustakaan Nasional Republik Indonesia, Jakarta, L241
    • Physical Description: Manuscript J3, inscribed onto palm leaf (Borassus flabellifer) codex, comprises 32 folios, each measuring 51 × 3.5 cm, with a depth of 3.6 cm. It is stored in box number 33 and protected by bamboo covers, secured with a binding mechanism involving a threaded string through perforations. Codex J3 features the distinctive ancient West Javanese script, with four lines of text on each folio, inscribed on both sides (Cohen Stuart 1872: 35; Poerbatjaraka 1933: 321; Behrend 1998: 350; Kartika Setyawati et al. 2002: 172; Zakariya Pamuji Aminullah 2019: 12). Catalogs by Cohen Stuart, Poerbatjaraka, Behrend, and Kartika Setyawati et al. collectively identify J3 as "Een Soort Woordenboek," indicating its role as a repository of linguistic reference. Kartika Setyawati et al.’s analysis reveals that it goes beyond a mere word list, containing guidelines for composing kakavin, a traditional form of Javanese poetry. An examination of the manuscript’s condition reveals dark patina on the leaf edges, along with fractures, punctures, and partial losses. Previous research noted folio incompleteness, especially in folios 1-3, 5-8, and subsequent folios from 41. However, a recent discovery in March-April 2023 led to the retrieval of folios 1 and 2, now in J5 (L63b), and folios 6-8 identified in J4 (L 49). Unfortunately, the remaining folios with the colophon remain elusive and inaccessible.
  • B1: Pusat Dokumentasi Dinas Kebudayaan Provinsi Bali, Bali, K/I/2/DOKBUD
    • Content:
      • Aji Canda
    • Colophon:
      • diplomatic: Ity ājicaṇḍasamāpta // Ø // Auṁ dirgghayur astu, tatastu Astu // Ø // puput kasurāt riṁ rahina, vr̥haspati vage, vara vatu gunuṁ, titi, taṁ, piṁ 11, śaśiḥ saḍa, raḥ, 3, təṅgək, 12, I śakavartha, 1911„ kasurat kantuk, ktut sudarśaṇa, Aveśma riṁ ṅañjaṙtahinsyat·, deśadaṅin puri kaja, kacamatan denpasar timur // Ø // inan lontar puniki kaslaṁ sakeṁ pupulan pustaka, uniperṣitas dvijendra denpasar
      • translation: ‘Completed to be written at noon, Thursday Vage, the day of Vatu Gunung. 11 Sadha 1911 (+78=1989 AD). Written by Kətut Sudarsana at Anjar Tahinsyat, Dangin Puri Kaja Village, Denpasar East District. As for this lontar, it was copied from the collection of Dwijendra Denpasar University Library’
    • Physical Description: Manuscript on lontar (Borassus flabellifer), 34 folios measuring 31 × 3.5 cm each, four lines/folio, written on both sides in Balinese characters, preserved in Pusdok, Bali.
  • B2: Dinas Kebudayaan Provinsi Pemerintah Provinsi Bali, Denpasar, Pusat Dokumentasi Dinas Kebudayaan Bali, III C: 791/10
    • Content:
      • Aji Canda
    • Colophon:
      • : Ity aji caṇḍa sama:pta // Ø // Om̐ dīṙgha:yu rastu, tatastu, Astu
  • B16: Gria Cau, Karangasem, Ida Pedanda Gede Putu Cau, 50/Ltr-G. Cau/Krasem/2015
    • Content:
      • Kāladaśabhūmi
    • Colophon:
    • EdLC: Lokesh Chandra. 1997. “Śaiva Version of Saṅ Hyaṅ Kamahāyānikan.” In Cultural Horizons of India, Vol. 5, 7–101. Śata-Piṭaka Series 388. New Delhi: International Academy for Indian Culture and Aditya Prakashan.

    Metadata of the Edition

    • Title: The Candrakiraṇa or ‘Ray of the Moon’. Digital Critical Edition and Translation of an Old Javanese Poetological Treatise
    • Text Identifier: DHARMA_CritEdCandrakirana
    • Edited by Zakariya Pamuji Aminullah
    • Copyright © 2019-2025 by Zakariya Pamuji Aminullah.

    This project has received funding from the European Research Council (ERC) under the European Union’s Horizon 2020 research and innovation programme (grant agreement no 809994).

    invocation

    J2:1rJ3:1vB1:1vB2:1vB16:1v om̐ avighnam astu

    1

    Introduction

    kiraṇo vyaktiś candrāgneḥ, dvijānāṁ kavir uttamaḥ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nahan byakta pinakaśarīra bhaṭāra, milvājanmāgave bhuvana, sira tāṣṭatanu ṅaranira, sira tāṣṭadeśomidər pinakavəṅku, sira ta huripnikaṅ rāt, sira dumadyakən vr̥ddhiniṅ janma kabeh, prāṇaprāṇī sarva hurip, ikanaṅ hurip lavan avak, śarīra pamisanya riṅ sādhārādheya, gumavay ikaṅ sarva dadi, sira sinaṅguh pūrvaniṅ janma.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    umijil taṅ aṣṭatanu riṅ rat, nara, paśu, mr̥ga, janma, sthāvara, pakṣi, sarīsr̥pa, mīna, prabhāvaniṅ ādhārādheya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      nara, paśu, mr̥ga, janma, sthāvara, pakṣi, sarīsr̥pa, mīna
    • mānuṣa paśu mr̥ga sarīsr̥pa pakṣi sthāvara.

    prabhu rāma r̥ṣi, tiga sira, pramāṇa riṅ rat, pakə̄niṅ bhuvana, tuvi sira tunduk apeśīki, guruniṅ janma kabeh, lvirnira, irikā ta chanda ṅaranira, ṅkāna sira tika siddhaguru, sira tāṣṭagaṇa guṇanira gumavayB2:2r ikaṅ varta sək lumrā.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    2

    Origin of the kakavin meters

    Pādānuṣṭubh:  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓ 

    ikaṅ akṣaropamāvak, ika ta guru ṅaranya, yeki ta vinastu hurip, ya sinaṅguh guru laghu.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    ya pinakamūla chanda, avaknikaṅB1:2v guru laghu,B16:2r lavan hurip masaṅyoga, umijil tikaṅ trigaṇa.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    adəgnikaṅ guru laghu, aniga-nigeṅ sagaṇa, yekāṣṭagaṇa ṅaranya, sama tābyāpāreṅ vr̥tta.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    [line 1] mvaṅ laku śloka nihan len.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    3

    Long syllables

    Śārdūlavikrīḍita:  –  –  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  |  |  –  –  ⏑  –  –  ⏑  ⏓ 

    sakveh saṅ sujanātiharṣa irikaṅ chandāJ3:2r nihan kavruhi, yan maJ2:1vhyun vruha rūpaniṅ laghu lavan tekā sinaṅguh guru, bhedanyaṅ guru lāghu yeṅətakəna mvaṅ huṅgvaniṅ hakṣara, sakvehniṅ guru yeriṅən hila-hilekā yan salah kasthānan.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    byaktanyan guru sarva dīrgha taruṅā saṅyogapārānəṅən, lāvan karṇa visarja kāni surahanB1:2v svārāṅ vatək vyañjana, e ai nāhan anuṅ kayatnakəna len o au vəkasniṅ guru, vus meṅət pva kiterikāB2:2v niyata yan sotanta dadyā vacan.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    lvirniṅ hakṣara gantuṅən mapakəneṅ vaktā mvaṅ aṅgantuṅa, saṅyogāpara sūkṣma lakṣmaṇa śivāgni kleśa lakṣmi kunaṅ, ndan glāna sthula nagna vighna maməvə̄ nirvighna māra sthiti, svapna sneha rikaṅ dvitīya kahaḍaṅ riṅ dlāha yan pāphala.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vahniṅ tīkṣṇa murub riṅ adri yaB16:2v katon raśminya sāteja ya, masnāB1:3rna pva kiteṅ nadī masəh ikaṅ saśleṣma kumlābakən, riṅ smāroṅgvasahiṣṇu nora pinaṅan maṅlih mvaṅ aṅgantuṅa, yapvan bheda sakojarojarakənan maṅke baliknyān vacan.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Drutavilambita:  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏓ 

    gəlana saṅ lagənān para riṅ səma, vighəna tīkṣəṇa yva giritulya ya, divadaśeka tahun yaśa nirghana, masupəna pva vadhū suməneha ya. 5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vagəmi yan paḍəmiṅ bahənī hati, tuvi kəleśa vināśa salakṣəmi, səpinikaṅJ2:2r bratamārganikān kələm, kramaniṅ akṣara yan jinajār ika.6

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Pādānuṣṭubh:  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓ 

    lvirniṅ saṅyogaparekī, kakyan-kakyan kakvan-kakvan, kakran anəṅən aṅgantuṅ, kayatnakən təmən-təmən.7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    anta pada guru yati, kalavan svara kamadhya, dīrghādīrghavr̥tta gati, tāvat guru prasiddha ya.8

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dīrghātaruṅ asurahan, visarga lavan ajuṅjuṅ, kalavan guru saṅyoga, nahan taṅ sinaṅguh guru.9

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nihan taṅ svara kamadhya, a ā i ī u ū e o, tan dadi muṅguh riṅ təṅah, vvītan juga prakr̥tinya.10

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    4

    Eight Gaṇas

    Vaṅśapatrapatita:

    sampun ikaṅ pratekanikanaṅ guru dinəliṅakən, nyāt ajarən muvah paduluriṅ guru laghu vuvusən, kvehnya savarga muṅguh ikanaṅ vacan aniga-niga, yeka sinaṅguhan gaṇa ṅaranya sipatiṅ aṅavi.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    pūrva nihan makāra ṅaraniṅ guru tiga sagaṇa, lāghu kunaṅ panəṇḍasani luṅguhi yakaragaṇa, yapvan ikaṅ rakāragaṇa lāghu maḍuḍuk i təṅah, hetunikaṅ sakāragaṇa matvaṅ aguru vəkasan.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vruh pva kitā takāra ṅaraniṅ laghu təpi kavuri, jātinikaṅ jakāragaṇa maṅkana guru ri təṅah, bhakti jugaṅ bhakāragaṇa riṅ guru sira rumuhun, nākaragāṇa təlva madulur tika ya laghu paḍa.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nyaṅ laghu karva saṅ guru pasəṅgahanika si la ga, śeṣanikā gaJ2:2vṇeki vəkasiṅ guru laghu vinuvus, riṅ haji chanda teki yan avās śiva haji piturun, saṅ r̥ṣi vaṅśapatrapatitā sira tiki manatha.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    5

    Āryā Meter

    Jaloddhatagati:  ⏑  –  ⏑  ⏑  ⏑  –  |  |  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    nihan gaṇaniṅ ārya yeṅətakəna, jakāra kalavan bhakāra sakara, catur laghu guru rva yeka ta lima, ləvihnya guru lāghu kānəm ikahən.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    lavan hana ta mātra mātra yeṅətakəna, vilaṅnya rikanaṅ sapāda matətəg, ikaṅ padaB16:3v kapūrva kātəlu kunaṅB1:5v, gənəp rvavəlas aṅgəpanya tuturən.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kapiṅ rvanikihən pva ya vvaluvəlas, tumut limavəlas padanya vəkasan, tan evəha ya tā pat ārya tāpa tārya vinuvus, samaṅkana vilaṅni mātranikihən.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    mvaṅ uṅgvanikanaṅ jakāra matətəg, kapiṅ rva maṅənəm dvitīya kasulam, pada rva ya ta hīṅaniṅ vvaṅ amilaṅ, kayatnakəna saṅ vatək kavivara.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    6

    Words with the Consonant

    Kusumāyudha:  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    trigaṇa guṇāgaṇita ya guṇitan, prakaraṇa kīraṇa vaṇa karuṇa, aruṇa darūṇa varuṇa śaraṇa, avaraṇa bhāraṇa ṅ apaṇa ṇa gə̄ṅB1:6r.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Praharaṇakalikā:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    guṇa kuṇi kuṇa kaṇṭi kaṇika-ṇika len, ghraṇa ṅ agaṇa-gaṇa grahaṇa samiraṇa, praṇava vaṇiya pāṇiya maṇita-ṇitan, ayaṇa karuṇa pāṇa ṇa gəṅa yatika.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Dodhaka:  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏓ 

    paṇḍita pāṇḍava pāṇḍura pāṇḍu, piṇḍa ṅ apiṇḍa mapaṇḍəṅ amaṇḍi, laṇḍap alaṇḍəp alaṇḍuṅ aləṇḍə̄, gaṇḍi-giṇaṇḍi diṇəṇḍa ṇa magəṅ.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dhāraṇa vāhaṇaB2:4v vāraṇa bāṇa, veśraṇa varṇa maṇī śaṇa karṇa, arṇava kīrṇa suparṇa yavorṇā, cūrṇita pūrṇama ghūrṇita ṇāgəṅ.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Pādānuṣṭubh:  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓ 

    kagantuṅa deniṅ ṇa gəṅ, ṭa ṭha ḍa ḍha ṇa riṅB16:4r ṇāguṅ,B1:6v ta tha da dha na riṅ nālit, varṇādoh ya sa savarga.5


    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    [line 1] liṅ saṅ kavi vruheṅ mārga.6


    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Dodhaka:  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏓ 

    uṅgvanikaṅ na litāpakəneki, ndā savanehnya rikaṅ pakənanta, nāta samaṅkana teka na ḍə̄mit, kapva masaṅkhya nihan savanehnya. 7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    7

    Words with the Consonant n

    Turidagati:  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓ 

    muni muna nāna samanuṣa, anumana hana nami-nami, dina dhana nādi nada nana, hani hina tan hana inituṅ.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Name unknown:

    praṇata natha prajapātini tanu ya, tanah atunah pina tattva ta tanaya, nita vanitā nini-nīni tanu tani, mananaB1:7r vanā malinī na lit ikahən.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Pādānuṣṭubh:  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓ 

    vaneh pakənaniṅ na lit, nāga punnāganiṅ gunuṅ, nāga nāgendra nāgendrī, nāgari nāga nāginī.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    magəni yāgni yāgneya, gagana dinanān dina, ghana vāhana vājinī vāni, nītinitya yanuṅ na lit ika.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dahana jvalana vanā, kāminī vāhinī nini, punah vinā vani vana, vinavan i na lit ika.5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    saṅkṣepanya yan vuvusən, yāvat punah rakva rəṅva pūrva, pa ba mādi kunaṅ pūrva, dadi na lit dadi ṇa gəṅ.6

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    na vyaktanyan huvus kojarB16:4v, kekadeśanya kokta ya, kocapa teki śa ṣa sa, J2:3v byaktanya matra varṇanənB1:7v.7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    8

    Words with the Consonant ś

    Candravartma:  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓ 

    śambhu śaṅkara śarā śaraṇa śaśī, deśa deśika śaśaṅ śavala kuśa, śvāśucī śuna śirah śiva dr̥śana, śānti śoka paśa śāstra śuna śiśu.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Śikhariṇī:  ⏑  –  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏓ 

    śa mūrdhanyātekaṅ śa kurəb umunīṅ vunvunikahən, śaśāṅkā śaṅkhā śaṅkara kuśa-kuśā keśi kuśika, kuśa śrota krośa kraniki katha śabdeṅ śikhariṇī, śikhi ṅ keśīkeśā praśa śakuni śakuni keśī kuśa-kuśa.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    śanaih śūnya śreṇi ghrāṇa piśunane śrīyaśa niśā, vināśa mvaṅ māśā daśadiśi śaratB1:8r śūra raśika, śivā śambhuh śūla triśula muśala śrī vava śiva, śavah vaṅśah veśyah śavari śivirākāśa śucimān.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    9

    Words with the Consonant

    Pr̥thvītala:  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  |  |  ⏑  ⏑  ⏑  –  ⏑  –  –  ⏑  ⏓ 

    kṣaṇa kṣiṇi kapakṣa lakṣmi viṣayā hahə̄man nidhi, kagantuṅa gumantuṅeṅ ṭa ḍa kunaṅ ṣa pr̥thvītala, prahr̥ṣṭi parituṣṭa roṣa ruṣa poṣya kr̥ṣṇa proṣa, akarṣaṇa ya vr̥ṣṇi vr̥ṣṭa ṣa lumah ṣa pr̥thvītala.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    maharṣi mahiṣī mahoṣadha maheṣa meṣā muṣa, rəṣah muṣika puṣya poṣaka puṣa praṣaṣṭā maṣa, ṣaḍaṅguli ṣaḍaṅga bhūṣaṇa subhāṣa durbhāṣita, viṣān uṣadha yauṣadhīṣu viṣama dvipādāsana.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    bhaviṣyati hiriṣya harṣaṇa puṣā uṣā tyāṣa len, viṣa ṅ viṣaya yomiśeṣa dadi mānuṣā kāṣaya, nyataṅ kaluṣa kilviṣa ṅ ayuṣa kaṣmalā doṣa ya, nyataṅ mami ṣa yoṅgvaniṅ ṣa marənah riṅ anta ta ya. 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Sragdhara:  –  –  –  –  ⏑  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    śākāśa mvaṅ sapr̥thvī sadulur ika rəṅən yekihən varṇanən ta, śuśrūṣā śiṣya śikṣā śviśita vətunikaṅ huśvāsa śeṣaśeṣan, śaśvatJ1:5v śīrṣanya śoB1:9rśvi śvaṣinaka śaśi de saṅ vasiṣṭhā śaviṣṭiJ3:4v, maṅkā tekaṅ śaṭhāvor ṣa ta yat iṅət-iṅət yeki sākṣāt vətunya.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    10

    Words with the Consonant s

    Basantatilakā:  –  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  –  ⏓ 

    māsānikaṅ sa ta nihan vuvusən padanya, sādhū sadā sata sabhā sisi tāsitāsi, sītā susatya rasa satriya sāri saṅ hyaṅ, svecchā svabhāva ri sarasvati sāri-sāri.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    samvā savah vasumatī vasusena sūnu, mvaṅ ekavāsa ṅ upavāsa vināsa-vāsa, durbhāṣa duryaśana durvyasana praśasta, vyāsā sasādhu sasivin sapujin sapūjan.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    sasvāṅga saṅga sigiB1:9v seṅgita sarga sajja, svaṅgah səga ṅ siga sugih sigaran sagāsor, sasvarga sāgara sagorava sādhaka syaṅ, rāktosvaniṅ sata sarat pakənanya sākṣāt.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    Citrālaya:  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    sura sapta sarah surasa sira sadā, samasih papasən savara suta saha, savinaṅ savanən sakala sakavaśa, praja nāmi sa dantya niti kavivara. 4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    colophon

    iti paruṅguniṅ akṣara.


    11

    Sūtrasandhi

    nyan sūtrasandhi vuvusən, parakr̥ta lvirnika patiṅkahnya, atambayan avəkasan, nāhan ta ya sinaṅguhanJ1:6r varṇa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    tiniṅkah pinarva vəkasan, ikaṅ namah yekihən svara ṅaranya, yapvan kapurvakanta, sinaB1:7rṅguhan vyañjana nāma.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    , yan ta adi samāna, tumūt sinama, i pūrvaka, vəkasan ghoṣa, sahle sah ri svabatək, a i u r̥ l̥, lvirnya kavruhana.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dīrgha ṅaranya manəhər, ā ī ū r̥̄ l̥̄, limaṅ viji sahāya, sandhyakṣara muvah aṅgəpan, e ai o au, nahan lvirnya.J3:5r

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kaJ3:5r kha ca cha ṭa ṭha ta tha pa pha, sakatəlu nihan sahaB16:6ryaniṅ aghoṣa, ga gha ṭa ṭha ya ra la va ha,B1:10v sighoṣa rakva nāmanika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    varga ṅaranya limalikur, ka pinakapurvanikaṅ ma, ma vəkasan pinakavəkasnya, ka ga kalimanya ya śuddhan, ra śa ṣa sahayanya vr̥ddhivr̥ddha.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    anunāsika ṅa ña ṇa na ma, antaḥstha ṅaranikaṅ ya ra la va, tūt ūṣman śa ṣa sa ha saṁvidhā, patiṅkahniṅ sūtrasandhi ika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    12

    Weapons of Letters

    sampun pratyekanikanaṅ akṣara riṅ vyañjana lavan svara, t ucapa taB16:7v sañjatanikahən, prakarani ṅaranya kavruhana.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    ṅaranikaṅ hulu savaneh, makuṭa rukuhJ1:6v agra mastaka kapāla, tijakula śekhara maśirah, nahan ta parināmaniṅ śr̥ṅga.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dīrgha hulu mapalenan, utək lavan kambara kuñcir, majaṭa, magumbak majambul aṅurai, svanāmani dīrgha yan yan riṅ hulu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vindu lavan madana madana, kunaṅ-kunaṅ len tāra lavan vintaṅ, tilaka titik kani surahan, nāhan ta parināmaniṅ canda.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nyan ta ṅ cakra jantra guluṅan, sudarśanāyudha kr̥ṣṇa len śakaṭa, daśanāma yeki huniṅan, mvaṅ añakra hulu yuB16:6vkti kavruhana.B1:11v yapvan ikaṅ taliṅa nihan, kuṇḍala sumpiṅ capiṅ len karṇa, śrota suvəṅ mvaṅ iṅət-iṅət, palaga sunāmaniṅ taliṅa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dīrgha ṅaranya, tulalai, iku ṅaran varāstra len galah adava, kirivili kuñca ya savaneh, asiṅ adava dīrgha rakveka.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    aṅrasuk agoduha keśa mavaju, kīrtti kunaṅ saṅka len kuruṅan, ikaṅ kalambi lavan hana manuṅgaṅ, matapu-tapuṅ hana mapayuṅ, ikaṅ sinaṅguh kalambi vaneh, daśanāmaniṅ taruṅ ṅaranya nahan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    yapvaB1:12rn vatək makəṇḍit gaṇitri lavan goduha, vaja sahāroha, makiratbāhu, bhāmana jənu vaneh, visarjanīyeki nahan sabatək.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    mati pəjah śūnya turu kunaṅ, paratrakəna bajra līnāguliṅan, hanāpayuṅ marukuh len asoṅsoṅ, nāhan katəṅən ika, makādi vəkasniṅ yati iṅətakəna saṅ ajñānan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    matəkən gadā suku-suku, palu-palu daṇḍa saha gada, vəntis alaris pva kaguritan, asiṅ adava jə̄ṅnya yeki kənakən.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vatək təvək aluṅid mapañjaṅ mvaṅ paṇḍi, curiga gaḍiṅ candrahāsa suṅu tinyup, sihuṅ umiṅis, ya ta malaris curik nahan yukti kakyakyan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    śivapattra ya ta tinampil, masidəkuṅ atvaṅ aməluk siṅhəl, muṅgv iṅ paṭāraṇa,J2:5v bantal karaṅ hulu yayā ta kakvakvan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    hana ta maṅhir vəḍihan aḍeṅ, kr̥tala bhujaga nāgapāśa pinutərnya, kadi vaṅkava ya lumaṅkuṅ, laras vinəṇṭaṅnya, ya ta kakrakran.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    aṅkus galahnya binala, kuku manol sagayur jña sivur, pahat ya tinavanya, nahan pasidəkuṅ aməluk tur, kukunya tumakul kadi kre-kre.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    hana tāṅiṇḍit kur lavak, hanan pamava gadā nāgakonta, tuhuk limpuṅ kr̥tala paṇḍi curik, salvirnikaṅ inuṇḍa, yayanyan ra jinuṅjuṅ ika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    13

    Chanda (Meters)

    A

    Meter Names According to Number of Syllables

    Pādānuṣṭubh:  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓ 

    saṅ hyaṅ jagattripuruṣa, namo śivāya ta ṅhulun, amvīt umastave kita, amarṇanā vr̥tta vətun.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    guruniṅ jagat kita ya, mūlākṣara guru laB2:9rghu, mātra āryā ya taṅ gaṇa, nāhan ṅaran tataṅ chanda.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kita makarūpa chanda, agave titi mvaṅ śloka, ya ta varṇanən kavətun, ya pinakasuluh iṅ rāt.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    [line 1] lvirniṅ chanda ta ṅaranya, [line 2] kvehiṅ vilaṅniṅ akṣara, [line 3] rikanaṅ pāda saB16:7vyati, [line 4] pāda ṅaranya sakaṇḍa, [line 5] paB1:13vtaṅ pāda ya saśloka.4


    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    mūlanyān keṅətakəna, akṣara tuṅgal iṅ yati, yeka sinaṅguh antyanta, rvaṅ akṣara atyukta ṅa.5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    tryakṣara madhyama nāma, pratiṣṭha pataṅ akṣara, śīrṣapratiṣṭha yan lima, nəmaṅ akṣara gāyatrī.6

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      śīrṣapratiṣṭha
    • Cf. Vr̥t 3.c: tekaṅ supratiṣṭhan lima.

    uṣṇik ri pituṅ akṣara, vvalu pva ya pādānuṣṭubh, vr̥hati saṅaṅ akṣara, sapuluh pva si paṅkti.7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    svasaṅvāda pva savəlas,J2:6r rvavəlas pva ya jagatī, atijagatī tigavlas, śakvarī ya padblas ika.8

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      svasaṅvāda
    • Cf. Vr̥t 4c: savəlas triṣṭāpa nāmeriya.

    atiśakvarī limavlas, aṣṭi nəmbəlaB1:14rs ikahən, atyaṣṭi nahan pituvlas, dhr̥ti yapvan vvaluvəlaB2:9vs.9

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    atidhr̥ti saṅavəlas, rvaṅpuluh ya tānu kr̥ti, prakr̥ti ya ta salikur, rvalikur ikaṅ ākr̥ti.10

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    təlulikur iṅ vikr̥ti, padlikur sunāmakr̥ti, abhikr̥ti limalikur, an utkr̥ti ya nəmlikur.11

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      sunāmakr̥ti
    • Cf. Vr̥t 6c: yan padlikur saṅskr̥ti.
      utkr̥ti
    • Cf. Vr̥t 6d: yan nəmlikur vyutkr̥ti.


    12

    nahan pratiṅkahnya, sampun ika, samaṅkana vilaṅniṅ vr̥ttiniṅ chanda,J3:6v yapvan ləvih sakeṅ nəmlikur, rakva ṅaranya, lvih saṅke rika, kalalu ṅaranya, daṇḍaka i ruhurnya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    B

    List of Meters

    padulurnikaṅ vr̥ttiB1:14v gənəp, java-javaniṅ chanda sampun enak atūB16:8rt, dinəliṅakən vinəlah-vəlah, byaktanya ya varṇanən sumilih ṅaraniṅ laku, nihan kvehnya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    [1] nanda, [2] bhadra, [3] bhadrokti, [4] vaṇamr̥gī, [5] vijayanti, [6] tanumadhya, [7] kusumitagandha, [8] madhukaralalita, [9] madalekha, [10] kumāralalita, [11] vatāpathyā, [12] pādānuṣṭup, [13] śāpāntika, [14] vitāna, [15] māṇavakakrīḍita, [16] viB2:10rdyutmālā, [17] bhavacakra, [18] bhramaravilambita, [19] vikrīḍita, [20] kumāravilambita, [21] bhujagasukr̥ta, [22] halamukha, [23] tvaritagati, [24] ambək śuddha, [25] vahirat, [26] sadhanaśrī, [27] anuntun, [28] jayendrabajra, [29] upendrabajra, [30] upasthita, [31] dodhaka, [32] salisir, [33] vimala, [34] bhramaravilasita, [35] svāgatā, [36] rathoddhatā, [37] madhugulāmr̥ta,J2:6v [38] bhikṣuka, [39] drutavilambita, [40] vaṅśapattrapatita, [41] vīralalita, [42] rasanetra, [43] śrīpuṭa, [44] giriśa, [45] kusumavicitra, [46] citralekhā, [47] aparājita, [48] bhujaṅgaprayatna, [49] bhramitākṣara, [50] satyadevī, [51] navamālinī, [52] kusumapadānta, [53] praharṣiṇī, [54] śasadana, [55] mattamayūra, [56] sambaddha, [57] paraṇaśara, [58] praharaṇakalikā, [59] maṇiguṇanikara, [60] mālinī, [61] basantatilakā, [62] mr̥dukaralalita, [63] meriṅ, [64] kusumāyudha, [65] jagatpramudita, [66] bhujaṅgavilasita, [67] gajavr̥ṣabhavilasita, [68] mandākrāntā, [69] avitāna, [70] śikhariṇī, [71] hariṇīpluta, [72] pr̥thvītala, [73] kusumitalatā, [74] malasikikṣaṇa, [75] śārdūlavikrīḍita, [76] sragdharā, [77] suvadana, [78] mr̥gāṅśarajanī, [79] mandarādri, [80] madraka həniṅ, [81] aśvalalita, [82] mattakrīḍa, [83] kendran, [84] śīghragati, [85] turagagati, [86] pādaviśāla, [87] sakrauñca, vahi rat, [88] bhujaṅgavijr̥mbhita, [89] vilāsinī, [90] jayavikrama, [91] sameni, [92] samaviṣama, [93] candrakānta, [94] siṅhasāri, [95] vijayādri, [96] viṣalatā, [97] talakusuma, [98] kli-kliṅan, [99] ḍayak-ḍayakan, [100] jayakusuma, [101] lalu, [102] daṇḍa, [103] daṇḍaka, [104] laku pisan, [105] mātra ārya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    ndā samaṅkana ṅaraniṅ laku, icchānira ṅkana, mvaṅ ameta laku lena saṅkerika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nihan vartanya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    C

    Illustration of Meters on Stanzas

    Nanda:  ⏓ 

    om̐, na-, ndā-| -stu. [1]1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      ndā
    • Cf. Vr̥t 9.1–4: a, da, nda, yaṅ.


    Bhadra:  –  ⏓ 

    sambah-, kvāgəṅ, riṅ hyaṅ, bhadra. [2]2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhadra
    • Cf. Vr̥t 10.1-4: devī, gorī, bhadrā, saśrī.


    Bhadrokti:  –  –  ⏓ 

    taṇḍaB1:16rsku, jñānaṅku, bhaktyāgəṅ, bhadrokti. [3]3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhadrokti
    • Cf. Vr̥t 11.3-4: bāṇī śrī, nārī hyaṅ. The name of this meter in CK is bhadrokti, while in Vr̥t is nārī.


    Vanamr̥gī:  –  –  –  ⏓ 

    səkar asəp, paḍanikiṅ, vaca-vacan, vanamr̥gī. [4]4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vanamr̥gī
    • Cf. Vr̥t 12.3-4: cinaru riṅ, vanamr̥gī.


    Vijayanti:  –  ⏑  ⏑  –  ⏓ 

    saṅ hyaṅ akāśa, bhūh kiraṇendu, agni marut vvai, aum̐ vijayanti. [5]5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vijayanti
    • Cf. Vr̥t 13.3-4: mvaṅ stutini ṅvaṅ, om̐ aum vijayanti.


    Tanumadhya:  –  –  ⏑  ⏑  –  ⏓ 

    sakveh ta vatək hyaṅ, muṅgv iṅ navadeśa, tonton praṇataṅku, muṅgv iṅ tanumadhya.6

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    liṇḍū mara saṅ hyaṅ, ogah kṣiti molah, keṅgəkJ1:9v vavataṅnya, kanyā tanumadhya. [6] 7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      tanumadhya
    • Cf. Vr̥t 14.4: tanyā tanumadhyā.


    Kusumitagandha:  ⏑  ⏑  ⏑  ⏑  –  ⏓ 

    sahananikiṅ rāt, nara taruB2:11r sattva, paḍa ta pinūjeṅ, kusumitagandha. [7] 8

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      kusumitagandha
    • Cf. Vr̥t 15.3-4:ṅuni-uni sakveh, kusumitajanma. It is clear that both CK and Vr̥t show the same pattern of this meter as ⏑⏑⏑|⏑–⏓, but Zoetmulder in Kalangwan (p. 451) incorrectly describe the pattern meter as ⏑⏑⏑|⏑⏓.


    Madhukaralalita:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    mata mulat ahəniṅ, daB1:16vmar upamanika, vuvus amanis arūm, madhukaralalita. [8] 9

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      madhukaralalita
    • Cf. Vr̥t 16.3-4: pahi mara kalavan, madhukaralalita


    Madalekha:  –  –  –  ⏑  ⏑  –  ⏓ 

    sakvehnyaṅ vatu kambaṅ, yeky ānuṅ pamujāṅku, kleśālvāṅa phalanya, naṣṭāniṅ madalekha. [9] 10

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      madalekha
    • Cf. Vr̥t 17.4: ronya lvir madaleka.


    Kumāralalita:  ⏑  –  ⏑  ⏑  ⏑  –  ⏓ 

    tlas ta ṅhulun amūjā, niroga huna vighna, phalaṅkv anu kuśāla, kumāralalitātoṅ. [10] 11

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      kumāralalita
    • Cf. Vr̥t 18.3-4 maṅgih yan cacadən ṅvaṅ kumāralalitāsvi.


    Vatāpathya:  ⏑  –  –  –  ⏑  –  –  ⏓ 

    nahan sambahkva riṅ deva, karūhun riṅ munivara, amintāmarṇanājñāna, vatāpathyātəhər vtunya. [11] 12

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vatāpathya
    • Cf. Vr̥t 20.3-4: atut tan tr̥ṣṇa riṅ jīva, savetniṅ lāra patya ya.


    Pādānuṣṭubh:  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓ 

    sakvehniṅ pada yan pathyā, kālapa laghuṅ akṣara, pāda kapiṅrvaB1:17r kapiṅpat, pādānuṣṭup lvirniṅ laku. [12] 13

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Śāpāntika:  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓  /  –  –  ⏑  ⏑  –  ⏑  ⏑  ⏓ 

    āpan ya tikā linəvih, jñānāhayu lāvan ulah, pūjā satatā tan alum, śāpāntika lāgi-lagin. [13] 14

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      śāpantika
    • Cf. Vr̥t 32.4 : śāpantikāliṅi mulat. Initially, I presumed that there was a difference in the meter pattern of śāpāntika between Vr̥t and CK. However, upon closer examination, it became evident that this difference arose due to the presence of a single syllable with vowels that, coincidentally, had two variations in their long and short forms, both of which were deemed acceptable in the OJED. In the case of CK, the words in question were tika vs. tikā, lavan vs. lāvan, satata vs. satatā, and lagi vs. lāgi. Consequently, I made the decision to normalize these words to align with the variant containing vowels with long values. This adjustment aimed to standardize the śāpantika meter pattern in both CK and Vr̥t.


    Vitāna:  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏓ 

    lvirnikanaṅ hayu lāgi, yeki dələ̄n tuladāna, śobha vənaṅ saparāna, divyaB2:11v kadi pva vitāna. [14] 15

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vitana
    • Cf. Vr̥t 33.4 : pakṣi vitāna sukādyus. Similarly to the case of śapantika, initially, I considered the need to distinguish the vitāna meter between Vr̥t and CK. However, the vitāna pattern in CK is entirely unknown in the Sanskrit tradition. Therefore, I needed to standardize the words in the meter illustrations in CK to achieve a meter pattern consistent with vitāna in Vr̥t. Linguistic challenges then arose where the forms tuladāna and saparāna became uncommon. Zoetmulder in the OJED has already noted that when encountering the form parāna, it is often difficult to determine whether it originates from paran or pinaran. However, in the process of translation, this distinction has almost no significant or meaningful impact. Thus, for the time being, the forms tuladāna and saparāna can be accepted.


    Māṇavakakrīḍita:  –  ⏑  ⏑  –  –  ⏑  ⏑  ⏓ 

    yapvan ulah lāgi tivas, hayva ginəṅ bvat hulihan, doṣanikāmrih kasulam, māṇavakakrīḍita ya. [15] 16

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      māṇavakakrīḍita
    • Cf. Vr̥t 31.3-4 : tusnya kinəmbəṅ madaləm, māṇavakākrīḍitaka.


    Vidyutmālā:  –  –  –  –  –  –  –  ⏓ 

    hayva ṅvaṅ tan pamrih yatna, akveh lvirniṅ maṅde duhkha, yāvat kevat śabdanteṅ len, tāvat mr̥tyūB1:17v vidyutmālā. [16] 17

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vidyutmālā
    • Cf. Vr̥t 34.4 : kumlab himpər vidyutmālā.


    Bhramaravilambita:  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏓ 

    apan ika saṅ vihikan, tan alupa riṅpitutur, naga ta taman gigirən, bhramaravilambita ya. [18] 18

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhramaravilambita
    • Cf. Vr̥t 35.3-4 : kusuma kataṅga sumār, bhramaravilambita ya.


    Bhujagaśiśukr̥ta:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏓  /  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    saphalakəna huripniṅ ṅvaṅ, magavaya hayu sambega, yat aṅusir anurāgeṅ rāt, bhujagaśiśukr̥tāgurva. [21] 19

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhujagaśiśukr̥ta
    • Cf. Vr̥t 36.3-4 : kanigara vuṅu lentañjuṅ, bhujagaśiśusr̥tā puṣpa. On the meters’ list of CK, the name of this meter is bhujaṅgasukr̥ta.


    Halamukha:  –  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    hayvaB16:9v vākparuṣa capala, yekaṅ abhyasa kaviratin, byakta moha puharanika, dopara nyayaṅ halamukha. [22] 20

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      ayamukha
    • Cf. Vr̥t 37.4 : yan tinon kadi halamukhī.


    Tvaritagati:  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓ 

    ya tikana vastuniṅ avərə̄, ikaṅ avamāna puja jəvah, gərəmə təbəṅ manəmu sukha, tvaritagatinya varəg upət. [23] 21

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      tvaritagati
    • Cf. Vr̥t 40.4 : hananasibū tvaritagati.


    Ambək śuddha:  –  –  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    sakveB2:12rhniṅ sukhaduhkha tan madoh, petən keriṅ avak lavan manah, nāhan hetuni saṅ mahāmuni, ambək śuddha pinetni saṅ mahan. [24] 22

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      ambək śuddha
    • Cf. Vr̥t 41.4 : byaktaṅ śuddhavirāt pilih sisik


    Rukmavatī:  –  ⏑  ⏑  –  –  –  ⏑  ⏑  –  ⏓ 

    deyanikā saṅ sajjana buddhi, saṅsara mahyun riṅ sukha vāhya, mamrih amūjā sādhaka riṅ hyaṅ, rukmavatī sādhyanya sadāśrīJ1:10v. [26] 23

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      rukmavatī
    • Cf. Vr̥t 42.4 : rukmavatī lvirniṅ raṇu denya.


    Pavana:  –  –  –  ⏑  ⏑  ⏑  ⏑  –  –  ⏓ 

    āpan saṅ sukha tuməmuṅ prihnya, vvaṅ vīdagdha ya rasike ṅūni, bhakti hyaṅ kr̥tayaśa tan seṅ vvaṅ, gəṅniṅ puṇya pavana yānuntun. [27] 24

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      pavana
    • Cf. Vr̥t 43.4 : śabdanyākr̥panavaṅiṅ megha. In the list of meters in CK, particularly in ms. J2 given that the other textual evidences are omitted, anuntun is its proper name, not pavana. However, it may be appropriate to take pavana to be a metathesis of paṇava.


    Jayendrabajra:  –  –  ⏑  –  –  ⏑  ⏑  –  ⏑  –  ⏓ 

    lvirniṅ dadi vvitnikanaṅ jatinya, maṅgəh gavenyan paripūrṇa janma, hetunya mamrih magave parārtha, rapvan təmuṅ vīrya jayendrabajra. [28] 25

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      jayendrabajra
    • Cf. Vr̥t 44.4 : svecānucuk padma kadīndrabajra.


    Upendravajrā:  ⏑  –  ⏑  –  –  ⏑  ⏑  –  ⏑  –  ⏓ 

    ikaṅ kavīryan kalavan sukhāgə̄ṅ, kapaṇḍitan dibya ləvihnikiṅ rāt, asiṅ sakojarnira tan kapāpa, upendrabajropama taṅ sulābha. [29] 26

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      upendrabajra
    • Cf. Vr̥t 45.4 : tvasasmu sinyuh riṅ upendrabajra.


    Upasthita:  ⏓  –  ⏑  –  –  ⏑  ⏑  –  ⏑  –  ⏓ 

    svajātiniṅ rāt maharəp kavīrB2:12vyan, paḍāṅajap bhyūdaya len sukhāgəṅ, manah jugāhyun tama tan parārtha, upasthitādoh ri sudharma saṅ hyaṅ. [30] 27

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      upasthita
    • Cf. Vr̥t 46.4 : tenṅgal kitopasthitahe prənahku.


    Dodhaka:  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏓ 

    jātinikaṅ vvaṅ agəṅ mada moha, kevala buddhi taman vruh i sornyaB1:19r, tan sakayāsiga caṅkak-acaṅkak, dodhaka duhkha magə̄ṅ tinəmunya. [31] 28

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      dodhaka
    • Cf. Vr̥t 48 : śīghra ḍaṭəṅ kadi dodakavr̥tta.


    Salisir:  –  –  –  –  –  ⏑  –  –  ⏑  –  ⏓ 

    lvirniṅ vvaṅ hīnayonin haneṅ rāt, bheda mvaṅ saṅ puṇyavān devayoni, vīryāmāsan rūpavān lūd paneṣṭin, siṅ solahnyan sālisir tan pavarṇa. [32] 29

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      salisir
    • Cf. Vr̥t 49.4 : sugyan śokāśā linipteṅ laronəṅ.


    Vimala:  –  –  –  –  ⏑  ⏑  –  –  ⏑  –  ⏓ 

    dūra pvekaṅ mada mohāṅəpə̄pa, maṅkin humvat kasujanmannirāvan, kendran tādəh kalivat yan kabhukti, svecchā riṅ rāt sthira tovin vimāla. [33] 30

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vimala
    • Cf. Vr̥t 50.4 : ṅkāneṅ toya drutavātormmimāla.


    Bhramaravilasita:  –  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    yogya ṅvaṅ mabhyasa sukha viratin, atyantevəh ri vənaB1:19vṅa kuśala, śabdantārum kusuma paḍanika, devāṅrəṅva bhramaravilasita. [34] 31

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhramaravilasita
    • Cf. Vr̥t 47.4 : lvir sambatniṅ bhramaravilaśita.


    Svāgatā:  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏓ 

    mas maṇik juga viśeṣa rikiṅ rāt, ndan ləvih təmən ikaṅ kasuśīlan, buddhi paṇḍita lavan hupaśānta, svāgateṅ para taṅan matalaṅkup. [35] 32

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      svāgatā
    • Cf. Vr̥t 53.4 : svāgatāvəlasi rohta kasihyun.


    Rathoddhatā:  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    saṅ narendra sira mībək iṅ jagat, tar vənaṅ mupakareri saṅ viku, byaktaniṅ kaviratin maharddhika, yāmr̥tāsuṅa vənaṅ rathoddhata. [36] 33

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      rathoddhatā
    • Cf. Vr̥t 52.4 : lot ratoddhata gatinta tanbəsur.


    Madhugulāmr̥ta:

    kiraṇa pinakasuluh iṅ loka, vulan amuhara śukhaniṅ cittaJ2:8v, saJ2:8vkala kiraṇa hati saṅ prajña, vuvusira ya madhugulāmr̥ta. [37] 34

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      madhugulāmr̥ta
    • Cf. Vr̥t 54.4 : nda tan akalibaki tatāvr̥tta.


    Bhikṣuka:  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    yeka mārganiṅ anəmvakən hayu, saṅ vənaṅ makadulur hajəṅnira, nīti nāga ta sirān tameṅ gita, śrūti cihnani manah kabhikṣukan. [38] 35

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhikṣuka
    • Based on its pattern, bhikṣuka is clearly the other name of rathoddhata.


    Drutavilambita:  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏓ 

    paṅan inum si turū sukhaniṅ dadi, viṣaya rāga tumūt ya lavan tuha, si tuha yeka tinūtnikanaṅ pati, drutavilambita janma punah-punah. [39] 36

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      drutavilambita
    • Cf. Vr̥t 57.4 : drutavilambita yan pagave lara.


    Vaṁśastha:  ⏑  –  ⏑  –  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    nahan tinon saṅ viku niścayeṅ pati, dumeh sirāmrih maṅusir guhā gunuṅ, avak pinucchāpan avas hilaṅnika, kadi pva vaṅśastha sirāmudāṅidaṅ.37

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vaṅśastha
    • Cf. Vr̥t 56.4 : satoyavaṅśastha masuṅ srəpi manah.


    Toṭaka:  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  ⏓ 

    manaḍah ta gaṅan hatatāmirasa, virasa ndan aveh sukhacitta rasa, rasaniṅ mahurip ya katon rinasan, rasamātra ya toṭaka tulya kilat.38

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      toṭaka
    • Cf. Vr̥t 58.4 : kuṅikāvətu toṭakagītarasa.


    Rasanetra:  –  ⏑  ⏑  –  ⏓ 

    paṅgaga paṅpuṅ, paṅgaga petən, paṇḍula tulya, riṅ rasanetra. [42] 39

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Śrīpuṭa:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  –  ⏑  –  ⏓ 

    tuhu mata ya sukhenak bhoganiṅ rāt, ri tutuk ika tan aṅgəh tuṣṭa riṅ heṅ, viṣaya si tama humvat rāga vr̥ddhi, riṅ avasana katr̥ṣṇan śrīpuṭāśā. [43] 40

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      śrīpuṭa
    • Cf. Vr̥t 61.4 : səkarika ruru maṅde śrīpuṭanya.


    Kusumavicitra:  ⏑  ⏑  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  –  ⏓ 

    ləhəB1:21ratikā saṅ parahita buddhi, mayaśa sinambyan maṅuluri dharma, mati mahurip kastavanira laṅgəṅ, sira taB16:11r pinūjeṅ kusumavicitra. [45] 41

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      kusumavicitra
    • Cf. Vr̥t 59.4 : apulaṅavor mvaṅ kusumavicitra.


    Bhujaṅgaprayatna:  ⏑  –  –  ⏑  –  –  ⏑  –  –  ⏑  –  ⏓ 

    pəjah pveka saṅ vus lanā puṇya riṅ rāt, umantuk sireṅ svargalokaB2:14r hyaṅ indra, yayan bhāvacakra ndan olih salambvan, ləhəṅJ2:9r saṅka ri crol bhujaṅgaprayatna. [48] 42

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhujaṅgaprayatna
    • Cf. Vr̥t 62.4: bhramanteṅ taman lvir bhujaṅgaprayāta.


    Bhramitākṣara:  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏓ 

    aparan kunaṅ phalanikaṅ kuhaka, inaləm tahāsukha madoh mata ya, śata janma-janma saparanya cəmər, bhramitākṣaranya saparanya tivas. [49] 43

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhramitākṣara
    • Cf. Vr̥t 65.4 : bhramitākṣarāmuya mulatiṅ kalaṅən.


    Vaiśvadevī:  –  –  –  –  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    hetunyan prihən taṅ ulah sādhubuddhi, āpan vyartha tāpa suśīla vruheriṅ, siṅ vvaṅ sādhv atambəha riṅ rāmareṇa, maṅkā strī ya satya ya taṅ vaiśvadevī. [50] 44

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vaiśvadevī
    • Cf. Vr̥t 63.4 : śobhāṅ māhantən vaiśvadevy aṅgaluntaṅ.


    Turagagati:  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓ 

    dvaniṅ vvaṅ ahurip śaraṇagata, mareṅ agati sarva kasih arəp, yapvan vənaṅa sāma tapasana, ləhəṅ matəmahan turagagati. [85]45

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      turagagati
    • This meter pattern actually refers to the Āryā meter (loose schema).


    Navamālinī:  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏓ 

    syapa sira tan paṅastava suśīla, matuha rare paḍa vruh ika tan sor, kunaṅ ivəh iṅ vənaṅ praṇata bhakti, kadi navamālinī jugani sojar. [51] 46

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      navamālinī
    • Cf. Vr̥t 64.4 : abhinavamālinī tilatilamnya.


    Kusumapadānta:  ⏑  ⏑  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  –  ⏓ 

    mataṅ ikaB1:22rB2:14v saṅ vruh gumagap ikaṅ me-, -vəh anumaneṅ rāt ṅuni-ṅuniṅāpuṅ-, -guṅ apan ikaṅ vruh mavara-varah doh, bhaya tan asiṅ vvaṅ kusumapadānta. [52] 47

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      kusumapadānta
    • Based on its pattern, kusumapadānta is clearly the other name of kusumavicitra in stanza 41.


    Praharṣiṇī:  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  –  ⏓ 

    lvirniṅ vvaṅ varas agələm lanā vinasvās, vruh mojar riṅ aB16:11vlara tan tahekaṅ evəh, vvaṅ prajñā sugih aṅajap jugul daridra, mevəh vvaṅ maṅanumata praharṣiṇīJ1:12v len. [53] 48

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      praharṣiṇī
    • Cf. Vr̥t 67.4 : sāsiṅ rāmya mamuhara prahārṣiṇī tvas.


    Rucirā:  ⏑  –  ⏑  –  |  |  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    ya hetu saṅ vruha kulamitra gəṅ taha, uṣādha tapva hinanakən pasaṅgrahan, ivəhnikiṅ giṇa mahurip sadāsukha, nahan katon surucira nitya sādhana.B1:22v [54] 49

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      rucira
    • Cf. Vr̥t 68.4 : ləyəplaṅə̄nika rucirāṅuṅaṅ lurah. Its name in the list of CK is śasadana.


    Mattamayūrā:  –  –  –  –  |  |  –  ⏑  ⏑  –  –  ⏑  ⏑  –  ⏓ 

    tan mevəh lvirniṅ yaśa de saṅ karuṇeṅJ2:9v rāt, vvat vve səṇḍaṅ śāla vihārāśrama bodhi, pəh mantra mvaṅ taṅ gulikā kāyaśa donya, kasyāsihniṅ mattamayūrā ta kiniṅkin. [55] 50

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      mattamayūrā
    • Cf. Vr̥t 70.4 : kagyatdeniṅ śabda nikaṅ mattamayūra.


    Sambaddha:  –  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏓ 

    sugyekā saṅ vruh haləpakəna kinatvāṅan, āpan śuddhāmbəknira kadi variṅiB2:15rn māvan, mībək kaṅ rāt kapva ta sihira təkeṅ sattva, puñcakniṅ crol ṅvaṅ gumavaya sira sambaddha. [56] 51

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      sambaddha
    • Cf. Vr̥t 73.4 : prāptāsambādhātryanəkakəna vuvusni ṅvaṅ.


    Aparājitā:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  –  ⏑  ⏓ 

    tasik upamani saṅ dhaneṣṭi tamar pahī, papupulanika mās lanā təka tan pinet, sujanaB1:23r gunuṅa puñcakanya mamətvakən, kaluṣa təvas aṅol kədə̄ maparājita. [47] 52

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      aparājita
    • Cf. Vr̥t 74.4 : yadi katəkaha riṅ jaladhy aparājita.


    Praharaṇakalikā:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    narapati kadi bahni dumilah apanas, asiṅ umulat arəs mavədi giri-girin, alas alaya gəsəṅ kalana paravaśa, kadi ta pinusus iṅ praharaṇakalikā.B16:12r [58] 53

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      praharaṇakalikā
    • Cf. Vr̥t 75.4 : kita juga turidaha praharaṇakalikā.


    Basantatilakā:  –  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  –  ⏓ 

    tulya prasāda sira saṅ muniman pinūja, tan sah tamolaha samādhi śivātmaliṅga, siṅ vvaṅ mulat praṇata bhakti manojavātvaṅ, āpan basantatilakāmbək ayunya tinvan. [61] 54

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      basantatilakā
    • Cf. Vr̥t 76.4 : saṅ lvir vasantatilakāsika riṅ hatiṅku


    Maṇiguṇanikara:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓  /  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    syapaB1:23v tan atakuta mulati munivara, təkap i samahita ya kadi gunuṅ apuy, brata japa ginəlarira mamənuhi rāt,B2:15r kalana kəḍik ika maṇiguṇanikara. [59] 55

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      maṇiguṇanikara
    • Cf. Vr̥t 77.4 : suka maṇi guṇanikaranika yanimaləm. It should be noted that maṇiguṇanikara described in CK has 14 syllables, while those which is provided in Vr̥t has 15 syllables.


    Mālinī:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    sahana-hananikeṅ rāt rakva tan vyarthabhakti, ri yativara nihan tādeṅkva namyātalaṅkup, sakaharəpira siddhābhakti riṅ hyaṅ paḍātvaṅ, malakaluṣanireṅ jro mālinīnāma kumlab. [60] 56

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      mālinī
    • Cf. Vr̥t 78.4 : mamuharaha sihiṅ janmālinipteṅ laronəṅ.


    Mr̥dukaralalita:  –  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  –  –  ⏓ 

    sakveh tāmrih mataki-taki kasantoṣan lvāmbək, hayva prajñan kativas ika tan aṅgan korurva, puṅguṅ gə̄ṅən tivas ati kalələb maṅkin kleśa, yogyāṅambək mr̥dukaralalitā gə̄gə̄ntāmrih. [62] 57

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Kuvalayakusuma:  –  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  –  ⏓  /  –  –  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  –  –  ⏓ 

    vvaṅ nīca mitra sujana sakarəṅ buddhinyātut, tan maṅga yan paḍa sujana paḍa crol satyātūt, sojarny atūt silih iriṅ iṅ asihnyāpāṅoṣṭhan, kumbaṅ lavan kuvalayakusuma lvirnyan meriṅ. [63] 58

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      kuvalayakusuma
    • Cf. Vr̥t 72.4 : madhyanyāñjrah kuvalayakusumanya mrikmar.


    Giriśa:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏓ 

    munivara sira satyeṅJ1:13v sādhyāṅarcanaB16:12v satata, tan alupa satatāmrih-mrih śuddhabrata ginəgə̄, mavaraṇa sukhaniṅ rāt sih saṅ hyaṅ tulusa masih, brata tapa si samādhī nityā sevana giriśaJ3:10v. [44] 59

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Kusumāyudha:  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    ya ta satataṅ hayu tinaki-taki, hilaṅanikaṅ daśamala madana, ya juga sudhīramata ya linagan, kadi kusumāyudha maṅani hati. [64] 60

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Bhujagavilasita:  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓  /  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    nda nahan vighənaniṅ agave tapabrata lanā marupuhi ri hati, ya kadə̄hanənira taṅ adə̄h lanā ri vəṅi yātika kinatuturan, niyatā manahira magavay hala n tulakaniṅ japa samadhi lanā, apan ākaraB1:24v hima masuki ta saṅ munivarā bhujagavilasita. [66] 61

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Jagatpramudita:  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    saṅ magave halā hayu lavan bratāmriha tapa, māti paranya nora haməṅan hikaṅ dadi kaJ2:10vbeh, ndā kaləhəṅnirān saṅ agave yaśā parahita, rat maṅaləm vvaṅ ambava hikaṅ jagatB2:16vpramudita. [65] 62

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      jagatpramudita
    • Cf. Vr̥t 80.4 : rī kita saṅ tulusgumavayaṅ jagatpramudita.


    Gajavr̥ṣabhavilasita:  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    maṅkana rakva cihnanira saṅ anəmu kavikun, byaktaniran huvus nipuṇa tuhu-tuhu virati, rāga si moha māri ya tinuhagana vinatun, mūr vinurug kadi pva gajavr̥ṣabhavilasita. [67] 63

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      gajavr̥ṣabhavilasita
    • Cf. Vr̥t 79.4 : prāptakəneṅ saṅaśvavr̥ṣabhagativilaśita.


    Citralekhā:  –  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    solahniṅ saṅ vvaṅ hala hayu katon denikaṅ saṅ vidagdha, sāmbəkniṅ saṅ vvaṅ juga katəpətan denikā saṅ praveśa, sojarniṅ saṅ vvaṅ juga karuhunan denikā saṅ huvus vruh, ndā ṅkān hyaṅ sākṣāt hatinira hibək citralekhe sisinya. [46] 64

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      citralekha
    • Cf. Vr̥t 87.4 : lāvan tekā lothiniliṅiliṅan citralekanta lambaṅ. All the texts within the CK corpus consistently present citralekha as a metrical form consisting of 17 syllables per line, characterized by a pattern identical to that of mandākrānta in Sanskrit prosody. However, I find it necessary to assert a distinct categorization for citralekha when compared to mandākrānta, primarily due to the fact that the Sanskrit citralekha, also known as kusumitalatāvellitā, features 18 syllables. The issue appears to arise from a potential omission of a long syllable at the beginning of each line.


    Mandākrāntā:  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    yāvat pva vvaṅ vruh umajarakən denikā bhāvabhaṅga, ambək mohāṅayam-ayam inak buddhi santoṣa yan doh, vruh tapvā yan vruh umujarakən sojar iṅ pustakāji, mandākrāntā jvalana siṅ adu mona yāpan mapuṅguṅ. [68] 65

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      mandākrānta
    • Cf. Vr̥t 81.4 : mandākrāntaṅ bhramara manaṅis riṅ ruhurdarppa maṅhrəṅ.


    Vaṅśapatrapatita:

    yeka lanā vvaṅ ambava hikāgələm anaya-naya, śāstra gəlar bratāji vinijā-vijah apa jamujit, yapva ginə̄ṅ rasāniṅ aji tattva ya pamurukutut, lvir kadi vaṅśapattrapatitāvədi karuhunana. [40] 66

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vaṅśapattrapatita
    • Cf. Vr̥t 82.4 : lvirnika vaṅśapatrapatiteṅ śayana yunaguliṅ.


    Avitāna:  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  ⏓ 

    viphala təkap ta mamrihana kūla səḍəṅ ta rare, yan apa ya tan katoliha vuvusnira saṅ matuha, ləviha tikā ya kesyana kabeh tikanaṅ sapakon, avitana riṅB2:17v pisan pva satahun nda ləhə̄ṅa tika. [69] 67

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      avitāna
    • Cf. Vr̥t 86.4 : sapanaṅisiṅ kalaṅvani səḍəṅ nikanaṅ rajani.


    Śikhariṇī:  ⏑  –  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏓ 

    salak laṅsəb poh naṅka rasa linəvih ṅkāsiṅ amaniB1:26vs, kaśaivan kopadyan r̥ṣi muti-mutil goḍa kuhira, asiṅ śāntā kāruṇya sira linəvih paB16:13vṇḍita təmən, mataṅnyekā saṅ vruh makəkəsa yavat riṅ śikhariṇī. [70] 68

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      śikhariṇī
    • Cf. Vr̥t 83.4 : lavan rakryan saṅ darppa muṅari laṅə̄niṅ śikariṇi.


    Hariṇī:  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  –  –  –  |  |  ⏑  –  ⏑  ⏑  –  ⏑  ⏓ 

    kadali tinətəl muṅgv iṅ dyun paJ1:14vt kuləmnya tasak ta ya, surasa pinaṅan maṅkā saṅ vruh kuməl matapeṅ vukir, məjaha ya si mohāmbək krodha tasak mabalik brəsih, manahira śubha svecchā menak manohariṇīpluta. [71] 69

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      hariṇī
    • Cf. Vr̥t 85.4 : kavuvuhanunəṅ deniṅ pāmaṅsuliṅ hariṇidhvani. It is quite clear that the name hariṇī in CK has been confused with the name hariṇaplutā which has the 11 or 12 syllables. It is proven in the text that the proper name hariṇī itself does not exist in the list, nor in the illustration.


    Pr̥thvītala:  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  |  |  ⏑  ⏑  ⏑  –  ⏑  –  –  ⏑  ⏓ 

    tan adva katikā vuvusniṅ umakuṅ kalokeśvaran, vuvuskəna salah halā hayu hulah ya kāṅkən gunuṅ, nahan susupananta hayva huniṅan ri liṅniṅ sarāt, mulat humənəṅ amriha brata kuməl sapr̥thvītala. [72] 70

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      pr̥thvītala
    • Cf. Vr̥t 84.4 : maṅə̄ ri pajaṅiṅ śaśāṅka maguliṅ ri pr̥thvītala.


    Kusumitalatā:  –  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    āpanB2:18r yeka kleśani si kadadinyan pramādeṅ huripnya, gə̄ṅ krodhāgə̄ṅ moha maṅapa karih tan vənaṅnyāməgəṅ hyun, vus vruh hayva ta palə-paləh prih babad riṅ praya pəs, vvai tāhīly ambək kusumitalatā bhāṣitārūm karuṇya. [73] 71

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Śārdūlavikrīḍita:  –  –  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  |  |  –  –  ⏑  –  –  ⏑  ⏓ 

    yan sampun parituṣṭa nirmala sukhāṅambək təḍuh tañ cala, byaktekaṅ padamokṣa nitya mabənər māluy kapaṅguh məṅā, kleśākimpəl asimpən aṅdulurakən milvāvarah riṅ havan, norānampəta tan kavādha təkapiṅ śārdūJ1:15rlavikrīB16:14rḍita.J2:11v [75] 72

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      śārdūlavikrīḍita
    • Cf. Vr̥t 88.4 : tāṅkattebu tatankahaṇḍəga kiteṅ śārdūlavikrīḍita.


    Suvadanā:  –  –  –  –  ⏑  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  –  ⏑  ⏑  ⏑  ⏓ 

    dūra pvaṅ vvaṅ vənaṅ maṅkana tumulada saṅ bhāgyākr̥tavara, āpan makral matiṅgar kadi vatu lumutən byaktan kasaləyə̄, nyātaṅ vāhya trikāyān kavənaṅa sakarəṅ gambhīra dahatən, śabdolah vehi somyāləməs asəmu guyu lvirniṅ suvadana. [77] 73

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      suvadanā
    • Cf. Vr̥t 90.4 : lālityāsoṅ limut līla lumihati laṅə̄ kālih suvadana.


    Mr̥gāṅśarajanī:  –  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    sakvehnikiṅ dadi kabehB2:18v taB1:28r nora katunan halā lavan ayu, ndan saṅ pinaṇḍita ṅaranya tan kaluputan vruhāṅhrət anahā, enak ta durbhaganikaṅ hulah mahala yan vimārga ginave, māsih sireṅ agati sarvajanma ṅuniveh mr̥gaṅśarajanī. [78] 74

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Sragdharā:  –  –  –  –  ⏑  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    tambā roṇḍon latā mvaṅ kakayu-kayu vaneh riṅ gunuṅ vitnikādoh, siṅ vvit pinrih pinet saṅ vruh i pakənanikā paṅhilaṅ roga donya, maṅkā saṅ vruh vənaṅ paṇḍita śaraṇanikiṅ sarvajanmāsiJ3:12rh iṅ rāt, tyāgeṅ yogī sahiṣṇū mara manusu-nusup riṅ gunuṅ mandarādri. [79] 75

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    yapvan māpəs manahtācala-cala kavənaṅ nora bhaṅgāṅgakāra, kābhyāsantaṅ hasih meh ika ḍiḍik avəkas hvat pisan niśrayāśā, svecchānteṅ rāt sakahyun təka niyatanikā ndan mataṅgvan kadhīran, tan rakva n tan dəlāhāṅ parama kaləpasən sragdharā riṅ vatək hyaṅ. [76] 76

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      sragdharā
    • Cf. Vr̥t 92.4 : sakveh niṅ kayvakayvan paḍa manəḍəṅ sragdharāṅimbuhi śrī. This meter has mandrādri as another name in CK.


    Madraka:  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  |  |  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    byakta ləkas huvus kagavayan tikaṅ parahiteṅ parampara rəgəp, āśrama setra tulyaniṅ avak səkar kumuliliṅ vuvus taJ2:12r rahayu,B1:29r vvai humidəṅ pisaṅ təbu vənaṅ taṅanta matalaṅkupāṅalap asor, tīrtha pavitra tulyani manahta nirmala kadi pva madraka həniṅ. [80] 77

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      madraka
    • Cf. Vr̥t 93.4 : madraka śabda niṅ mrakalaṅə̄ savaṅ paṅiduṅanya maṅrasi hati.


    Aśvalalita:  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  |  |  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    saparananiṅ vənaṅ tuhagana bratā tapa susatya riṅ kaviratin, ləhəṅa tikā sakeṅ guragaḍāṅaku vruh iṅ acintya riṅ kaləpasan, saṅapa kunaṅ vruh iṅ paranikaṅ pəjah siran atīta varṇa maṅaku, duvəg ulihanta riṅ sakalaloka mamrih agave bratāśvalalita. [81] 78

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      aśvalalita
    • Cf. Vr̥t 94.4 : rara ya rubuṅrubuṅ ri həb ikaṅ tahən prasama maṅvan aśvalalita.


    Mattākrīḍā:  –  –  –  –  –  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    hayvātah sakte bhoga bvat palə-paləh alupa ri pavəkasaṅ atuha, nindā pāruṣya ṅvaṅ darpanyaṅ anamaya kuraṅana sinəkuṅ iṅ hayu, lobhantomvab tr̥ṣṇā tambəh yat aṅusira sukha piduvəgana taṅ avak, rāgāntāgəṅ mattākrīḍā ṅvaṅ aṅuluy anakəbini ya ta kita lələb. [82] 79

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      mattakrīḍa
    • Cf. Vr̥t 95.4 : mattakrīḍaṅ kumbaṅ darppāṅrubuṅanicinicipi sari nika tanari.


    Kendran:  –  ⏑  ⏑  –  –  –  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏓ 

    yeka ta saṅ vruh məṅgəp apuṅguṅJ3:12v ri takutiraB1:29v tatan alana tinahākveh, āpan ikaṅ melik pinakabvat parita saṅ agəlis iṅ amuharaB16:15r vāda, sojarika bvat yen anumodānana apihaləp aləməh iṅ B2:19v ujar apañjaṅ, jñānanirālot citra paḍa trus hasiṅ ulah-ulah inabhimata ya kendran. [83] 80

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      kendran
    • Cf. Vr̥t : denikaṅ vvahādrəs aṅgaluntaṅ aglis osyaniṅ kəḍuṅ ndyaṣanya.


    Pādaviśāla:  –  ⏑  ⏑  –  –  –  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏓ 

    sarpa biṣa ndātan kamakārāləkər asiṅ anuduki ri ya ta kaviṣan maṅkəp, maṅkana saṅ vruh mamrih umiṅkus misan avakira ya mavədi kasaha vaṅ dodoh, siṅ vvaṅ asampe kolihan atvaṅ təkap i guṇanira yaśanira samarā riṅ rāt, pādaviśālaJ1:16v lvirnikanā saṅ vruh inaləpakəna sira ta tumaha evəhnya. [86] 81

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Krauñcapada:  –  ⏑  ⏑  –  –  –  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  ⏓  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓ 

    kālih ikaṅ vvaṅ mol bvat anuṅtuṅ guragaḍa mahas ikaṅ tan inupaya, maṅka kinuṇḍāgəṅ ikaṅ ambək pinuji paraji biṣāma maca tulaṅ, tattva sahən tūtan təka sacchāya paṅayam-ayamanāta ya mavərə̄, krauñcapadāṅrat denya paḍāhyun ləvih aləpakəna mavtu ta ya ləñok. [87] 82

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Vahiṅ rat:  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏓ 

    tan maṅkāmbəkira saṅ aṅisi kavikun anəmu rasanika kaviratinB2:20r rakva, saṅ yogīśvara sira saṅ anusup aṅilagi viṣaya sira tuhu licin tyāga, vaṅke tulyanira vuta tuli biB16:15vsu havak alupa ri hala hayunikaṅ loka, śuddhāmbəknira varaṇa humidəṅ alilaṅ amava suluhira nami vāhiṅ rat. [25] 83

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Bhujaṅgavijr̥mbhita:  –  –  –  –  –  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  –  ⏑  ⏓ 

    nāhan lvirnyāmbək saṅ yogī saṅ anəmu sukha ya ta viniśeṣa mās maṇikiṅ viku, laṅgəṅ tuṅgəṅ tan polah pvā samahitanira kadi ta tasik təḍuh maləbā hirəṅ, vastunyāvak saṅ hyaṅ śūnyātmaka sira ta ya sakala yayā bhaṭāra jagatguru, svecchā dadyāmoreṅ bāyvānapaka ri gagana mahavananJ1:17r bhujaṅgavijr̥mbhita. [88] 84

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhujaṅgavijr̥mbhita
    • Cf. Vr̥t 98.4 : dudvaṅ vvai muñcarlyantekaṅ mətu sakari paraṅananamar bhujaṅgavijr̥mbhita.


    Vilāsinī:  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  |  |  –  ⏑  ⏑  ⏑  ⏓ 

    hayvāmbək taṅ harəp licin turuṅ atiṅgal iṅ viṣayaniṅ, janmā mevəh rikaṅ vruh iṅ bvat aməgat daśendriya madəg, āpan maṅgəh purihnikaṅ dadi jənək rikaṅ silih asih, lvirniṅ devīvilāsinī kita ya tāparək mapak atah. [89] 85

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Bhujaṅgavilasita:  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓  /  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    tan tuməmuṅ kapāpanika saṅ kəneṅ varavanitā, saṅ viku rājya śāstra nipuṇājareṅ ahala hayu, donira yan vənaṅ mar abhivr̥ddhyaniṅ viku nagara, maṅkana rakva buddhinira saṅ bhujaṅgavilasita. [66] 86

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhuṅjagavilasita
    • The meter bhujaṅgavilasita has a slightly different name from bhujagavilasita, and this difference in name is also reflected in their metrical patterns (see stanza 61 above).


    Kusumavilasita:  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏓  /  –  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    nora vaneh musuhira saṅ ataki-taki hayu viku nagara, dveṣi ta rāga ya ta pinakapamuruṅ ika ulahana tiki,B16:16r mās maṇi len anakəbi viṣa paḍanika yadi maliṅ anatah, śakti bhaṭāra manasija makakaraṇa kusumavilasita. 87

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Bhujaṅgaśiśukr̥ta:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏓  /  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    ulah mamana si para katəmu halanika pirəṅən, kinelikaniṅ umulat avədi ri ya satata kuməl, ndi sādhvaṅ aparək asama-samaṅ aṅupatana kunəṅ, bhujaṅgaśisukr̥ta jugaB2:20v paḍanika kagiri-giri. [21] 88

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhujagaśiśukr̥ta
    • As a step in metrical analysis, it is worth considering whether this metrical pattern should be regarded as culakam rather than identified as a variation of bhujagaśiśukr̥ta or bhujagaśiśubhr̥tā?


    Karuṇalalita:  –  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    śrī narendralalita sukha lumiyat iṅ musuh atata sə̄h, lvir kavīndralalita mulat iṅ acalāṅulati kalaṅə̄n, niṣparīgrahalalita sukha paramārtha manəmu həniṅ, jātiniṅ karuṇalalita mulat ikān vulatiṅ atanu. [93] 89

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Jayakusuma:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  ⏓ 

    para kavi sira viveka mahas iṅ vukir təpiniṅ jaladhi, sahana-hananikanaṅ kaləṅəṅan pinet mapupul ri hati, səkar arum upama varṇa saha bhāṣa chanda haneṅ ləpihan, jayakusuma ṅaraniṅ laku ya tiṅkahən para vīrakavi. [100] 90

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Kusumasari:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    saphalakəna təkap saṅ aṅdan i rāmyaniṅ amuhara kuṅ yateka satirun, ya ta guru laghu chanda nāmanikāna vinuvus iṅ arəp tumūta kalaṅə̄n, apan atiśaya mevəh iṅ vvaṅ akīrti kakavin iki yan turuṅ vruh irikā, hanaB1:31v ta laghu ri chanda yeka rəṅə̄n kusumasari ṅaranya yeka vulati. 91

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Nagakusuma:  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    vulat amanis pinakapayuṅa saṁ yativara sakala bhava tan kalubana, vacana marūm pinakatəkəna saṁ viku sapara-paraniṅ amet hayu lanā, təlas apagəh tutur avas-avasən sadunuṅan abənər iki yan tuhu təpət, manah aləbā pinakavāhana saṅ munivara satata sira nāgakusuma. 92

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Surakusuma:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    saphala pinuja riṅ bhuvana gatinirā munivara makakaraṇa virati, sahananiṅ amarāvaja-vaja ta kavistara vari sira tuməmu samahita, həniṅira kadi candra manuk adiśivāmr̥ta viji-vijiliṅ vujar inaləm, pracalita sumavur surakusuma lavan jənu mavaṅi vadara ya gumuluṅ. 93

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Siṅharūpa:  ⏑  ⏑  –  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    kumətər ta saṅ sajjana mulat iṅ ahala jana kala kuhaka, matakut ri buddhinya sahasa kadi viṣadhara biṣa miṣani, ya dināmrəm isyāməjah i gatinika guməsəṅ iṅ aśaraṇa, kadi siṅha rūpanya ya kagiri-giri vacananika gumuruh. [94] 94

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Lalu:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    tripura paḍanika suraśara ri mukha vədi-vədi surapati yatna maṅiṅet-iṅət iṅ ulahirāmriha kira-kira kāraṇanira luputa, saha r̥ṣi vara saṅ suraguru pinakahulu vinagəd inucap iṅ bhaya vibhaya sira tuhu viveka saphala pituhun śaraṇa gata təmən, vəkas i vəkas ikaṅ hala hayu sira vihikan iki niyata nimitta surapati sumuyug umarək ri pada paramakāraṇa maṅanumata, kadi hudanikanaṅ kusumasadana ruru sinirir iṅ aṅin adrəs mapajara r̥ṣigaṇa ri bhaṭāra paśupati nahan lalu ṅaranikihən. [101] 95

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Daṇḍa:  ‖  –  ⏑  ⏑  ‖  –  ⏑  –  |  ⏑  ⏓ 

    [line 1] sampun ikaṅ rasa chanda sarehnya təlas ginəlar guru lāghu vətunya sasat ya taJ3:13v ḍaṇḍa ṅaranya tiṅhali. [line 2] aṣṭa kasanmata nitya təkapnika rāt muji yuktinikaṅ rasaniṅ pratitan tiki de kavīśvara, [line 3] divya sabhūṣaṇa nugraha deva viśeṣa māsiha. [102] 96

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    D

    Kakavin

    Daṇḍaka:  ⏑  ⏑  ⏑  |  ⏑  ⏑  ⏑  ‖  –  ⏑  –  ‖ 

    kṣamakənaB2:21r matike vuvusniṅ hulun ndah kamuṅ hyaṅ ya sakveh ta sūkṣmāganal muṅgu riṅ dāśadeśantare sor riṅ ūrdhah lavan madhya deśātmakāniṅ jagat lyab sakālanta devāṣṭamūrti pratiṣṭhanta sākṣāt rəṅə̄n ta kṣamāniṅ hulun svastha dīrghāyuṣāmaṅguh enak sadāyovanā, ṅuni-ṅuni ta mahāmunī saṅ vənaṅ niśrayāśenucap saṅ kavī paṇḍita mvaṅ ta saṅ vagmi riṅ tattvavīt iṅ vatək vāla vidyā laB1:32vvan saṅ mahāsajjanārəmba riṅ dharmakāryenakāmbək yaśāsih lavan dānapuṇya praṇamyaṅkuB16:18r tonən rəṅə̄n ta stutiṅkun vruhanteka tuṣṭiṅku bhaktyādaləm, təka ri pusu-pusuhku sumsum hutək tvas dagiṅ rahku sakvehny avakniṅ hulun bhakti riṅ vāhya gohyaṅ kuləm sāri-sāri praṇātā satāta pradiptojvalāmbəkku tan pāntarāṅūsapiṅ jə̄ṅ mañiptālanātvaṅ magəṅ prastavanyan vənaṅ marṇanā jñāna saṅ paṇḍitāmusvakən kottaman saṅ tapahsiddha yogīśvarātūt tutur hetuka, vuṅu-vuṅu śatapattra tuñjuṅ hijo dhūpa dīpārcanā śaṅkha ghaṇṭā satātāsəkar rəb rinok riṅ jənu vrətti sāteja nāhan ta simpənnikiṅ kavya kābhyāsa saṅ hyaṅ kachandan ya vartāsəkar tanJ3:14r kəneṅ lum pamūjāṅku muṅgv iṅ rikaṅ daṇḍakā chanda nāhan ta vr̥ṣṭi prayatna stutīniṅ hulun riṅ vatək devatā. [103] 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Malāhati:  ‖  ⏑  ⏑  –  ‖ 

    [line 1] atha sampun ikaṅ guru lāghu lavan gaṇa mātra yatinya padanya suchanda mavr̥tta matūt maṅaran pinarākr̥ta denika saṅ kavi dāśanamāṅanumāna ri saṅ maharəp vruha riṅ paribhāṣa yatiśvara kavya ṅaran kiraṇa pva ya donanikānaṅ atirvana yan paṅəne matikā pinarah təkənanta mareṅ kavi vīhikananya vaneh kunəṅB2:22r utpənaniṅ hulun akṣamakən ta təmən matikeṅ hayu lot sahananta mahājana siṅ sira mahyuna tāsisinahv aṅusir tikanaṅ rasaJ2:14r gīta kakavyarasaṅ rahat iṅ para pet rupitiṅiṅ paribhāṣa maran saphalātiśayanta katon satirun sigəgənta rəṅə̄n sapujin matikin prihən iṅ magave yaśa devatayoni ṅaranya vənaṅ kavinan vihikan tuhu buddhi mahan kadi daṇḍaka nāma malāhati yojvala lə̄ṅnya madəg.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Jagaddhita:  –  –  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    pəṅ-pəṅmsJa:18v teku hurip tatāmriha tapāṅuratana kavikun palar biṣa, ayvāṅgə̄ṅ yaśa vīrya śāstra kavilət ṅvaṅ ika kasamayan punarbhava, tonton duhkhanikiṅ dadi vvaṅ adulur prihati kasakitan mamet sukha, aṅraṅkal viṣayanyaJ3:14v pan pinakavāśanika vulatananta tan tirun.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    posikniṅ prih anūtakən prih braB2:22vta samādhi karaṇani ḍataṅnikaṅ sukha, tan saṅkeṅ kaluṣāləməh palə-paləh karu-karu kuhakāptiniṅ turu, yadyan papraṅ avikva tovi madagaṅ tar upir-upir ikan təkeṅ təkan, pūjā mvaṅ vyavasāya taṅhi pinakāśrayanira ri katəmvaniṅ hayu.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Kusumavicitra:  ⏑  ⏑  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  –  ⏓ 

    syapa sira mahyun vihikana mojar, tamakəna taṅ chanda ginava denya, huvus apagəh denta tumamakənya, niyata biṣantāṅucap-ucap enak.5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    colophon

    iti varta samāpta.

      colophon of B1 and B2.
    • B1 and B2 end here with their proper colophon as follows: ity aji chanda samapta, om̐ dirghayur astu, tatāstu astu.

    invocation

    om̐ siddhir astu bh siddhā.

    14

    Alaṁkāra

    Pādānuṣṭubh

    bhāṣaprāṇaḥ pagəhəñ caJ2:14v, pralambaṅ manur abravīt, pasir vukir sāgarañ ca, pādavirāmanāṭyañ ca. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    kaliṅanya, yan paṅabhyāsa kalaṅə̄n, hayva taJ1:19r kapalaṅ jñānanta, yan aṅlambaṅ gīta kunaṅ, prih taṅ rasa menaka, yan pasir vukir kahyunta, vukir vulusan kunaṅ kahyunta ləṅkara, matapa śr̥ṅgara kāmīrasa, iriṅən taṅ navānaṭya, pāda virāma.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    15

    Navanāṭya

    Anuṣṭubh

    śr̥ṅgāravīrabībhatsāḥ, raudrahāsyabhayānakāḥ, karuṇādbhutaśāntāś ca, nava nāṭyarasā ime. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • ŚRĀv: śr̥ṅgāravīrabībhatsāḥ raudrahāsyabhayānakāḥ | adbhutaḥ k śānto nāṭye navarasā amī ||
    • BhNH (p. 165): śr̥ṅgāravīrabībhatsaraudrahāsyabhayānakaiḥ | karuṇādbhutaśāntaiś ca navanāṭyarasair yutam ||
    • AṬS I.147: śānto ’pi navamo raso ’sti |tad uktaṁ ratnakośe– "śr̥ṅgāravīrabībhatsaraudrahāsyabhayānakāḥ | karuṇādbhutaśāntāś ca nava nāṭyarasāḥ smr̥tāḥ ||"
    • RK 393cd–394ab: śr̥ṅgāravīrau bībhatsaraudrahāsyabhayānakāḥ || karuṇādbhutaśāntāś ca ---ñca? rasā deśa |

    2

    śr̥ṅgāra ṅaranya, mujarakəna karāsikan, ya dhanāśā, kasrak, keṅin, konaṅ-unaṅ, śaJ3:15rbda raras arūm kāmīrasa. vīra ṅaranya, apraṅ, umujarakən kavanin. bībhatsā ṅaranya, umujarakən karaməh-raməh apacəh. rodra ṅaranya, umujarakəna moha, mvaṅ katatakutB16:19v. hāsya ṅaranya, umujarakən kaguyu-guyu, paḍa karaṇa hāsya, papacəhan, duli, godog, pəñcul. bhayānaka ṅaranya, umujarakən kavədi-vədi, karəs-rəs, bhaya-kabhaya. karuṇa ṅaranya, umujarakənāmarṇa sakaton sakarəṅə̄, mandadyakən śāntacittaniṅ, kavəlas harəp asih. adbhuta ṅaranya, umujarakən kagiri-giri, āścarya. śānta ṅaranya, upaśama, somya. iti navanāṭya ṅa. krūra ṅaranya, umujarakəna karoha-rohan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    16

    Doṣa

    1

    kunaṅ phalaniṅ kavi lambaṅ yan inabhyāsa, tan vyartha svargapadātmanta, kunaṅ yan gītābhyāsanta, byakta mantuk mariṅ makaradhvaja, mvaṅ mareṅ kavāgīśvaran ta kunaṅ, kadaṅ mitra māsih, prabhu rama r̥ṣi māsih phalanya, vənaṅ maṅiṇḍitakən kadaṅ mitra varga, ndā nahan ta phalanya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    ndan meṅəta kita riṅ rasa pinəkət, kunaṅ lvirniṅ pinali-pali tan dadi kasəlatan riṅ kakavin, ndā lvirnya nihan: avarṇa, nyūna, vinaprabhaṅga, pādavikāra, dūrasambaddha, viruddhabhāṣa, viruddhālāJ3:15vṅkara, viruddhaveṣa, kahalaṅan tava, apracaṇḍa, apragandha, yatibhraṣṭa, apākṣara, chedākṣara, asaṅgatapralāpa, śrutikaṣṭa, duṣprakr̥ti, ubhayabhraṣṭa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    avarṇa ṅaranya, kuraṅ akāra, ikāra, ukāra. nyūna ṅaranya, ujar aṅəmv arva, tan siddha taṅ ujarakəna kavākanya, i samaṅkana pantəsnya. vinaprabhaṅga ṅaranya, atyəṅ atəmahan apaḍəm. pādavikāra ṅaranya, iJ1:20rkaṅ ujar katəṅahan deniṅ pāda. dūrasambaddha ṅaranya, maṅujarakən bhāṣādoh mvaṅ aparək, tan anūt virasanya rikaṅ pasir mvaṅ vukir. viruddhabhāṣa ṅaranya, tan enak caritanya karəṅə̄. viruddhālāṅkara ṅaranya, uvahiṅ carita. viruddhaveṣa ṅaranya, tan yukti gantuṅən, mvaṅ katəṅən, saṇḍaṅən kunaṅ. apragandha ṅaranya, tar parasa lakunya. yatibhraJ2:15vṣṭa ṅaranya, ahala ujar huvus dadi, ujar ahayu mapuputan ahala. apākṣara ṅaranya, maṅgurvakən laghu, ikaṅ guru linaghvakən kunaṅ. chedākṣara ṅaranya, aṅivaṅakən mahāpraṇa, amənərakən avilət, aṅivaṅakən apantəs, amantəsakən ahivaṅ kunaṅ. asaṅgatapralāpa ṅaranya, tan patut caritanya ri vuri lavan iṅ arəp, mabhedha mujarakən iṅ arəp mvaṅ i vuri. śrutikaṣṭa ṅaranya, tan eJ3:16rnak karəṅə̄, mvaṅ tunaB16:21r rasa, kadyaṅganiṅ kaləṅkara, okakara, ity evamādi, ya kavah ṅa. duṣprakr̥ti ṅaranya, ikaṅ ujar ahayu mavor agələh. apracaṇḍa ṅaranya, tar parasa chandanya. ubhayabhraṣṭa ṅaranya, ujar tuJ1:20vna tinulusakən iṅ vuri. kahalaṅan tava ṅaranya, ujar ahayu masəmu hala, tan siddha karasanya, ikaṅ cinarita kāri, katəmahan cumarita antyani vākyanya. kunaṅ svara kamadhya ṅaranya, svara katəṅah deniṅ vyañjana, ndā lvirnya, a i u e o, hila-hila ikaṅ baraṅ kasthānan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    4

    ndā nahan ta lvirnika siṅgahana, mvaṅ vruha riṅ paribhāṣa, paribhāṣeki, ujar parakr̥ta, mvaṅ saṅaskr̥ta, hayva kavor den paḍa parakr̥ta, hayva maṅuripakənākṣara sampun mati, hayva deya tan pasvara.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    17

    Mahāprāṇa

    nihan akṣara mahāprāṇa, ,mahāprāṇa ṅaranya, akṣara pantəs, nihan ketu ṅaranya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Jaloddhatagati:  ⏑  –  ⏑  ⏑  ⏑  –  |  |  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    bhaṭāra śivabuddha taJ2:16rn hana vaneh, nimittaniṅ uripnikaṅ sabhuvana, hana pva kita bhakti matvaṅ i sira, sukhanta ṅuniveh huripta madavā.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nahan phalanikaṅ manah śuci sadā, ya sādhana vənaṅ haneṅ vvaṅ agati, si buddhi maḍəkuh pva yenulahakən, saduhkhabhaya tan vaneh phalanika.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    ikaṅ vacana bhaṅga yeka salahi, saJ3:16vbhāgya kita yan təkeṅ manah ulah, yadin raraya tan pabaddha tuvi ya, yatīka viku sādhu paṇḍita təmən.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    J1:21rsamādhi gavayən lavan brata tapa, samiddhanika buddhi māṅsa gugula, asəpnira yatīka sumrik umiṅiṅ, yapvan gvananiraṅ bhujaṅga sakarəṅ.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    ikaṅ kala ya mogha tan vava rəṅə̄, linaṅghyananikā vuvusniṅ atuha, lavan gatinikaṅ gəṅ iṅ sumaguṇa, vuvusnya kadi siṅhanāda gumuruh.5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vibhuh manahikan haneṅ kavibhavan, mabhoga taki mūḍha tan papa tulah, kabhāra dina vitni nūtani kadaṅ, prabhū tan aruhur madharma mahajo.6

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vibhīṣaṇa tirun ta bhāra virati, avāni riṅ ulah śubhāsabha gati, ikaṅ kaka si kumbhakarṇa vipatha, təkeṅ vəka nəkāni kumbha magələh.7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    Sragdharā:  –  –  –  –  ⏑  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    boṅgan bhaṅga pva kojar lavan avava rəṅə̄ vruh halāmbəknya mūrkha, tan sādhyālobha menak manahika mulat iṅ duhkha hīnālpa bhoga, krodhāsəṅhit manon vvaṅ manəmu sukha kədə̄ gəṅ harəp ghātakeṅ len, tan siddhekā kabhaktin viphala hananikaṅ bhūta pūjeṅ bhavanya.8

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    tan svasthaṅ dhūrta lubdhāra bharaṇa ta ri saṅ bhūpatī bhur bhuvah svah, duṣṭa bhraṣṭan dinagdheṅ hayudha niśita khaḍga prabhā bhīṣaṇāJ1:21vdhra, sīlih bandhaṅ aviddhā dharaṇa parigha bəndun binaddhe kabandha, durmedhā cheda bhāryā hala dadinika vībhatsa durgandha bhoga.9

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    Jagaddhita:  –  –  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    tan vyarthā ṅvaṅ atirtha bhakti ri bhaṭāra maphala sukhabhoga kakryanan, dharmābhāgy an achedya dhāna dhanavān subhaga sulabha bhoga tan tama, svasthā nirbhaya tar pavighna mada moha mahəli kamaharddhikan vibhuh, svargasthām pəjaha pva divya mabhavat prabhu dadinika yan punarbhava.10

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vvay yan tarpaṇa dharmabuddhi dhanavān abhimatanika siddha sādhya ya, śīghrekaṅ dhana vīrya lābha dumadak drəman abhinava bhāṣa lāghava, bhāgyān vallabha tan pasevaka sinādhu tinanah apaviddha bhāṣita, saṅrabdhāsih ikaṅ sabhūmi mari dhūrta maniru-niru bhāva buddhimān.11

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nyā vidyādhara siddha siddhi masamādhi saha vidhi vidhāna bhāvata, dhyāyī dhārāka biddhanāganika mona lina katəkap iṅ ravi praJ2:17rbha, bhaṅgī bhāvana buddhi sādhaka madhīka səkarika kabhinna kādbhuta, abhraṅ bhūmi kabhūṣaṇan təkap i kumbhanika ghaṭa maṇik mahārgha ya.12

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    tan maṅkālayaJ1:22r gora ghaṇṭa vimukheṅ dama sabhuvana ninda keriya, mūrchā bhr̥ṅga gamādha pāpa tuvi sabhya kadi ta kuṭilārdha tan biṣa, tan dharmeṣṭha viruddha bhīta kari vāndhavanika paranidra nirghr̥ṇa, sarvecchāmighne parārtha hana vādhaka vidita ya riṅ nirarthaka.13

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    Śikhariṇī:  ⏑  –  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏓ 

    sabhā sobhāgyādhāra rudhira dhirādhāra dharaṇī, sudhā śodhā sarvāvidhi badhira vandhyā vadhi vadha, drəman dharmā dharmī nakha likhita lekhī khala khalu, śaśī bhogī bhaṅgī bhaga nada padasthā nidhi madhu.14

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dhanuh bhoga dhūlī vr̥ṣabha subhagā bhr̥ṅga dhamana, bhuvah bhāsvat satyādhanada saphala khyāti bhoga, abhuk bhāryā bhūhloka vigaḍhan atithyāgamana bhūh, subhikṣā bhaikṣā siddhi sisi bhagavanti drəma guṇa.15

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    sagandha bhrānta dval garuḍa sulabha hvan phala phali, viruddha ruddhāhyun ghr̥ta dadhi ta viśvāsa dharaṇa, sananya bvat hajyan surabhi mavu siddhanta viśata, bhaṭārī dūrgā bhairavi sapr̥thivī bhaghna vipati.16

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kaboddhan kopadyan praghasa masubhikṣa kābharaṇan,J1:22v kaJ2:17vlobhan baddhā kerida balaka tar vīrati mukha, ginandheṅ gaṇḍola bhramita gita tāpipita vadhū, caturthī sandhyā randhrakāvadhi yathā yogya bharata.17

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kadhairyan gambhīra bhrukuṭi ghaṭita dhvaṅsa śarabha, kasiddhyan bhasmī susthira pabharatan dhūmraJ3:18r jaladhi, śivāmbhaṅ aryadhyāyi jalanidhi yodhākara bhaṣa, kadurmedhan durbhāṣita śinapathan durbhaga midha.18

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    invocation

    om̐kara tumitah samaṅkana.

    Upendravajrā:  ⏑  –  ⏑  –  –  ⏑  ⏑  –  ⏑  –  ⏓ 

    sakās atīsādhu vidhijña bhāra, vibhūti bhūti pr̥thu dhūma megha, uṣādha ghoṣa bhr̥gu nābhi middha, si buddhi vr̥ddhi bhramara bhramanta.19

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    prabhāta bhīta prabhu dhīra rāghu, sadhīra dhairyādhika dhātu bhaṇḍa, śikhā jaṭā śāpabhr̥gu prabodhī, dhanī dhulī praṅ makahīna dharma.20

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    sinādhya sandhyā dhana siddha mūrchā, adhah riṅ ūrddhā mavadhū malaṅghya, pragalbha śīghrābhimata prabuddhi, svabhāva vandhu ghraṇa ghəṇṭa-ghəṇṭi.21

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    udhāni vidyā nidhi tīrtha siddhi, padastha sandhyā siti saṅka nātha, kuraṇṭa saṅkhyā tata lubdha bhima, kabhinna-bhinnādhipatī vidagdha.22

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    prabheda jātyandha suyodhanārtha, cinidra gandharva dhaneṣṭa bhasma, sakumbha-kumbhāṅga vibhāgaJ1:23r dhenu, gr̥hastha śubhrā bharata pragandha.23

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    narādhipa bhrānti supathya vāsa, sudharmā ghārī laghu bhinna tuccha, paḍobhaya vyādhi si dambha madhya, parobhaJ2:18ryan vyāghra vinidya-vidyan.24

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    sakhaṇḍa vandhyā tinunāndha ghoṣa, prabhaṅśa vidyādhipa chanda mithya, kasumbha saṅkhyā laṭi sābhisandhi, aśodha sasthaṇḍila vr̥ddha śuddha.25

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    yathā-yathā śobhiJ3:18vta bhiṇḍa rodhra, binandha-bandhan vinibhājya sindhu, ghinoṣitan ghoṣa gināna nindya, sabhāra dīrghāyuṣa labdha lahrū.26

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    paghoṣitan bhaṇḍira bhindivāla, bhujaṅga maṅher abhikā maraṅgi, salah mukhā diksuprabhā subhadra, virodha bhaṅgāṅabhiṣeka bhadra.27

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kacidra sānnidhya padābhirāma, payodhara grantha mahodadhi lvā, mukhodgatā sārathi bhīṣma vodha, pabhūta mālyan mr̥ga lābha mabhrā.28

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    jagaddhitādhyātmika phela saṅgha, bhinoga-bhoga sphaṭikā bhramāṇa, sudharmikā kābhyudayan viśāta, amandi pastha prathamā maṅicchā.29

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    sumādhu pr̥thvītala dhūmaketu, bhināvanākrodha ya siddhi-siddhi, abheda-bheda prabhāvanya śucī, bhaṭāra śambhv āmati tan kavighnan.J1:23v30

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    colophon

    iti paruṅguniṅ akṣara mahāprāṇa ika.


    18

    Amaramālā

    1

    Introduction

    1

    hana sira ratu pinakacūḍāmaṇi deniṅ sāmantajagatpālaka, suragaṇair iṣṭaḥ prajārakṣaṇe, inārəmbha deniṅ vatək devatā, rumakṣa prajāmaṇḍala, apayapan yogadhyānasamādhikarmakuśalaḥ sira, vidagdha ri kagavayaniṅ yogadhyānasamādhi, vidyāvadātottamaḥ, sira ta viśeṣaniṅ mahāpuruṣa śāstrajña, nistaniran samaṅkana kottamanira, ndan tan upaśama ta sira, sādhujanapriyaḥ, anurāga J3:19r ta sira ri sakveh saṅ sādhujana, śatrūṇāṁ kulasyāntakaḥ, maṅkana sakvehnikaṅ śatru bāhyābhyantara, ya tika sampun inariṣṭakənira, śailendrānvayapuṅgavaḥ, sira ta pinakottuṅganiṅ śailendravaṅśa, jayati, amənaṅ ta sira, śrī mahārāja samaṅkanātiśayanira, sira ta śrī mahārāja jitendra saṅjñānira, sambahniṅ hulun maṅgalaniṅ majarakənaṅ mahāmaramālā prākr̥ta.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    nihan lvirnira prākr̥takəna.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    śivaṁ sarvagataṁ śāntam, sarvajñaṁ sarvadaṁ gurum, praṇamyāmaramāleyam, nāmaliṅgaṁ nigadyate. 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    4

    bhaṭāreśvara siJ1:24rra sambahniṅ hulun, lvirnira, sarvagatam, vyāpaka riṅ sarvabhāva, śāntam, jitendriya ta sira, riṅ sarvajñāna, amratyakṣakən ta sirātītānāgatavartamāna, mvaṅ sūkṣme atisūkṣma, sarvadam, aveh anugraha riṅ bhakti riṅ sira, sira guruniṅ sarvadevatā, huvus pvaṅ hulun sumambah riṅ sira, ajarakənaniṅ hulun tekiṅ amaramālā, pintonakənaṅ abhidhāna, mvaṅ liṅga.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    rodasoḥ savitur dīpteḥ, pātāle ratnadīdhitiḥ, arthaprakāśanārtham ca, eṣā sarvatra dīpyate. 5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    6

    nihan ta upamānikaṅ amaramālā, kady aṅganiṅ teja saṅ hyaṅ āditya sumuluh iṅ pātāla, apan vənaṅ amintonakən arthaniṅ śabda, samaṅkana teJ3:19vkiṅ amaramālā an suluhniṅ śabda.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    puṁnārīklīvasāmānyam, kāṇḍāni hi yathākramam, tathā paryāyajātyuktam, viśiṣṭaṁ liṅgam ucyate. 7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    8

    lavan ta muvah tiṅkahnikaṅ amaramālā, ika śabda puṅliṅga, strīliṅga, napuṅsakaliṅga, sāmānyaliṅga kunaṅ. yathākrama tah deniṅ majarakəna satiṅkahnya, maṅkana ya ikaṅ liṅga viśeṣa, ajarakəna ya riṅ śabda vācakeṅ paryāya mvaṅ jāti.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    ślokapāde ’ntamadhyasthaḥ, sambaddhī pūrvakaiḥ padaiḥ, pādādisthāḥ parair yānti, narastrīklīvavācakāḥ. 9

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    10

    kunaṅ kramanya deniṅ anambaddhākən ikaṅ śabda muṅguh riṅ antamadhyaniṅ śloka, sambaddhākəna ya lavan ikaṅ pāda riṅ pūrvaka, maṅkana ikaṅ muṅguh ry ādini pāda, lvirnya, puṅliṅga, strīliṅga, napuṅsakaliṅga, ya sambaddhākəna lavan ikaṅ pāda riṅ vuri. nāhan ta sāmānya saṅjñāniṅ mādhava, tambayaniṅ amintonakən.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    colophon

    iti palu-paluniṅ chanda.

    invocation

    siddhir astu bhūr siddhā.

    2

    Synonyms of Deity

    Anuṣṭubh

    amarās tridaśāḥ proktāḥ, gīrvāṇā vibudhāḥ surāḥ, vr̥ndārakā aditijā, nirjarā dānavadviṣaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    lekhāḥ svarvāsino ’svapnāḥ, tridiveśāḥ sudhāśinaḥ, devāḥ svargasado ’martyāḥ, r̥bhavo ’mr̥tapās tathā. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    āditeyāḥ sumanasaḥ, suparvāṇo divaukasaḥ, devatās tāḥ striyām uktāḥ, ṣaṇḍhe ’tha daivatāni ca. 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    4

    amara, tridaśa, gīrvāṇa, vibudha, sura, vr̥ndāraka, aditija, nirjara, dānavadviṭ, lekha, svarvāsina, asvapna, tridiveśa, sudhāśina, deva, svargasad, amartya, r̥bhu, amr̥tapa, āditeya, sumanaJ1:25rsa, suparva, divaukasa, devatā, daivata, ṅaraniṅ devatā ika kabeḥ, 25.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.7–9: amarā nirjarā devāstridaśā vibudhāḥ surāḥ | suparvāṇaḥ sumanasastridiveśā divaukasaḥ || āditeyā diviṣado lekhā aditinandanāḥ | ādityā r̥bhavo ’svapnā amartyā amr̥tāndhasaḥ || barhirmukhāḥ kratubhujo gīrvāṇā dānavārayaḥ | vr̥ndārakā daivatāni puṁsi vā devatāḥ striyām ||
    • AbhCM 88–89ab: devāḥ suparvasuranirjaradevatarbhubarhirmukhānimiṣadaivatanākilekhāḥ | vr̥ndārakāḥ sumanasastridaśā amartyāḥ svāhāsvadhākratusudhābhuja āditeyāḥ || gīrvāṇā maruto ’svapnā vibudhā dānavārayaḥ |


    3

    Synonyms of Śiva

    Anuṣṭubh

    śivaḥ śarvo virūpākṣaḥ, mahādevo maheśvaraḥ, śrīkaṇṭhaḥ śaṅkaro garbhaḥ, somabhr̥d nīlalohitaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    kapardī ca kr̥ttivāsā, rudro gaṅgādharo haraḥ, kr̥śānuretāḥ kāmāriḥ, pinākī vr̥ṣaketanaḥ. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    dhūrjaṭis tryambako bhīmaḥ, sarvajño giriśo mr̥ḍaḥ, ugraḥ paśupatiḥ śūlī, vāmadevo gaṇādhipaḥ. 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    īśa īśvara īśānaḥ, kapālī parameśvaraḥ, śipiviṣṭo vyomakeśas, tripurāris trilocanaḥ. 4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    om̐kārāya namaḥ svāhā, 5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    6

    ṅaran bhaṭāreśvara, śiva, śarva, virūpākṣa, mahādeva, maheśvara, śrīkaṇṭha, śaṅkara, bharga, somabhr̥t, nīlalohita, kapardī, kr̥ttivāsa, rudra, gaṅgādhara, hara, kr̥śānureta, kāmāri, vr̥ṣaketana, pinākī, dhūrjaṭi, tryambaka, bhīma, sarvajña, giriśa, mr̥ḍa, ugra, paśupati, śūlin, vāmadeva, gaṇādhipa, īśa, īśāna, īśvara, kapālin, parameśvara, śipiviṣṭa, vyomakeśa, tripurāri, trilocana, vr̥ṣabhadhvaja, kratudhvaṅsī, śambhu, sarva, bhava, sthāṇu, śūlabhr̥t, dhāraṇa, parameṣṭhī, kavi, aṣṭamūrti, ahirbudhnya, tripuradāha, tripurāntaka, nandakavāhana, andhakaripu, parameṣṭhī, kāmadahana, bhairava, lokeśvara, praveśana, jitātmā, pītāmbara, maṇi, jagannātha, nīlakaṇṭha, ṅaran bhaṭāra guru ika, 65.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • LiP 1.65.138: hiraṇyabāhuś ca tathā guhāvāsaḥ praveśanaḥ, mahāmanā mahākāmaś cittakāmo jitendriyaḥ ||
    • LiP 1.98.45: brahmadhr̥g viśvasr̥k svargaḥ karṇikāraḥ priyaḥ kaviḥ ||
    • AK 1.1.30–34: śambhur īśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ | īśvaraḥ śarva īśānaḥ śaṁkaraś candraśekharaḥ || bhūteśaḥ khaṇḍaparaśur girīśo giriśo mr̥ḍaḥ | mr̥tyuñjayaḥ kr̥ttivāsāḥ pinākī pramathādhipaḥ || ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhr̥t | vāmadevo mahādevo virūpākṣas trilocanaḥ || kr̥śānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ | haraḥ smaraharo bhargas tryambakas tripurāntakaḥ || gaṅgādharo ’ndhakaripuḥ kratudhvaṁsī vr̥ṣadhvajaḥ | vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ | ahirbudhnyo ’ṣṭamūrtiś ca gajāriś ca mahānaṭaḥ ||
    • AbhCM 211: druhiṇo viriñcir drughaṇo viriñcaḥ parameṣṭhyajo ’ṣṭaśravaṇaḥ svayaṁbhūḥ | kamanaḥ kaviḥ sāttvikavedagarbhau sthaviraḥ śatānandapitāmahau kaḥ ||


    4

    Synonyms of Umā

    1

    parameśvarī, bhavānī, bhairavī, caṇḍī, caṇḍikā, rudrāṇī, śarvāṇī, skandamātā, adrijā, girijā, aparṇā, gaurī, karvarī, pārvatī, mahiṣavāhanā, durgā, gāṅgī, raudrī, siṅhavāhinī, maṇī, gāndhārī, rohiṇī, padmī, kuṇḍī, īśvarī, kamanī, mandrī, krodhī, bhagavatī, vijayī, śrī, mr̥ḍī, rājalakṣmī, ṅaran bhaṭarī umā ika, 32.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • KDK p. 394.135: koṭiḥ kalāpinī gaṅgī raktadantā ca vāruṇī | hāsānantā ca kūṣmāṇḍī mānastokā kirātyapi ||


    5

    Synonyms of Brahmā

    Anuṣṭubh

    brahmā sraṣṭātmabhūr dhātā, parameṣṭhī pitāmahaḥ, hiraṇyagarbho ’tha vidhiḥ, viriñciḥ syāc caturmukhaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    lokeśo viśvasr̥ḍ vedhāḥ, surajyeṣṭhaḥ prajāpatiḥ, vidhātā padmayoniś ca, svayambhuḥ kamalāsanaḥ. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    brahmā, sraṣṭā, ātmabhūḥ, dhātā, parameṣṭhī, pitāmaha, hiraṇyagarbha, atha vidhi, viriñci, caturmukha, lokeśa,J2:20v viśvasr̥ṭ, vedhā, surajyeṣṭha, prajāpati, vidhātā, padmayoni, svayambhū, kamalāsana, kr̥tacetaḥ, śikhī, bahni, vibhāvasu, sarvabhuk, hutavaha, māṭharamukha, dahana, śarāgni, jātavedaḥ, dhūmaketu, virocana, hutabhuk, kamalabhava, hutāśana, anala, lohitāśva, vāyusārathi, viśvānara, aṣṭaśravāḥ, saptārci, āśrayāśa, himapaha, āśuśukṣaṇi, hiraṇyaretā, jvalana, uṣarbudha, kr̥śānu, tanūnapāt, piṅgākṣa, vītihotra, dhanañjaya, kr̥pīṭayoni, mahādahana, damunā, havyāśana, marutśakha, haṅśavāhana, saṅjñā bhaṭāra brahmā ika, 57.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    6

    Synonyms of Sarasvatī

    1

    brahmāṇī, bhagī, bhāṣā, gīrvāg, vāgīśā, vedhā, vidyādhyāyinī, bhāratī, vāṇī, śāstravit, sudevī, dharā, kumārī, gaṅgādharī, prājñī, nārī, tatvavit, svarciḥ, mandarī, vilāsinī, śāstradharā, ṅaraniṅ bhaṭārī sarasvatī ika, 22.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • MatP 66.9: lakṣmīr medhā dharā puṣṭir gaurī tuṣṭih prabhā matiḥ | etābhiḥ pāhi cāṣṭābhis tanūbhir māṁ sarasvati ||


    7

    Synonyms of Viṣṇu and His Avatāras

    Anuṣṭubh

    viṣṇur nārāyaṇaḥ śauriḥ, cakrapāṇir janārdanaḥ, padmanābho hr̥ṣīkeśaḥ, vaikuṇṭho viṣṭaraśravāḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    indrāvaraja upendraḥ, govindo garuḍadhvajaḥ,, keśavaḥ puṇḍarīkākṣaḥ, kr̥ṣṇaḥ pītāmbaro ’cyutaḥ. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    viṣvaksenaḥ svabhūḥ śārṅgī, dānavārir adhokṣajaḥ, vr̥ṣākapir vāsudevaḥ, mādhavo madhusūdanaḥ. 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    4

    viṣṇu, nārāyaṇa, śauri, cakrapāṇi, janārdana, padmanābha, hr̥ṣīkeśa, vaikuṇṭha, viṣṭaraśravā, indrāvaraja, upendra, govinda, garuḍadhvaja, puṇḍarikākṣa, kr̥ṣṇa, pītāmbara, acyuta, viṣvaksena, svabhūḥ, śārṅgī, dānavāri, adhokṣaja, vr̥ṣākapi, vāsudeva, mādhava, madhusūdana, rāmabhadra, garuḍavāhana, kapidhvaja, babhra, dhāra, hariṇa, hari, keśava, gaura, puṇḍarīka, gorāsya, vaiṣṇava, apāmārjana, dava, viṣvaksena, śārṅgī, daityaripu, śrīdhara, dāmodara, sañjaya, adhyātma, aja, vr̥ṣākr̥ti, vāmanaJ3:21v, trivikrama, kālarudra, daityadviṣa, tripr̥ṣṭha, prahlāda, śrīpati pradyumna, aniruddha, śivakīrtana, sukeśa, arih, ṅaran bhaṭāra viṣṇu ika kabeh, 59.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.18–22abcd: viṣṇur nārāyaṇaḥ kr̥ṣṇo vaikuṇṭho viṣṭaraśravāḥ | dāmodaro hr̥ṣīkeśaḥ keśavo mādhavaḥ svabhūḥ || daityāriḥ puṇḍarīkākṣo govindo garuḍadhvajaḥ | pītāmbaro ’cyutaḥ śārṅgī viṣvakseno janārdanaḥ || upendra indrāvarajaś cakrapāṇiś caturbhujaḥ | padmanābho madhuripurvāsudevas trivikramaḥ || devakīnandanaḥ śauriḥ śrīpatiḥ puruṣottamaḥ | vanamālī balidhvaṁsī kaṁsārātiradhokṣajaḥ || 22abcd:viśvambharaḥ kaiṭabhajidvidhuḥ śrīvatsalāñchanaḥ | purāṇapuruṣo yajñapuruṣo narakāntakaḥ | jalaśāyī viśvarūpo mukundo muramardanaḥ |
    • KDK p. 452.7:jalaśāyī viśvarūpo mukundaḥ śivakīrtanaḥ | mañjukeśaḥ kaustubhorāḥ somagarbho dharādharaḥ |


    8

    Synonyms of Śrī

    1

    śrī,J1:27r haripriyā, padmavāsā, padmā, narī, kamalā, lakṣmī, bhūtī, dhanavatī, ratnadharī, r̥ddhi, pramodā, ṅaran bhaṭārī śri, ika, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.27cdefgh: lakṣmīḥ padmālayā padmā kamalā śrīr haripriyā | indirā lokamātā mā kṣīrodatanayā ramā | bhārgavī lokajananī kṣīrasāgarakanyakā ||


    9

    Synonyms of Indra

    Anuṣṭubh

    indro viḍaujā balabhit, puruhūtaḥ purandaraḥ, vr̥ddhaśravāḥ sunāsīraḥ, vr̥trahā pākaśāsanaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    saṅkrandano duścyavanaḥ, sutrāmākhaṇḍalo vr̥ṣā, marutvān vāsavaḥ śakraḥ, sahasrākṣaḥ śatakratuḥ. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    vāstoṣpatir lekharṣabhaḥ, haryaśvo maghavā hariḥ, turāṣāḍ gotrabhid vajrī, r̥bhukṣaś ca divaspatiḥ. 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    4

    indra, viḍaujā, balabhit, puruhūta, purandara, vr̥ddhaśravā, sunāsīra, vr̥trahā, pākaśāsana, saṅkrandana, duścyavana, sutrāmā, ākhaṇḍala, vr̥śā, marutvān, vāsava, śakra, sahasrākṣa, śatakratu, vāstoṣpati, lekharṣabha, haryaśva, maghavan, hari, turāṣāḍ, gotrabhit, vajrī, r̥bhukṣa, divaspati, ṅaran saṅ hyaṅ indra ika, 29.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.41–44: indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ | vr̥ddhaśravāḥ sunāsīraḥ puruhūtaḥ purandaraḥ || jiṣṇur lekharṣabhaḥ śakraḥ śatamanyur divaspatiḥ | sutrāmā gotrabhid vajrī vāsavo vr̥trahā vr̥ṣā || vāstoṣpatiḥ surapatir balārātiḥ śacīpatiḥ | jambhabhedī harihayaḥ svārāṇ namucisūdanaḥ || saṁkrandano duścyavanas turāṣāṇ meghavāhanaḥ | ākhaṇḍalaḥ sahasrākṣa r̥bhukṣās tasya tu priyā ||


    10

    Synonyms of Āditya and Eclipse

    Anuṣṭubh

    ādityaḥ savitā bradhnaḥ, sūraḥ sūryo divākaraḥ, dinakr̥n mihiro bhāsvān, mārtāṇḍo ’rkaḥ prabhākaraḥ 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    viśvakarmā sahasraṁśuḥ, taraṇis tapano raviḥ, vikartano haridaśvaḥ, saptasaptir ino ’ryamā. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    uṣṇāṁśur aṁśumān pūṣā, vivasvān cāstu bhāskaraḥ, uparaktau ravicandrau, so’ pi sopaplavo mataḥ, 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    5

    āditya, savitā, bradhna, sūra, sūrya, divākara, dinakr̥t, mihira, bhāsvān, mārtaṇḍa, arka, prabhākara, viśvakarmā, sahasrāṅśu, taraṇi, tapana, ravi, vikartana, haridaśva, saptasapti, ina, aryamā, uṣṇāṅśu, aṅśumān, pūṣā, vivasvān, bhāskara, uparakta, aruṇa, dinakara, aditi, caṇḍāṅśu, aśvavāhana, ṅ ve, saṅjñā saṅ hyaṅ āditya, ika, 35.J2:22r

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.3.28–31: sūrasūryāryamādityadvādaśātmadivākarāḥ | bhāskarāhaskarabradhnaprabhākaravibhākarāḥ || bhāsvad vivasvat saptāśvaharidaśvoṣṇaraśmayaḥ | vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ || dyumaṇis taraṇir mitraś citrabhānur virocanaḥ | vibhāvasur grahapatis tviṣāṁpatir aharpatiḥ || bhānur haṁsaḥ sahasrāṁśus tapanaḥ savitā raviḥ | padmākṣas tejasāṁ rāśiś chāyā nāthas tamisrahā | karmasākṣī jagaccakṣur lokabandhus trayītanuḥ | pradyotano dinamaṇiḥ khadyoto lokabāndhavaḥ | ca bhago dhāmanidhiś cāṁśumāly abjinīpatiḥ | māṭharaḥ piṅgalo daṇḍaś caṇḍāṁśoḥ pāripārśvakāḥ ||

    6

    kunaṅ ya sūryagrahaṇa, somagrahaṇa kunaṅ, sopaplava ṅaran ika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.4.9cd–10ab: uparāgo graho rāhugraste tvindau ca pūṣṇi ca || sopaplavoparaktau dvāvagnyutpāta upāhitaḥ |
    • ŚRĀk 182cd–183: upapaplavoparāgau tu grahaṇe candrasūryayoḥ || sopaplavoparaktau tu tāveva tamasāvr̥tau | āras tv aṅgārako bhaumo maṅgalo ’vanijaḥ kujaḥ ||


    11

    Synonyms of Agni

    Anuṣṭubh

    vaiśvānaro ’nalo vahniḥ, rohitāśvo hutāśanaḥ, saptārcir āśrayāśo ’gnir, dahanaś cāśuśukṣaṇiḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    hiraṇyaretā jvalanaḥ, pāvakaḥ syād uṣarbudhaḥ, kr̥śānuḥ kr̥ṣṇavartmā ca, jātavedās tanūnapāt. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    havirbhug br̥hadbhānuś ca, vītihotro dhanañjayaḥ, kr̥pīṭayonir damunaḥJ1:28r, havyavāho marutsakhaḥ. 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    4

    vaiśvānara, anala, bahni, rohitāśva, hutāśana, saptārci, āśrayāśa, agni, dahana, āśuśukṣaṇi, hiraṇyaretā, jvalana, pāvaka, uṣarbudha, kr̥śānu, kr̥ṣṇavartmā, jātavedāḥ, tanūnapāt, havirbhuk, br̥hadbhānu, vītihotra, dhanañjaya, kr̥pīṭayoni, damunā, havyavāha, marutsakhā, ṅaraniṅ apuy, ika, 27.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.54: barhiḥ śuṣmā kr̥ṣṇavartmā śociṣkeśa uṣarbudhaḥ | āśrayāśo br̥hadbhānuḥ kr̥śānuḥ pāvako ’nalaḥ ||


    12

    Synonyms of Vāyu

    Anuṣṭubh

    pavanaḥ śvasano vāyuḥ, maruto marud āśugaḥ, mātariśvānilo vātaḥ, samīraś ca samīraṇaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    nabhasvān gandhavāhaś ca, pr̥ṣadaśvaḥ prabhañjanaḥ, sparśanaḥ pavamānaś ca, tataḥ prāṇaḥ sadāgatiḥ. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    pavana, śvasana, bāyu, maruta, marut, āśuga, mātariśvā, anila, vāta, samīra, samīraṇa, nabhasvān, gandhavāha, pr̥ṣadaśva, prabhañcana, sparśana, pavamāna, prāṇa, sadāgati, aṅin, māruta, jīvāntaka, divāmbara, mr̥gāṅka, śīghrapāṇi, jhañjhāta, ṅaran saṅ hyaṅ bāyu ika 26.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.63ab: nabhasvadvātapavanapavamānaprabhañjanāḥ |
    • AK 1.1.63cd: prakampano mahāvāto jhañjhāvātaḥ savr̥ṣṭikaḥ |


    13

    Synonyms of Buddha

    Anuṣṭubh

    buddho jino daśabalaḥ, munīndraś ca tathāgataḥ, ṣaḍabhijñaś ca sarvajñaḥ, śākyasiṁho ’tha gautamaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    samantabhadraḥ sugataḥ, dharmarājo vināyakaḥ, sarvārthasiddho bhagavān, trikālajñaś ca mārajit. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    buddha, jina, daśabala, munīndra, tathāgata, ṣaḍabhijña, sarvajña, śākyasiṁha, gotama, samantabhadra, sugata, dharmarāja, vināyaka, sarvārthasiddha, bhagavān, trikālajña, mārajit, śrīghana, trāyī, padmavyūha, śavalāśva, ṣaḍabhijña, vītatr̥ṣṇa, nārakādhipa, sunetrābha, śauddhodani, dharmadhara, ātmadhara, pretanātha, dakṣiṇāhi, naṣṭapāpa, tāpana, ṅaran hyaṅ buddha ika, 31.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.14cd: munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunis tu yaḥ ||
    • ŚRĀk 39cd: mārajidadvayavādiśrīghanamunibuddhabodhisattvajināḥ ||


    14

    Synonyms of Baladeva

    Anuṣṭubh

    balabhadro halīJ3:23r rāmaḥ, kāmapālo halāyudhaḥ, saṅkarsaṇaḥ pralambaghnaḥ, baladevo ’cyutāgrajaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    musalī tālalakṣmā ca, nīlāmbaro rauhiṇeyaḥ, revatīramaṇo balaḥ, sīrapāṇiś ca lāṅgalī. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    balabhadra, halī, rāma, kāmapāla, halāyuddha, kakarṣaṇa, pralambaghna, baladeva, acyutāgraja, muṣalī, tālalakṣmā, nīlāmbara, rauhiṇeya, revatīramaṇa, bala, sīrapāṇi, lāṅgalī, ṅaran saṅ baladeva, ika, 17.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.23: balabhadraḥ pralambaghno baladevo ’cyutāgrajaḥ | revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ ||


    15

    Synonyms of Vaiśravaṇa

    Anuṣṭubh

    manuṣyadharmā dhanadaḥ, kubero naravāhanaḥ,J1:29r ailavilo vaiśravaṇaḥ, rājarājo ’tha yakṣarāṭ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    uttarāśāpatiḥ śrīdaḥ, paulastyo guhyakādhipaḥ, yakṣapuṇyajaneśaś ca, vitteśaḥ kinnareśvaraḥ. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    manuṣyadharmā, dhanadha, kuvera, naravāhana, ailavila, vaiśravaṇa, rājarāja, yakṣarād, uttarāśāpati, śrīda, paulastya, guhyakādhipa, yakṣapuṇyajaneśa, kinnareśvara, mayu, dhanarakṣaka, nr̥pa, amaraṇa, haryakṣa, kinnarendra, guhyaka, jambhala, maṇibhadra, maṇīndra, puṇyanarendra, ratnadhātā, mahādhanī, naravāhana, elavila, dravyapati, yakṣādhipa, ekākṣipiṅgalī, puṇyajaneśvara, saṅjñā bhaṭāra vaiśravaṇa, ika, 32.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    16

    Synonyms of Kāmadeva

    Anuṣṭubh

    madano manmatho māraḥ, kandarpo darpakaḥ smaraḥ, pradyumno ’nanyajo ’naṅgaḥ, cittayonir manobhavaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    hr̥cchayaś ca suketuś ca, pañceṣuḥ kusumāyudhaḥ, brahmasūr viśvaketuś ca, aniruddha uṣāpatiḥ. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    madana, manmatha, māra, kandarpa, darpaka, smara, pradyumna, ananyaja, anaṅga, cittayoni, manobhava, hr̥cchaya, suketu, pañceṣu,J1:29v kusumāyudha, brahmasū, viśvaketu, aniruddha, uṣāpati,J2:23v ṅaran saṅ hyaṅ kāmadeva, ika, 20.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 25–26abcd: madano manmatho māraḥ pradyumno mīnaketanaḥ | kandarpo darpako ’naṅgaḥ kāmaḥ pañcaśaraḥ smaraḥ || śambarārir manasijaḥ kusumeṣurananyajaḥ | puṣpadhanvā ratipatir makaradhvaja ātmabhūḥ |
    • AK 27ab: brahmasūr viśvaketuḥ syād aniruddha uṣāpatiḥ |


    17

    Synonyms of Candra

    Anuṣṭubh

    induś candro niśānāthaḥ, śītāṁśuḥ śaśalāñchanaḥ, mr̥gāṅkaś candramāḥ somaḥ, vidhus tārāpatiḥ śaśī. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    oṣadhīśo himāṁśuś ca, uḍupo ’bjo niśākaraḥ, candrārkāv ekavākyena, puṣpavantau prakīrtitau. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    indu, candra, niśānātha, śītāṅśu, śaśalāñchana, mr̥gaṅka, candrama, soma, vidhu, tārāpati, śaśī, oṣadhīśa, himāṅśu, uḍupa, abja, niśākara, himaraśmi, śiśirāṅśu, timiranud, śītaraśmi, māh, śitāṅśu, atrinetrabhū, śaśadhara, uḍupati, śītakāra, indu, graharāja, śaśāṅka, mr̥gāṅśu, dikchāyā, śaśa vuṅkukan, ṅaran saṅ hyaṅ vulan, ika, 31.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Pādānuśṭubh

    candrārkāv ekavākyena, puṣpavantau prakīrtitau. 4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    5

    kunaṅ yan paṅekakāla saṅ hyaṅ vulan mvaṅ saṅ yaṅ āditya, puṣpavanta ṅaranira.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.4.10cd: ekayoktyā puṣpavantau divākaraniśākarau ||


    18

    Synonyms of Rākṣasa

    Anuṣṭubh

    naktañcaraḥ puṇyajanaḥ, kravyādaḥ kṣaṇadācaraḥ, rākṣaso naikaṣeyaś ca, kravyān nairr̥takauṇapau, yātudhānaś ca vikhyātāḥ, klībe dve yāturakṣasī. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    naktañcara, puṇyajana, kravyāda, kṣaṇadācara, rākṣasa, naikaṣeya, kravyān, nairr̥ta, kauṇapa, yātudhāna, kunaṅ ikaṅ yātu mvaṅ rakṣas, napuṅśakaliṅga ika, ṅaraniṅ rākṣaJ2:24rsa ika, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.59cd–60cd: rākṣasaḥ kauṇapaḥ kravyāt kravyādo’srapa āśaraḥ || rātriṁcaro rātricaraḥ karburo nikaṣātmajaḥ | yātudhānaḥ puṇyajano nairr̥to yāturakṣasī ||
    • Amarapadavivr̥ti–AK.1.1.60-61 rākṣasa iti—rakṣa eva rākṣasaḥ | kuṇapaṁ śavamattīti kauṇapaḥ | koṇaṁ pātīti vā | kravyaṁ māṁsamattīti kravyāt | kravyādaśca | ’ada bhakṣaṇe’ | asraṁ raktaṁ pibatīti asrapaḥ | ’pā pāne’ | aśrapa iti pāṭhe bhakṣyamāṁsaṁ na śrapayati na pacatītyaśrapaḥ | ’śrā pāke’ | asura eva āsuraḥ | asūn prāṇān rātīti vā | ’rā ādāne’ | āśr̥ṇātīti āśaro vā | ’śṝ hiṁsāyām’ | rātrau caratīti rātriṁcaraḥ | rātricaraśca | ’cara gatibhakṣaṇayoḥ’ | karburavarṇatvāt karburaḥ | kr̥ṇāti hinastīti vā karburaḥ | ’kr̥̄ hiṁsāyām’ | nikaṣāyā ātmajaḥ nikaṣāmajaḥ | nikaṣānāma rakṣomātā | yātūni yātanāḥ tīvravedanā dhīyanta asminniti yātudhānaḥ | yātunā dhīyate’treti vā | viruddhalakṣaṇena puṇyavān janaḥ puṇyajanaḥ | nirr̥terapatyaṁ nairr̥taḥ | yāti rakṣāṁsi yātu | yātuśabdaḥ ukārāntaḥ | ’yā prāpaṇe’ | rakṣyate’smāt jagaditi rakṣaḥ | ’rakṣa pālane’ | nairr̥tanāmāni ||
    • Amarapadaparijata–AK.1.1.60-61 rākṣasaḥ—nikaṣātmajaḥ | kīkasātmaja iti pāṭhāntaram | yātudhānaḥ—yāturakṣasī | nairr̥tanāmāni | anuktam—’palaṁkaṣo rātrimaṭo rātryaṭo jalalohitaḥ’ | etāni ca ||
    • AbhRM 73: yātūni yātudhānāḥ kravyādā rākṣasāś ca rakṣāṁsi | naktañcaranair̥takauṇapās tathā naikaṣeyāḥ syuḥ ||
    • AbhRM 187: syād rākṣasaḥ puṇyajano nr̥cakṣā yātv āśaraḥ kauṇapayātudhānau | rātriṁcaro rātricaraḥ palādaḥ kīnāśarakṣo nikasātmajāś ca ||
    • ŚRĀk 120cd: āśarakauṇapakarburarākṣasarātriṁcarāsr̥kpāḥ ||
    • puṇyajanayātudhānakravyāt kravyādapuruṣādāḥ | naikaṣeyo rātricaro nairr̥to yāturakṣasī ||


    19

    The Names of Ursa Major

    Anuṣṭubh

    r̥ṣayaḥ sapta vidvadbhiḥ, smr̥tāś citraśikhaṇḍinaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    kunaṅ saṅ saptarṣi, citraśikhaṇḍī ṅaranira, liṅ mahāpuruṣa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.2.27ab: saptarṣayo marīcyatrimukhāś citraśikhaṇḍinaḥ |
    • AbhRM 50ab: saptarṣayas tu vidvadbhiḥ smr̥tāś citraśikhaṇḍinaḥ |


    20

    Synonyms of Scholar

    Anuṣṭubh

    dhīro ’bhirūpaḥ sūriḥ san, vidvān dhīmān vicakṣaṇaḥ, labdhavarṇo manīṣī ca, vipaścit kovidaḥ kaviḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    sudhīḥ surūpo matimān, saṅkhyāvān paṇḍito vr̥ddhaḥ, prāptarūpaḥ kr̥tī kr̥ṣṭiḥ, prājño doṣajña eva ca. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    dhīra, abhirūpa, sūri, san, vidvān, dhīmān, vicakṣaṇa, labdhavarṇa, manīṣī, vipaścit, kovidah, kavi, sudhī, surūpa, matimān, saṅkhyāvān, paṇḍita, vr̥ddha, prāptarūpa, kr̥tī, kr̥ṣṭī, prājña, doṣajña, kr̥ta, mr̥du, śānta, satya, sāttvika, yati, nibrata, yativara, munīndra, dhyāya, dhyāyī, śāntātmā, kr̥pālu, kuśalī, dharmasū, dharmātmā, pravaktā, vicakṣaṇa, paṇḍita, jñānavān, śramaṇa, cittajña, munīśa, viprarṣiJ1:30v, prāṇa, paṇḍya, munīśvara, yogī, dharmajña, viku, r̥ṣi, bhikṣu, bhujaṅga, kalyāṇadharma, budha, pati, mahāmuni, yatīndra, bhikṣuka, tāpasa, ṅaran saṅ paṇḍita ika, 60.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    21

    Synonyms of Enemy and Gambler

    Anuṣṭubh

    dviṣan dasyuḥ sapatno ’riḥ, vipakṣārātiśatravaḥ, paripanthyahitāmitrāḥ, ripudveṣaṇavairiṇaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    pratipakṣo ’bhighātī dviḍ, jighāṁsuṣ durhr̥do ’samaḥ, dhr̥tākṣadhūrtakitavāḥJ3:24v, dyūtakarākṣadevinaḥ. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    dviṣan, dasyu, sapatna, ari, vipakṣa, arāti, śatru, paripanthī, ahita, amitra, ripu, dveṣaṇa, vairī, pratipakṣa, abhighātī, dviṭ, jighāṅsu, durhr̥da, asama, ṅaraniṅ musuḥ ika, 19.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    4

    kunaṅ ikaṅ dhr̥tākṣa, dhūrta, kitava, dyūtakara, akṣadevī, ṅaraniṅ botoh nīta ika, 6.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    22

    Synonyms of Bird

    Anuṣṭubh

    pataṁgaḥ patagaḥ pakṣī, pattraratho ’tha nīḍajaḥ, pattrī patatrī śakuniḥ, śakuntaḥ śalakas tathā. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    vihaṁgo vihago vājī, vihāyāś ca vihaṁgamaḥ, viṣkiro vikiro viś ca, nagaukāḥ syāc ca naikajaḥ. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    pataṅga, pataga, pakṣī, pattraratha, nīḍaja, pattrī, patatrī, śakuni, śakunta, śalaka, vihaṅga, vihaga, vājī, vihāya,J1:31r vihaṅgama, viṣkira, vikira, vi, nagauka, naikaja, ṅaraniṅ manuk ika, 20.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • VaiJ 2.3.4: śalako vikiras tuṇḍī nīḍajo vātagāmyapi | pakṣipotastu cillākaś caṁpukaḥ pīlukāvaṭau ||


    23

    Synonyms of Snake

    Anuṣṭubh

    bhujaṁgo bhujagaḥ sarpo, dandaśūko bhujaṁgamaḥ, āśīviṣo viṣadharaḥ, pr̥dākuḥ śvasanāśanaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    kākodaras cakṣuḥśravā, urago guḍhapāt phaṇī, sarīsr̥po dvijihvaś ca, mato bhogī ca pannagaḥ. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    darvīkaro maṇḍaliko, vyālo vyāḍaś ca kuṇḍalī, bilekṣayo dvirasanaḥ, kr̥mibhuk caiva jihmagaḥ. 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    4

    bhujaṅga, bhujaga, sarpa, dandaśūka, bhujaṅgama, āśīviṣa, viṣadhara, pr̥dāku, śvasanāśana, kākodara, cakṣuḥśravāJ2:25r, uraga, gūḍhapat, phaṇī, sarīsr̥pa,J3:25r dvijihva, bhogī, pannaga, darvīkara, maṇḍalika, vyāla, vyāḍa, kuṇḍalī, bilekṣaya, dvirasana, kr̥mibhuk, jihmaga, sarpādhipa, sr̥dara, nāga, bhaṅga, kr̥mibhuk, arūṣa, takṣaka, mātrajihva, rodra, ahi, bāsuki, phaṇī, kadrutanaya, ṅaraniṅ ula ika, 39.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 640–641ab: viṣadharadandaśūkapavanāśanasarpasarīsr̥porugavyālabhujagabhujaṁgakumbhīnasapannaganāgabhoginaḥ | ahiphaṇabhr̥tpr̥dākukākodarakañcukicakrigūḍhapād, dvirasanakādraveyadarvīkarādr̥kśrutayo bhujaṁgamāḥ || āśīviṣo dīrghapr̥ṣṭhaḥ kuṇḍalī jihmagaḥ smr̥taḥ |
    • KDK p. 364.3: phaṇādharaḥ phaṇadharaḥ phaṇāvānphaṇavānapi | bilavāsī bilevāsī gūḍhapādo bilekṣayaḥ ||


    24

    Synonyms of Kumāra I

    Anuṣṭubh

    guho viśākhaḥ krauñcāriḥ, śaktibhr̥d barhivāhana, senānī śarajaḥ skandaḥ, kumāraḥ ṣaṇmukho ’gnibhūḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    guha, viśākha, krauñcāri, śaktibhr̥t, barhivāhana, senānī, śaraja, skanda, kumāra, ṣaṇmukha, agnibhū, ṅaran saṅ kumāra ika, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.39–40abcd: kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ | pārvatīnandanaḥ skandaḥ senānīr agnibhūr guhaḥ || bāhuleyas tārakajidviśākhaḥ śikhivāhanaḥ | ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ |
    • AbhRM 19–20: gaurīputraḥ ṣaṇmukhaḥ śaktipāṇiḥ, krauñcārātiḥ kārttikeyo viśākhaḥ | skandaḥ svāmī tārakāriḥ kumāraḥ, senānīḥ syādagnibhūrbāhuleyaḥ || gāṅgeyo brahmacārī ca guho varhiṇavāhanaḥ | mahāseno mahātejāḥ śarajanmā ca kathyate ||
    • AbhCM 208–209: skandaḥ svāmī mahāsenaḥ senānīḥ śikhivāhanaḥ | ṣāṇmāturo brahmacārī gaṅgomākr̥ttikāsutaḥ || dvādaśākṣo mahātejāḥ kumāraḥ ṣaṇmukho guhaḥ | viśākhaḥ śaktibhr̥t krauñcatārakāriḥ śarāgnibhūḥ ||


    25

    Synonyms of Yama

    Anuṣṭubh

    pretādhipaḥ pitr̥patiḥ, kīnāśaḥ śamano ’rkajaḥ, vaivasvataḥ samavartī, dharmarājo yamo ’ntakaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    pretādhipa, pitr̥pati, kīnāśa, śamana, arkaja, vaivasvata, samavartī, dharmarāja, antaka, ṅaran bhaṭāra yama ika, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.58–59ab: dharmarājaḥ pitr̥patiḥ samavartī paretarāṭ | kr̥tānto yamunābhrātā śamano yamarāḍyamaḥ || kālo daṇḍadharaḥ śrāddhadevo vaivasvato ’ntakaḥ |
    • AbhRM 71–72: śamanaḥ samavartī ca pretapatiḥ pitr̥patiś ca kīnāśaḥ | vaivasvataḥ kr̥tāntaḥ kālindīsodaraḥ kālaḥ || antako dharmarājaś ca yamo daṇḍadharo hariḥ | dakṣiṇāśāpatiḥ sadbhiḥ śrāddhadevaś ca kathyate ||
    • AbhCM 184–185: yamaḥ kr̥tāntaḥ pitr̥dakṣiṇāśāpretātpatir daṇḍadharo ’rkasūnuḥ | kīnāśamr̥tyū samavartikālau śīrṇāṅghriharyantakadharmarājāḥ || yamarājaḥ śrāddhadevaḥ śamano mahiṣadhvajaḥ | kālindīsodaraś cāpi dhūmorṇā tasya vallabhā ||


    26

    Synonyms of Daitya

    Anuṣṭubh

    asurā danujā daityāḥ, pūrvadevāḥ suradviṣaḥ, ditijā dānavāś caiva, daiteyā danusūdanāḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    asura, danuja, daitya, pūrvadeva, suradviṣa, ditija, dānava, daiteya, danusūdana, ṅaraniṅ daitya ika, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.12: asurā daityadaiteyadanujendrāridānavāḥ | śukraśiṣyā ditisutāḥ pūrvadevāḥ suradviṣaḥ ||
    • AbhRM 71–72: asurā dānavā daityā daiteyāḥ suraśatravaḥ | pūrvadevāḥ śukraśiṣyāḥ pātālanilayāḥ smr̥tāḥ ||
    • AbhCM 238: asurā ditidanujāḥ pātālaukaḥsurārayaḥ | pūrvadevāḥ śukraśiṣyā vidyādevyas tu ṣoḍaśa ||


    27

    Synonyms of Vr̥haspati

    Anuṣṭubh

    br̥haspatiḥ surācāryo, gīḥpatir dhiṣaṇo guruḥ, vācaspatir āṅgirasaḥ, jīvaś citraśikhaṇḍijaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    vr̥haspati, surācārya, gīḥpati, dhiṣaṇa, guru, vācaspati, āṅgirasa, jīva, citraśikhaṇḍija, ṅaran bhagavān vr̥haspati ika, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.3.12: br̥haspatiḥ surācāryo gīṣpatir dhiṣaṇo guruḥ | jīva āṅgiraso vācaspatiś citraśikhaṇḍijaḥ ||
    • AbhRM 47: vācaspatir āṅgiraso vr̥haspatiḥ kathyate gururjīvaḥ | dhiṣaṇas tridaśācāryaś citraśikhaṇḍiprasūtaś ca ||
    • AbhCM 118–119ab: br̥haspatiḥ surācāryo jīvaś citraśikhaṇḍijaḥ | vācaspatir dvādaśārcir dhiṣaṇaḥ phālgunībhavaḥ || gīrbr̥hatyoḥ patir utathyānujāṅgirasau guruḥ ||


    28

    Synonyms of King

    Anuṣṭubh

    J3:25v rājā rāṭ pārthivo bhūkṣid, inaḥ kṣmābhr̥n narādhipaḥ, bhūnātho bhūpatir bhūbhr̥d, bhūpālo ’dhīśvaro nr̥paḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    rāja, rāṭ, pārthiva, bhūkṣit, ina, kṣmābhr̥t, narādhipa, bhūnātha, bhūpati, bhūbhr̥t, bhūpāla, adhīśvara, nr̥pa, nareśvara, naranātha, narendra, pārthanātha, narapati, naradeva, mahārāja, nr̥pati, bhūpālaka, pati, gupila, agraṇī, sundara, avanipa, hariṇāri, grāmaṇī, bhāgī, ṅaraniṅ ratu ika, 31.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.1:mūrdhābhiṣikto rājanyo bāhujaḥ kṣatriyo virāṭ | rājā rāṭ pārthivakṣmābhr̥n nr̥pabhūpamahīkṣitaḥ ||
    • AbhRM 421: rājā rājanyo rāṭ prajāpatiḥ kṣatriyo nr̥paḥ kṣattram | mūrdhābhiṣiktabhūpatipārthivanaradevalokapālāḥ syuḥ ||
    • AbhCM 421: rājā rāṭ pr̥thivīśakramadhyalokeśabhūbhr̥taḥ || mahīkṣitpārthivo mūrdhābhiṣikto bhūprajānr̥paḥ |
    • KKT p. 244.3: gupilo jāgr̥viḥ saṁpadvaraḥ saṁyadvaro’vasaḥ | mūrddhābhiṣikto bhūdevo naradevo ’pi lokapaḥ


    29

    Synonyms of Human Being |

    Anuṣṭubh

    manuṣyān mānuṣān martyān, manujān mānavān narān, puruṣān pūruṣān nr̥̄ṅś ca, pañcajanān smared viduḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    manuṣya, mānuṣa, martya, manuja, mānava, nara, puruṣa, pūruṣa, nr̥, pañcajana, ṅaraniṅ vvaṅ ika, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.1: manuṣyā mānuṣā martyā manujā mānavā narāḥ | syuḥ pumāṁsaḥ pañcajanāḥ puruṣāḥ pūruṣā naraḥ ||
    • AbhRM 331: manuṣyo mānuṣo martyo manujo mānavo naraḥ | pumān pañcajano nā ca puruṣaḥ pūruṣaś ca viṭ ||
    • AbhCM 337: martyaḥ pañcajano bhūspr̥k puruṣaḥ pūruṣo naraḥ | manuṣyo mānuṣo nā viṭ manujo mānavaḥ pumān ||
    • ŚRĀk 3.1: puṁsi pūruṣa-puruṣau pulaṣo nā naro ’pi ca | munuṣyo mānuṣo martyo marto ’pi bāliśaḥ śiśau ||


    30

    Synonyms of Charioteer

    Anuṣṭubh

    sūtaḥ kṣattā niyantā ca, savyeṣṭhaiva ca hastipaḥ, prājitā dakṣiṇasthaś ca, sādī sārathir ucyate. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    sūta, kṣattā, niyantā, hastipa, savyeṣṭha, prājitā, dakṣiṇastha, sādī, sārathi, ṅaraniṅ sārathi ika, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.59cd–60:niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ || savyeṣṭhadakṣiṇasthau ca saṁjñā rathakuṭumbinaḥ | rathinaḥ syandanārohā aśvārohās tu sādinaḥ ||
    • AbhRM 421: savyeṣṭhaḥ kathyate sūto varūthaṁ rathagopanam |
    • AbhCM 760: niyantā prājitā yantā sūtaḥ savyeṣṭhr̥sārathī | dakṣiṇasthapracetārau kṣattā rathakuṭumbikaḥ ||
    • ŚRĀk p. 130: sākṣāt na vāhyate yattu tadvainītakamastriyām | hastyārohaḥ hastipakas tv ādhoraṇaniṣādinau || sūtaḥ kṣattā niyantā ca pravetā prājitāpi ca | savyeṣṭho ’pi ca savyeṣṭhā dakṣiṇasthaś ca sārathiḥ ||


    31

    Synonyms of Child I

    Anuṣṭubh

    putras tu tanayaḥJ2:26r sūnuḥ, saṁtānaś cātmajaḥ sutaḥ, strīliṅge sūtis tanujā, apatyañ ca napuṅsake. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    putra, tanaya, sūnu, santāna, ātmaja, suta, sūti, tanujā, apatya, prajā, tanūruha, toka, komara, kukṣija, tos, tanūja, vaṭu, pranaja, ṅaraniṅ anak ika, 18.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.27:tadā kaulaṭineyo ’syāḥ kaulaṭeyo ’pi cātmajaḥ | ātmajas tanayaḥ sūnuḥ sutaḥ putraḥ striyāṁ tvamī ||
    • AbhRM 497: sūnuḥ santatir ātmajaś ca tanujaḥ putraḥ prasūtiḥ sutaḥ | tuk tokaṁ tanayaś ca nandana iti prājñair apatyaṁ smr̥tam ||
    • AbhCM 542: udvaho ’ṅgātmajaḥ sūnus tanayo dārakaḥ sutaḥ | putre duhitari strītve tokāpatyaprasūtayaḥ ||


    32

    Synonyms of Thief

    Anuṣṭubh

    cauro malimluco dasyuḥ, taskaraḥ pratirodhakaḥ, parimoṣī parāskandī, stenaikāgārikas tathā. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    caura, malimluca, dasyu, taskaraJ3:26r, pratirodhaka parimoṣī, parāskandi, stena, aikāgārika, masyūh, kukārya, tāyu, rusuḥ, malina, vr̥ka, strīhārī, kumbhila, moṣaka, dodhaka, laṅgir, gardhana, dhanaharī, ṅaraniṅ maliṅ, ika, 22.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.24cd–25ab:cauraikāgārikastenadasyutaskaramoṣakāḥ || pratirodhiparāskandipāṭaccaramalimlucāḥ |
    • AbhRM 338: aikāgārikataskaradasyupratirodhakāḥ parāskandī | cauro malimlucaḥ syāt parimoṣī pāripanthikaḥ stenaḥ ||
    • AbhCM 381–382ab: vyasanārtas tūparaktaś coras tu pratirodhakaḥ | dasyuḥ pāṭaccaraḥ stenastaskaraḥ pāripanthikaḥ || parimoṣiparāskandyaikāgarikamalimlucāḥ ||


    33

    Synonyms of Inferior Man

    Anuṣṭubh

    prākr̥taḥ pāmaro nīcaḥ, kṣullakaḥ procyate khalaḥ, avidvān avakr̥ṣṭaś ca, nikr̥ṣṭo ’tha pr̥thagjanaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    prākr̥ta, pāmara, nīca, kṣullaka, khala, avidvān, avakr̥ṣṭa, nikr̥ṣṭa, pr̥thagjanaḥ, kalana, ṅaraniṅ nīca ika, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.16:vivarṇaḥ pāmaro nīcaḥ prākr̥taś ca pr̥thagjanaḥ | nihīno ’pasado jālmaḥ kṣullakaś cetaraś ca saḥ ||
    • AbhRM 348: itaraprākr̥tapāmarapr̥thagjanā varvarāś ca tulyārthāḥ ||
    • AbhCM 932: unmāthaḥ kūṭayantraṁ syād vivarṇas tu pr̥thagjanaḥ | itaraḥ prākr̥to nīcaḥ pāmaro barbaraś ca saḥ ||


    34

    Synonyms of Outcast

    Anuṣṭubh

    antevāsī hi caṇḍālo, divākīrtir janaṁgamaḥ, mr̥gayur lubdhako vyādhaḥ, niṣādaḥ śvapacas tathā. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    antevāsī, caṇḍāla, divākīrti, janaṅgama, mr̥gayu, lubdhaka, vyādha, niṣāda, śvapaca, ṅaraniṅ caṇḍāla ika, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.19cd–20ab:caṇḍālaplavamātaṅgadivākīrtijanaṅgamāḥ || niṣādaśvapacāvantevāsicāṇḍālapukkasāḥ |
    • AbhRM 598: antāvasāyī caṇḍālo niṣādaś ca janaṅgamaḥ | śvapacaḥ pakvaśaś caiva mātaṅgaḥ plavakaḥ smr̥taḥ ||
    • AbhCM 933: caṇḍāle ’ntāvasāyyantevāsiśvapacabukkasāḥ | niṣādaplavamātaṅgadivākīrtijanaṁgamāḥ ||


    35

    Synonyms of Eunuch

    Anuṣṭubh

    klībo varṣadharaḥ sadbhiḥ, proktaḥ ṣaṇḍhaś ca ṣaṇḍhakaḥ, klībo napuṁsakaś caiva, tr̥tīyaprakr̥tiḥ striyām. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    klīva, varṣadhara, ṣaṇḍha, ṣaṇḍhaka, napuṅsaka, tr̥tīyaprakr̥ti ṅaraniṅ kəḍi ika, 6.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.3.214ab:klībaṁ napuṁsakaṁ ṣaṇḍe vācyaliṅgamavikrame |
    • AbhRM 430: klīvo varṣadharaḥ ṣaṇḍhaḥ ṣaṇḍakaś ca napuṁsakaḥ | ubhayavyañjanaṁ poṭā tr̥tīyāprakr̥tiḥ smr̥tāḥ ||
    • AbhCM 562: tr̥tīyāprakr̥tiḥ paṇḍaḥ ṣaṇḍhaḥ klībo napuṁsakam ||


    36

    Synonyms of Tree I

    Anuṣṭubh

    pādapo viṭapī vr̥kṣaḥ, śikharī bhūruho ’ṅghripaḥ, drumo nagas taruḥ śākhī, druḥ śālo ’nokahaḥ ’kuṭaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    pādapa, viṭapī, vr̥kṣa śikharī, bhūruha, aṅghripa, druma,J1:34r naga, taru, śākhī, dru, śāla, anokaha, kuṭa, ṅaraniṅ vr̥kṣa ika, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.5–6ab:vr̥kṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ | anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ || vānaspatyaḥ phalaiḥ puṣpāttairapuṣpādvanaspatiḥ |
    • AbhRM 177: vr̥kṣoṁ ’hripaḥ kṣitiruhaḥ śikharī ca śākhī, śālo vanaspatirago viṭapī kuṭhaś ca | adriḥ kujastaruranokaha ity abhinnāḥ, śabdā druviṣṭaranagadrumapādapāś ca ||
    • AbhCM 1114: vr̥kṣo ’gaḥ śikharī ca śākhiphaladāv adrir haridrur drumo, jīrṇo drur viṭapī kuṭhaḥ kṣitiruhaḥ kāraskaro viṣṭaraḥ | nandyāvartakarālikau taruvasū parṇī pulāky aṁhripaḥ sālānokahagacchapādapanagā rūkṣāgamau puṣpadaḥ ||


    *.

    Types of Flora and Fauna

    36*.1

    sarala ṅaraniṅ kayu damar, picchila ṅaraniṅ anunaṅ, lakaca ṅaraniṅ kayu rahu, guvāka ṅaraniṅ vvah, jaṭāla ṅaraniṅ ambulu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    36*.2

    niryāsaketakī ṅaraniṅ agəl, nālikera ṅaraniṅ nyū, cīna ṅaraniṅ ilit,J3:26v karpūra ṅaraniṅ təpus, priyaka ṅaraniṅ vəsah, camūru ṅaraniṅ camara, nala ṅaraniṅ paruṅpuṅ, viraṇa ṅaraniṅ vuluh, raktaśāli ṅaraniṅ lakətan mirah, mahāśāli ṅaraniṅ lakətan vuduk, kalama ṅaraniṅ pari baṅ, sūkara ṅaraniṅ pari putih, tūrṇaka ṅaraniṅ pari tluṅ vulan, yavaka ṅaraniṅ java, ṣaṣṭika ṅaraniṅ pari guṇḍilan, śūkadhānya ṅaraniṅ pari matugi.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    36*.3

    māṣa ṅaraniṅ atak baṅ, mudga ṅaraniṅ atak ijo, kākāṇḍa ṅaraniṅ atak ucu, kacaṅ uris kunaṅ, kulattha ṅaraniṅ kacaṅ kulaṭi,J2:27r tila ṅaraniṅ ləṅa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    36*.4

    rājīva ṅaraniṅ ivak lajar, madgura ṅaraniṅ ivak pacal, gaḍaka ṅaraniṅ ivak putihan, pr̥thuromā ṅaraniṅ dələg, paṅkagati ṅaraniṅ sisili, śr̥ṅgī ṅaraniṅ hitu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    36*.5

    tittira, kapota ṅaraniṅ kitiran, kāvr̥ka ṅaraniṅ ayam alas, indrābha ṅaraniṅ pəluṅ, kāraṇḍava ṅaraniṅ jaṅkuṅ, plava ṅaraniṅ dadali, vartika, vartaka ṅaraniṅ puyuh, valgula ṅaraniṅ kalvaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    36*.6

    khaṭṭāśa, nakula, vuntirah, ṅaraniṅ gagaraṅan, biḍāla, mārjāra, śitpuṭa ṅaraniṅ kuvuk, varāha ṅaraniṅ və̄k.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    37

    Synonyms of Common Elephant

    Anuṣṭubh

    hastībhaḥ kuñjaro dantī, vāraṇo ’nekapo dvipaḥ, mataṁgo ’tha vā dviradaḥ, karī stamberamo gajaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    hastī, ibha, kuñjara, dantī, vāraṇa, anekapa, dvipa, mataṅga, dvirada, karī, stamberama, radin, liman, dantāvala, vāraṇendra, yūthapa, garjita, karabha, maṅgala, yūtha, añjani, bhārgava, samāja, kumuda, vāhana, ṅaraniṅ gajah sāmānya ika, 26.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.34–35ab:dantī dantāvalo hastī dvirado ’nekapo dvipaḥ | mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī || ibhaḥ stamberamaḥ padmī yūthanāthas tu yūthapaḥ |
    • AbhRM 214: mātaṅgadviradadvipāḥ karigajastamberamānekapāḥ | kumbhīkuñjaravāraṇebharadinaḥ sāmodbhavaḥ sindhuraḥ ||
    • AbhCM 1217–1218ab: hastī mataṅgajagajadvipakaryanekapā mātaṅgavāraṇamahāmr̥gasāmayonayaḥ | stamberamadviradasindhuranāgadantino dantāvalaḥ karaṭikuñjarakumbhipīlavaḥ || ibhaḥ kareṇurgarjo ’sya strī dhenukā vaśāpi ca |


    38

    The Noble Elephants

    diggaja, citra, airāvaṇa, puṣpadanta, aśvatthāmā, supratīka, kumuda, añjana, hastīndra, ṅaraniṅ gajendra ika, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    39

    Synonyms of Horse

    Anuṣṭubh

    aśvo vāho hayaḥ saptiḥ, prokto vājī turaṅgamaḥ, turagas turaṅgas tārkṣyaḥ, gandharvo ghoṭako yayuḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    aśva, vāha, haya, saJ2:27vpti, vajī, turaṅgama, turaṅga, turaga, tārkṣya, gandharva, ghoṭaka, yayu, ajaran, vāhana, tuṅgaṅan, sāpta, uṇḍakan, ṅaraniṅ kuda ika, 17.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.43cd–44ab:ghoṭake vītituragaturaṅgāśvaturaṅgamāḥ || vājivāhārvagandharvahayasaindhavasaptayaḥ |
    • AbhRM 214: arvā gandharvo ’śvaḥ saptir vājī turaṅgamas turagaḥ | tārkṣyo haris turaṅgo yuyur ukto ghoṭako hayo vāhaḥ ||
    • AbhCM 1232cd–1233ab: ghoṭakas turagas tārkṣyas turaṁgo ’śvas turaṁgamaḥ || gandharvo ’rvā saptivītī vāho vājī hayo hariḥ |


    40

    Synonyms of Bull

    Anuṣṭubh

    anaḍvān saurabheyaḥ syāt, ukṣā gaur vr̥ṣalo dhuryaḥ, vr̥ṣabhaś ca balīvardaḥ, bhadraś ca parikīrtitaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    anaḍvān, saurabheya, ukṣā, goh, vr̥ṣala, dhurya, vr̥ṣabha, balīvarda, bhadra, śr̥ṅgī, kakudmān, voḍhā, śakvara, śārīra, gaya, mahokṣa, ṅaraniṅ ləmbu ika, 16.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.59cd–60ab:ukṣā bhadro balīvarda r̥ṣabho vr̥ṣabho vr̥ṣaḥ || anaḍvān saurabheyo gaur ukṣṇāṁ saṁhatir aukṣakam |
    • AbhRM 263: ukṣān aḍvān valīvardaḥ kakudmān vr̥ṣabho vr̥ṣaḥ | r̥ṣabhaḥ saurabheyo gaur vāḍaveyo ’tha śākvaraḥ ||
    • AbhCM 1256cd–1257: cakrīvāñśaṅkukarṇo ’tha r̥ṣabho vr̥ṣabho vr̥ṣaḥ || vāḍaveyaḥ saurabhaiyo bhadraḥ śakvaraśākvarau | ukṣān aḍvān kakudmān gaur balīvardaś ca śāṁkaraḥ |


    41

    Synonyms of Cow

    mahā, śr̥ṅgi, vānyā, dohanī, arjunī, surabhi, aghnyā, rohiṇī, jagatī, trivatsā, ṅaraniṅ ləmbu vadvan ika, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.66cd–67ab:māheyī saurabheyī gaur usrā mātā ca śr̥ṅgiṇī || arjuny aghnyā rohiṇī syād uttamā goṣu naicikī |
    • AbhRM 268: aghnyā gaur māheyī surabhir bahulā ca saurabheyī ca | usrārjunī ca rohiṇy uktānaḍuhī budhair anaḍvāhī ||
    • AbhCM 1265–1266ab: gauḥ saurabheyī māheyī māhā surabhir arjunī | usrāghnyā rohiṇī śr̥ṅgiṇy anaḍvāhy anaḍuhy uṣā || tampā nilimpikā tambā sā tu varṇairanekadhā |
    • ŚRĀk 749cd: arjuny aghnyā rohiṇī saurabheyī māheyyusrā śr̥ṅgiṇī gauś ca mātā |


    42

    Synonyms of Monkey

    Anuṣṭubh

    kapiḥ śākhāmr̥gaḥ kīśaḥ, plavago ’tha plavaṁgamaḥ, valīmukhas tarumr̥gaḥ, vānaro markaṭo bhavet. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kapi, śākhāmr̥ga, kīśa, plavaga, plavaṅgama, valīmukha, tarumr̥ga, vānara, markaṭa, ṅaraniṅ vre ika, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.3:kapiplavaṅgaplavagaśākhāmr̥gavalīmukhāḥ | markaṭo vānaraḥ kīśo vanaukā atha bhalluke ||
    • AbhRM 231: balīmukho markaṭako vanaukāḥ, plavaṅgamaḥ syāt plavagaḥ plavaṅgaḥ | hariḥ kapiḥ kīśa ime ca śabdāḥ, śākhāmr̥go vānara ity abhinnāḥ ||
    • AbhCM 1291cd–1292: araṇyaśvā markaṭas tu kapiḥ kīśaḥ plavaṁgamaḥ || plavaṁgaḥ plavagaḥ śākhāmr̥go harir balīmukhaḥ | vanaukā vānaro’ thāsau golāṅgūlo ’sitānanaḥ ||


    43

    Synonyms of Dog I

    Anuṣṭubh

    kauleyako mr̥gadaṁśaḥ, bhaṣakaḥ śunakas tataḥ, kukkuraḥ sārameyaś ca, śvā ca śālāvr̥kas tataḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kauleyaka, mr̥gadaṅśa, bhaṣaka, śunaka, kukkura, sārameya, śvā, śālāvr̥ka, ṅaraniṅ śr̥gāla ika, 8.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.21cd–22:kauleyakaḥ sārameyaḥ kukkuro mr̥gadaṁśakaḥ || śunako bhaṣakaḥ śvā syād alarkas tu sa yogitaḥ | śvā viśvakadrur mr̥gayākuśalaḥ saramā śunī ||
    • AbhRM 281: kauleyakaḥ sārameyo bhaṣaṇaḥ śvā ca kurkuraḥ | śunako mr̥gadaṁśaś ca budhaiḥ śālāvr̥ko mataḥ ||
    • AbhCM 1278cd–1280: soḍhaṁ dūsaṁ marīsaṁ ca kukkuro vakravāladhiḥ || asthibhug bhaṣaṇaḥ sārameyaḥ kauleyakaḥ śunaḥ | śuniḥ śvāno gr̥hamr̥gaḥ kurkuro rātrijāgaraḥ || rasanāliḍrataparāḥ kīlaśāyivraṇāndukāḥ | śālāvr̥ko mr̥gadaṁśaḥ śvālarkas tu sa rogitaḥ ||


    44

    Synonyms of Bee

    Anuṣṭubh

    bhramaraḥ ṣaṭpādo bhr̥ṅgaḥ, puṣpaliṭ ca śilīmukhaḥ, dvirepho ’lir madhukaraḥ, dvirarūpo madhuvrataḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    bhramara, ṣaṭpāda, bhr̥ṅga, puṣpaliṭ, śilīmukha, dvirepha, ali, madhukara, dvirarūpa, madhubrata, madhupa, ṅaraniṅ tavon ika,J2:28r 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.29: madhuvrato madhukaro madhuliṇ madhupālinaḥ | dvirephapuṣpaliḍbhr̥ṅgaṣaṭpadabhramarālayaḥ ||
    • AbhRM 255: madhukaramadhupamadhuvrataśilīmukhabhramarabhr̥ṅgapuṣpalihaḥ | indindirāliṣaṭcaraṇacañcarīkālino dvirephāḥ syuḥ ||
    • AbhCM 1212–1213ab: bhramaro madhukr̥d bhr̥ṅgaś cañcarīkaḥ śilīmukhaḥ | indindiro ’lī rolambo dvirepho ’sya ṣaḍaṅghrayaḥ || bhojyaṁ tu puṣpamadhunī khadyoto jyotiriṅgaṇaḥ |


    45

    Synonyms of Cloud

    Anuṣṭubh

    klībe ’bhraṁ jalado ’mbhomuk, dhūmayonir valāhakaḥ, ambhodharo ’mbuvāhaś ca, megho dhārādharo ’mbudaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    abhra, jalada, ambhomuk, dhūmayoni, valāhaka, ambhodhara, ambuvāha, dhārādhara, ambuda, jaladhara, ambumuk, khavāri, saṅvarta, ghana, nīrada, hima, ṅaraniṅ megha ika, 16.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.3.6cd–7ab: abhraṁ megho vārivāhaḥ stanayitnur balāhakaḥ || dhārādharo jaladharas taḍitvān vārido ’mbubhr̥t | ghanajīmūtamudirajalamugdhūmayonayaḥ ||
    • AbhRM 58: abhramabdo ghano meghaḥ stanayitnuḥ payodharaḥ | dhārādharo dhūmayonir jīmūtaś ca balāhakaḥ ||
    • AbhCM 164: nabhrāṭ taḍitvān mudiro ghanāghano ’bhraṁ dhūmayonis tanayitnumeghāḥ | jīmūtaparjanyabalāhakā ghano dhārādharo vāhadamugdharā jalāt ||


    46

    Synonyms of Sea

    Anuṣṭubh

    ratnākaraḥ samudraś ca, sarasvān sāgaro ’rṇavaḥ, udanvān udadhir abdhiḥ, akūpāraḥ saritpatiḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    ratnākara, samudra, sarasvān, sāgara, arṇava, udanvān, udadhi, abdhi, akūpāra, saritpati, vāridhi, sarasvatpati, jalanidhi, toyadhi, sindhu, vārīśa, lavaṇa, ṅaraniṅ tasik ika, 17.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.1–2: samudro ’bdhir akūpāraḥ pārāvāraḥ saritpatiḥ | udanvān udadhiḥ sindhuḥ sarasvān sāgaro ’rṇavaḥ || ratnākaro jalanidhiryādaḥpatirapāmpatiḥ | tasya prabhedāḥ kṣīrodo lavaṇodastathāpare ||
    • AbhRM 652: ratnākaraḥ sarasvān udadhir udanvān saritpatir akūpāraḥ | pārāvāras toyanidhir arṇavajalarāśisāgarasamudrāḥ ||
    • AbhCM 164: pārāvāraḥ sāgaro ’vārapāro ’kūpārodadhyaṁrṇavā vīcimālī | yādaḥ srotovārnadīśaḥ sarasvān sindhudanvantau mitadruḥ samudraḥ || ākaro makarādratnājjalānnidhidhirāśayaḥ |


    47

    Synonyms of Mountain and Their Names

    Anuṣṭubh

    parvataḥ śikharī bhūbhr̥t, giriśailo nago ’calaḥ, gotraḥ śiloccayo ’hāryaḥ, mahīdhraś ca mahīdharaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    parvata, śikhara, bhūbhr̥t, giri, śaila, naga, acala, gotra, śiloccaya, ahārya, mahīdhra, mahīdhara, dharaṇīdhara, bhūdhara, vaipulya, adri, girikā, śailāgra, śikharī, śilā, sthūloccaya, meru, mālyavān, niṣadha, gandhamādana, nīla, śveta, triśr̥ṅga, hemakūṭa, himavan, śuktimān, malaya, mahendra, sahya, r̥kṣavān, vindhya, pāriJ2:28vyātra, ṅaraniṅ gunuṅ ika, 38.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.3.1–3: mahīdhre śikharikṣmābhr̥dahāryadharaparvatāḥ | adrigotragirigrāvācalaśailaśiloccayāḥ || lokālokaś cakravālas trikūṭas trikakutsamau | astas tu caramakṣmābhr̥dudayaḥ pūrvaparvataḥ || himavān niṣadho vindhyo mālyavān pāriyātrikaḥ | gandhamādanamanye ca hemakūṭādayo nagāḥ ||
    • AbhRM 165: acalaśiloccayaśailakṣitidharagirigotraparvatāhāryāḥ | nagaśikharisānumanto dharādrikudhrāś ca tulyārthāḥ ||
    • AbhCM 1027: śailo ’driḥ śikharī śiloccayagirī gotro ’calaḥ sānumān grāvaḥ parvatabhūdhrabhūdharadharāhāryā nago ’thodayaḥ | pūrvādriś caramādrir asta udag adris tv adrirāṇ menakā prāṇeśo himavān himālayahimaprasthau bhavānīguruḥ ||


    48

    Synonyms of Sword

    Anuṣṭubh

    khaḍgaḥ kr̥pāṇo nistriṁśaḥ, karavālaś ca sāyakaḥ, r̥ṣṭiś ca maṇḍalāgraḥ syāt, asiḥ kaukṣeyakas tataḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    khaḍga, kr̥pāṇa, nistriṅśa, karavāla, sāyaka, r̥ṣṭi, maṇḍalāgra, asi, kaukṣeyaka, ṅaraniṅ khaḍga ika, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.89cd–90ab: kaukṣeyako maṇḍalāgraḥ karavālaḥ kr̥pāṇavat || tsaruḥ khaḍgādimuṣṭau syān mekhalā tan nibandhanam |
    • AbhRM 472: nistriṁśaḥ karabālaḥ khaḍgaḥ kaukṣeyakaḥ kr̥pāṇaḥ syāt | riṣṭir asicandrahāsau taravārir maṇḍalāgraṁ ca ||
    • AbhCM 782: śaradhiḥ kalāpo ’py atha candrahāsaḥ karavālanistriṁśakr̥pāṇakhaḍgāḥ | taravārikaukṣeyakamaṇḍalāgrā asir r̥ṣṭiriṣṭī tsarur asya muṣṭiḥ ||


    49

    Synonyms of Arrow

    Anuṣṭubh

    iṣuḥ pattrī pr̥ṣatkaś ca, kalambo viśikhaś śaraḥ, bāṇo ’tha mārgaṇo ropaḥ, kāṇḍaś cājihmagas mataḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    iṣu, pattrī, pr̥ṣatka, kalamba, viśikha, śara, bāṇa, mārgaṇa, ropa, kāṇḍa, ajihmaga, śūlamukha, sāyaka, sudhāra, varayaṅ, śāyaka, astra, bunda, vājī, naravāra, śārṅga, cakra, ṅaraniṅ sañjata hrū ika, 22.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.86cd–88ab: pr̥ṣatkabāṇaviśikhā ajihmagakhagāśugāḥ || kalambamārgaṇaśarāḥ patrī ropa iṣur dvayoḥ | prakṣveḍanās tu nārācāḥ pakṣo vājastriṣūttare || nirastaḥ prahite bāṇe viṣākte digdhaliptakau |
    • AbhRM 466: kaṅkapattraśaramārgaṇabāṇāścitrapuṅkhaviśikheṣukalambāḥ | sāyakapradarakāṇḍapr̥ṣatkāḥ pattriṇaḥ khagaśilīmukharopāḥ ||
    • AbhCM 778: bāṇe pr̥ṣatkaviśikhau khagagārdhrapakṣau kāṇḍāśugapradarasāyakapattravāhāḥ | pattrīṣvajihmagaśilīmukhakaṅkapattraropāḥ kalambaśaramārgaṇacitrapuṅkhāḥ ||


    50

    Synonyms of Quiver

    Anuṣṭubh

    tūṇo niṣaṅgas tūṇīraḥ, upāsaṅgaś caJ1:36v bāṇadhiḥ, śaradhiś cāpi tūṇistrī, iṣudhir astriyāṁ bhavet. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    tūṇa, niṣaṅga, tūṇīra, upāśaṅga, bāṇadhi, tūṇī, iṣudhi, ṅaraniṅ taṅkulak ika, 8.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.88cd–89ab: tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhir dvayoḥ || tūṇyāṁ khaḍge tu nistriṁśacandrahāsāsiriṣṭayaḥ |
    • AbhRM 465: tūṇīram upāsaṅgas tūṇaṁ tūṇī niṣaṅga iṣudhiś ca | bāṇāśrayaḥ kalāpaḥ kārmukakoṭirbhavedaṭaniḥ ||
    • AbhCM 781cd–782ab: tūṇo niṣaṅgas tūṇīra upāsaṅgaḥ śarāśrayaḥ || śaradhiḥ kalāpo ’py atha candrahāsaḥ karavālanistriṁśakr̥pāṇakhaḍgāḥ |


    51

    Synonyms of Bow

    laras, koḍaṇḍa, kārmuka, cāpa, śārṅga, dhanu, dhanuh, vadhaka, āyudha, dhanvan, śarāsana, gāṇḍeva, pamanah, ṅa laras ika, 13.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.83: dhanuś cāpau dhanvaśarāsanakodaṇḍakārmukam | iṣvāso ’py atha karṇasya kālapr̥ṣṭhaṁ śarāsanam ||
    • AbhRM 463ab: astraṁ dhanur iṣvāsaṁ kodaṇḍaṁ dhanva kārmukaṁ cāpam |
    • AbhCM 775: dhanuś cāpo ’stram iṣvāsaḥ kodaṇḍaṁ dhanva kārmukam | druṇāsau lastako ’syāntar agraṁ tv artir aṭany api |


    52

    Various Types of Thrusting-Weapons

    pāśa, lakṣya, cakra, bajra, vājendra, tomara, lipuṅ,J3:28v, vacaṇḍā, paraśvadha, tuhuk, konta, prāsa, ugra, vugari, musala, basama, āgneya, təvək, daṇḍikā, tātala,J2:29r gayur, triśūla, baḍama, utprāsa, jantra, sāyaka, gaṇḍi, ḍaṇḍa, gadā, paraśu, nāgapāśa, ṅaraniṅ sañjatāṅduk ika, 31.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    53

    Synonyms of Gaṇa

    heramba, vighnahara, vinaya, durmukha, ṣaṇmukhāgraja, guruputra, jvatīṣa, ākhuga, gaṇeśvara, gaṇapati, vighnāntaka, vināyaka, lambodara, hastimukha, vigraha, bhairava, gaṇañjaya, ṅaraniṅ bhaṭāra gaṇa, ika, 18.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.38: vināyako vighnarājadvaimāturagaṇādhipāḥ | apy ekadantaherambalambodaragajānanāḥ ||
    • AbhRM 18: herambo lambodara ākhuratho gaṇapatiś ca gajavadanaḥ | paraśudhara ekadanto vināyako vighnarājaś ca ||
    • AbhCM 207: herambo gaṇavighneśaḥ parśupāṇirvināyakaḥ | dvaimāturo gajāsyaikadantau lambodarākhugau ||


    54

    Synonyms of Varuṇa

    pāśabhr̥t, pāśī, pracetā, yādaḥpati, cūlarāṭ, pāśabhuk, goyut, jambuka, praketa, prahāroḍha, mīnādhipa,J1:37r matsyadhara, yādorāṭ, praketī, mr̥gaya, jalādhipa, pītāmbara, ṅaran bhaṭāra varuṇa ika, 18.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.61ab: pracetā varuṇaḥ pāśī yādasāṁpatirappatiḥ |
    • AbhRM 74: varuṇaṁ yādasāṁ nāthaṁ pāśapāṇiṁ pracetasam | jalādhidaivataṁ prāhuḥ pratyagāśāpatiṁ budhāḥ ||
    • AbhCM 207: kravyāt karburanairr̥tāv asr̥kpo varuṇas tv arṇavamandiraḥ pracetāḥ | jalayādaḥpatipāśimeghanādā jalakāntāraḥ syāt paraṁjanaś ca ||


    55

    Synonyms of Śukra

    uśanaḥ, bhārgava, kāvya, daityaguru, bhr̥gu, ṅaran, bhagavān śukra ika, 6.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.3.25ab: śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ |
    • AbhRM 48ab: uśanā śukraḥ kāvyo daityagururbhārgavaḥ kavir dhiṣṇyaḥ |
    • AbhCM 119cd–120ab: śukro maghābhavaḥ kāvya uśanā bhārgavaḥ kaviḥ || ṣoḍaśārcir daityagurur dhiṣṇyaḥ śanaiścaraḥ śaniḥ |


    56

    Synonyms of Rāhu

    svarbhānu, tamāḥ, saiṅhikeya, ṅaraniṅ rāhu, ika, 4.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.3.26cd: tamas tu rāhuḥ svarbhānuḥ saiṁhikeyo vidhuntudaḥ ||
    • AbhRM 49ab: svarbhānuḥ saiṁhikeyaś ca tamo rāhur vidhuntudaḥ |
    • AbhCM 121: mandaḥ kroḍo nīlavāsāḥ svarbhāṇus tu vidhuṁtudaḥ | tamo rāhuḥ saiṁhikeyo bharaṇībhūr athāhikaḥ |


    57

    Synonyms of Planet Mars

    kuja, bhauma, lohitāṅga, bhūmija, ṅaraniṅ aṅgāra ika, 5.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.3.25cd: aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ ||
    • AbhRM 46ab: vakram aṅgārakaṁ bhaumaṁ lohitāṅgaṁ dharātmajam |
    • AbhCM 116cd: āro vakro lohitāṅgo maṅgalo ’ṅgārakaḥ kujaḥ ||


    58

    Synonyms of Brahman

    vipra, agrajanmā, bhūdeva, dvijāti, dvija, paṇḍita, vipravara, yajñopajīvin, vedavid, śramaṇa, ḍaṇḍi, vāḍava, kovida, śucī, ḍaṅ hyaṅ, ṅaraniṅ saṅ brāhmaṇa, ika, 16.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.7.4: āśramo ’strī dvijāty agrajanmabhūdevavāḍavāḥ | vipraś ca brāhmaṇo ’sau ṣaṭkarmā yāgādibhir vr̥taḥ ||
    • AbhRM 391: brāhmaṇo vāḍavo vipro bhūmidevo dvijottamaḥ | agrajanmā dvijanmā ca ṣaṭkarmā somapā dvijaḥ ||
    • AbhCM 811cd–813ab: avadānaṁ karma śuddhaṁ brāhmaṇas tu trayīmukhaḥ || bhūdevo vāḍavo vipro dvyagrābhyāṁ jātijanmajāḥ | varṇajyeṣṭhaḥ sūtrakaṇṭhaḥ ṣaṭkarmā mukhasaṁbhavaḥ || vedagarbhaḥ śamīgarbhaḥ sāvitro maittra etasaḥ |


    59

    Synonyms of Earth

    Anuṣṭubh

    dharitrī dharaṇī kṣoṇī, kṣitir viśvambharā sthirā, urvī kuḥ pr̥thivī pr̥thvī, medinī jyā vasundharā. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    J2:29vśyapī kṣmāvanir gotrā, mahī sarvaṁsahācalā, vasudhā tu vasumatī, proktā bhūmir dharā rasā. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dharitrī, dharaṇī, kṣoṇī, kṣiti, viśvambharā, sthirā, urvī, kuḥ, pr̥thivī, pr̥thvī, medinī, jyā, vasundharā, kāśyapī, kṣmā, avanī, gotrāJ1:51v, J1:51vmahī, sarvaṅsahā, acalā, vasudhā, vasumatī, bhūmi, dharā, rasā, urvī, vāhinī, śelakīla, apr̥set, jagatī, apokka, aśalī, jvasvara, kr̥ṣi, dhanatrī, ṅaraniṅ ləmaḥ ika, 36.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.1.2–4cd: bhūr bhūmir acalānantā rasā viśvambharā sthirā | dharā dharitrī dharaṇiḥ kṣoṇir jyā kāśyapī kṣitiḥ || sarvaṁsahā vasumatī vasudhorvī vasundharā | gotrā kuḥ pr̥thivī pr̥thvī kṣmāvanir medinī mahī ||vipulā gahvarī dhātrī gaurilā kumbhinī kṣamā | bhūtadhātrī ratnagarbhā jagatī sāgarāmbarā |
    • AbhRM 156–157: bhūr bhūmir vasudhāvanir vasumatī dhātrī dharitrī dharā, gaur gotrā jagatī rasā kṣitir ilā kṣoṇī kṣamā kṣmācalā | kuḥ pr̥thvī pr̥thivī sthirā ca dharaṇī viśvambharā medinī, jyānantā vipulā samudravasanā sarvaṁsahorvī mahī || kāśyapī bhūtadhātrī ca ratnagarbhā vasundharā | dharādhārā ca vijñeyā tad viśeṣānnibodhata ||
    • AbhCM 935–938ab: bhūrbhūmiḥ pr̥thivī pr̥thvī vasudhorvī vasuṁdharā | dhātrī dharitrī dharaṇī viśvā viśvaṁbharā dharā || kṣitiḥ kṣoṇī kṣamānantā jyā kurvasumatī mahī | gaur gotrā bhūtadhātrī kṣmā gandhamātācalāvaniḥ || sarvaṁsahā ratnagarbhā jagatī medinī rasā | kāśyapī parvatādhārā sthirelā ratnabījasūḥ || vipulā sāgarāccāgre syur nemīmekhalāmbarāḥ |


    60

    Synonyms of Kāla

    1

    abhinna, asamada, antaka, mr̥tyu, kālāntaka, yamapreta, lokaharta, krodha, rudrakālī, vijaya, taruṣyat, ṅaran saṅ hyaṅ kāla ika, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.58–59ab: dharmarājaḥ pitr̥patiḥ samavartī paretarāṭ | kr̥tānto yamunābhrātā śamano yamarāḍ yamaḥ || kālo daṇḍadharaḥ śrāddhadevo vaivasvato ’ntakaḥ |
    • AbhRM 71–72: śamanaḥ samavartī ca pretapatiḥ pitr̥patiś ca kīnāśaḥ | vaivasvataḥ kr̥tāntaḥ kālindīsodaraḥ kālaḥ || antako dharmarājaś ca yamo daṇḍadharo hariḥ | dakṣiṇāśāpatiḥ sadbhiḥ śrāddhadevaś ca kathyate ||
    • AbhCM 184–185: yamaḥ kr̥tāntaḥ pitr̥dakṣiṇāśāpretātpatir daṇḍadharo ’rkasūnuḥ | kīnāśamr̥tyū samavartikālau śīrṇāṅghriharyantakadharmarājāḥ || yamarājaḥ śrāddhadevaḥ śamano mahiṣadhvajaḥ | kālindīsodaraś cāpi dhūmorṇā tasya vallabhā ||


    61

    Synonyms of Peacock I

    1

    kekī, śikhaṇḍī, kalāpī, barhī,J1:37v barhiṇa, śikhaṇḍinī, mayūra, candraki, sarpāri, citramekhala, śikhī, nīlakaṇṭha, guhavāhana, nartakī, śikhaṇḍa, mayūrī, ṅaraniṅ mərak ika, 17.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.30–31: mayūro barhiṇo barhī nīlakaṇṭho bhujaṅgabhuk | śikhāvalaḥ śikhī kekī meghanādānulāsy api || kekā vāṇī mayūrasya samau candrakamecakau | śikhā cūḍā śikhaṇḍas tu picchabarhe napuṁsake ||
    • AbhRM 241: kekī śikhī śikhaṇḍī pracalākī varhiṇaḥ kalāpī ca | sarpāśano mayūraḥ śikhāvalaḥ śyāmakaṇṭhaś ca ||
    • AbhCM 1319–1320ab: peśīkośo ’ṇḍe kulāyo nīḍe kekī tu sarpabhuk | mayūrabarhiṇau nīlakaṇṭho meghasuhr̥cchikhī || śuklāpāṅgo ’sya vākkekā picchaṁ barhaṁ śikhaṇḍakaḥ |
    • KDK p. 329.106cd: śikhaṇḍī ca śikhaṇḍo nā netraṁ ṣaṇ candrikā striyām ||


    62

    Synonyms of Crow I

    1

    balibhoja, karaṭa, kāka, balipuṣṭa, vāyasa, balibhuk, kr̥ṣṇa, dhūmra, khara, kāga, śavadhara, kauśikāri, kaṅka, vakṣaṇa, ṅaraniṅ, gagak ika, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.20: kāke tu karaṭāriṣṭabalipuṣṭasakr̥tprajāḥ | dhvāṅkṣātmaghoṣaparabhr̥dbalibhugvāyasā api ||
    • AbhRM 245: ariṣṭaḥ karaṭaḥ kāko balipuṣṭaḥ sakr̥tprajaḥ | ekadr̥g balibhuk dhvāṅkṣaś cirañjīvī ca vāyasaḥ ||
    • AbhCM 1322: ātmaghoṣaś cirajīvī ghūkāriḥ karaṭo dvikaḥ | ekadr̥g balibhug dhvāṅkṣo maukulir vāyaso ’nyabhr̥t ||


    63

    Synonyms of Lotus I

    1

    paṅkaja, sarasija, nalina, padma, saugandhika, puṇḍarīka, śatapattra, tāmarasa, saroja, saroruha, ambhoja, vārija, kumuda,J2:30r māndalaka, indīvara, nīlotpala, aravinda, kamala, ṅaraniṅ tuñjuṅ ika, 19.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.39cd–41: vā puṁsi padmaṁ nalinam aravindaṁ mahotpalam || sahasrapatraṁ kamalaṁ śatapatraṁ kuśeśayam | paṅkeruhaṁ tāmarasaṁ sārasaṁ sarasīruham || bisaprasūnar ājīvapuṣkarāmbhoruhāṇi ca | puṇḍarīkaṁ sitāmbhojam atha raktasaroruhe ||
    • AbhRM 679–680ab: sahasrapattraṁ śatrapattram ambujaṁ, kuśeśayaṁ tāmarasaṁ saroruham | visaprasūnaṁ kamalaṁ mahotpalaṁ, sarojamabjaṁ nalinaṁ ca puṣkaram || rājīvam aravindaṁ ca padmaṁ paṅkajamiṣyate |
    • AbhCM 1160cd–1161: kamalaṁ nalinaṁ padmam aravindaṁ kuśeśayam || paraṁ śatasahasrābhyāṁ pattraṁ rājīvapuṣkare | bisaprasūnaṁ nālīkaṁ tāmarasaṁ mahotpalam ||


    64

    Synonyms of Well I

    1

    kūpa, andhu, pāna, krivi, avata, kaṭāha, śarāva, vyaṣṭaka, kr̥maya, upa, ṅaraniṅ sumur ika, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.25cd–26: jalāśayo jalādhāras tatrāgādhajalo hradaḥ || āhāvas tu nipānaṁ syād upakūpajalāśaye | puṁsyevāndhuḥ prahiḥ kūpa udapānaṁ tu puṁsi vā ||
    • AbhRM 315cd: śālājiro vardhamānaḥ śarāvaḥ smaryate budhaiḥ
    • AbhRM 684ab: andhuḥ kūpaḥ pradhir nemiś curī cuṇḍhī ca cūtakaḥ |
    • AbhRM 685cd: pānaṁ tu sāraṇiḥ proktā praṇālī jalapaddhatiḥ ||
    • AbhCM 1024: śālājīro vardhamānaḥ śarāvaḥ kośikā punaḥ | mallikā caṣakaḥ kaṁsaḥ pārī syātpānabhājanam ||
    • AbhCM 1089ab: praṇālī jalamārgo ’tha pānaṁ kulyā ca sāraṇiḥ |.
    • AbhCM 1091cd: kūpaḥ syād udapāno ’ndhuḥ prarhir nemī tu tattrikā.


    65

    Various Types of Social Group

    1

    vvaṅ tani, prajana, kṣapaṇa, senā, calita, camuh, samiti, rujān,J3:29v sahāya, bhr̥tya, ṅa vadva ika, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 345ab: nagnāṭo digvāsāḥ kṣapaṇaḥ śramaṇaś ca jīvako jainaḥ |
    • AbhCM 1322: ātmaghoṣaś cirajīvī ghūkāriḥ karaṭo dvikaḥ | ekadr̥g balibhug dhvāṅkṣo maukulir vāyaso ’nyabhr̥t ||
    • KDK p. 125.330ab: syāt suhr̥d balam āsāraḥ pracakraṁ calitaṁ bala |


    66

    Synonyms of Anger

    1

    gləṅ, roṣa, vuyuṅ, arah, braja, māna, dīrgharoṣa, ona, moha, krodha, manyu, virodha, vr̥ddhi, vidveṣa, unmādī, kopa, ṅa gləṅ ika, 16.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.7.26ab: kopakrodhāmarṣaroṣapratighā ruṭkrudhau striyau |
    • AbhRM 362: kopaḥ krodhas tathāmarṣo roṣaḥ pratigha ucyate ||
    • AbhRM 846: manyur dainye kratau kope nāḍīsvargakṣitiṣv iḍā ||
    • AbhCM 299: śokaḥ śukśocanaṁ khedaḥ krodho manyuḥ krudhā ruṣā | krutkopaḥ pratigho roṣo ruṭ cotsāhaḥ pragalbhatā ||


    67

    Synonyms of Hellish Realms

    1

    kaṇita, kālaśaya, kaṭāha, daṇḍana, caṇḍa, mr̥ta, rasā, kalmaṣa, preta, naraka, pātaka, samala, linya, adhama, nihśrāya, nāśana, śikṣā, nihīna, avīci, apaśīla, niraya, ṅa pāpa ika, 22.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.116–117: syāt pañcatā kāladharmo diṣṭāntaḥ pralayo ’tyayaḥ | anto nāśo dvayor mr̥tyur maraṇaṁ nidhano ’striyām || parāsuprāptapañcatvaparetapretasaṁsthitāḥ | mr̥tapramītau triṣvete citā cityā citiḥ striyām ||
    • AK 3.1.54: nikr̥ṣṭapratikr̥ṣṭārvarephayāpyāvamādhamāḥ | kupūyakutsitāvadyakheṭagarhyāṇakāḥ samāḥ ||
    • AbhRM 337: arvāṇam aṇakam apasadam avamam avadyaṁ nikr̥ṣṭam apakr̥ṣṭam | adhamaṁ celaṁ kāṇḍaṁ kheṭaṁ pāpaṁ ca rephasaṁ prāhuḥ ||
    • AbhRM 629: parāsur upasampannaḥ pramītaḥ saṁsthito mr̥taḥ | pretaḥ paretaś ca tathā kuṇapaḥ śavam ucyate ||
    • AbhCM 373cd–374: pramīta upasaṁpannaḥ paretapretasaṁsthitāḥ || nāmālekhyayaśaḥ śeṣo vyāpanno ’pagato mr̥taḥ | parāsus tadahe dānaṁ tadartham aurdhvadehikam ||
    • AbhCM 1442–1443ab: nikr̥ṣṭam aṇakaṁ garhyam avadyaṁ kāṇḍakutsite | apakr̥ṣṭaṁ pratikr̥ṣṭaṁ yāpyaṁ repho ’vamaṁ bruvam || kheṭaṁ pāpam apaśadaṁ kupūyaṁ celam arva ca |


    68

    Synonyms of Prostitute

    1

    kārpaṭā, dāri, duhstrī, varcaṭī, kunārī, r̥ṇī, dūṣaṇī, durśīlā, sakaṭī, svacchandacāriṇī, ṅa jalir ika, 11 .

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.9cd: icchāvatī kāmukā syād vr̥ṣasyantī tu kāmukī ||
    • NM 36: gaṇikā lañjikā veśyā rūpājīvā vilāsinī | paṇyastrī dārikā dāsī kāmukī sarvavallabhā ||
    • AbhRM 485: punar bhūrdidhiṣūḥ proktā vr̥ṣasyantī ratārthinī ||
    • AbhCM 527: vr̥ṣasyantī kāmukī syād icchāyuktā tu kāmukā ||


    69

    Synonyms of Hollow or/and Dream

    1

    kuhara, gahvarī, randhra, cidra, ātati, bila, garī, marma, nirvyathana, supəna, yaga, jaga, ṅa ipyan ika, 13.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.8.1cd–2ab: nāgaloko ’tha kuharaṁ śuṣiraṁ vivaraṁ bilam || chidraṁ nirvyathanaṁ rokaṁ randhraṁ śvabhraṁ vapā śuṣiḥ |
    • AbhRM 624: nimnamagādho gartaḥ śvabhraṁ śuṣiraṁ vapā bilaṁ vivaram | antaram avaṭucchidraṁ nirvyathanaṁ randhrarokakuharadarāḥ ||
    • AbhCM 1363cd–1364ab: randhraṁ bilaṁ nirvyathanaṁ kuharaṁ śuṣiraṁ śuṣiḥ || chidraṁ ropaṁ vivaraṁ ca nimnaṁ rokaṁ vapāntaram ||


    70

    Synonyms of Truth

    1

    satya, tatva, rəcəp, śrī, karkaśa, dhruva, tathya, avitatha, yakti, pathya, ārya, vadi, byakti, byakta, anumata, vastu, vijñā, vyakti, jātya, ṅa tuhu ika, 20.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.6.22: satyaṁ tathyam r̥taṁ samyag amūni triṣu tadvati | śabde ninādaninadadhvanidhvānaravasvanāḥ ||
    • AbhRM 133ab: r̥taṁ satyaṁ samīcīnaṁ samyak tathyaṁ yathātatham |
    • AbhCM 264cd–265ab: satyaṁ samyak samīcīnam r̥taṁ tathyaṁ yathātatham || yathāsthitaṁ ca sadbhūte ’līke tu vitathānr̥te ||


    71

    Synonyms of Wealthy Person

    1

    samr̥ddha, dhanavān, bhuk, īśa, āḍhya,J2:30v śrīmān, dhanī, dhaneṣṭi, pradhāna, br̥haddhana, ibhya, dhanya, kuṭumbī, vibhū, vibhogī, devayogī, dhanava, ś, dhaniṣṭha, yakṣadhara, yakṣavara, ṅa sugiḥ ika, 21.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.1.10cd–11: ibhya āḍhyo dhanī svāmī tv īśvaraḥ patir īśitā || adhibhūr nāyako netā prabhuḥ parivr̥ḍho ’dhipaḥ | adhikarddhiḥ samr̥ddhaḥ syāt kuṭumbavyāpr̥tas tu yaḥ ||
    • AbhRM 356cd: āḍhyaḥ samr̥ddho dhanavān ina īśo dhanīśvaraḥ |
    • AbhCM 357ab: lakṣmīvāṁllakṣmaṇaḥ śrīla ibhya āḍhyo dhanīśvaraḥ |


    72

    Synonyms of Battlefield

    samiti, araṇya, payuddhan, saṅyat, vidāra, mr̥ti, raṇa, raṇaṅgaṇa, kārnah, kānnah, pavīrāsanan, pasaṅgrahan, paśraman, pasamaran, ṅa papraṅan ika, 15.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.103cd–106: yuddham āyodhanaṁ janyaṁ pradhanaṁ pravidāraṇam || mr̥dham āskandanaṁ saṁkhyaṁ samīkaṁ sāṁparāyikam | astriyāṁ samarānīkaraṇāḥ kalahavigrahau || samprahārābhisampāta kalisaṁsphoṭa saṁyugāḥ | abhyāmarda samāghāta saṁgrāmābhyāgamāhavāḥ || samudāyaḥ striyaḥ saṁyat samity ājisamidyudhaḥ | niyuddhaṁ bāhuyuddhe ’tha tumulaṁ raṇasaṅkule ||
    • AbhRM 453–454: saṅgrāmaḥ samitiḥ samic ca samaraṁ saṁkhyaṁ samīkaṁ raṇaṁ, yuddhaṁ yut pradhanaṁ mr̥dhaṁ samudayaḥ saṁyat kaliḥ saṁyugam | dvandvāyodhanasamprahārakalahākrandāhavābhyāgamāḥ, saṁsphoṭapravidāraṇapraharaṇānīkājayaḥ saṅgaraḥ || samparāyaḥ samāghātaḥ praghātaśca samāhvayaḥ | janyaṁ syād abhisampātaḥ sammardo vigrahas tathā ||
    • AbhCM 796cd–799ab: saṁgrāmāhavasaṁprahārasamarā janyaṁ yudāyodhanaṁ, saṁsphoṭaḥ kalaho mr̥dhaṁ praharaṇaṁ saṁyadraṇo vigrahaḥ || dvandvaṁ samāghātasamāhvayābhisaṁpātasaṁmardasamitpraghātāḥ | āskandanājipradhanāny anīkam abhyāgamaś ca pravidāraṇaṁ ca || samudāyaḥ samudayo rāṭiḥ samitisaṁgarau | abhyāmardaḥ saṁparāyaḥ samīkaṁ sāṁparāyikam || ākrandaḥ saṁyugaś cātha niyuddhaṁ tadbhujodbhavam |


    73

    Synonyms of Battle

    1

    samara, yuddha, saṅgrāma, vigraha, āyodhana, madvandva, maśrama, vilis, kriyāpra, laga, ṅa apraṅ ika, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.103cd–106: yuddham āyodhanaṁ janyaṁ pradhanaṁ pravidāraṇam || mr̥dham āskandanaṁ saṁkhyaṁ samīkaṁ sāṁparāyikam | astriyāṁ samarānīkaraṇāḥ kalahavigrahau || samprahārābhisampāta kalisaṁsphoṭa saṁyugāḥ | abhyāmarda samāghāta saṁgrāmābhyāgamāhavāḥ || samudāyaḥ striyaḥ saṁyat samity ājisamidyudhaḥ | niyuddhaṁ bāhuyuddhe ’tha tumulaṁ raṇasaṅkule ||
    • AbhRM 453–454: saṅgrāmaḥ samitiḥ samic ca samaraṁ saṁkhyaṁ samīkaṁ raṇaṁ, yuddhaṁ yut pradhanaṁ mr̥dhaṁ samudayaḥ saṁyat kaliḥ saṁyugam | dvandvāyodhanasamprahārakalahākrandāhavābhyāgamāḥ, saṁsphoṭapravidāraṇapraharaṇānīkājayaḥ saṅgaraḥ || samparāyaḥ samāghātaḥ praghātaśca samāhvayaḥ | janyaṁ syād abhisampātaḥ sammardo vigrahas tathā ||
    • AbhCM 796cd–799ab: saṁgrāmāhavasaṁprahārasamarā janyaṁ yudāyodhanaṁ, saṁsphoṭaḥ kalaho mr̥dhaṁ praharaṇaṁ saṁyadraṇo vigrahaḥ || dvandvaṁ samāghātasamāhvayābhisaṁpātasaṁmardasamitpraghātāḥ | āskandanājipradhanāny anīkam abhyāgamaś ca pravidāraṇaṁ ca || samudāyaḥ samudayo rāṭiḥ samitisaṁgarau | abhyāmardaḥ saṁparāyaḥ samīkaṁ sāṁparāyikam || ākrandaḥ saṁyugaś cātha niyuddhaṁ tadbhujodbhavam |


    74

    Synonyms of Garment I

    1

    vastra, paṭa, cīvara, vasana, śāṭa, cela, ambara, potra, racana, cola, mbara, aṅśu, aṅśuka, kañcuka, kambala, ṅa dodot ika, 16.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.109cd–110: pādāṅgadaṁ tulākoṭir mañjīro nūpuro ’striyām || haṁsakaḥ pādakaṭakaḥ kiṅkiṇī kṣudraghaṇṭikā | tvakphalakr̥miromāṇi vastrayonirdaśa triṣu ||
    • AbhRM 561: siñjinī pādakaṭakastulākoṭistu nūpuram | mañjīraṁ haṁsakaṁ strīṇāṁ caraṇābharaṇaṁ smr̥tam ||
    • AbhCM 665cd–666: nūpuraṁ tu tulākoṭiḥ pādataḥ kaṭakāṅgade || mañjīraṁ haṁsakaṁ śiñjiny aṁśukaṁ vastram ambaram | sicayo vasanaṁ cīrācchādau sik celavāsasī ||


    75

    Synonyms of Gold

    1

    śātakumbha, suvarṇa, kāñcana, hema, rukma, candraka, hāṭaka, kācigha, jātarūpa, kr̥śana, hiraṇya, kanaka, vidruma, ṅa həmas ika, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.94–95: svarṇaṁ suvarṇaṁ kanakaṁ hiraṇyaṁ hemakāṭakam | tapanīyaṁ śātakumbhaṁ gāṅgeyaṁ bharma karburam || cāmīkaraṁ jātarūpaṁ mahārajatakāñcane | rukmaṁ kārtasvaraṁ jāmbūnadam aṣṭāpado ’striyām ||
    • AbhRM 173–174: hema svarṇaṁ jātarūpaṁ suvarṇaṁ, bharmaṁ rukmaṁ hāṭakaṁ śātakumbham | gāṅgeyaṁ syād gairikaṁ bhūri candraṁ, rāḥ kalyāṇaṁ niṣkam aṣṭāpadaṁ ca || jāmbūnadaṁ hiraṇyaṁ kanakamahārajatakāñcanāni syuḥ |kārtasvaracāmīkarakarburatapanīyanāmāni ||
    • AbhCM 1043–1045ab: syād rūpyaṁ kaladhautatārarajataśvetāni durvarṇakaṁ, kharjūraṁ ca himāṁśuhaṁsakumudābhikhyaṁ suvarṇaṁ punaḥ | svarṇaṁ hemahiraṇyahāṭakavasūny aṣṭāpadaṁ kāñcanaṁ, kalyāṇaṁ kanakaṁ mahārajanaraigāṅgeyarukmāṇy api || kaladhautalohottamavahnibījāny api gāruḍaṁ gairikajātarūpe | tapanīyacāmīkaracandrabharmārjunaniṣkakārtasvarakarburāṇi || jāmbūnadaṁ śātakumbhaṁ rajataṁ bhūri bhūttamam |


    76

    Synonyms of Wealth

    1

    riktha, vayo, hiraṇya, rāyah, vandhu, yaśa, vasu, draviṇa, dhana, ṭaka, udaya, gr̥haja, ṅa dr̥vya ika, 13.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.90: dravyaṁ vittaṁ svāpateyaṁ riktham r̥kthaṁ dhanaṁ vasu | hiraṇyaṁ draviṇaṁ dyumnam arthar aivibhavā api ||
    • Vaij 3.8.73–75ab: viṭapo ’rthas svāpateyaṁ rikthaṁ pr̥kthaṁ dhanaṁ vasu | vittaṁ ca draviṇaṁ dyumnaṁ hemarūpyātmakaṁ tu tat || akupyaṁ kupyam anyat syād rūpyaṁ tad dvayam āhatam | kośamastrī hiraṇyaṁ ca hemarūpyaṁ kr̥tākr̥tam || oṣadhyo jātimātre syur ajātau sarvam auṣadham |
    • AbhRM 80: dyumnaṁ dravyaṁ draviṇaṁ rāḥ sāraṁ svāpateyam arthaḥ svam | r̥kthaṁ pr̥kthaṁ vittaṁ dhanaṁ hiraṇyaṁ ca vasu vibhavaḥ ||
    • AbhCM 191cd–192: vittaṁ rikthaṁ svāpateyaṁ rāḥ sāraṁ vibhavo vasu || dyumnaṁ dravyaṁ pr̥ktham r̥kthaṁ svam r̥ṇaṁ draviṇaṁ dhanam | hiraṇyārthau nidhānaṁ tu kunābhiḥ śevadhir nidhiḥ ||


    77

    Synonyms of Body

    1

    āśraya, saṅdehya, tanu, kāya, deha, vigraha, mūrti, gātra, bapuh, pratighna, mandira, śarīra, vaśana, tanūja, prāṇaja, ṅa avak ika, 16.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    78

    Synonyms of Eyes I

    1

    panon, dr̥k, īkṣaṇa, īkṣita, akṣa, akṣi,J2:31v locana, dr̥ṣṭi, jñānāsana, darśana, netra, cakṣuh, ālocana, ṅa mata ika, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.93: locanaṁ nayanaṁ netram īkṣaṇaṁ cakṣurakṣiṇī | dr̥gdr̥ṣṭī cāsru netrāmbu rodanaṁ cāsram aśru ca ||
    • Vaij 4.4.94: īkṣaṇaṁ nayanaṁ cakṣur akṣi locanam aṁbakam | dr̥ṣṭir dr̥k cātha na pumāṁs tārakākṣṇaḥ kanīnikā ||
    • AbhRM 519: dr̥gdr̥ṣṭinetralocanacakṣurnayanāmbakekṣaṇākṣīṇi |
    • AbhCM 575: cakṣur akṣīkṣaṇaṁ netraṁ nayanaṁ dr̥ṣṭir ambakam | locanaṁ darśanaṁ dr̥k ca tattārā tu kanīnikāḥ ||


    79

    Various Types of Ornament I

    1

    crəmin, darpaṇa, pavajikan, māyāda, āvirmukha, manojava, ṅa pahyas ika, 7.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.140: darpaṇe mukurādarśau vyajanaṁ tālavr̥ntakam ||
    • AbhRM 555ab: kajjalamañjanamabhihitamādarśo darpaṇo mukuraḥ ||
    • AbhCM 684ab: pratigrāhe mukurātmadarśādarśās tu darpaṇe |


    80

    Synonyms of Hand I

    1

    bhuja, hasta, kara, bāhu, āyati, svavāhana, grahakṣa, śarastha, sukara, svākāra, ṅa taṅan ika, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.89ab: bhujabāhū praveṣṭo doḥ syāt kaphoṇis tu kūrparaḥ |
    • AK 2.6.85cd–86ab: prakoṣṭhe vistr̥takare hasto muṣṭyā tu baddhayā || sa ratniḥ syād aratnis tu niṣkaniṣṭhena muṣṭinā |
    • AbhRM 511ab: aṁhriḥ pādaś caraṇaḥ pāṇiḥ śayapañcaśākhakarahastāḥ |
    • AbhRM 522ab: doḥ praveṣṭo bhujo bāhur bhujā ca smaryate budhaiḥ ||
    • AbhCM 589: bhujo bāhuḥ praveṣṭo dorvāhātha bhujakoṭaraḥ | dormūlaṁ khaṇḍikaḥ kakṣā pārśvaṁ syād etayor adhaḥ ||
    • AbhCM 591: pragaṇḍaḥ kūrparāṁsāntaḥ pañcaśākhaḥ śayaḥ śamaḥ | hastaḥ pāṇiḥ karasyādau maṇibandho maṇiś ca saḥ


    81

    Various Types of Speech

    1

    J1:37rarañjanī, dhiṣaṇā, svana, dhvana, ghora, mantra, vācika, niracit, sāma, kathā, carita, avistara, varah, dhvani, nāda, vakta, śabda, vacana, aghala, vatra, svara, bhāṣita, sabhyanāda, liṅ, vuvus, goṣṭhī, siṅhanāda, ṅa ujar ika, 28.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    82

    Various Types of Percussion Instrument

    1

    mr̥daṅga, bheri, kāhala, kohala, munda, boñji, roñji, kasoṅga, paṇava, murava, bhāṇḍa, muddhama, pavaha, mahāsāra, śaṅkha, ṅa tabəh-tabəhan ika, 16.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    83

    Various Types of Musical Instrument and Melody (?)

    1

    saragi, paḍahi, pajahi, paḍahi, mahāsāra, asāra, murava, saptasvara, adaka, ujaka, sujīvana, garantuṅ, ṅa gəṇḍiṅ, ika, 13.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    84

    Synonyms of Wise

    1

    vihikan, vipra, buddha, vedya, praveśya, vibuddha, vidagdha, vipratva, manu, prājñā, medhā, śemuṣī, samasta, ṅa vruh ika, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.5.1–2ab: buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ | prekṣopalabdhiścitsaṁvitpratipatjñapticetanā || dhīr dhāraṇāvatī medhā saṅkalpaḥ karma mānasam |
    • AbhRM 334ab: prekṣā prajñā pratibhā dhīrdhiṣaṇā śemuṣī manīṣā ca |
    • AbhRM 385ab: saralo dakṣiṇo jñeyo vidagdhaś cheka ucyate |
    • AbhCM 308cd–309: matir manīṣā buddhir dhīr dhiṣaṇājñapticetanāḥ || pratibhāpratipatprajñāprekṣācidupalabdhayaḥ | saṁvittiḥ śemuṣī dr̥ṣṭiḥ sā medhā dhāraṇakṣamā ||
    • AbhCM 343cd: cheko vidagdhe prauḍhastu pragalbhaḥ pratibhāmukhaḥ ||


    85

    Various Types of Bad People

    1

    corah, calya, lañjo, crol, duṣkr̥ta, dhūrta, durmukha, piśuna, śaṭha, śokamaya, śokabhr̥t, bhīta,J2:31v bhinna, mūrkha, capala, hatyā, covañcit, pragalbha, mahālasā, ṅa durjana ika, 20.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    86

    Synonyms of Courageous

    1

    sudhīra, valila, dhīra, śūra, vīra, jaya, khaja, sāttvika, sotsāha, śaurya, vikrama, soḍha, śaura, ṅa vāni ika, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.77ab: śūro vīraś ca vikrānto jetā jiṣṇuś ca jitvaraḥ ||
    • AK 2.8.102: draviṇaṁ taraḥ sahobalaśauryāṇi sthāma śuṣmaṁ ca | śaktiḥ parākramaḥ prāṇo vikramas tv atiśaktitā ||
    • Vaij 5.2.16cd: vikramaś śauryakaraṇam atyādhānam atikramaḥ ||
    • AbhRM 354ab: śūro vīraś ca vikrānto bhaṭaś cārabhaṭo bhavet |
    • AbhRM 723: prāṇaḥ sthāma balaṁ dyumnamojaḥ śuṣma taraḥ sahaḥ | pratāpaḥ pauruṣaṁ tejo vikramaḥ syāt parākramaḥ ||
    • AbhCM 365: śūraś cārabhaṭo vīro vikrāntaś cātha kātaraḥ | daridraś cakito bhīto bhīrubhīrukabhīlukāḥ ||
    • AbhCM 739cd: pauruṣaṁ vikramaḥ śauryaṁ śauṭīryaṁ ca parākramaḥ |


    87

    Synonyms of Sound

    1

    svara, svana, ghoṣaṇa, āghoṣaṇā, gopita, vāśita, dhana, dhvani, varah, avistara, vakta, vācika, muni, ṅa śabda ika, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.6.22cd–23ab: śabde ninādaninadadhvanidhvānaravasvanāḥ || svānanirghoṣanirhrādanādanisvānanisvanāḥ |
    • Vaij 2.4.1: śabdo vyomaguṇasvānasvananisvānanisvanāḥ | nirhrādo ravaṇo nādaḥ kṣveḍo dhvāno dhvaniḥ kavaḥ ||
    • AbhRM 138ab: hrādo nādaḥ śabdaḥ svāno dhvānaḥ svaro ravo ghoṣaḥ |
    • AbhCM 1399–1400: śabdo ninādo nirghoṣaḥ svāno dhvānaḥ svaro dhvaniḥ | nihrādo ninado hrādo nisvāno nisvanaḥ svanaḥ || ravo nādaḥ svanirghoṣaḥ saṁvyāṅbhyo rāva āravaḥ | kvaṇanaṁ nikvaṇaḥ kvāṇo nikvāṇaś ca kvaṇo raṇaḥ ||


    88

    Synonyms of Fearful

    1

    klīva, paṇḍu, jaruh, viklava, kātara, mr̥du, taratara, nihsattva, durbala, bhedya, bhīta, takut, arəs, avrin, ṅa vədi-vədi ika, 15.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.39cd: tr̥tīyāprakr̥tiḥ śaṇḍhaḥ klībaḥ paṇḍo napuṁsake || ||
    • AK 3.1.26: syād adhr̥ṣṭe tu śālīno vilakṣo vismayānvite | adhīre kātaras traste bhīrubhīrukabhīlukāḥ ||
    • AbhRM 354cd–356ab: daritaś cakito bhītas trasto bhīruśca kātaraḥ || kṣubhitaḥ śaṅkitaś ceti nātinānārthavācakāḥ |
    • AbhRM 820ab: klīvo vikramahīne ’pi samaye ’pi kaṭaḥ smr̥taḥ |
    • AbhCM 365: śūraś cārabhaṭo vīro vikrāntaś cātha kātaraḥ | daridraś cakito bhīto bhīrubhīrukabhīlukāḥ ||
    • AbhCM 562cd: tr̥tīyāprakr̥tiḥ paṇḍaḥ ṣaṇḍhaḥ klībo napuṁsakam ||


    89

    Synonyms of Messenger or Spy

    1

    kr̥paṇa, pretya, cāraka, durgata, dhanahīna, adevayoga, dīna, daridra, pracāra, ṅa dūta ika, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.16cd: syāt sandeśaharo dūto dūtyaṁ tad bhāvakarmaṇī ||
    • AK 3.1.48–49ab: kadarye kr̥paṇakṣudrakimpacānamitampacāḥ || niḥsvas tu durvidho dīno daridro durgato ’pi saḥ |
    • AK 3.4.8cd: kiñcid īṣan manāg alpe pretyāmutra bhavāntare ||
    • Vaij 3.7.29cd: vārtikas sandeśaharo dūtas sāṁdeśiko rabhūḥ ||
    • Vaij 5.4.59: kadarye kr̥paṇakṣudrakiṁpacānamitaṁpacāḥ | āśayaś cāpyadātā ca daridre syād akiṁcanaḥ ||
    • AbhRM 348ab: kṣudradaridrākiñcanadurvidhaduḥsthāś ca durgatāḥ proktāḥ |
    • AbhRM 877ab: kitiha syāt sampradāye pretyāmutra bhavāntare |
    • AbhCM 358: daridro durvidho duḥstho durgato niḥsvakīkaṭau | akiṁcano ’dhipastvīśo netā parivr̥ḍho ’dhibhūḥ ||
    • AbhCM 734cd: sattriṇi syād gr̥hapatir dūtaḥ saṁdeśahārakaḥ ||
    • AbhCM 1528ab: bhavatvas tu ca kiṁ tulyāḥ pretyāmutra bhavāntare |


    90

    Synonyms of Life

    1

    aśubha, ātmā, manah, citta, āyuh, prāṇa, jīvita, sūmāṅśa, uccala,mānasa, ṅa urip ika, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.4.29ab: kṣetrajña ātmā puruṣaḥ pradhānaṁ prakr̥tiḥ striyām |
    • AK 1.4.31cd: cittaṁ tu ceto hr̥dayaṁ svāntaṁ hr̥n mānasaṁ manaḥ ||
    • AK 2.8.119cd–120ab: pūṁsi bhūmny asavaḥ prāṇāś caivaṁ jīvo ’sudhāraṇam || āyur jīvitakālo nā jīvatur jīvanauṣadham |
    • Vaij 3.6.172cd: uccalaṁ mānasaṁ cetaś cittam uccalitaṁ manaḥ ||
    • Vaij 3.7.220cd–221ab: jīvo jīvanaṁ kīnādūrdhvaṁ triṣu jīvas tu jīvitam || āyur jīvitakāle klī jīvātur jīvitāgadaḥ |
    • AbhRM 134ab: asavo jīvitaṁ prāṇā jīvo jīvā ca kathyate |
    • AbhRM 534ab: cetaś cittaṁ manaḥ svāntaṁ hr̥dayaṁ mānasaṁ samam |
    • AbhCM 1367cd: jīve ’sujīvitaprāṇā jīvātur jīvanauṣadham ||
    • AbhCM 1369: āyur jīvitakālo ’ntaḥkaraṇaṁ mānasaṁ manaḥ | hr̥cceto hr̥dayaṁ cittaṁ svāntaṁ gūḍhapathoccale ||


    91

    Synonyms of Corpse

    1

    gataprāṇa, pramr̥ta, preta, lagata, byasu, visañjña, svargata, gatāyuh, prāṇotkrānti, śava, kuṇapa, kalevara, ṅa vaṅkay ika, 13.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.70cd–71ab: gātraṁ vapuḥ saṁhananaṁ śarīraṁ varṣma vigrahaḥ || kāyo dehaḥ klībapuṁsoḥ striyāṁ mūrtis tanus tanūḥ |
    • AK 2.8.117–118: parāsuprāptapañcatvaparetapretasaṁsthitāḥ | mr̥tapramītau triṣvete citā cityā citiḥ striyām || kabandho ’strī kriyāyuktamapamūrdhakalevaram | śmaśānaṁ syāt pitr̥vanaṁ kuṇapaḥ śavamastriyām ||
    • AbhRM 510: tanus tanūḥ saṁhananaṁ śarīraṁ, kalevaraṁ vigrahadehakāyāḥ | aṅgaṁ vapur varṣma puraṁ ca piṇḍaṁ, kṣetraṁ ca gātraṁ ca ghanaśca mūrtiḥ ||
    • AbhRM 629: parāsur upasampannaḥ pramītaḥ saṁsthito mr̥taḥ | pretaḥ paretaś ca tathā kuṇapaḥ śavam ucyate
    • AbhCM 373cd–374: pramīta upasaṁpannaḥ paretapretasaṁsthitāḥ || nāmālekhyayaśaḥ śeṣo vyāpanno ’pagato mr̥taḥ | parāsus tadahe dānaṁ tadartham aurdhvadehikam ||
    • AbhCM 563–565ab: indriyāyatanam aṅgavigrahau kṣetragātratanubhūghanās tanūḥ | mūrtimatkaraṇakāyamūrtayo verasaṁhananadehasaṁcarāḥ || ghano bandhaḥ puraṁ piṇḍo vapuḥ pudgalavarṣmaṇī | kalevaraṁ śarīre ’sminn ajīve kuṇapaṁ śavaḥ || mr̥takaṁ ruṇḍakabandhau tv apaśīrṣe kriyāyuji ||


    92

    Synonyms of Dog II

    1

    kauleya, mr̥gadaṅśa, bhaṣaka, śunaka, śona, kukkura, śr̥ṅgāla, nidrālu, sārameya, śālāmr̥ga, susandhāna, sambandha, ṭaṭra, jajra, rakṣomr̥ga, tyāgī, kauleyaka, mr̥gadaṅśa, bhaṣaka, sārameya, sala, vr̥ka, śvā, grəg, bhaṣaṇa, ṅa asu ika, 22.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.21cd–22:kauleyakaḥ sārameyaḥ kukkuro mr̥gadaṁśakaḥ || śunako bhaṣakaḥ śvā syād alarkas tu sa yogitaḥ | śvā viśvakadrur mr̥gayākuśalaḥ saramā śunī ||
    • AbhRM 281: kauleyakaḥ sārameyo bhaṣaṇaḥ śvā ca kurkuraḥ | śunako mr̥gadaṁśaś ca budhaiḥ śālāvr̥ko mataḥ ||
    • AbhCM 1278cd–1280: soḍhaṁ dūsaṁ marīsaṁ ca kukkuro vakravāladhiḥ || asthibhug bhaṣaṇaḥ sārameyaḥ kauleyakaḥ śunaḥ | śuniḥ śvāno gr̥hamr̥gaḥ kurkuro rātrijāgaraḥ || rasanāliḍrataparāḥ kīlaśāyivraṇāndukāḥ | śālāvr̥ko mr̥gadaṁśaḥ śvālarkas tu sa rogitaḥ ||


    93

    Synonyms of Hound

    1

    mr̥ghayākuśala, śvā, viśvakadru, ṅa asu paburu ika, 4.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.21cd–22:kauleyakaḥ sārameyaḥ kukkuro mr̥gadaṁśakaḥ || śunako bhaṣakaḥ śvā syād alarkas tu sa yogitaḥ | śvā viśvakadrur mr̥gayākuśalaḥ saramā śunī ||
    • AbhRM 281: kauleyakaḥ sārameyo bhaṣaṇaḥ śvā ca kurkuraḥ | śunako mr̥gadaṁśaś ca budhaiḥ śālāvr̥ko mataḥ ||
    • AbhCM 1278cd–1280: soḍhaṁ dūsaṁ marīsaṁ ca kukkuro vakravāladhiḥ || asthibhug bhaṣaṇaḥ sārameyaḥ kauleyakaḥ śunaḥ | śuniḥ śvāno gr̥hamr̥gaḥ kurkuro rātrijāgaraḥ || rasanāliḍrataparāḥ kīlaśāyivraṇāndukāḥ | śālāvr̥ko mr̥gadaṁśaḥ śvālarkas tu sa rogitaḥ ||


    94

    Synonyms of Alcoholic Drink

    Anuṣṭubh

    prasannā madirā kalyā, śuṇḍā kādambarī surā, vāruṇī pariplutā syāt, kaśyamadye napuṁsake. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    prasannā, madirā, kalyā, śuṇḍā, kādambarī, surā, vāruṇī, pariplutā, kaśya, madya, dravina, sindhu, tvak, ṅa sajəṅ ika, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.39cd–41ab:gandhottamāprasannerākādambaryaḥ parisrutā || madirā kaśyamadye cāpy avadaṁśas tu bhakṣaṇam | śuṇḍāpānaṁ madasthānaṁ madhuvārā madhukramāḥ || madhvāsavo mādhavako madhu mādhvīkam advayoḥ |
    • AbhRM 329–330: madhvāsavaḥ śīdhu surā prasannā, parisrutā syān madirā madiṣṭhā | kādambarī svādurasā ca śuṇḍā, gandhottamā mādhavakaś ca hālā || kalyaṁ kaśyaṁ tathā madyaṁ maireyaṁ kāpiśāyanam | mādhvīkam āsavaḥ proktaḥ parisrudvāruṇī madhu ||
    • AbhCM 902–903: madyaṁ madiṣṭhā madirā parisrutā kaśyaṁ parisrun madhu kāpiśāyanam | gandhottamā kalyam irā pariplutā kādambarī svādurasā halipriyā || śuṇḍā hālā hārahūraṁ prasannā vāruṇī surā | mādhvīkaṁ madanā devasr̥ṣṭā kāpiśam abdhijā ||


    95

    Synonyms of Woman

    Anuṣṭubh

    strī yoṣit vanitā yoṣā, lalanā mahilā ’balā, sundarī rāmaṇī rāmā, kāminī vāmalocanā. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    kāntā sīmantinī nārī, bhāminī bhīrur aṅganā, pratīpadarśinī vāmā, pramadā smaryate budhaiḥ. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    strī, yoṣit, vanitā, yoṣa, lalanā, mahilā, avalā, sundarī, ramaṇī, rāmā, kāminī, vāmalocanā, kāntā, sīmantinī, nārī, bhāminī, bhīru, aṅganā, pratīpadarśinī, vāmā, pramadā, ṅa strī ika, 21.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.2–4ab:strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ | pratīpadarśinī vāmā vanitā mahilā tathā || viśeṣās tv aṅganā bhīruḥ kāminī vāmalocanā | pramadā māninī kāntā lalanā ca nitambinī || sundarī ramaṇī rāmā kopanā saiva bhāminī |
    • AbhRM 481–482: rāmā vāmā vāmanetrā purandhrī, nārī bhīrur bhāminī kāminī ca | yoṣā yoṣidvāsitā varṇinī strī, syāt sīmantiny aṅganā sundarī ca || abalā mahilā lalanā pramadā ramaṇī nitambinī vanitā | dayitā pratīpadarśiny uktā kāntā vadhūrvaśā yuvatiḥ ||
    • AbhCM 503cd–505ab: anvayo jananaṁ vaṁśaḥ strī nārī vanitā vadhūḥ || vaśā sīmantinī vāmā varṇinī mahilābalā | yoṣā yoṣid viśeṣās tu kāntā bhīrur nitambinī || pramadā sundarī rāmā ramaṇī lalanāṅganā |


    96

    Synonyms of Lightning

    Anuṣṭubh

    taḍit śampācirabhā ca, vidyut airāvatī calā, saudāmanī śatahradā, cañcalā ca kṣaṇaprabhā. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    taṭit, śampā, acirabhā, vidyut, airāvatī, cala, saudāmanīJ3:31v, airāvatī, śatahradā, cañcalā, kṣaṇaprabhā, ṅa kilat ika, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.3.9:śampāśatahradāhrādinyairāvatyaḥ kṣaṇaprabhā | taḍit saudāmanī vidyuc cañcalā capalā api ||
    • AbhRM 60: śampā capalā kṣaṇikā śatahradā hlādinī taḍidvidyut | saudāminy cirāṁśuḥ prājñair airāvatī ca vijñeyā ||
    • AbhCM 1104cd–1105: taḍid airāvatī vidyuc calā śampāciraprabhā || ākālikī śatahradā cañcalā capalāśaniḥ | saudāmanī kṣaṇikā ca hrādinī jalavālikā ||


    97

    Synonyms of Lion

    1

    mr̥gapati, sakr̥tpraja, dvipāri, kesarī, hari, masaṭā, sāttvika, saṭāṅka, vata, kṣa, mr̥gāri, mr̥garāja, haryakṣa, ṅa siṅha ika, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.1abcd:siṁho mr̥gendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ | kaṇṭhīravo mr̥gāripur mr̥gadr̥ṣṭir mr̥gāśanaḥ |
    • AbhRM 214: tulyārthāḥ kathitā harir mr̥gapatiḥ pañcānanaḥ kesarī | haryakṣo nakharāyudho mr̥garipuḥ siṁhaś ca kaṇṭhīravaḥ ||
    • AbhCM 1283cd–1285ab: araṇyaje ’smin gavalaḥ siṁhaḥ kaṇṭhīravo hariḥ || haryakṣaḥ kesarībhāriḥ pañcāsyo nakharāyudhaḥ | mahānādaḥ pañcaśikhaḥ pārīndraḥ patyarī mr̥gāt || śvetapiṅgo ’py atha vyāghro dvīpī śārdūlacitrakau |


    98

    Synonyms of Tiger

    1

    vyāghra, moṅ, mr̥gārāti, harimoṅ, hari, mr̥gāda, pr̥dāku, priyabhāvī, citraya, mr̥garāṭ, śārdūla, saṅkula, mr̥tyuda, dvīpī, tarakṣu, mr̥ghadhīpa, ṅa macan ika, 17.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.1efgh:puṇḍarīkaḥ pañcanakhacitrakāyamr̥gadviṣaḥ | śārdūladvīpinau vyāghre tarakṣustu mr̥gādanaḥ ||
    • AbhRM 226: vyāghro dvīpī puṇḍarīkas tarakṣuḥ | śārdūlaḥ syāc citrakāyo mr̥gāriḥ ||
    • AbhCM 1285: śvetapiṅgo ’py atha vyāghro dvīpī śārdūlacitrakau | citrakāyaḥ puṇḍarīkas tarakṣus tu mr̥gādanaḥ ||


    99

    Synonyms of Deer I

    1

    mr̥ga, eṇaka,J2:32v bhīru, hariṇa, sthalaga, vr̥ddha, śr̥ṅga, svakṣa, cara, cari, kr̥ṣṇālu, aruṇa, traka, ṅa kidaṅ ika, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.3.23cd:cātake hariṇe puṁsi sāraṅgaḥ śabale triṣu ||
    • AbhRM 230ab: eṇaḥ kuraṅgo hariṇo mr̥gaḥ syāt, sāraṅga r̥ṣyaḥ pr̥ṣato ruruś ca ||
    • AbhCM 1293: mr̥gaḥ kuraṅgaḥ sāraṅgo vātāyuhariṇāv api ||


    100

    Synonyms of Bear

    1

    bhalla, bhāluka, r̥kṣa, ṅa barvaṅ ika, 4.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.4ab:r̥kṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau |
    • AbhRM 228ab: r̥kṣācchabhallabhāllūkabhallūkāś ca samāḥ smr̥tāḥ |
    • AbhCM 1289ab: bhāllūkabhālūkarkṣācchabhallabhallūkabhallukāḥ |


    101

    Synonyms of Frog I

    1

    maṇḍūka, payoda, hari, bheka, sujihva, alimaka, nandana, gr̥hajihva, tāduri, mudira, dardura, vyaṅga, mandiya, ṅa viyuṅ ika, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.4ab:r̥kṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau |
    • AbhRM 662: r̥kṣācchabhallabhāllūkabhallūkāś ca samāḥ smr̥tāḥ |
    • AbhCM 1354: maṇḍūke hariśālūraplavabhekaplavaṁgamāḥ | varṣābhūḥ plavagaḥ śālurajihvavyaṅgadardurāḥ ||


    102

    Synonyms of Fish

    1

    maccha, mīna, manojña, ojaścetana, mūka, śithira, puṣya, bāhujihva, kāśyapa, matsya, ambucārī, ṅa ivak ika, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.17:pr̥thuromā jhaṣo matsyo mīno vaisāriṇo ’ṇḍajaḥ | visāraḥ śakulī cātha gaḍakaḥ śakulārbhakaḥ ||
    • AbhRM 657: vaisāriṇo visāraḥ pr̥thuromā jalacaro jhaṣo matsyaḥ | timiranimiṣaś ca mīnaḥ śakalī śalkī ca vijñeyaḥ ||
    • AbhCM 1343cd–:1344 matsyo mīnaḥ pr̥thuromā jhaṣo vaisāriṇo ’ṇḍajaḥ || saṁghacārī sthirajihva ātmāśī svakulakṣayaḥ | visāraḥ śakalī śalkī śaṁbaro’nimiṣastimiḥ ||


    103

    Synonyms of Tortoise I

    1

    kūrma, pr̥ṣṭi, stūpapr̥ṣṭha, sugupta, kaśyapa, kacchapa, gāḍhātīta, gāḍhapa, gompor, bulus, ṅa pas ika, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.21ab:syāt kulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau |
    • Vaij 4.1.50–51ab: kūrmaḥ kacchapa ohāraḥ paṁcagūḍhaś caturgatiḥ | guhāśayas stūpapr̥ṣṭhaḥ kaśyapo jīvatho bhr̥thaḥ || dulī druṇī ca tatkāntā makaro matsyarāḍjhaṣaḥ |
    • AbhRM 656cd: kacchapaḥ kamaṭhaḥ kūrmas tad bhāryā ca ḍulī smr̥tā ||
    • AbhCM 1353: kacchapaḥ kamaṭhaḥ kūrmaḥ kroḍapādaś caturgatiḥ | pañcāṅgaguptadauleyau jīvathaḥ kacchapī dulī ||


    104

    Synonyms of Goose I

    1

    varaṭā, pathika, jalapāt, kalasvana, nadījña, aṇḍaja, śreṣṭhatama, śvetaromā, śakava, bañak, ṅa haṅsa ika, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.23cd:haṁsāstu śvetagarutaś cakrāṅgā mānasaukasaḥ ||
    • AbhRM 251: haṁsāḥ śvetacchadāḥ proktāścakrāṅgā mānasaukasaḥ | vāralā haṁsakāntā syād varalā varaṭā tathā ||
    • AbhCM 1327cd: vāralā varalā haṁsī vāraṭā varaṭā ca sā ||
    • AbhCM 1353cd: haṁsāś cakrāṅgavakrāṅgamānasaukaḥ sitacchadāḥ ||


    105

    Synonyms of Rice

    1

    nasi, alba, anna, vedhana, takakr̥, puṭa, śrī, śītya, pitu, argha, ananna, prāśita, antanamah, ṅa səkul ika, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.48cd:bhissā strī bhaktam andho ’nnam odano ’strī sadīdiviḥ ||
    • AbhRM 319ab: andhaḥ kūraṁ bhaktaṁ didīvir annaṁ tathaudano bhissā |
    • AbhCM 395: bhaktam annaṁ kūramandho bhitsā dīdivirodanaḥ | aśanaṁ jīvanakaṁ ca yājo vājaḥ prasādanam ||


    106

    Synonyms of Power

    1

    bala, ojah, dakṣa, sūkṣma, balavān, dhanāyu, dhana, khaja, virañca, vīḍvaṅga, J3:324 balī, daṇḍanīti, dhairya, suśrama, vidagdha, dagdha, ṅa śakti ika, 17.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.102:draviṇaṁ taraḥ sahobalaśauryāṇi sthāma śuṣmaṁ ca | śaktiḥ parākramaḥ prāṇo vikramas tv atiśaktitā ||
    • AbhRM 723: prāṇaḥ sthāma balaṁ dyumnam ojaḥ śuṣma taraḥ sahaḥ | pratāpaḥ pauruṣaṁ tejo vikramaḥ syāt parākramaḥ ||
    • AbhCM 796ab: prāṇaḥ sthāma taraḥ parākramabaladyumnāni śauryaujasī, śuṣmaṁ śuṣma ca śaktirūrjasahasī yuddhaṁ tu saṁkhyaṁ kaliḥ ||


    107

    Synonyms of Mango Tree I

    1

    mr̥ṣālaka, taṅkil, suṅsaṅ, sahakāra, cūta, madhudūta, ṅa poh ika, 7.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.33cd:āmraś cūto rasālo’sau sahakāro ’tisaurabhaḥ ||
    • AbhRM 192cd: kaṅkeliraśokaḥ syādāmraścūtaśca sahakāraḥ ||
    • AbhCM 1133cd: āmraś cūtaḥ sahakāraḥ saptaparṇas tv ayukchadaḥ ||


    108

    Synonyms of Bael Tree

    1

    mālūra, śrīphala, śrīmalā, bilva, mahos, ṅa maja ika, 6.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.32ab:bilve śāṇḍilyaśailūṣau mālūraśrīphalāv api |
    • AbhRM 194ab: karavīro hayamāro mālūraḥ śrīphalo bhaved vilvaḥ |
    • AbhCM 1135cd: mālūraḥ śrīphalo bilvaḥ kiṁkirātaḥ kuraṇṭakaḥ ||


    109

    Synonyms of Coral Tree

    1

    tirodhā, tamyaṅ, ṅa ḍaḍap.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    110

    Synonyms of Elephant Yam

    1

    kaṇḍa, sūraṇa, ṅa suvəg.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    111

    Synonyms of Burnut

    1

    śvadaṅṣṭrā, nānādāna, pabharga, vakarika, ṅa dadaṅan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.98cd:palaṅkaṣā tv ikṣugandhā śvadaṁṣṭrā svādukaṇṭakaḥ ||
    • AbhRM 201cd: gokṣuraḥ sthalaśr̥ṅgāṭaḥ śvadaṁṣṭrā syāt trikaṇṭakaḥ ||
    • AbhCM 1156: mr̥dvīkā hārahūrā ca gokṣurastu trikaṇṭakaḥ | śvadaṁṣṭrā sthalaśr̥ṅgāṭo girikarṇyaparājitā ||


    112

    Synonyms of Gold Tree

    1

    kucar, ṅa kayu mas.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    113

    Synonyms of Wood Fowl I

    1

    cakrī, cantri, cakora, ṅa ayam alas.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • Vaij 2.3.35cd:cakoras tu calaccañcur utpibaś candrikāpriyaḥ ||
    • AbhRM 254: jīvañjīvakapiñjalacakorahārītavañjulakapotāḥ | kāraṇḍavakādambakrakarādyāḥ pakṣijātayo jñeyāḥ ||
    • AbhCM 1339cd: jyotsnāpriye calacañcucakoraviṣasūcakāḥ ||


    114

    Synonyms of Amaranth Plant

    1

    taṇḍulīya, ālpamāriṣa, ṅa baJ1:39ryəm.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.136ab:śākākhyaṁ patrapuṣpādi taṇḍulīyo ’lpamāriṣaḥ |
    • Vaij 3.3.150cd:māriṣe jīvaśākassyādatrālpe taṇḍulīyakaḥ ||


    115

    Synonyms of Sugarcane

    1

    rasāla, ikṣu, ṅa təbu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.163cd:rasāla ikṣus tad bhedāḥ puṇḍrakāntārakādayaḥ ||
    • AbhCM 1194ab:valvajā ulapo’thekṣuḥ syād rasālo ’sipattrakaḥ |


    116

    Synonyms of Ricegrass

    1

    koradūṣa, kodra, kodrava, karavīra, ṅa parya-parya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.16cd:hareṇureṇukau cāsmin koradūṣas tu kodravaḥ ||
    • AbhCM 1177cd:pītā mādhavyathoddālaḥ kodravaḥ koradūṣakaḥ ||


    117

    Synonyms of Ear Ornament

    1

    avataṅsa, tapak aji, tapaṅ gaji, sakaṇḍa, śekhara, uttaṅsa, śukaṅvaṅ, śaya, ṅa sumpiṅ 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.3.228cd:puṁsyuttaṁsāvataṁsau dvau karṇapūre ’pi śekhare ||
    • AbhRM 554ab:āpīḍaḥ śekharottaṁsāvataṁsāḥ śirasi srajaḥ |
    • AbhCM 654ab:āpīḍaśekharottaṁsā ’vataṁsāḥ śirasaḥ sraji |


    118

    Various Types of Ornament II

    1

    drəmintari, māyācārī, crəmin, pavajikan, ṅa pahyas, 5.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    119

    Synonyms of Splendor

    1

    jvāla, indracāpa, indradhanu, ruk, sənə̄, bhāsana, ṅa teja, 7.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.57ab:vahner dvayor jvālakīlāvarcirhetiḥ śikhā striyām |
    • Vaij 1.2.29ab:śikhā jihvārcirapumān kīlā jvālā ca nr̥striyoḥ |
    • AbhRM 65:arciḥ kīlā jvālā varcas tejas tv iṣas tathā jyotiḥ | hetidyutidīptirucaḥ śikhāprabhāraśmayaḥ samānārthāḥ
    • AbhCM 1102cd:hetiḥ kīlā śikhā jvālārcirulakkā mahaty api ||


    120

    Synonyms of Bullet Wood

    1

    priyaka, vəsah, bola, ṅa tañjuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.56ab:viṣvaksenā gandhaphalī kārambhā priyakaś ca sā |
    • Vaij 3.2.15ab:bolo golaś śaśaḥ piṇḍaḥ prāṇo gandharaso rasaḥ |
    • AbhCM 1063ab:bolo gandharasaḥ prāṇaḥ piṇḍo goparasaḥ śaśaḥ |
    • AbhCM 1144ab:śeluḥ śleṣmātakaḥ pītasālas tu priyako ’sanaḥ |


    121

    Synonyms of Jasmine I

    1

    asana, mālatī, mālikā, sumpaṅ, avataṅsa, tarəṅga, ṅa mənur, 7.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.72cd:sumanā mālatī jātiḥ saptalā navamālikā ||
    • AbhRM 199ab:vr̥kṣotpalaḥ karṇikāraḥ pītasālo ’sanaḥ smr̥taḥ |
    • AbhRM 205cd:mālatī kathyate jātir māgadhī yūthikā tathā |
    • AbhCM 1144ab:śeluḥ śleṣmātakaḥ pītasālas tu priyako ’sanaḥ |
    • AbhCM 1147cd:vāsantī cauḍrapuṣpaṁ tu japā jātis tu mālatī ||


    122

    Synonyms of Kumāra II

    1

    krauñcāti, yovana, śarajanmā, ṣaṇmukha, śaktipāṇi, tārakajita, ṣaḍānana, saptarena, svāhāputra, ṣaḍrena, umātmaja, varādhipa, mayūravāhana, asuraripu, tārakajit, tārakāsurajit, ṅa saṅ kumāra ika, 17.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.39–40abcd: kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ | pārvatīnandanaḥ skandaḥ senānīr agnibhūr guhaḥ || bāhuleyas tārakajidviśākhaḥ śikhivāhanaḥ | ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ |
    • AbhRM 19–20: gaurīputraḥ ṣaṇmukhaḥ śaktipāṇiḥ, krauñcārātiḥ kārttikeyo viśākhaḥ | skandaḥ svāmī tārakāriḥ kumāraḥ, senānīḥ syādagnibhūrbāhuleyaḥ || gāṅgeyo brahmacārī ca guho varhiṇavāhanaḥ | mahāseno mahātejāḥ śarajanmā ca kathyate ||
    • AbhCM 208–209: skandaḥ svāmī mahāsenaḥ senānīḥ śikhivāhanaḥ | ṣāṇmāturo brahmacārī gaṅgomākr̥ttikāsutaḥ || dvādaśākṣo mahātejāḥ kumāraḥ ṣaṇmukho guhaḥ | viśākhaḥ śaktibhr̥t krauñcatārakāriḥ śarāgnibhūḥ ||


    123

    Synonyms of Calf

    1

    anaḍvān, saurabheya, ukṣā, vr̥ṣala, gokarṇa,J2:33v bhadra, go, balīvarda, ṅa vuruk, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.59cd–60ab:ukṣā bhadro balīvarda r̥ṣabho vr̥ṣabho vr̥ṣaḥ || anaḍvān saurabheyo gaur ukṣṇāṁ saṁhatir aukṣakam |
    • AbhRM 263: ukṣān aḍvān valīvardaḥ kakudmān vr̥ṣabho vr̥ṣaḥ | r̥ṣabhaḥ saurabheyo gaur vāḍaveyo ’tha śākvaraḥ ||
    • AbhCM 1256cd–1257: cakrīvāñśaṅkukarṇo ’tha r̥ṣabho vr̥ṣabho vr̥ṣaḥ || vāḍaveyaḥ saurabhaiyo bhadraḥ śakvaraśākvarau | ukṣān aḍvān kakudmān gaur balīvardaś ca śāṁkaraḥ |


    124

    Synonyms of Ape

    1

    markaṭa, vanaukasa, ṅa raray alas, 3.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.3:kapiplavaṅgaplavagaśākhāmr̥gavalīmukhāḥ | markaṭo vānaraḥ kīśo vanaukā atha bhalluke ||
    • AbhRM 231: balīmukho markaṭako vanaukāḥ, plavaṅgamaḥ syāt plavagaḥ plavaṅgaḥ | hariḥ kapiḥ kīśa ime ca śabdāḥ, śākhāmr̥go vānara ity abhinnāḥ ||
    • AbhCM 1291cd–1292: araṇyaśvā markaṭas tu kapiḥ kīśaḥ plavaṁgamaḥ || plavaṁgaḥ plavagaḥ śākhāmr̥go harir balīmukhaḥ | vanaukā vānaro’ thāsau golāṅgūlo ’sitānanaḥ ||


    125

    Synonyms of Mist

    1

    dhūmayoni, taḍitvān, ambhodhara, ambuvāha, vārida, ambhoda, nīrada, payodhara, ṅa avun-avun, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.3.6cd–7ab: abhraṁ megho vārivāhaḥ stanayitnur balāhakaḥ || dhārādharo jaladharas taḍitvān vārido ’mbubhr̥t | ghanajīmūtamudirajalamugdhūmayonayaḥ ||
    • AbhRM 58: abhramabdo ghano meghaḥ stanayitnuḥ payodharaḥ | dhārādharo dhūmayonir jīmūtaś ca balāhakaḥ ||
    • AbhCM 164: nabhrāṭ taḍitvān mudiro ghanāghano ’bhraṁ dhūmayonis tanayitnumeghāḥ | jīmūtaparjanyabalāhakā ghano dhārādharo vāhadamugdharā jalāt ||


    126

    Various Types of Wind

    1

    alivavar, seṇḍuṅ, avan vvai, alisyus, baraJ1:39vt, prahāra, aṅin, pavana, samīraṇa, māruta, bāyu, sadāgati, ṅa aṅin iṅ rat ika, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.61cd–63ab: śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ || pr̥ṣadaśvo gandhavaho gandhavāhānilāśugāḥ | samīramārutamarujjagatprāṇasamīraṇāḥ || nabhasvadvātapavanapavamānaprabhañjanāḥ |
    • AbhRM 75–76: pavanaḥ śvasano vāyur marud anilo māruto jagatprāṇaḥ | pr̥ṣadaśvaḥ pavamānaḥ prabhañjanaḥ sparśano vātaḥ || nabhasvān mātariśvā ca samīraśca samīraṇaḥ | sadāgatir gandhavaho hariḥ prokto mahābalaḥ ||
    • AbhCM 1106–1107: vāyuḥ samīrasamirau pavanāśugau nabhaḥśvāso nabhasvadanilaśvasanāḥ samīraṇaḥ | vāto ’hikāntapavamānamarutprakampanāḥ kampāṅkanityagatigandhavahaprabhañjanāḥ || mātariśvā jagatprāṇaḥ pr̥ṣadaśvo mahābalaḥ | mārutaḥ sparśano daityadevo jhañjhā sa vr̥ṣṭiyuk ||


    127

    Synonyms of Garuḍa

    1

    suparṇa, tārkṣya, vainateya, khageśvara, khagādhipa, kr̥ṣṇapakṣī, garuḍa, ṅa saṅ vinatātmaja ika, 8.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.29: garutmān garuḍas tārkṣyo vainateyaḥ khageśvaraḥ | nāgāntako viṣṇurathaḥ suparṇaḥ pannagāśanaḥ ||
    • AbhRM 50: vihaṅgarājo garuḍo garutmān tārkṣyaḥ suparṇītanayaḥ suparṇaḥ | syād vainateyaḥ pavanāśanāśaḥ surendrajit kaśyapanandanaś ca ||
    • NM 129: suparṇo garuḍas tārkṣyo garutmān śakunīśvaraḥ | indrajin mantrapūtātmā vainateyo viṣakṣayaḥ ||
    • ŚĀN 97: tārkṣyaḥ suparṇo garuḍo vainateyo ’ruṇānujaḥ | garutmān pakṣirājaś ca sarpāriḥ kaśyapātmajaḥ ||


    128

    Synonyms of Peacock II

    1

    kekī, kalāpī, barhī, śikhī, ṅa mərak.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.30–31: mayūro barhiṇo barhī nīlakaṇṭho bhujaṅgabhuk | śikhāvalaḥ śikhī kekī meghanādānulāsy api || kekā vāṇī mayūrasya samau candrakamecakau | śikhā cūḍā śikhaṇḍas tu picchabarhe napuṁsake ||
    • AbhRM 241: kekī śikhī śikhaṇḍī pracalākī varhiṇaḥ kalāpī ca | sarpāśano mayūraḥ śikhāvalaḥ śyāmakaṇṭhaś ca ||
    • AbhCM 1319–1320ab: peśīkośo ’ṇḍe kulāyo nīḍe kekī tu sarpabhuk | mayūrabarhiṇau nīlakaṇṭho meghasuhr̥cchikhī || śuklāpāṅgo ’sya vākkekā picchaṁ barhaṁ śikhaṇḍakaḥ |
    • KDK p. 329.106cd: śikhaṇḍī ca śikhaṇḍo nā netraṁ ṣaṇ candrikā striyām ||


    129

    Synonyms of Wood Fowl II

    1

    tāmracūḍa, kukkuṭa, caraṇāyudha, ṅa ayam alas.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.17cd:kr̥kavākus tāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ ||
    • AbhRM 247ab: kr̥kavākus tāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ |
    • AbhCM 1324cd–1325ab: divāndho ’tha niśāvedī kukkuṭaś caraṇāyudhaḥ || kr̥kavākus tāmracūḍo vivr̥tākṣaḥ śikhaṇḍikaḥ ||


    130

    Synonyms of Cuckoo

    1

    baṅ mata, pika, paratāh, parapuṣṭa, parabhr̥ta, ṅa kuvvaṅ-kuvvaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.19cd–20ab:vanapriyaḥ parabhr̥taḥ kokilaḥ pika ity api || kāke tu karaṭāriṣṭabalipuṣṭasakr̥tprajāḥ |
    • AbhRM 243ab: anyabhr̥taḥ parapuṣṭaḥ kalakaṇṭhaḥ kokilaḥ pikaḥ proktaḥ |
    • AbhCM 1321: vanapriyaḥ parabhr̥tas tāmrākṣaḥ kokilaḥ pikaḥ | kalakaṇṭhaḥ kākapuṣṭaḥ kāko ’riṣṭaḥ sakr̥tprajaḥ ||


    131

    Synonyms of Crow II

    1

    balibhuk, karaṭa, balipuṣṭa, vāyasa, nīlapakṣī, ṅa gagak, 6.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.20: kāke tu karaṭāriṣṭabalipuṣṭasakr̥tprajāḥ | dhvāṅkṣātmaghoṣaparabhr̥dbalibhugvāyasā api ||
    • AbhRM 245: ariṣṭaḥ karaṭaḥ kāko balipuṣṭaḥ sakr̥tprajaḥ | ekadr̥g balibhuk dhvāṅkṣaś cirañjīvī ca vāyasaḥ ||
    • AbhCM 1322: ātmaghoṣaś cirajīvī ghūkāriḥ karaṭo dvikaḥ | ekadr̥g balibhug dhvāṅkṣo maukulir vāyaso ’nyabhr̥t ||


    132

    Synonyms of Upper Garment

    1

    takuraṅ, prāvāra, uttarāsaṅga, ṅa dodot paṅadva.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.117cd: dvau prāvārottarāsaṅgau samau br̥hatikā tathā ||
    • AbhRM 410ab: vaikakṣam uttarāsaṅgaḥ proktā vr̥hatikā tathā |
    • AbhCM 672ab: vaikakṣe prāvārottarāsaṅgau br̥hatikāpi ca |


    19

    WORDS GROUPED BY ASSOCIATIONS OF SOUND AND MEANING

    1

    bhedaniṅ chandanya, voha, parameṣṭhī, vidhi, bhaṭāra parameśvara, vidhi.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    ca ikaṅ ləmbu, ranu ikaṅ talaga lvā, reṇu ikaṅ pasir, raṇāṅga ikaṅ papraṅan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    prāṇa ikaṅ huripiṅ vvaṅ, prāJ3:33rṇi huripiṅ sattva, praṇīti ikaṅ vidu, praṇata ikaṅ anambaḥ, praṇidhānaṅ ujar-ujar, pranita ikaṅ botoh nita, paṇita ikaṅ pasaṅ-pasaṅan, taṅ nita ikaṅ pasaṅ, pasaṅ ikaṅ rvabiṅ ryak, papaJ2:34rsaṅan vlah bañcaṅ, pasaṅan pikuliṅ vuruk.J1:40r

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    4

    nāga nāginī yan ulā, naga ikaṅ gunuṅ, nāgata ikaṅ avdi, nagara ikaṅ kaḍatvan, nagarī vvaṅ iṅ jro purī, nagarekaṅ pavvaṅan, nāgarika parināma, pariñcinikaṅ śabda.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    5

    dhyāna ikaṅ samādhi, udyānaṅ taman, udyāni paṅudyan həmas, samīraṇa ikaṅ haṅin, samir ikaṅ kajaṅ soṅsoṅ, upih gaṅsul, kajaṅ mrak, vaḍah səpah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    6

    danta ikaṅ untu, danti ikaṅ gajah, danta ikaṅ gaḍiṅnya, dhana pirak mas drəvya, dhanadāna ikaṅ veveh, daladra ṅaran saṅ viku, daridra ikaṅ kāsyasih, dhari ṅaranikaṅ viji, dāru kulit jati ikaṅ kayu, tarulatā ikaṅ kayu, devadāru taṅ candana, taru ikaṅ kayu, pāda pva vvitnya, paṅ mvaṅ vvad, pāda paronya mavulaṅ, pādadvaya ikaṅ suku, pada svarga, pāda suku, pāda hīṅaniṅ śāstra, akṣara, āsāra makāya, śara vuluh, śara panah, śaraṇaṅ pinakahavan, sarasī ikaṅ talaga, sarasija ikaṅ tuñjuṅ, śirasija iJ3:33vkaṅ gluṅ, surāpsara vidyādhara, surāpsarī vidyādharī, sura ikaṅ devatā, śūra vani riṅ samara,J1:40v asura daitya rākṣasa, surā ikaṅ sayub, surādeva, surā nutaṅ sayub hano, śanu kaka sayub ano, nālikera taṅ varagaṅ, layaṅ ṅaraniṅ sayub taJ2:34vl.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    7

    kañca ṅaraniṅ caruban, acarub avantah, akrəp ṅaraniṅ atətəl. prəpaṅ muṣṭi, kr̥paṅ vuluh, droṇaṅ vakul, dropa turū krəp iṅ rasa, rasa ṅaraniṅ liḍah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    8

    aṇḍah ṅaraniṅ itik, aṇḍa ṅaraniṅ antiga, aṇḍa bañak, aṇḍaśara ṅaraniṅ śige, antiga ṅaraniṅ antlu, vatlu ṅaraniṅ tuṅgal.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    9

    pariñciniṅ paribhāṣa, bhāṣa kiduṅ ndatan gīta, gīta rasanya rinasan, rasa ṅaranya ya nihan, madhura ṅaranya manis, svādva ṅaranya havuduk, lavaṇa ṅaranya asin, tikta ṅaranya apahit, kaṭuka ṅaranya pḍəs, amla ṅaranya asəm, kaṣāya ṅaranya spət, yeka saptarasa ṅaranya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    10

    saṅaskr̥tanikaṅ śabda, duduṅ kayu, mvaṅ kayu-kayu, kayu ikaṅ banaspati, groḍa ikaṅ variṅin, duduṅ variṅin, lavan vadira, vadira mabaṅ vvahnya, variṅin vvahnya hirəṅ, śamī ṅaranikaṅ raṅrə̄,J1:41r śālmali ṅaraniṅ aləsəs, vinoṅ kiṅśuka, naṅka kukap, tali ikaṅ tal, gulma hano, tiśaruh kasine, tampaṅ ḍaḍap, ñampu vuru, prabedhaniṅ kayu ika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    11

    duduṅ latā lavan odvad, banaspati, valū taṅkil karameyan, latā siṅ umilət lumuṅ, tvat sarah odvad rumakət, marica, cabya,J2:35r dudu busuṅ, pakis viriṅ yadinya, gal buṅ ika priṅ ptuṅ hampyal, gsiṅ hori yadinya, ikaṅ gbaṅ yaya gulma, bujur vijilnya sayub, brəm ṅaraniṅ tvak tape, brəm ṅaraniṅ vvahiṅ tal yan atasak, nahan pariñcinikaṅ madyanikaṅ tvak, madhya tṅah, śata satus, sata hayam, sata vana hayam alas, hayam haya dudu rūpa, rūpa ikaṅ hala hayu, rinūpaka vinimba, haṅśa bañak, aṅśa bhuktyan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    12

    duduṅ vani-vani, vani ikaṅ tan avdi, vani-vani caḍag-caḍag, masamak macarub, yan paśama maliṅ mavalokaṇa, bhūmidhārī ikaṅ vlut, bhūmidhārī layur lajar, vivañjan, kapiṭiṅ, tirəm, tbalan, bukur, rəmis, yaya bhūmidhārī, apan asabhā latək, agra pucakiṅ gunuṅ, agra rəbva-rəbvan, agra masthāvara, arga sarvabhāṇḍa, pārgha ikaṅ dol, para hikaṅ vulvan, makara ikaṅ uraṅ, makara ikaṅ pañcuran.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    13

    caviri ikaṅ pepeni, caviriJ3:34v ikaṅ polah, caviri ikaṅ kokiran, uraṅ ikaṅ vvaṅ, uraṅ pinaṅan, urvī ikaṅ lmah, uvi ikaṅ pinaṅan, adəg ikaṅ aṇḍiri, adəg taṅ aṅadəg, suruṅ, susura, vahlihaṅga satiJ2:35vnya, vahla ikaṅ kuruvuṅan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    14

    mudra higəlniṅ devatā, mudra ikaṅ panumbuk, mudra kucupniṅ sambah, rodra moha, rodra vani, svarga pada, svarga tahil, prabhedanya śr̥ṅgāraṅ karasikan, śr̥ṅgāraṅ strī, śr̥ṅgāraṅ kalaṅən, śr̥ṅga pucakniṅ gunuṅ, śr̥ṅgala asu, jīva urip, jīva lavas, dinaṅ rahina, dina sḍaṅ pinarīkṣa, dīna sḍaṅ linaran, iniñjəm ika inundaṅ, iniñjəm ika pinaran, tinalyan tan vineh luṅhā, tinalyan ikaṅ inapusan, dvāraṅ lavaṅ, dvāraṅ kāla, dvāraṅ phala, dala lavə-lavə̄, dala saṅgvan, taraṅ ikaṅ caṇḍa, tāraṅ vintaṅ, sataraṅ saṅgvan, sataraṅ ikaṅ sadulur, satata, satatā, dhūli kahənti, duhkha boyut, vidha ikaṅ akveh,J1:42r vidha ikaṅ burat, tīkṣṇa ikaṅ apanas, tīkṣṇa kaṅ alaṇḍəp.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    15

    kaṭinaṅ vatək vvil, kaṭinaṅ vavil, kaṭah aṅarəp akveh, varāha ikaṅ celeṅ, varāhaṅ durnimitta, dūtaṅ śatru, dūtaṅ mavarah-varah vr̥tta, dūtaṅ jaruman, dūtaṅ madva, dūtaṅ dhūli, dūtaṅ utusan, rasikaṅJ3:35r taṅan, rasikaṅ rāśiniṅ tahun.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    16

    māsa ikaṅ lek, māsa ikaṅ masa vaneh, paḍa hīṅan, pāda suku, padāti hunuṅanJ2:36r, vīra ikaṅ vani, avīra ikaṅ māsa vani, vvaṅ nagara ikaṅ kanagara, nāgarika ṅaran saṅ sampun mapratiṣṭha, tīrtha varah, tīrtha bañu, tirthātap, tīrthaṅ amr̥ta, sasagama ikaṅ saṅgama, sasagama ikaṅ savarahniṅ āgama, vitana ṅaraniṅ kavitan, vitana sapavit rasan, pavirāman paṅisiṅan, avirāma taṅ aṅisiṅ, abhavah ṅaranya vaneh, pabhavahan paṅisiṅan, pabhavahan taṅ parərəban, abhavah ikaṅ maṅinəp, pabharatan taṅ pasabhān, pabharatan taṅ papraṅan, vana ikaṅ alas, vanā rvi vana, vānara vvaṅ iṅ alas, bāṇa hrū, bhaṇa kadaṅ kata vujaṅ, bhada-bhadaṅ kataṅ vujil, tithi ṅaranikanaṅ lek, atithi ṅaraniṅ tamvi, atīta ikaṅ malavas, padaka ikaṅ pahyasan, pahyasanaṅ paribhāṣa, tumūt-tinūt ikaṅ ujar.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    17

    nimita ya nimittanya, manta mantikanaṅ ramya paparan saha, sahavanya, mūlamuktinikiṅ svarga, dharma varṇana, sabrāhmaṇa brāhmaṇaputra, rasa rūpa kavi lambaṅ deśanā doṣaṇa kavruhi, tatanikiṅ parībhaṣa, kamnaṅiṅ kəta lambaṅ, kalavan apatəh-patəh.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    20

    LUNAR MONTHS AND CORRESPONDING DEITIES

    Anuṣṭubh

    śrāvaṇaḥ śrīdharo nāmaḥ, bhādrapado janārdanaḥ, āśvinaḥ padmanābhaś ca, karttikaś candramodharaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    mārgaśiraś ca keśavaḥ, pauṣyo nārāyaṇas tathā, māghamāṣaś ca govindaḥ, phālguno mādhavas tathā. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    caitraś ca sañjayī viṣṇuḥ, vaiśākho madhusūdanaḥ, jyeṣṭho nārāyaṇas tathā, āṣāḍhaś ca trivikramaḥ. 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    4

    śrāvaṇa vulan iṅ kasa, daśamī śuklapakṣa rahayu, saṅ hyaṅ atanu hyaṅnika, bhādrapada, vulan karva, saptamī yāmr̥tamāsa, saṅ hyaṅ manmatha devanya, asuji vulan katiga, navamī yāmr̥tamāsa, saṅ hyaṅ kāmajaya hyaṅnya, karttika vulan iṅ kapat, pūrṇama yāmr̥tamāsa, saṅ hyaṅ kusumāyudha hyaṅnya, mārga vulan iṅ kalima, tiləm ikāmr̥tamāsa,J1:43r saṅ hyaṅ smara devatānika, poṣya taṅ vulan iṅ kanəm, aṣṭamī yāmr̥tamāsa, saṅ hyaṅ aruṇa hyaṅnika, māgha vulan iṅ kapitu, trayodaśī amr̥tamāsa, saṅ hyaṅ manobhava hyaṅnika, phālguna vulan kavvalu, dvitīyāmr̥thamāsanya, saṅ hyaṅ anaṅga hyaṅnya, caitrika vulan kasaṅa, ṣaṣṭhi ta yāmr̥tamāsa, saṅ hyaṅ aniruddha hyaṅnya, vaiśākha riṅ kasapuluh, caturthī yāmr̥tamāsa, saṅ hyaṅ kāmadeva hyaṅnya, jyeṣṭa vulan apit almah, pañcamī yāmr̥tamāsa, saṅ hyaṅ manasija hyaṅnya, āṣāḍha riJ3:36rapit kayu, pratipadāmr̥tamāsa, saṅ hyaṅ makarādhvaja hyaṅnya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    5

    tithi pva ṅaranya, tambay iṅ vulan tumaṅgal, pratipadā śuklapakṣa, dvitīyā, tr̥tīyā, caturthī, pañcamī, ṣaṣṭhī, saptamī, aṣṭamī, navamī, daśamī, ekādaśī, dvidaśī, trayodaśī, caturdaśī, pañcadaśī, pūrṇama samaṅkana, upalakṣaṇākna taṅ paṅlvaṅ, tuhun kr̥ṣṇa bhedanya, gnəp pañcadaśī, tiləm ika, piṇḍaniṅ taṅgal paṅlvaṅ, savulan ika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    21

    ADDITIONAL SYNONYMS

    1

    Synonyms of Nail I

    1

    pañcanakha, sumpiṅ, ṇija, ratabhuja, dvabhuja, prakoṣṭha, prakoca, nakhara, pādanakha nakha, ṅaJ1:43v kuku, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    2

    Synonyms of Middle I

    1

    avala, avadya, gla, gna, dyanagna, madhyagna gnamadhya, madhyama, ṅa təṅah, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 517cd: avalagnaṁ vilagnaṁ ca madhyamaṁ madhyam ucyate.
    • AbhCM 610cd: madhyo ’valagnaṁ vilagnaṁ madhyamo ’tha kaṭaḥ kaṭiḥ.


    3

    Synonyms of Penis

    1

    valaka, śiśna, deśaśeda, dhvaja, śeva, meḍhra, mehana, vahana, śepha, naḍa, ṅa puruṣa, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 514cd: śiśnaḥ śepho ’tha meḍhraś ca tulye mehanaśephasī.
    • AbhCM 610–611ab: strīcihnamatha puṃścihnaṁ mehanaṃ śepaśepasī | śiśnaṁ meḍhraḥ kāmalatā liṅgaṁ ca dvayam apy adaḥ || guhyaprajananopasthā guhyamadhyaṁ gulo maṇiḥ |.


    4

    Synonyms of House I

    1

    yakr̥t, veśma, sadharmiṇī, gr̥ha, dhiṣṇya, kṣaya, geha, harmya, bhavana, ālaya, sthāna, ṅa umah, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.2.4cd–6ab: gr̥haṁ gehodavasitaṁ veśma sadma niketanam || niśāntaṁ pastyasadanaṁ bhavanāgāramandiram | gr̥hāḥ puṁsi ca bhūmny eva nikāyyanilayālayāḥ || vāsaḥ kuṭī dvayoḥ śālā sabhā saṁjavanaṁ tv idam |
    • AbhRM 291: āvāsāvasathaṁ gr̥haṁ ca bhavanaṁ sthānaṁ niśāntaṁ kulaṁ, saṁstyāyo nilayo nikāyyam uṭajaṁ gehaṁ kuṭaṁ mandiram | dhiṣṇyaṁ dhāma niketanaṁ ca sadanaṁ pastyaṁ ca vāstu kṣayaḥ śālā veśma niveśanodavasite prokte ca sadmaukasī ||
    • AbhCM 989cd–992ab: gehabhūr vāstu gehe tu gr̥haṁ veśma niketanam || mandiraṁ sadanaṁ sadma nikāyyo bhavanaṁ kuṭaḥ | ālayo nilayaḥ śālā sabhodavasitaṁ kulam || dhiṣṇyam āvasathaṁ sthānaṁ pastyaṁ saṁstyāya āśrayaḥ | oko nivāsa āvāso vasatiḥ śaraṇaṁ kṣayaḥ || dhāmāgāraṁ niśāntaṁ ca kuṭṭimaṁ tv asya baddhabhūḥ |


    5

    Synonyms of Hair

    1

    keśa, kaśā, sakeśa, kaca, kaiśya, śirasya, śirasija, śiroruha, roma, ṅa rambut, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.95cd–96ab: cikuraḥ kuntalo vālaḥ kacaḥ keśaḥ śiroruhaḥ || tad vr̥nde kaiśikaṁ kaiśyam alakāś cūrṇakuntalāḥ |
    • AbhRM 530ab: keśāḥ śirasijamūrdhajakacacikuraśiroruhāḥ smr̥tā vālāḥ |
    • AbhCM 567cd–568ab: tajjāḥ keśās tīrthavākāś cikurāḥ kuntalāḥ kacāḥ || vālāḥ syus tatparāḥ pāśo racanā bhāra uccayaḥ |


    6

    Synonyms of Chignon

    1

    bhrabha, bhramakūṭa, alika, kavarī, alaka, saṭā, tibutir, asirāma, rivaka, kavara, ṅa gəluṅ, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.96–97: tad vr̥nde kaiśikaṁ kaiśyam alakāś cūrṇakuntalāḥ | te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ || kabarī keśaveśo ’tha dhammillaḥ saṁyatāḥ kacāḥ | śikhā cūḍā keśapāśī vratinas tu saṭā jaṭā ||
    • AbhRM 531cd: alakaṃ kuṭilāḥ keśā bhramarakamuktaṃ lalāṭastham ||
    • AbhCM 1456cd–1457: kuñcitaṁ natamāviddhaṁ kuṭile vakravellite || vr̥jinaṁ bhaṅguraṁ bhugnamarālaṁ jihmamūrmimat |


    7

    Synonyms of Finery

    1

    ākalpa, kameni, veṣa, veṣaśrī, kalpana, patyanaka, pratiharṣa, nepathya, pratikarmā,J3:36v bhūṣaṇa, ṅa pahyas, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.99cd–101: ākalpaveṣau nepathyaṁ pratikarma prasādhanam || daśaite triṣvalaṅkartālaṅkariṣṇuś ca maṇḍitaḥ | prasādhito ’laṅkr̥taś ca bhūṣitaś ca pariṣkr̥taḥ || vibhrāḍ bhrājiṣṇu rociṣṇū bhūṣaṇaṁ syād alaṅkriyā | alaṅkāras tv ābharaṇaṁ pariṣkāro vibhūṣaṇam ||
    • AbhRM 539: ākalpo maṇḍanaṁ veṣaḥ pratikarma prasādhanam | bhūṣaṇaṁ syād alaṅkāro nepathyābharaṇe tathā ||
    • AbhCM 635ab: veṣo nepathyam ākalpaḥ parikarmāṅgasaṁskriyā |


    8

    Synonyms of Garment II

    1

    prāvāra, pacero, uttarāsaṅga, pracārī, vastra, sāraṅga, āsaṅga, cīvara, vr̥hatikā, ṅa dodot, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.117cd: dvau prāvārottarāsaṅgau samau br̥hatikā tathā ||
    • AbhRM 410ab: vaikakṣam uttarāsaṅgaḥ proktā vr̥hatikā tathā |
    • AbhCM 672ab: vaikakṣe prāvārottarāsaṅgau br̥hatikāpi ca |
    • AbhCM 678cd: cīvaraṁ bhikṣusaṁghāṭī jīrṇavastraṁ paṭaccaram ||


    9

    Synonyms of Sparkle

    1

    vapraṅ, vidyut, vipruṭ, vipəlas, pr̥ṣat, vikāsana, vindu, sasat, vinaṅ, vidavī, vidharika, ṅa sirat-sirat, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.6cd: pr̥ṣanti bindupr̥ṣatāḥ pumāṁso vipruṣaḥ striyām ||
    • AbhRM 677cd: vipruṣo bindavaḥ proktāḥ pr̥ṣataḥ pr̥ṣatāstathā ||
    • AbhCM 1089cd: sikatā vālukā bindau pr̥ṣat pr̥ṣatavipruṣaḥ ||


    10

    Synonyms of Wave I

    1

    alun, ampuhan, ūrmi, gaṇaśaṅga, garəṅka, rəṅgaṇa, bhaṅgi, taraṅga, vīci, ṅa ryak, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.5cd: bhaṅgas taraṅga ūrmir vā striyāṁ vīcirathormiṣu ||
    • AbhRM 653ab: vīcī bhaṅgas taraṅgaḥ syāttanmahattve ca kathyate |
    • AbhCM 1075cd: taraṅge bhaṅgavīcyūrmyutkalikā mahati tviha |


    11

    Synonyms of Gum Kino

    1

    priyaka, pītasāla, priyaśālaka, yatanu, avara, jivaja, vihara, dyuvaka, taśala, ṅa asana, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 199ab: vr̥kṣotpalaḥ karṇikāraḥ pītasālo ’sanaḥ smr̥taḥ |
    • AbhCM 1144ab: śeluḥ śleṣmātakaḥ pītasālas tu priyako ’sanaḥ |


    12

    Synonyms of Barringtonia

    1

    J1:44rmajala, vijula, śaka, majulana, taśinī, haśī, nirava, śivī, vekaśa, śiveha, śiveta, vinīra, ṅa putat, 13.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    13

    Synonyms of Terminalia

    1

    akṣa, khalidruma, pidutaka, akṣi, akṣaka, kalidima, vibhītaka, kilima, kulīdhuma, kitadavə, ṅa jaha, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhCM 1145cd: dhātrī śivā cāmalakī kalir akṣo bibhītakaḥ ||


    14

    Synonyms of Little Tree (?)

    1

    pujī, jadopī, padija, pajī, vr̥kṣaka, krīṣa, vinta, kalimarika, śirimalīka, jaddhipuh, milaka, ṅa panta, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    15

    Synonyms of Blue Bell Barleria

    1

    iṣa, sahaṣa, caṇḍī, sahacara, nabha, jhiṇṭikā, bhahnira, daśira, jhiṇṭī, manira, kuraṇḍaka, ṅa vuṅu, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • DhK p. 165: sahacaraḥ sakhā jhiñṭī daṇḍadhāro yame nr̥pe |


    16

    Synonyms of Foot

    1

    vinduka, raktaka, caraṇa, aṅhri, pada, pāda, jəṅ, naraha, iṣapvan, ṅa suku, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.71cd: pādāgraṁ prapadaṁ pādaḥ padaṅghriś caraṇo ’striyām ||
    • AbhRM 511ab: aṁhriḥ pādaś caraṇaḥ pāṇiḥ śayapañcaśākhakarahastāḥ |
    • AbhCM 616ab: caraṇaḥ kramaṇaḥ pādaḥ padoṁ ’hriś calanaḥ kramaḥ |


    17

    Synonyms of Hand II

    1

    pāṇa, pāṇi, kara, pāṇika, karaṇa, pāṇikara, bhuja, yaśa,J2:38r śaya, kabhūrāja, nirapa, hasta, ṅa taṅan, 13.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.89ab: bhujabāhū praveṣṭo doḥ syāt kaphoṇis tu kūrparaḥ |
    • AK 2.6.85cd–86ab: prakoṣṭhe vistr̥takare hasto muṣṭyā tu baddhayā || sa ratniḥ syād aratnis tu niṣkaniṣṭhena muṣṭinā |
    • AbhRM 511ab: aṁhriḥ pādaś caraṇaḥ pāṇiḥ śayapañcaśākhakarahastāḥ |
    • AbhRM 522ab: doḥ praveṣṭo bhujo bāhur bhujā ca smaryate budhaiḥ ||
    • AbhRM 537cd: prasāritāṅguliḥ pāṇiḥ kathyate pratalas talaḥ ||
    • AbhCM 589: bhujo bāhuḥ praveṣṭo dorvāhātha bhujakoṭaraḥ | dormūlaṁ khaṇḍikaḥ kakṣā pārśvaṁ syād etayor adhaḥ ||
    • AbhCM 591: pragaṇḍaḥ kūrparāṁsāntaḥ pañcaśākhaḥ śayaḥ śamaḥ | hastaḥ pāṇiḥ karasyādau maṇibandho maṇiś ca saḥ ||
    • AbhCM 596: prasāritāṅgulau pāṇau capeṭaḥ pratalas talaḥ | prahastastālikastālaḥ siṁhatalas tu tau yutau ||


    18

    Synonyms of One Span of the Hands

    1

    kasta, ṅa saroh.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    19

    Synonyms of Arm

    1

    capeṭa, pratala, prahasta, pedha, hastagrāha, prasārita, ṅa luṅayan, 7.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.84cd: pāṇau capeṭapratalaprahastā vistr̥tāṅgulau ||
    • AbhRM 511ab: aṁhriḥ pādaś caraṇaḥ pāṇiḥ śayapañcaśākhakarahastāḥ |
    • AbhRM 537cd: prasāritāṅguliḥ pāṇiḥ kathyate pratalas talaḥ ||
    • AbhCM 591: pragaṇḍaḥ kūrparāṁsāntaḥ pañcaśākhaḥ śayaḥ śamaḥ | hastaḥ pāṇiḥ karasyādau maṇibandho maṇiś ca saḥ
    • AbhCM 596: prasāritāṅgulau pāṇau capeṭaḥ pratalas talaḥ | prahastastālikastālaḥ siṁhatalas tu tau yutau ||


    20

    Synonyms of Thumb

    1

    aṅguṣṭha, ṅa pvapvalan,

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.82ab: aṅgulyaḥ karaśākhāḥ syuḥ puṁsy aṅguṣṭhaḥ pradeśinī |
    • AbhCM 592cd: aṅguriś cāṅgulo ’ṅguṣṭhas tarjanī tu pradeśinī ||


    21

    Synonyms of Index-Finger

    1

    guma, ṅa tamuduhan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    22

    Synonyms of Middle-Finger

    1

    madhya, aṅguli, madhyamā, ṅa jariji təṅah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.82: aṅgulyaḥ karaśākhāḥ syuḥ puṁsy aṅguṣṭhaḥ pradeśinī | madhyamānāmikā cāpi kaniṣṭhā ceti tāḥ kramāt ||
    • AbhRM 219ab: karāgraṁ puṣkaraṁ proktam aṅguliḥ karṇikā matā |
    • AbhCM 592cd: aṅguriś cāṅgulo ’ṅguṣṭhas tarjanī tu pradeśinī ||
    • AbhCM 593ab: jyeṣṭhā tu madhyamā madhyā sāvitrī syād anāmikā |


    23

    Synonyms of Ring-Finger

    1

    gokarṇa, kāya, ṅa anāmikā.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.83cd: prādeśatālagokarṇās tarjanyādiyute tate ||
    • AbhRM 538cd: gokarṇo ’nāmayā prokto vitastiḥ syāt kaniṣṭhayā ||
    • AbhCM 593ab: jyeṣṭhā tu madhyamā madhyā sāvitrī syād anāmikā |
    • AbhCM 595cd: prādeśatālagokarṇavitastayo yathākramam ||


    24

    Synonyms of Little-Finger

    1

    vitasti, kalima, ṅa kaliṅkiṅan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.84ab: aṅguṣṭhe sakaniṣṭhe syād vitastir dvādaśāṅgulaḥ |
    • AbhRM 538cd: gokarṇo ’nāmayā prokto vitastiḥ syāt kaniṣṭhayā ||
    • AbhCM 595cd: prādeśatālagokarṇavitastayo yathākramam ||


    25

    Synonyms of Ankle

    1

    J1:44vdagranthi, gulpha, ṅa limo-limo.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • ŚRĀk p. 203.185cd: pādagranthau kulphagulphau ghuṭiko ghuṇṭaghuṇṭakau ||


    26

    Synonyms of Buttock

    1

    kaṣṭi, raṣyaṭa, ṅa vavaṅkvaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    27

    Synonyms of Thigh

    1

    ūru, sakthi, śakita, duhuh, varoru, raktīśa, duktīśa, rupa, takiśa, ukara, ṅa pupū, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.73ab: sakthi klībe pumān ūrus tat sandhiḥ puṁsi vaṅkṣaṇaḥ |
    • AbhRM 515ccd: ūruḥ sakthi picaṇḍaṁ jaṭharodaratundakukṣigarbhāḥ syuḥ ||
    • AbhCM 613cd: ūrusaṁdhir vaṅkṣaṇaḥ syāt sakthy ūrus tasya parva tu ||


    28

    Synonyms of Knee

    1

    jānu, jaṅghā, najo, tanuja, ṅa tur.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.72cd: jaṅghā tu prasr̥tā jānūruparvāṣṭhīvadastriyām ||
    • AbhRM 515ab: jānuḥ syād aṣṭhīvān prasr̥tā jaṅghā ca ghuṇṭako gulphaḥ |
    • AbhCM 614ab: jānur nalakīlo ’ṣṭhīvān paścādbhāgo ’sya mandiraḥ |


    29

    Synonyms of Calf of the Leg

    1

    jaṅghā, ñəpa, ṅa vətis.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.72cd: jaṅghā tu prasr̥tā jānūruparvāṣṭhīvadastriyām ||
    • AbhRM 515ab: jānuḥ syād aṣṭhīvān prasr̥tā jaṅghā ca ghuṇṭako gulphaḥ |
    • AbhCM 614cd: kapolī tvagrimo jaṅghā prasr̥tā nalakiny api ||


    30

    Synonyms of Jaw

    1

    anoka, hanokapī, tipī, pipī, lakapa, philīka, kapoṭula, kapolah, śade, ṅa vəhaṅ, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    31

    Synonyms of Chin I

    1

    tuha, kavipu, kivīpa, vatana, tavinara, viputana, tunaka, tunara, kapurīta, turakara, ṅa jaṅgut, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.90cd: adhastāc cibukaṁ gaṇḍau kapolau tatparā hanuḥ ||
    • AbhRM 525ab: oṣṭhasyādhaś cibukaṁ lalāṭam alikaṁ bhuj āgramaṁsaṁ ca |
    • AbhCM 582ab: asikādhas tu cibukaṁ syād gallaḥ sr̥kvaṇaḥ paraḥ |


    32

    Synonyms of Cheek

    1

    kandala, gaṇḍa, raṣaṇḍaṇa, śarīkaṇḍa, vahāṇagaṇḍa, varagaśaṣa, virah, paśa, gaṇḍavaṇa, maraṇaṇḍa, vigaṇḍa, kapola, kapokāla, ṅa pipi, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    33

    Synonyms of Neck

    1

    kaṇṭha, nigaraṇa, gala, naṭakara, nagarakah, yaśavala, naṭarīna, narakara, ṅa gulū, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.88ab: kaṇṭho galo ’tha grīvāyāṁ śirodhiḥ kandharety api |
    • AbhRM 516cd: grīvā dhamanirmanyā śirodharā kandharā galaḥ kaṇṭhaḥ ||
    • AbhCM 588ab: galo nigaraṇaḥ kaṇṭhaḥ kākalakas tu tan maṇiḥ |


    34

    Synonyms of Tooth

    1

    daśana, radana, dantaja, dvija, darṣiṇaka, ridhanabha, dantaśara, dantaghna,J2:38v dantarohiṇī, ṅa huntu, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.91ab: radanā daśanā dantā radāstālu tu kākudam |
    • AbhRM 527cd: ekārthāḥ kathyante daśanadvijadantaradaradanāḥ
    • AbhCM 583cd–584ab: dāḍhikā daṁṣṭrikā dāḍhā daṁṣṭrā jambho dvijā radāḥ | radanā daśanā dantā daṁśakhādanamallakāḥ ||


    35

    Synonyms of Lip I

    1

    oṣṭha,J3:37v radanacchada, adhara, oṣṭhaka, dantacchada, adisyaniradha, naraka, ṅa lambe, 7.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.90ab: oṣṭhādharau tu radanacchadau daśanavāsasī |
    • AbhRM 524cd: adharo dantacchada oṣṭha ucyate dantavāsaś ca ||
    • AbhCM 581: nakraṁ narkuṭakaṁ śiṅghinyoṣṭho ’dharo radacchadaḥ | dantavastraṁ ca tat prāntau sr̥kvaṇī asikaṁ tv adhaḥ ||


    36

    Synonyms of Rumbling

    1

    kruñca, kruñcaraṇa, kradhaka, bhavakaśa, nikoñca, taśvapraṇa, araṇdhaka, araṇī, ṅa rəṅ-rəṅ, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    37

    Synonyms of Glabella

    1

    brameddhya, tuñca, moddhaca, manyabha, cakucadha, krucca, bramaddhyācya, bramodhura, brumaddhya, mabraca, ṅa təṅahiṅ alis, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    38

    Synonyms of Meaningful Looks

    1

    kujivat, tujinara, kəḍap, vinīradha, vironaṣa, giñcaṅ, givaṅ, śivat, śiratmara, samigaśa, ṅa kujivat, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    39

    Synonyms of King’s Chignon

    1

    vagagaśa, keśa, karṣaṇa, śanyakaśa, taśapinya, kavpīnya, keśavināśa, śaraṇya, śakevinaśara, kośanyara, viradha, vīndhura, vīdhuśa, ṅa gəluṅniṅ prabhu, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    40

    Synonyms of Hair Tuft I

    1

    vagah, kakaṇḍakara, kākapakṣa, ukaśapakṣama, gubha kunaṅ, kogubukana, kaṇḍakī, kiṇḍaku, kṣaṇaka, ṅa vvadiṅ rambut, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.96cd: te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ ||
    • AbhRM 532ab: bālānāṁ tu śikhā proktā kākapakṣaḥ śikhaṇḍikā |
    • AbhCM 572ab: sā bālānāṁ kākapakṣaḥ śikhaṇḍakaśikhāṇḍakau |


    41

    Synonyms of Life

    1

    āśā, prāṇa, jīva, sapraṇara, vījāyuṣa, vīrāyuṣa, viyuśaka, āśāpraṇaya, kṣaṇāyuṣa, jayāyuṣa, jīvāyuṣa, ṅa hurip, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    42

    Synonyms of Gall

    1

    māyu, pitta, mayuśana, tapinara, yupita, yadaśana, maryyadaśa, mayuka, pitanarayana, ṅa ampəru, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.62cd: māyuḥ pittaṁ kaphaḥ śleṣmā striyāṁ tu tvagasr̥gdharā ||
    • AbhRM 605cd: māyuḥ pittaḥ kaphaḥ śleṣmā pratiśyāyaś ca pīnasaḥ ||
    • AbhCM 462ab: pittaṁ māyuḥ kaphaḥ śleṣmā balāśaḥ snehabhūḥ khaṭaḥ |


    43

    Synonyms of Saliva

    1

    āsyāsava, sr̥nīkā, lālā, praṇayara, yapinaṣa, lapiśyana, kṣyaṇaśana, pagayana, lapipraya, ṅa iJ1:45vJ2:39rlū, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.67ab: sr̥ṇikā syandinī lālā dūṣikā netrayor malam |
    • AbhCM 633ab: sr̥ṇīkā syandinī lālāsyāsavaḥ kaphakūrcikā |


    44

    Synonyms of Eye?

    1

    śoca, śoyanara,J3:38r śaśoyatu, śocaranī, śocīkaṇa, tunakaraṇa, trīkaṇaraka, ciśora, hatuśoraṇa, naraya, ṅa bəbə, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    45

    Synonyms of Spleen

    1

    limpa, gulma, gumsikara, plīhā, anagu, apiluku, lmagulanuh, gulmaphlaha, aphlanadha, galma, ṅa kavaya, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.66ab: antraṁ purītadgulmas tu plīhā puṁsy atha vasnasā |
    • AbhCM 605cd: puṣpasaḥ syād atha plīhā gulmo ’ntraṁ tu purītati ||


    46

    Synonyms of (?)

    1

    viśeṭī, vaśoṣṭī, vakaṭīh, kacathara, kacariya, śeṭavīkaṭa, cakaṭana, vikaśa, viṣoyana, ṭakavīra, ṅa vuṭu-vuju, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    47

    Synonyms of Brain

    1

    mastiṣka, maspījara, mattagala, mijaraṇī, mīja, gamīja, kamija, ramatyagīlagī, jamīga, ṅa utək, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.65cd: tilakaṁ kloma mastiṣkaṁ gordaṁ kiṭṭaṁ malo ’striyām ||
    • AbhRM 635ab: mastiṣkaṁ mastakasneho vapā medo vasā smr̥tā |
    • AbhCM 625ab: godaṁ tu mastakasneho mastiṣko mastuluṅgakaḥ |


    48

    Synonyms of Head I

    1

    kaṅkāla, krakāla, karala, korkala, karaṅka, kasta, kapīka, mastika, mastaka, kar̥ṅtaka, ṅa kapāla, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.69: syāc charīrāsthni kaṅkālaḥ pr̥ṣṭhāsthni tu kaśerukā | śirosthani karoṭiḥ strī pārśvāsthani tu parśukā ||
    • AbhRM 518ab: muṇḍottamāṅgamastakamauliśiraḥśīrṣamūrdhakāni syuḥ |
    • AbhRM 633ab: śarīrasyāsthi kaṅkālaṁ tathā syādasthipañjaram |
    • AbhCM 566cd–567: uttamāṅgaṁ śiro mūrdhā maulir mastakamuṇḍake || varāṅgaṁ karaṇatrāṇaṁ śīrṣaṁ mastikam ity api |
    • AbhCM 628ab: śarīrāsthi karaṅkaḥ syāt kaṅkālam asthipañjaraḥ |


    49

    Synonyms of Bone

    1

    asthi, asthīṅara, galih, dhara, galitara, galakara, asthīma, astīga, avu, vələk, apu, ṅa tahulan, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.68cd: syātkarparaḥ kapālo ’strī kīkasaṁ kulyam asthi ca ||
    • AbhCM 625cd–626: asthi kulyaṁ bhāradvājaṁ medastejaś ca majjakr̥t || māṁsapittaṁ śvadayitaṁ karkaro dehadhārakam | medojaṁ kīkasaṁ sāraṁ karoṭiḥ śiraso ’sthani ||


    50

    Synonyms of Forest-Conflagration

    1

    vanavahni, dahanavana, bahnata, bahnavara, bahnabara, bahnaya, hnībhara, bahnamava, dhakara, ṅa hapuy iṅ alas, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 70ab: vanavahnir davo dāvo meghavahnir iraṁmadaḥ |
    • AbhCM 1101ab: davo dāvo vanavahnir meghavahnir iraṁmadaḥ |


    51

    Synonyms of Cloud-Conflagration

    1

    meghāgni, iraṅmada, knāddha, dukaya, vr̥kaya, vr̥kanaya, gəniśaJ1:46rra, gənisāyaka, ṅa apuy iṅ megha, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 70ab: vanavahnir davo dāvo meghavahnir iraṁmadaḥ |
    • AbhCM 1101ab: davo dāvo vanavahnir meghavahnir iraṁmadaḥ |


    52

    Synonyms of Mare’s Fire

    1

    baḍavānala, bhavaṇa, bhadhanala, nālabha, horvvaṅara, vadhānabha, bhaddha, bhatava, vatāka, bahvara, bhadhaya, ṅa apuy iṅ arya, 12J2:39v.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.56cd: śucirappittamaurvas tu vāḍavo vaḍavānalaḥ ||


    53

    Synonyms of Hot Vapour

    1

    uṣma, vaspa, ṅaraka, ṅarīga,J3:38v vaspadupa, vaspadhīpa, padhavaspa, ūṣmapa, bāṣpāya, ṅa kukus, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.3.130: bāṣpam ūṣmāśru kaśipu tv annam ācchādanaṁ dvayam ||
    • AbhCM 1102ab: saṁtāpaḥ saṁjvaro bāṣpa ūṣmā jihvāḥ syur arciṣaḥ |


    54

    Synonyms of House II

    1

    veśma, niveśa, śavira, geha, okah, savenyun, geha hukara, śavr̥hsava, smavera, umah, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.2.4cd–6ab: gr̥haṁ gehodavasitaṁ veśma sadma niketanam || niśāntavasty asadanaṁ bhavanāgāramandiram | gr̥hāḥ puṁsi ca bhūmny eva nikāyyanilayālayāḥ || vāsaḥ kuṭī dvayoḥ śālā sabhā sañjavanaṁ tv idam |
    • AbhCM 989cd–992ab: gehabhūr vāstu gehe tu gr̥haṁ veśma niketanam || mandiraṁ sadanaṁ sadma nikāyyo bhavanaṁ kuṭaḥ | ālayo nilayaḥ śālā sabhodavasitaṁ kulam || dhiṣṇyam āvasathaṁ sthānaṁ pastyaṁ saṁstyāya āśrayaḥ | oko nivāsa āvāso vasatiḥ śaraṇaṁ kṣayaḥ dhāmāgāraṁ niśāntaṁ ca kuṭṭimaṁ tv asya baddhabhūḥ |


    55

    Synonyms of Elephant

    1

    pargva, kuñjara, ṅapargvara, kuñjaraka, parginara, purjjanārī, ṅa ibha, 8.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    56

    Synonyms of Difficult Passage

    1

    saṅkrama, kramaraṣa, duggaśa, durgasañcara, śakañcarī, śaṣaṇṭa, śvakramanya, durga, śakramadurgga, ṅa vvāt, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.2.25cd: dhīśaktir niṣkramo ’strī tu saṁkramo durgasañcaraḥ ||
    • AbhCM 1517cd: abhāvo nāśe saṁkrāmasaṁkramau durgasaṁcare ||


    57

    Synonyms of Difficulty

    1

    śamara, sadodya, samvaradha, daśakaṭa, śakaṭa, śakraṭīka, śakr̥ṣṭīka, śamodhaśaka, kaṭaśāra, ṅa durga, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    58

    Synonyms of Arrow’s Whizzing Sound

    1

    vapṅapa, vajbap, travanyara, paṅvapara, jṅapa, rava, svara, ranyavatra, pajṅava, vasyatrīra, ṅa śabdaniṅ hrū, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    59

    Synonyms of Cloth Cover

    1

    niktaku, navata, kəmul, kavaca, niknaya, ninakāya, nattakī, naktaka, karpaṭa, jānakī,J1:46v dharaṇa, durṇīra, ṅa huləs, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    60

    Synonyms of Book

    1

    ripta, śūnya, lepva, lipyakara, mostha, syastha, pyamustha, lepakaraṇa, ṅa pustaka, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    61

    Synonyms of Corpse

    1

    carcca, sthaśaka, cihna, saccakara, bhaṅśarkara, masarkkara, vidhahya, vidhasamoha, kacihna, carccaya, gandha samyaha, ṅa hayyaṅn, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    62

    Synonyms of Mountain Foot

    1

    pratyakī, pratyākāra, pratyaka, śelara, śaila, pāJ3:39rda, pārśva,J2:40r pādakara, ṅa sukuniṅ gunuṅ, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    63

    Synonyms of River I

    1

    harddhī, harddhayana, adīkaṭa, jalāśraya, udānaya, jilaśraya, hida, durgaśaya, nadī, ṅa lvah, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.7.29cd–30: syād ālavālam āvālamāvāpo ’tha nadī sarit || taraṅgiṇī śaivalinī taṭinī hrādinī dhunī | srotasvatī dvīpavatī sravantī nimnagāpagā||
    • AbhCM 1079cd–1080: nadī hiraṇyavarṇā syādrodhovakrā taraṅgiṇī || sindhuḥ śaivalinī vahā ca hradinī srotasvinī nimnagā sroto nirjhariṇī saric ca taṭinī kūlaṁkaṣā vāhinī | karbur dvīpavatī samudradayitādhunyau sravantīsarasvatyau parvatajāpagā jaladhigā kulyā ca jambālinī ||


    64

    Synonyms of Wave II

    1

    arərə, ullola, dalmara, dalmaya, kallola, vīraloṣa, dalovira, lolanara, ṅa ryak, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.6ab: mahatsūllolakallolau syād āvarto ’mbhasāṁ bhramaḥ |
    • AbhRM 653cd: ūrmir utkalikollolaḥ kallolo laharī tathā ||
    • AbhCM 1076: lahary ullolakallolā āvartaḥ payasāṁ bhramaḥ | tālūro volakaś cāsau bolā syād vr̥ddhir ambhasaḥ||


    65

    Synonyms of Small Well

    1

    kūpaka, kvapakara, kopanaya, vidāraka, vīdhapakva, vīradhaya, dhīvaraṇaya, kūpa, vīradhuhkha, vīdhuraka, kupadhī, ṅa sḍəṅ, 12.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.10ab: jalocchvāsāḥ parīvāhāḥ kūpakās tu vidārakāḥ |
    • AbhCM 1088cd: parīvāhā jalocchvāsāḥ kūpakās tu vidārakāḥ ||


    66

    Synonyms of Shine (?)

    1

    ucra, kaśrava, śranaya, uśragaṇa, pośravaṇa, ucrīya, navaśrava, nivaśra, vīdhānaya, ṅa sumbhī, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    67

    Synonyms of Evening

    1

    pradoṣa, ṅa sore.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.4.6ab: gaṇarātraṁ niśā bahvyaḥ pradoṣo rajanīmukham |
    • AbhRM 109ab sāyaṁ divāvasānaṁ syāt pradoṣo rajanīmukham |
    • AbhCM 144cd: garbhakaṁ rajanīdvandvaṁ pradoṣo rajanīmukham ||


    68

    Synonyms of Time

    1

    samaya, ṅa nālika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 10cd smr̥tāḥ kr̥tāntarāddhāntasiddhāntasamayāḥ samāḥ
    • AbhCM 1509: vighne ’ntarāyapratyūhavyavāyāḥ samaye kṣaṇaḥ | velā vārāvavasaraḥ prastāvaḥ prakramāntaram ||


    69

    Synonyms of Night

    1

    niśāsampāta, niśitā, ṅa vəṅi.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 107–108ab: tamī tamisrā kathitā tamasvinī, vibhāvarī naktamukhā ca śarvarī | kṣapā triyāmā kṣaṇadā niśīthinī, niśā ca doṣā rajanī ca yāminī || vasatir vāsateyī ca śyāmā rātriśca kathyate |
    • AbhCM 141cd–143ab: niśā niśīthinī rātriḥ śarvarī kṣaṇadā kṣapā || triyāmā yāminī bhautī tamī tamā vibhāvarī | rajanī vasatiḥ śyāmā vāsateyī tamasvinī || uṣā doṣendukāntātha tamisrā darśayāminī |


    70

    Synonyms of Heat

    1

    tapa, grīṣma, ṅa paJ1:47rnas.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.4.18cd–19ab: vasante puṣpasamayaḥ surabhir grīṣma ūṣmakaḥ || nidāgha uṣṇopagama uṣṇa ūṣmāgamas tapaḥ |
    • AbhRM 116cd: nidāghaḥ kathyate grīṣmo varṣāḥ prāvr̥ṭ tapātyayaḥ ||
    • AbhCM 157ab: uṣṇa uṣṇāgamo grīṣmo nidāghas tapa ūṣmakaḥ |


    71

    Synonyms of Market I

    1

    paṇyaśā, āpaṇa, ṅa pəkən.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.2.2cd: āpaṇas tu niṣadyāyāṁ vipaṇiḥ paṇyavīthikā ||
    • Vaij 4.3.34cd–35ab: āpaṇas tu niṣadyā syān māṭaṁko lavaṇāpaṇaḥ || saṁvāso vipaṇiḥ paṇyavīthī haṭṭas tu puṇyabhūḥ |
    • AbhRM 296cd: paṇyavikrayaśālā syād āpaṇo vipaṇis tathā ||
    • AbhCM 1002cd: paṇyaśālā niṣadyāṭṭo haṭṭo vipaṇir āpaṇaḥ ||

    • AK 2.2.2cd: āpaṇastu niṣadyāyāṁ vipaṇiḥ paṇyavīthikā ||
    • AbhRM 296cd: paṇyavikrayaśālā syād āpaṇo vipaṇistathā ||
    • AbhCM 1002cd: paṇyaśālā niṣadyāṭṭo haṭṭo vipaṇir āpaṇaḥ ||


    72

    Synonyms of Family

    1

    varga, vaṅśa, ṅa numan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.7.1: santatir gotrajananakulānyabhijanānvayau | vaṁśo ’nvavāyaḥ santāno varṇāḥ syur brāhmaṇādayaḥ ||
    • AbhRM 396ab: anvavāyo ’nvayo vaṁśo gotraṁ cābhijanaḥ kulam |
    • AbhCM 503cd: jātyo gotraṁ tu saṁtāno ’nvavāyo ’bhijanaḥ kulam | anvayo jananaṁ vaṁśaḥ strī nārī vanitā vadhūḥ ||


    73

    Synonyms of Tree without Fruits

    1

    avakeśī, ṅa kayu tar pavvah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 178ab: avakeśī sa vijñeyaḥ phalairbandhyastu yo bhavet |
    • AbhCM 116cd: phalavandhyas tv avakeśī phalavānphalinaḥ phalī ||


    74

    Synonyms of Sun-Shade

    1

    sthavaka, alpaka, cakenāra, gocaka, graṇakara, karicaka, kaśagaga, ṅa soṅ, 8.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    75

    Synonyms of Thorny Tree

    1

    gadhabaṇḍa, tapitan, gadhaba, pītanara, dhunava, phīlīvivī, kadhāraka, dīraṇadhīvadha, dhīrakaya, ṅa puṅ, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    76

    Synonyms of Neem Tree

    1

    penīlapan, paṇalakī, lakah punīliya harī musḍakī, taspirahī, spīkī, asthīra, tīsparayanī, parayanī, arapaba, ṅa mīmba, 13.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    77

    Synonyms of Bayur Tree

    1

    vr̥kṣotpala, vr̥kṣatana, vr̥kṣanara, vr̥kṣana, J2:40vya, kaniraka, vadharaka, rekanāśa, kīsbaphala, ṅa kanigara,J3:39v 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.60cd–61ab: pītadruḥ saralaḥ pūtikāṣṭhaṁ cātha drumotpalaḥ || karṇikāraḥ parivyādho lakuco likuco ḍahuḥ |
    • AbhRM 199ab: vr̥kṣotpalaḥ karṇikāraḥ pītasālo ’sanaḥ smr̥taḥ |


    78

    Types of Golden Champa

    1

    hemāṅga, nāga, karṇikāra, mohinī, puṣpasāra, kesara, nagākusuma, nagasari, nāgapuṣpa, sāri skar, puṣpa hyaṅ, ṅa nāgakusuma, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    79

    Synonyms of Lotus II

    1

    vikula, vakulaya, kelara, kraliraṇa, vakala, kela, kuśakeṇa, kilanara, kalakenara, kaśiraśīja, ṅa tuñjuṅ, 11.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    80

    Synonyms of Oleander I

    1

    karavīra, aśvamāra, aśvamārikā, kumārikā, aśvamāraka, karimaśvadya, ravipriya, ṅaJ1:47v kañiri, 9.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.77ab: karavīre karīre tu krakaragranthilāvubhau |
    • AbhRM 194ab: karavīro hayamāro mālūraḥ śrīphalo bhaved vilvaḥ |
    • AbhCM 1137ab: karavīro hayamāraḥ kuṭajo girimallikā |


    81

    Synonyms of Breadfruit Tree I

    1

    pibhajrakara, parabhajraka, kapidarī, lakaca, ḍahu, kacadhahu, adhacaka, maladhīra, kiṭrabha raṣa, ṅa rahu, 10.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.61: karṇikāraḥ parivyādho lakuco likuco ḍahuḥ | panasaḥ kaṇṭakiphalo niculo hijjalo’mbujaḥ ||


    82

    Synonyms of Hymenodictyon orixense

    1

    kulanava, kakula, khilaku, nalikala, ṅa kələpu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    83

    Synonyms of Drumstick Tree

    1

    śobhāñjana, mocaka, akṣīva, tīkṣṇagandhaka, ṅa kelor.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.31ab: śobhāñjane śigrutīkṣṇagandhakākṣīvamocakāḥ |
    • AbhCM 1134ab: śigruḥ śobhāñjano ’kṣīvatīkṣṇagandhakamocakāḥ |


    84

    Synonyms of Lime

    1

    bījapūra, galuṅ kuma, ṭapujīva, mātuluṅga, ṅa limo.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.78cd: phalapūro bījapūro rucako mātuluṅgake ||
    • AbhCM 1150ab: mātuluṅgo bījapūraḥ karīrakrakarau samau |


    85

    Synonyms of Ornamental Garden Pond with Fish

    1

    andhu, udapāna, ṅa suvakan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.26cdpuṁsyevāndhuḥ prahiḥ kūpa udapānaṁ tu puṁsi vā ||
    • AbhRM 684ab: andhuḥ kūpaḥ pradhir nemiś curī cuṇḍhī ca cūtakaḥ |
    • AbhCM 1091cd: kūpaḥ syād udapāno ’ndhuḥ prarhir nemī tu tattrikā ||


    86

    Synonyms of Well II/Arrogance(?)

    1

    napādhahe, napādhavu, andadhapa, darpaya, darpa, raṣa, edhāna, ṅa sumur.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    87

    Synonyms of Human Being II

    1

    martya, manuja, puruṣa, pañcajana, ṅa vvaṅ ika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.1: manuṣyā mānuṣā martyā manujā mānavā narāḥ | syuḥ pumāṁsaḥ pañcajanāḥ puruṣāḥ pūruṣā naraḥ ||
    • AbhRM 331: manuṣyo mānuṣo martyo manujo mānavo naraḥ | pumān pañcajano nā ca puruṣaḥ pūruṣaś ca viṭ ||
    • AbhCM 337: martyaḥ pañcajano bhūspr̥k puruṣaḥ pūruṣo naraḥ | manuṣyo mānuṣo nā viṭ manujo mānavaḥ pumān ||


    88

    Synonyms of Son

    1

    prahinaya, kṣaṇatan, vrusuta, prasūti, apatya, ṅa putra.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    89

    Types of Vital Airs

    1

    prāṇa, apāna, samāna, udāna, byāna, ṅa bāyu riṅ śarīra.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    90

    Synonyms of Tree II

    1

    viṭapī, pādapa, vr̥kṣa, śīkharī, bhūruha, aṅghripa, druma, naga, taru, śākī, dru, sāla, anokaha, kuja, ṅa kayu, 14.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.5: vr̥kṣo mahīruhaḥ śākhī viṭapī pādapas taruḥ | anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ ||
    • AbhRM 177: vr̥kṣoṁ ’hripaḥ kṣitiruhaḥ śikharī ca śākhī, śālo vanaspatirago viṭapī kuṭhaś ca | adriḥ kujastaruranokaha ity abhinnāḥ śabdā druviṣṭaranagadrumapādapāś ca ||
    • AbhCM 1114: vr̥kṣo ’gaḥ śikharī ca śākhiphaladāvadrirharidrur drumo jīrṇo drurviṭapī kuṭhaḥ kṣitiruhaḥ kāraskaro viṣṭaraḥ |nandyāvartakarālikau taruvasū parṇī pulākyaṁhripaḥ sālānokahagacchapādapanagā rūkṣāgamau puṣpadaḥ


    91

    Synonyms of Agarwood

    1

    śarala, puṅnāga, prayila, ṅa agaru.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    92

    Synonyms of Asoka and White Fig

    1

    aśoka, kavutah, mvaṅ piṇḍa piṇḍaka, payaṅga, phlakṣa, ṅa ambulu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    93

    Synonyms of Sacred Fig

    1

    piluh, anunaṅ, ṅa vuddhī.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    94

    Synonyms of Mango Tree II

    1

    kadamba, āmra aśoka, rarahu, ṅa ambavaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.33cd: āmraś cūto rasālo ’sau sahakāro ’tisaurabhaḥ ||
    • AbhRM 192cd: kaṅkelir aśokaḥ syād āmraś cūtaś ca sahakāraḥ ||
    • AbhCM 1133cd: āmraś cūtaḥ sahakāraḥ saptaparṇas tv ayukchadaḥ ||


    95

    Synonyms of Silk-Cotton Tree

    1

    kūṭaśālmali, ala, raṅrə, ṅa drumaviśeṣa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.47ab: picchā tu śālmalīveṣṭe rocanaḥ kūṭaśālmaliḥ |
    • KKT p. 153.20ab: kuśālmaliḥ śālmaliko rocanaḥ kūṭaśālmaliḥ |


    96

    Synonyms of Pandanus

    1

    anokakunaṅ, taṇḍi, asuṅ gītā, ketakī, ketaka, ṅa paṇḍan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.167ab: kharjūraḥ ketakī tālī kharjurī ca tr̥ṇadrumāḥ |
    • AbhCM 1152ab: āmrātako varṣapākī ketakaḥ krakacacchadaḥ |
    • ŚRĀk p. 188ab: ketakaḥ ketakī kovidāre kuddālavat smr̥taḥ |


    97

    Synonyms of Coconut Palm

    1

    nyū, nālikera, kajara, tuyu, tajura, tr̥ṇapāda, ṅa kāla.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.113ab: tr̥ṇarājāhvayas tālo nālikeras tu lāṅgalī ||
    • AbhCM 1151cd: kapitthas tu dadhiphalo nālikeras tu lāṅgalī |
    • NiŚ 183cd: kramuko nālikeraś ca syur ete tr̥ṇapādapāḥ ||


    98

    Synonyms of Star-Rain Flower

    1

    kaṇḍala, cina, ila, ṅa tatarahudhan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    99

    Synonyms of Banana

    1

    kadalī, punti, pisaṅ, ajinatantu, ṅa gəḍaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.113ab: kadalī vāraṇabusā rambhā mocāṁśumatphalā |
    • AbhRM 192ab: rambhā kadalī mocā tr̥ṇarājaḥ kathyate talastāla |
    • AbhCM 1136cd: tr̥ṇarājas talas tālo rambhā mocā kadaly api ||


    100

    Synonyms of Barnyard Grass

    1

    valvaja, lvaja, nalvaja, kalvaja, ṅa vavarvan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 191ab: ulapo valvajaḥ prokta iṣīkā kāśa ucyate |
    • AbhCM 1194ab: valvajā ulapo ’thekṣuḥ syād rasālo ’sipattrakaḥ |


    101

    Synonyms of Cogongras

    1

    mañcaśa, mañjasa, kaśura, kuśyaraga, kuśa, kaśadhabha, ṅa halalaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    102

    Synonyms of Dioscorea Hispida

    1

    syama jaṅga, śaval, ṅa gaḍuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    103

    Synonyms of Reed

    1

    nāḍī, ratha, vetasa, vānīra, ṅa paruṅpuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.30ab: rathābhrapuṣpaviduraśītavānīravañjulāḥ |
    • AbhRM 201ab: vānīro vañjulaḥ śīto vidulo vetasaḥ smr̥taḥ |
    • AbhCM 1137cd: vidulo vetasaḥ śīto vānīro vañjulo rathaḥ ||


    104

    Synonyms of Long Grass

    1

    kuśa, ṅa galagah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.166ab: astrī kuśaṁ kutho darbhaḥ pavitram atha kattr̥ṇam |
    • AbhRM 190cd–191ab: śaṣpaṁ bālatr̥ṇaṁ proktaṁ sarvaṁ ca tr̥ṇam arjunam || ghāsas tu yavasaḥ prokto barhir darbhaḥ kuthaḥ kuśaḥ |
    • AbhCM 1192ab: darbhaḥ kuśaḥ kutho barhiḥ pavitram atha tejanaḥ |


    105

    Synonyms of Bamboo

    1

    tvacisāra, vīraṇa, veṇu, veṇuka, ṅa priṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.160cd: vaṁśe tvaksārakarmāratvacisāratr̥ṇadhvajāḥ ||
    • AK 2.5.164ab: syād vīraṇaṁ vīrataraṁ mūle ’syośīramastriyām |
    • AbhRM 225ab: tvacisāraś ca yo vaṁśo veṇutvaksāramaskarāḥ |
    • AbhCM 1153: vaṁśo veṇur yavaphalas tvacisāras tr̥ṇadhvajaḥ | maskaraḥ śataparvā ca svanavānsa tu kīcakaḥ ||
    • AbhCM 1230cd: tottraṁ veṇukamālānaṁ bandhastambho ’ṅkuśaḥ sr̥ṇiḥ ||

    2

    prabhedhaniṅ tr̥ṇa taru latā gulma ika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    106

    Earth, Tuber, Mud, and Lotus

    1

    urvih, uvi lavan uvih, urvih ikaṅ pr̥thivī, uvilah, uvi ikaṅ pinaṅan, paṅka ikaṅ latək, paṅkaja ikaṅ tuñjuṅ, mapan tumuvuh riṅ latək, ranu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    107

    Synonyms of Elephant’s Driver

    1

    ādhoraṇa, hastipa, hastyāroha, niṣādina, ṅa sāratiniṅ gajah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.59ab: ādhoraṇā hastipakā hastyārohā niṣādinaḥ |
    • AbhRM 225ab: ādhoraṇā hastipakā hastyārohā niṣādinaḥ |
    • AbhCM 762cd: adhoraṇā hastipakagajājīvebhapālakāḥ ||


    108

    Synonyms of Vaiśya

    1

    bhūmispr̥śah, arya, uruja, viśeṣaka, ṅa vaiśya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.1ab: ūravyā ūrujā aryā vaiśyā bhūmispr̥śo viśaḥ |
    • AbhRM 570: āryā bhūmispr̥śo vaiśyā ūkhyāś ca viśaḥ smr̥tāḥ |
    • AbhCM 864ab: aryā bhūmispr̥śo vaiśyā ūravyā ūrajā viśaḥ |


    109

    Synonyms of Śudra

    1

    avaravarṇa, vr̥ṣala, jaghanyaja, ṅa śūdra.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.1ab: śūdrāś cāvaravarṇāś ca vr̥ṣalāś ca jaghanyajāḥ |
    • AbhRM 586ab: śūdro ’ntyavarṇo vr̥ṣalaḥ padyaḥ pajjaś ca kathyate |
    • AbhCM 894cd: śūdrāntyavarṇau vr̥ṣalaḥ padyaḥ pajjo jaghanyajaḥ ||


    110

    Synonyms of Merchant

    1

    vaidehaka, prāpaṇika, vaṇik,J1:48v vāṇijika, ṅa adagaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.78: vaidehakaḥ sārthavāho naigamo vāṇijo vaṇik | paṇyājīvo hyāpaṇikaḥ krayavikrayikaśca saḥ ||
    • AbhRM 571ab: paṇyājīvā vaṇijaḥ prāpaṇikā naigamāś ca vaidehāḥ |
    • DhK p. 10: vaidehako vāṇijike vaiśyāputre ca śūdraje |
    • SRĀv p. 147: vaṇig vaidehakaḥ sārthavāhanaigamavāṇijāḥ | vāṇijako vāṇijiko vāṇijyakāra ity api ||


    111

    Synonyms of Guest

    1

    ātithya, atithi, āgantu, āveśika, ṅa tamuy.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.7.33cd–34ab: kramādātithyātitheye atithyarthe ’tra sādhuni || syur āveśika āgantur atithir nā gr̥hāgate |
    • AbhRM 358cd: āveśikaḥ prāghuṇaka āgantur atithiḥ smr̥taḥ ||
    • AbhCM 499: praṣṭho ’thāveśikāgantū prāghuṇo ’bhyāgato ’tithiḥ | prāghūrṇike thāveśikam ātithyaṁ cātitheyy api ||


    112

    Synonyms of Child II

    1

    bāla, pota, ḍimbha, śāva, pr̥thuka, śiśu, ṅa rare.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.38ab: potaḥ pāko ’rbhako ḍimbhaḥ pr̥thukaḥ śāvakaḥ śiśuḥ |
    • AbhRM 502: bālaḥ pāko ’rbhako garbhaḥ potaś ca pr̥thukaḥ śiśuḥ | śāvoḍimbhaś ca vijñeyo vaṭur māṇavako mataḥ ||
    • AbhCM 338: bālaḥ pākaḥ śiśur ḍimbhaḥ potaḥ śāvaḥ stanaṁdhayaḥ | pr̥thukār bhottānaśayāḥ kṣīrakaṇṭhaḥ kumārakaḥ ||


    113

    Synonyms of Cowherd

    1

    gopa, gopāla, gosaṅkhya, goduh, ābhīra, ballava, ṅa aṅvan ləmbu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.57cd: gope gopālagosaṁkhyagodhug ābhīravallavāḥ |
    • AbhRM 587ab: ābhīraḥ syān mahāśūdro gopālo vallavas tathā |
    • AbhCM 889ab: gopāle godhugābhīragopagosaṁkhyaballavāḥ |


    114

    Synonyms of House-Dog

    1

    gr̥hya, stheka gr̥hāsakta, ṅa asu umah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.43cd: gr̥hāsaktāḥ pakṣimr̥gāś chekās te gr̥hyakāś ca te |
    • AṬS II.255–256: gr̥hāsaktāḥ pakṣimr̥gāś chekās te gr̥hyakāś ca te || 43 || krīḍārthaṁ yoṣitāṁ mr̥gapakṣiṇo gr̥hāsaktā gr̥hasaṁlagnāḥ | tatra chekadvayam | sthekā’ iti pāṭhe tiṣṭhateḥ ’kriya ikan’ (u. 2. 46) iti bāhulaka ikan | gr̥hyakā iti | ’padāsvairibāhyāpakṣyeṣu ca’ (3. 1. 119) iti kyap | anukampāyāṁ kan ||
    • AbhCM 1343ab: chekā gr̥hyāśca te gehāsaktā ye mr̥gapakṣiṇaḥ |


    115

    Synonyms of Whistling Duck

    1

    dārvāghāṭah, śatapattra, lakṣaṇa, sārasa, ṅa valivis.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 244ab: dārvāghāṭaḥ sārasaḥ puṣkarākhyaḥ |
    • AbhRM 795cd: vyūhaṁ racanāyām api dārvāghāṭe ’pi śatapattram ||
    • AbhCM 1328ab: dārvāghāṭaḥ śatapattraḥ khañjarīṭas tu khañjanaḥ |
    • AbhCM 1330ab: sārasas tu lakṣmaṇaḥ syāt puṣkarākhyaḥ kuraṁkaraḥ |


    116

    Synonyms of Ruddy Shelduck

    1

    cakrāhva, koka, cakrāhvaya, ṅa cakravāka.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.22cd: kokaścakraścakravāko rathāṅgāhvayanāmakaḥ ||
    • AbhCM 1330ab: cakravāko rathāṅgāhvaḥ koko dvandvacaro ’pi ca |
    • DhK p. 5: kokaś cakrāhvaye jyeṣṭhyāṁ paśuvr̥kṣaviśeṣayoḥ |
    • Vaij 2.3.9cd: cakravāko rathaḥ kokaś cakraś cakrāhvayāhvayaḥ |
    • KKT p. 182.80cd: dadrughnaḥ syādeḍagajaś cakrāhvaś cakramardakaḥ ||


    117

    Synonyms of Goose II

    1

    śvetacchada, cakrāṅga, mānasaukah, ṅa haṅsa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.23cd: haṁsās tu śvetagarutaś cakrāṅgā mānasaukasaḥ ||
    • AbhRM 251ab: haṁsāḥ śvetacchadāḥ proktāś cakrāṅgā mānasaukasaḥ |
    • AbhCM 1325cd: haṁsāś cakrāṅgavakrāṅgamānasaukaḥ sitacchadāḥ ||


    118

    Synonyms of Cock

    1

    tāmracūḍa, kr̥kavāku, caraṇāyudha, ṅa ayam umah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.17cd: kr̥kavākustāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ ||
    • AbhRM 247ab: kr̥kavākus tāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ |
    • AbhCM 1324cd–1325ab: vdivāndho ’tha niśāvedī kukkuṭaś caraṇāyudhaḥ || kr̥kavākustāmracūḍo vivr̥tākṣaḥ śikhaṇḍikaḥ |


    119

    Synonyms of Black Cuckoo

    1

    parapuṣṭa, parabhr̥ta, pika, ṅa kuvoṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.19cd: vanapriyaḥ parabhr̥taḥ kokilaḥ pika ity api ||
    • AbhRM 243ab: anyabhr̥taḥ parapuṣṭaḥ kalakaṇṭhaḥ kokilaḥ pikaḥ proktaḥ ||
    • AbhCM 1321: vanapriyaḥ parabhr̥tas tāmrākṣaḥ kokilaḥ pikaḥ | kalakaṇṭhaḥ kākapuṣṭaḥ kāko ’riṣṭaḥ sakr̥tprajaḥ ||


    120

    Synonyms of River II and Their Names

    1

    nadī, dhunī, taṭi, srotavatī, nimnagā, jihmaga, sarit, kulyā, druta, cakra, sindhu, gomatī, godāva, mālinī, vāri, mandākinī, jāhnavī, gaṅgā, daləm er, bhagavantī, ṅa lvah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.7.29cd–30: syād ālavālam āvālamāvāpo ’tha nadī sarit || taraṅgiṇī śaivalinī taṭinī hrādinī dhunī | srotasvatī dvīpavatī sravantī nimnagāpagā||
    • AbhCM 1079cd–1080: nadī hiraṇyavarṇā syādrodhovakrā taraṅgiṇī || sindhuḥ śaivalinī vahā ca hradinī srotasvinī nimnagā sroto nirjhariṇī saric ca taṭinī kūlaṁkaṣā vāhinī | karbur dvīpavatī samudradayitādhunyau sravantīsarasvatyau parvatajāpagā jaladhigā kulyā ca jambālinī ||


    121

    Synonyms of Spider

    1

    ūrṇanābha, markaṭaka, markaṭaka, ṅa garagatī.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    122

    Synonyms of Frog II

    1

    maṇḍūka, plavaga, bheka, varṣābhū, dardura, ṅa vihuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.24ab: bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ ||
    • AbhRM 662: maṇḍūkaḥ plavako bhekaḥ śālūro darduro hariḥ | plavaṅgamaḥ plavagaḥ syād varṣābhūs tad vadhūḥ smr̥tā ||
    • AbhCM 1354: maṇḍūke hariśālūraplavabhekaplavaṁgamāḥ | varṣābhūḥ plavagaḥ śālurajihvavyaṅgadardurāḥ ||


    123

    Synonyms of Nail II

    1

    punarnava, pāṇiruha, karaja, ṅa kuku.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.83ab: punarbhavaḥ kararuho nakho ’strī nakharo ’striyām |
    • AbhRM 511cd: kāmāṅkuśāḥ kararuhāḥ punarnavāḥ pāṇijā nakhā nakharāḥ ||
    • Vaij 4.4.75cd–76: tīrthāni hastāvayavā nakharas tu nakho ’striyām || punarbhavaḥ pāṇiruho mahārājaḥ punarnavaḥ | kharūlaḥ karajaś cātha sa pravr̥ddhaḥ smarāṁkuśaḥ ||
    • AbhCM 594: kāmāṅkuśo mahārājaḥ karajo nakharo nakhaḥ | karaśūko bhujākaṇṭaḥ punarbhavapunarnavau ||


    124

    Synonyms of Belly

    1

    kukṣi, jaṭhara, garbha, udara, ṅa vətəṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.77ab: picaṇḍakukṣī jaṭharodaraṁ tundaṁ stanau kucau |
    • AK 3.3.135cd: kukṣibhrūṇārbhakā garbhā visrambhaḥ praṇaye ’pi ca ||
    • AbhRM 515cd: ūruḥ sakthi picaṇḍaṁ jaṭharodaratundakukṣigarbhāḥ syuḥ ||
    • AbhCM 607: tundaṁ tundir garbhakukṣī picaṇḍo jaṭharodare ||


    125

    Synonyms of Middle II

    1

    avalagna, vilagna, madhyama, madhya, ṅa təṅah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 517cd: avalagnaṁ vilagnaṁ ca madhyamaṁ madhyam ucyate ||
    • AbhCM 607: madhyo ’valagnaṁ vilagnaṁ madhyamo ’tha kaṭaḥ kaṭiḥ | śroṇiḥ kalatraṁ kaṭīraṁ kāñcīpadaṁ kakudmatī ||


    126

    Synonyms of Skin Blemish

    1

    tilaka, jaḍula,J1:49r piplu, ṅa aṇḍəṅ-aṇḍəṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.49cd: jaḍulaḥ kālakaḥ piplus tilakas tilakālakaḥ ||
    • AbhCM 618cd: tilakaḥ kālakaḥ piplur jaḍulas tilakālakaḥ ||


    127

    Synonyms of Braided Hair

    1

    bhramaraka, kabarī, ṅa gəlaṅan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.96cd–97ab: te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ || kabarī keśaveśo ’tha dhammillaḥ saṁyatāḥ kacāḥ |
    • AbhRM 531cd: alakaṁ kuṭilāḥ keśā bhramarakam uktaṁ lalāṭastham ||
    • AbhCM 569cd: sa tu bhāle bhramarakaḥ kurulo bhramarālakaḥ ||


    128

    Synonyms of Summit

    1

    āpīḍa, avataṅsa, mūrdhā, śikhara, ṅa tajuk.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.95ab: uttamāṅgaṁ śiraḥ śīrṣaṁ mūrdhā nā mastako ’striyām |
    • AK 2.6.136cd: yattiryakkṣiptamurasi śikhāsvāpīḍaśekharau ||
    • AbhRM 554ab: āpīḍaḥ śekharottaṁ sāvataṁsāḥ śirasi srajaḥ |
    • AbhCM 654ab: āpīḍaśekharottaṁsā ’vataṁsāḥ śirasaḥ sraji |
    • AbhCM 566cd–567ab: uttamāṅgaṁ śiro mūrdhā maulir mastakamuṇḍake || varāṅgaṁ karaṇatrāṇaṁ śīrṣaṁ mastikam ity api |


    129

    Synonyms of Ornament

    1

    ākalpa, veṣaJ2:42r, ṅa pahyas.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.99cd: ākalpaveṣau nepathyaṁ pratikarma prasādhanam ||
    • AbhRM 539: ākalpo maṇḍanaṁ veṣaḥ pratikarma prasādhanam| bhūṣaṇaṁ syād alaṅkāro nepathyābharaṇe tathā ||
    • AbhCM 635ab: veṣo nepathyamākalpaḥ parikarmāṅgasaṁskriyā |


    130

    Synonyms of Bracelet

    1

    mañjīra, pādakaṭaka, tulākoṭi, nūpura, ṅa gəlaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.109cd–110ab: pādāṅgadaṁ tulākoṭir mañjīro nūpuro ’striyām || haṁsakaḥ pādakaṭakaḥ kiṅkiṇī kṣudraghaṇṭikā |
    • AbhRM 561: siñjinī pādakaṭakas tulākoṭistu nūpuram| mañjīraṁ haṁsakaṁ strīṇāṁ caraṇābharaṇaṁ smr̥tam ||
    • AbhCM 665cd–666ab: nūpuraṁ tu tulākoṭiḥ pādataḥ kaṭakāṅgade || mañjīraṁ haṁsakaṁ śiñjinyaṁ śukaṁ vastramambaram |


    131

    Synonyms of Dust

    1

    pāṅsu, kṣoda, reṇu, cūrṇa, dhūlī, ṅa ləbū.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.98cd–99ab: reṇur dvayoḥ striyāṁ dhūliḥ pāṁsurnā na dvayo rajaḥ || cūrṇe kṣodaḥ samutpiñjapiñjalau bhr̥śamākule |
    • AbhRM 443cd: pāṁśuḥ kṣodo reṇuś cūrṇaṁ dhūlī rajaś ca tulyārthāḥ ||
    • AbhCM 970ab: cūrṇe kṣodo ’tha rajasi syur dhūlīpāṁsureṇavaḥ ||


    132

    Synonyms of Mud

    1

    jambāla, kardama, śāda, niṣadvara, ṅa latək.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.9cd: niṣadvaras tu jambālaḥ paṅko ’strī śādakardamau ||
    • AbhRM 678: picchilaṁ syād vijapilaṁ paṅkaḥ śādo niṣadvaraḥ | jambālaḥ kardamaḥ prokto budhair icikilas tathā||
    • AbhCM 1090: jambālecakilau paṅkaḥ kardamaś ca niṣadvaraḥ | śādo hiraṇyabāhus tu śoṇo nade punarvahaḥ ||


    133

    Synonyms of Wave III

    1

    ūrmi, taraṅga, ṅa ryak.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.5cd: bhaṅgastaraṅga ūrmir vā striyāṁ vīcirathormiṣu ||
    • AbhRM 653: vīcī bhaṅgas taraṅgaḥ syāt tan mahattve ca kathyate | ūrmir utkalikollolaḥ kallolo laharī tathā||
    • AbhCM 1075cd: taraṅge bhaṅgavīcyūrmyutkalikā mahati tviha ||


    134

    Synonyms of Bastard Myrobalan

    1

    akṣa, kalidruma, vibhītaka, ṅa jaha.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.58cd–59ab: amr̥tā ca vayasthā ca triliṅgas tu bibhītakaḥ || nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ |
    • KDK p. 265.152ab: vibhītakas tailaphalo bhūtāvāsaḥ kalidrumaḥ |
    • ŚRĀv p. 65: akṣaḥ kalidrumaḥ kakṣo bhūtavāsastuṣo ’pi ca | bhūtavāsaḥ karṣaphalaḥ karṣo vibhītakas triṣu||


    135

    Synonyms of Barleria

    1

    jhiṇṭī, sahacara, bāṇā, dāsī, kuruṇṭaka, ṅa vuṅu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.74: tatra śoṇe kurabakas tatra pīte kuraṇṭakaḥ | nīlī jhiṇṭī dvayor bāṇā dāsī cārtagalaś ca sā || pītā kuraṇṭako jhiṇṭī tasmin sahacarī dvayoḥ |
    • AbhRM 205ab: nīlā jhiṇṭī bhaved vāṇaḥ pītā sahacarī bhavet |
    • ŚRĀv p. 68: pīte dvayoḥ sahacarī sahācarakuruṇṭakau ||


    136

    Synonyms of Bard

    1

    kuśīlava, ṅa pirus.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.12cd: bharatā ity api naṭāś cāraṇās tu kuśīlavāḥ ||
    • AbhRM 592ab: śailālī śailūṣaḥ kuśīlavaś cāraṇaḥ kr̥śāśvī ca |
    • AbhCM 329ab: naṭaḥ kr̥śāśvī śailālī cāraṇas tu kuśīlavaḥ |


    137

    Synonyms of Carpenter

    1

    kāravah, śilpī, ṅa uṇḍagi.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.5ab: kāruḥ śilpī saṁhatais tair dvayoḥ śreṇiḥ sajātibhiḥ |
    • AbhRM 593ab: śilpinaḥ kāravaḥ proktāḥ prakr̥tiś ca manīṣibhiḥ |
    • AbhCM 899cd: kārus tu kārī prakr̥tiḥ śilpī śreṇis tu tad gaṇe ||


    138

    Synonyms of Potter

    1

    kumbhakāra, kulāla, ṅa andyun.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.6ab: kumbhakāraḥ kulālaḥ syāt palagaṇḍas tu lepakaḥ |
    • AbhRM 590ab: kumbhakāraḥ kulālaḥ syāt tantuvāyaḥ kuvindakaḥ |
    • AbhCM 914ab: kulālaḥ syāt kumbhakāro daṇḍabhr̥c cakrajīvakaḥ |


    139

    Synonyms of Distiller I

    1

    śauṇḍika, ṅa amahat.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    140

    Synonyms of Painter

    1

    raṅgājīva, ṅa citrakāra.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    141

    Synonyms of Mason

    1

    palagaṇḍa, ṅa citrakāra gave tapəl.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    142

    Synonyms of Washerman

    1

    nirṇejaka, ṅa amaraṅgi.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.10cd: nirṇejakaḥ syād rajakaḥ śauṇḍiko maṇḍahārakaḥ ||
    • AbhRM 593cd: nirṇejakaḥ syād rajakaḥ kalpapālas tu śauṇḍikaḥ ||
    • AbhCM 914ab: nirṇejakas tu rajakaḥ pādukākr̥t tu carmakr̥t |


    143

    Synonyms of Iron-Smith

    1

    vyokāra, lohakāraka, ṅa paṇḍe vəsi.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.7cd: pādakr̥c carmakāraḥ syād vyokāro lohakārakaḥ ||
    • AbhRM 588cd: vaikaṭiko maṇikāro dhmākāro lohakāraḥ syāt ||
    • AbhCM 920ab: vyokāraḥ karmāro lohakāraḥ kūṭaṁ tv ayoghanaḥ |


    144

    Synonyms of Distiller II

    1

    śauṇḍika, maṇḍaraka, ṅa atvih.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.10cd: nirṇejakaḥ syād rajakaḥ śauṇḍiko maṇḍahārakaḥ ||
    • AbhRM 593cd: nirṇejakaḥ syād rajakaḥ kalpapālas tu śauṇḍikaḥ ||
    • AbhCM 901: kalyapālaḥ surājīvī śauṇḍiko maṇḍahārakaḥ | vārivāsaḥ pānavaṇigdhvajo dhvajyāsutībalaḥ ||


    145

    Synonyms of Hunter or Fisherman

    1

    kaivarta, dhīvara, dāśa, ṅa tuha buru tuha rava.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.15cd: agādham atalasparśe kaivarte dāśadhīvarau ||
    • AbhRM 594ab: kaivarto dhīvaro dāso matsyabandhī tu jālikaḥ |
    • AbhCM 929ab: dhīvare dāśakaivartau baḍiśaṁ matsyavedhanam |


    146

    Synonyms of Rhinoceros

    1

    khaḍgī, gaṇḍaka, khaḍgīśa, ṅa varak.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.4ab: r̥kṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau |
    • AbhRM 227cd: vādhrīṇasaś ca khaḍgī gaṇḍaka iti kathyate sadbhiḥ ||
    • AbhCM 1287: khaḍgī vādhrīṇasaḥ khaḍgo gaṇḍako ’tha kiraḥ kiriḥ | bhūdāraḥ sūkaraḥ kolo varāhaḥ kroḍapotriṇau ||


    147

    Synonyms of Deer II

    1

    eṇa, kuraṅga, hariṇa, sāraṅga, ṅa kidaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.12ab: undurur mūṣako ’py ākhur girikā bālamūṣikā ||
    • AbhRM 230: eṇaḥ kuraṅgo hariṇo mr̥gaḥ syāt | sāraṅga r̥ṣyaḥ pr̥ṣato ruruś ca | nyaṅkus tathā raṅkur iti prasiddhā | vātapramīśambarakr̥ṣṇasārāḥ ||
    • AbhCM 1293ab: mr̥gaḥ kuraṅgaḥ sāraṅgo vātāyuhariṇāv api ||


    148

    Synonyms of Mouse

    1

    tuṭuma, undura, mūṣika, muṣṭiJ1:49vka, ṅa tikus.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.12ab: undurur mūṣako ’py ākhur girikā bālamūṣikā ||
    • AbhRM 235ab: ākhur vr̥ṣo mūṣakaḥ syād unduraḥ khanakastathā |
    • AbhCM 1300: mūṣiko mūṣako vajradaśanaḥ khanakondurau | undurur vr̥ṣa ākhuś ca sūcyāsyo vr̥ṣalocane ||
    • TKŚ p. 44.10cd: undurus tuṭumo randhrababhrur dīnā tu mūṣikā ||


    149

    Synonyms of Chameleon

    1

    saraṭa, kr̥kalāsa, ṅa buṅlvan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.12cd: saraṭaḥ kr̥kalāsaḥ syān musalī gr̥hagodhikā ||
    • AbhRM 234cd: saraṭaḥ kr̥kalāsaḥ syāt pratisūryaśayānakaḥ ||
    • AbhCM 1299cd: kr̥kalāsas tu saraṭaḥ pratisūryaḥ śayānakaḥ ||


    150

    Synonyms of Ant

    1

    ghuṇa, kīṭa, nīlaṅgu, ṅa səmut.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.13cd: nīlaṅgus tu kr̥miḥ karṇajalaukāḥ śatapadyubhe ||
    • AbhRM 636cd: kr̥miḥ kīṭas tu nīlaṅguḥ pulakaś ca samaḥ smr̥taḥ ||
    • AbhCM 1202ab: nīlaṅguḥ kr̥mir antarjaḥ kṣudraḥ kīṭo bahirbhavaḥ |
    • AbhCM 1203ab: kāṣṭhakīṭo ghuṇo gaṇḍūpadaḥ kiṁculakaḥ kusūḥ |
    • Vaij 4.1.36ab: ghuṇaḥ kr̥miḥ kāṣṭhabhavā lūtātas syāt pipīlikā ||


    151

    Synonyms of Bug

    1

    uddaṅśa, ṅa halu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhCM 1209ab: matkuṇas tu kolakuṇa uddaṁśaḥ kiṭibhotkuṇau |


    152

    Synonyms of Bed-Bug

    1

    matkuṇa, ṅa katitiṅgi.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhCM 1209ab: matkuṇas tu kolakuṇa uddaṁśaḥ kiṭibhotkuṇau |


    153

    Synonyms of Worm

    1

    gaṇḍūpada, gaṇḍolaka, kiñculuka, kiñculaka, ṅa caciṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.22ab: gaṇḍūpadaḥ kiñculako nihākā godhikā same |
    • AṬS I.190: atha mahīlatā || gaṇḍūpadaḥ kiñculukaḥ ’kiñcohi’ iti khyātāyāṁ mahīlatātrayam | bhuvo lateva latā mahīlatā | kiñciccalatīti kiñculukaḥ | pr̥ṣodarādiḥ ||
    • AbhRM 661cd: gaṇḍūpadaḥ kiñculako jalaukāḥ syur jalaukasaḥ ||
    • AbhCM 1203: kāṣṭhakīṭo ghuṇo gaṇḍūpadaḥ kiṁculakaḥ kusūḥ | bhūlatā gaṇḍūpadī tu śilyasrapā jalaukasaḥ ||


    154

    Synonyms of Black Forest-Scorpion

    1

    druta, ālī, vr̥ścika, ṅa katuṅgyaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.14cd: vr̥ścikaḥ śūkakīṭaḥ syād alidruṇau tu vr̥ścike ||
    • AbhRM 645cd: alaṁ vr̥ścikalāṅgūlaṁ druta āliś ca vr̥ścikaḥ ||
    • AbhCM 1211cd: vr̥ściko druṇa ālyāliralaṁ tat pucchakaṇṭakaḥ ||


    155

    Synonyms of Muscle Shell

    1

    ambuja, jantu, ṅa jubəl.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    156

    Synonyms of Water Serpent

    1

    alagarda, rājila, ḍuṇḍubha, ṅa ulā.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.8.5cd: alagardo jalavyālaḥ samau rājilaḍuṇḍubhau ||
    • AbhRM 643ab: alagardo jalavyālo rājilo ḍuṇḍubhaḥ smr̥taḥ |
    • AbhCM 1305cd: alagardo jalavyālaḥ samau rājiladundubhau ||


    157

    Synonyms of Sprat or Prawn

    1

    nalamīna, cilicima ulā tahi papuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.18cd: nalamīnaś cilicimaḥ proṣṭhī tu śapharī dvayoḥ ||
    • AbhRM 658cd: nalamīnaś cilicimaḥ kulīraḥ karkaṭo mataḥ ||
    • AbhCM 1346cd: nalamīnaś cilicimo matsyarājas tu rohitaḥ ||


    158

    Synonyms of Boa

    1

    J2:42v tilitsa, ṅa ulā huvi.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.8.5ab: tilitsaḥ syād ajagare śayur vāhasa ity ubhau |
    • AbhRM 642cd: bhavet tilitso gonāso vāhaso ’jagaraḥ śayuḥ ||
    • AbhCM 1306ab: bhavet tilitso gonāso gonaso ghoṇaso ’pi ca |


    159

    Synonyms of Sheatfish

    1

    sahasradaṅṣṭra, ulā taruṅa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    160

    Synonyms of Python

    1

    vāhasa, ajagara, śayu, ṅa ulā sava.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.8.5ab: tilitsaḥ syād ajagare śayur vāhasa ity ubhau |
    • AbhRM 642cd: bhavet tilitso gonāso vāhaso ’jagaraḥ śayuḥ ||
    • AbhCM 1305ab: cakramaṇḍaly ajagaraḥ pārīndro vāhasaḥ śayuḥ |
    • AbhCM 1306ab: bhavet tilitso gonāso gonaso ghoṇaso ’pi ca |


    161

    Synonyms of Trichopodus

    1

    proṣṭhī, śapharī ṅa səpat.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.18cd: nalamīnaś cilicimaḥ proṣṭhī tu śapharī dvayoḥ ||
    • AbhRM 658ab: sahasradaṁṣṭraḥ pāṭhīnaḥ proṣṭhī ca śapharī smr̥tā |
    • AbhCM 1346ab: gulūpī śiśuke proṣṭhī śapharaḥ śvetakolake |


    162

    Synonyms of Tortoise II

    1

    kūrma, kamaṭha, kacchapa, ṅa pas.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.21ab:syāt kulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau |
    • Vaij 4.1.50–51ab: kūrmaḥ kacchapa ohāraḥ paṁcagūḍhaś caturgatiḥ | guhāśayas stūpapr̥ṣṭhaḥ kaśyapo jīvatho bhr̥thaḥ || dulī druṇī ca tatkāntā makaro matsyarāḍjhaṣaḥ |
    • AbhRM 656cd: kacchapaḥ kamaṭhaḥ kūrmas tad bhāryā ca ḍulī smr̥tā ||
    • AbhCM 1353 kacchapaḥ kamaṭhaḥ kūrmaḥ kroḍapādaś caturgatiḥ | pañcāṅgaguptadauleyau jīvathaḥ kacchapī dulī ||


    163

    Synonyms of Iguana

    1

    avahāra, grāha, ṅa vayavak.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 656ab: avahāraḥ smr̥to grāhaḥ kumbhīro nakra ucyate |
    • AbhCM 1351: grāhe tantus tantunāgo ’vahāro nāgatantuṇau | anye ’pi yādobhedāḥ syur bahavo makarādayaḥ ||


    164

    Synonyms of Crocodile

    1

    nakra, kumbhīra, ṅa buhaya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    165

    Synonyms of Bright and Pearl-Oyster

    1

    muktāsphoṭa, ṅa viṅa; śukti muvah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.23ab: muktāsphoṭaḥ striyāṁ śuktiḥ śaṅkhaḥ syāt kamburastriyau |
    • AbhRM 664ab: muktāsphoṭaḥ śuktirākhyāyate ca |
    • AbhCM 1204cd: muktāsphoṭābdhimaṇḍūkī śuktiḥ kambustu vārijaḥ ||
    • AbhCM 1335ab: dākṣāyyo dūradr̥g gr̥dhro ’thotkrośo matsyanāśanaḥ |


    166

    Synonyms of Black Goose

    1

    kalahaṅsa, kādamba, ṅa bañak irəṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    167

    Synonyms of Turtle

    1

    dātyūha, kālakaṇṭhaka, ṅa pñu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    168

    Synonyms of Mynah

    1

    śakunta, bhāsa, syuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    169

    Synonyms of Jacobin Cuckoo

    1

    cātaka, stokaka, ṅa kalaṅkyaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.17ab: dārvāghāṭo ’tha sāraṅgastokakaś cātakaḥ samāḥ |
    • AbhRM 248ab: bhr̥ṅgaḥ kaliṅgo dhūmyāṭaḥ sāraṅgaś cātako mataḥ |
    • AbhCM 1329cd: cātakaḥ stokako bappīhaḥ sāraṅgo nabho ’mbupaḥ ||


    170

    Synonyms of Blue Jay Bird

    1

    kikidivi, ṅa huluṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    171

    Synonyms of Osprey

    1

    utkrośa, kurarī, ṅa burvak-burvak.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.23ab: kādambaḥ kalahaṁsaḥ syād utkrośakurarau samau |
    • AbhRM 249: āṭiḥ śarārirātiḥ syād utkrośaḥ kuraro mataḥ |
    • AbhCM 1277: saṁphālaḥ śr̥ṅgiṇo bheḍo meṣī tu kurarī rujā | jālakinyavilā veṇyatheḍik kaḥ śiśuvāhakaḥ ||
    • AbhCM 1335: dākṣāyyo dūradr̥g gr̥dhro ’thotkrośo matsyanāśanaḥ | kuraraḥ kīras tu śuko raktatuṇḍaḥ phalādanaḥ ||


    172

    Synonyms of Starling

    1

    vyāghrāṭa, bharadvāja, ṅa jalak.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.15cd: vyāghrāṭaḥ syād bharadvājaḥ khañjarīṭas tu khañjanaḥ ||
    • AbhCM 1340cd: vyāghrāṭas tu bharadvājaḥ plavas tu gātrasaṁplavaḥ ||
    • KKT p. 196.82ab: śyena āpatikaḥ patrī śaśādī prācikā striyām |


    173

    Synonyms of Hawk

    1

    pattrī, śyena, ṅa uluṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.15ab: patrī śyena ulūkas tu vāyasārātipecakau |
    • AbhCM 1334cd: cillaḥ śakunirātāpī śyenaḥ pattrī śaśādanaḥ ||
    • KKT p. 196.82ab: śyena āpatikaḥ patrī śaśādī prācikā striyām |


    174

    Synonyms of Pigeon

    1

    pārāpata, kapota, ṅa dara.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.14cd: pārāvataḥ kalaravaḥ kapoto ’tha śaśādanaḥ ||
    • AbhRM 254ab: jīvañjīvakapiñjalacakorahārītavañjulakapotāḥ |
    • AbhCM 1339ab: pārāpataḥ kalaravaḥ kapoto raktalocanaḥ |


    175

    Synonyms of Iron-Heron

    1

    lohapr̥ṣṭha, ṅa kuntul vsi.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.16ab: lohapr̥ṣṭhas tu kaṅkaḥ syād atha cāṣaḥ kikīdiviḥ |
    • AbhCM 1334ab: lohapr̥ṣṭho dīrghapādaḥ karkaṭaḥ skandhamallakaḥ |


    176

    Synonyms of Vulture or Eastern Barn Owl

    1

    dākṣāyya, gr̥dhra, ṅa daryas.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.21b: ātāyicillau dākṣāyyagr̥dhrau kīraśukau samau ||
    • AbhCM 1335ab: dākṣāyyo dūradr̥g gr̥dhro ’thotkrośo matsyanāśanaḥ |
    • ŚRĀk 801: kāmāyau tu gr̥dhragutsau dākṣāyyaśca dakṣāyyavat |


    177

    Synonyms of Bird of Prey

    1

    kaṅka, vr̥ddhakāka, kākola, ṅa alap-alap.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.18ab: caṭakaḥ kalaviṅkaḥ syāt tasya strī caṭakā tayoḥ ||
    • AbhCM 1331ab: vr̥ddhadroṇadagdhakr̥ṣṇaparvatebhyas tv asau paraḥ | vanāśrayaś ca kākolo madgus tu jalavāyasaḥ ||


    178

    Synonyms of Owl

    1

    ulūka, vakranāsika, ṅa dok.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.15abcd: patrī śyena ulūkas tu vāyasārātipecakau | divāndhaḥ kauśiko ghūko divābhīto niśāṭanaḥ |
    • TKŚ p. 45.14ab: pārāvato ’tha śakrākhyo divāndho vakranāsikaḥ |
    • AbhRM 246ab: ulūkaḥ kauśikaḥ prokto dhvāṅkṣārātirniśāṭanaḥ |
    • AbhCM 1324: ghūke niśāṭaḥ kākāriḥ kauśikolūkapecakāḥ | divāndho ’tha niśāvedī kukkuṭaś caraṇāyudhaḥ


    179

    Synonyms of Parrot

    1

    śuka, kīra, ṅa bukuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.21cd: ātāyicillau dākṣāyyagr̥dhrau kīraśukau samau ||
    • AṬS II.233: karkareṭuḥ kareṭuḥ syāt kāṅkareṭu iti khyāte karkareṭudvayam | karkaḥ sitāśva iva reṭatīti karkareṭuḥ | vr̥kṣādīnāṁ śirasi reṭatīti kareṭuḥ | ’reṭa paribhāṣaṇe’ | ’kr̥pāvā-’ (u. 1. 1) ity ādinā bāhulaka uṇ | "karkareṭuḥ kareṭuḥ syāt khadyoto jyotiriṅgaṇaḥ" iti puṁskāṇḍe ’maramālā | "strīpuṁsayor apatyāntā dvicatuḥṣaṭpadoragā" iti strīpuṁsatvam api kecin manyante ||
    • AbhRM 248cd: vyāghrāṭas tu bharadvājaḥ śukaḥ kīra udāhr̥taḥ ||
    • AbhCM 1335cd: kuraraḥ kīrastu śuko raktatuṇḍaḥ phalādanaḥ ||


    180

    Synonyms of Sparrow

    1

    caṭaka, kalaviṅka, ṅa biṅla.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.18ab: caṭakaḥ kalaviṅkaḥ syāt tasya strī caṭakā tayoḥ ||
    • AbhRM 243cd: kalaviṅkaś caṭakaḥ syād gr̥habalibhuk nīlakaṇṭhaś ca ||
    • AbhCM 1331ab: caṭako gr̥habalibhuk kalaviṅkaḥ kuliṅkakaḥ |


    181

    Synonyms of Wagtail

    1

    khañjarīṭa, khañjana, ṅa vuru-vuru.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.15cd: vyāghrāṭaḥ syād bharadvājaḥ khañjarīṭas tu khañjanaḥ ||
    • AbhRM 244ab: krauñcaḥ kruṅ syātkhañjanaḥ khañjarīṭaḥ |
    • AbhCM 1328ab: dārvāghāṭaḥ śatapattraḥ khañjarīṭas tu khañjanaḥ |


    182

    Synonyms of Firefly

    1

    khadyota, jyotiriṅgaṇa, ṅa kunaṅ-kunaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.28cd: samau pataṅgaśalabhau khadhyoto jyotiriṅgaṇaḥ ||
    • AbhRM 257ab: pataṅgaḥ śalabhaḥ proktaḥ khadyoto dyotiriṅgaṇaḥ |
    • AbhCM 1213ab: bhojyaṁ tu puṣpamadhunī khadyoto jyotiriṅgaṇaḥ |


    183

    Synonyms of Lip II

    1

    oṣṭha, dantacchada, adhara, ṅa lambe.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.90ab: oṣṭhādharau tu radanacchadau daśanavāsasī |
    • AbhRM 524cd: adharo dantacchada oṣṭha ucyate dantavāsaś ca ||
    • Vaij 4.4.87cd: adharas tv adharoṣṭhaḥ syād oṣṭhā dantacchado ’pi ca ||
    • ŚRĀk 1080cd: ghrāṇamoṣṭhādharau dantacchadau daśanavāsasī ||


    184

    Synonyms of Hair Tuft II

    1

    dhammilla, keśavinyāsa, ṅa jambul.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.97ab: kabarī keśaveśo ’tha dhammillaḥ saṁyatāḥ kacāḥ |
    • AbhRM 530cd: tad bandhaviśeṣāḥ syur veṇī dhammillakuntalakavaryaḥ ||
    • AbhCM 570ab: dhammillaḥ saṁyatāḥ keśāḥ keśaveśe kabary atha |


    185

    Synonyms of Forelock

    1

    kākapakṣa, śikhāṇḍaka, ṅa gumbak.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.96cd: te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ ||
    • AbhRM 532ab: bālānāṃ tu śikhā proktā kākapakṣaḥ śikhaṇḍikā |
    • AbhCM 462ab: sā bālānāṃ kākapakṣaḥ śikhaṇḍakaśikhāṇḍakau ||


    186

    Synonyms of Nasal Mucus

    1

    kapha, śleṣmā, kheṭa, ṅa humbəl.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.62cd: māyuḥ pittaṁ kaphaḥ śleṣmā striyāṁ tu tvagasr̥gdharā ||
    • AbhRM 792cd: śleṣmaṇy api kheṭaḥ syāj jāmiḥ kulabālikāyāṁ ca ||
    • AbhCM 462ab: pittaṁ māyuḥ kaphaḥ śleṣmā balāśaḥ snehabhūḥ khaṭaḥ |


    187

    Synonyms of Catarrh

    1

    pratiśyāya, lālā, pīnasa, ṅa ilū.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.51cd: kṣayaḥ śoṣaś ca yakṣmā ca pratiśyāyas tu pīnasaḥ ||
    • AbhRM 605cd: māyuḥ pittaḥ kaphaḥ śleṣmā pratiśyāyaś ca pīnasaḥ ||
    • AbhCM 468ab: hikkā hekkā ca hr̥llāsaḥ pratiśyāyas tu pīnasaḥ |


    188

    Synonyms of Spleen

    1

    plīhā, pitta, gulma, ṅaJ2:43r kavaya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.66ab: antraṁ purītad gulmas tu plīhā puṃsy atha vasnasā |
    • AbhRM 190ab: ulapastambagulmāś ca vīrudho viṭapāḥ smr̥tāḥ |
    • AbhCM 605cd: puṣpasaḥ syād atha plīhā gulmo ’ntraṁ tu purītati ||


    189

    Synonyms of Cast Skin of a Snake

    1

    vimoka, śapakañcuka, ṅa limuṅsuṅaniṅ ulā.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    190

    Synonyms of Head II

    1

    kaṅkāla, varāṅga, ṅa kapāla.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.69: syāc charīrāsthni kaṅkālaḥ pr̥ṣṭhāsthni tu kaśerukā | śirosthani karoṭiḥ strī pārśvāsthani tu parśukā ||
    • AbhRM 518ab: muṇḍottamāṅgamastakamauliśiraḥśīrṣamūrdhakāni syuḥ |
    • AbhRM 633ab: śarīrasyāsthi kaṅkālaṁ tathā syādasthipañjaram |
    • AbhCM 566cd–567: uttamāṅgaṁ śiro mūrdhā maulir mastakamuṇḍake || varāṅgaṁ karaṇatrāṇaṁ śīrṣaṁ mastikam ity api |
    • AbhCM 628ab: śarīrāsthi karaṅkaḥ syāt kaṅkālam asthipañjaraḥ |


    191

    Synonyms of Eyes II

    1

    soca, dr̥ṣṭi, īkṣaṇa, ambaka, ṅa gaḍuh.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.93: locanaṁ nayanaṁ netram īkṣaṇaṁ cakṣur akṣiṇī | dr̥g dr̥ṣṭī cāsru netrāmbu rodanaṁ cāsramaśru ca ||
    • AbhRM 519ab: dr̥g dr̥ṣṭinetralocanacakṣur nayanāmbakekṣaṇākṣīṇi |
    • AbhCM 575: cakṣurakṣīkṣaṇaṁ netraṁ nayanaṁ dr̥ṣṭir ambakam | locanaṁ darśanaṁ dr̥k ca tattārā tu kanīnikā ||
    • AbhCM 1115ab: kuñjanikuñjakuḍaṅgāḥ sthāne vr̥kṣair vr̥tāntare |


    192

    Synonyms of Tears

    1

    netravāri, aśru, vāṣpa, ṅa luh.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.3.130cd: bāṣpam ūṣmāśru kaśipu tv annam ācchādanaṁ dvayam ||
    • AbhRM 67ab: ūṣmā vāṣpaḥ sphuliṅgaś ca kaṇā jihvāstathārciṣaḥ |
    • AbhCM 307: vaivarṇyaṁ kālikāthāśru bāṣpo netrāmbu rodanam | asram asru pralayas tv aceṣṭatety aṣṭa sāttvikāḥ


    193

    Synonyms of Dry Field

    1

    jaṅgala, sthalī, ṅa təgal.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • Kāśikāvr̥tti 1.484: vāripathena āhr̥tam vāripathikam | vāripathena gacchati vāripathikaḥ | jaṅgalapathena āhr̥tam jāṅgalapathikam | jaṅgalapathena gacchati jāṅgalapathikaḥ | sthalapathena āhr̥tam sthālapathikam | sthalapathen agacchati sthālapathikaḥ | kāntārapathena āhr̥tam kāntārapathikam | kāntārapathena gacchati kāntārapathikaḥ |
    • Viśvaprakāśa 115: dhanvā jaṅgaladeśe syād dhanvacāpe sthale ’pi ca | ātmā dehamanobrahmasvabhāvadhr̥tibuddhiṣu ||


    194

    Synonyms of Hill

    1

    nāku, balmīka, ṅa hunur.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.3.6: tu kandaro vā strī devakhātabiledarī guhā | gahvaraṁ gaṇḍaśailās tu cyutāḥ sthūlopalā gireḥ ||
    • AK 2.3.8cd: nikuñjakuñjau vā klībe latādipihitodare ||
    • AbhRM 644cd: vamrīkūṭaṁ nākurvalmīko vāmalūraś ca ||
    • AbhCM 1033cd: darī syāt kandaro ’khātabile tu gahvaraṁ guhā ||
    • AbhCM 1115ab: kuñjanikuñjakuḍaṅgāḥ sthāne vr̥kṣairvr̥tāntare |


    195

    Synonyms of Bower or Cave

    1

    darī, nikuñja, gahvara, uddeśa, ṅa guhā.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.3.6: tu kandaro vā strī devakhātabiledarī guhā | gahvaraṁ gaṇḍaśailās tu cyutāḥ sthūlopalā gireḥ ||
    • AK 2.3.8cd: nikuñjakuñjau vā klībe latādipihitodare ||
    • AbhRM 167: guhā pāṣāṇasandhiḥ syāt kandaraḥ kandarā darī | nikuñjaṁ gahvaraṁ proktaṁ pādāḥ pratyantaparvatāḥ ||
    • AbhCM 1033cd: darī syāt kandaro ’khātabile tu gahvaraṁ guhā ||
    • AbhCM 1115ab: kuñjanikuñjakuḍaṅgāḥ sthāne vr̥kṣair vr̥tāntare |


    196

    Synonyms of Door-Panel

    1

    kavāṭa, kapāṭa, kavāṭa, kapāṭa, ṅa hinəb.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.2.17cd: kapāṭam araraṁ tulye tad viṣkambho ’rgalaṁ na nā ||
    • ŚRĀv p. 52: atha triṣu kapāṭañ ca kavāṭaṁ dvārakaṇṭakam |


    197

    Synonyms of Incense

    1

    turuṣka, piṇḍaka, ṅa hasap.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.128cd: turuṣkaḥ piṇḍakaḥ sihlo yāvano ’py atha pāyasaḥ ||
    • AbhCM 648ab: dhūpo vr̥kṣāt kr̥trimācca turuṣkaḥ silhapiṇḍakau |


    198

    Synonyms of Die for Gambling

    1

    pāśaka, akṣa, devana, ṅa purih.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.10.45ab: paṇo ’kṣeṣu glaho ’kṣās tu devanāḥ pāśakāś ca te |
    • Vaij 3.9.60cd: pāśakaḥ prāsako ’kṣaś ca devanas tat paṇo glahaḥ ||
    • AbhCM 486cd: paṇo glaho devanas tu pāśako ’kṣo ’tha śārayaḥ ||


    199

    Synonyms of Hatchet

    1

    śilāvidāraṇa, ṭaṅka, kuṭhāra, ṅa prəkul.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.92ab: dvayoḥ kuṭhāraḥ svadhitiḥ paraśuś ca paraśvadhaḥ |
    • AbhRM 474ab: paraśvadhaḥ kuṭhāraḥ syāt paraśuḥ svadhitis tathā |
    • AbhCM 786: mudgaraḥ syāt kuṭhāras tu paraśuḥ parśuparśvadhau | paraśvadhaḥ svadhitiś ca parighaḥ parighātanaḥ ||


    200

    Synonyms of Spear

    1

    śakti, kunta, prāsa, ṅa limpuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.93cd: prāsas tu kuntaḥ koṇas tu striyaḥ pālyaśrikoṭayaḥ ||
    • AbhRM 475ab: prāso nigaditaḥ kunto mudgaro drughaṇaḥ smr̥taḥ |
    • AbhCM 785cd: bhindipāle sr̥gaḥ kunte prāso ’tha drughaṇo ghanaḥ |


    201

    Synonyms of Flower

    1

    kaparṣah, vadharah, ṅa vuṅa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    202

    Synonyms of Unopened Flower

    1

    pīna, sthūla, ṅa pusuh.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.1.61ab: vaḍroruvipulaṁ pīnapīvnī tu sthūlapīvare |
    • AbhRM 342ab: ucyate bahulaḥ sthūlaḥ pīnaḥ pīvā ca pīvaraḥ |
    • AbhCM 448ab: viklavo vihvalaḥ sthūlaḥ pīvā pīnaś ca pīvaraḥ |


    203

    Synonyms of Granting Any Advantage

    1

    varada, samardhaka, ṅa ulih.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.1.7ab: parīkṣakaḥ kāraṇiko varadas tu samardhakaḥ |
    • AbhCM 480ab: samardhukas tu varado vrātīnāḥ saṁghajīvinaḥ |


    204

    Synonyms of Stake

    1

    śivaka, dhruvaka, kīla, ṅa pakəṣu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.73ab: ūdhas tu klībamāpīnaṁ samau śivakakīlakau |
    • AbhRM 451cd: dhruvakaḥ śivakaḥ śaṅkuḥ puṣpalakaḥ kīlakaḥ proktaḥ ||
    • AbhCM 1122ab: sthāṇau tu dhruvakaḥ śaṅkuḥ kāṣṭhe dalikadāruṇī |


    205

    Synonyms of Cake of Flour

    1

    pūpa, ṅa .

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.48ab: pūpo ’pūpaḥ piṣṭakaḥ syāt karambho dadhisaktavaḥ |
    • AbhRM 319cd: aśanaṁ syād āhāraḥ pūpāpūpau ca pūpalikā ||
    • AbhCM 398cd: pūpo ’pūpaḥ pūlikā tu polikāpolipūpikāḥ ||


    206

    Synonyms of Dodol

    1

    pūpalikā, modaka, ṅa dodol.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    207

    Synonyms of Fried or Parched Grain

    1

    lāja, ṅa vəlih.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.47: āpakvaṁ paulirabhyūṣo lājāḥ puṁbhūmni cākṣatāḥ | pr̥thukaḥ syāc cipiṭako dhānā bhraṣṭayave striyaḥ ||
    • AbhRM 585cd: bhr̥ṣṭaṁ dhānyaṁ lājāḥ pr̥thukāś cipiṭāś ca kuṭṭitāste syuḥ |
    • AbhCM 401cd: pr̥thukaś cipiṭas tulyau lājāḥ syuḥ punar akṣatāḥ ||


    208

    Synonyms of Eating Together from A Dish

    1

    upadaṅśa, avadaṅśa, ṅa kəmbul.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 328cd: upadaṁśāvadaṁśau ca cakṣaṇaṁ sampracakṣate ||
    • AbhCM 907cd: upadaṁśas tv avadaṁśaś cakṣaṇaṁ madyapāśanam ||


    209

    Synonyms of Condiment

    1

    veṣavāra, upaskara, ṅa ulam-ulam.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.35ab: kalambaś ca kadambaś ca veṣavāra upaskaraḥ |
    • AbhRM 321ab: miṣṭānnaṁ vyañjanaṁ jñeyaṁ veṣavāra upaskaraḥ |
    • AbhCM 417ab: tailaṁ sneho ’bhyañjanaṁ ca veṣavāra upaskaraḥ ||


    210

    Synonyms of Flame

    1

    dhūpita, dūna, dhūpāyita, ṅa tutunu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.1.102cd: santāpitasantaptau dhūpitadhūpāyitau ca dūnaś ca ||
    • AbhCM 1493cd: tapte saṁtāpito dūno dhūpāyitaś ca dhūpitaḥ ||


    211

    Synonyms of Alkali/Tapai

    1

    yavakṣāra, kāpota, yavāgraja, sarjikākṣāra, ṅa tape.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.108cd-109ab: naipālī kunaṭī golā yavakṣāro yavāgrajaḥ || pākyo ’tha sarjikākṣāraḥ kāpotaḥ sukhavarcakaḥ |
    • AbhCM 943cd–944ab: kr̥ṣṇe tu tatra tilakaṁ yavakṣāro yavāgrajaḥ || yavanājalaḥ pākyaś ca pācanakas tu ṭaṅkaṇaḥ |


    212

    Synonyms of Rice Granary

    1

    kusūla, ṅa duruṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.3.40cd: puṁsi koṣṭho ’ntarjaṭharaṁ kusūlo ’ntargr̥haṁ tathā ||


    213

    Synonyms of Rice Storage

    1

    kiliñja, kaṭa, ṅa lumbuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.26cd: syūtaprasevau kaṇḍolapiṭau kaṭakiliñjakau ||
    • AbhCM 1017cd: kaṭaḥ kiliñjo musalo ’yograṁ kaṇḍolakaḥ piṭam ||


    214

    Synonyms of Ploughshare

    1

    kr̥ṣaka, phāla, kūṭaka, ṅa vuluku.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.13cd: nirīṣaṁ kuṭakaṁ phālaḥ kr̥ṣako lāṅgalaṁ halam ||
    • AbhCM 891cd: nirīṣe kuṭakaṁ phāle kr̥ṣakaḥ kuśikaḥ phalam ||


    215

    Synonyms of Hammer

    1

    drughaṇa, mudgara, ṅa palu-palu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.91ab: drughaṇo mudgaraghanau syādīlī karavālikā |
    • AbhRM 475ab: prāso nigaditaḥ kunto mudgaro drughaṇaḥ smr̥taḥ ||
    • AbhCM 785cd–786ab: bhindipāle sr̥gaḥ kunte prāso ’tha drughaṇo ghanaḥ || mudgaraḥ syāt kuṭhāras tu paraśuḥ parśuparśvadhau


    216

    Synonyms of Club

    1

    ayogra, musala, ṅa halu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.25cd: ayograṃ musalo ’strī syād udūkhalam ulūkhalam ||
    • AbhCM 1017cd: kaṭaḥ kiliñjo musalo ’yograṁ kaṇḍolakaḥ piṭam ||


    217

    Synonyms of Fish-Trap

    1

    bhurṣah, puccolaṇah, ṅaJ2:43v susug.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    218

    Synonyms of Basket

    1

    kaṇḍola, piṭaka, ṅa vakul.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 4.3.64cd: dhānyakoṣṭhe kusūlo ’tha kaṇḍolaḥ piṭakaḥ piṭaḥ ||


    219

    Synonyms of Mirror

    1

    ādarśa, ṅa pahyasan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.140: darpaṇe mukurādarśau vyajanaṁ tālavr̥ntakam ||
    • AVi: sāhacaryāddarpaṇaḥ puṁsy eva | "ādarśo darpaṇaḥ" proktaḥ ity amaramālā |
    • AbhRM 166cd: kajjalam añjanam abhihitam ādarśo darpaṇo mukuraḥ ||
    • AbhCM 683cd–684ab: ucchīrṣakamupāddhānavarhaupāle patadgrahaḥ || pratigrāhe mukurātmadarśādarśās tu darpaṇe |


    220

    Synonyms of Spring

    1

    nirjhara, kaṇḍura, ṅa vulakan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.3.6ab: utsaḥ prasravaṇaṁ vāripravāho nirjharo jharaḥ ||
    • AbhRM 166cd: śr̥ṅgaṁ ca śikharaṁ kūṭaṁ nirjharaḥ prasravo ’mbhasām ||
    • AbhCM 1096: ādhāras tv ambhasāṁ bandho nirjharas tu jharaḥ sariḥ | utsaḥ sravaḥ prasravaṇaṁ jalādhārā jalāśayāḥ ||


    221

    Synonyms of Fish-Pond

    1

    veśanta, palvala, ṅa tunahan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.6ab: veśantaḥ palvalaṁ cālpasaro vāpī tu dīrghikā ||
    • AbhRM 668ab: veśantaḥ palvalaṁ tallaṁ kāsāraḥ sarasī saraḥ |
    • AbhCM 1095ab: veśantaḥ palvalo ’lpaṁ tat parikhā kheyakhātike |


    222

    Synonyms of Well II

    1

    prahi, kūpa, ṅa sumur.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.25cd–26: jalāśayo jalādhāras tatrāgādhajalo hradaḥ || āhāvas tu nipānaṁ syād upakūpajalāśaye | puṁsyevāndhuḥ prahiḥ kūpa udapānaṁ tu puṁsi vā ||


    223

    Synonyms of Whirlpool

    1

    āvarta, payobhrama, payasām bhrama, ṅa utər.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.6ab: mahatsūllolakallolau syād āvarto ’mbhasāṃ bhramaḥ |
    • AbhRM 668ab: pātraṁ tu kūlayor madhyamāvartaḥ payasāṁ bhramaḥ |
    • AbhCM 1076cd: laharyullolakallolā āvartaḥ payasāṁ bhramaḥ | tālūro volakaś cāsau bolā syād vr̥ddhir ambhasaḥ ||


    224

    Synonyms of Jar

    1

    bhr̥ṅgarā, jaladhayaka, ṅa paluṅan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    225

    Synonyms of Betel Nut

    1

    guvāka, pūga, ṅa vvah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.169ab: ghoṇṭā tu pūgaḥ kramuko guvākaḥ khapuro ’sya tu |


    226

    Synonyms of Palmyra Palm

    1

    tr̥ṇarāja, tala, ṅaJ1:51r tal.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.168cd: tr̥ṇarājāh vayastālo nālikeras tu lāṅgalī ||
    • AbhRM 192ab: rambhā kadalī mocā tr̥ṇarājaḥ kathyate talas tālaḥ |
    • AbhCM 1136cd: tr̥ṇarājas talastālo rambhā mocā kadaly api ||


    227

    Synonyms of Picture

    1

    phalaka, ṅa vimba.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    228

    Synonyms of Barringtonia

    1

    hijjala, nicula, ṅa vuṅa vari.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.61cd: anasaḥ kaṇṭakiphalo niculo hijjalo ’mbujaḥ ||
    • AbhRM 195cd: jhābukaḥ piculaḥ prokta ijjalo niculaḥ smr̥taḥ ||
    • AbhCM 1134ab: drumotpalaḥ karṇikāre nicule hijjalejjalau |


    229

    Synonyms of Oleander II

    1

    aśvamāraka, ṅa kañiri.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    230

    Synonyms of Mango Tree III

    1

    sahakāra, ṅa poh.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.33cd:āmraś cūto rasālo’sau sahakāro ’tisaurabhaḥ ||
    • AbhRM 192cd: kaṅkeliraśokaḥ syādāmraścūtaśca sahakāraḥ ||
    • AbhCM 1133cd: āmraś cūtaḥ sahakāraḥ saptaparṇas tv ayukchadaḥ ||


    231

    Synonyms of Bael Fruit

    1

    mālūra, śrīphala, bilva, ṅa lva.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.32ab: bilve śāṇḍilyaśailūṣau mālūraśrīphalāv api |
    • AbhRM 194ab: karavīro hayamāro mālūraḥ śrīphalo bhaved vilvaḥ |
    • AbhCM 1135cd: mālūraḥ śrīphalo bilvaḥ kiṃkirātaḥ kuraṇṭakaḥ ||


    232

    Synonyms of Breadfruit Tree II

    1

    lakuca, ṅa rahu; kaməsa muvah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.61: karṇikāraḥ parivyādho lakuco likuco ḍahuḥ | panasaḥ kaṇṭakiphalo niculo hijjalo’mbujaḥ ||


    233

    Synonyms of Moringa

    1

    śigru śobhāñjana, ṅa kelor.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.31ab: śobhāñjane śigrutīkṣṇagandhakākṣīvamocakāḥ |
    • AbhCM 1134ab: śigruḥ śobhāñjano ’kṣīvatīkṣṇagandhakamocakāḥ |


    234

    Synonyms of Autumn Pumpkin

    1

    karkāru, kuṣmāṇḍa, ṅa kamale.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.155cd: kūṣmāṇḍakas tu karkārur urvāruḥ karkaṭī striyau ||
    • AbhRM 583ab: karkāruratha kūṣmāṇḍas tumby alābūś ca dugdhikā |
    • AbhCM 1188cd: kūṣmāṇḍakas tu karkāruḥ kośātakī paṭolikā |


    235

    Synonyms of Cucumber

    1

    karkaṭī, irvāru, ṅa hantimun.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.155cd: kūṣmāṇḍakas tu karkārur urvāruḥ karkaṭī striyau ||
    • AbhRM 209ab: ervāruś cirbhaṭaḥ prokto vālukī karkaṭī tathā |
    • AbhCM 1189ab: cirbhaṭī karkaṭī vāluky ervārus trapusī ca sā |


    236

    Synonyms of Finger Millet

    1

    vanavrīhi, nīvāra, ṅa jahli.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.25ab: tr̥ṇadhānyāni nīvārāḥ strī gavedhur gavedhukā |
    • AbhRM 583ab: tr̥ṇadhānyaṁ tu nīvāraḥ śyāmākaḥ śyāmako bhavet |
    • AbhCM 1176ab: nīvārastu vanavrīhiḥ śāmākaśyāmakau samau |
    • KKT p. 274.30cd: vanavrīhis tu nīvāro yavas tu śitaśūkakaḥ |


    237

    Synonyms of Turmeric I

    1

    haridrābha, ṅa kunir.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.5.14cd: pīto gauro haridrābhaḥ palāśo harito harit |
    • AK 2.9.41ab: niśākhyā kāñcanī pītā haridrā varavarṇinī |
    • Vaij 3.3.211ab: gauryāṁ haridrā rātryākhyā hemaghnī kāñcanī parā |
    • Vaij 8.2.13cd: haridrāyāṁ varāyāṁ ca rāmāyāṁ varavarṇinī ||
    • AbhCM 418ab: haridrā kāñcanī pītā niśākhyā varavarṇinī |


    238

    Synonyms of Eye-Corner

    1

    netrānta, apāṅga, palipisan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.94ab: apāṅgau netrayor antau kaṭākṣo ’pāṅgadarśane |
    • AbhRM 520ab: nayanopāntam apāṅgaḥ kanīnikā nayanamadhyatārā ca ||
    • KKT p. 20.9ab: apāṅgau netrayor antau dvāvimau naraliṅgakau ||


    239

    Synonyms of Iron Bar

    1

    parigha, parighāta, astra, ṅa vaṅkəlaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.3.27ab: parighaḥ parighāte ’stre ’py ogho vr̥nde ’mbhasāṁ raye |
    • AbhRM 475cd: krakacaṁ karapattraṁ syāt parighaḥ parighātanaḥ ||
    • AbhCM 786cd: paraśvadhaḥ svadhitiś ca parighaḥ parighātanaḥ ||


    240

    Synonyms of Chaplet

    1

    uttaṅsa, avataṅsa, ṅa sale.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.3.228cd: puṁsyuttaṁsāvataṁsau dvau karṇapūre ’pi śekhare ||
    • AbhRM 554ab: āpīḍaḥ śekharottaṁsāvataṁsāḥ śirasi srajaḥ |
    • AbhCM 654ab: āpīḍaśekharottaṁsā ’vataṁsāḥ śirasaḥ sraji |


    241

    Synonyms of Hairy Side of Human Body

    1

    romānta, ṅa paṅgilut.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    242

    Synonyms of Shallot

    1

    palāṇḍu, ṅa bavaṅ baṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.147cd: padmāṭa uraṇākhyaś ca palāṇḍus tu sukandakaḥ ||


    243

    Synonyms of Small Shell

    1

    śambūka, ṅa kṣullaka.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.23cd: kṣudraśaṅkhāḥ śaṅkhanakhāḥ śambūkā jalaśuktayaḥ ||
    • Vaij 4.1.57cd: śaṁbūkaḥ kṣullakaś śaṁkhaḥ kapardas tu varāṭakaḥ ||
    • AbhCM 1205cd: śaṅkhanakāḥ kṣullakāś ca śambūkās tv ambumātrajāḥ ||


    244

    Synonyms of Water

    1

    nīra, daka, ṅa vve.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.3–5ab: āpaḥ strī bhūmni vārvāri salilaṁ kamalaṁ jalam | payaḥ kīlālam amr̥taṁ jīvanaṁ bhuvanaṁ vanam || kabandham udakaṁ pāthaḥ puṣkaraṁ sarvatomukham | ambho ’rṇas toyapānīyanīrakṣīrāmbuśambaram || meghapuṣpaṁ ghanarasastriṣu dve āpyam ammayam |
    • AbhRM 648: āpastoyaṁ ghanarasapayaḥ puṣkaraṁ meghapuṣpaṁ, kaṁ pānīyaṁ salilamudakaṁ vāri vāḥ śambaraṁ ca | arṇaḥ pāthaḥ kuśajalavanaṁ kṣīramambho ’mbu nīraṁ, proktaṁ prājñairbhuvanamamr̥taṁ jīvanīyaṁ dakaṁ ca ||
    • AbhCM 1069–1070ab: nīraṁ vāri jalaṁ dakaṁ kamudakaṁ pānīyamambhaḥ kuśaṁ, toyaṁ jīvanajīvanīyasalilārṇāṁsyambu vāḥ saṁvaram | kṣīraṁ puṣkarameghapuṣpakamalānyāpaḥ payaḥpāthasī, kīlālaṁ bhuvanaṁ vanaṁ ghanaraso yādonivāso ’mr̥tam || kulīnasaṁ kabandhaṁ ca prāṇadaṁ sarvatomukham |


    245

    Synonyms of Sugar

    1

    guḍa, ṅa gula.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • Vaij 4.3.101: kabalaḥ kabato grāso guḍaḥ piṇḍo guḍerakaḥ | gaṇḍoraś ca gaḍolaś ca carvaṇaṅ cūṣaṇaṁ radaiḥ ||
    • AbhCM 425cd–426ab: grāso guḍerakaḥ piṇḍo gaḍolaḥ kavako guḍaḥ || gaṇḍolaḥ kavalas tr̥pte tv āghrātasuhitāśitāḥ


    246

    Synonyms of Peacock III

    1

    kekā, ṅa mərak.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.30–31: mayūro barhiṇo barhī nīlakaṇṭho bhujaṅgabhuk | śikhāvalaḥ śikhī kekī meghanādānulāsy api || kekā vāṇī mayūrasya samau candrakamecakau | śikhā cūḍā śikhaṇḍas tu picchabarhe napuṁsake ||
    • AbhRM 241: kekī śikhī śikhaṇḍī pracalākī varhiṇaḥ kalāpī ca | sarpāśano mayūraḥ śikhāvalaḥ śyāmakaṇṭhaś ca ||
    • AbhCM 1319–1320ab: peśīkośo ’ṇḍe kulāyo nīḍe kekī tu sarpabhuk | mayūrabarhiṇau nīlakaṇṭho meghasuhr̥cchikhī || śuklāpāṅgo ’sya vākkekā picchaṁ barhaṁ śikhaṇḍakaḥ |
    • KDK p. 329.106cd: śikhaṇḍī ca śikhaṇḍo nā netraṁ ṣaṇ candrikā striyām ||


    247

    Synonyms of Spadeleaf

    1

    maṇḍūkaparṇī, ṅa paṅgaga.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.91ab: maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavally api |


    248

    Synonyms of Buffalo Spinach

    1

    hilamoci, ṅa cikru.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.157cd: kalamby upodikā strī tu mūlakaṁ hilamocikā ||


    249

    Synonyms of Water Spinach

    1

    kalamba, ṅa kaṅkuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.157cd: kalamby upodikā strī tu mūlakaṁ hilamocikā ||


    250

    Synonyms of Wanton Wife

    1

    abhisārikā, puṁścalī, ṅa vini lañji.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.10: kāntārthinī tu yā yāti saṁketaṁ sābhisārikā | puṁścalī dharṣiṇī bandhakyasatī kulaṭetvarī ||
    • AbhRM 496: pāṁśulā bandhukī svairiṇyasatī puṁścalītvarī | dharṣiṇī kulaṭā proktā tvavinītābhisārikā ||
    • AbhCM 528cd–529ab: puṁścalī carṣaṇī bandhakyavinītā ca pāṁsulā || svairiṇī kulaṭā yāti yā priyaṁ sābhisārikā |


    251

    Synonyms of Cricket

    1

    bhr̥ṅgārī, jhīrikā, ṅa aros-aros.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.28ab: bhr̥ṅgārī jhīrukā cīrī jhillikā ca samā imāḥ |
    • Vaij 2.3.48ab: bhr̥ṁgārī jhīrikā cīrī jhillikātha pluṣiḥ pumān | |
    • AbhRM 256ab: jhillīkā cīrī syāt saraghā madhumakṣikā bhavet kṣudrā |
    • AbhCM 1215cd–1216ab: tailāṭī varaṭā gandholī syāc cīrī tu cīrukā || jhillīkā jhillikā varṣakarī bhr̥ṅgārikā ca sā |


    252

    Synonyms of Garantuṅ Bird (?)

    1

    J2:44rkaulika, ṅa garantuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    253

    Synonyms of Woman’s Girdle

    1

    mekhalā, saptakī, kāñcī, kakṣyā, raśanā, ṅa kəṇḍit.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.108: sākṣarāṅgulimudrā syāt kaṅkaṇaṁ karabhūṣaṇam | strīkaṭyāṁ mekhalā kāñcī saptamī raśanā tathā ||
    • AbhRM 724: anukrośaḥ kr̥pā śūkaṁ dayā ca karuṇā ghr̥ṇā | kaṭisūtraṁ sārasanaṁ kiṅkiṇī kṣudraghaṇṭikā ||
    • AbhCM 664: sākṣarāṅgulimudrā sā kaṭisūtraṁ tu mekhalā | kalāpo raśanā sārasanaṁ kāñcī ca saptakī ||


    254

    Synonyms of Shame

    1

    vrīḍā, hrī, lajjā, apatrapā, trapā, ṅa iraṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.7.23cd: mandākṣaṁ hrīs trapā vrīḍā lajjā sā ’patrapā ’nyataḥ ||
    • AbhCM 311cd: vrīḍā lajjā mandākṣaṁ hrīs trapā sāpatrapānyataḥ ||
    • ŚRĀk 974: mandākṣaṁ hrīs trapā vrīḍā lajjā hrītir apatrapā | vrīḍaṁ snehaḥ pumān premā priyatā prema sauhr̥dam ||


    255

    Synonyms of Kindness/Sympathy

    1

    dayā, karuṇā, kr̥pā, ṅa sih.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.7.18: utsāhavardhano vīraḥ kāruṇyaṁ karuṇā ghr̥ṇā | kr̥pā dayānukampā syād anukrośo ’py atho hasaḥ ||
    • AbhRM 724ab: anukrośaḥ kr̥pā śūkaṁ dayā ca karuṇā ghr̥ṇā |
    • AbhCM 369ab: sūrato ’tha dayā śūkaḥ kāruṇyaṁ karuṇā ghr̥ṇā |


    256

    Synonyms of Rosary Pea

    1

    guñjā, kr̥ṣṇalā, ṅa saga cəlik.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.98ab: cavyaṁ tu cavikā kākaciñcīguñje tu kr̥ṣṇalā |
    • AbhRM 203ab: kathyate kr̥ṣṇalā guñjā tāpicchaḥ kākatuṇḍikā |
    • AbhCM 1155cd: tumbyalābūḥ kr̥ṣṇalā tu guñjā drākṣā tu gostanī ||


    257

    Synonyms of Malay Beechwood/Egyptian Riverhemp

    1

    kāśmarī, śrīparṇī, gambhārī, bhadraparṇikā, ṅa jayantī.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.35cd–36ab: gambhārī sarvatobhadrā kāśmarī madhuparṇikā || śrīparṇī bhadraparṇī ca kāśmaryaś cāpy atha dvayoḥ |
    • Vaij 3.3.58: śrīparṇī kumudā gr̥ṣṭir gambhārī bhadraparṇikā | kaiḍarye kaṭphalaḥ kumbhī śrīparṇī kumudeti ca ||
    • AbhCM 1143cd: kāśmarī bhadraparṇī śrīparṇy amlikā tu tintiḍī ||


    258

    Synonyms of True Cinnamon Tree

    1

    madhukalkīkā, madhuyaṣṭikā, ṅa kayu manis.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.109cd: madhukaṁ klītakaṁ yaṣṭimadhukaṁ madhuyaṣṭikā ||


    259

    Synonyms of Dream

    1

    paṇiya, ṅa hipi.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    260

    Synonyms of Yellow Bamboo

    1

    rocanī, ṅa tambalaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    261

    Synonyms of Drain

    1

    praṇālī, jalapaddhati, ṅa groṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.35cd: dvayoḥ praṇālī payasaḥ padavyāṁ triṣu tūttarau ||
    • AbhRM 685cd: pānaṁ tu sāraṇiḥ proktā praṇālī jalapaddhatiḥ ||
    • AbhCM 1089ab: praṇālī jalamārgo ’tha pānaṁ kulyā ca sāraṇiḥ |


    262

    Synonyms of Boat

    1

    nauh, tari, ṅa parahu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.10cd: nāvyaṁ triliṅgaṁ nautārye striyāṁ naus taraṇis tariḥ ||
    • AbhRM 672ab: tarīr naur maṅginī beḍā naudaṇḍaḥ kṣepaṇī smr̥tā |
    • AbhCM 876cd–877ab: niryāmaḥ karṇadhārastu nāviko naus tu maṅginī || tarītariṇyau veḍī ca droṇī kāṣṭhambuvāhinī |


    263

    Synonyms of Moonlight

    1

    candraka, kaumudī, jyotsnā, ṅa tejaniṅ vulan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.3.16ab: candrikā kaumudī jyotsnā prasādas tu prasannatā ||
    • AbhRM 43ab: candrikā kaumudī jyotsnā tathā candrātapaḥ smr̥taḥ |
    • AbhCM 107ab: candrātapaḥ kaumudī ca jyotsnā bimbaṁ tu maṇḍalam |


    264

    Synonyms of Cockroach

    1

    tailapāyikā, ṅa kamuyukan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.26ab: jatukājinapatrā syāt paroṣṇī tailapāyikā |
    • Vaij 2.3.44ab: jatukājinapatrā syāt paroṣṇī tailapāyikā |
    • AbhCM 1337ab: valgulikā mukhaviṣṭā paroṣṇī tailapāyikā |


    265

    Synonyms of Female Bat

    1

    jatukā, ajinapatrikā, ṅa lalavā vadvan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.26ab: jatukājinapatrā syāt paroṣṇī tailapāyikā |
    • Vaij 2.3.44ab: jatukājinapatrā syāt paroṣṇī tailapāyikā |
    • AbhCM 1336cd: syāc carmacaṭakāyāṁ tu jatukā ’jinapattrikā||


    266

    Synonyms of Grasshopper

    1

    puttikā, pataṅgikā, ṅa valaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.27ab: pataṅgikā puttikā syād daṅśas tu vanamakṣikā |
    • AbhCM 1214cd: varvaṇā makṣikā nīlā puttikā tu pataṅgikā ||


    267

    Synonyms of Wasp

    1

    gandholī, varaṭā, ṅa kukupu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.27cd: daṁśī tajjātiralpā syād gandholī varaṭā dvayoḥ ||
    • AbhCM 1215cd: tailāṭī varaṭā gandholī syāc cīrī tu cīrukā ||


    268

    Synonyms of Pestle

    1

    daṅśa, ṅa alu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    269

    Synonyms of Fly

    1

    varvaṇā, makṣikā ṅa lalər.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.26cd: varvaṇā makṣikā nīlā saraghā madhumakṣikā ||
    • AbhCM 1214cd: varvaṇā makṣikā nīlā puttikā tu pataṅgikā ||


    270

    Synonyms of Lizard

    1

    kakkindaJ1:52r, kulāhaka, ṅa kaḍal.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    271

    Synonyms of Frog III

    1

    varṣābhū, bheka, ṅa vihuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.24ab: bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ ||
    • AbhRM 662: maṇḍūkaḥ plavako bhekaḥ śālūro darduro hariḥ | plavaṅgamaḥ plavagaḥ syād varṣābhūs tad vadhūḥ smr̥tā ||
    • AbhCM 1354: maṇḍūke hariśālūraplavabhekaplavaṁgamāḥ | varṣābhūḥ plavagaḥ śālurajihvavyaṅgadardurāḥ ||


    272

    Synonyms of Iguana

    1

    nihākā, godhā, ṅa rutī.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.22ab: gaṇḍūpadaḥ kiñculako nihākā godhikā same |
    • AbhCM 1297ab: godhā nihākā gaudheragaudhārau duṣṭa tat sute |


    273

    Synonyms of Monitor Lizard

    1

    śiśumāra, ṅa vayavak.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.20cd: tad bhedāḥ śiśumārodraśaṅkavo makarādayaḥ ||
    • AbhCM 1350ab: śiśumāras tv ambukūrma uṣṇavīryo mahāvasaḥ |


    274

    Synonyms of Market II

    1

    vipaṇi, paṇyavīthī, ṅa pəkən.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.2.2cd: āpaṇas tu niṣadyāyāṁ vipaṇiḥ paṇyavīthikā ||
    • Vaij 4.3.34cd–35ab: āpaṇas tu niṣadyā syān māṭaṁko lavaṇāpaṇaḥ || saṁvāso vipaṇiḥ paṇyavīthī haṭṭas tu puṇyabhūḥ |
    • AbhRM 296cd: paṇyavikrayaśālā syād āpaṇo vipaṇis tathā ||
    • AbhCM 1002cd: paṇyaśālā niṣadyāṭṭo haṭṭo vipaṇir āpaṇaḥ ||


    275

    Synonyms of Hair-Comb I

    1

    kaṅkatī, ṅa prasiddhaniṅ suri.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 311ab: vetrāsanaṁ tathāsandī kaṅkataṁ keśamārjanam |
    • AbhCM 688ab: ālāvartaṁ tu vastrasya kaṅkataḥ keśamārjanaḥ |


    276

    Synonyms of Umbrella

    1

    chattra, sādhr̥ta, ṅa soṅsoṅ .

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    277

    Synonyms of Broom

    1

    saṅmārjanī, śodhanī, ṅa sapu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.2.18cd: saṁmārjanī śodhanī syāt saṅkaro ’vakaras tathā ||
    • AbhRM 302cd: saṁmārjanī vardhanī syāt saṅkaro ’vakaraḥ smr̥taḥ ||
    • AbhCM 1015cd: samudgaḥ saṁpuṭaḥ peṭā syān mañjūṣā ’tha śodhanī ||


    278

    Synonyms of Ladder I

    1

    nisreṇi, adhirohiṇī, ṅa aṇḍa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.2.18ab: ārohaṇaṁ syāt sopānaṁ niśreṇis tv adhirohiṇī |
    • AbhRM 301cd: ārohaṇaṁ syāt sopānaṁ niḥśreṇir adhirohiṇī ||
    • AbhCM 1103cd: ārohaṇaṁ tu sopānaṁ niḥśreṇis tv adhirohaṇī ||


    279

    Synonyms of Swing

    1

    dolā, ṅa ayunan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.53ab: śibikā yāpyayānaṁ syād dolā preṅkhādikā striyām |
    • AbhRM 763cd: dolā preṅkholanaṁ preṅkhā utsavaḥ syān mahaḥ kṣaṇaḥ ||
    • AbhCM 758cd: śibikā yāpyayāne ’tha dolā preṅkhādikā bhavet ||
    • AbhCM 1481cd: dolā preṅkholanaṁ preṅkhā phāṇṭaṁ kr̥tamayatnataḥ ||


    280

    Synonyms of Spark of Fire

    1

    sphuliṅga, vahnikaṇikā, ṅa latu-latu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.57ab: triṣu sphuliṅgo ’gnikaṇaḥ saṁtāpaḥ saṁjvaraḥ samau |
    • AbhRM 67ab: ūṣmā vāṣpaḥ sphuliṅgaś ca kaṇā jihvās tathārciṣaḥ |
    • AbhCM 1103ab: sphuliṅgo ’gnikaṇo ’lātajvālolkā ’lātam ulmukam |


    281

    Synonyms of Scratching

    1

    kaṇḍu, kharjū, kaṇḍūyana, ṅa kukuran.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.53cd: kaṇḍūḥ kharjūś ca kaṇḍūyā visphoṭaḥ piṭakaḥ striyām ||
    • AbhRM 602cd–603ab: kilāsaṁ kathyate sidhma pāmā kacchūḥ khasaḥ smr̥taḥ || kaṇḍūtiḥ kaṇḍūyā kaṇḍūḥ kaṇḍūyanaṁ tathā kharjūḥ|
    • AbhCM 464cd: kaṇḍūḥ kaṇḍūyanaṁ kharjūḥ kaṇḍūyātha kṣataṁ vraṇaḥ ||


    282

    Synonyms of Asian Pigeonwings

    1

    girikarṇī, aparājitā, ṅa vuṅa tləṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.104ab: āsphoṭā girikarṇī syād viṣṇukrāntāparājitā |
    • AbhRM 202cd: kośātakī paṭolī syād girikarṇy aparājitā ||
    • AbhCM 1156cd: śvadaṁṣṭrā sthalaśr̥ṅgāṭo girikarṇy aparājitā ||


    283

    Synonyms of Cactus Used for Fences

    1

    snahī, gudha-gudha, agrutJ2:44v, ṅa susuru.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    284

    Synonyms of Fruit Dove

    1

    dhavala, ṅa valik gampah.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    285

    Synonyms of Snoring

    1

    śamulī, śaṣataṅkura, ṅa turu kumuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    286

    Synonyms of Jujube

    1

    karkandhu, koli, vadarī, ṅa vadara.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.36cd: karkandhūr badarī koliḥ kolaṁ kuvalaphenile ||
    • AbhRM 194cd: karuṇo jambīraḥ syād badarī kuvalī ca karkandhuḥ ||
    • AbhCM 1138ab: karkandhuḥ kuvalī kolir badary atha halipriyaḥ |


    287

    Synonyms of Greater Galangal

    1

    kaṭukāñjanī, kaṭukarohiṇī, ṅa lahvas.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    288

    Synonyms of Turmeric II

    1

    haridrā, rātrināmika, ṅa kunir.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.5.14cd: pīto gauro haridrābhaḥ palāśo harito harit |
    • AK 2.9.41ab: niśākhyā kāñcanī pītā haridrā varavarṇinī |
    • Vaij 3.3.211ab: gauryāṁ haridrā rātryākhyā hemaghnī kāñcanī parā |
    • Vaij 8.2.13cd: haridrāyāṁ varāyāṁ ca rāmāyāṁ varavarṇinī ||
    • AbhCM 418ab: haridrā kāñcanī pītā niśākhyā varavarṇinī |


    289

    Synonyms of Female Jacobin Cuckoo

    1

    cātakī, ṅa cyuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.17ab: dārvāghāṭo ’tha sāraṅgastokakaś cātakaḥ samāḥ |
    • AbhRM 248ab: bhr̥ṅgaḥ kaliṅgo dhūmyāṭaḥ sāraṅgaś cātako mataḥ |
    • AbhCM 1329cd: cātakaḥ stokako bappīhaḥ sāraṅgo nabho ’mbupaḥ ||


    290

    Synonyms of Nightshade (Solanum anguivi)

    1

    vr̥hatī, ṅa sihi.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.93cd–94ab: nidigdhikā spr̥śī vyāghrī br̥hatī kaṇṭakārikā || pracodanī kulī kṣudrā duḥsparśā rāṣṭrikety api |
    • Vaij 7.2.17cd: br̥hatī padyavārtākyoḥ kaṇṭakāryāṁ ca vāci ca ||


    291

    Synonyms of Galanga

    1

    kacchura, pāmana, ṅa kəñcur.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.58cd: āturo ’bhyamito ’bhyāntaḥ samau pāmanakacchurau ||
    • Vaij 4.4.145ab: āmayāvī samau glāsnuglānau pāmanakacchurau |
    • AbhCM 460: pāmanaḥ kacchuras tulyau sātisāro ’tisārakī |


    292

    Synonyms of Cardamom

    1

    truṭi, vayahsthā, sūkṣmaila, ṅa kapulaga.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.3.37cd: sūkṣmailāyāṁ truṭiḥ strī syāt kāle ’lpe saṁśaye ’pi sā ||


    293

    Synonyms of Balloon Cheery

    1

    namika ṅa, kunir.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    294

    Synonyms of Black Berry

    1

    kākamācī, ṅa bolu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.151cd: mārkavo bhr̥ṅgarājaḥ syāt kākamācī tu vāyasī ||
    • Vaij 3.3.112cd: tr̥ḍghnyāṁ vayasyā kākolī kākamācī tu vāyasī ||
    • AbhCM 1188ab: kākamācī vāyasī syātkāravellaḥ kaṭhillakaḥ |


    295

    Synonyms of Duckweed

    1

    vāyasī, ṅa mata hivak.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.151cd: mārkavo bhr̥ṅgarājaḥ syāt kākamācī tu vāyasī ||
    • Vaij 3.3.112cd: tr̥ḍghnyāṁ vayasyā kākolī kākamācī tu vāyasī ||
    • AbhCM 1188ab: kākamācī vāyasī syāt kāravellaḥ kaṭhillakaḥ |


    296

    Synonyms of Wild Grass

    1

    dūrvā, sahasravīryā, ṅa dukut ləpas.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.158: vāstukaṁ śākabhedāḥ syur dūrvā tu śataparvikā | sahasravīryābhārgavyau ruhānantātha sā sitā ||
    • AbhRM 191cd: haritālī bhaved dūrvā śaro muñja iti smr̥taḥ ||
    • AbhCM 1192cd–1193ab: gundro muñjaḥ śaro dūrvā tv anantā śataparvikā || haritālī ruhā poṭagalas tu dhamano naḍaḥ |


    297

    Synonyms of Bullet Grass

    1

    śakaviṅyya, śaṣita, ṅa dukut lampuyaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    298

    Synonyms of Madder

    1

    māñjiṣṭha, vikasā, jiṅgī, ṅa maguṣṭa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.90cd: mañjiṣṭā vikasā jiṅgī samaṅgā kālameṣikā ||


    299

    Synonyms of Jasmine II

    1

    saptalā, navamālikā, ṅa mənur.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.72ab: sumanā mālatī jātiḥ saptalā navamālikā |
    • AbhRM 207cd: saptalā ca navamālikā smr̥tā ||
    • AbhCM 1148ab: mallikā syād vicakilaḥ saptalā navamālikā |


    300

    Synonyms of Stinging-Nettle

    1

    vīṣā, tadīh, viṣaruṇa, ṅa lalatəṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    301

    Synonyms of Banyan Tree

    1

    nyagrodha, vadira, bhaṇḍīra, ṅa variṅin.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.32cd: plakṣo jaṭī parkaṭī syān nyagrodho bahupād vaṭaḥ ||
    • AbhRM 1132ab: ariṣṭaḥ picumandaḥ syān nyagrodho vaṭa ucyate |
    • AbhCM 1132ab: nyagrodhas tu bahupātsyādvaṭo vaiśravaṇālayaḥ |


    302

    Synonyms of Nile Cabbage

    1

    vāriparṇī, kumbhikā, ṅa iler.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.38ab: śālūkameṣāṁ kandaḥ syād vāriparṇī tu kumbhikā |


    303

    Synonyms of Arrowleaf Sida

    1

    gopī, śyā, śārivā, ananta, ṅa siddhaguri.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.112ab: gopī śyāmā śārivā syād anantotpalaśārivā |


    304

    Synonyms of Indian Three-Leaved Yam

    1

    devīlatā, alayuh, ṅa gaḍuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    305

    Synonyms of Fennel

    1

    śatapuṣpā, atichattrā, sitachattra, ṅa hadas.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.152ab: śatapuṣpā sitacchatrāticchatrā madhurā misiḥ |


    306

    Synonyms of Asian Spiderflower

    1

    sūryakānta, suvarcalā, ṅa pañjaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • KDK p. 307.522cd: arkabhaktā tu varadā sūryakāntā suvarcalā ||


    307

    Synonyms of Sweet Flag

    1

    vacā, gaurī, haimavatī, ṅa dariṅo.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AĀSam 638ab: vacārgauryor haimavatī varjanaṁ tyāgahiṁsayoḥ || It shoud be vacāgauryor haimavatī varjanaṁ tyāgahiṁsayoḥ, meaning "haimavatī [is used] in [the meaning of] vacā and gaurī, varjana in [the meaning of] abandoning and violence."
    • Vaij 3.3.211: gauryāṁ haridrā rātryākhyā hemaghnī kāñcanī parā | rocanī rañjanī pītā piñjā piṇḍā manaśśilā ||
    • Vaij 8.5.5: vacājamodayor ugragandhā nā laśune site | kaladhautaṁ rūpyahemnoṣ ṣaṇḍastrī tu kaladhvanau ||
    • AĀK 365cd: agnyutpātau dhūmaketū vacā gaurī ca kāñcanī ||


    308

    Synonyms of Effigy

    1

    cañcā, ṅa riṅgit.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    309

    Synonyms of Scarecrow

    1

    kuṣmāṇḍī, ṅa pitakut.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    310

    Synonyms of Louse

    1

    yūkā, ṣaṭpadī, ṅa tuma.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhCM 1208: vamry upadīkā likṣā tu rikṣā yūkā ca ṣaṭpadī ||


    311

    Synonyms of Great Sterculia

    1

    śiṅśapa, ṅa kəpuh.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.63ab: picumandaś ca nimbe ’tha picchilāguruśiṁśapā | The variant reading śiṁśupā is attested in APVivr̥t 2.4.62
    • AṬS II.117: picchilāpañcakaṁ śiṁśapāyām | picchilā uktā | aguru klībam | śiṁśapā dvitālacyā | kapila uktaḥ | tataṣṭāp | bhasmagarbhā dantyasā ||
    • Vaij 3.3.91cd: rocanaś śiṁśapāyāṁ tu tīkṣṇadhūmāvasādanī ||


    312

    Synonyms of Rags

    1

    goṇī, ṅa viḍak.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • Vaij 4.3.130ab: phalaṁ carmamayaṁ carma phalakaṁ kheṭakaṁ samam ||
    • AbhCM 679ab: śāṇī goṇī chidravastre jalārdrā klinnavāsasi |


    313

    Synonyms of Needle

    1

    sūcī, ṅa dom.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 460ab: śalalaḥ śallakaḥ śvāvit tat sūcī śalalaṁ śalam |
    • AbhCM 911: kr̥pāṇī kartarī kalpanyapi sūcī tu sevanī | sūcīsūtraṁ pippalikaṁ tarkuḥ kartanasādhane ||


    314

    Synonyms of Scissors

    1

    kartanī, ṅa guntiṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 460ab: nāpitasyopakaraṇe karttanī karbhikābhidhe ||
    • Vaij 3.9.26cd: kṣuro ’sya vapanaṁ śastraṁ karttrikā karttanī kr̥vī ||
    • NM p. 39.243ab: kṣuro ’sya vapanaṁ śastraṁ kartikā kartanīty api |


    315

    Synonyms of Material to Write on

    1

    phalaka, ṅa ləpihan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.90cd: phalako ’strī phalaṁ carma saṁgrāho muṣṭirasya yaḥ ||
    • AbhRM 460ab: kheṭakaṁ phalakaṁ carma proktamāvaraṇaṁ budhaiḥ |
    • Vaij 3.7.197cd: phalaṁ carmamayaṁ carma phalakaṁ kheṭakaṁ samam ||
    • AbhCM 783cd: aḍḍanaṁ phalakaṁ carma kheṭakāvaraṇasphurāḥ ||


    316

    Synonyms of Cogon Grass

    1

    kuśa, darbha, ṅa alalaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.166ab: astrī kuśaṁ kutho darbhaḥ pavitramatha kattr̥ṇam |
    • AbhRM 191ab: ghāsas tu yavasaḥ prokto barhir darbhaḥ kuthaḥ kuśaḥ |
    • AbhCM 1192ab: darbhaḥ kuśaḥ kutho barhiḥ pavitramatha tejanaḥ |


    317

    Synonyms of Pinwheel Flower

    1

    haritālaka, ṅa paṇḍakaki.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.103cd: piñjaraṁ pītanaṁ tālamālaṁ ca haritālake ||
    • AbhCM 1193ab: haritālī ruhā poṭagalas tu dhamano naḍaḥ |
    • AbhCM 1123ab: saugandhikaḥ śukapuccho haritālaṁ tu piñjaram |
    • AbhCM 191cd: haritālī bhaved dūrvā śaro muñja iti smr̥taḥ ||


    318

    Synonyms of Trifoliate Leaf

    1

    varha, pattra, dala, parṇa , chaJ2:45rdana, palāśa, chada, ṅa rvan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.14ab: patraṁ palāśaṁ chadanaṁ dalaṁ parṇaṁ chadaḥ pumān |
    • AbhRM 675cd: varhaṁ parṇaṁ dalaṁ pattraṁ palāśaṁ chadanaṁ chadaḥ |
    • AbhCM 1123ab: pattraṁ palāśaṁ chadanaṁ barhaṁ parṇaṁ chadaṁ dalam |


    319

    Synonyms of Pond

    1

    sarah, sāra, sarasī, ṅa talaga.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.28ab: padmākaras taḍāgo ’strī kāsāraḥ sarasī saraḥ |
    • AbhRM 675ab: veśantaḥ palvalaṁ tallaṁ kāsāraḥ sarasī saraḥ |
    • AbhCM 1094cd: padmākaras taḍāgaḥ syāt kāsāraḥ sarasī saraḥ ||


    320

    Synonyms of Forest

    1

    vana, vipina, kānana, araṇya, ṅa alas.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.3ab: aṭavyaraṇyaṁ vipinaṁ gahanaṁ kānanaṁ vanam |
    • AbhRM 210: araṇyam aṭavī sattraṁ kāntāraṁ kānanaṁ vanam | vipinaṁ gahanaṁ ceti nātibhinnārtham iṣyate ||
    • AbhCM 1110cd: kāntāraṁ vipinaṁ kakṣaḥ syāt ṣaṇḍaṁ kānanaṁ vanam ||


    321

    Synonyms of Garden

    1

    ākrīḍa, udyāna, ṅa taman.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.3ab: pumān ākrīḍa udyānaṁ rājñaḥ sādhāraṇaṁ vanam |
    • AbhCM 1112cd: ākrīḍaḥ punar udyānaṁ rājñāṁ tv antaḥpurocitam |


    322

    Synonyms of Forehead Mark

    1

    tamālapattra, tilaka, ṅa paḍaṅ-paḍiṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.123ab: tamālapatratilakacitrakāṇi viśeṣakam |
    • AbhRM 541ab: tilakaṁ tamālapattraṁ citrakamuktaṁ viśeṣakaḥ puṇḍram |
    • AbhCM 653cd: tilake tamālapattracitrapuṇḍraviśeṣakāḥ ||


    323

    Synonyms of Armlet

    1

    āvāpaka, pārihārya, ṅa valaya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.107: āvāpakaḥ pārihāryaḥ kaṭako valayo ’striyām | keyūram aṅgadaṁ tulye aṅgulīyakamūrmikā ||
    • AbhCM 662cd–663: keyūram aṅgadaṁ bāhubhūṣātha karabhūṣaṇam || kaṭako valayaṁ pārihāryāvāpau tu kaṅkaṇam | hastasūtraṃ pratisara ūrmikā tv aṅgulīyakam ||


    324

    Synonyms of Bracelet on the Upper Arm I

    1

    aṅgada ṅa kilatbāhu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.107: āvāpakaḥ pārihāryaḥ kaṭako valayo ’striyām | keyūram aṅgadaṁ tulye aṅgulīyakamūrmikā ||
    • AbhCM 662cd–663: keyūram aṅgadaṁ bāhubhūṣātha karabhūṣaṇam || kaṭako valayaṁ pārihāryāvāpau tu kaṅkaṇam | hastasūtraṃ pratisara ūrmikā tv aṅgulīyakam ||


    325

    Synonyms of Iron

    1

    ayah, loha, aśmasāra, kālāyasa, śastraka, ṅa vsi.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.98: loho ’strī śastrakaṁ tīkṣṇaṁ piṇḍaṁ kālāyasāyasī | aśmasāro ’tha maṇḍūraṁ siṁhāṇam api tan male ||
    • AbhRM 171: girisāram aśmasāraṁ lohaṁ kālāyasaṁ tathā śastram | tīkṣṇamayaḥ pāraśavaṁ kavayaḥ kathayanty abhinnārtham ||
    • AbhCM 1037cd–1-38ab: lohaṁ kālāyasaṁ śastraṁ piṇḍaṁ pāraśavaṁ ghanam || girisāraṁ śilāsāraṁ tīkṣṇakr̥ṣṇāmiṣe ayaḥ |


    326

    Synonyms of Pillow I

    1

    upadhāna, upabarha, ṅa karaṅ hulu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.137cd: upadhānaṁ tūpabarhaḥ śayyāyāṁ śayanīyavat |
    • AbhRM 309cd: ucchīrṣakam upadhānaṁ dhīrair upavarham ākhyātam ||
    • AbhCM 683cd: ucchīrṣakam upād dhānavarhau pāle patadgrahaḥ ||


    327

    Synonyms of Sash

    1

    paridhāna, antarīya, upasambyāna, ṅa sasampur.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.117ab: antarīyopasaṁvyānaparidhānāny adhoṁśuke |
    • AbhRM 546ab: upasaṁvyānaṁ paridhānam antarīyaṁ ca nivasanaṁ tulyam |
    • AbhCM 672cd–673ab: varāśiḥ sthūlaśāṭaḥ syāt paridhānaṁ tv adhoṁśukam || antarīyaṁ nivasanam upasaṁvyānam ity api |


    328

    Synonyms of Torch

    1

    alāta, ulmuka, ṅa suluh.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.30ab: hasany apyatha na strī syād aṅgāro ’lātamulmukam |
    • AbhRM 67cd: alātam ulmukaṁ jñeyam ulkā jvālāsya nirgatā ||
    • AbhCM 1103: sphuliṅgo ’gnikaṇo ’lātajvālolkā ’lātam ulmukam |


    329

    Synonyms of Jumping

    1

    dhorita, aśvāskandita, pluta, ṅa lumumpat.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.48cd: āskanditaṁ dhoritakaṁ recitaṁ valgitaṁ plutam ||
    • AbhCM 1249: utteritam upakaṇṭham āskanditakam ity api | utplutyotplutya gamanaṁ kopādivākhilaiḥ padaiḥ ||
    • Vaij 3.7.118: aśvānāṁ tu gatir dhārā vibhinnā sā tu paṁcadhā | āskanditaṁ dhauritakaṁ recitaṁ valgitaṁ plutam ||
    • NAAS p. 34.102ab: aśvasyāskanditābhikhyagatau ca tri tu tadvati |


    330

    Synonyms of Attacking

    1

    abhyāsādana, abhyavaskandana, ṅa aṅusī.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.110ab: abhyavaskandanaṁ tv abhyāsādanaṁ vijayo jayaḥ |
    • AbhCM 800cd: prapātas tv abhyavaskando dhāṭyabhyāsādanaṁ ca saḥ ||
    • ŚRĀv p. 136: abhyavaskandanaṁ tv abhyāsādanañ ca samaṁ dvayam ||


    331

    Synonyms of Palanquin

    1

    paramparāvāhana, vainītaka, ṅa amaḍu-maḍukən.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.58cd: paramparāvāhanaṁ yat tad vainītakam astriyām ||
    • AbhCM 759ab: vainītakaṁ parasparāvāhanaṁ śibikādikam |
    • KDK 6.224cd: paraṁparāvāhanaṁ yat tad vainītakam astriyām ||


    332

    Synonyms of Covering

    1

    ācchādana, ṅa tavəṅ-tavəṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.2.15ab: gopānasī tu valabhī chādane vakradāruṇi |
    • AK 3.3.125ab: ācchādane saṁpidhānam apavāraṇam ity ubhe ||
    • AbhRM 302a: ācchādanaṁ syād valabhī gr̥hāṇāṁ,
    • AbhCM 1009: gopāsanī tu valabhīcchādane vakradāruṇi | gr̥hāvagrahaṇī dehalyumbarodumbaromburāḥ ||


    333

    Synonyms of Falsehood

    1

    anr̥ta, vitatha, alīka, abhūta, ṅa ləñok.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.4.15: mr̥ṣā mithyā ca vitathe yathārthaṁ tu yathātatham | syur evaṁ tu punar vai vety avadhāraṇavācakāḥ ||
    • AbhRM 144cd: alīkaṁ vitathaṁ mithyā mr̥ṣā syād anr̥taṁ tathā ||
    • AbhCM 264cd–265: satyaṁ samyak samīcīnam r̥taṁ tathyaṁ yathātatham || yathāsthitaṁ ca sadbhūte ’līke tu vitathānr̥te | atha kliṣṭaṁ saṁkulaṁ ca parasparaparāhatam ||
    • NM 186: mr̥ṣālīkaṁ mudhā moghaṁ viphalaṁ vitathaṁ vr̥thā | vidhuraṁ vyasanaṁ kaṣṭaṁ kr̥cchraṁ gahanam uddharet ||


    334

    Synonyms of Blossoming

    1

    vyākośa, puṣpita, utphulla, vikasat, ṅa suməkar.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.7–8ab: vandhyo ’phalo ’vakeśī ca phalavān phalinaḥ phalī | praphullotphullasaṁphullavyākośavikacasphuṭāḥ || phullaś caite vikasite syur avandhyādayastriṣu
    • AbhRM 187: unmīlitamunmiṣitaṁ smitamunnidraṁ vijr̥mbhitaṁ hasitam | udbuddhaṁ vyākośaṁ puṣpeṣu vikāśavācakāḥ śabdāḥ ||
    • AbhCM 1127cd–1129ab: prabuddhojjr̥mbhaphullāni vyākośaṁ vikacaṁ smitam || unmiṣitaṁ vikasitaṁ dalitaṁ sphuṭitaṁ sphuṭam | praphullotphullasaṁphullocchvasitāni vijr̥mbhitas || smeraṁ vinidram unnidravimudrahasitāni ca |


    335

    Synonyms of Remaining in Bud

    1

    mukula, kuḍmala, ṅa kumucup.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.16cd: syād gucchakas tu stabakaḥ kuṅmalo mukulo ’striyām ||
    • AbhRM 186cd: korakajālakakalikākuḍmalamukulāni tulyāni ||
    • AbhCM 1126ab: kuḍmale mukulaṁ guñche gucchas tabakagutsakāḥ |


    336

    Synonyms of Moss

    1

    śaivala, ṅa lumut.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.38cd–39ab: jalanīlī tu śevālaṁ śaivalo ’tha kumudvatī || kumudinyāṁ nalinyāṁ tu bisinīpadminīmukhāḥ |
    • AbhRM 683cd: śevālaṁ śaivalaṁ proktaṁ jalaśūkaṁ ca nīlikā ||
    • AbhCM 1167: utpalānāṁ tu śālūkaṁ nīlyāṁ śaivālaśevale | śevālaṁ śaivalaṁ śepālaṁ jalācchūkanīlike ||


    337

    Synonyms of Safflower

    1

    mahārajana, kusumbha, ṅa kasumbha.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.3.136cd: syān mahārajate klībaṁ kusumbhaṁ karake pumān |. Some editions reading mahārajate for mahārajane. This is now proved to be wrong by the Adyar Libary edition (ed. Ramanathan). The commentary APVivar also dives no sign of awareness of a reading with t
    • AṬS IV.118: syān mahārajane klībaṁ kusumbhaṁ karake pumān | mahārajane puṣpe kosumba ity evākhyāte | karake kamaṇḍalau ||
    • APVivar: ...syān mahārajane—pumān | mahārajanaṁ vahniśikham (1, pr̥. 616) | padmakam iti svāmī (pr̥. 302) | ...
    • AbhRM 620cd: mahārajanam icchanti kusumbhaṁ ca sumedhasaḥ ||
    • AbhCM 1159ab: laṭvāyāṁ mahārajanaṁ kusumbhaṁ kamalottaram |


    338

    Synonyms of Hibiscus Flower

    1

    oḍrapuṣpa, japākusuma, ṅa vuṅa vari.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.4.76–77ab: oṇḍrapuṣpaṁ japā puṣpaṁ vajrapuṣpaṁ tilasya yat | pratihāsaśataprāsacaṇḍātahayamārakāḥ || karavīre karīre tu krakaragranthilāvubhau | Other version is uḍupuṣpam, not oṇḍrapuṣpam.
    • APV: uḍupuṣpam iti — uḍudeśe bhavaṁ puṣpaṁ uḍupuṣpam | oḍrapuṣpam iti vā pāṭhaḥ |
    • AṬS III.129: bhadrapuṣpaṁ japā ’oḍrapuṣpaṁ japā’ ity eva pāṭhaṁ bhānujidīkṣito ’py upādatte |
    • APVivr̥t: uḍupuṣpam iti — uḍudeśe bhavaṁ puṣpaṁ uḍupuṣpam | oḍrapuṣpam iti vā pāṭhaḥ |
    • AbhRM 207c: oḍrapuṣpam abhidhīyate japā,
    • AbhRM 738cd: japākusumasaṁkāśā lohinī parikīrtitā ||


    339

    Synonyms of Corn

    1

    dhānya, sasya, ṅa homan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.21: kiṁśāruḥ sasyaśūkaṁ syāt kaṇiśaṁ sasyamañjarī | dhānyaṁ vrīhiḥ stambakariḥ stambo gucchas tr̥ṇādinaḥ ||
    • AbhCM 1168ab: dhānyaṁ tu sasyaṁ sītyaṁ ca vrīhiḥ stambakariś ca tat |
    • KKT p. 274.28: kāṣṭhe pañcāṅgulaṁ klībe dhānyaṁ sītyaṁ ca sasyakam | vrīhiḥ stambakarī puṁsi vrīhis tv āśuś ca pāṭalaḥ ||


    340

    Synonyms of Straw

    1

    dhānyanalaka, ṅa dami.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    341

    Synonyms of Ginger

    1

    śr̥ṅgavera, ārdraka, ṅa pipakan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 616ab: ārdrakaṁ śr̥ṅgaveraṁ syād ajājī jīrakaḥ smr̥taḥ |
    • AbhCM 1189cd: arśoghnaḥ sūraṇaḥ kandaḥ śr̥ṅgaberakam ārdakam ||
    • KKT p. 166.79cd: kaṭukandaṁ śr̥ṅgaveraṁ kaṭubhadraṁ tu ārdrakam |
    • ŚRĀv p. 142: ārdrakaṁ śr̥ṅgaveraṁ syāt śr̥ṅgaverārdrakañca tat |


    342

    Synonyms of Ajowan

    1

    bhūtika, ajamodikā, yavānī, ṅa pañjaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • DhK p. 15: bhūtikaṁ kattr̥ṇe khyātaṁ bhūtikaṁ syād yavānikā |
    • NĀS p. 9.10: bhūtikaṁ bhūminimbe ca yavānyaṁ ca tr̥ṇe tathā ||
    • AĀK 30: cchattrāyavānyor bhūtīkaṁ bhūnimbe kaṭphalepi ca | yavānyāṁ jīrake dīpe nālaṁkāre tu dīpakam
    • AĀSam 778cd: varṣāsv api nabhāḥ prokto yavānyām api bhūtikam ||


    343

    Synonyms of Asafoetida

    1

    jatuka, rāmaṭha, ṅa hiṅgu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.40ab: sahasravedhi jatukaṁ bālhīkaṁ hiṅgu rāmaṭham |
    • AbhRM 617cd: trikaṭu tryūṣaṇaṁ vyoṣaṁ hiṅgu rāmaṭha ucyate ||
    • AbhCM 422cd: sahasravedhi vāhlīkaṁ jatukaṁ hiṅgu rāmaṭham ||


    344

    Synonyms of Flying

    1

    saṇḍīna, uḍḍīna, uḍḍīnakāṣṭhā, ṅa aṅlayaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.37ab: praḍīnoḍḍīnasaṁḍīnānyetāḥ khagagatikriyāḥ ||
    • AbhCM 1318cd: praḍīnoḍḍīnasaṁḍīnaḍayanāni nabhogatau ||


    345

    Synonyms of Beeswax

    1

    madhūcchiṣṭa,J2:45v sikthaka, ṅa malam.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.107cd: madhu kṣaudraṁ mākṣikādi madhūcchiṣṭaṁ tu sikthakam ||
    • AbhRM 555ab: jatuyāvakalākṣālaktakāḥ samāḥ sikthakaṁ madhūcchiṣṭam |
    • AbhCM 1214ab: mākṣikādi madhu kṣaudraṁ madhūcchiṣṭaṁ tu sikthakam |


    346

    Synonyms of Hair-Comb II

    1

    kaṅkata, keśamārjana, ṅa suri.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 311ab: vetrāsanaṁ tathāsandī kaṅkataṁ keśamārjanam |
    • AbhCM 688ab: ālāvartaṁ tu vastrasya kaṅkataḥ keśamārjanaḥ |


    347

    Synonyms of Necklace

    1

    grīvālambī, ṅa kaluṅ-kaluṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AbhRM 554ab: grīvāyāṁ lambitaṁ prājñaiḥ prālambakam iti smr̥tam |


    348

    Synonyms of Earring

    1

    karṇaveṣṭana, ṅa guṇḍala.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.103cd: karṇikā tālapatraṁ syāt kuṇḍalaṁ karṇaveṣṭanam ||
    • AbhRM 556ab: tāḍaṅkas tāḍapattraṁ syāt kuṇḍalaṁ karṇaveṣṭanam |
    • AbhCM 663cd: tāḍaṅkas tu tāḍapattraṁ kuṇḍalaṁ karṇaveṣṭakaḥ || -veṣṭakaḥ error in edition or e-text?


    349

    Synonyms of Ring

    1

    aṅgulīya, ṅa simsim.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.107cd: keyūram aṅgadaṁ tulye aṅgulīyakam ūrmikā ||
    • AbhRM 559ab: aṅgulyābharaṇaṁ proktam aṅgulīyakam ūrmikā |
    • AbhCM 663cd: hastasūtraṁ pratisara ūrmikā tv aṅgulīyakam |


    350

    Synonyms of Bracelet on The Upper Arm II

    1

    keyūra, bāhubhūṣaṇa, ṅa kilatbāhu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.107cd: keyūram aṅgadaṁ tulye aṅgulīyakam ūrmikā ||
    • AK 2.6.108ab: sākṣarāṅgulimudrā syāt kaṅkaṇaṁ karabhūṣaṇam |
    • AbhCM 662cd: keyūram aṅgadaṁ bāhubhūṣātha karabhūṣaṇam | Error of edition or e-text for -bāhubhūṣāṇakarabhūṣam?
    • AbhRM 557ab: keyūram aṅgadaṁ proktaṁ bāhumūlavibhūṣaṇam |
    • LiVV 85: idaṁ keyūraṁ bāhubhūṣaṇam |


    351

    Synonyms of Parasol

    1

    ātapatra, ṅa payuṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.32ab: haimaṁ chatraṁ tv ātapatraṁ rājñas tu nr̥palakṣma tat |
    • AbhRM 423ab: ātapatraṁ bhavec chatraṁ cāmaraṁ tu prakīrṇakam |


    352

    Synonyms of Flywhisk or Fan

    1

    cāmara, prakīrṇaka, vyajana, tālavr̥nta, ṅa kəpət.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.140cd: darpaṇe mukurādarśau vyajanaṁ tālavr̥ntakam ||
    • AK 2.8.31ab: prakriyā tv adhikāraḥ syāc cāmaraṁ tu prakīrṇakam |
    • AbhRM 310cd: vyañjanaṁ tālavr̥ntaṁ ca viṣṭaraḥ pīṭhamāsanam ||
    • AbhRM 423ab: ātapatraṁ bhavec chatraṁ cāmaraṁ tu prakīrṇakam ||
    • AbhCM 687cd: vyajanaṁ tālavr̥ntaṁ tad dhavitraṁ mr̥gacarmaṇaḥ |
    • AbhCM 717cd: cāmaraṁ bālavyajanaṁ romagucchaḥ prakīrṇakam ||
    • Vaij 4.3.159: vyajanaṁ tālavr̥ntaṁ syāt dhavitraṁ carmaṇā kr̥tam | ālāvartas tu vastreṇa cāmaraṁ tu prakīrṇakam ||


    353

    Synonyms of Mansion

    1

    harmya, nr̥pāgāra, ṅa gaḍuh.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AṬS II.31: saudho ’strī rājasadanam rājña eva sadane saudhaḥ tathā ca ’saudho harmyaṁ nr̥pāgāram ity amaramālā | sudhāyogāt saudhaḥ | aṇprakaraṇe ’jyotsnādibhya upasaṅkhyānam’ (vā. 5. 2. 103) ityaṇ ||
    • AK 2.2.9cd: harmyādi dhanināṁ vāsaḥ prāsādo devabhūbhujām ||
    • AbhRM 293cd: āyatanaṁ devānām anyeṣāṁ dhanavatāṁ harmyam ||
    • AbhCM 993cd: prāsādo devabhūpānāṁ harmyaṁ tu dhanināṁ gr̥ham ||
    • ŚRĀv p. 233: avarodho nr̥pagr̥he tirodhāne nr̥pāṅgane |


    354

    Synonyms of Bed

    1

    śayyā, śayana, ṅa paturvan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.137cd–138ab: upadhānaṁ tūpabarhaḥ śayyāyāṁ śayanīyavat || śayanaṁ mañcaparyaṅkapalyaṅkāḥ khaṭvayā samāḥ |
    • AbhRM 307ab: paryaṅkaḥ śayanaṁ śayyā talpaṁ ca talinaṁ smr̥tam |
    • AbhCM 682cd: talpaṁ śayyā śayanīyaṁ śayanaṁ talinaṁ ca tat ||


    355

    Synonyms of Garment III

    1

    uttarīya, aṅśuka, dukūla, kṣauma, ṅa dodot.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.113cd: kṣaumaṁ dukūlaṁ syād dve tu nivītaṁ prāvr̥taṁ triṣu ||
    • AK 2.6.118ab: saṁvyānam uttarīyaṁ ca colaḥ kūrpāsako ’striyām ||
    • AbhRM 546: upasaṁvyānaṁ paridhān amantarīyaṁ ca nivasanaṁ tulyam | prāvaraṇaṁ saṁvyānaṁ pracchādanam uttarīyaṁ ca ||
    • AbhRM 548–549cd: celaṁ cīraṁ vāsaḥ karpaṭamācchādanaṁ nivasanaṁ ca | ambaramaṁ śukamuktaṁ vastraṁ sicayaḥ paṭaḥ poṭaḥ || pattrorṇaṁ dhautakauśeyaṁ dukūlaṁ kṣaumamiṣyate ||
    • AbhCM 669cd: kṣaumaṁ dukūlaṁ dugūlaṁ syāt kārpāsaṁ tu bādaram ||


    356

    Synonyms of Earthenware Vessel

    1

    vardhamāna, śarāva, ṅa pane.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.32: ghaṭaḥ kuṭanipāvastrī śarāvo vardhamānakaḥ | r̥jīṣaṁ piṣṭapacanaṁ kaṁso ’strī pānabhājanam ||
    • AbhRM 315: kaṭāhaḥ karparo jñeyo bhr̥ṅgāraḥ kanakālukā | śālājiro vardhamānaḥ śarāvaḥ smaryate budhaiḥ ||
    • AbhCM 1024: śālājīro vardhamānaḥ śarāvaḥ kośikā punaḥ | mallikā caṣakaḥ kaṁsaḥ pārī syātpānabhājanam ||


    357

    Synonyms of Water Jar

    1

    maṇika, alañjara, ṅa jambaṅan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.31ab: aliñjaraḥ syān maṇikaḥ karkaryālurgalantikā |
    • AṬS III.176: alañjaraḥ syān maṇikaḥ alañjaradvayaṁ jāḍīti khyāte | maṇireva maṇikaḥ | svārthiko ’tra kaḥ |
    • AbhRM 31cd: gargarī manthanī proktā maṇikaḥ syād aliñjaraḥ ||
    • AbhCM 1022cd: maṇiko ’liñjaro gargarīkalasyau tu manthanī ||


    358

    Synonyms of Ditch

    1

    khātā, parikhā, ṅa kali.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.29ab: kheyaṁ tu parikhādhāras tv ambhasāṁ yatra dhāraṇam |
    • AbhRM 675cd: ākhāto devakhātaḥ syāt khātā puṣkariṇī bhavet ||
    • AbhCM 1094ab: akhātaṁ tu devakhātaṁ puṣkariṇyāṁ tu khātakam |
    • NM 134ab: kheyaṁ khātaṁ ca parikhā vapraṁ syād dhūlikuṭṭimam |


    359

    Synonyms of Shore

    1

    rodhah, taṭa, tīra, kūla, ṅa piṅgir.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.7cd: kūlaṁ rodhaś ca tīraṁ ca pratīraṁ ca taṭaṁ triṣu ||
    • AbhRM 666ab: tīraṁ kūlaṁ taṭaṁ kacchaḥ prapāto rodha ucyate |
    • AbhCM 1077cd–1078ab: maryādā kūlabhūḥ kūlaṁ prapātaḥ kaccharodhasī || taṭaṁ tīraṁ pratīraṁ ca pulinaṁ tajjalojjhitam |


    360

    Synonyms of Abroad

    1

    para, dūra, ṅa sabraṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.1.68cd: nediṣṭham antikatamaṁ syād dūraṁ viprakr̥ṣṭakam || davīyaś ca daviṣṭhaṁ ca sudūraṁ dīrgham āyatam |
    • AbhRM 693cd: viprakr̥ṣṭaṁ paraṁ dūram ārād vyavahitaṁ smr̥tam ||
    • AbhCM 1452: nediṣṭham antikatamaṁ viprakr̥ṣṭapare punaḥ | dūre ’tidūre daviṣṭhaṁ davīyo ’tha sanātanam ||


    361

    Synonyms of Net

    1

    ānāya, jāla, ṅa añco.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.3.201ab: jālaṁ samūha ānāyagavākṣakṣārakeṣv api |
    • AbhRM 594cd: ānāyaḥ kathyate jālaṁ kuveṇī matsyabandhanī ||
    • AbhCM 929cd: ānāyas tu matsyajālaṁ kuveṇī matsyabandhanī |


    362

    Synonyms of Fish-Hook

    1

    vaḍiśa, matsyabandhana ṅa bibit.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.10.16cd: matsyādhānī kuveṇī syād baḍiśaṁ matsyavedhanam ||
    • AbhRM 764cd: samudgaḥ sampuṭo jñeyo vaḍiśaṁ matsyabandhanam |
    • AbhCM 929ab: dhīvare dāśakaivartau baḍiśaṁ matsyavedhanam |


    363

    Synonyms of Nest

    1

    nīḍa, ṅa pasəsəhan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.37cd: peśī kośo dvihīne ’ṇḍaṁ kulāyo nīḍam astriyām ||
    • AbhRM 240ab: peśīkośaḥ smr̥to ’ṇḍaś ca kulāyo nīḍa ucyate |
    • AbhCM 1319ab: peśīkośo ’ṇḍe kulāyo nīḍe kekī tu sarpabhuk |


    364

    Synonyms of Cemetery

    1

    śmaśāna, pitr̥vana, ṅa səma.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.8.118cd: śmaśānaṁ syātpitr̥vanaṁ kuṇapaḥ śavamastriyām ||
    • AbhRM 638cd: śmaśānaṁ syāt pitr̥vanaṁ citā cityā ca kathyate ||


    365

    Synonyms of Gray Hair

    1

    palita, śvetakeśa, ṅa huvan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.41ab: palitaṁ jarasā śauklyaṁ keśādau visrasā jarā |
    • AbhRM 532cd: palitaṁ pāṇḍurāḥ keśā vratināṁ tu jaṭā saṭā ||
    • VācP: paliknī strī palitā vr̥ddhā strī chandasi kna vā ṅīp pā° kna ṅīp. 1 śvetakeśāyāṁ vr̥ddhāyāṁ striyāṁ yaju° 30 15 loke tu na. palitā ity eva. 2 vālagarbhiṇyāṁ strīgavyāma hemaca°.
    • JH 10.7: kālena śirasi nyastaiḥ śvetakeśaśitāṅkuśaiḥ | nivartante hi kāmebhyo bhadrā rāghavadantinaḥ ||


    366

    Synonyms of Chin II

    1

    cibuka, ṅa jaṅgut.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.90cd: adhastāc cibukaṁ gaṇḍau kapolau tatparā hanuḥ ||
    • AbhRM 525ab: oṣṭhasyādhaś cibukaṁ lalāṭam alikaṁ bhuj āgramaṁsaṁ ca |
    • AbhCM 582ab: asikādhas tu cibukaṁ syād gallaḥ sr̥kvaṇaḥ paraḥ |


    367

    Synonyms of Breast

    1

    ura, vakṣa, bhujāntara, ṅa ḍaḍa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.5.77cd–78ab: cūcukaṁ tu kucāgraṁ syān na nā kroḍaṁ bhujāntaram || uro vatsaṁ ca vakṣaś ca pr̥ṣṭhaṁ tu caramaṁ tanoḥ |
    • AbhRM 527ab: bhujamadhyam uro vakṣo hr̥dayasthānaṁ ca vatsam icchanti |
    • AbhCM 602cd: kroḍoro hr̥dayasthānaṁ vakṣo vatso bhujāntaram ||


    368

    Synonyms of Back

    1

    paścātkarīya, pr̥ṣṭhāsthi, pr̥ṣṭhya, kaśeru, ṅa valakaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.6.68ab: syāc charīrāsthni kaṅkālaḥ pr̥ṣṭhāsthni tu kaśerukā |
    • AbhRM 632cd–634ab: syāc charīrāsthni kaṅkālaḥ pr̥ṣṭhāsthni tu kaśerukā || śarīrasyāsthi kaṅkālaṁ tathā syād asthipañjaram | śiraso ’sthi karoṭiḥ syāt kapālaṁ śakalaṁ ca tat || śākhāsthi nalakaṁ proktaṁ pr̥ṣṭhasyāsthi kaseru ca |
    • AbhCM 627ab: kapālakarparau tulyau pr̥ṣṭhasyāsthni kaśerukā |
    • ŚRĀv p. 100: asthi kulyaṁ kīkasañ ca kaṅkālo dehakīkase |


    369

    Synonyms of Saw

    1

    krakaca, karapattra, ṅa garagaji.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    370

    Synonyms of Rice Harvesting Sickle

    1

    lavitra, dātra, ṅa ani-ani.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.13ab: dātraṁ lavitram ābandho yotraṁ yoktram atho phalam |
    • AbhRM 577ab: godāraṇaṁ ca kuddālaṁ lavitraṁ dātram ucyate |
    • AbhCM 892ab: dātraṁ lavitraṁ tanmuṣṭau vaṇṭo matyaṁ samīkr̥tau |


    371

    Synonyms of Ladder II

    1

    ārohaṇa, sopāna, ṅa aṇḍa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.2.18ab: ārohaṇaṁ syāt sopānaṁ niśreṇis tv adhirohiṇī |
    • AbhCM 1013cd: ārohaṇaṁ tu sopānaṁ niḥśreṇis tv adhirohaṇī ||
    • AbhCM 301cd: ārohaṇaṁ syātsopānaṁ niḥśreṇir adhirohiṇī ||


    372

    Synonyms of Saddle

    1

    sāda, palyāṇa, ṅa tumpakan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • KDK p. 112.216cd: palyāṇam api paryāṇaṁ bandhe kakṣyāsya kakṣayā ||
    • KKT p. 259.59cd: palyāṇaṁ syāt palyayaṇaṁ prakṣaraṁ prakṣaro ’striyām |


    373

    Synonyms of Rainbow

    1

    indrāyudha, śakra, r̥jurohita, indrapa, ṅa kuvuṅ-kuvuṅ, vaṅkava.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.3.10cd: indrāyudhaṁ śakradhanus tad eva r̥jurohitam ||
    • AbhRM 438ab: mallikākṣaḥ sitair netraiḥ kr̥ṣṇair indrāyudho mataḥ ||


    374

    Synonyms of Tooth Cleaner

    1

    dantadhāvana, ṅa susur.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    375

    Synonyms of Pillow II

    1

    J2:46r gaṇḍopadhāna, cābukā, ṅa karaṅ hulu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AṬS II.388: upadhānaṁ tūpabarhaḥ upadhānadvayaṁ gaṇḍake | upadhīyate śiro ’trety upadhānam | barhabahau?? hāsārthau paṭapuṭetyādinā daṇḍakapaṭhitau | karmaṇi ghañ | upabarhaḥ | "mr̥dūccatūlo garbholī cāturo ’pi macūlakaḥ | asigaṇḍuḥ kolagaṇḍau cābukkī gallacāturī ||" iti rabhasaḥ ||
    • RK 293: r̥dūccatūlo garbholī cāturo ’pi macūlakaḥ | asigaṇḍakolagaṇḍau cābukī gallacāturī ||


    376

    Synonyms of Being Crooked or Curled

    1

    ala, vr̥jina, kuñcita, āviddha, kuṭila, ṅa vilut, ekəl kunaṅ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.1.71: arālaṁ vr̥jinaṁ jihmam ūrmimat kuñcitaṁ natam | āviddhaṁ kuṭilaṁ bhugnaṁ vellitaṁ vakramity api ||
    • AbhRM 696: vakraṁ vr̥jinaṁ bhaṅguram āviddhaṁ vellitaṁ nataṁ jihmam | bhugnam arālaṁ kuṭilaṁ vyākuñcitam ūrmimat kathitam ||
    • AbhCM 1456cd–1457ab: kuñcitaṁ natam āviddhaṁ kuṭile vakravellite || vr̥jinaṁ bhaṅguraṁ bhugnam arālaṁ jihmamūrmimat |


    377

    Synonyms of Rich

    1

    ina, samr̥ddha, dhanavān, āḍhya, dhanī, īśvara, ṅa sugih.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.1.10cd: ibhya āḍhyo dhanī svāmī tv īśvaraḥ patir īśitā ||
    • AbhRM 356cd: āḍhyaḥ samr̥ddho dhanavān ina īśo dhanīśvaraḥ ||
    • AbhCM 357ab: lakṣmīvāṁ llakṣmaṇaḥ śrīla ibhya āḍhyo dhanīśvaraḥ ||


    378

    Synonyms of Farmer

    1

    karṣaka, kṣetrājīva, kr̥sīvala, ṅa vvaṅ tani.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 2.9.6ab: kṣetrājīvaḥ karṣakaś ca kr̥ṣikaś ca kr̥ṣīvalaḥ |
    • AbhRM 574ab: kṣetrājīvaḥ kr̥ṣikaḥ kr̥ṣīvalaḥ karṣakaḥ kuṭumbī ca |
    • AbhCM 890–891b: kuṭumbī karṣakaḥ kṣetrī halī kr̥ṣikakārṣikau | kr̥ṣīvalo ’pi jityā tu haliḥ sīras tu lāṅgalam || godāraṇaṁ halam īṣā sīte tad daṇḍapaddhatī |
    • ŚRĀk 1402cd: ksyuḥ kṣetrājīvakr̥ṣakau karṣakaśca kr̥ṣīvale |


    379

    Synonyms of Death

    1

    parāsu, pramīta, mr̥ta, maraṇa, ṅa pati.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.7.117: parāsuprāptapañcatvaparetapretasaṁsthitāḥ | mr̥tapramītau triṣv ete citā cityā citiḥ striyām ||
    • AbhRM 629: ghoraṁ pratibhayaṁ bhīmaṁ dāruṇaṁ syād bhayānakam | ābhīlaṁ bhīṣaṇaṁ bhīṣmaṁ bhairavaṁ ca bhayāvaham ||
    • AbhCM 373cd–374: pramīta upasaṁpannaḥ paretapretasaṁsthitāḥ || nāmālekhyayaśaḥ śeṣo vyāpanno ’pagato mr̥taḥ | parāsustadahe dānaṁ tad artham aurdhvadehikam ||


    380

    Synonyms of Frightening

    1

    ghora, pratibhaya, bhīṣma, dāruṇa, bhayānaka, ṅa karəs-rəs.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.7.19cd–21ab: vismayo ’dbhutam āścaryaṁ citram apy atha bhairavam || dāruṇaṁ bhīṣaṇaṁ bhīṣmaṁ ghoraṁ bhīmaṁ bhayānakam | bhayaṅkaraṁ pratibhayaṁ raudraṁ tūgram amī triṣu || caturdaśa daras trāso bhītir bhīḥ sādhvasaṁ bhayam |
    • AbhRM 705: ghoraṁ pratibhayaṁ bhīmaṁ dāruṇaṁ syād bhayānakam | ābhīlaṁ bhīṣaṇaṁ bhīṣmaṁ bhairavaṁ ca bhayāvaham ||
    • AbhCM 302cd–303ab: bhayaṁkaraṁ pratibhayaṁ bhīmaṁ bhīṣmaṁ bhayānakam | bhīṣaṇaṁ bhairavaṁ ghoraṁ dāruṇaṁ ca bhayāvaham |


    381

    Synonyms of High

    1

    ucca, prāṅśu, unnata, tuṅga, āyata, hanava, ṅa ruhur ika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 3.1.142: uccaprāṁśūnnatodagrocchritās tuṅge ’tha vāmane ||
    • AbhRM 751ab: prāṁśūccam unnataṁ tuṅgam udagraṁ dīrgham āyatam ||
    • AbhCM 1428cd–1429ab: dīrghāyate same tuṅgam uccam unnatam uddhuram || prāṁśūcchritam udagraṁ ca nyaṅ nīcaṁ hrasvam anthare (misspelling for antare) |


    22

    Divine Origin

    1

    Anuṣṭubh

    āditeyāḥ pravikasya pitāmaṇiḥ cakramaniḥ medinīm ucathyāṁ caite veśma bhīmaṁ viśeṣaṁ ca 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    kaliṅanya ika, sājñā, bhaṭāra, saṅ hyaṅ aṁ katambay iṅ agave haji, pūrvaniṅ aran saṅ hyaṅ ākāśa, mataṅnyan sira tunduk apisiki, mūlabhoktaniṅ agave akṣara, apa mūlaniṅ, dadi ika, magave muvah, nayana tattvanya, saṅ hyaṅ īśvara tattvani devatānika, apan mijil sakiṅ mata, nayana riṅ kivan, anāmayaḥ sākṣih, ri təṅən, saṅ hyaṅ īśvara pinakarahinaniṅ rātJ1:54v siḍəp pinakakuləmniṅ rāt sira.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    saṅ hyaṅ brahmā pinakatattvaniṅ akṣara, sira pinakavəṅi, a ā ananta sūkṣma sira pinakaguru i ruhur, viśeṣa sira vastu pramāṇa, i ī ibu tattvanira bhaṭārī pr̥thivī siraJ2:46v guruniṅ rāt, u ū kaki saṅ hyaṅ sūkṣma mijil sakiṅ hanuh paramāṇuh sira, r̥ r̥̄ l̥ l̥̄ o au saṅ hyaṅ śiva mūlanya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    2

    Anuṣṭubh

    cadakṣiṇi huñcañciṇiṅ tahutariṁ pamadyayiṁ ayvaśvariṁ vyañjanañ ca apadhanañ ca śukṣmañ ca 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    ca pr̥thivīm nabhastalam, saṅ tuma riṅ pita kvehnya, apādānaṁ ca sūkṣmāṇi, nahan kvehniṅ gave rānak bhaṭāra 7 kvehnya, lvirnira a i u r̥ l̥ e o saptasvara ṅaranira de rānak bhaṭāra, ya ta mataṅnyan vənaṅ ikā tumūta riṅ gave pāduka bhaṭāra, kunaṅ vr̥ddhiniṅ saptasvara, vyañjana tika ṅaranya, lvirnya: ka kha ga gha ṅa, kuśika. ca cha ja jha ña, garga. ṭa ṭha ḍa ḍha ṇa, metrī. ta tha da dha na, kuruṣya. pa pha ba bha ma, suparṇi. ya ra la va, gaṇañjaya. śa kurəb, saṅ hyaṅ nabahastala ikaṅ pramāṇa. ṣa lumahJ1:55r, pr̥thivī mandadi ika, sira vāgīśvara jāti. sa kiñcaṅ, saṅ kumāra viśeṣa ika. ha, saṅ hyaṅ sūkṣma sira dadi.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    yeka svara vyañjana ṅaranira, paḍa sādhya bhaṭāra, maṅkana de san hyaṅ sarasvatī, manambah ta sira umvatakən ulihnira gave aji, ri saṅ guru, samaṅkana deniṅ tanayan bhaṭāra gave aji pvakulun, a um anakku sarasvatī tulusakən.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    3

    1

    mata təṅən ṅa kivan, 2, karṇa təṅən, 3, kivan,4, hyaṅniṅ iru təṅən, 5, kivan, 6, tutuk, bhaṭārī, 7, bāyu, 8, puruṣa, nda saṅ akveh savatək devatā ika, makavindu buddhi pāduka bhaṭāra, samaṅkana kvehniṅ aṅka hinajarakən.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    4

    1

    māsa śrāvaṇa, īśvara; bhādravada, viṣṇu; asuji, brahmā; kārttika, mahādeva; mārgaśīrṣa, poṣya maheśvara; māgha, rudra; samaṅkana mānuṣa mapratihāra, siddha sapinakṣanya; phālguna, śambhu; caitra, saṅ hyaṅ pramāṇa; vaiśākha, ākāśa; jyeṣṭha bhaṭārī pr̥thivī; āṣāḍha, saṅ sādāśiva; gənəpJ1:55v rvavəlas lek satahun ṅaranya, ahorātrinya təluṅ atus savidak aṅgalari, aṅgəpnira hana vəṅinya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    om̐ avighnam astu J2
    [... EdLC[... J1avighnam astu J3 B1 B16avignam astu B2
    kiraṇo em.
    kīraṇaḥ J2kiraṇa J3 B1 B2 B16
    vyaktiś em.
    viyaktiḥ J2viyattiḥ J3viyati B1 B2 B16
    candrāgneḥ em.
    candraghniḥ J2 J3candragni B1candrāgni B2 B16
    dvijānāṁ kavir uttamaḥ em.
    dvijodaḥ koviḥ marutaraḥ J2dvijodaḥ ka:vi marutaraḥ J3dvijadano vimarutara B1 B2dvijadano vīmarūtara B16
    milvājanmāgave J2 J3 B1 B2
    milvāṅjanmāgave B16
    tāṣṭatanu J3 B1 B2
    tāṣvatanu J2tāṣṭatunu B16
    tāṣṭadeśomidər J3 B16
    tāṣvadeśomidər J2tastadesomiḍəp B1tāstadesomiḍə B2
    ta J2 J3 B16
    om. B1 B2
    sira J2 J3 B1 B2
    si B16
    pamisanya J2 J3 B1 B2
    mamiśeṣanya B16
    sādhārādheya J2
    sadhāradeṣa J3saḍaradeyan B1sadaradeyan B2sadharadheyanya B16
    sarva J2 J3 B1 B2
    sarvān B16
    sira J2 J3 B1 B2
    sira ta B16
    riṅ conj.
    om. J2 J3 B1 B2 B16
    paśu, mr̥ga B1 B2 B16janma, sthāvara J3 B1 B2
    svara J2janāṣṭāvara B16
    mīna J2 J3 B16
    ni B1 B2
    prabhāvaniṅ J2 J3
    svabhāvanikaṅ B1 B2svabhāvanikāṅ B16
    nara, paśu, mr̥ga, janma, sthāvara, pakṣi, sarīsr̥pa, mīna
    mānuṣa paśu mr̥ga sarīsr̥pa pakṣi sthāvara.
    pakə̄niṅ J2 J3 B1 B2
    pakuniṅ B16
    tunduk apeśīki em.
    tan duḥkha piśikī J2tan duḥkha piśiki J3ta sundukk apisakəp B1ta sunduk apisakəp B2ta sundukāpiśakəm B16
    See J1 46r3 sira tunduk apīśikī, ... Should it be read as tan duḥkha pis iki?
    guruniṅ J2 B1 B2 B16
    gurunī J3
    janma J2 J3 B1 B2
    jana B16
    lvirnira, irikā ta chanda ṅaranira B16
    līnraranikiṅ candanira J2linraranikiṅ candanira J3lvirnya hirikaṅ caṇḍa ṅaranira B1lvirnira irikaṅ canda ṅaranira B2
    Should be read linran manik iṅ candanira? linran anak iṅ candanira? Or linran rānak iṅ candanira?
    ṅkāna J2 J3 B1 B2
    i ṅkāna ta B16
    tika J2 J3 B1 B2
    tiga B16
    tāṣṭagaṇa B2
    haṣṭāgaṇa J2 J3tastagaṇa B1kāṣṭagaṇa B16
    guṇanira B1 B2 B16
    om. J2 J3
    ta J2 J3
    taṅ B1 B2 B16
    ta vinastu J3 B1 B2
    tuvin āstu J2ta vīnastuṅ B16
    sinaṅguh J2 J3 B1 B16
    sinaṅgah B2
    pinakamūla J3 B1 B2 B16
    panakamula J2
    avaknikaṅ J3 B1 B2
    avakniṁka J2avakika B16
    masaṅyoga J2 J3 B1 B2
    pasaṅyoga B16
    tikaṅ J2 J3 B1 B2
    ikaṅ B16
    trigaṇa J2
    tryāśa B1 B2tryaśaṇa B16
    adəgnikaṅ J2 B1 B2
    adīnignikaṅ J3adəgikā B16
    sagaṇa J2 J3 B1 B16
    sagaṇa-gaṇa B2
    tābyāpāreṅ B1 B2
    hādyapare J2hābyapare J3 B16
    vr̥tta em.
    vatvār J2vartha J3varta B1 B2vārta B16
    mvaṅ laku śloka nihan len J2 J3
    om. B1 B2mvaṅ laghu śloka nihan len B16
    sujanātiharṣa B1 B2 B16
    sujanādiharṣa J2 J3
    irikaṅ J2 J3
    ruməṅə̄ B1rumṅə B2rumṅə̄ B16
    Since harṣa ruməṅə̄ is a rather frequently occurring phrase in OJ literature, I consider it likely that the B recension replaced an authorial reading irikaṅ preserved in J2 and J3.
    nihan kavruhi J2 J3 B1 B16
    niha vruhi B2
    yan J2 B1 B2 B16
    tan J3
    laghu lavan tekā B16
    laghu lavan tikā J2 J3om. B1 B2
    bhedanyaṅ B1 B2 B16
    bhaiddhāniṅ J2bheddhāniṅ J3
    huṅgvaniṅ hakṣara J2
    uṅgvaniṅ akṣara B1huṅgvaniṅ ākṣara B2ruṅgvanīṅ ākṣara B16
    yeriṅən J2 B2 B16
    yariṅən B1
    hila-hilekā J2 J3 B1 B2
    hila-hilesah B16
    kasthānan J3 B1 B2 B16
    kāsvanan J2
    See 16.3: ndā lvirnya, a i u e o, hila-hila ikaṅ baraṅ kasthanan.
    byaktanyan guru sarva B16
    bhyaktāniṅ guru sarva J2byaktani guru sarva J3om. B1 B2
    dīrgha J2 J3 B16
    gha B1 B2
    svārāṅ B1 B2 B16
    śvarā J2svarā msbc
    o au B2
    ho ho J2 J3au ho B1au au B1
    vəkasniṅ J2 B1 B2 B16
    vkasni J3
    lvirniṅ J2 B1 B2 B16
    lvirnī J3
    mapakəneṅ B2 B16
    mapakne J2 J3papakəneṅ B1
    lakṣmaṇa J2 B2
    maṇa J3lakṣaṇa B1 B2
    ndan J1 B1 B2 B16
    nda1+ J3
    glāna sthula nagna vighna J2 B1 B2 B16
    8+ J3
    maməvə̄ J2
    mammivə̄ J3mavəvəh B1 B2maməvəh B16
    māra sthiti J2 B1 B2 B16
    om. J3
    rikaṅ J2
    rikiṅ J3rika B1rikā B2 B16
    dvitīya J2 J3 B16
    dvatiya B1 B2
    It should be read riṅ advitīya?
    kahaḍaṅ J2 B1 B2
    kahadi B16
    dlāha J2 J3 B16
    dlahan B1 B2
    vahniṅ em.
    ṅahniṅ J2vahni B1bahnī J3 B2bāhnī B16
    adri B1 B2 B16
    agni J2 J3
    See how the readings vahniṅ ... adri in the Balinese mss. correspond to ṅahniṅ ... agni in J2, suggesting that ṅahniṅ is an error for vahniṅ analyzed as vah-niṅ.
    masəh em.
    masīh J2 J3masih B1 B2 B16
    saśleṣma J2 J3 B1 B2
    sākleśa B16
    kumlābakən B2 B16
    tumlāṅākən J2tumaṅakən J3kumlaṅakən B1
    smāroṅgva em.
    smāruṅgva J2smahruṅgva J3smaraṅgva B1śmaraṅgva B2smārāṅgva B16
    nora J2 J3 B1 B2
    kora B16
    maṅlih J2 J3 B1 B2
    mālih B16
    mvaṅ aṅgantuṅa B1 B2 B16
    maṅ aṅgantuṅa J2 J3
    sakojarojarakənan B1 B2 B16
    sakojarojarakna J2sakojaroja[... J3
    baliknyān B16
    ṅaliknya J2baliknya B1 B2
    saṅ lagənān J2 B1 B2 B16
    ...]saṅ lagəna J3
    riṅ səma J2 J3 B16
    ri gəpa B1 B2
    tīkṣəṇa B2 B16
    tikṣaṇa J2 J3tikana B1
    yva giritulya J3
    yogi riṅ tulya J2yoginiṅ tulya B1 B2
    divadaśeka J2
    ... J3devadaśeka B1 B2nəvadhaśoka B16
    tahun J2 J3 B2
    tuhun B1vaśūn B16
    nirghana norm.
    nirghəna J2 J3nirghna B1 B2nighəna B16
    masupəna J2 B1 B2
    masupə J3pasupənā B16
    pva J2 B1 B2 J3
    pu B16
    suməneha J2 J3 B2 B16
    sumunəha B1
    vagəmi yan J2 J3 B2 B16
    vagəmyan B1
    paḍəmiṅ bahənī em.
    saḍəmahəmi J2saḍəmi bahəṣi J3paḍəmi bahnī B1paḍəmi bahni B2paḍəmi bahni B16
    hati J3 B1 B2
    haḍi J2yati B16
    kəleśa J2 J3
    kəleṣa J2kleṣa B1kleśa B2 B16
    vināśa B1 B2 B16
    vinaṅśa J2vinata J3
    səpinikaṅ J2 B16
    səpihnikaṅ J3səpinika B1 B2
    kələm J2 J3
    kaləm B1 B2 B16
    kramaniṅ akṣara yan jinajār ika J2 J3 B1 B2 B16
    krama9+ka J3
    saṅyogaparekī J2 J3 B1 B2
    sayogamareṅti B16
    kakyan J2 J3 B2
    kakya B1 B16
    kakvan J2 J3 B2
    kakva B1 B16
    təmən-təmən J2 B1 B2
    i tmən-tmən J3tmən B16
    anta pada em.
    antah pada J2 B1antah padā J3 B2antah padha B16
    gati em.
    vatī J2 J3 B16vati B1vāti B2
    prasiddha J2 J3 B2 B16
    siddha B1
    visarga B1 B2 B16
    visarjā J2visarja J3
    ajuṅjuṅ J2 B2 B16
    ...]juṅ J1ajujuṅ B1a2+ J3
    kalavan guru J1 J2 B1 B2 B16
    5+ J3
    saṅyoga J2 B1 B2 B16
    sayoga J13+ J3
    taṅ J1 J2 B1 B2
    ta J3 B16
    taṅ J1 J2 J3 B1 B2
    ta B16
    svara kamadhya J2 J3 B1 B2 B16
    śvara[... J1
    ā B1 B2
    a J2 J3 B16
    ī J2 J3
    B1i B2 B16
    ū J2 J3 B1 B2
    u B16
    o J2 J3 B1
    ai B2 B16
    dadi muṅguh J2 J3
    dadya muṅgu B1 B2 B16
    riṅ J2 B1
    ri J3 B2 B16
    prakr̥tinya B1 B2 B16
    paknanya J2 J3 (lexical)
    ikaṅ J2 J3 B1
    ika B2ikā B16
    pratekanikanaṅ J2
    prateka hikanaṅ J3pvatiṅkahikaṅaṅ B1 B2 (lexical)pratiṅkahikanaṅ B16 (lexical)
    muvah J2 J3 B2 B16
    mavah B1
    paduluriṅ J2 J3 B1 B1
    ...]riṅ J1panuluriṅ B16
    vuvusən J2 J3 B16
    vuvus B1 B2
    kvehnya … aniga-niga transmitted in J2 J3 B2 B16
    muṅguh ikana J3muṅgu rikanaṅ B2mūrikana B16vacan aniga[... J1yati māniga- B2yatika maniga- B16om. B1 (line omission)
    muṅguh ikanaṅ J1 J2
    muṅguh ikana J3muṅgu rikanaṅ B2mūrikana B16om. B1 (larger gap)
    vacan aniga J2 J3
    vacan aniga[... J1yati māniga- B2yatika maniga- B16om. B1 (larger gap)
    yeka J2 B1 B2 B16
    ye1+ J3
    sinaṅguhan J2 B2 B16
    4+ J3sinaṅguh B1
    gaṇa ṅaranya J2 B1 B16
    2+ J3ga ṅaranya B2
    aṅavi B1 B2 B16
    akavi J2 J3
    pūrva nihan J2 J3 B16
    rvani tan B1purvani tan B2
    panəṇḍasani J2 B1 B2 B16
    pan məṇḍasani J3
    yakaragaṇa J2 J3 B1 B2
    yatakaragaṇa B16
    rakāragaṇa J2 J3 B1 B2 B16
    ...]kāragaṇa J1
    maḍuḍuk J1 J2 J3
    matutur B1 B2 B16 (lexical)
    matvaṅ B1 B2 B16
    matyəṅ J1 J2 J3 (orthographical)
    aguru J2 J3 B1 B2 B16
    a[... J1
    vruh J3 B1 B2 B16
    vru J2
    takāra ṅaraniṅ J2 J3 B2 B16
    takaranāraniṅ B1
    maṅkana guru J2 B1 B2 B16
    5+ J3
    ri B1 B2 B16
    riṅ J21+ J3
    təṅah J2 B1 B2 B16
    2+ J3
    bhakti J2 B1 B2 B16
    2+ J3
    riṅ J2 J3
    ri B1 B2 B16
    guru J2 J3 B2 B16
    turu B1
    rumuhun J2 J3 B1 B2 B16
    ...]n J1
    təlva madulur J1 J2 J3 B2
    təlv adulur B1təlva paḍulur B16
    laghu J2 J3 B1 B2 B16
    laghuṅ J1
    paḍa J1 J2 B16
    J3maḍa B1 B2
    nyaṅ B1 B2
    nya J2 J3nyan J1 B16
    laghu J1 J2 B1 B2 B16
    J3
    guru J2 J3 B1 B2 B16
    guru[... J1
    pasəṅgahanika B2 B16
    pasaṅgahanīka J2 J3pasəṅgahan B1
    si la ga conj.
    si la lo J2si la goḥ B16śi la śoḥ B2śi la śoḥ B2
    I assume that the reading of both characters lo in J2 manuscript and so in Balinese mss. is simply a miscopy of gha, which is often used intergchangeably with character ga. If the taling-tarung sign is put too closely to la and sa, these are paleographically similar to gha.
    śeṣanikā B1 B2 B16
    śeṣaniṅā J2 J3
    vəkasiṅ J2 J3 B16
    vkaniṅ B1 B2
    avās J2 J3 B2 B16
    apa B1
    śiva J2 J3 B1 B2
    śivaṅ B16
    vaṅśapatrapatitā norm.
    ...]manitah J1bhaṅśapatramanitah J2 J3vaṅśapatramanitah B1 B2 B16
    Could it be possible that a variant name of meter vaṅśapatrapatitā is vaṅśapatramanitah?
    sira J1 J2 B1 B2 B16
    si[... J3
    tiki J2
    tika J1 B1 B2 B16
    gaṇaniṅ B1 B2 B16
    gaṇani J1 J2
    ārya J1 B1 B2 B16
    hayya J2
    bhakāra J2 B2 B16
    bha[... J1dakara B1
    guru rva J2
    ru rva B1 B2gurva B16
    ləvihnya B1 B2 B16
    lvihnya J2
    mātra J2 B1 B2
    patra B16
    rikanaṅ J2
    ri B1 B16riṅ B2
    sapāda J2
    sapāda kapva B1sapāḍa kapva B2
    matətəg J2 B1 B2 B16
    matətəg[... J1
    pada J1 J2
    padi B1 B2paḍi B16
    aṅgəpanya J1 J2 B2 B16
    saṅgəpanya B1
    tuturən B1 B2 B16
    kukuran J1 (orthographical)tuturan J2
    rvanikihən J2 B1 B2 B16
    rva[... J1
    limavəlas B1 B2 B16
    limaṅvlas J2
    evəha ya tā pat ārya conj.
    eva tiya tapa tarlya J2eva taya tārta B1 B2eva taya tavra B16
    tāpa tārya em.
    tapa tarlya J2tārta B1arya B2
    vilaṅni J2 B2 B16
    vilaṅniṅ B1
    uṅgvanikanaṅ B1 B2 B16
    ...]nikanaṅ J1uṅgvanikanaṅnaṅ J2 (dittography)
    kapiṅ rva J1 B1 B2 B16
    kapirva J2
    maṅənəm J1 J2 B1 B2
    maṅənə̄ B16
    kasulam J2
    kasula B1kaśula J1 B2kaśulā B16
    rva J2 B1 B2 B16
    rva[... J1
    hīṅaniṅ J2 B2 B16
    hiṅhaniṅ B1
    guṇāgaṇita J2
    gaṇa gaṇita B1 B2 B16
    kīraṇa norm.
    kiraṇa B1 B2om. J2
    karuṇa J2
    karaṇa B1 B2taruṇa B16
    darūṇa J2 B16
    ...]ruṇa J1daraṇa B1 B2
    avaraṇa J1 J2 B2 B16
    acara B1
    bhāraṇa J1 J2 B1 B2
    baruṇa B16
    ṅ apaṇa B1 B2 B16
    hapaṇa J1 J2
    Interestingly, the word apaṇa in this text seems to be a metanalysis of apāna "one of five vital airs (pañcabāyu)," āpaṇa "market" as mss. B mentionned, or āpāna. Element before a word started with vowel in the text could be the technique to avoid the sandhi.
    . J2 B1 B2 B16
    .[... J1
    guṇa J2 B2
    kuna B1kuṇa B16
    kaṇṭi em.
    kaṇvi J2kani B1kaṇvī B2kāṇvī B16
    The cluster -ṇv- is most probably a corrupt for -ṇṭ-.
    ṅ agaṇa-gaṇa B2
    agaṇa J2 B1agaṇa-śaṇa B2
    samiraṇa J2 B16
    amiraṇa B1 B2
    vaṇiya pāṇiya em.
    vaṇiya-vaṇiya J2paṇi ya B1paṇiya vaṇiya B2paniya vaniya B16
    maṇita-ṇitan B1 B2 B16
    paṇita-ṇitan J2
    ayaṇa karuṇa B1 B2 B16
    sahaṇa huruta J2
    The reading from J2 is not chosen due to the word sahana uses the n dental instead of retroflex.
    pāṇa J2
    pāṇi B1 B2māṇi B16
    ṇa gəṅa B1 B2 msbo
    na giṅa J2
    paṇḍita J2 B16
    paṇḍapa B1 B2 (lexical)
    Both paṇḍita and paṇḍapa are acceptable in reading. However, the use of word paṇḍapa instead of maṇḍapa indicates that Balinese tradition represented in the B1 and B2 is more recent than the Javanese (see OJED, p. 1100).
    pāṇḍava J2 B16
    laṇḍivi B1 B2
    piṇḍa ṅ apiṇḍa J2 B16
    paṇḍa ṅ apaṇḍi B1 B2
    mapaṇḍəṅ em.
    mapaṇḍa J2mapaṇḍaṅ B1 B2 B16
    amaṇḍi B2 B16
    mapiṇḍa J2 (lexical)apaṇḍi B1
    laṇḍap alaṇḍəp J2
    laṇḍup alaṇḍip B1 B2laṇḍuph alaṇḍiph B16
    alaṇḍuṅ aləṇḍə̄ em.
    alaṇḍup aleṇḍo J2 B1 B2alaṇḍuph aleṇḍo B16
    diṇəṇḍa J2
    bhinaṇḍa B1ḍinaṇḍa B2vinaṇḍa B16
    ṇa magəṅ B16
    ta māgəṅ J2 mbbta na gəṅ B1
    vāhaṇa B1 B2 B16
    vāraṇa J2
    vāraṇa B2 B16
    tahaṇa J2om. B1
    bāṇa J2 B2 B16
    nana B1
    maṇī B1 B2 B16
    vaṇi J2
    kīrṇa B1 B2 B16
    varṇa J2 (lexical)
    suparṇa J2 B2 B16
    sumarṇa B1
    yavorṇā B1 B2 B16
    yaverṇa J2
    cūrṇita B1 B2 B16
    verṇata J2
    ṇāguṅ J2 B2 B16
    ṇa gəṅ B1
    nālit B2 B16
    na lit J2 B1
    varṇādoh B2 B16
    varna doh J2 B1
    sa J2 B1
    om. B2 B16
    vruheṅ B2
    voteṅ J2vruhaṅ B1vruh teṅ B16
    ndā J2
    ndah B1 B2 B16
    nāta samaṅkana B1 B2 B16
    saṅ na ta maṅkana J2
    teka J2 B1 B16
    tikaṅ B2
    ḍə̄mit J2
    malit B1 (lexical)alit B2 (lexical)mālit B16 (lexical)
    masaṅkhya B1 B2 B16
    masakya J2
    samanuṣa B16
    samanuṣya J2 B1 B2
    tan hana J2
    tan una B1 B2 B16 (lexical)
    prajapātini em.
    pratapātini J2 B16pratapahini B1pratāpāhini B2pratāpāhini B16
    tanu ya em.
    tananya J2tanunya B1 B2tanunyā B16
    atunah J2 B2
    avnah B1
    pina tattva norm.
    pina tatva J2 B1 B2
    ta tanaya conj.
    ta natanya J2tanutananya B1 B2nutānanya B16
    na lit B1 B2 B16
    na lih J2
    pakənaniṅ J2 B1 B2
    paknani B16
    punnāganiṅ B1
    punagana J2punaganāṅ B2punagana B16
    nāgendra nāgendrī J2 B1 B2
    nagenda nagendi B16
    magəni em.
    mvahni J2mahni B1 B2 B16
    yāgni yāgneya B2 B16
    haghni haghneya J2yatni yagneya B1
    dinanān em.
    dhininā J2dinana B1dinanā B2dinina B16
    dina B1 B2 B16
    dīna B2
    ghana J2 B1 B2
    gagana B16
    vāhana B1 B2
    vārhana J2om. B16
    vājinī em.
    vāhivi J2vāhini B1vāhinī B2 B16
    This emendation is based on two reasons: (1) the words in this line are correlationg with any moving object (ghana, vāhana) and its characteristic (vāni); and (2) the word vāhinī is mentionned just in the next stanza.
    nītinitya yanuṅ J2
    nītititya yanū[... B1nītititya yanū B2nitya yanu B16
    ika J2 B1 B2
    The copyist of ms. B1 unintentionally neglects the next stanza by the phrase na lit ika (saut du même au même case) which is also written in the end of the next stanza.
    vanā B2
    pana J2pāna B16
    kāminī B2
    kaminīh J2kāpini B16
    punah B2 B16
    puno J2
    i J2 B2saṅkṣepanya J2 B2 B16
    ...]saṅkṣepanya B1
    punah B1 B2 B16
    puno J2
    rakva J2 B1 B2
    rakvaṅ B16
    rəṅva B1 B2 B16
    r̥bha J2 (lexical)
    Should we read pha bha?
    huvus B1 B2 B16
    huvas J2
    kekadeśanya J2 B2 B16
    kəkadeśanya B1
    kokta B2 B16
    kotta J2koteka B1
    byaktanya J2
    byaktanyan B1vyaktan B2byaktan B16
    matra J2 B1 B2
    mātranya B16
    varṇanən J2 B1 B16
    varṇanan B2
    śarā B1 B2 B16
    śarah J2
    śaśaṅ B2 B16
    śaśah J2śaśa B1
    śavala J2
    śavali B1 B2 B16
    kuśa B1 B2 B16
    kuśah J2
    śvāśucī J2 B2 B16
    śivaśuci B1
    śuna J2 B2
    om. B1śū B16
    śirah B1 B2
    śurah J2śarah B16
    dr̥śana em.
    ca śaṇa J2darśana B1 B2śarah B16
    śānti J2
    śanta B1 B2 B16
    śāstra J2 B2 B16
    om. B1
    śuna J2 B16 B2
    śūnya B1
    The word śuna is not recorded yet in the OJED. It is probably a corruption for śvāna or śūnya. Or, it is a proper Sanskrit word which means "growth, success, prosperity" (ASED, p. 1082).
    śiśu B1 B2 B16
    śiśuh J2
    mūrdhanyātekaṅ B1 B2 B16
    murdhanya tekā J2...]nya tekā J3
    kurəb J2 J3 B2 B16
    nurəb B1
    umunīṅ em.
    umuni J2umunī J3 B2 B16humuni B1
    vunvunikahən norm.
    vunbunikahən J2 J3vunbunikihən B1 B2vunbhunikihən B16
    śaśāṅkā śaṅkhā B1 B2 B16
    śaśaṅkah śaṅkah J2 J3
    śaṅkara J2 J3 B1
    śaṅkaśa B2śaṅkuśa B16
    kuśa-kuśā J2 J3
    kuśa kraśa B1kuśa kr̥śi B2kasa kr̥śā B16
    kuśika J2 B1 B2
    tuśika J3
    śrota em.
    śreka J2 B1śreta J3grekā B2 B2
    krośa B1 B2 B16
    krośah J2 J3
    śabdeṅ J2 J3
    śabda B1śabde B2śaṅde B16
    śikhariṇī J3 B1 B2 B16
    śīriṇī J2
    śikhi ṅ J2
    śiki J3 B1 B2śikī B16
    praśa śakuni B1 B2
    pr̥śa J2 J3 B16
    śakuni B1 B2 B16
    kuśika J2 J3 (lexical)
    The reading from Balinese mss. is more preferable due to the word kuśika has been mentioned in line b.
    kuśa-kuśa J2 J3
    kuśaśika B1 B2 (lexical)kuśaśikā B16 (lexical)
    śanaih B1 B2 B16
    śane J2 J3
    ghrāṇa J3 B1 B2
    gr̥ṇa J2
    piśunane J2 J3 B2 B16
    piśunara B1
    śrīyaśa J3 B1 B2 B16
    śrīhaśa J2
    niśā J2 J3 B1 B2 B16
    ...]niśa EdLC...]niśa J1
    This word is not listed yet in the OJED.
    vināśa J2 J3 B1 B2 B16
    vikāśa EdLCvikaśa J1
    mvaṅ B1 B2 B16
    mva EdLC J1 J2 J3
    māśā EdLC J1 J2 J3
    śuka B1 (lexical)śūkā B2 B16 (lexical)
    śarat J2 J3 B1 B2 B16
    śvahat EdLC J1
    śūra EdLC J1 J2 B16
    2+ J3śara B1 B2
    raśika EdLC J1 J2
    1+śika J3viśika B1 B2 B16 (lexical)
    śambhuh EdLC J1 J2 J3
    śambu B1śśāmbhu B2 B16
    muśala B1
    kuśala EdLCśuśala J1śuśali J2 J3muśali B2mūśalī B16
    śrī vava EdLC J1 J2
    vava J3kəśava B1keśava B2 B16
    śavah J1 J2 J3
    śāva EdLCkathā B1katā B2śatā B16
    Should the reading śatā from the B16 be taken?
    vaṅśah J3
    vaṅśā EdLC J1 J2 B16vaṅśa B1 B2
    veśyah EdLC J1
    veśah J2 J3vaiśya B1 B2venyā B16
    śivirākāśa J1 J2 B1 B2 B16
    śivira ākāśa EdLCtivirakaśa J3
    śucimān B1 B2 B16
    śacaya EdLC J1 J2 J3
    kṣaṇa J2 J3 B1 B2 B16
    kṣaṇi EdLC J1
    viṣayā hahə̄man nidhi em.
    śanayāhahəmm nidi EdLCśanayāha həmmā nidi J1ṣaṇayā hahəmmū nidi J2ṣaṇaṣ haṅhəmma nidi J3viṣaya adepa nidḍi B1viṣaya adepa nidi B2viṣayā hahəmmāniḍī B16
    ṭa ḍa em.
    ḍa ḍa EdLC J2 J3 B16 B16dha dha J1da da B1
    kunaṅ EdLC J1 J3
    kanaṅ J2kunəṅ B1 B2kunə̄ṅ B16
    ṣa pr̥thvītala EdLC J3 B2 B16
    ṣa pr̥tthītala J1ṣa pr̥titala J2aprathitala B1
    ruṣa EdLC J1 J3 B1 B2 B16
    om. J2
    poṣya B1 B2 B16
    koṣa EdLC J1 J2 J3 (lexical)
    kr̥ṣṇa J2 B1 B2
    tr̥ṣṇa EdLC J1 (lexical)kr̥ṣṇah J3tr̥ṣṇan B16 (lexical)
    proṣa em.
    praṣa EdLC J1 J3om. J2niṣa B1 B2viṣā B16
    akarṣaṇa B1 B2 B16
    śakarṣaṇa EdLC J1om. J2ṣa karsaṇa J3
    ya B1 B2
    ṣa EdLC J1om. J2 J3
    vr̥ṣṇi EdLC J1 B1 B2
    vr̥ṣṇih J3om. J2vr̥ṣti B16
    vr̥ṣṭa ṣa EdLC J1 J2 J3
    pr̥ṣṭa sa B1 B16vr̥ṣṭa ṣa B2
    ṣa pr̥thvītala em.
    śapr̥tthika EdLC J1ṣapr̥ttitika J2sapr̥tti2+ J3samr̥tinucap B1samr̥tvinucap B2sa pr̥thvīnucap B2
    mahiṣī EdLC J1 J3 B1 B2 B16
    om. J2
    mahoṣadha EdLC J1 J2 B1 B2 B16
    mahoṣaca J3
    maheṣa EdLC J1 J3
    meheṣa J2mahiṣa B1 B2 B16
    meṣā EdLC J1 J2 B1 B2 B16
    meṣah J3
    muṣa EdLC J1 B1 B2 B16
    nuṣa J2musah J3
    rəṣah EdLC J1 J2 J3
    reṣa B1rəṣa B2rəṣā B16
    puṣya EdLC J1 J2 J3
    puṣpa B1 B2 B16 (lexical)
    Both puṣya and puṣpa are acceptable for the reading. It seems that the Balinese scribes considered that the word puṣpa is missing on the list, so that the reason they added this word.
    poṣaka em.
    poṣyaka EdLC J1 J2 J3koṣaka B1 B2 B16 (lexical)
    The word poṣaka is Sanskrit word which is not recorded in OJED. Alternatively, it could be emend as puṣpaka or puṣpita? The word koṣaka in Balinese mss. might be read as kośaka.
    maṣa EdLC J1 J2 J3
    tuviṣa B1tviṣa B2 (lexical)tvīṣā B16 (lexical)
    ṣaḍaṅguli ṣaḍaṅga EdLC J1 J2 B1 B2 B16
    ṣacaṅguli sacaṅga J3
    subhāṣa J2
    ṣabhāṣa EdLC J1śubhaṣa J3kubhaṣa B1kubhāṣa B2 B16
    viṣān em.
    aṣā EdLC J1 J2aṣa J3vaṣan B1 B2vaṣat B16
    uṣadha em.
    paṣaḍa EdLCpaṣadha J1 J2pasaca J3vaṣaḍa B1 B2 B16
    yauṣadhīṣu EdLC J1 B1 B2 B16
    yoṣadhipu J2yoṣadīpu J3
    viṣama EdLC J1 B1 B2 B16
    viṣam J2 J3
    dvipādāsana em.
    dvipaḍāṣaṇa EdLC J1dvipadhāṣaṇa J2cvipādhāsaṇa J3dviṣadḍaṣaṇa B1dviṣaddhaṣaṇa B2dviṣādḍuṣana B16
    hiriṣya EdLC J1 J2 J2
    bhaviṣya B1 B2 B16 (lexical)
    According to the OJED, the Sanskrit word īrṣyā has many metanalysis in Old-Javanese such as īrṣya, ariṣya, hīrṣya, irisya. That is why the word hiriṣya in this reading might be acceptable.
    harṣaṇa em.
    harṣyana EdLC J1hirṣāṇa J2tirṣyaṇa J3irṣya B1 (lexical)hirṣya B2 B16 (lexical)
    puṣā uṣā norm.
    puṣah huṣah EdLC J1 J2puṣah J3puruṣa huṣa B1puruṣā huṣa B2 B16
    tyāṣa B2
    ṣaṇḍa EdLCśaddha J1ṣaddha J2ṣacva J3tyaṣa B1byasa B16
    viṣa ṅ B1 B2
    viṣā J1 J3viṣa EdLC J2ya B16
    viṣaya EdLC J1 J2 J3 B1 B2
    viṣyayaha B16
    mānuṣā EdLC J1 J2 J3
    mamiṣaṅ B1manuṣāṅ B2 B16
    kāṣaya EdLC J1 J2 B1
    kaṣa1+ J3kāmaya B1 B16
    nyataṅ J2
    nvatā EdLC J11+taṅ J3nyata B1nyatā B2 B16
    ayuṣa EdLC J1 B1
    kaluṣa J2 J3aluṣa B2 B16
    doṣa ya B1 B2 B16
    kalmaṣa EdLC (lexical)kamaṣa J1kāmaṣa J2kamasa J3
    nyataṅ EdLC J1 J2 J3
    ikaṅ B1 B2 B16
    ṣa yoṅgvaniṅ J2 B1 B2 B16
    yoṅgviṅ EdLC J1ṣa yoṅganiṅ J3
    ṣa J2 J3 B1 B2 B16
    naṣa EdLC J1
    marənah EdLC J1 J2 B1 B2 B16
    maprənah J3
    Metri causa is a reason why maprənah was converting to marənah.
    riṅ B1 B2 B16
    naṅ EdLC J1 J2 J3
    Preposition naṅ in Javanese mss. is commonly used in a modern Javanese.
    anta ta B1 B2 B16
    iṇdha ta EdLC J1intāta J2intata J3
    Still obscure.
    śākāśa EdLC J2 J3 B1 B2 B16
    śākāga J1
    sapr̥thvī EdLC J2 B16
    sapr̥tthī J1ṣapr̥tti J3saprathivi B1ṣaprathvi B1
    ika EdLC J1 J2 J3
    iki B1 B2 B16
    yekihən J1 J3 B1 B2
    yekahən J2
    śuśrūṣā EdLC J1 J2 J3
    śuśruśa ṅ B1suśrūśāṅ B16sūśruśa ṅ B16
    śikṣā EdLC J1 B1 B2 B16
    śikṣya J2 J3
    śviśita vətunikaṅ J1 J2 J3 B16
    śviśitananikaṅ EdLCśviṣata vtunikaṅ B1 B2
    huśvāsa EdLC J1 J3
    haśvaṣā J2mośvasā B1mośvasa B2mośvaṣā B16
    śeṣaśeṣan EdLC J1 J2 B1 B2
    śoṣaśeṣan J3śosaśeṣān B16
    śaśvat EdLC J3 B1 B2 B16
    śuśvat J1 J2
    śīrṣanya B1 B2 B16
    śiśinya EdLC J1 J3śiṣinya J2
    śvaṣinaka J2 J3 B1 B2 B16
    śiṣinaka EdLC J1
    de saṅ B1 B2 B16
    de kaṅ EdLC J1de kā J2 J3
    vasiṣṭhā śaviṣṭi EdLC J1 J2 B1 B2 B16
    vaśiṣ4+ J3
    maṅkā tekaṅ EdLC J1 J2 B1 B2
    3+kaṅ J3
    vətunya J1 J2 J3 B1 B2 B16
    vtvnya EdLC
    māsānikaṅ EdLC J1 J2 B1 B2
    mahṣaniṅkaṅ J3māsānika B16
    padanya EdLC J1 J2 B1 B2 B16
    ṣadhanya J3
    sata EdLC J1 J2 J3
    om. B1sati B2 B16
    sabhā EdLC J1 J2 J3 B2 B16
    om. B1
    sītā J2 J3 B1 B2 B16
    səta EdLC J1
    susatya EdLC J1 J2 B1 B2 B16
    sumanyaṅtya J3
    satriya EdLC J1 J2 J3
    satiru B1 B2 B16 (lexical)
    It is noteworthy that the term satriya is frequently employed in Middle and Modern Javanese. Conversely, the word satiru found in Balinese manuscripts is not a proper term, as the sibilant sa is actually a prefix.
    sāri EdLC J1 J2 B1 B2 B16
    sriṅ J3
    svecchā em.
    svera EdLC J1sverā J2 J3seri B1 B2seriṅ B16
    svabhāva ri sarasvati B1 B2 B16
    svābha sari-sari sati EdLC (lexical)svabhā sarī-sarī sati J1 (lexical)sabhā sari-sari sati J2 (lexical)sabhā sari-sariṅ sati J3 (lexical)
    sāri-sāri EdLC J1 B1 B2 B16
    sārasari J2srisrī J3
    samvā EdLC J1 J3 B1 B2 B16
    mvā J2
    savah norm.
    savā J1 J2 J3 B2 B16sava B1
    vasumatī EdLC J1 J3
    ṅasumatī J2ṇasumāti B1ṇasumatī B2
    vasusena EdLC J1 J2 J3 B2 B16
    barusena B1
    sūnu EdLC J2 J3 B1 B2 B16
    sunuh J1
    mvaṅ ekavāsa ṅ em.
    mva hekavāsa EdLCmva haikavāsa J1mvaṅ ekavāsa J2mvaṅ beka2+ J3maṅekavaśā ṅ B1māṅekavāśa ṅ B2 B16
    upavāsa EdLC J1 J2 B1 B2 B16
    lac.. J3
    vināsa-vāsa B1 B2 B16
    vinəsavasa EdLCvarvinəvasa J1vinīsavasa J22+savasa J3
    durbhāṣa norm.
    durbāsi EdLC J1durbhāsi J2durbhāsi J3durbhaśi B1 B2durbhāṣi B16
    durvyasana EdLC J1 J3 B1 B2 B16
    durṅyasana J2
    praśasta EdLC J1 J2 J3 B1 B2
    praśanah B16
    vyāsā sasādhu J2 B1 B2
    byar sāsa sādhu EdLCbyarsā sasādu J1byahsa sasadhu J3byosā sasānu B16
    sapujin sapūjan EdLC J1
    sapujin sapujā J2papujin papuja J3ta pujin sareja B1ta pujin sarəja B2ta pujin sapūjā B16
    sasvāṅga EdLC J1 J2 J3 B16
    sasvaṅśa B1 B2
    saṅga EdLC J1 J2 B1 B2 B16
    om. J3
    seṅgita J1 J2 J3 B1 B2 B16
    peṅgitā EdLC
    sarga EdLC J1 J2 J3 B1 B16
    sagga B2
    sajja EdLC J1 J2 J3
    sarga B1sarja B2sārja B16
    svaṅgah B1 B2
    səgəh EdLC J1səgə J2səhgəh J3svaṅgəh B16
    səga ṅ EdLC J1 J2 B16
    sga J3saṅ B1 B2
    siga EdLC J1 J2 J3
    suka B1 B2 B16 (lexical)
    sigaran em.
    sigiran EdLC J1 B1 B2 B16sigirin J2 J3
    sagāsor EdLC J1 J2 B1 B2 B16
    paga sor J3
    syaṅ J2 B16
    svaṅ EdLC J1tya J3sya B1 B2
    rāktosvaniṅ em.
    rāt kosvaniṅ EdLC J1rat kosvaniṅ J2rat kosvani J3rāt kosvana B1rāktosvana B2rāt kosvanī B16
    sata EdLC J1 J2 J3 B16
    asat B1sat B1
    sarat EdLC J1 J2 B16
    sarah J3om. B1 B2
    sākṣāt EdLC J1 J3 B1 B2 B16
    skṣat J2
    sarah EdLC J1 J2 J3
    sara B1sarā B2smarā B16
    surasa J2 J3 B1 B2
    sarasa EdLC J1
    samasih EdLC J1 J2 B1 B2 B16
    sa4+ J3
    papasən em.
    mapasən EdLC J1 J2sapasən B1 B2 B16lac. J3
    savara EdLC J1 J2 B1 B2
    1+vara J3savasi B16
    suta EdLC J1 J2 J3 B1 B2
    sūnu B16 (lexical)
    saha EdLC J1 J2 J3 B2 B16
    maha B1
    savinaṅ EdLC J1 J2 B1 B2 B16
    savina J3
    nāmi B2 B16
    nā nəmi EdLCnanmi J1 J2 J3nami B1
    sa dantya J2 J3 B1 B2
    sādhyāntya EdLCsadyantya J1sa nankya B16
    kavivara B1 B2
    kāmi vara EdLCkamivara J1 J2 J3kaṅ vivara B16
    iti EdLC J1 B1 B2 B16
    itih J2 J3
    paruṅguniṅ EdLC J1 J2 J3 B16
    paruṅuniṅ B1paruṅgvaniṅ B2
    lvirnika EdLC J1 J2 J3 B2 B16
    lavan B1
    patiṅkahnya EdLC J1 B16
    pratiṅkahnya J2 J3 B1 B2
    avəkasan EdLC J1 J2
    om. J3mavkasan B1 B2 (morphological)mavkasān B16 (morphological)
    tiniṅkah J2 J3
    tinikah J1tinitah EdLC B1 B2 B16
    pinarva EdLC J1 J2 B1 B2 B16
    pinarva ṅ J3
    kapurvakanta B2
    kapūrvanta EdLCkapurvahanta J1kapurvyahanta J21+purvahantyata J3kapūrva anta B1kapūrvā ānta B16
    EdLC J1 J2 J3
    om. B1 B2 B16
    yan ta J1 J2 J3
    anta EdLCya ta B1 B2 B16
    The construction yan ta occured in the texts from Majapahit era such as Deśavarṇana and Śrī Tañjuṅ.
    samāna EdLC J1 J2 J3 B2 B16
    sanama B1
    tumūt EdLC J2 B2 B1 B16
    kumut J1om. J3
    sinama B1 B2
    sinami EdLC J1 J2 B16om. J3
    Again, there is the word sami in Javanese mss. which is close to the Middle and Modern Javanese.
    i EdLC J1 J2 J3
    ri B1 B2riṅ B16
    pūrvaka EdLC J1 J3 B1 B2 B16
    purvyaka J2
    sah ri J1 J3
    ṣaḥ hra EdLCsat rī J2iki B1 B2 B16
    svabatək EdLC J1
    svi sabatək J2svi sabātək J3sabatək B1 B2 B16
    r̥ l̥ EdLC J1 J2 J3 B2 B16
    re le B1
    lvirnya EdLC J1 J2 B1 B2 B16
    lvīnya J3
    kavruhana EdLC J1 J2 B1 B2 B16
    kavruhan J3
    manəhər EdLC J1 J2 B1 B2 B16
    maṅtər J3
    r̥̄ l̥̄ EdLC J1 J2 B1 B2 B16
    re le B1
    limaṅ J1 J2 J3 B1 B2 B16
    liman EdLC
    viji J1 J2
    vivi EdLCvji J3siki B1 B2 B16 (lexical)
    sandhyakṣara EdLC J1 J2 J3 B1
    sadyaksara B2
    muvah J1 J2 J3 B16
    pva B1om. B2
    e ai o au EdLC J1 J2 J3 B2 msbo
    e ai ho ho, au B1
    nahan lvirnya EdLC J1 J2 B1 B2 B16
    nahar nlinya J3
    kha ca EdLC J1 J2 B1 B2 B16
    ... J3
    cha EdLC J1 B1 B2 B16
    khā J2lac. J3
    ṭa ṭha conj. EdLC
    om. J1 J2 B1 B2 B16... J3
    ta tha pa EdLC J1 J2 B1 B2 B16
    lac. J3
    pha EdLC J1 J2 B16
    ... J3ḍa B1dha B2
    sakatəlu EdLC J1 J2 B1 B2 B16
    ... J3
    nihan EdLC J1
    nahan J2 B1 B2nāhan B16... J3
    aghoṣa EdLC J1 J2
    ... J3aṅghoṣa B1 B16 B16
    ga gha EdLC J1 J2 B1 B2 B16
    ... J3
    ṭa ṭha B1 B2 B16
    ṅādi EdLCṭa di J1 J2 J3
    ha EdLC J1 J2 B1 B2 B16
    lac. J3
    sighoṣa B1 B2 B16
    sinoṣan EdLC J1siloṣan J2ghoṣan J3
    rakva nāmanika EdLC J1 J2 J3 B2 B16
    rakvanika B1
    ka EdLC J1 J2 J3
    ya B1 B2 B16
    pinakapurvanikaṅ J1 B2 B16
    pinakapurṇanikaṅ EdLCpinakapurvyanika J2pinapūrvanikaṅ B1
    ma vəkasan pinakavəkasnya EdLC J1 J2 B1 B2 B16
    ma vkasan pinaṅkanavkasnya J3
    ga J1 J2 J3 B16
    kha EdLCgar B1 B2
    kalimanya EdLC J1 J2 J3 B1 B2
    kaṅ limanya B16
    sahayanya EdLC J1 J2 J3 B2 B16
    sahanya B1
    vr̥ddhivr̥ddha em.
    vuḍavuḍah EdLCvudḍavuḍah J1vuvuḍah J2vuvuddhah J3vr̥dḍivudah B1vr̥dḍivuḍah B2vr̥vudah B16
    antaḥstha EdLC
    antastha J1antasta J2antasva J3 B1āntasthā B2antaśvara B16
    tūt EdLC J1 B1 B2 B16
    tuta J2
    ūṣman norm.
    oṣmāṇaḥ EdLCusmana J1 J2 B1 B2...na J3uṣmana B16
    saṁvidhā B1 B2 B16
    simidah EdLC J1 J2 J3
    sūtrasandhi ika B1
    sūtrasandhike EdLCsutrasantike J1sutrasandike J2 J3sutrasandi ike B2sutrasāndi iṅke B16
    pratyekanikanaṅ EdLC J2
    pratekanikanaṅ J1pratyettanikanaṅ J3pratyekanikaṅ B1 B2pratekāniṅ B16
    akṣara EdLC J1 J3 B1 B2 B16
    akṣari J2
    ṅaranya EdLC J1 J2 J3 B1 B2 B16
    ṅaran J3
    kavruhana EdLC J1 J2 B16
    kavruha B1kavruhakəna B2vruhana B16pakavruhan J3
    ṅaranikaṅ hulu savaneh EdLC J1 J2 J3 B16
    vinḍu lavan madana kunaṅ B1 (lexical)vinḍu lāvan madana kunaṅ B2 (lexical)
    It is interesting that the Balinese mss. provide us the different clause than Javanese mss. has.
    agra em. EdLC
    aśra J1 J2 J3asra B1 B2apra B16
    kapāla EdLC J1 J3 B1 B2 B16
    kapaphala J2
    śekhara EdLC J1 J2 J3 B1 B16
    skara B1
    dīrgha EdLC J1 B1 B2 B16
    ... J3
    hulu J1 J2 B1 B2 B16
    ...hu B2
    utək J1 J2 EdLC B2 B16
    om tak EdLChuntək B1
    kambara J1 J2 B1 B2 B16
    kamnara EdLCtamnara J3
    magumbak majambul EdLC J1 J3 B1 B2 B16
    hagumbak jambul J2 J3
    yan J1 J2 J3 B1 B2 B16
    yun EdLC
    len J2 J3 B1 B2 B16
    lan EdLC J1
    tāra EdLC J1 J2 B1 B2 B16
    taṅ laras J3
    kani surahan EdLC J1 J2 J3
    ani surahan B1asurahan B2 B16
    canda J1
    candra EdLCnanḍa J2nanda J3nāda B1 B2nāḍa B16
    guluṅan EdLC J1 J2 J3 B2 B16
    tuluṅan B1
    len EdLC J1 J2 B16
    lac. J3lan B1 B2
    śakaṭa EdLC J1 J2 B1 B2 B16
    ... J3
    daśanāma J2
    daka nāma EdLCdakānāma J1... J3nāma B1 B2 B16
    kavruhana J1 J2 J3 B1 B2 B16sumpiṅ capiṅ EdLC J1 B1 B2 B16
    capiṅ sumpiṅ J2 (transposition)capī sumpiṅ J3
    len EdLC J1 J3 B1 B2 B16
    le J2
    śrota EdLC J1 J2 J3 B1 B2
    śrotyā B16
    palaga J1 J2 J3 B1 B2
    laga EdLCphalaha B16
    sunāmaniṅ J2 J3
    sunāmani EdLC J1svanamaniṅ B1svanāmaniṅ B2nāmaniṅ B16
    taliṅa EdLC J1 J2 B1 B2 B16
    taliṅan J3
    tulalai J1 J2 J3 B16
    talallay B1talalay B2
    iku ṅaran varāstra B16
    kutaṅan vastra EdLCiku taṅan vastra J1 J2 J3 B1 B2
    adava EdLC J1 J2
    dava J3madava B1 B2madavā B16
    kirivili EdLC J2 B1 B2 B16
    kirivila J1kirivlī J3
    asiṅ EdLC J1 J2 B1 B2 B16
    asi... J3
    adava EdLC J1 J2 B1 B2
    asi... J3udavā B16
    dīrgha rakveka J1 J2 B1 B2 B16
    tvaka EdLC J1... J3
    aṅrasuk EdLC J1 J2 J2 B2
    araśukh J3aṅraṅśuk B16haṅrasuk B1
    agoduha J1 J2 B2 B16
    agoduhe EdLCāgovva J3atoduha B1
    mavaju J1 J2 J3 B1 B2 B16
    mavajr̥ EdLC
    kīrtti em.
    karti J1 J2 J3 B1 B2 B16
    kunaṅ J1 B1 B2
    kuna J2
    ikaṅ kalambi J1 J2 J3 B1 B2 B16
    kakalambi EdLC
    hana J2 J3
    ava EdLChavā J1mana B1manā B2māna B16
    manuṅgaṅ J2 J3 B1 B16
    manaṅgaṅ EdLC J1
    matapu-tapuṅ hana em.
    matapu-tapuhana EdLCmathapu-tapu hanā J1mathapa-tapu hana J2mathapu-thapu haṇan J3mataputaktapukana B1matapu-tapukakna B2matapu-tapukanā B16
    mapayuṅ EdLC J1 J2 J3
    tan mapayuṅ B1 B2han mapayuṅ B16
    ikaṅ J1 J3 B1
    kaṅ EdLCom. J2ika B2ikā B16
    sinaṅguh B1 B2 B16
    manaṅguh EdLC J1 J3 (lexical)om. J2
    kalambi vaneh EdLC J1 B1 B2 B16
    om. J2kalambi naneh J3
    daśanāmaniṅ EdLC J1 J2 J3
    hika nāmaniṅ B1ika nāmaniṅ B2ikā nāmaniṅ B16
    taruṅ ṅaranya J2 J3
    turu ṅaranya EdLC J1makuruṅan B1 B2matharūṅān B16
    nahan EdLC J1 J2 J3
    om. B1 B2 B16
    vatək B1 B2 B16
    atikā EdLChātikā J1patīk J3hatik J2
    makəṇḍit J1 B1 B2 B16
    makavdi EdLCom. J2maṅkaṇḍit J3
    gaṇitri B2
    hri EdLCtri J1magaṇitrī J2ri J3haganitri B1aganitri B2
    vaja EdLC J1 J2 J3
    vija B1 B2 B16 (lexical)
    sahāroha em.
    saharuha J1 J2 J3 B1sahāruha B2sahaṅruha B16
    makiratbāhu em.
    masuratijahu EdLCmasuratibhāhu J1 J2masuratibahu J3masurahiṅbāhu B1masurahiṅbāhuh B2
    bhāmana EdLC J1 J2 J3
    mvaṅ B1 B2 B16 (lexical)
    jənu EdLC J1 J2 B1
    jənu B1ajnu B2 B16
    visarjanīyeki EdLC J1 J2 B16
    visarjaniyeki J1 J2... J3visarjaniyaki B1 B2
    nahan J1 J2 B1 B2 B16
    nat EdLC... J3
    sabatək EdLC J1 J2 B16
    ...batək J3sabakət B1 B2
    hanāpayuṅ B2 B16
    mana payuṅ EdLCmāna payuṅ J1hana J2 J3hapayuṅ B1
    marukuh J2
    maruṅki EdLC J1 B2marukuh maruki J3maruṅgi B1
    nāhan EdLC J1 J2 B16
    nohan B1 B2
    makādi vəkasniṅ B1
    om. J1 J2 J3 B16
    iṅətakəna B1 B2
    ṅhakana EdLCṅhakan J1ṅākən J2bākan J3
    saṅ ajñānan EdLC J1
    saṅ añjñaṇanya J2ṣa hajñanānya J3om. B1 B2 B16
    matəkən EdLC J1 J2 J3 B2 B16
    matṅən B1
    palu-palu J1 J2 J3 B1 B2 J3
    lac.lu EdLC
    daṇḍa B1 B2 B16
    dana EdLC J1 J2 (lexical)dhana J3 (lexical)
    saha gada EdLC J1 J2 J3 B1 B2
    saḍa B16
    vəntis EdLC J1 J2 J3 B2 B16
    vhəs B1
    alaris pva EdLC J1 B16
    ya laris ya J2śa laris ya J3hacalas pva B1alaras pva B2
    kaguritan B1 B2 B16
    lac.kuri EdLCkakuritan J1 J2 J3
    adava EdLC J1 J2 B1 B2 B16
    ardavā J3
    vatək təvək em.
    vatək EdLC J1 J2tvək J3təvək B1 B2 B16
    mapañjaṅ B1 B2 B16
    om. EdLC J1 J2... J3
    mvaṅ paṇḍi EdLC J1 J2
    ... J3om. B1 B2 B16
    candrahāsa EdLC J1 J2 J3
    om. B1 B2
    tinyup B1 B2 B16
    tinyun EdLC J1 J2tīnyun J3
    ya ta EdLC J1 J3 B1 B2 B16
    om. J2
    malaris EdLC J1 B16
    om. J2maharis J3malaras B1 B2
    curik J2 J3 B1 B16
    curiga EdLC J1 B2
    kakyakyan EdLC J1 J2 J3 B2 B16
    kakyakyan[... B1
    The B1 omits the next whole passage because of the scribe’s eyeskip, caused by the similarity between the forms of kakyakyan in this passage and kakvakvan in the following passage.
    atvaṅ EdLC J1 B2
    ati J3atihen J3atvaṅ B2hatva B16
    aməluk EdLC J1 J2
    henamluk J3hanāmluk B2 B16
    siṅhəl EdLC J1 J2 B16
    piṅəl J3siṅəṅhəl B2
    bantal EdLC J1 J3 B2
    n bantal J2bantala B16
    kakvakvan EdLC J1 B2 B16
    kvakvan J2 J3
    hana ta EdLC J1 J2 J3 B2
    ...]ana tah B1anadah B16
    maṅhir B1 B2 B16
    om. EdLCaṅhar J1 B2hir J2 J3
    kr̥tala J1 J2 J3 B1 B2 B16
    kr̥hala EdLC
    bhujaga EdLC J1 J2 J3
    bhuja B1 B2 B16
    nāgapāśa EdLC J1 J3 B1 B2 B16
    nāgapśa J2
    pinutərnya J2 J3
    pinutənya EdLCpinukərnya J1pinutər B1 B2 B16
    kadi EdLC J1 J2 B1 B2 B16
    ka... J3
    vaṅkava EdLC J1 J2 B1 B2 B16
    lac. J3
    lumaṅkuṅ J2
    kumaluṅ EdLC J1 B1 B2 B16lac. J3
    laras vinəṇṭaṅnya J2 B1 B2 B16
    laras viṇṭaṅnya EdLC J1lac. J3
    ya ta EdLC J1 J2
    lac. J3om. B1 B2 B16
    aṅkus galahnya J2 J3 B1 B2 B16
    aṅguṣṭa lahnya EdLCaṅgus galahnya J1
    binala em.
    banala EdLC J1bhuṇala J2baṇala J3ṅabala B1ṅabhalā B2ṅanala B16
    manol EdLC J1 J2 J3 B1 B2
    panol B16
    sagayur J2 B1 B2
    sagayu EdLC J1sagayuṅ B16
    jña sivur EdLC J1
    jəṅāsivur J2ṅāsivur J3sivur B1 B2 B16
    pahat EdLC J1 J2 J3 B16
    matat B1 B2
    tinavanya EdLC J1 J3 B1 B2 B16
    tirnavanya J2
    nahan J2 J3
    hanan EdLC J1 B1 B16anan EdLC
    aməluk tur J2
    amkul tur EdLC J1 B16awuṅkur B1apukkur B2
    tumakul EdLC J1 J2 B1 B2 B16
    tumaṅkul J3
    kre-kre B1
    kr̥-kr̥ EdLC J1 J3 B2kru-kru J2krə̄-krə̄ B16
    tāṅiṇḍit EdLC J1 J3 B1 B2 B16
    kaṅ J2
    pamava EdLC J2 J3 B1 B2 B16
    āmava J1
    nāgakonta EdLC J1
    nakakonta J2hanānkonta B1hanankonta B2hanakonta B16
    paṇḍi J2 J3 B1 B2
    panta EdLCpaṇḍa J1pañjiṅ B16
    salvirnikaṅ J2 B2
    salviranikaṅ EdLCśalviranikaṅ J1sa... J3salviranikāṅ B16sakalvirnikaṅ B1
    inuṇḍa EdLC J1 J2 B1 B2 B16
    lac. J3
    yayanyan EdLC J1 J2 B1 B2 B16
    lac.yanyan J3
    ra EdLC J1 J2 J3
    om. B1 B2 B16
    namo em.
    namaḥ EdLCnāmāṅ J1nama J2 J3 B2 B16nāma B1
    umastave B16
    umastava J2 J3 B1 B2umastavaṅ EdLCumasthavāṅ J1
    kita EdLC J1 J2 B1 B2 B16
    tita J3
    vr̥tta em.
    vartha J1 J3varva J2vakta B1 B2vārta B16
    kita EdLC J1 J2 B1 B2 B16
    tita J3
    mātra āryā EdLC J1 J2 J3 B2
    mātrārya B1matra kārya B16
    ya J1 J3 B1 B2 B16
    om. EdLC J2
    tataṅ B1 B2 B16
    taneṅ EdLC J1 J2 J3
    varṇanən kavətun em.
    varṇanəṅku vtun EdLCvarṇanənku vtun J1 J3varṇanīn kyavtun J2varṇnan kavtun B1varnanan kavtun B2varṇanən kvavtun B16
    pinakasuluh EdLC J2 J3 B1 B2 B16
    panikāśuluh J1
    vilaṅniṅ EdLC J2 B1 B2 B16
    viyaṅniṅ J1
    pāda ṅaranya sakaṇḍa EdLC J1 J2 J3 B1 B2
    om. B16
    The absence of this line in the B16 suggests that the scribe who transcribed it may have removed this part to maintain the stanza at four lines instead of five.
    ya B1 B2 B16
    om. J1 J2
    saśloka J2 J3 B1 B2
    śaśokaṇḍa EdLC J1maśloka B16
    mūlanyān B1 B2 B16
    mūla gya EdLC J1mulanya J2 J3
    iṅ EdLC J1 J2 B2 B16
    liṅ B1
    atyukta ṅa conj.
    puyatəka EdLCpuhatka J1puyakhīhta J2puyakəta J3prayatna B1 B2 (lexical)pvayatka B16
    The reading puyakəta on J3 indicates that the correct form should be atyukta. Meanwhile, prayatna written on B1 and B2, is also very likely a corrupted version of atyukta.
    śīrṣapratiṣṭha B1 B2
    si supratiṣṭha EdLCśiśupratiṣṭa J1śiṣapratiṣṭa J2 J3 B16
    gāyatrī EdLC B16
    jagattri J1jagatrī J2jayagatri J3jagatri B1 B2
    Or, the proper name needed here is indeed jagatri? The LC’s emendation and the reading from B16 fit with the reading in Vr̥t 3.d: gāyatrī nəmaṅ akṣaranya.
    śīrṣapratiṣṭha
    Cf. Vr̥t 3.c: tekaṅ supratiṣṭhan lima.
    ri EdLC J1 J2 J3
    yan B1 B2 B16 (lexical)
    pādānuṣṭubh EdLC J1 J2 J3 B1 B16
    pādāṣṭup B2
    vr̥hati J1 B1 B2 B16
    vruhati J2vvah ati J3
    paṅkti em. EdLC
    pakṣatih J1pakṣatī J2 J3prakr̥ti B1prakṣati B16prakr̥tī B16
    svasaṅvāda B2 B16
    saśaṅduha EdLCsaśambaha J1sasambaha J2sarsambaha J3syasamva B1
    pva EdLC J1 J2 B2 B16
    om. B1 B2
    savəlas EdLC J1 J2 J3 B2 B16
    dasavəlas B1
    ya EdLC J1 J2 J3
    yañ B1 B2 B16
    atijagatī B1 B2 B16
    atijagat EdLC J1 J2atījagat J3
    tigavlas J2
    tigavlas[... EdLCtigāvlas[... J1tridaśa B1 B2 msbc
    śakvarī B1 B2 B16
    sakary J2sakvary J3
    ya J2 J3
    om. B1 B2 B16
    svasaṅvāda
    Cf. Vr̥t 4c: savəlas triṣṭāpa nāmeriya.
    atiśakvarī B1 B2 B16
    sakori ya J2 J3
    atyaṣṭi B1 B2 B16
    tyaṣṭīh J2tyaṣṭi J3
    nahan J2 J3
    yan B1 B2 B16 (lexical)
    dhr̥ti B16
    nadruti J2nadr̥ti J3vr̥ti B1 B2
    yapvan B1 B2 B16
    ya J2 J3
    atidhr̥ti em.
    sivruddih ya J2sivr̥ddhih ya J3ativr̥ti B1 B2avr̥ti B16
    saṅavəlas B1 B2 B16
    ta salapan J2 J3 (lexical)
    ya B1 B2 B16
    pya J2pva J3
    tānu B1 B2 B16
    yana J2yāna J3
    vikr̥ti J3 B1 B2 B16
    vakr̥tīh J2
    abhikr̥ti em.
    bhakr̥tīh ya J2bakr̥tih ya J3bhikr̥ti yan B1 B2 B16
    an J2 J3
    om. B1 B2 B16
    utkr̥ti ya J2 J3
    adyutkr̥ti yan B1 B2abyutkr̥ti yan B16
    sunāmakr̥ti
    Cf. Vr̥t 6c: yan padlikur saṅskr̥ti.
    utkr̥ti
    Cf. Vr̥t 6d: yan nəmlikur vyutkr̥ti.
    vr̥ttiniṅ J3 B1 B2 B16
    vrutiniṅ J2
    ləvih J3 B1 B2 B16
    vlih J2
    sakeṅ J2 B16
    saṅte J3saṅke B1 B2

    daṇḍa J2 J3daṇḍaka B1 B16ḍandaka B2
    lvih saṅke rika J2
    om. B1 B2 B16
    ruhurnya J3 B1 B2 B16
    ruhunya J2
    padulurnikaṅ vr̥tti J2 J3 B16
    padulunikaṅ vr̥ti B1 B2
    vinəlah-vəlah J2 B1 B2 B16
    vinla-vlaṅ J3
    laku J2 J3
    lagu B1laghu B2lāghu B16
    kvehnya J3 B1 B2 B16
    om. J2
    nanda B1 B2 B16
    naddha J2naḍa J3
    bhadrokti em.
    bhadroti J3bhadrotih J2bhadreti B1dadreti B16
    vaṇamr̥gī J2 J3 B16
    vanapr̥gi B1 B2
    tanumadhya J2 J3 B1 B2
    kanya tanumāḍya B16
    madalekha J3 B1 B2
    om. J2madaleki B16
    kumāralalita J3 B1 B2 B16
    om. J2
    vatāpathyā J2 J3 B16
    tatapat B1tatapatya B2
    pādānuṣṭup J2 J3 B16
    paḍanusdup B1padanusədup B2
    vitāna B1 B16
    om. J2 J3viṣāna B2
    māṇavakakrīḍita em.
    kakridhita J2kakridati J3mānavakridḍita B1manakriḍita B2manakrīḍita B16
    kumāravilambita J2 J3 B2 B16
    tumaravilambhita B1
    bhujagasukr̥ta J2
    bhujasukr̥ta B16
    halamukha em.
    ayamuka J2ayamukā J3ahayamuka B1ahāyamuka B2ahayamukā B16
    tvaritagati em.
    turidagatī J2turidagati J3 B1 B2turiḍagati B16
    ambək śuddha J2 J3
    ambək suda J2cittaśudḍa B1 B2cittaśudḍa B16
    vahirat J2 B1 B2 B16
    vavahirat J3
    sadhanaśrī J2 J3
    om. B1 B2 B16
    anuntun J2 J3
    om. B1 B2 B16
    jayendrabajra J2 J3
    jayendrabhaṣa, indrabajra B1jayendrabāṣa, indrabajra B2indrabajra B16
    upasthita J2 J3 B1
    upastika J3
    dodhaka B1 B2 B16
    dohduhka J2dohduka J3
    salisir J2 J3
    om. B1 B2 B16
    rathoddhatā B1 B2 B16
    ratodaka J2rakoḍaka J3
    madhugulāmr̥ta em.
    maduvulamr̥ta J2maḍavalamr̥ta B1maḍuvālamr̥ta B2maḍuvalamr̥ta B16
    bhikṣuka J2 J3 B1 B2
    bhikā B16
    drutavilambita J2 B1 B2 B16
    dr̥taviləmbita J3
    vaṅśapattrapatita conj.
    bhaṅśapatra J2baṅśapatra J3vaṅśapatra B1 B2 B16
    śrīpuṭa B1 B2 B16
    śrīpucaśa J2śrīpudāsa J3sriputa B2
    kusumavicitra J3 B1 B2 B16
    kuśumavicita J2
    citralekhā B1 B2 B16
    citralitī J2citraliti J3
    aparājita B1 B2
    parajīta J2parajita J3aparajita[... B1 B2āmarājita[... B16
    bhramitākṣara conj.
    bhramitakṣa J2 J3
    praharṣiṇī em.
    prahasīṇī J2prahaśīṇi J3
    maṇiguṇanikara conj.
    guṇanikara J2 J3
    mr̥dukaralalita J2
    madukaralalita J3
    jagatpramudita norm.
    jagatpramodhīta J2 J3
    gajavr̥ṣabhavilasita conj.
    gajavilaśīta J2 J3
    mandākrāntā em.
    mandrakantha J2citraliti, māndrakanta J3
    avitāna J2
    a... J3...]ativivana B1...]ativivāna B2...]ātivittana B16
    hariṇīpluta J2 J3 B16
    ariṇiplut B1hariṇiplut B2
    pr̥thvītala B2 B16
    sapr̥ttitala J2 J3pr̥titala B1
    malasikikṣaṇa norm.
    malaśikikṣaṇa J2malakṣikikṣaṇa J3malakiyāsana B1malāśikiyasana B2mālaśikyaśana B16
    śārdūlavikrīḍita J2 J3 B1 B2 B16
    ...]dri EdLC...]dri J1
    sragdharā em. EdLC
    śr̥ddhara J1 J2om. J3 B1 B2 B16
    suvadana J2 B2 B16
    om. J1svaḍana B1
    mr̥gāṅśarajanī J2 J3 B16
    om. EdLC J1 J3mr̥gaṅarajani B1mr̥gaṅarājani B2
    mandarādri J2
    om. EdLC J1mandharadrī J2mandaradri, saddhara J3maṇḍarādri, sragḍara B1maṇḍarādri, sragdara B2māndārādri, vijayādri, śragḍara B16
    madraka həniṅ EdLC J1 J2 J3
    manḍakranta B1mandakranta B2 B16
    kendran EdLC J1 J2 J3
    kendragati B1 B2 B16
    śīghragati J1 J2 J3 B2 B16
    siṅhagati EdLCom. B1
    pādaviśāla EdLC J1 J2 J3
    paḍauvisama B1paḍaviśama B2pāḍavisāma B16
    sakrauñca EdLC J1 J2
    sakro... J3sakrocla B1sakroca B2sakrocchāve B16
    vahi rat EdLC J1
    vavahiṅ rat J2... J3vāvahirāt B16vevahirat B2vahirat B16
    The name of this meter and its variant has already been mentioned in [25], rendering its mention here unnecessary.
    bhujaṅgavijr̥mbhita EdLC J2 B1 B2 B16
    bhujaṅgavijrambika J1...jaṅgavijrambika J3
    vilāsinī EdLC J1
    om. J2 J3 B1 B2 B16
    vijayādri EdLC J1 J2 B1 B2
    vijayedrī J3om. B16
    talakusuma J2 J3 B1 B2 B16
    kuśuma EdLC J1
    kli-kliṅan EdLC J1 J2
    kləkliṅan J3gəli B1gli B2 B16
    ḍayak-ḍayakan J1 J2 J3
    om. B1 B2 B16
    lalu EdLC J1 J2 J3
    om. B1 B2 B16
    daṇḍa EdLC J1 J2 J3 B1 B2
    caṇḍa B16
    daṇḍaka EdLC J1 J2 J3
    om. B1 B2 B16
    laku pisan EdLC J1 J2 J3
    om. B1 B2 B16
    laku EdLC J1 J2 J3
    lagu B1 B2 B16
    mvaṅ EdLC J1 B1 B2 B16
    mveṅ J2lac. J3
    laku EdLC J1 J2
    lac. J3lagu B1laghu B2lāghu B16
    lena EdLC J1 J2 J3 B1 B2
    lac. J3
    ndā- J1 J2 J3 B1 B2 B16
    ndya EdLC
    ndā
    Cf. Vr̥t 9.1–4: a, da, nda, yaṅ.
    bhadra
    Cf. Vr̥t 10.1-4: devī, gorī, bhadrā, saśrī.
    bhadrokti em. EdLC
    bhādrotih J1bhadrotih J2 J3bhadreki B1bhadreti B2bhaḍreti B16
    bhadrokti
    Cf. Vr̥t 11.3-4: bāṇī śrī, nārī hyaṅ. The name of this meter in CK is bhadrokti, while in Vr̥t is nārī.
    vaca-vacan J2 J3 B1 B2 B16
    vacananan EdLCvacanacan J1
    vanamr̥gī EdLC J1 J2 J3 B16
    vanapr̥gi B1vanapr̥gī B2
    vanamr̥gī
    Cf. Vr̥t 12.3-4: cinaru riṅ, vanamr̥gī.
    saṅ EdLC J2 J3 B1 B2 B16
    lac. J1
    kiraṇendu B16
    kiraṇendva B1 B2kiraṇondah EdLC J1 J2 J3
    agni EdLC J2 J3 B1 B2 B16
    agnə J1
    vijayanti
    Cf. Vr̥t 13.3-4: mvaṅ stutini ṅvaṅ, om̐ aum vijayanti.
    sakveh EdLC J1 J2 B2 B16
    lac. J3hyasakveh B1
    ta vatək EdLC J1 J2 B1 B2 B16
    lac. J3
    muṅgv iṅ EdLC J2 J3 B1 B2 B16
    muṅgiṅ J1
    navadeśa EdLC J1
    vaṇadeśa J2 J3vanadeśa B1 B2 B16
    praṇataṅku J2 J3 B1 B2 B16
    praṇaśaṅku J1
    kṣiti J1 J2 J3 B1 B2 B16
    kriśi EdLC
    keṅgək J1 J2 J3
    keṅgət EdLCkeguh B1 B2 (lexical)kegut B16
    vavataṅnya J2 J3
    vavatahnya EdLC3+nya J1avatunya B1āvatunya B2vavatanya B16
    kanyā EdLC J1 J2 B1 B2 B16
    kanyi J3
    tanumadhya
    Cf. Vr̥t 14.4: tanyā tanumadhyā.
    sattva EdLC J1 B1 B2
    śatya J2satya J3 B16
    pinūjeṅ EdLC J1 J3 B1 B2 B16
    vinujeṅ J2
    kusumitagandha
    Cf. Vr̥t 15.3-4:ṅuni-uni sakveh, kusumitajanma. It is clear that both CK and Vr̥t show the same pattern of this meter as ⏑⏑⏑|⏑–⏓, but Zoetmulder in Kalangwan (p. 451) incorrectly describe the pattern meter as ⏑⏑⏑|⏑⏓.
    vuvus amanis arūm J1 J2 J3 B1 B2 B16
    vuvusamaga saruṅ EdLC
    madhukaralalita
    Cf. Vr̥t 16.3-4: pahi mara kalavan, madhukaralalita
    sakvehnyaṅ vatu kambaṅ norm.
    sakvehnya vatu hyanuṅ EdLCsakvehnya vatu kambaṅ J1sakvehnya vaku kambhaṅ J2 J3sakvehnyā vaku mambaṅ B1sakvehnyā vatu mambaṅ B2sakvehnyā vatu kəmbaṅ B2
    yeky ānuṅ J2 J3 B1 B2 B16
    lac. EdLC2+ky ānūṅ J1
    LC editorially misplaced this sign of missing section after the phrase kleśa lvaṅ, instead of before the word pamūjaṅku.
    pamujāṅku EdLC J1 J2 J3 B2 B16
    pamujatku B1
    kleśālvāṅa phalanya J1 J2 J3 B1 B2 B16
    kleśa lvaṅ ... halanya EdLC
    madalekha EdLC J1 J2 B2 B16
    madyaleka J3maḍalepa B1madhalepa B2
    madalekha
    Cf. Vr̥t 17.4: ronya lvir madaleka.
    ta ṅhulun EdLC J1 J2 J3 B1 B16
    ta hulun B2
    huna EdLC J1 J2 J3
    vaṅuna B1 B16vahuna B2
    vighna J1 J2 J3 B1 B2 B16
    vinna EdLC
    phalaṅkv J2 J3 B1 B2 B16
    laṅkv EdLC
    anu kuśāla conj.
    akanu kuśala EdLC J1 J2aka nuśala J3iky amu kuśāla B1iky anu kuśāla B2 B16
    kumāralalitātoṅ em. EdLC
    kumāralalita hatoṅ J1 J2kumaralalitā hatoṅ J3kumāralalita matvaṅ B1kumaralalita matvaṅ B2kumārālalita matvaṅ B16
    kumāralalita
    Cf. Vr̥t 18.3-4 maṅgih yan cacadən ṅvaṅ kumāralalitāsvi.
    sambahkva J1 J2 J3
    saṇṭahkva EdLCsəmbahku B1sambahku B2 B16
    amintāmarṇanājñāna em.
    amvit tamerṇṇana jñāna EdLC3+marṇana jñāṇa J1amīt tumarṇāñjñāṇa J2amih tumarṇanajñana J3amvit amarṇanana jñāna B1amvit amarṇana jñāna B2amvītāmarṇanājñāna B16
    vatāpathyātəhər J1 J2 B1 B2 B16
    vaktra patya təhər EdLCvatāpa... J3
    vtunya em.
    vətun EdLCvtun J1 J2lac. J3vtu B1 B2 B16
    vatāpathya
    Cf. Vr̥t 20.3-4: atut tan tr̥ṣṇa riṅ jīva, savetniṅ lāra patya ya.
    sakvehniṅ EdLC J1 J2 B1 B2 B16
    lac.kvehnī J3
    kapiṅrva J1 J2 J3 B1 B2 B16
    kaparva EdLC
    laku EdLC J1 J2 J3
    lagu B1laghu B2lāghu B16
    ya tikā EdLC J1 J2
    ya tika J1 J2yavtəka J3yava tika B1 B2yava tīka B16
    linəvih J1
    linətih EdLClvīh J2lvəh J3ləvih B1 B16lvih J3 B2
    jñānāhayu EdLC J1 J2 J3 B16
    jñana tāyu B1jñāna tayu B2
    satatā EdLC J1
    śakala J2 J3sakala B1 B2 B16
    śāpāntika EdLC J1 J3 B1 J2 B16
    śāpantiga B2
    śāpantika
    Cf. Vr̥t 32.4 : śāpantikāliṅi mulat. Initially, I presumed that there was a difference in the meter pattern of śāpāntika between Vr̥t and CK. However, upon closer examination, it became evident that this difference arose due to the presence of a single syllable with vowels that, coincidentally, had two variations in their long and short forms, both of which were deemed acceptable in the OJED. In the case of CK, the words in question were tika vs. tikā, lavan vs. lāvan, satata vs. satatā, and lagi vs. lāgi. Consequently, I made the decision to normalize these words to align with the variant containing vowels with long values. This adjustment aimed to standardize the śāpantika meter pattern in both CK and Vr̥t.
    lāgi EdLC J1 B1 B2 B16
    lagin J2lagən J3
    śobha B1 B2 B16
    soṅa EdLC J1 J2 J3
    divya EdLC J1 J2 B1 B2 B16
    di... J3
    kadi pva EdLC J1 J2 B1 B2 B16
    lac. J3
    vitāna EdLC J1 J2 B1 B2 B16
    lac. J3
    vitana
    Cf. Vr̥t 33.4 : pakṣi vitāna sukādyus. Similarly to the case of śapantika, initially, I considered the need to distinguish the vitāna meter between Vr̥t and CK. However, the vitāna pattern in CK is entirely unknown in the Sanskrit tradition. Therefore, I needed to standardize the words in the meter illustrations in CK to achieve a meter pattern consistent with vitāna in Vr̥t. Linguistic challenges then arose where the forms tuladāna and saparāna became uncommon. Zoetmulder in the OJED has already noted that when encountering the form parāna, it is often difficult to determine whether it originates from paran or pinaran. However, in the process of translation, this distinction has almost no significant or meaningful impact. Thus, for the time being, the forms tuladāna and saparāna can be accepted.
    ulah EdLC J1 J3 B1 B2 B16
    uluh J2
    lāgi J2 J3 B1 B2 B16
    laṅgəṅ EdLClāṅgī J1
    ginəṅ J1 B1 B2 B16
    ginī J2gīnə J3
    hulihan conj.
    antukan EdLC J1 B1hantukan B2 J2 J3atukan B16
    doṣanikāmrih B1 B2
    dośanika pri EdLCdośanika prih J1 J2dośaṇīka prih J3dośanikāprih B16
    kasulam J1 J2 J3 B1 B2 B16
    lac.ka EdLC
    māṇavakakrīḍita EdLC J1 J2 B1 B2 B16
    maṇavakriddhita J3
    māṇavakakrīḍita
    Cf. Vr̥t 31.3-4 : tusnya kinəmbəṅ madaləm, māṇavakākrīḍitaka.
    pamrih EdLC J2 J3 B1 B2 B16
    mrih J1
    lvirniṅ maṅde duhkha J2 J3 B1 B2 B16
    lac.lvirhka EdLC J1
    tāvat EdLC J1 J2 B1 B2 B16
    tavan mah J3
    mr̥tyū EdLC J1 J2 J3 B2 B16
    mr̥tva B1
    vidyutmālā
    Cf. Vr̥t 34.4 : kumlab himpər vidyutmālā.
    apan EdLC J1 J2 J3 B2 B16
    pan B1
    pitutur EdLC J1 J2 B1 B2 B16
    lac. J3
    naga ta taman J2 B1 B16 B16
    ya... ta...n EdLC... taman J1... J3
    bhramaravilambita
    Cf. Vr̥t 35.3-4 : kusuma kataṅga sumār, bhramaravilambita ya.
    magavaya hayu J2 J3 B1 B2 B16
    ma...yu EdLC J1
    bhujagaśiśukr̥ta
    Cf. Vr̥t 36.3-4 : kanigara vuṅu lentañjuṅ, bhujagaśiśusr̥tā puṣpa. On the meters’ list of CK, the name of this meter is bhujaṅgasukr̥ta.
    vākparuṣa EdLC J1 J2 J3 B1 B16
    vātparuṣa B2
    abhyasa EdLC J2 J3 B1 B2 B16
    abhaśa J1
    kaviratin J2 J3 B1 B2 B16
    kavira... EdLC J1
    byakta J2 J3 B1 B2 B16
    ...ta EdLC J1
    nyayaṅ EdLC J1
    nyanaṅ J2 J3 B1 B2 B16
    halamukha em.
    ṅahamukha EdLCṅayamuka J1 B1 B2ṅa... J3ayamukha J2aṅayamukā B16aṅayamukā B16
    ayamukha
    Cf. Vr̥t 37.4 : yan tinon kadi halamukhī.
    ya tikana vastuniṅ EdLC J1 J2 B1 B2 B16
    ...niṅ J3
    puja EdLC J1 J2 J3
    puji B1 B2 B16
    jəvah B1 B2
    jīva EdLC J1 J2jəvəh B16
    gərəmə təbəṅ EdLC J1 J2 J3
    gərəmətən hiṅ B1gərəmətən ṅhiṅ B2gərəmətən iṅ B16
    tvaritagatinya em.
    turidagatirpa EdLCturidagatinya J1 B1 B2 B16turidhagatīnya J2turīḍagatīnya J3
    varəg EdLC J1 J2 B1 B2 B16
    varəs J3
    upət J1 J3 B1 B2 B16
    apək EdLCupīt J2
    tvaritagati
    Cf. Vr̥t 40.4 : hananasibū tvaritagati.
    sukhaduhkha tan madoh J2 J3 B1 B2 B16
    sukhaka... EdLCsuka... J1
    petən keriṅ avak J2 J3 B1 B2 B16
    ...vāk EdLC...vak J1
    lavan manah EdLC J1 J2 J3
    ndatan vaneh B1 B2 B16 (lexical)
    hetuni saṅ EdLC J1 J2 J3 B16
    hetunira B1 B2
    pinetni EdLC J1
    pinet i J2 J3pinetthi B1śinet i B2pinet iṅ B16
    mahan EdLC J1 J2 J3 B1 B16
    smahan B2
    ambək śuddha
    Cf. Vr̥t 41.4 : byaktaṅ śuddhavirāt pilih sisik
    sajjana B16
    sajāgha EdLCsajñāna J1sajnāṇa J2sajñaṇa J3sajñana B1 B2
    saṅsara J1 J2 J3 B1 B2
    sasara EdLC
    mahyun EdLC J1 B1 B2
    mahyan J2mahya... J3mayūn B16
    sukha vāhya EdLC J1 J2 B1 B2 B16
    lac. J3
    mamrih amūjā EdLC J1 J2 B1 B2
    lac. J3mūjādi B16
    sādhaka EdLC J1 J2 J3 B1 B2
    cinittanta B16
    riṅ hyaṅ J2 J3 B1 B2
    lac. EdLC J1sanitya B16
    rukmavatī J2 J3 B1 B2 B16
    lac. EdLC J1
    sādhyanya B1 B2
    lac. EdLC J1sadyanta J2 J3sāḍyantya B16
    sadāśrī J2 J3 B1 B2 B16
    lac. EdLC J1
    rukmavatī
    Cf. Vr̥t 42.4 : rukmavatī lvirniṅ raṇu denya.
    tuməmuṅ EdLC J1 J3 B2 B16
    tumīmu J2tumuṅ B1
    vīdagdha EdLC J1 J2 J3 B1 B2
    vījñā dadḍi B16
    ya rasike B16
    harasika EdLCya raṣīka J1ya raśikā J2ya raśika J3ya rasika B1 B2
    bhakti EdLC J1 J2 J3
    bhaktaṅ B1bhakta B2bhaktīṅ B16
    seṅ vvaṅ EdLC J1 J2
    pe vvaṅ J3siṅ vaṅ B1 B2sīṅ vaṅ B16
    gəṅniṅ J1 J2 J3 B1 B2 B16
    gəni EdLC
    puṇya EdLC J2 J3 B1 B2 B16
    punyaṇya J2
    pavana EdLC J1 J2 B1 B2
    vavaḍa B16
    yānuntun J1 J2 J3 B1 B2 B16
    hanuntun EdLC
    pavana
    Cf. Vr̥t 43.4 : śabdanyākr̥panavaṅiṅ megha. In the list of meters in CK, particularly in ms. J2 given that the other textual evidences are omitted, anuntun is its proper name, not pavana. However, it may be appropriate to take pavana to be a metathesis of paṇava.
    vvitnikanaṅ B16
    vvit tikanā EdLCvvit ikanā J1vvit tikana J2 J3vit ikana B1vit ikāna B2
    maṅgəh J1 J2 J3 B1 B2 B16
    maṅgih EdLC
    gavenyan B1 B2 B16
    gavainyā EdLC J1gavenya J2 J3
    hetunya mamrih J2 J3 B1 B2 B16
    lac. EdLC J1
    magave J2 J3 B16
    lac. EdLC J1gave B1 B2
    parārtha J2 B1 B2 B16
    lac. EdLC J1 J3
    rapvan J3 B1 B2 B16
    yapan EdLC J1lac. J3
    təmuṅ EdLC J1 J2 B2 B16
    lac. J3panmuṅ B1
    vīrya EdLC J1 J2 B1 B2 B16
    lac. J3
    jayendrabajra EdLC J1 J2 B2 B16
    om. B1lac.yendrabajra J3
    jayendrabajra
    Cf. Vr̥t 44.4 : svecānucuk padma kadīndrabajra.
    kavīryan EdLC J1 J2 J3 B2 B16
    taviryan B1
    kalavan J1 J2 J3 B16
    talavan EdLCom. B1lāvan B2
    rāt J1 J2 J3 B1 B2 B16
    ratu EdLC
    kapāpa J1 J2 J3 B1 B2 B16
    tapāpa EdLC
    upendrabajropama B1 B2 B16
    upendrabhajrotipamās EdLC J1upendrabhajrotipamā J2 J3
    taṅ sulābha B1 B2
    śālābha EdLC J1salābha J2salāba J3
    upendrabajra
    Cf. Vr̥t 45.4 : tvasasmu sinyuh riṅ upendrabajra.
    maharəp EdLC J1 J2 B1 B2 B16
    məhan arəp J3
    paḍāṅajap J2 J3 B1 B2 B16
    ...ja... EdLC...jap J1
    bhyūdaya EdLC J1 B1 B2 B16
    bhyadaya J2byadaya J3
    jugāhyun EdLC J1 J2 J3 B1 B2 B16
    juga hyan EdLC
    parārtha EdLC J1 B1 B2 B16
    paratra J2 J3
    upasthitādoh B1
    upasthikade... EdLCupasthikado... J1upasvikādoh J2upa... J3umasvitādoh B2upastitāvoh B16
    ri J2 B1 B2 B16
    lac. EdLC J1 J3
    sudharma B1 B2 B16
    sadharma J2lac. EdLC J3lac.ma J1
    upasthita
    Cf. Vr̥t 46.4 : tenṅgal kitopasthitahe prənahku.
    jātinikaṅ EdLC J1 J2 B1 B2 B16
    ...ka J3
    mada EdLC J1 J2 J3 B16
    paḍa B1 B2
    sornya EdLC J1 J3 B1 B2 B16
    sonya J2
    caṅkak-acaṅkak EdLC J1 J2 B1 B2 B16
    caṅtak-acaṅtak J3
    dodhaka duhkha J2 J3 B1 B2 B16
    ...hkā EdLC...ka duhka J1
    magə̄ṅ EdLC J1 J2 B1 B2 B16
    maguṅ J3
    dodhaka
    Cf. Vr̥t 48 : śīghra ḍaṭəṅ kadi dodakavr̥tta.
    J2 J3 B1 B2 B16
    om. EdLC J1
    hīnayonin J1 B2 B16
    hīnayoni EdLChinayoni J2inayoṇi J3ṅinayonin B1
    haneṅ rāt J1 J2 J3 B1 B2 B16
    lac. EdLC
    bheda mvaṅ saṅ J2 J3 B1 B2 B16
    bhe... EdLC J1
    puṇyavān em.
    ...maṅ EdLC...yamaṅ J1puṇya mvaṅ J2 J3puṇyaman an B16puṇyaman B1 B2
    devayoni EdLC J1 J3 B1 B2 B16
    devayenī J2
    vīryāmāsan EdLC J1 J2 B1 B2 B16
    viyamasan J3
    lūd B1 B2
    EdLC J1ya J2 J3ān B2
    solahnyan J1 J2
    solanyan EdLClac. J3solahnya B1 B2solahnyā B16
    sālisir EdLC J1 J2
    lac. J3salisu B1sālisu B2śāliśūt B16
    tan pavarṇa EdLC J1 J2 B1 B2 B16
    lac. J3
    salisir
    Cf. Vr̥t 49.4 : sugyan śokāśā linipteṅ laronəṅ.
    dūra pvekaṅ EdLC J1 J2 B2
    dura peka J3dūranyekaṅ B1 B16
    mada EdLC J1 J2 J3
    māna B1 B2mana B16
    mohāṅəpə̄pa J2 J3 B2 B16
    mo[... EdLCmo...pa J1mohaṅapəpa B1
    humvat J1 J2 B1 B2 B16
    hamvat J3
    tādəh B2
    kaḍəh J1kaddhīh J2kaddhih J3ta dveh B1kāḍəh B16
    yan em.
    ya J1 J2 B1 B2 B16
    sthira tovin vimāla B1 B2 B16
    sira tovi vimāla J1sira tovi vimala J2 J3
    vimala
    Cf. Vr̥t 50.4 : ṅkāneṅ toya drutavātormmimāla.
    mabhyasa J1 J2 J3 B16
    bhyasa B1bhyaṣa B2
    śabdantārum J1 J2 B1 B2
    sabdantaruma J3
    devāṅrəṅva B1
    devaṅrəṅye J1deva rəṅye J2devarə... J3devarəṅə̄ B2devāṅrə̄ṅə̄ B16
    bhramaravilasita J1 J2 B1 B2 B16
    lac. J3
    bhramaravilasita
    Cf. Vr̥t 47.4 : lvir sambatniṅ bhramaravilaśita.
    mas maṇik juga J1 J2 B1 B2 B16
    ...ga J3
    ndan B1 B2 B16
    nda J2ndā J1 J3
    ləvih J1 J2 B1 B2 B16
    lvəh J3
    ikaṅ J1 J2 J3 B16
    om. B1 B2
    kasuśīlan J1 B1 B2 B16
    kaśuṣila J2suśila J3
    matalaṅkup J1 J2 J3 B2 B16
    atalaṅkap B1
    svāgatā
    Cf. Vr̥t 53.4 : svāgatāvəlasi rohta kasihyun.
    mībək iṅ J1 B1 B2 B16
    miṅk iṅ J2miṅk ī J3
    mupakareri B16
    mapakara hī J1mapakari hi J2mapari hī J3mupakare B1 B2
    kaviratin J1 J2 J3 B2 B16
    kavanatin B1
    rathoddhata B1
    ratodaka J1 J2 B2ratodakā J3ratoḍakā B16
    rathoddhatā
    Cf. Vr̥t 52.4 : lot ratoddhata gatinta tanbəsur.
    pinakasuluh iṅ loka J1 J2 B1 B2 B16
    pi... J3
    vulan amuhara J1 J2 B1 B2 B16
    ...hara J3
    ya madhugulāmr̥ta B16
    ya maḍuvulamr̥tha J1madu ya vulāmr̥ta J2madu ya vulatāmr̥tha J3ga maḍugulāmr̥ta B1gha madhugulāmr̥ta B2
    madhugulāmr̥ta
    Cf. Vr̥t 54.4 : nda tan akalibaki tatāvr̥tta.
    anəmvakən hayu J3 B1 B2 B16
    anəmvakə... J1anəmvannakənn J2
    hajəṅnira J2 J3 B1 B2 B16
    ta jəṅnira J1
    sirān B1 B2
    sira J1sireṅ tameṅ gīta J2 J3sirā B16
    śrūti B16
    svani J1 J3svāni J2śrūṇi B1śruni B2śruti B16
    bhikṣuka
    Based on its pattern, bhikṣuka is clearly the other name of rathoddhata.
    paṅan J1 J2 J3 B1 B16
    maṅan B2
    viṣaya J1 B1 B2 B16
    vaśaya J2va... J3
    rāga tumūt J1 J2 B1 B2 B16
    lac. J3
    ya J1 J2 B1 B2
    lac. J3om. B16
    lavan tuha J1 J2 B1 B2 B16
    lac. J3
    tuha J1 J2 B1 B2 B16
    taha J3
    tinūtnikanaṅ J1 J2
    tinutnīknaṅ J3tinūt tikanaṅ B1tinūt ikanaṅ B2 B16
    pati J2 J3 B1 B2 B16
    pa... J1
    drutavilambita J2 J3 B1 B2 B16
    ...taviləmbita J1
    drutavilambita
    Cf. Vr̥t 57.4 : drutavilambita yan pagave lara.
    tinon J1 J2 J3 B2 B16
    tikə̄n B1
    viku J1 J2 J3 B2 B16
    paviku B1
    maṅusir J1 B16
    maṅusī B1maṅusin J2maṅuṅśi J3maṅusi B2
    guhā J1 J2 J3 B1 B2
    om. B16
    pinucchāpan J1 J2 J3 B16
    pinuccāsan B1pinuccāṣan B2
    hilaṅnika J1 J2 J3
    hila,nika B1hilanikā B2hilaṅ hikā B16
    kadi J1 J2 J3 B2 B16
    om. B1
    vaṅśastha B16
    bhaṅśasthi J1bhaṅśasti J2baṅṣasti J3vaṅśasva B1vaṅśāsva B2
    sirāmudāṅidaṅ J1 J2 J3 B16
    sirāmuḍāṅhina B1sirāmudāṅhina B2
    vaṅśastha
    Cf. Vr̥t 56.4 : satoyavaṅśastha masuṅ srəpi manah.
    manaḍah J1 J2 B1 B2 B16
    paṇadhah J2
    gaṅan J2 J3 B1 B2 B16
    ga... J1
    hatatāmirasa B1 B2
    ...miraṣa J1mathavāmiraṣa J2matha... J3atavāmirasa B16
    virasa B1 B2 B16
    rinaṣa J1bhiraṣa J2lac. J3
    ndan aveh J1 J2 B1 B2 B16
    ...veh J3
    mahurip J1 J2 B1 B2 B16
    mahuri J3
    ya toṭaka em.
    ratodaka J1ya todaka J2ṣa todaka J3ratodḍata B1 B16ravoḍata B2
    The name rathoddhata is impossible to apply here due to the meter pattern is different with rathoddhata meter which is already drawn in the stanza 33.
    tulya J1 J2 B1 B2 B16
    kulya J3
    toṭaka
    Cf. Vr̥t 58.4 : kuṅikāvətu toṭakagītarasa.
    paṅgaga J1 J2 B1 B16 B16
    peṅgaga J3
    riṅ rasanetra J1 J2 J3
    ri J3virasanetra B1 B2 B16
    mata J2 B1 B2 B16
    lac. J1mabha J3
    bhoganiṅ J1 J2 B16
    om. J3bhogaṅ B1bhoga B2
    rāt J1 J2 B1 B2 msbpp
    rət J3
    aṅgəh J1 J2 B1 B2 B16
    agəṁ J3
    si tama B1 B2 B16
    si kama J1śinaṅtama J2śima J3
    śrīpuṭāśā B1 B2 B16
    śrīpucāśa J2śrīpucāsa J2śravuda3+ J3
    śrīpuṭa
    Cf. Vr̥t 61.4 : səkarika ruru maṅde śrīpuṭanya.
    atikā J1 J3 B1 B2 B16
    ātəka J2
    mayaśa J1 J2 B1 B2 B16
    mayasa ta J3
    sinambyan em.
    sinambī J1ṣinambi J2sinambi J3 B1 B2 B16
    maṅuluri B16
    maṅuluy i J1 J2 J3 B1 B2
    dharma B1 B2
    darma J2 J3
    mati J2 J3 B1 B2 B16
    ma... J1
    mahurip J2 J3 B16
    ...hurip J1hahuripa B1hahurip B2
    kusumavicitra J1 J2 B1 B2 B16
    kusummavidhitra J3
    kusumavicitra
    Cf. Vr̥t 59.4 : apulaṅavor mvaṅ kusumavicitra.
    saṅ J1 J2 B1 B2 B16
    sa J3
    svargaloka J1 B1 B2 B16
    sargaloka J2 J3
    bhāvacakra J1 J2 B1 B2 B16
    bavabagra J3
    ndan J2 B1 B2
    njan J3ndak B16
    ləhəṅ J1 J2 B1 B2 B16
    lətə J3
    crol J2 B1 B2 B16
    jrol J1dhrosen J3
    bhujaṅgaprayatna J2 B2
    ...]prayatna EdLCbhuja...prayatna J1bhujaṅgapra1+tna J3bhujaṅgaprayata B1bhujāṅgaprayata B16
    bhujaṅgaprayatna
    Cf. Vr̥t 62.4: bhramanteṅ taman lvir bhujaṅgaprayāta.
    phalanikaṅ EdLC J1 J2 J3 B1 B16
    phalakaṅ B2
    inaləm EdLC J1 J3 B1 B2 B16
    banaləm J2
    janma-janma EdLC J1 J2 J3 B1 B2
    janma B16
    bhramitākṣaranya EdLC J1 J2 J3 B1 B16
    pramitāksaranya B2
    bhramitākṣara
    Cf. Vr̥t 65.4 : bhramitākṣarāmuya mulatiṅ kalaṅən.
    hetunyan prihən J1 J2 J3 B1 B2 B16
    teku nyan prin EdLC
    tāpa J2 J3
    lac. EdLC J1kapva B1 B2tapvā B16
    suśīla J2 J3 B1 B16
    lac. EdLC J1suśala B2
    vruheriṅ J2 B16
    1+heriṅ EdLC J1vr̥heṅri J3vruh eliṅ B1 B2
    siṅ vvaṅ em.
    siṅ ṅvaṅ EdLC J1siṅ ṭaṅ J2śiṅ va J3aṅvā B1aṅva B2saṅū B16
    sādhv B1 B2 B16
    sanva EdLC J1sanv J2 J3
    atambəha J2 B1 B2 B16
    matambə EdLC J1atambəta J3
    rāmareṇa J1 J2 J3 B1 B2 B16
    ramarema EdLC
    ya EdLC J1 J2 J3
    yan B1 B2 B16
    taṅ em.
    J1ta EdLC J2 J3 B1 B2 B16
    vaiśvadevī norm.
    viśvadevī EdLC J2viṣvadevī J1visvadevi J3viśvadevi B1 B2vīśvadevi B16
    The meter name in the list is satyadevī.
    vaiśvadevī
    Cf. Vr̥t 63.4 : śobhāṅ māhantən vaiśvadevy aṅgaluntaṅ.
    dvaniṅ EdLC J1 B1 B2
    dvananiṅ J2dohnaniṅ J3ndvaniṅ B16
    śaraṇagata EdLC J1 J2 J3 B2 B16
    śaragata B1
    mareṅ EdLC J1 B1 B2 B16
    masiheṅ J2mahsiheṅ J3
    yapvan EdLC J1 J3 B1 B2 B16
    yapa tan J2
    sāma J1 J2 J3 B1 B2 B16
    haśama EdLC
    tapasana J2 J3 B1 B2 B16
    taśanaha EdLCtaśaṇaha J1
    turagagati J2 J3 B1 B2 B16
    ... EdLCtu4+ J1
    turagagati
    This meter pattern actually refers to the Āryā meter (loose schema).
    syapa J2 J3 B1 B2 B16
    tupa EdLC1+pa J1
    paṅastava EdLC J1 J2 B1 B2 B16
    paṅastapa J3
    matuha EdLC J1 J2 B1 B2 B16
    saṅ tuha J3
    tan J1 J2 J3 B1 B2 B16
    kan EdLC
    praṇata J1 J2 B1 B2 B16
    pranaśa EdLCpra2+ J3
    bhakti EdLC J1 J2 B1 B2 B16
    lac. J3
    kadi navamālinī EdLC J1 J2 B1 B2 B16
    kadi navamāliṇī J25+laṇi J3
    jugani B1 B2
    jugabhi EdLC J1 J2jugabbi J3juga ri B16
    navamālinī
    Cf. Vr̥t 64.4 : abhinavamālinī tilatilamnya.
    rāt EdLC J1 J2 J3 B16
    raṅ B1 B2
    ṅuni-ṅuniṅāpuṅ- J2 B1 B2
    ṅuni4+ EdLC J1ṅuni-ṅuniṅ apu J3ṅuniṅāpuṅ B16
    -guṅ J2 J3 B1 B2 B16
    lac. EdLC J1
    apan J2 J3 B1 B2 B16
    2+n EdLC J1
    vruh J2 J3 B1 B2 B16
    vah EdLC J1
    mavara-varah EdLC J1 J2 J3 B2 B16
    mavarah B1
    bhaya tan B1 B2
    prayatana EdLCpaya tan J1 J2 J3bhiya tan B16
    asiṅ vvaṅ B1 B2 B16
    sīkaṅ EdLCasī kaṅ J1 J2asi kaṅ J3
    kusumapadānta EdLC J1 J2 J3
    kusumadanta B1kusumasadānta B16
    kusumapadānta
    Based on its pattern, kusumapadānta is clearly the other name of kusumavicitra in stanza 41.
    vvaṅ EdLC J1 J2 B1 B2 B16
    vva J3
    varas EdLC J1 J2 J3 B1 B2
    avaras B16
    jugul EdLC J1 J2 B1 B2 B16
    āgal J3
    mevəh EdLC J1 J2 B1 B2 B16
    me2+ J3
    vvaṅ B16
    ṅvaṅ EdLC J1 J2 J3 B1 B2
    maṅanumata J2
    maṅa3+ EdLC J1manumathā J3aṅanumata B1 B2 B16
    praharṣiṇī B1 B2 B16
    lac. EdLC J1prahāśiṇī J2prahasini J3
    praharṣiṇī
    Cf. Vr̥t 67.4 : sāsiṅ rāmya mamuhara prahārṣiṇī tvas.
    gəṅ taha J1 J2 J3 B1 B2 B16
    gətaha EdLC
    uṣādha J2 J3 B1 B16
    upaḍa EdLCupāḍa J1
    hinanakən EdLC J1 J2 J3 B2 B16
    tinanakən B1
    pasaṅgrahan J2 J3
    sasaṅgraha EdLCpaśaṅgraha J1pasaṅgraha B1 B2 J3
    ivəhnikiṅ EdLC J3 B1 B2 B16
    ivə̄niki J1ivənikiṅ J2
    giṇa EdLC J1 J2 J3 B1 B2
    ginu B16
    mahurip J2 J3 B1 B16
    mahuripa EdLC J1 B2
    sadāsukha EdLC J1 J2 J3 B16
    uṣaḍasuka B1ṣasadasuka B2
    katon J1 J2 J3 B1 B2 B16
    taton EdLC
    surucira B1 B2 B16
    rucira EdLCśucira J1sucīra J2ṣucira J3
    nitya B16
    səna tan EdLCsnātan J1snaha J2 J3spuṭa B1spuṭā B2
    sādhana J2 B1 B2 B16
    paḍana EdLCpādhana J1saṁ daṇa J3
    rucira
    Cf. Vr̥t 68.4 : ləyəplaṅə̄nika rucirāṅuṅaṅ lurah. Its name in the list of CK is śasadana.
    karuṇeṅ EdLC J1 J2 B1 B16
    karuheṅ J3karaṇeṅ B2
    vvat J2 B1 B2 B16
    lac. EdLC J1mvaht J3
    vve J2 J3 B1 B2 B16
    lac. J1
    səṇḍaṅ J2 J3
    lac. EdLC J1səñjaṅ B1 B2səndā B16
    vihārāśrama EdLC J1 J2 B1 B2 B16
    viha2+ma J3
    pəh EdLC J1 J2 B1 B2 B16
    pə̄ṅ J3
    mvaṅ EdLC J1 J2 B1 B2 B16
    mva J3
    kāyaśa EdLC J1 J2 J3
    ta yaśa B1 B2tāyaśa B16
    donya EdLC J1 J2 B1 B2 B16
    dohnya J3
    kasyāsihniṅ mattamayūrā EdLC J2 B1 B2 B16
    kaśyāṣih nimitta mayurā J1kaṣyasih nimitta mayura J3
    ta EdLC J2 J3 B1 B2 B16
    tan J1
    kiniṅkin EdLC J1 J2 J3
    kininkin B1 B2 B2
    mattamayūrā
    Cf. Vr̥t 70.4 : kagyatdeniṅ śabda nikaṅ mattamayūra.
    sugyekā J2 J3 B1 B2 B16
    śuddhyekā EdLCśudyeka J1
    māvan B1 B2 B16
    māpan EdLCmapan J1 J2arvan J3
    mībək kaṅ J2
    lac. EdLC J1mībə̄ṅ kaṅ J3maṅbəki kaṅ B1maṅhəbəki kaṅ B2pāṅhəbəkīkaṅ B16
    rāt J2 J3 B16
    lac. EdLC J1rāt rāt B1 B2
    kapva J2 J3 B1 B2
    lac. EdLC J1kani B16
    ta J2 J3 B1 B2
    lac. EdLC J1om. B16
    sihira təkeṅ J2 B1 B2 B16
    sirat teṅ EdLCsira tkeṅ J1siraṅ ta tke J3
    sattva J1 J2 B1 B2 B16
    śitva EdLCsatya J3
    crol EdLC J1 J2 B1 B2 B16
    dhoṅ J3
    gumavaya EdLC J1 J2 J3 B1 B2
    gumavay i B16
    sambaddha
    Cf. Vr̥t 73.4 : prāptāsambādhātryanəkakəna vuvusni ṅvaṅ.
    dhaneṣṭi EdLC J1 J2 B1 B2 B16
    dhane2+naṣṭi J3
    tamar EdLC J1 J2 J3
    ma B1dharma B2tamaṅ B16
    papupulanika B16
    papupulaniṅ EdLC B1 B2papuphulaniṅ J1paphulaniṅ J2 J3
    gunuṅa EdLC J1 J2 J3 B1 B2
    yatika B16
    puñcakanya B16
    puṇḍakanya EdLC J1 J2 J3 B1 B2
    mamətvakən J1 J2 B1 B2 B16
    maməbvakən EdLCmamtyakən J2
    aṅol J2
    aṅel J3 B1 B2 B16aṅe1+ EdLC J1
    kədə̄ J2 J3 B1 B2
    lac. EdLC J1
    maparājita J2 J3 B1 B2 B16
    3+jita EdLC J1
    aparājita
    Cf. Vr̥t 74.4 : yadi katəkaha riṅ jaladhy aparājita.
    narapati J1 J3 B1 B2 B16
    narapata J2
    dumilah apanas J2 J3 B1 B2 B16
    katara riṅ apan EdLC J1
    umulat J1 J2 J3 B1 B2 B16
    umulut EdLC
    alas alaya B1 B2 B16
    varaga laya EdLC J1 J2 J3 (lexical)
    gəsəṅ J1 J2 J3 B1 B2 B16
    guəṅ EdLC
    kalana J1 J2 B1 B2 B16
    kalaa EdLCkalaṅha J3
    ta J2 J3 B1 B2 B16
    ka EdLC J1
    pinusus iṅ EdLC J1 J2 B1 B2 B16
    pi1+sus ī J3
    praharaṇakalikā
    Cf. Vr̥t 75.4 : kita juga turidaha praharaṇakalikā.
    tulya EdLC J1 J2 B1 B2 B16
    latulya J3
    tan sah B1 B2 B16
    lac. EdLC J1tar sah J2tar mah J3
    tamolaha EdLC J2 J3 B1 B2 B16
    ...ya EdLC...laha J1
    śivātmaliṅga B1 B2 B16
    sakāla liṅga EdLCśakāla liṅga J1sakala liṅga J2śakala liṅga J3
    manojavātvaṅ J2 J3 B1 B2 B16
    manojña vākya EdLCmanojña pātyəṅ J1
    ayunya J2 J3 B16
    ayunta EdLC J1ayunda B1 B2
    tinvan EdLC J1 J2 J3 B16
    tinvat B1 B2
    basantatilakā
    Cf. Vr̥t 76.4 : saṅ lvir vasantatilakāsika riṅ hatiṅku
    brata japa J2 J3 B1 B2 B16
    lac. EdLC J1
    ginəlarira B1 B2 B16
    lac. EdLC J1ginlara J2ginlaran i J3
    mamənuhi rāt J2 J3 B1 B2 B16
    lac. EdLC...t J1
    kəḍik ika EdLC J1 J2
    kḍik ika ya J3kḍika ya B1 B16kədik kaya B2
    maṇiguṇanikara EdLC B1 B2 B16
    mamiguṇanikara J1 J2magunaṇikara J3
    maṇiguṇanikara
    Cf. Vr̥t 77.4 : suka maṇi guṇanikaranika yanimaləm. It should be noted that maṇiguṇanikara described in CK has 14 syllables, while those which is provided in Vr̥t has 15 syllables.
    sahana-hananikeṅ J1 J2 J3 B1 B2 B16
    sahana taṇanikiṅ EdLC
    vyarthabhakti B1 B2 B16
    yamabhaktī J2yāmabhakti EdLC J1 J3
    tādeṅkva J2 J3
    tādenka EdLCtādenkva J1tādenya B1 mbb B16
    namyātalaṅkup B1 B2 B16
    nātha talaṅkup EdLC J1nāna talaṅkup J2natha talaṅkup J3
    sakaharəpira EdLC J1 J2
    sakarəpara J3sakarəpira B1 B2 B16
    siddhābhakti riṅ J3 B1 B2 B16
    siddhabyaktaniṅ EdLCsidḍibhyaktaniṅ J1siddhābhaktī raṁ J2
    mālinīnāma J1 J2 J3 B1 B2 B16
    mālinī...ma EdLC
    mālinī
    Cf. Vr̥t 78.4 : mamuharaha sihiṅ janmālinipteṅ laronəṅ.
    mataki-taki J1 J2 J3 B1 B2 B16
    mataki-tati EdLC
    aṅgan EdLC J1 J3 B1 B2 B16
    aṅgva J2
    korurva J2 J3 B16
    kururva EdLC J1korūra B1korura B2
    puṅguṅ gə̄ṅən EdLC J1 J2 J3 B16
    puṅguṅən B1puṅguṅə̄n B2
    tivas ati kalələb J2 J3 B2
    tivas thika marərəb EdLCtivas śika malələb J1tivasa kta lələb B1tivas aki talələb B16
    mr̥dukaralalitā J1 J2 J3 B1 B2 B16
    mr̥ḍutaralalitā EdLC
    gə̄gə̄ntāmrih J1 B1 B2 B16
    gəgintāmrih[... EdLCgəgyənta mrih J2 J3
    vvaṅ EdLC J2 B1 B2 B16
    vva J3
    nīca J1 J2 B2 B16
    nidhdha J3nīcla B1
    paḍa J1 J2 B1 B2 B16
    padhu J3
    crol J2 B1 B2
    jrol J1cro J3
    sojarny J1 J3 B1 B2 B16
    śojany J2
    silih iriṅ iṅ B2 B16
    śilihiriṅ J1silihiraṅ J2ṣinipilih iriṅ J3silih iriṅ B1
    asihnyāpāṅoṣṭhan B1 B16
    aṅasihna paṅoṣṭan J1 J2aṅasihnā pañoṣṭan J3aṅasiḥnyāpāṅoṣṭan J3
    kuvalayakusuma B1 B2 B16
    kavalayakuśuma J1kamalaya kuśuma J2kaṅ mayakuśuma J3
    lvirnyan EdLC J2 J3 B1 B2
    lvinyan B16
    kuvalayakusuma
    Cf. Vr̥t 72.4 : madhyanyāñjrah kuvalayakusumanya mrikmar.
    satyeṅ B1 B2 B16
    lac. J1śatya J2 J3
    sādhyāṅarcana J2 B1 B2 B16
    lac. J1saddhyabadhdhaḅa J3
    satata J2 B1 B2 B16
    lac. J1thata J3
    alupa J2 J3 B2 B16
    lac. J1alu B1
    satatāmrih-mrih B1 B2 B16
    lac. J1satatāmrih J2səṅ tatyamrih J3
    śuddhabrata B1 B2
    lac. J1mabhrattā taya J2maṅrat tata ya J3nūśūdḍabrata B2
    ginəgə̄ B1 B2 B16
    lac. J1ginəgən J2gəngən J3
    mavaraṇa B1
    lac. J1maradhana J2maradana J3 B16maravana B2
    sukhaniṅ J2 J3 B1 B2 B16
    lac. J1
    rāt sih saṅ hyaṅ tulusa masih J2 J3 B1 B16
    lac. J1
    si J2 J3 B1 B2 B16
    lac. J1
    nityā EdLC J2 J3
    pra hyā B1prayā B2prāyā B16
    ya ta J3 B16
    ya J2 B1lac. J1om. B2
    satataṅ J2 B1 B2 B16
    ...tata... J1satatan J3
    tinaki-taki B1 B2 B16
    tinaki-takin J1tinaki-takīn J2tinakī-takin J3
    hilaṅanikaṅ J2 J3 B1 B2 B16
    ilaṅan... J1
    daśamala J2 J3 B1 B2
    lac. J1
    madana J1 J3 B1 B2 B16
    ...]madana EdLC
    juga J1 J3 B1 B2 B16
    vuga EdLC
    sudhīramata EdLC J1 J3 B1 B2 B16
    sudəramata J2
    maṅani EdLC J1 J2 J3 B16
    vəruhaṅani B1vruha maṅani B2
    hati J2 J3 B1 B2 B16
    hati[... EdLChatī[... J1
    nahan J2 J3
    nihan B1 B2 B16
    hati J2 B1 B2
    yati J3
    kadə̄hanənira B1
    kadənhanannira J2kadi hanaṇira J3kadə̄hanira B2 B16
    adə̄h J2 B1
    adə J3aṅadə̄h B2aṅadəh B16
    ri vəṅi J2 B1 B2 B16
    rī vṅə J3
    yātika J2 B1 B2 B16
    patika J3
    magavay J2 B1 B2 B16
    magaṅvay J3
    hala n B1 B2 B16
    tahan J2tahan J3
    tulakaniṅ em.
    tulaknīṅ J2tulaknī J3tulakahniṅ B1tulakniṅ B2tulakna B16
    masuki ta B1 B2 B16
    masa kīta J2 J3
    saṅ J2 J3 B1 B2 B16
    ...]saṅ EdLC...]saṅ J1
    lavan J1 J2 J3 B1 B2 B16
    lavan[... EdLC
    bratāmriha tapa J1 J2 J3 B2 B16
    brata priha tapa B1
    haməṅan J1 B1 B2 B16
    hamban J2 J3
    kaləhəṅnirān B1 B2
    kaləkənika J2kaləhəṅniṅkā J2kaləhhəṅnikā J3naL̥hәniran B16
    maṅaləm J1 J2 B1 B2 B16
    lac.ṅa EdLCmaṅaləs J3
    vvaṅ ambava J1 J2
    mvaṅ amchava EdLCvvambava J3sasambhava B1 B2uras ambava B16
    hikaṅ EdLC J1 J2 J3
    rikaṅ B1 B2 B16
    jagatpramudita
    Cf. Vr̥t 80.4 : rī kita saṅ tulusgumavayaṅ jagatpramudita.
    anəmu J2 J3 B1 B2 B16
    manmu EdLC J1
    rāga si EdLC J1 B1 B2 B16
    baga si J3
    ya EdLC J1 J2 J3 B2 B16
    ha B1
    tinuhagana J1 J2 J3 B1 B2 B16
    hi tuhagaṇa EdLC
    vinatun J1 J3 B2 B16
    vanatun EdLC J2ya tinutan B1
    mūr J1 J2 J3 B1 B2 B16
    mu EdLC
    vinurug J1 J2 B1 B2 B16
    om.vanuug EdLCinurag J3
    kadi pva J1 J2 J3 B16
    kadapra EdLCkadi B1 B2
    gajavr̥ṣabhavilasita
    There is a repetition of stanzas 62 and 63 in B2, specifically from lines 16v2 to 16v4 of folio.
    gajavr̥ṣabhavilasita
    Cf. Vr̥t 79.4 : prāptakəneṅ saṅaśvavr̥ṣabhagativilaśita.
    solahniṅ saṅ vvaṅ em.
    solahniṅvaṅ EdLC J3 B16śolahniṅvaṅ J1 J2solahniṅ vvaṅ B1 B2
    katon EdLC J1 J2 J3 B1 B2
    ya katon B16
    vidagdha EdLC J1 J3 B1 B2 B16
    vidaddha J2
    sāmbəkniṅ saṅ vvaṅ em.
    sambəkniṅvaṅ EdLC J2sāmbəkniṅvaṅ J1sambəknīṅvaṅ J3sāmbəkniṅ vvaṅ B1 B16sāmbəkniṅ vaṅ B2
    saṅ praveśa J1 J3 B1 B2 B16
    saṅ praveśrə EdLCsapraveṣya J2
    sojarniṅ saṅ vvaṅ em.
    sojarniṅ vaṅ EdLC B2sojarni vvaṅ J1śojarniṅvaṅ J2sojarnīṅvaṅ J3sojarniṅ vvaṅ B1sojārniṅ vvaṅ B16
    karuhunan J2 J3 B1 B2
    karuhan EdLC J1kharuhun B16
    ndā ṅkān B16
    ṅkan J1 J2 J3 B2ṅkān B1
    hatinira J1 J2 J3 B1 B2
    agatinira EdLChanitira B16
    hibək EdLC J1 B1 B2 B16
    hiṅək J2hinək J3
    citralekhe em.
    lac. EdLCci... J1citralitī J2citraliti J3citralika B1citralike B2citralīke B16
    sisinya B1 B2
    śīṣīnya J2śiṣinya J3
    citralekha
    Cf. Vr̥t 87.4 : lāvan tekā lothiniliṅiliṅan citralekanta lambaṅ. All the texts within the CK corpus consistently present citralekha as a metrical form consisting of 17 syllables per line, characterized by a pattern identical to that of mandākrānta in Sanskrit prosody. However, I find it necessary to assert a distinct categorization for citralekha when compared to mandākrānta, primarily due to the fact that the Sanskrit citralekha, also known as kusumitalatāvellitā, features 18 syllables. The issue appears to arise from a potential omission of a long syllable at the beginning of each line.
    yāvat J2 J3 B1 B2 B16
    ...t EdLC J1
    pva vvaṅ J1 B2 B16
    pva ṅvaṅ EdLC J2 B1pa ṅvaṅ J3
    vruh EdLC J1 J2 B1 B2 B16
    vruṅh J3
    bhāvabhaṅga EdLC J1 J3 B1 B2 B16
    bhuvabhaṅga J2
    mohāṅayam-ayam J1 J2 B2 B16
    moha ṅayaṅ-ayaṅ EdLCmohāṅayam-ayaṅ J3mohāṅayam-aya B1
    inak EdLC J1 J2 B2 B16
    minaṅka J3pinak B1
    santoṣa J2 J3 B1 B2 B16
    satosa EdLCsatośa J1
    yan doh B16
    yādoh B1ya doh EdLC J1 B2yāddhoh J2yan adoh J3
    yan vruh EdLC J1 J2 B2 B16
    ya vruh B1yen muh J3
    umujarakən EdLC J1 J2 B1 B2 B16
    ummujar J3
    sojar EdLC J1 J2 B1 B2 B16
    om. J3
    mandākrāntā EdLC B1 B2 B16
    mandrakantā J1 J2 J3
    jvalana em.
    jalinī EdLCjaliṇi J1 J2jalini J3jvalini B1 B2 B16
    siṅ EdLC J1 J3
    siba J2tika B1 B2 B16
    adu mona yāpan J2
    adū mona kāpan EdLC J1adu mona kapan J3dumehnikāpan B1 B2dumehṇikāpan B16
    mapuṅguṅ J2 J3 B1 B2 B16
    puṅguṅ EdLC J1
    mandākrānta
    Cf. Vr̥t 81.4 : mandākrāntaṅ bhramara manaṅis riṅ ruhurdarppa maṅhrəṅ.
    yeka lanā J1 J2
    ya kalana EdLCyakālan J3yekān lana B1yekān lanā B2yekan lanā B16
    vvaṅ J2 J3 B1 B2 B16
    vuṅ EdLC J1
    ambava hikāgələm anaya-naya EdLC J1 J2
    anā bhava hika gləm anaya-naya J3ambhavanika gləmana saḍaya B1ambhavanikāgələmana sadaya B2anbhava hnikāgləm anaya-naya B16
    bratāji J1 J2 J3
    brata viji EdLCbrata B1 B2 B16
    vinijā-vijah EdLC J1 J2 J3
    viniji-viji B1 B2viniji-vījinika B16
    apa jamujit EdLC J1 J2 J3
    kāma jamujita B1kāma jāmujita B1paḍa mujit B16
    ginə̄ṅ EdLC J1 J2 B1 B2 B16
    ginə J3
    aji EdLC J1 J3 B1 B2 B16
    aja J2
    tattva EdLC J1 J2 B1 B2 B16
    tahya J3
    ya pamurukutut EdLC J1
    paya murukutut J2 J3ya purukutut B1ta ya purukutut B2ta ya murukutut B16
    vaṅśapattrapatita
    Cf. Vr̥t 82.4 : lvirnika vaṅśapatrapatiteṅ śayana yunaguliṅ.
    viphala EdLC J1 J2 B1 B2 B16
    phala J3
    mamrihana kūla EdLC J1 J2 J3 B16
    mamriha kaku B1amrih anaku B1
    ta EdLC J1 J2 J3
    ika B1iṅ B2om. B16
    rare J3 B1
    rara EdLCrarai J1 J2kararen B2harare B16
    apa ya EdLC J1 J3 B1 B2 B16
    asaya J2
    katoliha EdLC J1 J2 J3 B1 B16
    katonaliha B2
    saṅ matuha EdLC J1 J2 B16
    saṅ mahatuha J3si matuva B1 B2
    kesyana EdLC J1 B1 B2 Msbp
    keśyan J2tesyana J3
    sapakon EdLC J1 J2 J3 B2 B16
    sapakaton B1
    avitana J1 J2 J3 B1 B2 B16
    avitatha EdLC
    ləhə̄ṅa EdLC J1 J2 J3 B2 B16
    ləhə̄ṅana B1
    avitāna
    Cf. Vr̥t 86.4 : sapanaṅisiṅ kalaṅvani səḍəṅ nikanaṅ rajani.
    salak EdLC J1 J2 B1 B2
    śalat J3
    linəvih J1 J2 J3 B1 B2 B16
    lintih EdLC
    ṅkāsiṅ EdLC J1 J3 B1 B2 B16
    hikāsiṅ J2
    kopadyan EdLC J1 J2 J3 B16
    komāḍyan B1komāḍyan B2
    muti-mutil EdLC J1 J2 B1 B2 B16
    mutih J3
    kuhira B1 B2
    kuhara EdLC J1 J2 J3kuvara EdLC
    asiṅ śāntā EdLC J1 J2 B1 B2 B16
    aśi santak J3
    kāruṇya EdLC J1 J3 B1 B2 B16
    taruṇya J2
    linəvih J1 J2 J3 B2 B16
    lintih EdLClivih B1
    mataṅnyekā J2 B1 B2 B16
    matanyeka EdLCmatanyekā J1matanyeṅkā J3
    makəkəsa EdLC J1 J2 J3
    pakəkəsiṅ avan B1makəkəsi B2makəkəsiṅ B16
    yavat EdLC J1
    yavak J2 J3avan B1havan B2makəkəsiṅ avak B16
    śikhariṇī
    Cf. Vr̥t 83.4 : lavan rakryan saṅ darppa muṅari laṅə̄niṅ śikariṇi.
    kadali EdLC J1 J2 J3 B2 B16
    kadalit B1
    kuləmnya EdLC J1 B1 B2 B16
    kuləmnyan J2kuləghnā J3
    tasak ta EdLC J2 J3 B1 B2 B16
    kaśakta J1
    surasa EdLC J1 J2 B1 B2 B16
    śurapa J3
    məjaha B1 B2 B16
    mtaha EdLC J1 J2tməha J3
    tasak J2 J3 B1 B2
    sek EdLCśak J1sak B16
    śubha EdLC J1 J2 J3 B16
    svabhava B1 B2
    svecchā J1 J2 J3 B1 B2 B16
    svaccha EdLC
    menak EdLC J2 J3 B1 B2 B16
    menak maṇak J1
    manohariṇīpluta EdLC J1 J2 B2 B16
    mamohariṇiplutā J3makoariṇipluta B1
    hariṇī
    Cf. Vr̥t 85.4 : kavuvuhanunəṅ deniṅ pāmaṅsuliṅ hariṇidhvani. It is quite clear that the name hariṇī in CK has been confused with the name hariṇaplutā which has the 11 or 12 syllables. It is proven in the text that the proper name hariṇī itself does not exist in the list, nor in the illustration.
    katikā EdLC J1 J2 J3 B2
    ktikā B1tikana B16
    vuvuskəna J1 J2 B1 B16
    vuvusakna EdLCvuvusākna J3huvuskəna B16
    salah EdLC J1 J2 J3 B16
    halah B2om. B1
    hulah J2 B1
    ṅulah EdLC J1 B16ulah J3 B2
    ya EdLC J1 J3 B1 B2 B16
    om. J2
    kāṅkən J2 J3 B1 B16
    taṅkən EdLC J1kakəm B2
    liṅniṅ EdLC J1 J2 B1 B2 B16
    līni J3
    sarāt EdLC B1 B2
    śarat J1 J2sarat J3 B16
    amriha EdLC J1 J2 J3 B2 B16
    amrih iṅ B1
    sapr̥thvītala B1 B2 B16
    sapr̥thivītala EdLCsapr̥tthitala J1sapr̥titala J2ṣapr̥tītala J3
    pr̥thvītala
    Cf. Vr̥t 84.4 : maṅə̄ ri pajaṅiṅ śaśāṅka maguliṅ ri pr̥thvītala.
    yeka J1 J2 J3 B1 B2 B16
    yeki EdLC
    kadadinyan J2 J3 B1
    kaṅ dadinyaṅ EdLC J1kananinyan B16
    maṅapa EdLC J1 J2 J3 B16
    maṅapak B1 B2
    vənaṅnyāməgəṅ J1 J3 B1 B2 B16
    vənaṅ dyah məgəṅ EdLC
    hyun J2 B1 B2 B16
    nyan EdLCnyun J1hyan J3
    em.
    pva ṅvaṅ EdLC J1 J3 B16taṅ vvaṅ B1 B2pa ṅvaṅ J2
    ta EdLC J1 J3 B2
    om. J2 B1ha B16
    prih EdLC J1 J2 B16
    pri J3mrih B1 (morphological)amrih B2 (morphological)
    praya pəs EdLC J1 J2 J3 B16
    prayāpəs J1pralalis B1prālalis B2
    vvai norm.
    iva EdLCvai J1 J3veh J2 B1 B2 B16
    tāhīly ambək J1
    taṅ ily ambək EdLCta həlyāmbə J2tāhəlyāmbə J3tāhe lvāmbək B1ta ya lvāmbək B2tālyāmbək B16
    kusumitalatā EdLC J1 J2 J3
    kusumita B1 B2kusumitabhaṣā B16
    bhāṣitārūm B1 B2 B2
    mesi taru n EdLCmeṣitārum J1meṣitarum J2meṣikārum J3
    karuṇya J1 J2 J3 B1 B2 B16
    tarunya EdLC
    parituṣṭa EdLC J1 J3 B1 B2 B16
    pvarituṣṭa J2
    byaktekaṅ padamokṣa J1 J2 J3 B1 B2 B16
    śakteka paḍa mokra EdLC
    kleśākimpəl J2
    kleśa, timpəla EdLCkleṣa timpəl J1kleṣa tīmpəl J3kleṣa kəmpəl B1 B2kleśākəmpəl B16
    asimpən J1 J2 J3 B1 B2 B16
    ri simpən EdLC
    aṅdulurakən EdLC J1 B1 B2 B16
    iṅdulurakən J2iṅ culurakən J3
    milvāvarah EdLC J1 J2 B1 B2 B16
    məlv avarah J3
    norānampəta EdLC J1 J3
    nora nampata J2norānampata B1 B2norāmpāmpata B16
    śārdūlavikrīḍita
    Cf. Vr̥t 88.4 : tāṅkattebu tatankahaṇḍəga kiteṅ śārdūlavikrīḍita.
    dūra EdLC J1 J3 B2 B16
    duran J2dūrān B1
    pvaṅ vvaṅ EdLC J1 J2 B1 B2
    pva vva J3pvan vaṅ B16
    saṅ bhāgyākr̥tavara EdLC J1 B16
    sābhagya kr̥tavara J2sābhagyākr̥tavara J2sabagya kr̥tavara J3sabāgyākr̥tavara B2
    makral J1 J2 J3 B1 B2 B16
    makmul EdLC
    byaktan B1 B16
    byakta EdLC J1 J2 J3 B2
    kasaləyə̄ EdLC J1 J2 J3 B1 B2
    kapaləyəṅ B16
    nyātaṅ J1 J3 B1 B2 B16
    nyateṅ EdLC
    vāhya EdLC J1 J2 B1 B2 B16
    vayaṅ J3
    trikāyān B1 B2 B16
    trikaya EdLCtrikāyā J1trikāya J2trikayā J3
    dahatən EdLC J1 J3 B1 B2 B16
    tahatən J2
    śabdolah J1 J2 J3 B1 B2 B16
    śabdolih EdLC
    vehi J1 J2 J3 B2 B16
    vahi EdLCveha B1
    suvadana EdLC J1 J2 B1 B2 B16
    śuvandana J3
    suvadanā
    Cf. Vr̥t 90.4 : lālityāsoṅ limut līla lumihati laṅə̄ kālih suvadana.
    halā lavan ayu EdLC J1 J2 J3
    hala mvaṅ ahayu B1 B2halā mvaṅ ahayu B16
    ndan J2 J3 B1 B2 B16
    nda EdLC J1
    kaluputan J1 J2 J3 B1 B2 B16
    luputan EdLC
    vruhāṅhrət B1 B2 B16
    vruh ahrət EdLC J1vruhāhrət J2 J3
    enak EdLC J2 J3 B1 B2 B16
    lənak J1
    durbhaganikaṅ EdLC J1 J3 B2 B16
    durbalanikaṅ B1durbhuganikaṅ J2
    hulah J1 J3 B1 B2
    ūlah J2ulah B16
    tambā EdLC J1 J2 B1 B2 B16
    tambah J3
    mvaṅ EdLC J1 J2 J3 B1 B2
    ne B16
    pinrih EdLC J1 J3 B1 B2 B16
    pinri J2
    donya EdLC J1 B1 B2 B16
    dohnya J2 J3
    tyāgeṅ B1
    tyāgī EdLC J1 J2 B16tyagi J3tyagī B2
    yogī J1 J2 J3 B1 B2 B16
    rogi EdLC
    manusu-nusup EdLC J1 J2 B1 B16
    mmanusup J3manusu-nusu B2
    gunuṅ EdLC J1 J2 J3 B2 B16
    om. B1
    manahtācala-cala EdLC J1 J2 J3 B1 B2
    manatācala-cala B16
    kavənaṅ em.
    kavnaṅā J1vnaṅa J2vnaṅā J3 J3 B16vənaṅa B1 B2
    A consistent irrealis mood following the forms kavənaṅ or vənaṅ is attested in all examined textual instances. This grammatical construction, however, contravenes the metrical requirements of the verse form.
    nora bhaṅgāṅgakāra EdLC J1 J2 B16
    nora baṅgaṅkakara J3norānāṅgakāra B1 B2
    kābhyāsantaṅ em.
    tabhyāsataṅ EdLCtābhyaṣātaṅ J1tabhyaṣātaṅ J2tabyathaṅ J3tābhyāṣātaṅ B1 B2taṅ bhyāṣā tan B16
    hasih EdLC J1 J2 J3 B1 B2
    masih B16 (morphological)
    hvat EdLC B1 B2 B16
    hva1+ J1vvat J2vvit J3
    pisan EdLC J2 J3 B1 B2
    1+san J1
    niśrayāśā em.
    niśrayāśan J1 B1 B2niśreyasan EdLCniśrayaṣan J2niśrayaśan J3āśrayāśan B16
    It should it be read as niśśreyasa?
    ndan mataṅgvan B1 B2 B16
    nda vatkyəna EdLCndā vatkyəna J1ndā natyənny J2ndā nattyən J3
    kadhīran B1 B2 B16
    dhīra EdLCadhīra J1 J2adira J3
    rakva n B1 B2 B16
    rakvā J1rakva EdLC J2 J3
    dəlāhāṅ B1 B2
    dlahā J1 J2dlaha EdLC J3dlāhān B16
    kaləpasən J1 J2 J3 B1 B2
    kaləsə̄n B16
    sragdharā EdLC B1 B16
    śr̥ddharā J1 J2śr̥ddhara J3sradḍara B2
    sragdharā
    Cf. Vr̥t 92.4 : sakveh niṅ kayvakayvan paḍa manəḍəṅ sragdharāṅimbuhi śrī. This meter has mandrādri as another name in CK.
    byakta ləkas J2 J3
    bvat ta lkas EdLC J1 B2bvat aləkas B1bvāt alkas B16
    kagavayan B1 B2 B16
    gavayakən EdLC J1kagavayən J2kagavayin J3
    tikaṅ J3
    tika kaṅ J1tika J2ikeṅ B1 B2ikaṅ B2 B16
    āśrama EdLC J1 J2 J3 B2 B16
    haśram B1
    setra J1 J2 J3 B16
    kṣetra EdLC B1 B2
    kumuliliṅ EdLC J1 J2 B1 B2 B16
    kumulīlī J3
    humidəṅ pisaṅ təbu EdLC J1 J2 B16
    umidəp i saṅ tbu J3humidəp i sattuṅ B1umidə̄ṅ pisa tbuṅ B2
    matalaṅkupāṅalap EdLC J1 J2 B2 B16
    matālaṅkup ṅhalap J3matalaṅkupaṅ halap B1
    pva EdLC J1 J2 J3 B1 B2
    ta B16
    madraka
    Cf. Vr̥t 93.4 : madraka śabda niṅ mrakalaṅə̄ savaṅ paṅiduṅanya maṅrasi hati.
    saparananiṅ EdLC J1 J2 J3 B1 B16
    saparaniṅ B2
    riṅ kaviratin EdLC J1 J3 B1 B2 B16
    rikaṅ viratin J2
    guragaḍāṅaku vruh EdLC J1 J3 B1 B2 B16
    guragaḍa, ṅa kavruh J2
    kaləpasan B1
    kalpasən EdLC J1 J3 B2kalasən J2kaləpasə̄n B16
    vruh iṅ paranikaṅ pəjah siran atīta varṇa B1 B2 B16
    siran vruh i paranikaṅ pjah a təkava EdLCsiran vruh i parannikaṅ pjaha tīka vāni J1sira vruh i parannaniṅ pjahha tatha vāṇi J2sirā vruh i parannanī pjaha tita vaṇi J3
    The J mss. also offer reasonable reading with which J1 is the best among the other two. If it has to be accepted then it should be normalized to siran vruh i parannikaṅ pəjaha tīka vāni.
    bratāśvalalita EdLC J1 J2 J3 B16
    bratāśvalalita[... B1bratāśvalalitā[... B2
    aśvalalita
    Cf. Vr̥t 94.4 : rara ya rubuṅrubuṅ ri həb ikaṅ tahən prasama maṅvan aśvalalita.
    alupa EdLC J1 J2 J3
    ga B16
    pavəkasaṅ EdLC J1 J2 J3
    pavkasira saṅ B16
    nindā em. EdLC
    nidrā J2 J3nindrā J1ṅānidrā B16
    pāruṣya EdLC J1 J3 J2
    rūṣyā B16
    darpanyaṅ em.
    darpaṅ EdLC J2 J3dharpaṅ J1ḍarpāṅ B16
    kuraṅana J2 J3 B16
    kuraṅa EdLC J1
    iṅ EdLC J1 J2 J3
    arini B16
    lobhantomvab J1 J2
    lobanta, umvab EdLClobantomvaṅ J3lobhantomvā B16
    tr̥ṣṇā EdLC J2 J3 B16
    tr̥ṣ1+ J1
    tambəh EdLC J2 J3 B16
    lac. J1
    yat aṅusira EdLC J1
    ya ṅuḍirā J2ya ṅusira J3nyat aṅusira B16
    taṅ J1 J2 J3 B16
    EdLC
    rāgāntāgəṅ EdLC J1 B16
    ragantāgə J2ragantāg J3
    mattākrīḍā em. EdLC
    məttakridḍi J1mittatriddha J2mətākriddhi J3mattakrīḍi B16
    aṅuluy EdLC J1 B16
    ulay J2uluy J3
    anakəbini EdLC J1 J3 B16
    anaktini J2
    mattakrīḍa
    Cf. Vr̥t 95.4 : mattakrīḍaṅ kumbaṅ darppāṅrubuṅanicinicipi sari nika tanari.
    yeka EdLC J1 J2 J3 B16
    ...]yeka B1...]yeka B2
    saṅ EdLC J1 J3 B1 B2 B16
    sa J2
    məṅgəp EdLC J1 J2 B1 B2 B16
    məgəp J3
    takutira EdLC J1 J3 B1 B2 B16
    takutiṅra J2
    alana EdLC J1 B1 B2 B16
    alaha J2laha J3
    melik B1 B2 B16
    melyan EdLC J1 J2 J3melyaṇ J3
    pinakabvat B1 B2 B16
    vinata bvat EdLCviṇa kabva1+ J1viṇa kabyat J2vina kabvat J3
    parita J2 J3
    2+ka J1paritta J3viparita B1 B2 B16
    saṅ J2 J3 B1
    sa EdLC J1 B16
    agəlis J2 J3 B1 B2
    glis EdLC J1klis B16
    iṅ B1 B2 B16
    aṅ EdLC J1 J2 J3
    amuhara J2 J3 B1 B2 B16
    asamara EdLCasamahara J1
    vāda EdLC J1 J3 B1 B2 B16
    dava J2
    sojarika bvat J2 J3
    sovari kabrat EdLCśojarika brat J1sojarikaṅ rāt B1 B2sojarnikaṅ rāt B16
    yen EdLC J1 J2 B1 B2 B16
    yekan J3
    anumodānana EdLC J1 J2 J3 B16
    anumoḍanani B1anumodanani B2
    apihaləp aləməh B1
    piharəp aləməh J1pihaləməh J2 J3pihaləp aləməṅ B2pihaləp aləməṅ B16
    jñānanirālot EdLC J1 J3 J2
    jñānanirān lot B1 B2 B16
    ulah-ulah EdLC J1 J2 J3
    ala hulah B1 B2 B16
    kendran
    Cf. Vr̥t : denikaṅ vvahādrəs aṅgaluntaṅ aglis osyaniṅ kəḍuṅ ndyaṣanya.
    sarpa EdLC J1 J2 J3 B1 B2
    sarspa B16
    ndātan EdLC J2 J3 B1 B2 B16
    ndata1+ J1
    kamakārāləkər J2 B1 B2
    3+ra ləkər J1kamakarīṅ ləkar J3kāmākārābleker B16
    asiṅ EdLC J1 J2 J3 B2
    asiṅ asiṅ B1asih B16
    ta J1 B1 B2 B16
    om. J2 J3
    maṅkəp J2 J3 B1 B2 B16
    matəp EdLC J1 (lexical)
    maṅkana EdLC J1 J2 B1 B2 B16
    ya ṅkaṇa J3
    vruh J2 J3 B1 B2
    vru EdLC J1vruh-vruh B16
    misan EdLC J1
    mos J2mis J3 B1 B2miṣ B16
    avakira B1 B2 B16
    akara EdLC J1avakarā J2avakara J3
    ya J2 J3 B1 B2 B16
    om. EdLC J1
    kasaha J1 J2 B1 B2 B16
    kagaha J3kasaha ya B2
    vaṅ dodoh J2 J3
    avaṅ adodoh EdLChavaṅ dodoh J1tāṅdoh-doh B1 B16vāṅ doh-doh B2
    kolihan atvaṅ B1 B2 B16
    koliya tva EdLCkoliyan atvā J1koliyanakva J2paniyanakva J3
    təkap i EdLC J1 B2 B16
    tka J2 J3 B1
    guṇanira EdLC J1 J2 J3 B1
    guṇaniran B16
    yaśanira EdLC J1 J2 B1 B2 B16
    om. J3
    samarā EdLC J1 J2 J3
    samanā B1 B16samana B2
    pādaviśāla EdLC J2 J3 B1 B2 B16
    pādhavi2+ J1
    lvirnikanā J1 J2 J3
    yvarnika EdLClviriran B1lvirirān B2lvirnīran B16
    inaləpakəna EdLC J1 J2 J3 B1 B2
    hanaləpakna B16
    tumaha EdLC J1 J2 J3 B2 B16
    tumah B1
    vvaṅ EdLC J1 J3 B1 B2 B16
    vnaṅ J2
    mol J3 B1 B2 B16
    mem EdLC J1māl J2
    bvat EdLC J1 J2 B1 B16
    ābvat J3
    mahas ikaṅ J2
    mahasihkab EdLCmahasikab J1mahasib J3mahas iṅ kvan B1 B2mahas iṅ kvān B16
    tan B1 B2 B16
    ta EdLC J1 J2taṅ J3
    kinuṇḍāgəṅ EdLC J1 J2 J3
    tinunḍāgə̄ṅ B1tinuṇḍāgəṅ B2 B16
    pinuji em.
    pinuji-puji J1 J3 B1 B2 B16pinujī-pujī J2
    biṣāma EdLC J1 B1 B2
    bhiṣa J2 B16biṣa J3
    tulaṅ EdLC J1 J2 B1 B2 B16
    tula J3
    tattva EdLC J1 J2 B1 B2 B16
    ḍatva J3
    tūtan EdLC J1 J2 J3 B1
    tatan B2
    sacchāya J3
    sacciyata EdLC2+ya J1saciya J2sacciya B1 B2 B16
    paṅayam-ayamanāta ya B1 B16
    paṅayam-ayam hana ya ta EdLCpaṅayam-ayamana ya ta J1paṅayam-ayamana yaṅ ta ya J2paṅayam-ayamana ya ta ya J3paṅayam-ayamana ta ya B2
    mavərə̄ EdLC J1 J2 B2 B1
    mavəp J3
    krauñcapadāṅrat EdLC J1 J2 J3
    kroñcapaṭara B1kroñcapatərā B2kroñcapataṅrāt B16
    denya J2 J3 B1 B2 B16
    de EdLC J1
    ləvih aləpakəna EdLC J1
    lumvihakna J2 J3luməvihakna B1 B16luməvəhakna B2
    mavtu EdLC J1 J2 J3 B1 B2
    māvtva B16
    ta EdLC J1 J3
    kta J2tka B1 B2 B16
    ləñok EdLC J1 J2 B1 B2 B16
    ləbbot J3
    aṅisi EdLC J1
    aṅuṅsī J2aṅuṅsi J3ahisi B1 B2 B16
    rasanika J2 J3 B1 B16
    rasani EdLCraṣani J1
    saṅ yogīśvara J3 B1 B2 B16
    yogīśvara EdLC J1sayogīśyara J2
    sira EdLC J1 J2 J3
    om. B1 B2 B16
    aṅilagi EdLC J3 B1 B2 B16
    aṅi2+ J1
    viṣaya EdLC J2 J3 B1 B2
    1+ṣaya J1
    sira J2 J3 B1 B2 B16
    ika EdLChika J1
    licin tyāga EdLC J1 J2 J3 B16
    hicin tyāga B1licin tya B2
    tulyanira J1 J2 J3 B1 B2 B16
    tulyanika EdLC
    ri J2 J3 B1 B2 B16
    om. EdLC J1
    alilaṅ EdLC J1 J3 B1 B2
    alilah J2
    amava EdLC J1
    ava J2 J3 B1 B2 B16
    nami vāhiṅ rat em.
    avahi rāt EdLChavahirat J1hama vāhirat J2havama vahirat J3naməvəhirāt B1name vāhi rāt B2navama vāhiṅ rāt B16
    sukha EdLC J2 J3 B1 B2 B16
    śu1+ J1
    ya ta EdLC J2 J3 B1 B2 B16
    lac. J1
    viniśeṣa em.
    viśeṣa EdLC J1 J3 B1 B2 B16viśeṣā J2
    tuṅgəṅ EdLC J1 J3 B2 B16
    om. J2tugə̄ṅ B1
    polah EdLC J1 J2 B1 B2
    solah J3 (morphological)molah B16 (morphological)
    samahitanira J1 J3 B1 B2 B16
    kamahihanira EdLCsamahihanira J2
    kadi ta conj.
    kadi EdLC J1 J3 B1 B2 B16kidi J2
    təḍuh J2 J3 B1 B2 B16
    tḍah EdLC J1
    maləbā EdLC J1 J2 B1 B2 B16
    malbu J3
    hirəṅ EdLC J1 J2 B1 B2 B16
    hərəṅ J3
    śūnyātmaka sira ta ya conj.
    śūnyātmata irika sira EdLCśūṇyatmata hirika sira J1śunyatmakanira ya J2nyatmakanira ya J3śūnyātmakanira ya B1 B2 B16
    sakala J2 B1 B2 B16
    om. EdLCta J1śaṅkala J3
    jagatguru EdLC J1 J3 B1 B2 B16
    jagat aguru J2
    svecchā EdLC J1 J2 J3 B1 B2
    śveccān B16
    bāyvānapaka J2 B1
    lac. EdLClac.ma J1bayv anaka J3bāyvānamaka B2bāyvānamaka B16bāyvāmpacala B16
    ri gagana em.
    gagana EdLC B1 B2gagaṇa J1 J3gagaṇā J2riṅ ulaha B16
    mahavanan em.
    mahavana EdLC B1 B2ma3+ J1mahavaṇa J2mahava1+ J3havanā B16
    bhujaṅgavijr̥mbhita EdLC J1 J2 J3 B2 B16
    bhujaṅgavyarəmbita B1
    In the following stanzas, particularly from stanza 85 to 96, the first three lines presented are based on the reading found in B16, which offers a complete sequence of verses not found in the other six witnesses. Whether the content provided by B16 represents an interpolation remains uncertain, as there are no clear criteria established to definitively identify interpolated texts. Nonetheless, it is essential to include the remaining stanzas that adhere to the principles of samavr̥tta, ardhasamavr̥tta, and mātrāvr̥tta, which traditionally consist of four pādas (lines).
    bhujaṅgavijr̥mbhita
    Cf. Vr̥t 98.4 : dudvaṅ vvai muñcarlyantekaṅ mətu sakari paraṅananamar bhujaṅgavijr̥mbhita.
    hayvāmbək … viṣayaniṅ transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    janmā … madəg transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    āpan … asih transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    devīvilāsinī EdLC J1 J2 J3 B2
    devivilasina B1devīlaśīṇi B16
    tāparək EdLC J1 J2 J3 B1 B2
    tahāparək B16
    mapak atah EdLC J1 J2
    makatah[... J3mapat atah[... B1mapat atah[... B2atāh B16
    tan … varavanitā transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    saṅ … hayu transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    donira … nagara transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    bhujaṅgavilasita B16
    bhujaṅgavilasita EdLC J1 J3 B1 B2bhujaṅgavilalita J2
    bhuṅjagavilasita
    The meter bhujaṅgavilasita has a slightly different name from bhujagavilasita, and this difference in name is also reflected in their metrical patterns (see stanza 61 above).
    nora … nagara transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    dveṣi … tiki transmitted in B16
    rāta B16om. EdLC J1 J2 J3 B1 B2 (line omission)
    rāga em.
    rāta B16om. EdLC J1 J2 J3 B1 B2 (larger gap)
    mās … anatah transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    śakti EdLC J1 J2 J3 B2 B16
    om. B1
    manasija makakaraṇa B16
    manasija makanaśara EdLCmaṇaśija makaṇaśara J1maṇaśi janma kaśaraṇā J2manasija maṅka śaraṇa J3manaśija makaśaraṇa B1manaśija manaśaraṇa B1
    ulah … pirəṅən transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    kinelikaniṅ … kuməl transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    ndi … kunəṅ transmitted in B16
    parək B16upatana B16om. EdLC J1 J2 J3 B1 B2 (line omission)
    aparək conj.
    parək B16om. EdLC J1 J2 J3 B1 B2 (larger gap)
    aṅupatana conj.
    upatana B16om. EdLC J1 J2 J3 B1 B2 (larger gap)
    paḍanika J2 J3 B16
    punika EdLCpanika J1paḍanira B1padanira B2
    bhujagaśiśukr̥ta
    As a step in metrical analysis, it is worth considering whether this metrical pattern should be regarded as culakam rather than identified as a variation of bhujagaśiśukr̥ta or bhujagaśiśubhr̥tā?
    śrī … sə̄h transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    lvir … kalaṅə̄n transmitted in B16
    laṅə̄n B16om. EdLC J1 J2 J3 B1 B2 (line omission)
    kalaṅə̄n conj.
    laṅə̄n B16om. EdLC J1 J2 J3 B1 B2 (larger gap)
    niṣparīgrahalalita … həniṅ transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    karuṇalalita EdLC J1 J2 J3 B1
    kāruṇalali B2tāruṇalalita B16
    mulat ikān EdLC J1 J2 J3 B1 B2
    vulat ikā B16
    vulatiṅ EdLC J1 J3 B2
    vutiṅ J2vulat ikān ulatiṅ B1mulat iṅ B16
    atanu EdLC J1 J2 B1 B2 B16
    antanu J3
    para … jaladhi transmitted in B16
    vuki B16om. EdLC J1 J2 J3 B1 B2 (line omission)
    vukir em.
    vuki B16om. EdLC J1 J2 J3 B1 B2 (larger gap)
    sahana-hananikanaṅ … hati transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    səkar … ləpihan transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    ṅaraniṅ EdLC J1 J2 J3 B16
    ṅaranikaṅ B1 B2
    laku EdLC J1 J2 J3
    lagu B1 B2laghu B16
    vīrakavi EdLC J1 J3 B1 B2 B16
    kavi J2
    saphalakəna … satirun transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    ya ta … kalaṅə̄n transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    apan … irikā transmitted in B16
    kuruvah B16om. EdLC J1 J2 J3 B1 B2 (line omission)
    turuṅ vruh em.
    kuruvah B16om. EdLC J1 J2 J3 B1 B2 (larger gap)
    ta EdLC J1 J2 B1 B2 B16
    om. J3
    laghu ri B16
    lakuni J1 J3lakuniṅ J2laguniṅ B1 B2
    yeka EdLC J1 J2 B1 B2 B16
    yekə J3
    kusumasari EdLC J1 J2 J3 B16
    kusumakavi B1 B2
    ṅaranya EdLC J1 J2 J3 B16
    om. B1 B2
    yeka EdLC J1 J2 J3 B1 B2
    teka B16
    vulat … kalubana transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    vacana … lanā transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    təlas … təpət transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    manah EdLC J1 J2 J3 B2 B16
    panah B1
    aləbā EdLC J1 J2 J3 B16
    aləṅa B1alaṅə̄ B2
    pinakavāhana EdLC J1 J2 B1 B2
    pinaṅkavahaṇa J3pinakahavahani B16
    satata EdLC J1 J2 B1 B2 B16
    sakatha J3
    sira J1 B1 B2 B16
    si EdLCom. J2 J3
    saphala … virati transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    sahananiṅ … samahita transmitted in B16
    kamāṣṭara B16om. EdLC J1 J2 J3 B1 B2 (line omission)
    kavistara em.
    kamāṣṭara B16om. EdLC J1 J2 J3 B1 B2 (larger gap)
    həniṅira … inaləm transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    sumavur EdLC J1 J2 J3 B1 B16
    sumahur B2
    mavaṅi EdLC J1 J2 J3 B16
    vaṅi B1 B2
    vadara ya J2 B1 B2
    yava ḍara ya EdLCya vadhara ya J1vadara J3ṅaviḍara B16
    kumətər … kuhaka transmitted in B16
    sajana B16om. EdLC J1 J2 J3 B1 B2 (line omission)
    sajjana norm.
    sajana B16om. EdLC J1 J2 J3 B1 B2 (larger gap)
    matakut … miṣani transmitted in B16
    sakādya B16om. EdLC J1 J2 J3 B1 B2 (line omission)
    kadi conj.
    sakādya B16om. EdLC J1 J2 J3 B1 B2 (larger gap)
    ya … aśarana transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    vacananika gumuruh B16
    om. EdLC J1 J2 J3 B1 B2
    [94]
    The name of this meter in the list is siṅhasāri.
    tripura … luputa transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    saha … təmən transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    vəkas … maṅanumata transmitted in B16
    namitta B16om. EdLC J1 J2 J3 B1 B2 (line omission)
    nimitta em.
    namitta B16om. EdLC J1 J2 J3 B1 B2 (larger gap)
    kusumasadana EdLC J1 B16
    kusumasadarā J2kusumasaddhara J3kusumasada B1 B2
    ruru J1 J2 J3 B1 B2 B16
    rurus EdLC
    mapajara conj.
    mapa majar EdLC J1maṅpa maja J2mapa maja J3bapa maja B1mapa muja B2mamaja B16
    ri J2 J3 B1 B2 B16
    om. EdLC J1
    nahan J2 J3 B1 B2 B16
    ta ya nahan EdLCtā ya nahan J1
    The J1 reading, accepted in EdLC, is unmetrical.
    lalu EdLC J1 J2 J3 B16
    lagu lalu B1 B2
    ṅaranikihən B1 B16
    ṅaranekihən EdLC J1 J2 J3 B1
    sarehnya B16
    lalunya EdLC J1 J2 J3śilyanya B1 B2
    təlas J2 J3 B1 B2 B16
    om. EdLC J1

    hana riṅ EdLC J1 J2 J3 B2 B1 B16ṅaraniṅ B16
    sasat EdLC J1 J2
    śakṣat J3sakṣāt B1sākṣat B2om. B16
    ta EdLC J1 J2 J3 B1 B2
    om. B16
    ṅaranya EdLC J1 J2 J3 B1 B16
    kanāpa B16
    aṣṭa … kavīśvara transmitted in B16
    praṭātinaṭiki B16om. EdLC J1 J2 J3 B1 B2 (line omission)
    pratitan tiki em.
    praṭātinaṭiki B16om. EdLC J1 J2 J3 B1 B2 (larger gap)
    divya … māsiha transmitted in B16
    om. EdLC J1 J2 J3 B1 B2 (line omission)
    matike EdLC J1 J2 J3 B16
    tika B1tike B2
    ndah kamuṅ B1 B2 B16
    dah kamu EdLC J1 J2da kemu J3
    ya EdLC J1 J2 J3 B1 B2
    yva B16
    sakveh J1 J2 J3 B2 B16
    tākveh B1
    riṅ B1 B2
    J1hi J2hiṅ J3i EdLC B16
    dāśadeśantare J1 J2 J3
    dasadigantare EdLCdeśāntareṅ B16
    deśātmakāniṅ B1 B2
    deśātmakādi EdLCdeśatmakadḍī J1deśakmakādī J2deśatmakaddhi J3deśāmakādī B16
    devāṣṭamūrti J2 J3 B1 B2 B16
    devarṣṭamūrti EdLC J1
    pratiṣṭhanta J1 J2 J3 B1 B2 B16
    pratiṣṭha EdLC
    rəṅə̄n B16
    rəṅə EdLC J1 J3 B2rəṅə̄ J2 B1 B2
    ta kṣamāniṅ hulun EdLC B1 J2 J3 B2
    ta kṣamān riṅ hulun J1tiki kṣarāmaniṅ vaṅ pva ri B16
    dīrghāyuṣāmaṅguh J1 J2 J3 B1 B2 B16
    dīrghayuṣa maṅgu EdLC
    enak J1 J2 J3 B16
    anak EdLCaṅlābha B1āṅlābha B2
    sadāyovanā EdLC J1 J2 J3 B16
    len yovana B1 B2
    niśrayāśenucap B16
    niśreyasan ucap EdLCniśrayāśān ucap J1 J2niśrayaśan ucap J3nisrayāśan liṅiṅ B1niśrayāśān liṅniṅ B2
    mvaṅ EdLC J1 J2 J3 B2 B16
    vvaṅ B1
    ta EdLC J1 J2 B1 B2 B16
    ka J3
    tattvavīt iṅ J1 J2 J3 B1 B2
    tattvavitniṅ EdLC
    mahāsajjanārəmba J1 J2 B1 B2 B16
    mahasajñāna rəmba EdLCmahasajñaṇārəmbi J3
    dharmakāryenakāmbək J1 J3 B2 B16
    dharma, ... yenambək EdLCdharmakaryenambək J2ḍarmakāryanakāmbək B1
    yaśāsih EdLC J1 J2 J3 B16
    ya māsih B1ya hasih B2
    tonən EdLC J1 J2 B1 B2 B16
    1+nən J3
    rəṅə̄n B16
    rəṅə̄ EdLC J1 J3 B1 B2rəṅə J2
    ta stutiṅkun J3 B2
    ta stutikun EdLC J1tāstutinkun J2tāstutiṅkun B1taṅ stutiṅkun B16
    vruhanteka tuṣṭiṅku EdLC J1 J2 J3 B1 B2
    vruhanteṅ katuṣṭiṅku B2om. B16
    bhaktyādaləm J2 J3 B1 B2
    bhaktyaṅ daləm EdLC J1subhaktyeṅ daləm B16
    pusu-pusuhku EdLC J1 J3 B1 B2 B16
    pusa-pusuhku J2pusuh-pusuhku J3
    sumsum hutək EdLC J1 J2 B16
    sumsum hutət J3sumsumkv akək B1sumsumkv atək B2
    tvas B1 B2 B16
    tyəs EdLC J1 J2təs J3
    rahku EdLC J1 J2 J3 B1 B2
    rah B16
    sakvehny EdLC J1 J2 B1 B2 B16
    sakveh J3
    avakniṅ hulun EdLC J1 J2 B2
    mavaknīṅ hulun J3avaknaṅ hulun B1āvak iṅvaṅ dr̥dā B16
    vāhya EdLC J1 B1 B2
    vahyaṅ J2 J3vayā B1
    gohyaṅ EdLC J1 J2 J3
    vohyaṅ B1tohyaṅ B2gohya B16
    kuləm EdLC J1 J2 J3 B1 B2
    dāləmta B16
    sāri-sāri EdLC J1 J2 B1 B2 B16
    sarisriṅ J3
    praṇātā EdLC J1 J3 B1 B2 B16
    pranavā J2
    satāta EdLC J1 J3 B1 B2
    satāka J2tvaṅ sanitya B16
    pradiptojvalāmbəkku J1 J2 J3 B1 B2 B16
    pva dīptojjvalāmbəkku EdLC
    pāntarāṅūsapiṅ em.
    pāntara ṅusipi EdLCpāntarāṅūsapī J1patarāṅusapī J2pantārāṅosapi J3 B2pāntarāṅosapī B1pantarāṅūsapī B16
    jə̄ṅ B1 B2
    ləm EdLC J1 J2 J3ləm B16
    mañiptālanātvaṅ B1
    mabintala atyəṅ EdLCmabintala hatyəṅ J1mabintāla hatyəṅ J2maṅəntalata tyəṅ J3mañattālanātva B2mañantālahātyā B16
    prastavanyan vənaṅ EdLC J1 J2 J3 B2
    mrastavan ləṅ B1prāptavāṇḍyan vənaṁ B16
    kottaman B1 B2
    sok tavak EdLC (lexical)śok tavak J1 (lexical)śot avak J2śvotāvak J3sotavāvak B16
    saṅ EdLC J1 J2 J3 B1 B16
    sa B2
    tapahsiddha norm.
    tapasiddha EdLCtapāsidḍa J1 B16tapāsidi J2tapāsiddhi J3tapasidḍa B1 B2
    yogīśvarātūt tutur B1
    yogīśvarā tutur EdLCyogiśvaranuṅ tutur J1yogīśvarānuṅ tatur J2yogisvarānuṅ tutur J3yogīśvarā tutu B2yogīśvarānuṅ tutur B16
    hetuka EdLC J1 J2 J3 B1 B2
    yeka B16
    vuṅu-vuṅu em.
    puṅu-puṅu EdLC J1 J3 B1 B2pujupu J2tūtən kavuṅvā maṅū B16
    śatapattra EdLC J1 J2 B16
    saṅ tapatra J3saha patra B1 B2
    hijo EdLC J1 J2 J3 B16
    sahā B1saha B2
    dīpārcanā J1 J2 B1 B2
    dīpārcca EdLCdipaparcanā J3ḍīpāpabāñcana B16
    śaṅkha J1 J2 J3 B1 B2
    aśaṅkha EdLClan śāṅka B16
    vrətti J1 J3 J3 B1 B16
    vr̥kti EdLCvərti B2
    Instead of writing vr̥tti, vrətti is preferable here to keep the vowel u in jənu is validated as long syllable.
    sāteja EdLC J1 J2 B1 B2
    sakeṅja J3saroja B16
    simpənnikiṅ B1 B2
    limyən akiṅ EdLClimyə̄nakiṅ J1limyənnikiṅ J2līmyəṇnakiṅ J3liśyannikin B16
    kavya B1 B2
    kāvi J1 J2 B16kavi EdLC J3
    kābhyāsa EdLC J1 J2 B1 B2 B16
    tabyo J3
    kachandan EdLC J1 B1 B2 B16
    kacandā J2kacanda J3
    vartāsəkar EdLC J1 J3 B16
    vartvāsəkar J2vargāsəkar B1 B2
    kəneṅ lum EdLC J1 J2 B2 B16
    kəna lum J3kənālum B1
    pamūjāṅku EdLC J1 J3 B1 B2 EdLC
    pamujāṅkya J2
    rikaṅ J1 J2 B1 B2
    rikar EdLCkurali J3rikān B16
    daṇḍakā … vr̥ṣṭi eldc J1 J2 J3
    caṇḍa nāhan kavāvr̥tta B1ḍaṇḍa kāhan kvā vr̥tta B2da nāhan kvivr̥ta candā kahan ta vr̥ṣṭi B16
    riṅ vatək J1 J2 B1 B2 B16
    riṅ vavatək EdLCrī vtək J3
    mātra EdLC J1 B1 B2 B16
    mantra J2 J3
    yatinya EdLC J1 J2 B2 B16
    yakənya J3yatin B1
    padanya EdLC J1 J2 B1 B2
    om. J3 B16
    suchanda B1 B2
    sachanda EdLCsacanda J1 J2saṅ canda J3sacandā B16
    mavr̥tta norm.
    mavarta EdLC B16mavartha J1 J2 B1 B2mavartma J3
    maṅaran EdLC J1 J2 B16
    marikān B1 B2om. J3
    pinarākr̥ta EdLC J1 J2 J3 B1 B2
    pinarākruta B16
    dāśanamāṅanumāna B1 B2
    daśanāmamānumāna EdLCdāśanamāmanumāṇa J1dāśanāmāmānumāṇa J2dāsanamamanuṣana J3sāśaṇamāmañumāṇa B16
    yatiśvara J2 B16
    yatigvaka EdLCyatiśvaka J1yatiśvarī J3kavīśvara B1kaviśvara B2
    ṅaran kiraṇa pva ya B1 B2
    vuvus sakariṅ ya ta EdLCvuvus śakariṅ ya ta J1vuvus kinaraṅ ya ta J2vuvus kinaraṅ ya ka J3vuvus kinarā ya ta B16
    donanikānaṅ em.
    dhananikan EdLCdonanikan pan J1 J3denānikan pan J2donanikanan B1donanikān han B2 B16
    atirvana EdLC J1 J2 J3 B1 B2
    atiṅgvana B16
    matikā pinarah EdLC J1 J2 J3
    pihatah marika B1pihatah marikā B2matikā piharah B16
    təkənanta EdLC J1 J2 J3 B2
    teknanta B1təṅənānta B16
    vīhikananya EdLC J1 J2 J3 B16
    dibya nihan ya B1 B2 (lexical)
    utpənaniṅ hulun J1 J2 J3 B1
    uttamaniṅ hulun B16
    akṣamakən ta B1 B2
    akṣamakəna EdLC J1 J2akṣamakə̄ J3akṣamākə̄na B16
    hayu lot B2
    mata ya EdLCmathayā J1mathāya J2mathayo J3ayu lon B1mataye B16
    mahājana EdLC J1 J3 B1 B2 B16
    mahājanaṅ J2
    siṅ EdLC J1 J2 J3 B1 B2
    riṅ B16
    sira EdLC J1 J2 B1 B2 B16
    si J3
    tāsisinahv EdLC J1 B1 B2 B16
    tvas sisinahv J2
    aṅusir tikanaṅ EdLC J1 J2 B1 B2
    aṅuśiṅ tirkana J3aṅusi tikanā B16
    kakavyarasaṅ J2 J3 B1 B16
    kakāvyanira saṅ EdLCkakavyanira saṅ J1kakavyarasar B2
    para pet J2 J3 B1 B2 B16
    para met EdLC J1
    rupitiṅiṅ J1 J2 J3
    rupitiṅ EdLCrusitiṅ B1 B2rupiṭiṅ B16
    maran EdLC J1 J3 B16
    naran J2pmaran B1paran B2
    saphalātiśayanta EdLC J1 J2 B1 B2 B16
    paphalatisayanta J3
    satirun EdLC J1 J2 B1 B2 B16
    patirun J3
    sigəgənta EdLC J1 J2 B16
    sigəgənka J3pigəgənta B1pigagə̄nta B2
    matikin B1 B2
    atiki EdLChatiki J1hatikī J2mātiki J3ta tikī B16
    prihən iṅ EdLC J1 J2
    prahən ī J3pihən iṅ B1 B2priyan iṅ B16
    yaśa B1 B2
    ya ta EdLC J1 J2 J3yatha B16
    kavinan B1 J2
    kaviman EdLC J1 J3 B16kāvinan B1kavimān B2
    vihikan tuhu EdLC J1 J2 B1 B16
    vihikan J3tuhu B2
    kadi EdLC J1 J2 J3 B1 B2
    tadi B16
    daṇḍaka EdLC J1 J2 J3 B1 B16
    akā B2
    yojvala J1 J2 J3 B1 B2 B16
    yovvala EdLC
    lə̄ṅnya EdLC J1 J2 J3
    lərnya B1 B2ninya B16
    pəṅ-pəṅ EdLC J1 J3 B1
    pəpəpəṅ J2
    teku EdLC J1 J2 J3 B1 B2
    teki B16
    tatāmriha EdLC J1 B2
    ta māmriha B16tāmriha J2 B1ta hamriha J3ta māmriha B16
    tapāṅuratana J2 B1 B2
    tapāṅarātana EdLCtapāṅaratana J1tāpaṅuratan J3tapāśaratana B16
    kavikun J1 J2 J3 B1 B2 B16
    kaviku EdLC
    palar B1 B2
    phala EdLCphalā J1 J2pala J3sala B16
    ayvāṅgə̄ṅ J1 J3 B1 B2 B16
    hayv aṅgə EdLCayvaṅgə J2
    śāstra kavilət EdLC J1 J2 J3 B1 B2
    saśastra ksavinnūt B16
    kasamayan J2 J3 B2
    kasamayā EdLC J1kṣama yan B1śaśamayan B16
    punarbhava EdLC J1 J2 B1 B2 B16
    purnabhava J3
    duhkhanikiṅ EdLC J1 J2 J3 B16
    duhkanikanaṅ B1 B2
    prihati EdLC J1 J2 B1 B2 B16
    prihatīn J3
    kasakitan J1 J2 J3 B1 B2 B16
    asakitan EdLC
    mamet J1 J2 J3 B1 B2
    mavet EdLCmapet B16
    aṅraṅkal EdLC J1 J3 B16
    aṅriṅkəl B1 B2mvaṅ raṅkal J2
    pinakavāśanika B1
    pinakayaśanika bha EdLCpinakapāśanika J1 J2 B16pinakapaśanika J3panakavāśanikaṅ B2
    vulatananta ed;c J1 J3 B16 B16
    vulatnanta J2ulatananta B1
    posikniṅ prih anūtakən EdLC J1 J2 J3
    posikniṅ pihanūtakən B1 B2mosiknyāmrih anūtakən B16
    prih J1 J2 J3
    pih B1 B2
    ḍataṅnikaṅ EdLC J1 J2 J3 B1 B2
    vataṅnikaṅ B16
    karu-karu EdLC J1 J2 J3 B16
    karu-kuru B1karun-karu B2
    kuhakāptiniṅ EdLC J1 J2 J3 B16
    kuhikāptiniṅ B1 B2
    turu EdLC J1 J2 J3 B2 B16
    tnarū B1
    papraṅ J1 J2 J3 B1 B2 B16
    sapraṅ EdLC
    tovi EdLC J1 J2 B1 B2 B16
    tojiṅ J3
    tar EdLC J1 J2 B16
    tan J3 B1 B2
    təkeṅ EdLC J1 J2 J3 B1 B2
    vyake B2
    mvaṅ EdLC J1 J2 J3 B16
    pva B1 B2
    vyavasāya EdLC J1 J2 B2 B16
    bvavaṣaya J3byavasā B1
    pinakāśrayanira EdLC J1 J2 B1 B2 B16
    pinakaśrayanikā J3
    chanda ginava B1
    chandāji nava EdLCcanda jinava J1 J2 J3 B2cānda jinava B16
    apagəh J1 J2 J3
    pagəh B1 B2
    colophon of B1 and B2.
    B1 and B2 end here with their proper colophon as follows: ity aji chanda samapta, om̐ dirghayur astu, tatāstu astu.
    om̐ … siddhā transmitted in EdLC J1 J2 J3
    bhār EdLC J1 J2 J3om. B16
    bh em.
    bhār EdLC J1 J2 J3om. B16 (larger gap)
    bhāṣaprāṇaḥ pagəhəñ ca em.
    bhāṣaprāṇa pagətañ ca EdLCbhāṣaprāṇā pagətañ ca J1bhāṣapraṇa pagətañ caḥ J2bhaṣapraṇā pagətañ caḥ J3bhaṣapraṇa pagətiñ caḥ B16
    manur EdLC J1 J2 J3
    maḍur B16
    abravīt em.
    abhāvit J1 J2abhivit J3abhavit B16
    sāgarañ EdLC J1 J2 J3
    śivarañ B16
    pādavirāmanāṭyañ ca em. EdLC
    padhāviramanadhyañ ca J1padhavīramanadyañ caḥ J2paddhaviramanadyañ caḥ J3padoviramanaḍyañ ca B16
    paṅabhyāsa EdLC J1 J2 J3
    saṅ abhyaṣa B16
    kapalaṅ EdLC J1 J2 J3
    kaḍālā B16
    aṅlambaṅ B16
    lambaṅ EdLC J1 J2 J3
    prih taṅ EdLC J1 J2 J3
    mrih ka B16
    rasa EdLC J1 J2
    ra J3
    vukir EdLC J1
    om. J2 J3 B16
    kunaṅ J2 J3 B16
    om. EdLC J1
    navānaṭya B16
    navānaṭi EdLC J1 J2navanadhi J3
    pāda virāma EdLC J1 J2 J3
    pañcaviraṣa B16 (lexical)
    śr̥ṅgāravīrabībhatsāḥ norm.
    śr̥ṅgāravīrabībhatsā EdLCśr̥ṅgaraviravibhakṣa J1śr̥ṅgaraviravībhakṣaḥ J2śr̥ṅgaraviravibhakṣaḥ J3śr̥ṅgarāvīravībhāva B16
    raudrahāsyabhayānakāḥ EdLC J1
    rodran hasyabhayanakaḥ J2 J3rodrayaṇṭabāyānekaḥ B16
    karuṇādbhutaśāntāś EdLC J1 J2
    karuṇadrutaśantāś B16
    nāṭyarasā EdLC J2 B16
    nadyaraṣa J1 J3

    ŚRĀv: śr̥ṅgāravīrabībhatsāḥ raudrahāsyabhayānakāḥ | adbhutaḥ k śānto nāṭye navarasā amī ||BhNH (p. 165): śr̥ṅgāravīrabībhatsaraudrahāsyabhayānakaiḥ | karuṇādbhutaśāntaiś ca navanāṭyarasair yutam ||AṬS I.147: śānto ’pi navamo raso ’sti |tad uktaṁ ratnakośe– "śr̥ṅgāravīrabībhatsaraudrahāsyabhayānakāḥ | karuṇādbhutaśāntāś ca nava nāṭyarasāḥ smr̥tāḥ ||"RK 393cd–394ab: śr̥ṅgāravīrau bībhatsaraudrahāsyabhayānakāḥ || karuṇādbhutaśāntāś ca ---ñca? rasā deśa |
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    dhanāśā, kasrak, keṅin em.
    dhana, sakasrakeṅin EdLCdhanāsa, kaśrak eṅin J1danasa, kaśra, keṅin J2 J3danaśa, kāśra, keniṅ B16
    konaṅ-unaṅ EdLC J1 J2 J3
    kona: guṇa B16
    vīra ṅaranya EdLC J1 J2 J3
    ḍīra, ṅa B16
    bībhatsā em. EdLC
    vibhakṣa J1 J2 J3viraṭa B16
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    karaməh-raməh J2
    karami-ramih EdLC J1 J3karamah-ramah B16
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    umujarakəna EdLC J1 J2 B16
    umujarakən i J3
    mvaṅ J2 J3 B16
    om. EdLC J1
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    umujarakən kaguyu-guyu EdLC J1 J2 J3
    umujarakəna gumuyu-guyu lvirnya B16
    paḍa EdLC J1 J3 B16
    om. J2
    hāsya EdLC J1 J2 J3
    om. B16
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    umujarakən EdLC J1 J2 J3
    umujarakəna B16
    bhaya-kabhaya EdLC J1 J2 J3
    bāya-kabhayan B16
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    umujarakənāmarṇa B16
    ujar amarṇa EdLC J1 J2umujar amarṇa J3
    sakaton sakarəṅə̄, mandadyakən śāntacittaniṅ B16
    sakaton sakarəṅə̄, mandadyakən śāntacitta eclc J1 J2saṅ katvan saṅ karəṅə̄, mvaṅ dadyakən śantacatta J3
    harəp EdLC J1 J2 J3
    om. B16
    asih EdLC J1 J3 B16
    sasih J2
    adbhuta ṅaranya, umujarakən EdLC J1 J2 J3
    kadrūta, ṅa, humujarākəna B16
    āścarya EdLC J1 J2 J3
    āṣṭeśvarya B16
    ṅaranya, upaśama EdLC J1 J2 J3
    ṅa, upākṣama B16
    iti navanāṭya … karoha-rohan EdLC J1 B16 (transposition)
    navanaṭi EdLC J1 J2 J3ṅa B16umujaraknaṅ EdLC J1 J2krura ṅaranya, humujaraknaṅ karoha-rohan. itiḥ navanaṭī J2krura ṅaranya, humujarakna karoha-rohan. itī navanaṭī J3
    I follow the reading of J1, EdLC, and B16 where the sentence krūra...karoha-rohan appears after the closing of the navanāṭya. In contrast, J2 and J3 place this sentence before it. The placement in J1 makes more sense since the opening stanza lists nine rasas, so that it makes sense that krūra is considered an addition. However, J2 and J3 treat krūra as part of the main navānaṭya, making the total ten instead of nine.
    navanāṭya ṅa B16
    navanaṭi EdLC J1 J2 J3
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    kavi J1 J2 J3 B16
    kadi EdLC
    svargapadātmanta EdLC J1 J2
    pu sargapadatmanta J3sura paḍaketū B16 (lexical)
    mariṅ EdLC J1
    mareṅ J2 J3 B16
    mvaṅ mareṅ B16
    mareṅ EdLC J1mariṅ J2mari J3
    kavāgīśvaran B16
    vagiśvari J1 J3 (morphological)vāgīśvara EdLC J2 (morphological)
    rama J1 J2 J3 B16
    rami EdLC
    maṅiṇḍitakən EdLC J1 J2 B16
    mvaṅ iṇḍitākən J3
    kadaṅ mitra B16
    kadaṅ EdLC J1 J2 J3
    ndā nahan ta J1 J2 J3
    ndahan ta EdLCnāhan B16
    riṅ rasa pinəkət EdLC J1
    ri pinəket J2rasa pinəkət J3 B16
    kunaṅ B16
    om. EdLC J1 J2 J3
    kasəlatan J2 J3
    kasəlata EdLC J1kāntaka kātha B16 (lexical)
    ndā EdLC J1 J2
    ndā nahan J3nahan B16
    nihan EdLC J1 J2 J3
    nihan aranya B16 (lexical)
    avarṇa norm.
    abarṇa EdLCabāna J1abaṇa J2 J3ajñana B16 (lexical)
    nyūna EdLC J2 J3
    dyuna J1nyuddha B16 (lexical)
    vinaprabhaṅga conj.
    maprabhaṅśa EdLC J1 J2 J3maprabhāṅśa B16
    This emendation is based on the reading found on B16, which is written as vimaprabhaṅśa, found in the following topic, specifically in the extraneous explanation about chedākṣara.
    pādavikāra J2 J3 B16
    om. EdLC J1
    viruddhabhāṣa EdLC J1 J2 J3
    om. B16
    kahalaṅan J1 B16
    kakalaṅan EdLCkalaṅan J2ktalakaṅan J3
    apracaṇḍa B16
    apanichanda EdLCapanicanda J1apachanda J2 J3
    apākṣara EdLC J1 J2 J3
    aprākṣara B16
    asaṅgatapralāpa em. EdLC
    śaṅgatapralāpa J1 J2 J3śaṅgataprabhāṅśa B16
    śrutikaṣṭa J1 J2 B16
    krutikakaṣṭa J3
    duṣprakr̥ti EdLC B16
    duṣpakr̥ti J1duprakr̥ti J2duṣpakr̥ti J3
    avarṇa norm.
    abarṇa EdLCbana J1añaṇa J2abana J3jñāna B16
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    ikāra EdLC J1 J2 J3
    om. B16
    ukāra J1
    okāra J2 J3aukāra B16
    nyūna ṅaranya EdLC J1 J2 J3
    nyuddha, ṅa B16
    aṅəmv arva J3
    ahm aro EdLC J1aṅmu ro J2ānmu ro B16
    taṅ EdLC J1 J2 J3
    vvaṅ B16
    kavākanya, i EdLC J1 J3 B16
    vakakanya J2
    pantəsnya B16
    om. EdLC J1 J2 J3
    vinaprabhaṅga conj.
    maprabhaṅśa EdLC J1 J2 J3 B16
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    apaḍəm em.
    abacəm EdLC J1 J2 J3ābacin B16
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    katəṅahan EdLC J1 J2 J3
    katṅə̄nan B16 (lexical)
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    maṅujarakən EdLC J1 J2 J3
    umujarakən B16 (morphological)
    bhāṣādoh B16
    adoh EdLC J1 J3adoha J2 (morphological)
    mvaṅ EdLC J1 J3
    om. B16
    tan anūt virasanya rikaṅ B16
    om. EdLC J1 J2 J3
    mvaṅ EdLC J1 J3
    om. B16
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    karəṅə̄ B16
    om. EdLC J1 J2 J3
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    uvahiṅ J3
    vahiṅ EdLC (lexical)ovahiṅ J1 J2vvahiṅ B16 (lexical)
    carita EdLC J1 J2 J3
    caritanya B16
    viruddhaveṣa EdLC J1 B16
    viruddhaveṣya J2 J3
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    mvaṅ EdLC J1 J2 B16
    maṅ J3
    katəṅən, saṇḍaṅən EdLC J1 J2 J3
    təṅənan, candaṅan ya B16
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    tar parasa EdLC J1 J2
    tan paraṅsa J3tan parasa B16
    The phrase tar parasa is also founded on the Malat 16.70: tar parasa viramaniṅ kətur
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    ahala ujar B16
    amahala hujar J2amahala huja EdLCamaṅ hala huja J1amala hujar J3
    mapuputan ahala B16
    kapuputa hala EdLC J1 (morphological)put anala J2 (lexical)puput anala J3 (lexical)
    apākṣara EdLC J1 J2 J3
    aprākṣara B16
    ṅaranya EdLC J2 J3
    ṅanya J1ṅa B16
    maṅgurvakən EdLC J1 B16
    mvaṅ gurvakən J2 J3
    linaghvakən EdLC J2 J3 B16
    lanāgvakən J1
    kunaṅ EdLC J1 J2 J3
    om. B16
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    aṅivaṅakən mahāpraṇa EdLC J1 J2
    aṅivaṅakəna mahāpraṇa J3 (morphological)ambənərākən vimaprabhāṅśa, paḍavikara, ḍurāśambaddha, aṅivaṅakən taṅ mahapraṇa. viruddhālāṅkara, virūdhāveśa, kahalaṅan sava, apragandā, yatibhraṣṭa, aprakṣarācandākṣara, śaṅghāṭāprabhāṣa, grutikāṣṭa, ḍusprakr̥tti, ubhāyabhraṣṭa. jñana, ṅa, kura, akāra, ukara. nyudḍā ṅa, ujar ānmū ro, tan siddhā vvaṅ ūjarākna kāvakanya, i sāmaṅkana, pantə̄snya. maprabhaṅśa, ṅa, atvəṅ ātmahana bhacin. paḍāvikāra, ṅa, ikaṅ ujār katṅə̄nan deniṅ paḍa. ḍurāśāmbāddhā, ṅa, umujarākən bhāṣādoh aparək, tān anūt viraṣanya, rikaṅ pāsirr ukir. virūddhabhātha, ṅa, tan enak carittanya karəṅə̄. virūddhaləṅkāra, ṅa, ujariṅ vvahi caritanya. virūddhavaiśa, ṅa, tan yukti gantuṅə̄n, mvaṅ tṅənanya, sandāṅanya kunaṅ. apragandā, ṅa, amahala hujar ūvus dadī, ujar ahayu mapuputan ahala. aprākṣara, ṅa, maṅgurvākən laghu, ikaṅ guru lināgvākən. ceddhākṣara, ṅa, aṅivaṅākən ta mahāpraṇa B16 (dittography)
    In folio 20r-20v of B16, a rather extensive dittography is observed, specifically in the explanation of the types of errors related to chedākṣara. Although this reading is erroneous, the information regarding the form vimaprabhāṅśa within it assists us in reconstructing the reading vimānaprabhaṅga within the broader context of doṣa as a whole.
    amənərakən avilət norm.
    amənərakən vilut EdLC J1om. J2ambənərakən avilut J3ambənərākən valūt B16
    aṅivaṅakən apantəs, amantəsakən ahivaṅ kunaṅ EdLC J1 J3 B16asaṅgatapralāpa em. EdLC
    śaṅgatapralapa J1 J2 J3śaṅgātapralapa B16
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    lavan EdLC J1 J2 J3
    kalavan B16 (morphological)
    arəp EdLC J1 J2 B16
    arərə J3 (graphic)
    There is a copying misunderstanding recorded in the J3 by its copyist (or perhaps by previous copyists) by writing consonant letter pa with the vocal letter . These two characters are paleographically similar, with the addition of a circle sign below for . The provision of a pangkon for the character in the J3 to cancel the inherent vocal of the consonant letter certainly does not make the character represent a dead consonant by becoming an r due to it is a vocal letter.
    mabhedha EdLC J1 J2 B16
    mvaṅ bheddha J3 (lexical)
    mujarakən EdLC J1 J2 J3
    mujar B16 (morphological)
    mvaṅ EdLC J1 J3 B16
    maṅ J2
    śrutikaṣṭa EdLC J2 J3 B16
    śratikaṣṭa J1
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    rasa J1 J2 J3
    rasāṅ EdLCrasanya B16 (morphological)
    kaləṅkara, okakara J1
    kaləṅkara, okara J2kaləṅkara, aukara J3haləṅkaraniṅ B16 (morphological)
    It looks like that these are examples of words or wordings that are meaningless or ambiguous, so an editorial approach seems unnecessary here. However, these examples may refer to the ambiguity of words between kaləṅka and aləṅkara, then between okāra and oṅkāra.
    ity evamādi EdLC J1 J3
    ity evanadīh J2ity avāmadi B16
    ya kavah ṅa B16
    om. EdLC J1 J2 J3
    duṣprakr̥ti ṅaranya EdLC J1 J2 J3
    duṣkr̥ti ṅa B16
    agələh J2 J3 B16
    gələh EdLC J1
    apracaṇḍa B16
    apachanda EdLC J1 J2 J3
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    ṅaranya EdLC J1 J2 J3
    om. B16
    tava EdLC J1 J2 J3
    śava B16
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    karasanya EdLC J1 J2 J3
    rasanya B16
    cinarita EdLC J1 J3 B16
    cinarata J2
    katəmahan cumarita J2 J3
    katəmuhan cumarita EdLCkatəmuhan cumarita J1katəmu yan cinarita cumaritanya B16
    kunaṅ B16
    om. EdLC J1 J2 J3
    ṅaranya EdLC J1 J2 J3
    ṅa B16
    katəṅah EdLC J1 J2 J3
    katəṅənan B16
    ndā lvirnya EdLC J1 J3
    om. J2ndan lvirnya B16
    e EdLC J1 J2 B16
    om. J3
    ikaṅ baraṅ J1
    ikaṅ bharaṅ EdLCkabaraṅ J2ika baraṅ J3ikā bhara B16
    siṅgahana EdLC J1 J2 J3
    kasiṅgahana B16 (morphological)
    mvaṅ EdLC J1 J2 J3
    de saṅ B16 (lexical)
    paribhāṣeki em.
    paribhāṣiki EdLC J1 J2 J3om. B16
    ujar EdLC J1 J2 B16
    uja J3
    saṅaskr̥ta EdLC J1 J2 J3
    saṅakr̥ta B16
    kavor EdLC J1
    vor J2ta vor J3ta havor B16
    maṅuripakənākṣara EdLC J1
    ṅuripakənākṣara J2ṅuripakən akṣara J3maṅuripākəna, akṣara B16
    deya EdLC J1 J2 J3
    tāṅ deya B16
    nihan EdLC J1
    nyan J2 J3
    ,mahāprāṇa EdLC J1 J2
    om. J3
    pantəs J1 J3
    pantas EdLCmantəs J2
    ketu ṅaranya EdLC J1 J3
    ketaṅanya J2
    nimittaniṅ EdLC J1 J2
    nimintaniṅ J3
    uripnikaṅ EdLC J1 J3
    uripni J2
    sabhuvana J1 J2
    pabhuhana EdLCsabhuhana J3
    kita J2 J3
    om. EdLC J1
    matvaṅ i J2 J3
    makvaṅa EdLCmatvaṅa J1
    sukhanta J2
    sukandu EdLCsukandha J1 J3
    sadā EdLC J1 J2
    ṣaja J2sada J3
    sādhana J1 J2 J3
    saṅ dhana EdLC
    maḍəkuh em.
    maləkuh EdLC J1 J2 J3
    pva EdLC J1 J3
    pa J2
    bhaṅga J1 J2 J3
    jaṅga EdLC
    LC misreads bhaṅga in J1 as jaṅga.
    yeka EdLC J1 J2
    yeki J3
    raraya J1 J2
    raray EdLCrarasa J3
    tuvi J1 J2 J3
    kuvi EdLC
    LC misreads tuvi in J1 as kuvi.
    yatīka EdLC J1 J3
    yatīku J2
    sādhu EdLC J1 J2
    sdu J3
    buddhi em. EdLC
    bodhi J1 J2 J3
    asəpnira EdLC J1 J2
    hasipnira J3
    umiṅiṅ EdLC J1 J2
    umiṅī J3
    This might be a proof for OJED that the base-word iṅiṅ is exist (see in OJED under word miṅiṅ).
    yapvan J1 J2
    yapan J3
    gvananiraṅ J1
    guṇaniraṅ EdLCgvananirā J2 J3
    rəṅə̄ EdLC J1 J2
    rəṅəṅ J3
    linaṅghyananikā EdLC J1 J2
    linaṅhananikā J3
    gumuruh EdLC J1 J3
    guruh J2
    manahikan EdLC J1 J3
    manahiṇan J2
    mabhoga J1 J2 J3
    mabhoṅga EdLC
    mūḍha J2 J3
    mūpha EdLC J1
    tulah conj.
    tula EdLC J2 J1 J3
    kadaṅ EdLC J1 J3
    kada J2
    prabhū J2 J3
    pabhu EdLCpabhū J1
    madharma em.
    mabharmi EdLC J2 J1 J3
    avāni em.
    uvāni EdLC J1 J2 J3
    śubhāsabha J1 J2 J3
    śubhāṁśa EdLC
    nəkāni em.
    nikani EdLCnikāni J1 J2 J3
    pva J1 J2 J3
    pya EdLC
    vruh halāmbəknya J3
    vuh alambəknya EdLC J1 J2
    sādhyālobha norm.
    saddha lobha EdLC J1saddhālobha J2 J3
    krodhāsəṅhit J2
    krodha səṅhit EdLCkrodha asəṅhit J1krodha səṅhət J3
    vvaṅ EdLC J1 J2
    vmaṅ J3
    harəp EdLC J1 J2
    harəs J3
    len em.
    lan EdLC J1 J2 J3
    dinagdheṅ J1 J2 J3
    dinaṇḍeṅ EdLC
    khaḍga EdLC J1
    gadgaṅ J2gadga J3
    prabhā J1 J2 J3
    prabhaṅ EdLC
    sīlih bandhaṅ em.
    nibhih gadā EdLCnībhīh gaddhāṅ J1nirih gaddhā J2nibih gaddhā J3
    aviddhā J1 J2
    avəddha EdLCom. J3
    parigha bəndun EdLC J1 J2
    parika bindun J3
    binaddhe EdLC J1
    binandhe J2 J3
    durmedhā em.
    durmevaṅ EdLCdhūrmevā J1 J2 J3
    cheda bhāryā EdLC J1
    cenda bharyā J2ceddharbaya J3
    vībhatsa em. EdLC
    vībhitṣa J1 J2vibətsa J3
    durgandha J1 J2 J3
    vur gandha EdLC
    kakryanan J2 J3
    kākhyānan EdLCkakyanan J1
    an EdLC J1 J3
    ar J2
    dhanavān EdLC J1
    vanavan J2 J3
    bhoga J1 J3
    roga J2
    svargasthām pəjaha J1 J2
    svargastham pəjahaṅ EdLCsargatam mapəjahi J3
    The form svargasthām is uncommon in OJ. It could be svargasthān, but the next word, pəjaha which is started by consonant pa, changes the ending -n in svargasthān to -m.
    divya mabhavat J2 J3
    tivyama bhavat EdLCdivya na bhavat J1
    punarbhava J1 J2
    punarabhava EdLCpurnabhava J3
    vvay yan tarpaṇa em.
    vvāyan tāpaṇa EdLC J1 J2vvāyan tipaṇa J3
    sādhya norm.
    saddhay J1saddhya J2sadya J3
    vallabha tan EdLC J1
    ballara yan J2ballabha yan J3
    tinanah apaviddha EdLC J2 J3
    tinahap aviddha J1
    saṅrabdhāsih J1 J2
    saṅrabdhaṅsih EdLCsarabdhāsih J3
    dhūrta J2 J3
    dhūrtaṅ EdLCdhūrti J1
    vidhi EdLC J1 J2
    vdi J3
    bhāvata EdLC J1 J2
    bhavanta J3
    biddhanāganika J1 J2 J3
    vidhāna gaṇita EdLC
    mona EdLC J1
    mogha J2mola J3
    katəkap iṅ J2
    katapiṅ EdLCkatthap iṅ J1kattap i J3
    bhaṅgī EdLC J1 J3
    bhaṅśi J2
    sādhaka EdLC J1 J2
    sacaka J3
    abhraṅ EdLC J1 J2
    abriṅ-briṅ J3
    mahārgha EdLC J1 J3
    maharkta J2
    gora J2 J3
    nara EdLCṇora J1
    ghaṇṭa vimukheṅ J2
    nəṇṭapi mukhe EdLCnəṇṭa vimukheṅ J1ghraṇṭa vimukheṅ J3
    mūrchā EdLC J1 J2
    murdhi J3
    bhr̥ṅga EdLC J1 J3
    bhraṅga J2
    pāpa EdLC J1 J2
    māpa J3
    sabhya EdLC J1 J3
    sambya J2
    ta kuṭilārdha J2
    kakuṭilārdha EdLCta kuṭiṇarddha J1ta kuṭiladdha J3
    dharmeṣṭha EdLC J3
    dharmoṣṭa J1 J2
    viruddha EdLC J1 J2
    vibhuhdha J3
    nidra J2 J3
    chidra EdLCgidra J1
    nirghr̥ṇa em. EdLC
    nirghr̥ha J1nirghraṇa J2nighraṇa J3
    sarvecchāmighne J2
    sarveccha maghne EdLC J1sarvedhcāmigneṅ J3
    vidita ya J2
    vitta ya EdLCvi1+ta ya J1vidita J3
    dhirādhāra EdLC J2
    dhirā-dhirā dhara J1dhira dhara-dhara J3
    sudhā śodhā J1 J2 J3
    śuddhāśuddha EdLC
    sarvāvidhi EdLC J1 J2
    sarvavdi J3
    badhira EdLC J2 J3
    vandhira J1
    vandhyā EdLC J1
    vdhyā J2vaddhyā J3
    nakha em.
    takha EdLClakha J1 J2 J3
    likhita J2 J3
    lakita EdLC J1
    śaśī EdLC J1
    śasi J1śi J2 J3
    bhogī J3
    bhoṅgī EdLC J1 J2
    bhaga em.
    bhagya EdLC J1 J2 J3
    padasthā em.
    marmastha EdLCmamasthā J1māmadhasvā J2mamadhasta J3
    bhoga em.
    bhoṅgan EdLCboṅgan J1 J2 J3
    dhamana em.
    mamanah EdLCmamana J1 J3maṣaṇa J2
    satyādhanada saphala J1 J2
    satyadhana daśaphala EdLCsatyācanadha saphala J3
    khyāti J2 J3
    khyāta EdLCkyāta J1
    bhoga em. EdLC
    gabhavan J1 J2 J3
    abhuk em.
    bhūbhr̥t EdLCmr̥bhut J1 J3mr̥buk J2
    bhāryā em.
    bhabhyan EdLC J1 J2 J3
    vigaḍhan em.
    vigaya EdLCvigadham J2 J3vigajam J1
    bhaikṣā J1 J2 J3
    bhaikṣya EdLC
    siddhi J2 J3
    sīdha J1
    sisi J1 J3
    thiśi EdLCom. J2
    drəma J1 J2 J3
    druma EdLC
    sagandha bhrānta dval J2 J3
    sagandhantadyal EdLCsagandhanta dwal J1
    sulabha hvan J1 J2 J3
    śalabhāhva EdLC
    ruddhāhyun J1
    ruddha ṅ hyun EdLCraddhāhyun J2 J3
    ghr̥ta EdLC J1 J3
    ghrata J2
    ta viśvāsa EdLC J1
    kaviśvāsa J2 J3
    dharaṇa em.
    caṭava EdLCcarava J1 J2 J3
    sananya J2
    śaṣanya EdLCśaśanya J1sathanya J3
    bvat hajyan J3
    bvat havyan J1bvat hajyā J2
    kopadyan J1 J2 J3
    kopādhyāyan EdLC
    praghasa conj.
    ghāsa EdLCghaca J1raṇaca J2raghghaca J3
    masubhikṣa EdLC
    manūbhikṣā J1 J2 J3
    kābharaṇan EdLC
    kabaranaṅ J1 J2kabarana J3
    kerida EdLC J1
    koridha J2 J3
    balaka tar vīrati norm.
    palakatarbhirati EdLCvalaka taṙ bhīrati J1valaka tābhīrabi J2valaka tābhiratī J3
    gaṇḍola EdLC J1 J3
    gandhoṅla J2
    gita tāpipita EdLC J1 J2
    gita ta pīpita J2
    randhrakāvadhi yathā EdLC J1
    randra-randraka vadhiyakā J2randra randhrika vadhiyatā J3
    bhrukuṭi J1 J2 J3
    bhr̥kuṭi EdLC
    ghaṭita J2 J3
    ghaṭika EdLC J1
    pabharatan EdLC J1 J2
    sabharatan J3
    śivāmbhaṅ J1 J2 J3
    śivāmbheṅ EdLC
    yodhākara bhaṣa J1 J2 J3
    yodhārka rabhasa EdLC
    kadurmedhan em.
    kadurmedhin EdLCkadurmodan J1 J2 J3
    durbhāṣita EdLC J1
    durmībhāṣita J2 J3
    midha J1 J2 J3
    mīḍha EdLC
    Word midha has been interpreted as "stupid" by Gericke-Roorda (1901). It has the Skt. origin middha which means "indolence, sloth" (see ASED).
    om̐kara tumitah samaṅkana J3
    om. EdLC J1 J2
    It is still not clear whether I should put this invocation in a critical edition or not. This decision depends on the extent to which this invocation is significant for both the text that precedes it and the text that comes after it.
    vidhijña EdLC J3
    vadhijña J1 J2
    vibhūti EdLC J2 J3
    vibhūtə J1
    pr̥thu J2 J3
    prabhā EdLCpr̥va J1
    uṣādha J1 J2 J3
    auṣadha EdLC
    ghoṣa em. EdLC
    ghopā J1 J2vopa J3
    middha EdLC J2 J3
    mindha J1
    bhramara EdLC J1 J3
    om. J2
    dhairyādhika EdLC J1 J2
    dhairyahdhika J3
    bhaṇḍa EdLC J1 J2
    baṇḍaṇḍa J3
    śikhā em.
    śikhī EdLCsikī J1śikī J2 J3
    śāpabhr̥gu norm.
    śāpabhr̥guh EdLCṣāpabhr̥guh J1śapabhr̥guh J2yapabhr̥guh J3
    prabodhī em.
    prabondhi EdLCpraboṇḍi J1 J2 J3
    dhulī J1 J3
    dhūli EdLCdhalī J2
    makahīna EdLC J2 J3
    makahəna J1
    sandhyā J1
    sādhya EdLC J2 J3
    ūrddhā J1 J2
    ūrdhvā EdLCbūrdhā J3
    vandhu EdLC J1 J2
    vahndu J3
    udhāni J1 J2 J3
    udadhi EdLC
    nidhi J1 J3
    nāḍī EdLCnādhi J1
    sandhyā EdLC J1 J3
    sādhyā J2
    lubdha conj.
    kṣubdha EdLCsubda J1 J2 J3
    This conjecture is based on the assumption that in some cases the letter la could be paleographically similar to sa if the distance between the first and second vertical lines is too short, or the first line is only written short.
    kabhinna J1 J2 J3
    kabhīru EdLC
    bhasma EdLC J1 J3
    bhasmi J2
    sakumbha-kumbhāṅga J1 J3
    sakumbhaka mr̥ga EdLCsakumbhāṅga J2
    gr̥hastha EdLC J1 J3
    gr̥hasva J2
    śubhrā bharata em. EdLC
    sobhrā bharata J1sobhrā bharaja J2śobhāratā J3
    sudharmā J2 J3
    dharma EdLCdharmā J3
    ghārī laghu bhinna J1 J3
    ghorī laghu bhinna EdLCghārīnna J2
    dambha norm.
    dəmbha EdLCdhəmbha J1 J2 J3
    sakhaṇḍa EdLC J2 J3
    sakakaṇḍa J1
    tinunāndha norm.
    mitanandha J1mitunandha J2pitunandha J3
    prabhaṅśa EdLC J3
    pabhaṅśa J1 J2
    vidyādhipa EdLC J1 J2
    vidyah dhipa J3
    kasumbha J1 J2 J3
    kusumbha EdLC
    sābhisandhi J1
    saṅ bhisandhi EdLCsābhasandhi J2s·bisandhi J3
    sasthaṇḍila EdLC J1 J3
    sasvāṇḍila J2
    vr̥ddha EdLC J1 J3
    vraddha J2
    vinibhājya EdLC J1 J2
    vinibadya J3
    ghoṣa J2 J3
    ghoṅpa EdLCghopa J1
    gināna em.
    ghinana EdLCghināna J1ṇināna J2ginana J3
    This correction is still doubtful, because it is unusual to put gaṇa in passive form. It might be from base-word gān, but in any cases it is not possible having a suffix -a after the infix -in-.
    paghoṣitan em.
    paghoṣayan EdLCpagholiyan J1 J2 J3
    abhikā EdLC J1 J3
    arika J2
    maraṅgi J2 J3
    marambi EdLCmaraṅgvi J1
    diksuprabhā EdLC J2
    dikṣupr̥bhā J1dhikṣuhprabā J3
    virodha bhaṅgāṅabhiṣeka EdLC J1
    vibhodhaṅgāṅabhiṣeka J2vibhedha bhaṅgābhiṣeka J3
    kacidra em. EdLC
    kaśidra J1 J2 J3
    payodhara J2 J3
    payoda EdLCpayodha J1
    grantha em. EdLC
    grandha J1 J2 J3
    lvā em.
    hva EdLC J1 J2 J3
    bhīṣma em. EdLC
    nisma J1 J2 J3
    pabhūta J2 J3
    padūta EdLCpadhūta J1
    mālyan J2
    bhalyan EdLC J1ṅalyan J3
    jagaddhitādhyātmika EdLC J1 J3
    jagaddhitādhyātmaka J2
    saṅgha J2
    sandhyā EdLCsaṅghya J1 J3
    bhramāṇa em. EdLC
    bhamāṇa J1 J2 J3
    kābhyudayan EdLC J1 J2
    tabhyudayan J3
    viśāta J1 J2 J3
    viśada EdLC
    amandi EdLC J1 J2
    amaddi J3
    prathamā EdLC J1 J3
    prakamā J2
    maṅicchā EdLC J1 J2
    mvabicchā J3
    pr̥thvītala em. EdLC
    pr̥tthitala J1 J2pratthitala J3
    bhināvanākrodha em.
    bhagavān akruddha EdLCbhanāvanākruddha J1bhināvanākruddha J2 J3
    śucī em. EdLC
    śacci J1 J2saddhi J3
    śambhv āmati J2
    śambhvādi EdLCśambhv āmadhi J1śambhv amaci J3
    kavighnan EdLC J1 J2
    kavighna J3
    iti paruṅguniṅ akṣara mahāprāṇa ika EdLC J1 J3
    om. J2
    pinakacūḍāmaṇi EdLC
    pinakacuṇḍamaṇī J1pinaṅkacūṇḍamaṇi J2 J3
    sāmantajagatpālaka J1 J3
    sāmanta jagatpālakaḥ EdLCsamantajagatphalaṅka J2
    suragaṇair iṣṭaḥ prajārakṣaṇe norm. EdLC
    śuragaṇeḥ hiṣṭaḥ prajārakṣaṇeḥ J1suragaṇaḥ hiṣṭaprajārakṣaṇeḥ J2śuragaṇeḥ tiṣṭaḥ prajarakṣaneḥ J3
    vatək EdLC J1 J2
    vtək J3
    apayapan J1 J2 J3
    apayan EdLC
    yogadhyānasamādhikarmakuśalaḥ norm. EdLC
    yogadhyānasamādhikarmakuśala J1 J2yodhyānasamaḥdhikarmakuśala J3
    vidagdha EdLC J1 J3
    vidaddha J2
    yogadhyānasamādhi EdLC J2
    yośadhyānasamadhi J1yogyadhyanasamaḥdhi J3
    vidyāvadātottamaḥ EdLC J1 J2
    vidyapadhatottamaḥ J3
    nistaniran J1 J2 J3
    niṣṭhāniran EdLC
    ndan tan upaśama em.
    ndan tah upaśama EdLC J1 J3ndā tah upaśama J2
    sādhujanapriyaḥ EdLC J1
    sādhusajanapriyaḥ J2saḥdhujanapriyaḥ J3
    ta EdLC J1 J2
    J3
    ri EdLC J1 J2
    ra J3
    śatrūṇāṁ em. EdLC
    śaśranāma J1śaśrunāmaḥ J2 J3
    kulasyāntakaḥ EdLC J2 J3
    kulasvantakaḥ J1
    sakvehnikaṅ EdLC J1
    sakvehniṅ J2 J3
    bāhyābhyantara norm. EdLC
    vāhyābhyantara J1pahyabyantara J2vahyaṅbyantara J3
    mahārāja EdLC J1 J2
    mahoraja J3
    samaṅkanātiśayanira EdLC J2
    samaṅkana gatisayanira J1samaṅkanatiśuyanira J3
    mahāmaramālā EdLC J1
    hamaramālā J2 J3
    prākr̥ta EdLC J1 J2
    prakr̥takəna J3
    lvirnira J1 J2 J3
    lvirnya EdLC
    The reading lvirnira is proven by the unanimous ms. evidence to have been an emendation, though it is not indicated as such in Lokesh Chandra’s critical apparatus.
    śivaṁ J1 J3
    śirva J2
    sarvagataṁ śāntam em. EdLC
    sarvagatiśanti J1sarvagatīśattīvu J2sarvagantiśanti J3
    sarvajñaṁ EdLC J1
    sarvajñar J2sarvajña J3
    sarvadaṁ gurum em.
    sarvādhigurum EdLCsarvatigurum J1 J2 J3
    The reading in EdLC is unametrical.
    praṇamyāmaramāleyam em. EdLC
    praṇamyāmarāmaleyaḥ J1praṇamyāmarāmaleyiṁ J2pranamamarāmaleyiṁ J3
    nāmaliṅgaṁ em. EdLC
    nāmaliṅgi J1nāmaliṅga J2 J3
    nigadyate EdLC J1 J2
    nigatyate J3
    sambahniṅ J2 J3
    sambahiṅ EdLC J1
    See my translation annotation regarding this reading.
    sarvagatam em. EdLC
    sarvagati J1 J2sarvagā J3
    sarvabhāva, śāntam em.
    bha śāntaṁ EdLCbhaśanti J1 (haplography)sarvabhavaśānti J2 J3
    amratyakṣakən EdLC J1 J3
    amratakṣakən J2
    sūkṣme EdLC J1 J2
    sūkṣma J3
    atisūkṣma EdLC J1 J3
    om. J2
    sarvadam em.
    sarvādi EdLCsarvādhi J1sarva dadi J2 J3
    Cf. the emendation proposed by Acri and Hunter in their article (2020: 221).
    sira guruniṅ EdLC J1
    sira ta guruniṅ J2sira ta guruni J3
    I am of the opinion that the presence of particle ta here may not be necessary, as can be inferred from a similar sentence found in J1 folio 54v: I Ī Ibu tatvanira bhaṭāri pr̥thivī sira guruniṅ rat·.
    tekiṅ J2
    tikiṅ J1teki J3
    pintonakənaṅ EdLC J2 J3
    pintonakən iṅ J1
    rodasoḥ savitur dīpteḥ em.
    rodasi savitur dīptiḥ EdLCrodaso syavitur diptiḥ J1roddhaśo ṣyagitur diptiḥ J2roddhaśomyavitur diptaḥ J3
    pātāle ratnadīdhitiḥ norm. EdLC
    pātāle ratnadadhītiḥ J1 J2om. J3
    arthaprakāśanārtham em. EdLC
    arthaprakāśanāya EdLCarthaprakāśanāyaś J2 J3arthaprakāganayaś J1
    The suggested emendation by Lokesh Chandra continues to render this pāda unmetrical.
    eṣā sarvatra dīpyate conj.
    sarvatra pr̥thivyām iyam EdLCmeṣā parvatra vimaye J1meṣya parvatra vinaye J2meṣya sarvatra vimaye J3
    amaramālā J1 J2
    amarāhmahala J3
    amintonakən arthaniṅ śabda conj.
    amintonakən arthaśabda EdLC J1 J2amintonarkəna taṅ śabda J3
    samaṅkana conj.
    yata maṅkana EdLC J1 J2 J3
    an EdLC J1 J2
    hana J3
    puṁnārīklīvasāmānyam em. EdLC
    punāriklīvaśamatyi J1punnariklivasamanyiṁ J2puṇnariklīvadhamanyi J3
    kāṇḍāni hi yathākramam em. EdLC
    kaṇḍaniṁ yatamakrami J1kaṇḍaṇīṁ yatamakramiṁ J2taṇḍani yatāmakramī J3
    tathā EdLC
    tatha J1kakri J2kakra J3
    paryāyajātyuktam em.
    paryāyajātyarthaṁ EdLCparyāyatutyaktaḥ J1paryāyatāyuktaḥ J2paryayatahyaḥktaḥ J3
    viśiṣṭaṁ liṅgam ucyate em. EdLC
    viśiṣṭaliṅgam acyate J1 J2 J3
    tiṅkahnikaṅ J1 J2
    kiṅkahniṅ EdLCtiṅkahniṅ J3
    amaramālā EdLC J1 J2
    amarahmālā J3
    puṅliṅga em. EdLC
    puliṅga J1 J2 J3
    strīliṅga EdLC J2
    trasīliṅga J1om. J3
    sāmānyaliṅga EdLC J1 J3
    samadyaṅliṅga, samanyāṅga J2
    yathākrama tah em.
    ya ta kramatah EdLCya tatakrama tah J1ya takramalətah J2ya ta kramanitah J3
    Both yathākrama and kramatah convey the same meaning, which is ’respectively.’ However, the usage of yathākrama is more preferable in this context, considering that the entry kramatah is absent in OJED and is only found in ASED. Meanwhile, yathākrama is documented in both OJED and MW. Furthermore, the particle tah is relatively more prevalent in J1 compared to J2 and J3. Interestingly, OJED (p. 1896) notes that in RĀOJ, the particle tah is also used, imparting a heightened sense of emphasis beyond common particle ta. I would argue that the particle tah is semantically correlated with Skt. conjunction hi in third sloka.
    majarakəna J2 J3
    amajarakəna EdLC J1 (morphological)
    vācakeṅ EdLC J1
    vācake J2vacate J2
    ślokapāde ’ntamadhyasthaḥ em.
    ślokapādāntamadhyasthaḥ EdLCślokapādentamaddhyasthaḥ J1ślokapadentamadyasvaḥ J2ślokapaventamaddhyastaḥ J3
    A locative interpretation is essential for this sloka, as it is elucidated in the OJ paraphrase. Therefore, the reading ślokapāde ’ntamadhyasthaḥ is preferable to what Lokesh Chandra has suggested.
    sambaddhī J3
    sanibandhī EdLCsanimbandī J1sambaddhīṁ J2
    pūrvakaiḥ EdLC J1
    purvake J2 J3
    padaiḥ EdLC J2 J3
    padoḥ J1
    pādādisthāḥ parair norm. EdLC
    padādisthaḥ pareḥ J1 J3paḍadisthaḥ pare J2
    narastrīklīvavācakāḥ EdLC J1
    narastraklīvavācakaḥ J2 J3
    ikaṅ J3
    pveka EdLC J1iṅkaṅ J2
    ādini EdLC J3
    adhiniṅ J1 J2
    pāda norm.
    pada EdLCpadha J1 J2 J3
    puṅliṅga em.
    pulliṅga EdLCpuliṅga J1 J2 J3
    lavan J1 J2 J3
    lvan EdLC
    mādhava EdLC J1
    vajava J2vadhava J3
    iti … chanda. transmitted in EdLC J1 J3
    phalu-phaluni EdLCphulu-phluni J3om. J2 (subtractive)
    palu-paluniṅ J1
    phalu-phaluni EdLCphulu-phluni J3om. J2 (larger gap)
    siddhir … siddhā. transmitted in EdLC J1
    bhār EdLC J1siddha EdLC J1om. J2 J3 (subtractive)
    bhūr em.
    bhār EdLC J1om. J2 J3 (larger gap)
    amarās norm. EdLC
    amaraḥ J1 J2amara J3
    tridaśāḥ norm. EdLC
    trīdaśa J1trīdaśā J2tridaśa J3
    gīrvāṇā em. EdLC
    śrīvaṇaḥ J1śrīvvaṇaḥ J2śrivvaṇaḥ J3
    vibudhāḥ norm. EdLC
    vivudaḥ J1 J2vivudhaḥ J3
    vr̥ndārakā norm. EdLC
    vr̥ddarakaḥ J1vr̥ndārakaḥ J2 J3
    aditijā em. EdLC
    hāditejaḥ J1haditejaḥ J2 J3
    nirjarā norm. EdLC
    nirjvarā J1nirjvaraḥ J2 J3
    dānavadviṣaḥ conj. EdLC
    dhānavādviṭāsaḥ J1dhanavādvīṭsa J2dhanavadviṭasa J3
    svarvāsino em. EdLC
    sarvasino J1 J2svarvasinoṁ J3
    ’svapnāḥ J1 J2 J3
    ’svapnā EdLC
    tridiveśāḥ EdLC J2 J3
    tridivośā J1
    devāḥ svargasado em. EdLC
    devaśvargaḥ sādā J1deva svargasado J2devāsvargasedo J3
    ’martyāḥ J1 J2
    ’martyā EdLCmātyaḥ J3
    r̥bhavo em. EdLC
    r̥bhuvo J1r̥bhuvā J2r̥buma J3
    ’mr̥tapās norm. EdLC
    mr̥thapaḥ J1mr̥thapa J2 J3
    tathā em. EdLC
    takaḥ J1tataḥ J2kataḥ J3
    āditeyāḥ norm. EdLC J2 J3
    aditejaḥ J1
    sumanasaḥ EdLC J1 J2
    sumaḥṇaṣaḥ J3
    divaukasaḥ EdLC J1 J2
    dikatasaḥ J3
    tāḥ em. EdLC
    ta J1tu J2 J3
    striyām EdLC J2 J3
    strīyaḥ J1
    uktāḥ EdLC J2 J3
    muktaḥ J1
    ’tha em. EdLC
    va J1 J2 J3
    daivatāni norm. EdLC
    devathaniś J1devathāś J2devatanis J3
    ca norm. EdLC
    caḥ J1 J2 J3
    gīrvāṇa em. EdLC
    śrīvaṇa J1 J2śrivaṇa J3
    vibudha EdLC J3
    vivudha J1 J2
    nirjara conj. EdLC
    om. J1 J2 J3
    dānavadviṭ EdLC J1 J2
    cinavadhviṭa J3
    svarvāsina norm.
    svarvāsī EdLCsarvasina J1 J2sarvasīna J3
    sudhāśina J1 J2 J3
    sudhāśī EdLC
    svargasad EdLC J1
    svarga, saddha J2 J3
    amartya J3
    amartyah EdLC J1amatya J2
    r̥bhu EdLC J1 J2
    r̥bhuh J3
    āditeya EdLC J1 J2
    aditkeya J3
    suparva EdLC J1 J2
    supavaṅ J3
    divaukasa conj.
    divaukāh EdLCdivota J1diveka J2 J3
    daivata conj. EdLC
    om. J1 J2 J3 (eye-skip)
    ṅaraniṅ EdLC J1 J2
    om. J3
    25 em.
    23 EdLC J124 J2 J3

    AK 1.1.7–9: amarā nirjarā devāstridaśā vibudhāḥ surāḥ | suparvāṇaḥ sumanasastridiveśā divaukasaḥ || āditeyā diviṣado lekhā aditinandanāḥ | ādityā r̥bhavo ’svapnā amartyā amr̥tāndhasaḥ || barhirmukhāḥ kratubhujo gīrvāṇā dānavārayaḥ | vr̥ndārakā daivatāni puṁsi vā devatāḥ striyām ||AbhCM 88–89ab: devāḥ suparvasuranirjaradevatarbhubarhirmukhānimiṣadaivatanākilekhāḥ | vr̥ndārakāḥ sumanasastridaśā amartyāḥ svāhāsvadhākratusudhābhuja āditeyāḥ || gīrvāṇā maruto ’svapnā vibudhā dānavārayaḥ |
    śivaḥ norm. EdLC
    śivā J1śiviṁ J2śivi J3
    śarvo norm.
    sarvo EdLCsarva J1 J2svarva J3
    Normally, I apply direct normalisation without accounting for sibilant letters as variants. However, given the circumstance involving two closely spelled names for Śiva, namely śarva and sarva in the OJ glosses, the editorial decision has to be made to explicitly identify which reading should be understood as śarva and which as sarva.
    virūpākṣaḥ J2 J3
    virūpākṣo EdLCvirurupakṣa J1
    śrīkaṇṭhaḥ EdLC
    śrīkaṇḍaḥ J1 J2śrikaṇḍaḥ J3
    garbhaḥ EdLC
    bhargaḥ J1 J2 J3
    somabhr̥d norm.
    somadhr̥ṁ EdLCsomavr̥t J1śomavr̥k J2 J3
    kapardī EdLC J2 J3
    kaparddhiś J1
    ca kr̥ttivāsā norm. EdLC
    ca kr̥tivaśaḥ J1kr̥tivaśaś caḥ J2 (transposition)kr̥tivaśaś ca J3 (transposition)
    rudro norm. EdLC
    rūdra J1rudra J2 J3
    gaṅgādharo norm. EdLC
    gaṅgādharā J1gaṅgādhara J2gaṅgadhara J3
    kr̥śānuretāḥ kāmāriḥ EdLC J1
    kr̥ṅśanurekaḥ tamaraḥ J2kr̥ṅśanuretaḥ kaḥmaraḥ J3
    pinākī em. EdLC
    paniti J1panartiḥ J2 J3
    dhūrjaṭis em. EdLC
    dhūrjadhiḥ J1dhurjadhiḥ J2 J3
    tryambako em. EdLC
    kryambako J1tryambaraḥ J2 J3
    bhīmaḥ EdLC J1 J2
    bhiraḥ J3
    sarvajño norm. EdLC
    sarvajñā J1 J2 J3
    giriśo EdLC J1 J2
    kiriśo J3
    ugraḥ norm. EdLC
    ugra J1 J2 J3
    paśupatiḥ EdLC J3
    piśupatiḥ J1paśapatiḥ J2
    śūlī EdLC J1
    śalīḥ J2śuliḥ J3
    vāmadevo norm. EdLC
    bhapādevo J1bhamadevo J2 J3
    īśa norm. EdLC
    iśaḥ J1 J2 J3
    īśvara īśānaḥ J1 J3
    īśāna īśvaraḥ EdLC (transposition)hiśvaraḥ hiśaṇaḥ J2
    śipiviṣṭo em. EdLC
    dhivipiṣṭo J1śivipiṣṭo J2 J3
    vyomakeśas norm. EdLC
    bhyomakeśaḥ J1 J2 J3
    tripurāris norm. EdLC
    trīpurariḥ J1tripurariḥ J2 J3
    namaḥ EdLC J2 J3
    nāma J1
    svāhā EdLC J1
    om. J2 J3
    śarva norm.
    sarva EdLC J1 J2sarvaḥ J3
    śrīkaṇṭha em. EdLC
    śrīkaṇḍa J1 J2 J3
    bharga em. EdLC
    garbha J1 J3gabha J2
    somabhr̥t norm. EdLC
    śoma, vr̥k J1 J2 J3
    kapardī em. EdLC
    kamarddhi J1karmiddhī J2karmidḍī J3
    kr̥ttivāsa J1 J2 J3
    kr̥ttivāsāh EdLC
    kāmāri, vr̥ṣaketana, pinākī EdLC J2 J3
    karmarih, vr̥gaketanaḥ, pinati J1
    dhūrjaṭi em. EdLC
    dhūrjadhi J1dhurjadhī J2 J3
    tryambaka em. EdLC
    tryambara J1 J2tr̥mbara J3
    mr̥ḍa EdLC J2 J3
    mr̥dhu J1tr̥mbara J3
    śūlin norm.
    śūlī EdLCśuli J1 J3śulī J2
    īśa, īśāna EdLC J1
    Cf. the order found in its Sanskrit verses.
    kapālin, parameśvara EdLC J1
    om. J2 J3
    śipiviṣṭa em. EdLC
    om. J1 J2 J3
    vyomakeśa EdLC J1
    bhyomaketu J2 J3
    tripurāri EdLC J1 J2
    tripurara J3
    kratudhvaṅsī conj. EdLC
    kratr̥ J1 J2kakratu J3
    śambhu EdLC J1 J2
    om. J3
    sarva J1 J2
    śarva EdLC... J3
    sthāṇu EdLC J1 J2
    sathanu J3
    śūlabhr̥t em. EdLC
    śūla, bhr̥t J1śula, bhr̥t J2 J3
    dhāraṇa em.
    somabhr̥ddhara, ina EdLCsomabhr̥t, dhara, imu J1dhāra, imu J2dhara, imu J3
    kavi, aṣṭamūrti, ahirbudhnya conj. EdLC
    kaviṣṭa J1 J3kagiṣṭa J2
    tripuradāha EdLC J2 J3
    triparadiha J1
    tripurāntaka EdLC J1 J3
    triparantaka J2
    andhakaripu em. EdLC
    syaṇḍakaripu J1syandhakaripu J2syandakaripu J3
    parameṣṭhī J1
    parameṣṭha EdLCprameṣṭī J2prameṣṭhī J3
    We can not accept LC’s reading since he reads parameṣṭhī as prameṣṭha in J1 in lacking the vowel i in that word’s last character. Even if it is read as parameṣṭhī, using this word is redundant. Should it be pratiṣṭhita?
    kāmadahana conj. EdLC
    kamaladahaṇa J1kalamajahaṇa J2talamajdahana J3
    praveśana em.
    pramathādhipa EdLCpraveśaddha J1 J3prakesaddha J2
    jitātmā EdLC J1
    jivāhma J2jivatma J3
    ṅaran EdLC J1 J2
    ṅaraniṅ J3
    65 em.
    66 EdLC J1 J2 J3

    LiP 1.65.138: hiraṇyabāhuś ca tathā guhāvāsaḥ praveśanaḥ, mahāmanā mahākāmaś cittakāmo jitendriyaḥ ||LiP 1.98.45: brahmadhr̥g viśvasr̥k svargaḥ karṇikāraḥ priyaḥ kaviḥ ||AK 1.1.30–34: śambhur īśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ | īśvaraḥ śarva īśānaḥ śaṁkaraś candraśekharaḥ || bhūteśaḥ khaṇḍaparaśur girīśo giriśo mr̥ḍaḥ | mr̥tyuñjayaḥ kr̥ttivāsāḥ pinākī pramathādhipaḥ || ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhr̥t | vāmadevo mahādevo virūpākṣas trilocanaḥ || kr̥śānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ | haraḥ smaraharo bhargas tryambakas tripurāntakaḥ || gaṅgādharo ’ndhakaripuḥ kratudhvaṁsī vr̥ṣadhvajaḥ | vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ | ahirbudhnyo ’ṣṭamūrtiś ca gajāriś ca mahānaṭaḥ ||AbhCM 211: druhiṇo viriñcir drughaṇo viriñcaḥ parameṣṭhyajo ’ṣṭaśravaṇaḥ svayaṁbhūḥ | kamanaḥ kaviḥ sāttvikavedagarbhau sthaviraḥ śatānandapitāmahau kaḥ ||
    bhavānī em. EdLC
    bhagaṇi J1bhaganī J2bhagaṇī J3
    bhairavī EdLC J2 J3
    ceravi J1
    caṇḍī, caṇḍikā em. EdLC
    caṅgiḥ, śaṅgiḥ J1caṅgīḥ, śaṅgī J2cabśiḥ, caṅgiḥ J3
    rudrāṇī em. EdLC
    rudrasiḥ J1 J3rudrasīḥ J2
    skandamātā em. EdLC
    skandhamiti J1skandhamitī J2skandamitti J3
    adrijā, girijā em.
    adrijā EdLCadrija, adraja J1 J2 J3
    It appears that LC only identified the reading adrija from J1. Consequently, he overlooked the reading adraja. Another possibility is that he recognized the latter reading but did not report it as an emendation or correction in his edition.
    aparṇā em.
    suparṇikā EdLCsuparṇi J1 J3suparṇī J2
    It is highly likely that all Javanese scribes read the letter a as su.
    karvarī em. EdLC
    kerī J1 J2keri J3
    mahiṣavāhanā EdLC J1 J3
    mahiśavāṇa J2
    gāṅgī J1 J2 J3
    gaṅgā EdLC
    siṅhavāhinī conj.
    rohiṇī EdLCvāhinī J1 J2 J3
    maṇī J1 J2
    mahiṣamardiṇī EdLCmaḥṇnī J3
    LC’s mahiṣamardiṇī is a silent emendation.
    gāndhārī EdLC J1 J2
    om. J3
    īśvarī em. EdLC
    aśarī J1 J2aśari J3
    Should it be read aśarīrā?
    kamanī EdLC J1 J2
    kamiṇī J3
    krodhī J1 J2
    kroddhrī EdLCkroddri J3
    vijayī em. EdLC
    vidhayī J1 J2vidhahī J3
    mr̥ḍī norm.
    mr̥ḍānī EdLCmardhī J1 J2midḍi J3
    Rather than adopting LC’s emendation, I prefer to make a slight modification based on the reading found in all Javanese mss.
    32 em.
    33 EdLC35 J1 J2 J3

    KDK p. 394.135: koṭiḥ kalāpinī gaṅgī raktadantā ca vāruṇī | hāsānantā ca kūṣmāṇḍī mānastokā kirātyapi ||
    sraṣṭātmabhūr em. EdLC
    sr̥ṣṭātmabhu J1 J3sr̥ṣṭātmabhud J2
    dhātā EdLC J3
    dhataḥ J1 J2
    pitāmahaḥ norm. EdLC
    pitāmahā J1pitamaha J2
    hiraṇyagarbho EdLC J2 J3
    ṅ hiranyagarbhā J1
    vidhiḥ J1 J2
    vidhir EdLCvdiḥ J3
    viriñciḥ EdLC J3
    viriñcāḥ J1viriñci J2
    syāc EdLC J2
    sya J1saḥ J3
    viśvasr̥ḍ em. EdLC
    viśvaśr̥ka J1viśvaśr̥k J2viśvasr̥k J3
    surajyeṣṭhaḥ EdLC J2 J3
    śurajyoṣṭaḥ J1
    prajāpatiḥ EdLC J2
    prajñāpatiḥ J1prajapatiḥ J3
    padmayoniś ca EdLC J1 J3
    padmayonīś caḥ J2
    svayambhuḥ EdLC J1 J3
    śvayəmbuḥ J2
    kamalāsanaḥ EdLC J2
    kamālaśalaḥ J1kammalapśaṇaḥ J3
    brahmā EdLC J1 J2
    om̐kara, brahma J3
    sraṣṭā norm. EdLC
    śr̥ṣṭaḥ J1śr̥ṣṭa J2sraṣṭi J3
    hiraṇyagarbha norm. EdLC
    hiraṇya, garbha J1 J2hiraṇya J3
    atha vidhi em. EdLC
    artha vidi J1artha vidhī J2arta vidi J3
    viśvasr̥ṭ EdLC J1 J2
    viśvasr̥k J3
    LC misreads viśvasr̥ṭ in J1 as viśvaśr̥k.
    vidhātā EdLC J1 J2
    om. J3
    kamalāsana J1 J2
    kamalāsana, saṁjñā bhaṭāra brahmā ika 19 EdLCkalasana J3
    kr̥tacetaḥ conj.
    kr̥ṣṇavartmā EdLCkr̥tavartha J1 J2 J3
    śikhī EdLC J1 J3
    giṇī J2
    vibhāvasu EdLC J2
    vibhaveśu J1vibaa, vasu J3
    sarvabhuk em. EdLC
    sarvabhut J1 J2 J3
    hutavaha, māṭharamukha EdLC J1 J2
    utavahaṇa, matharanuka J3
    dahana EdLC J1 J3
    jahaṇa J2
    jātavedaḥ EdLC J1 J3
    ḍājataveddha J2
    virocana em. EdLC
    vibhoja J1 J2viroja J3
    Should it be read viśvaga?
    hutabhuk em. EdLC
    hutabhut J1 J2 J3
    kamalabhava em. EdLC
    kamala, bhava J1 J3kāmala, bhava J2
    hutāśana EdLC mjsa J3
    nataṣaṇa J2
    lohitāśva EdLC J1 J2
    vohitaśva J3
    vāyusārathi conj.
    vāyuratha EdLCyorati J1 J3yoratī J2
    aṣṭaśravāḥ em.
    atha ca EdLCasthāca J1asthañ caḥ J2astaca J3
    saptārci em. EdLC
    saptaparcā J1saptaparca J2 J3
    āśrayāśa em. EdLC
    raśraya J1 J2 J3
    himapaha em. EdLC
    himadaha EdLC J1hamavaha J2hīmadaha J3
    āśuśukṣaṇi conj. EdLC
    śuśakṣaṇi J1 J3śuśakṣaṇī J2
    hiraṇyaretā em. EdLC
    hiraṇareka J1 J2hīraṇareka J3
    uṣarbudha conj. EdLC
    sabhurddha J1sarvudha J2 J3
    kr̥śānu, tanūnapāt EdLC J3
    kr̥panūnapat J1kr̥paṇu, tanunapat J2
    piṅgākṣa conj.
    vihirakṣa EdLC J1 J2 J3
    vītihotra em. EdLC
    titihotra J1 J2 J3
    dhanañjaya, kr̥pīṭayoni em. EdLC
    vaṇañjaya, kr̥pidayoni J1vaṇañjāṇa, kr̥pidhayoṇī J2vanañjaya, kr̥padi, yoni J3
    mahādahana em. EdLC
    maṇṭadahaṇa J1 J3maṇṭadahana J2
    Should it read antardahana?
    damunā norm. EdLC
    damuni J1damunī J2damuvi J3
    havyāśana norm. EdLC
    abhyaṣana J1abhyaṣaṇa J2abyaṣaṇa J3
    marutśakha norm. EdLC
    marutaśaka J1 J2 J3
    saṅjñā EdLC
    sajña J1 J2 J3
    ika EdLC J3 J2
    haka J1
    57 em.
    60 EdLC J1 J2 J3
    gīrvāg, vāgīśā conj.
    gīrvāg, vacaḥ EdLCgiva, kivaśa J1gīva, vivaśa J2givaṣa J3
    vedhā J1 J2 J3
    vedavid EdLC
    vidyādhyāyinī em. EdLC
    vidhyayana J1 J2viḍyayana J3
    vāṇī em. EdLC
    dhanī J1danī J2dhani J3
    dharā norm.
    dharī J1 J2 J3girā EdLC
    gaṅgādharī EdLC J1 J2
    śaṅgadari J3
    svarciḥ em.
    vaciḥ EdLCvarjī J1 J2varjñi J3
    ṅaraniṅ EdLC J1
    iran J2ṅaran J3
    sarasvatī EdLC J1
    śvaraśvatī J2śvaraśvaṭi J3
    22 EdLC J1
    23 J2 J3

    MatP 66.9: lakṣmīr medhā dharā puṣṭir gaurī tuṣṭih prabhā matiḥ | etābhiḥ pāhi cāṣṭābhis tanūbhir māṁ sarasvati ||
    viṣṇur norm. EdLC
    viṣṇu J1 J3viṣṇuḥ J2
    nārāyaṇaḥ norm. EdLC
    narayana J1 J2narayaṇa J3
    śauriḥ EdLC J2
    śauriś EdLCśori J1śorī J3
    cakrapāṇir norm. EdLC
    cakrapāniḥ J1cakrapāṇī J2cakrapaṇī J3
    hr̥ṣīkeśaḥ norm. EdLC
    hr̥ṣīkeśo EdLCr̥ṣikeśaḥ J1r̥ṣīkeśaḥ J2 J3
    vaikuṇṭho em. EdLC
    vekuṇḍo J1 J2 J3
    indrāvaraja EdLC J3
    indravarājyā J1indravarājya J2
    upendraḥ J1 J2 J3
    upendro EdLC
    garuḍadhvajaḥ, EdLC J1 J2
    garuḍadvajaḥ[... J3 (eye-skip)
    kr̥ṣṇaḥ norm. EdLC
    kr̥ṣṇa J1 J2
    ’cyutaḥ EdLC
    cateḥ J1cyataḥ J2
    śārṅgī em. EdLC
    śaṅgi J1śaṅśī J2
    dānavārir norm. EdLC
    dhānavarih J1dhanavarih J2
    adhokṣajaḥ EdLC J1
    adhokṣaṇaḥ J2
    vr̥ṣākapir norm. EdLC
    vr̥ṣākapiḥ J1vr̥śakapiḥ J2
    vāsudevaḥ J1 J2
    vāsudevo EdLC
    hr̥ṣīkeśa norm. EdLC
    om. J1r̥ṣīkeśa J2
    vaikuṇṭha em. EdLC
    vaikuṇḍa J1vekuṇḍa J2
    garuḍadhvaja, puṇḍarikākṣa EdLC J1
    guruḍadvaja, puṇḍarikakṣa J2...]puṇḍarikakṣa J3
    pītāmbara EdLC J1 J2
    pitambura J3
    acyuta, viṣvaksena EdLC J2 J3
    adhyeta, piśvakṣeṇa J2
    svabhūḥ, śārṅgī, dānavāri em. EdLC
    śvaśuḥ J1 J2 J3
    vr̥ṣākapi em. EdLC
    r̥ṣikapi J1vr̥ṣikaṣī J2vr̥ṣikapī J3
    mādhava EdLC J2
    om. J1 J3
    babhra emn
    babhru EdLCbaśra J1bhaśra J2 J3
    dhāra J2 J3
    om. EdLC J1
    hariṇa emn
    kariṅi EdLC J1 J2 J3
    gaura em.
    ghauriḥ EdLCghori J1ghorī J2gho J3
    should it be śauri
    puṇḍarīka J1 J2 J3
    puṇḍarīkākṣa EdLC
    The term puṇḍarīkākṣa is LC’s silent emendation and we do not need the two of puṇḍarīkākṣa in this list.
    gorāsya em.
    dhorija EdLCghoraja J1 J2 J3
    vaiṣṇava EdLC J1 J3
    kaṣṇava J2
    apāmārjana em.
    adhokṣaja EdLCahakṣajaṇa J1ahatpajana J2 J3
    dava conj.
    mādhava EdLCdaba J1 J2dhaba J3
    viṣvaksena, śārṅgī em. EdLC
    vidhvaśeṇa, śagiḥ J1vīdhvaśona, śarggīḥ J2viḍasena, sargiḥ J3
    Upon reflecting on the presence of synonyms for the name Brahmā, specifically those associated with Agni in the preceding section, it appears that the introduction of the synonym for Viṣṇu, beginning with the term rāmabhadra, suggests the incorporation of additional synonyms beyond the original Sanskrit text. This phenomenon of incorporating synonyms outside the Sanskrit verses likely emerged at a later stage, subsequent to the vernacularization of the Amaramālā.
    śrīdhara em. EdLC
    śrīdharoṇa J1 J2śrīdharoṇa J3
    dāmodara em. EdLC
    dhamodhanaḥ J1dhamodina J2dhamodana J3
    sañjaya EdLC J1 J2 J3
    Should it be emended as dhanañjaya?
    adhyātma, aja conj.
    atvamaja EdLC J1advamaja J2adhvamaja J3
    vr̥ṣākr̥ti em.
    vr̥ṣākapi EdLCvr̥kṣakapi J1vr̥kṣakapī J2 J3
    Should we eliminate it to avoid redundancy?
    daityadviṣa em.
    daityādhipa EdLCdetyadhipa J1detyadhīpa J2detyadhvipa J3
    tripr̥ṣṭha em.
    traiviṣṭpa EdLCtrīpitaḥ J1trīpita J2tripitha J3
    prahlāda EdLC J3
    prahr̥da J1prahaladdha J2
    śrīpati EdLC J1 J3
    trīpatī J2
    pradyumna em. EdLC
    pravahumna J1 J2 J3
    aniruddha EdLC J1 J2
    aviruddha J3
    śivakīrtana em.
    siddhārtha EdLCśitaratha J1sittaratha J2śivāratha J3
    sukeśa, arih J2 J3
    śakreśāri EdLCśakeśa, arih J1
    kabeh EdLC J1 J2
    om. J3

    AK 1.1.18–22abcd: viṣṇur nārāyaṇaḥ kr̥ṣṇo vaikuṇṭho viṣṭaraśravāḥ | dāmodaro hr̥ṣīkeśaḥ keśavo mādhavaḥ svabhūḥ || daityāriḥ puṇḍarīkākṣo govindo garuḍadhvajaḥ | pītāmbaro ’cyutaḥ śārṅgī viṣvakseno janārdanaḥ || upendra indrāvarajaś cakrapāṇiś caturbhujaḥ | padmanābho madhuripurvāsudevas trivikramaḥ || devakīnandanaḥ śauriḥ śrīpatiḥ puruṣottamaḥ | vanamālī balidhvaṁsī kaṁsārātiradhokṣajaḥ || 22abcd:viśvambharaḥ kaiṭabhajidvidhuḥ śrīvatsalāñchanaḥ | purāṇapuruṣo yajñapuruṣo narakāntakaḥ | jalaśāyī viśvarūpo mukundo muramardanaḥ |KDK p. 452.7:jalaśāyī viśvarūpo mukundaḥ śivakīrtanaḥ | mañjukeśaḥ kaustubhorāḥ somagarbho dharādharaḥ |
    padmavāsā EdLC J1 J3
    padmavaśī J2
    kamalā EdLC J1
    kāmalī J2 J3
    bhūtī EdLC J1 J2
    lakṣmībuti J3
    dhanavatī em. EdLC
    dhanapati J1dhanapatī J2dhanapathi J3
    ratnadharī, r̥ddhi, pramodā, ṅaran bhaṭārī śri, ika, 12 em.
    It appears that both the words r̥ddhi and pramodā, located after this punctuation mark, were added at a later time.

    AK 1.1.27cdefgh: lakṣmīḥ padmālayā padmā kamalā śrīr haripriyā | indirā lokamātā mā kṣīrodatanayā ramā | bhārgavī lokajananī kṣīrasāgarakanyakā ||
    viḍaujā em. EdLC
    viprāja J1vipoja J2 J3
    purandaraḥ EdLC J1 J2
    pundarandaraḥ J3
    vr̥ddhaśravāḥ norm. EdLC
    vr̥ddhaśravā J1 J2vr̥dḍaśravā J3
    sunāsīraḥ em. EdLC
    śanāśinaḥ J1śanasinaḥ J2paṇaśiṇaḥ J3
    vr̥trahā em. EdLC
    vr̥kṭra J1vr̥ttaha J2vr̥ktraha J3
    pākaśāsanaḥ EdLC J2 J3
    ...ṣaṇaḥ J1
    saṅkrandano norm. EdLC J1
    śakrandhānā J2śakrandhano J3
    duścyavanaḥ norm. EdLC
    duścyavaṇa J1daścavaṇa J2duśḍyavaṇaḥ J3
    sutrāmākhaṇḍalo em.
    gutam ākhaṇḍalo EdLCgutam ākaṇḍalaḥ J1sutam akhaṇḍalaḥ J2 J3
    See Amarakośa sutrāmā gotrabhidvajrī vāsavo vr̥trahā vr̥ṣā.
    marutvān em. EdLC
    marutvī J1maruti J2marutī J3
    vāsavaḥ EdLC J1 J2
    vaśavaḥ J3
    śakraḥ EdLC J2 J3
    kakra J1
    sahasrākṣaḥ em. EdLC
    sahaśrakr̥śa J1 J2sahasrakr̥śa J3
    śatakratuḥ em. EdLC
    hakr̥taḥ J1takr̥tuḥ J2śakr̥tuḥ J3
    vāstoṣpatir em. EdLC
    vaspotpatiḥ J1vasopatiḥ J2vaśotpatiḥ J3
    lekharṣabhaḥ norm. EdLC
    lekharṣabho EdLClokaśabhaḥ J1 J2lokarśabhaḥ J3
    haryaśvo EdLC J1 J2
    aryvaśvo J3
    maghavā norm. EdLC
    māghavan J1maghavan J2 J3
    turāṣāḍ em. EdLC
    tuśarad J1tuśaraṭ J2 J3
    gotrabhid EdLC J2 J3
    gohrabhat J1
    r̥bhukṣaś ca em. EdLC
    r̥bhukṣā ca EdLCr̥bhukṣabha J1r̥bhukṣābhi J2r̥bukṣabi J3
    viḍaujā em. EdLC
    vipoja J1 J2 J3
    sunāsīra em. EdLC
    śaṇaśiṇa J1kṣaṇaśiṇa J2 J3
    pākaśāsana em. EdLC
    pataśaṣaṇa J1pakaśaṇa J2pakṣaṇa J3
    saṅkrandana norm. EdLC
    śakrandhane J1śakrandhana J2śakrandana J3
    duścyavana EdLC J1 J2
    duśḍyavana J3
    sutrāmā em.
    sutam EdLC J1sutama J2subkamma J3
    vāsava em. EdLC
    vaśaṇa J1 J2 J3
    sahasrākṣa em. EdLC
    om. J1 J2 J3
    śatakratu EdLC J3
    śatakr̥tu J1 J2
    vāstoṣpati em. EdLC
    vaśopati J1 J3vaśopatī J2
    haryaśva EdLC J1
    aryaśabha J2aryaśaba J3
    hari norm.
    taraṣa hariḥ EdLC J1hariḥ J2 J3
    The word taraṣa in J1 should ideally be absent, as is evident in its corresponding verses. It is plausible that the scribe inadvertently omitted the word hari while copying the text. Instead of deleting this error, the scribe chose to retain it and proceeded with the copying.
    turāṣāḍ em. EdLC
    tuśaraṭā J1tuśarat J2 J3
    r̥bhukṣa EdLC J2
    r̥bhakṣa J1prabukṣa J3
    29 J2
    28 EdLC J182 J3

    AK 1.1.41–44: indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ | vr̥ddhaśravāḥ sunāsīraḥ puruhūtaḥ purandaraḥ || jiṣṇur lekharṣabhaḥ śakraḥ śatamanyur divaspatiḥ | sutrāmā gotrabhid vajrī vāsavo vr̥trahā vr̥ṣā || vāstoṣpatiḥ surapatir balārātiḥ śacīpatiḥ | jambhabhedī harihayaḥ svārāṇ namucisūdanaḥ || saṁkrandano duścyavanas turāṣāṇ meghavāhanaḥ | ākhaṇḍalaḥ sahasrākṣa r̥bhukṣās tasya tu priyā ||
    ādityaḥ EdLC J2 J3
    aditya J1
    savitā EdLC J2 J3
    śevitā J1
    bradhnaḥ em. EdLC
    vr̥ddhaḥ J1 J2 J3
    Cf. AK 1.3.232: bhāskarāhaskarabradhnaprabhākaravibhākarāḥ.
    sūryo norm. EdLC
    suryaḥ J1surya J2śurya J3
    divākaraḥ EdLC J1 J2
    divāṅkaraḥ J3
    dinakr̥n mihiro bhāsvān em. EdLC
    dhīnakr̥t timiro bhośvam J1dinakr̥t himiro rosvan J2dinakr̥taḥ hīmiro bhasvan J3
    mārtāṇḍo norm. EdLC
    martaṇḍa J1marthaṇḍa J2 J3
    ’rkaḥ norm. EdLC
    rka J1ka J2 J3
    sahasraṁśuḥ norm.
    sahasraṁśus EdLCśahaṅśraṅku J1śahaśraṅka J2sahaśraṅśu J3
    taraṇis norm. EdLC
    taraṇiḥ J1 J2 J3
    tapano EdLC J3
    kapano J1tapagho J2
    vikartano em. EdLC
    vekartano J1vekartaṇo J2vekarkayo J3
    haridaśvaḥ EdLC J1 J3
    hariḥdaśvaḥ J2
    saptasaptir norm. EdLC
    saptasapti J1saptasaptī J2 J3
    ino ’ryamā em. EdLC
    hinayama J1hidaryani J2hinaryami J3
    uṣṇāṁśur norm. EdLC
    uṣṇaṅśu J1uṣṇaṅśuh J2uṇaṅśu J3
    pūṣā em. EdLC
    pr̥ṣa J1r̥ṣa J2r̥ma J3
    vivasvān em. EdLC
    divaśvan J1 J2divasvan J3
    cāstu bhāskaraḥ J3
    bhāskaraḥ EdLCvastu bhāskaraḥ J1cata bhaskarā J2
    LC misreads vaśtu bhaskaraḥ in J1 as vaśta bhaskaraḥ.
    uparaktau EdLC J1 J2
    uparatto J3
    so’ pi sopaplavo mataḥ em.
    sadbhiḥ somaplavo mataḥ EdLC J1 J2sadbiḥ śomaṁlayavo matha J3
    After the third Sanskrit verse of Āditya’s synonyms, LC makes a conjecture by adding half a sloka drawing from the synonyms provided in the OJ glosses:dinakaro ’ruṇo ’ditiḥ, caṇḍāṁśur aśvavāhanaḥ. However, I do not think it would be significant.
    savitā em. EdLC
    śavit J1 J3savit J2
    bradhna em. EdLC
    vr̥ddha J1vr̥dḍa J2 J3
    divākara norm.
    divaṅkara J1 J3 EdLCdivāṅkara J2
    mihira em. EdLC
    irimi J1hirimī J2 J3
    prabhākara EdLC J1
    prabhaṅkara J2prabaṅkīra J3
    sahasrāṅśu EdLC J2
    śahaśraṅku J1 J3
    tapana EdLC J3
    kāpaṇa J1 J2
    vikartana norm. EdLC
    vekartana J1 J2 J3
    aryamā EdLC J2
    ayyama J1 J3
    vivasvān em. EdLC
    divaśvan J1 J2divasvan J3
    aruṇa, dinakara EdLC J1 J2
    araṇa, dinaṅkara J3
    caṇḍāṅśu em. EdLC
    dadisu J1 J3dadiśu J2
    aśvavāhana em. EdLC
    śvavāhana J1śvavahaṇa J2svavahaṇa J3
    saṅjñā em. EdLC
    sajñā J1 J2 J3

    AK 1.3.28–31: sūrasūryāryamādityadvādaśātmadivākarāḥ | bhāskarāhaskarabradhnaprabhākaravibhākarāḥ || bhāsvad vivasvat saptāśvaharidaśvoṣṇaraśmayaḥ | vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ || dyumaṇis taraṇir mitraś citrabhānur virocanaḥ | vibhāvasur grahapatis tviṣāṁpatir aharpatiḥ || bhānur haṁsaḥ sahasrāṁśus tapanaḥ savitā raviḥ | padmākṣas tejasāṁ rāśiś chāyā nāthas tamisrahā | karmasākṣī jagaccakṣur lokabandhus trayītanuḥ | pradyotano dinamaṇiḥ khadyoto lokabāndhavaḥ | ca bhago dhāmanidhiś cāṁśumāly abjinīpatiḥ | māṭharaḥ piṅgalo daṇḍaś caṇḍāṁśoḥ pāripārśvakāḥ ||
    sopaplava em.
    somaplava EdLCśomaplava J1śomaphlava J2śommaylava J3
    ika EdLC J1 J3
    yika J2

    AK 1.4.9cd–10ab: uparāgo graho rāhugraste tvindau ca pūṣṇi ca || sopaplavoparaktau dvāvagnyutpāta upāhitaḥ |ŚRĀk 182cd–183: upapaplavoparāgau tu grahaṇe candrasūryayoḥ || sopaplavoparaktau tu tāveva tamasāvr̥tau | āras tv aṅgārako bhaumo maṅgalo ’vanijaḥ kujaḥ ||
    vaiśvānaro EdLC J1 J3
    vaśvenaro J2
    vahniḥ J1 J2
    vahnī EdLCbahnī J3
    saptārcir EdLC J1 J3
    saptacir J2
    āśrayāśo ’gnir norm. EdLC
    aśrayaśa gniḥ J1aśrayaśā ghnīḥ J2aśrayaśa ṇniḥ J3
    cāśuśukṣaṇiḥ EdLC J1 J3
    cāśuśukṣaṇī J2
    hiraṇyaretā EdLC J1
    hiraṇyaretaḥ J2hiraṇyareṇa J3
    uṣarbudhaḥ em. EdLC
    urdhadha J1urśvadadhaḥ J2ursvadadha J3
    kr̥ṣṇavartmā em. EdLC
    kr̥ṣṇavartaś J1 J2 J3
    ca EdLC J1
    caḥ J2 J3
    jātavedās norm. EdLC
    jatavaidaḥ J1jatavedhaḥ J2jataveda J3
    tanūnapāt EdLC J2 J3
    tanunaṣat J1
    havirbhug em. EdLC
    avibhuto J1avirbhuko J2avirbato J3
    br̥hadbhānuś norm.
    br̥hadbhānur EdLCvr̥hadbhanuḥ J1vr̥hadbunuḥ J2vr̥hadbanuḥ J3
    ca conj.
    om. EdLC J1 J2 J3
    vītihotro em. EdLC
    cititota J1citihotra J2 J3
    dhanañjayaḥ EdLC J2 J3
    dhanañjaya J1
    kr̥pīṭayonir em. EdLC
    kupidayoniḥ J1kupiṭayoni J2kupīṭayoni J3
    havyavāho em. EdLC
    havyadaho J1avyadaho J2avvadayo J3
    marutsakhaḥ em.
    marutsakhā EdLCmaratsakaḥ J1marutsataḥ J2maḥrutpataḥ J3
    saptārci EdLC J3
    saptarca J1sapturcī J2
    jvalana EdLC J1 J3
    jalaṇa J2
    uṣarbudha em. EdLC
    hurśavadha J1urṣavuddha J2urṣavudha J3
    kr̥śānu EdLC J1 J2
    kr̥ṣanuḥ J3
    kr̥ṣṇavartmā, jātavedāḥ norm. EdLC
    kr̥ṣṇavatta, jatavaida J1kr̥ṣṇavartta, jatavedha J2 J3
    LC misreads kr̥ṣṇavatta in J1 as kr̥ṣṇavartmā.
    tanūnapāt em. EdLC
    tanunap J1 J2 J3
    havirbhuk em. EdLC
    avibhut J1avirbhut J2avirbut J3
    LC does not include the reading avibhut from J1 in his critical apparatus.
    vītihotra em. EdLC
    citihotra J1 J2 J3
    kr̥pīṭayoni em. EdLC
    kupiṭayoni J1kupiṭayonī J2 J3
    LC misreads kupiṭayoni in J1 as kupidayoni.
    damunā em. EdLC
    dhanuman J1danum J2damun J3
    havyavāha conj. EdLC
    vyavaha J1 J2 J3
    marutsakhā EdLC J2
    marukṣaka J1maḥrutpaka J3
    ṅaraniṅ EdLC J1 J3
    ṅa J2
    ika EdLC J1 J3
    i J2

    AK 1.1.54: barhiḥ śuṣmā kr̥ṣṇavartmā śociṣkeśa uṣarbudhaḥ | āśrayāśo br̥hadbhānuḥ kr̥śānuḥ pāvako ’nalaḥ ||
    śvasano norm. EdLC
    śvaśanaḥ J1śvaṣanaḥ J2 J3
    vāyuḥ J1 J2
    vāyur EdLCbayu J3
    marud em. EdLC
    marad J1 J2 J3
    vātaḥ EdLC J1 J3
    kahaḥ J2
    ca EdLC J2 J3
    va J1
    ca EdLC J1
    caḥ J2 J3
    pr̥ṣadaśvaḥ em. EdLC
    vr̥śadaśvaḥ J1vr̥ṣadaśvaḥ J2 J3
    prabhañjanaḥ em. EdLC
    prebhañcanaḥ J1prabañcanaḥ J2prabañcanaḥ[... J3
    ca EdLC J1
    caḥ J2
    tataḥ EdLC J1 J2
    ...]kataḥ J3
    bāyu EdLC J2 J3
    om. J1
    maruta conj. EdLC
    om. J1 J2 J3
    marut EdLC J1 J2
    maḥrut J3
    mātariśvā EdLC J3
    matharaśva J1maśārīśva J2
    anila EdLC J2 J3
    om. J1
    vāta, samīra EdLC J1
    om. J2 J3
    pr̥ṣadaśva em. EdLC
    vr̥madaśva J1vr̥majaśva J2vr̥sajaśva J3
    prabhañcana J1 J2 J3
    prabhañjana EdLC
    sparśana em. EdLC
    om. J1 J2 J3
    aṅin J1 J2 J3
    ajina EdLC
    māruta J2 J3
    marut EdLCmarat J1
    divāmbara EdLC J1 J2
    jīvambara J3
    mr̥gāṅka em.
    mr̥taṅga EdLC J1 J2mr̥haṅga J3
    śīghrapāṇi em.
    svadamani EdLCsvadāmāni J1svadamaṇī J2svadamaḥnī J3
    jhañjhāta conj.
    bhañjana EdLCvajñāna J1vyañjana J2 J3
    ṅaran J2 J3
    ṅa EdLC J1
    saṅ hyaṅ EdLC J1
    hyaṅ J2 J3
    ika EdLC J1 J3
    i J2
    26 em.
    23 EdLC25 J1 J2 J3

    AK 1.1.63ab: nabhasvadvātapavanapavamānaprabhañjanāḥ |AK 1.1.63cd: prakampano mahāvāto jhañjhāvātaḥ savr̥ṣṭikaḥ |
    jino EdLC J2 J3
    nino J1
    daśabalaḥ J2 J3
    daśabalo EdLCdaśubhalaḥ J1
    ca EdLC J1
    caḥ J2 J3
    ṣaḍabhijñaś em. EdLC
    ṣaṭabhijñaś J1aṭabhijñaś J2saṭabhijñaś J3
    ca EdLC J1
    caḥ J2 J3
    sarvajñaḥ EdLC J2
    sarvajñā J1sarvajña J3
    śākyasiṁho em. EdLC
    śatyaṅho J1śatyaśiṅho J2śatyasiṅho J3
    ’tha em. EdLC
    va J1vaṅ J2vag J3
    samantabhadraḥ norm. EdLC
    samantabhadra J1 J2samantaradra J3
    sugataḥ norm. EdLC
    sugato J1 J2 J3
    dharmarājo norm. EdLC
    dharmarājā J1dhāmarāja J2dharmaraja J3
    sarvārthasiddho em. EdLC
    sarvathiṁsiddho J1sarvatasiddho J2sarvakasiddho J3
    trikālajñaś em. EdLC
    trikalejño J1 J3trīkalejño J2
    ca mārajit EdLC J1 J2
    dhamarajīt J3
    daśabala EdLC J1 J3
    daśaṅbala J2
    ṣaḍabhijña EdLC J3
    madhabhijñā J1 J2
    sarvajña conj. EdLC
    om. J1 J2 J3
    śākyasiṁha em. EdLC
    śatyuśiṅha J1śatyaśiṅhā J2śatyasiṅha J3
    sarvārthasiddha em.
    mur, var, sarvārthasiddha EdLC J1sarvatasidha J2sarvasiddha J3
    trikālajña EdLC
    trikalejño J1trikalejña J2 J3
    śrīghana em.
    śrīgarbha EdLC J3śrīgabha J1 J2
    trāyī EdLC J1
    krati J2trahī J3
    padmavyūha conj.
    mahyu EdLCmahyuda J1māhyada J2mahyada J3
    śavalāśva em.
    daśabala EdLCśavala J1 J2 J3
    ṣaḍabhijña em. EdLC
    śathabhijya J1śathabhidya J2śathabidya J3
    vītatr̥ṣṇa em. EdLC
    pitabhaśva J1pītabhaśva J2vītabhaśva J3
    sunetrābha conj.
    sarvatrāṇah EdLCpetrana J1 J2 J3
    śauddhodani em. EdLC
    śvargavadha J1 J3svargavadha J2
    pretanātha em. EdLC
    pretamaṣa J1 J3pretamaśa J2
    dakṣiṇāhi, naṣṭapāpa, tāpana conj.
    dākṣī, naṣṭapāpa, tāpana EdLCdakṣiṇastha, papatapaṇa J1dakṣaṇasva, pāpatapaṇa J2dakṣiṇastha, pāpatāpana J3
    ika EdLC J1 J3
    i J2
    31 em.
    30 EdLC J1 J2 J3

    AK 1.1.14cd: munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunis tu yaḥ ||ŚRĀk 39cd: mārajidadvayavādiśrīghanamunibuddhabodhisattvajināḥ ||
    kāmapālo EdLC J1 J3
    kaphalo J2
    halāyudhaḥ EdLC J1 J2
    halayuddha J3
    saṅkarsaṇaḥ em. EdLC
    kākarṣaṇaḥ J1kakarṣaṇa J2śakarsaṇa J3
    pralambaghnaḥ J2
    pralambaghno EdLCpralambaghna J1praḥlembaghnaḥ J3
    baladevo EdLC J1
    bālavo J2bhalade J3
    ’cyutāgrajaḥ em. EdLC
    cyatagyaja J1cyatagraja J2dhyaḥtagraja J3
    tālalakṣmā norm. EdLC
    tlalakṣmaṇaś J1talalakṣmīś J2talalakṣmaś J3
    ca EdLC J1 J2
    caḥ J3
    nīlāmbaro norm. EdLC
    hilambarā J1nilambara J2nīlambaṁra J3
    revatīramaṇo norm. EdLC
    revatīrāmanaḥ J1revatirāmanaḥ J2 J3
    lāṅgalī EdLC J2
    laṅghyali J1laṅghyalī J3
    This verse is unmetrical, should it be emended as muṣalī tālalakṣmā ca, revatīramaṇo balaḥ, nīlāmbaro rauhiṇeyaḥ, sīrapāṇiś ca lāṅgalī?
    kakarṣaṇa J1 J2 J3
    saṅkarṣaṇa EdLC
    acyutāgraja em. EdLC
    acyatagyaja J1acyatīgraja J2acyakagraja J3
    tālalakṣmā J1 J2 J3
    tātalakṣmā EdLC
    rauhiṇeya conj. EdLC
    rohīṇī J1rohiṇī J2rohini J3
    revatīramaṇa em. EdLC
    raivati, rāmana J1revatī, bhamaṇa J2revati, bhamaṇa J3
    lāṅgalī EdLC J2 J3
    laṅghyalī J1
    ṅaran J2 J3
    ṅa EdLC J1
    ika EdLC J1 J3
    i J2
    17 em.
    18 EdLC J1 J2 J3
    These synonyms amount to 18, as revatīramaṇa is recorded as two distinct terms – revatī and rāmana (or bhamaṇa in J2 and J3).

    AK 1.1.23: balabhadraḥ pralambaghno baladevo ’cyutāgrajaḥ | revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ ||
    kubero em. EdLC
    kavarā J1koverā J2kovera J3
    ailavilo norm. EdLC J1 J2
    olavīlva J3
    vaiśravaṇaḥ J1 J3
    vaiśravaṇo EdLCvekiśravaṇaḥ J2
    rājarājo norm. EdLC
    rājarāja J1rajarājā J2rajaraja J3
    uttarāśāpatiḥ norm. EdLC
    uttāsasśapatiḥ J1uttaraṣapātī J2uttaramapatiś J3
    śrīdaḥ EdLC J1 J2
    radhaḥ J3
    paulastyo EdLC J3
    pholastyā J1polyastya J2
    guhyakādhipaḥ EdLC J1 J3
    guhyakodipaḥ J2
    ca EdLC J1 J3
    caḥ J2
    vitteśaḥ norm. EdLC
    citteśa J1 J2vitteśa J3
    manuṣyadharmā em. EdLC
    mānuṣya, dharma J1manuṣya, dharma J2maḥnusya, dharma J3
    naravāhana, ailavila em. EdLC
    dhanavāhaṇa, ailavilva J1dhanavahaṇa, ailadhipa J2dhanavahana, br̥ladhipa J3
    yakṣarād em. EdLC
    kṣarad J1yarat J2ṣarat J3
    paulastya EdLC J1 J2
    pholastya J1polyastya J3
    yakṣapuṇyajaneśa norm. EdLC
    yakṣapunya, janeṣa J1yakṣapuṇya, janeśa J2 J3
    mayu norm.
    mayuḥ EdLCyaguḥ J1yagaḥ J2 J3
    dhanarakṣaka, nr̥pa conj.
    kvānr̥pa EdLCkvanr̥pa J1narayu, kvanr̥pa J2narayu3+ J3
    haryakṣa, kinnarendra em.
    ārya, gaṇendra EdLCarya, ganarendra J1aryaka, ginarendra J2aryata, ginarendra J3
    guhyaka EdLC J1 J2
    guhyaṅka J3
    maṇibhadra EdLC J2 J3
    maṇīrabhadra J1
    maṇīndra, puṇyanarendra em. EdLC
    manindra, purṇamendra J1purṇamendra, maṇīndra J2 (transposition)purṇamendra J3
    mahādhanī EdLC
    mahādahnī J1mahadahnī J2mahadhahnī J3
    naravāhana em. EdLC
    naradahaṇa J1 J2 J3
    LC misreads naradahaṇa in J1 as naravāhana.
    elavila em. EdLC
    halavila J1 J2alavila J3
    Should it be aiḍaviḍa?
    dravyapati em. EdLC
    dravipāti J1dravipatī J2dravipaḥti J3
    ekākṣipiṅgalī em.
    sinīmalīnī EdLCśiṇīmalīṇī J1śiṇimaliṇī J2sinimalini J3
    puṇyajaneśvara em.
    puṇyajaneśa EdLC J1 J3puṇyājaneśa J2
    saṅjñā norm. EdLC
    sajñā J1 J2sajña J3
    ika EdLC J1 J3
    i J2
    32 em.
    36 EdLC J1 J2 J3
    manmatho EdLC J1 J2
    menmato J3
    māraḥ EdLC J1
    mara J2 J3
    kandarpo EdLC J1
    kandarpa J2 J3
    darpakaḥ em. EdLC
    darśaka J1darṣakaḥ J2darsakaḥ J3
    pradyumno em. EdLC
    pranyumnā J1prajumna J2 J3
    ’nanyajo J1 J2 J3
    ’nanyaja EdLC
    ’naṅgaḥ J2 J3
    ’nangaś EdLCnaṅga J1
    cittayonir norm. EdLC
    cittayoniḥ J1cittayoni J2cittayonī J3
    hr̥cchayaś ca em. EdLC
    hr̥ccahoṅsa J1uccayoṅsa J2uccayo J3
    suketuś EdLC J2
    sukatuś J1aśuketuś J3
    ca norm. EdLC
    va J1caḥ J2 J3
    pañceṣuḥ EdLC J2 J3
    pañceṣu J1
    brahmasūr em. EdLC
    brahmaśori J1brahmaśuriḥ J2brahmaśuri J3
    viśvaketuś em. EdLC
    śuketuś J1śaketuś J2 J3
    aniruddha norm. EdLC
    aniraddhaḥ J1aniruddhaḥ J2 J3
    uṣāpatiḥ EdLC J1
    uṣapatīḥ J2uṣapatiḥ J3
    ananyaja EdLC J2 J3
    ananyuja J1
    LC misreads ananyuja in J1 as ananyaja.
    anaṅga, cittayoni EdLC J1 J2
    anaṅghaḥ, cīttaḥyoṇī J3
    brahmasū, viśvaketu conj. EdLC
    brahmaśuri J1brahmaśurīḥ śaketu J2brahmaśṭaḥ, śuketu J3
    uṣāpati EdLC J2 J3
    upapati J1
    LC misreads upapati in J1 as uṣāpati.
    hyaṅ EdLC J2 J3
    hya J1
    ika EdLC J1 J3
    i J2

    AK 25–26abcd: madano manmatho māraḥ pradyumno mīnaketanaḥ | kandarpo darpako ’naṅgaḥ kāmaḥ pañcaśaraḥ smaraḥ || śambarārir manasijaḥ kusumeṣurananyajaḥ | puṣpadhanvā ratipatir makaradhvaja ātmabhūḥ |AK 27ab: brahmasūr viśvaketuḥ syād aniruddha uṣāpatiḥ |
    induś em. EdLC
    indraḥ J1indra J2indro J3
    niśānāthaḥ EdLC J1
    nīṣanātha J2niṣanitha J3
    śītāṁśuḥ EdLC J2 J3
    śitaṅśva J1
    mr̥gāṅkaś norm. EdLC
    mr̥gaṅkaḥ J1mr̥ghaṅkaḥ J2 J3
    candramāḥ EdLC J2
    candraha J1candrama J3
    somaḥ J1 J2
    somo EdLCtata J3
    vidhus norm. EdLC
    vidhuḥ J1vindhu J2vindu J3
    śaśī norm. EdLC
    śaśiḥ J1 J3śaśīḥ J2
    oṣadhīśo himāṁśuś ca em. EdLC
    umādhiśo himaṅśupyat J1uṣadhīḥṣo himaṅśupaḥ J2auṣadhipo ṇimaṅśupaḥ J3
    uḍupo ’bjo em. EdLC
    upepeṇḍo J1 J2upopaṇḍo J3
    niśākaraḥ EdLC J1
    niśaṅkaraḥ J2nisaṅkaraḥ J3
    candrārkāv em. EdLC
    candrakav J1 J2 J3
    ekavākyena em. EdLC
    aikavakye ca J1ekavakyec ca J2ekavatyec ca J3
    Should it be ekakālena?
    puṣpavantau EdLC J1
    puspavako J2puspavanko J3
    prakīrtitau em. EdLC
    prakirttitaḥ J1 J3prakittītaḥ J2
    indu em. EdLC
    indra J1 J2 J3
    mr̥gaṅka EdLC J1 J2
    mr̥ghaṅśa J3
    tārāpati EdLC J1
    karapatī J2karapati J3
    LC misreads tarāpati in J1 as tararpati.
    oṣadhīśa EdLC J2 J3
    uṣādhiṣa J1
    LC misreads uṣādhiṣa in J1 as oṣadhīśa.
    uḍupa em. EdLC
    uṣapa J1uṣuma J2uśuṣa J3
    abja em. EdLC
    añja J1 J2 J3
    himaraśmi em. EdLC
    himaradhi J1himaracī J2himma, radhi J3
    śiśirāṅśu em. EdLC
    śiśiraṅśa J1 J2 J3
    timiranud conj. EdLC
    timirat J1 J2tīmirat J3
    māh conj. EdLC
    amā J1hama J2 J3
    śitāṅśu em.
    śitāṅśur EdLCśitarśu J1śitarsu J2śitiṣu J3
    atrinetrabhū conj. EdLC
    ahuntru J1 J2ahantra J3
    uḍupati em.
    uḍupa EdLCudhīpa J1 msbudhipa J3
    śītakāra EdLC J3
    śitatāra J1śitātara J2
    indu EdLC J2 J3
    innu J1
    graharāja conj.
    glauḥ EdLCgr̥hara J1ghrahara J2 J3
    mr̥gāṅśu em.
    mr̥gāṅka EdLCmr̥ṅśaṅśu J1mr̥ghaśu J2 J3
    dikchāyā em.
    dvijanmā EdLCditbhaya J1dikbaya J2dikbhaya J3
    śaśa vuṅkukan J1 J2 J3
    śaśalakṣmaṇa EdLC
    ika EdLC J1 J3
    i J2
    31 em.
    33 EdLC J1 J2 J3
    candrārkāv em. EdLC
    ndrakav J1candrakavy J2 J3
    ekavākyena em. EdLC
    ekavakyedhaḥ J1ekavyakye ca J2ekavyavyec ca J3
    puṣpavantau em. EdLC
    paspantano J1 J2paṣpantano J3
    prakīrtitau em. EdLC
    prakirtitaḥ J1prakhirtitaḥ J2prakartitaḥ J3
    mvaṅ EdLC J1 J3
    mva J2
    puṣpavanta conj. EdLC
    puspanta J1paspanta J2papanta J3
    ṅaranira EdLC J1 J2
    ṅaranika J3

    AK 1.4.10cd: ekayoktyā puṣpavantau divākaraniśākarau ||
    naktañcaraḥ J1 J2 J3
    naktañcaro EdLC
    puṇyajanaḥ em.
    hanyajanaḥ EdLC J1 J3hanyajana J2
    kravyādaḥ kṣaṇadācaraḥ EdLC J1
    kryavyadaḥ kṣaṇadaḥccaraḥ J2kruvyadaḥ kṣaṇadaḥccara J3
    rākṣaso EdLC J3
    rakṣaśaḥ J1rakṣaṣaḥ J2
    naikaṣeyaś ca J1 J3
    nikaṣātmajaḥ EdLCnekaśeyaś ca J1dekaśeyaś ca J2
    kravyān em. EdLC
    travya J1 J2 J3
    nairr̥takauṇapau em.
    nairr̥taḥ kauṇapaḥ EdLCnevr̥tatonapaḥ J1nenr̥tahonapaḥ J2nenr̥ta, tonapaḥ J3
    vikhyātāḥ em. EdLC
    vikyatiḥ J1 J2vīkyatīḥ J3
    yāturakṣasī EdLC J1
    yaturakṣasiḥ J2 J3
    All existing Javanese mss. sources agree on the insertion of the half-stanza on Ursa Major here, probably due to the similarity between yāturakṣasī and rākṣasa ika, 10. LC omits it without indicating its presence in J1. The half-stanza is not relevant here and therefore I follow LC in suppressing it from my edition. As for the half-stanza found in the three mss., it is as follows: r̥ṣayaḥ saptadhisadbhiḥ, smutaḥ sitraJ1:30rsśikaṇḍinaḥ J1, r̥ṣayaḥ saptadhīsadbhiḥ, smutaḥ citraśikaṇḍinaḥ J2, r̥ṣayaḥ saptadhiṣadbiḥ, smataḥ citraśikaṇḍinaḥ J3.
    puṇyajana em.
    hanyajana EdLCanyujana J1anyajana J2 J3
    naikaṣeya J1 J2 J3
    nikaṣātmaja EdLC
    kravyān em.
    kravyād EdLCtrava J1 J2 J3
    LC overlooks trava in J1, putting kravyād within brackets that indicate an addition by the editor.
    nairr̥ta norm. EdLC
    nenr̥ta J1 J2 J3
    mvaṅ rakṣas em. EdLC
    mvaṅ rakṣaśa J1marakṣasa J2mvaṅ rakṣassa J3
    ika EdLC J2 J3
    om. J1
    ika EdLC J1 J3
    i J2
    12 em.
    10 EdLC J1 J2 J3

    AK 1.1.59cd–60cd: rākṣasaḥ kauṇapaḥ kravyāt kravyādo’srapa āśaraḥ || rātriṁcaro rātricaraḥ karburo nikaṣātmajaḥ | yātudhānaḥ puṇyajano nairr̥to yāturakṣasī || Amarapadavivr̥ti–AK.1.1.60-61 rākṣasa iti—rakṣa eva rākṣasaḥ | kuṇapaṁ śavamattīti kauṇapaḥ | koṇaṁ pātīti vā | kravyaṁ māṁsamattīti kravyāt | kravyādaśca | ’ada bhakṣaṇe’ | asraṁ raktaṁ pibatīti asrapaḥ | ’pā pāne’ | aśrapa iti pāṭhe bhakṣyamāṁsaṁ na śrapayati na pacatītyaśrapaḥ | ’śrā pāke’ | asura eva āsuraḥ | asūn prāṇān rātīti vā | ’rā ādāne’ | āśr̥ṇātīti āśaro vā | ’śṝ hiṁsāyām’ | rātrau caratīti rātriṁcaraḥ | rātricaraśca | ’cara gatibhakṣaṇayoḥ’ | karburavarṇatvāt karburaḥ | kr̥ṇāti hinastīti vā karburaḥ | ’kr̥̄ hiṁsāyām’ | nikaṣāyā ātmajaḥ nikaṣāmajaḥ | nikaṣānāma rakṣomātā | yātūni yātanāḥ tīvravedanā dhīyanta asminniti yātudhānaḥ | yātunā dhīyate’treti vā | viruddhalakṣaṇena puṇyavān janaḥ puṇyajanaḥ | nirr̥terapatyaṁ nairr̥taḥ | yāti rakṣāṁsi yātu | yātuśabdaḥ ukārāntaḥ | ’yā prāpaṇe’ | rakṣyate’smāt jagaditi rakṣaḥ | ’rakṣa pālane’ | nairr̥tanāmāni || Amarapadaparijata–AK.1.1.60-61 rākṣasaḥ—nikaṣātmajaḥ | kīkasātmaja iti pāṭhāntaram | yātudhānaḥ—yāturakṣasī | nairr̥tanāmāni | anuktam—’palaṁkaṣo rātrimaṭo rātryaṭo jalalohitaḥ’ | etāni ca ||AbhRM 73: yātūni yātudhānāḥ kravyādā rākṣasāś ca rakṣāṁsi | naktañcaranair̥takauṇapās tathā naikaṣeyāḥ syuḥ ||AbhRM 187: syād rākṣasaḥ puṇyajano nr̥cakṣā yātv āśaraḥ kauṇapayātudhānau | rātriṁcaro rātricaraḥ palādaḥ kīnāśarakṣo nikasātmajāś ca ||ŚRĀk 120cd: āśarakauṇapakarburarākṣasarātriṁcarāsr̥kpāḥ ||puṇyajanayātudhānakravyāt kravyādapuruṣādāḥ | naikaṣeyo rātricaro nairr̥to yāturakṣasī ||
    r̥ṣayaḥ EdLC J1 J3
    r̥ṣayā J1
    vidvadbhiḥ em. EdLC
    dhipadbiḥ J1 J2dhipadbhīḥ J3
    smr̥tāś em. EdLC
    smutaḥ J1 J2smataḥ J3
    citraśikhaṇḍinaḥ J3
    citraḥ śikhaṇḍinaḥ EdLCcitrasikāṇḍinaḥ J1citraśikaṇḍinaḥ J2
    ṅaranira EdLC J1 J2
    ṅaranika J3
    liṅ em.
    li EdLC J1 J2 J3
    mahāpuruṣa J2 J3
    mahāmuruṣa EdLC J1

    AK 1.2.27ab: saptarṣayo marīcyatrimukhāś citraśikhaṇḍinaḥ |AbhRM 50ab: saptarṣayas tu vidvadbhiḥ smr̥tāś citraśikhaṇḍinaḥ |
    ’bhirūpaḥ norm. EdLC
    bhirūpo J1bhīrupo J2bhirupo J3
    sūriḥ norm. EdLC
    śuri J1suri J2 J3
    manīṣī ca norm. EdLC
    manisaś ca J1maniśiś ca J2maniśīś ci J3
    kovidaḥ em. EdLC
    koviduḥ J1tovidhuḥ J2kovidhuḥ J3
    sudhīḥ EdLC J2 J3
    sudi J1
    surūpo norm. EdLC
    śurūpā J1śurupa J2surupa J3
    paṇḍito EdLC J1 J2
    paḥṇḍito J3
    vr̥ddhaḥ J2 J3
    budhaḥ EdLCvr̥dha J1
    kr̥ṣṭiḥ EdLC J1 J2
    truṣṭi J3
    prājño EdLC J1
    prajñā J2prajña J3
    san J1 J3
    sat EdLCom. J2
    kovidah em. EdLC
    kovidhuḥ J1kovīdhuḥ J2 J3
    vr̥ddha em.
    budha EdLCvudha J1 J2vuda J3
    kr̥ṣṭī EdLC J1 J2
    truṣṭi J3
    doṣajña EdLC J1 J3
    dośa, i J2
    kr̥ta em. EdLC
    kr̥to J1 J2 J3
    sāttvika, yati EdLC J1 J2
    śatvi J3
    nibrata J1
    munibrata EdLCnabrata J2om. J3
    yativara EdLC J1 J2
    tivara J3
    kr̥pālu em. EdLC
    kr̥panu J1 J2 J3
    kuśalī em. EdLC
    kaśali J1kaśalī J2 J3
    dharmasū J1 J2 J3
    dharmadhū EdLC
    LC misreads dharmasū in J1 as dharmadhū.
    pravaktā conj.
    bhakta EdLCvakta J1 J2 J3
    vicakṣaṇa, paṇḍita EdLC J1 J3
    cavicakṣaṇa, paścīt J2
    jñānavān EdLC J3
    jñāṇavat J1 J2
    munīśa conj.
    manīṣī EdLCmuniti J1munītī J2munīti J3
    viprarṣi em.
    vipaścit EdLCvipañcat J1 J2... J3
    prāṇa em.
    praṇo EdLC J1 J2 J3
    bhikṣu EdLC J1
    bhiksuka J2 J3
    budha, pati, mahāmuni, yatīndra, bhikṣuka, tāpasa EdLC J1
    om. J2 J3
    ika EdLC J1 J3
    i J2
    60 em.
    30 EdLC J157 J2 J3
    dviṣan norm. EdLC
    dvisvan J1dvinda J2dhisan J3
    dasyuḥ sapatno norm. EdLC
    dasyuḥ sapatna J1dyasyasapata J2dhasusapatna J3
    ’riḥ J1 J2 J3
    ’rir EdLC
    vipakṣārātiśatravaḥ em. EdLC
    vipakṣaritiśatravaḥ J1vipakṣaritīśatravaḥ J2 J3
    paripanthyahitāmitrāḥ J1
    paripanthyahitāmitrā EdLCparipatyahitamītraḥ J2parīpatyahikamitraḥ J3
    ripudveṣaṇavairiṇaḥ EdLC J3
    ripadveśanaveriṇaḥ J1ripudveśaṇaḥ veriṇaḥ J2
    pratipakṣo ’bhighātī dviḍ norm.
    pratipakṣābhighātidviḍ EdLCpratipakṣabhiyatidviṭ J1 J3pratipakṣabhīyatīdviṭ J2
    jighāṁsuṣ durhr̥do em.
    jighāṁsudurhr̥do EdLCjighaṅśudūhr̥tdo J1jighaṁśudurhr̥do J2 J3
    dhr̥tākṣadhūrtakitavāḥ norm.
    dhr̥tākṣadhūrtakitavā EdLCdhr̥takṣaḥ dhurttakitavaḥ J1ḍr̥dakṣaḥ durttakītavāḥ J2dhr̥dakṣa5+ J3
    dyūtakarākṣadevinaḥ em. EdLC
    dyuttakarakṣavedhinaḥ J1dyutakarakṣavedhīnaḥ J2dyutakarakṣavedhina J3
    dasyu em. EdLC
    daśya J1dadyasyaḥ J2dhadyasya J3
    arāti em. EdLC
    hariti J1aritī J2ariti J3
    paripanthī EdLC J1
    paripātī J2pa, ripati J3
    ahita EdLC J1 J3
    ahata J2
    amitra conj. EdLC
    om. J1 J2 J3
    abhighātī conj. EdLC
    om. J1 J2 J3
    durhr̥da, asama J2 J3
    asama, durhr̥d EdLCasama, duhr̥dha J1 (transposition)
    musuḥ EdLC J1 J2
    muṅsuḥ J3
    ika EdLC J1 J3
    i J2
    19 EdLC J1
    18 J2 J3
    dhr̥tākṣa EdLC J1
    dr̥dakṣa J2 J3
    kitava EdLC J1
    om. J2 J3
    akṣadevī em.
    akṣajīvī EdLCakṣajivi J1 J3akṣajivī J2
    ṅaraniṅ EdLC J1 J2
    ṅaranī J3
    ika EdLC J1
    i J2om. J3
    6 EdLC J1 J2
    om. J3
    pataṁgaḥ EdLC J2 J3
    pataṅga J1
    patagaḥ em. EdLC
    patata J1 J3patataḥ J2
    pakṣī EdLC J3
    pākṣiḥ J1pakṣīḥ J2
    ’tha em. EdLC
    dha J1 J2dhu J3
    nīḍajaḥ EdLC J1 J2
    nīcajaḥ J3
    śakuntaḥ EdLC J2 J3
    śakunta J1
    śalakas tathā em.
    śalabhas tathā EdLCśalabha patan J1 J2śalaba ṣatan J3
    vihago norm. EdLC
    vihagaḥ J1vihaṅgaḥ J2 J3
    vājī J1 J2 J3
    vājir EdLC
    viṣkiro em. EdLC
    vistiro J1 J2 J3
    nagaukāḥ em. EdLC
    nagotaḥ J1nāgotaḥ J2naggotaḥ J3
    syāc ca em. EdLC
    syana J1 J3syaḥna J2
    pataṅga, pataga J3
    pataga, pataṅga EdLC J1 (transposition)pataṅga J2
    nīḍaja em. EdLC
    dhanidhaja J1 J2 J3
    śakunta EdLC J1 J3
    śakuntaḥ J2
    śalaka conj.
    śalabha EdLCom. J1 J2 J3
    vihaṅga, vihaga EdLC J1 J2
    5+haga J3
    viṣkira EdLC J2 J3
    vistira J1
    vikira em. EdLC
    om. J1vikāra J2vikara J3
    nagauka em. EdLC
    nagota J1 J2 J3
    ika EdLC J1 J3
    i J2

    VaiJ 2.3.4: śalako vikiras tuṇḍī nīḍajo vātagāmyapi | pakṣipotastu cillākaś caṁpukaḥ pīlukāvaṭau ||
    bhujagaḥ em. EdLC
    bhujaṅgaḥ J1 J2bhujaṅga J3
    sarpo norm. EdLC
    sarpaḥ J1 J2 J3
    dandaśūko EdLC J3
    ḍaśuko J1ḍaṇḍaśukoṅ J2
    bhujaṁgamaḥ EdLC J1 J2
    bujaṅgama J3
    āśīviṣo EdLC J2 J3
    aśivipo J1
    pr̥dākuḥ em. EdLC
    pradākuḥ J1pradakuḥ J2 J3
    śvasanāśanaḥ EdLC J1 J2
    śaṣaṇaṣaṇaḥ J3
    kākodaras norm. EdLC
    katodharaḥ J1kakodhāraḥ J2kakodharaḥ J3
    cakṣuḥśravā norm. EdLC
    cakṣuśravaḥ J1 J2cakṣuḥśravaḥ J3
    guḍhapāt phaṇī em. EdLC
    guphapak ṣalī J1gupāpat phalī J2gupupat palī J3
    sarīsr̥po dvijihvaś ca em. EdLC
    sāri6+ J1sārīśrapo dvijīhvaś ca J2sarīścapo dvijihvaś caḥ J3
    bhogī norm. EdLC
    bhogiś J1bhogīś J2bogīś J3
    pannagaḥ EdLC J1 J2
    panaga J3
    darvīkaro maṇḍaliko norm. EdLC
    darvikaraḥ maṇḍalikaḥ J1 J2 J3
    vyāḍaś EdLC J1 J2
    vyadyaś J3
    kuṇḍalī EdLC J1
    kuṇḍalīḥ J2kuṇḍaliḥ J3
    bilekṣayo conj.
    bileśayo EdLCviloyo J1viloye J2vileye J3
    dvirasanaḥ conj.
    dvidaśanaḥ EdLCdinadaś ceva J1dhidaśaś cevaḥ J2 J3
    kr̥mibhuk em. EdLC
    tramibhut J1krīmībhut J2krimibuk J3
    jihmagaḥ EdLC J1 J2
    jitmagaḥ J3
    pr̥dāku em.
    pr̥dākuḥ EdLCpradhakuḥ J1pradakuḥ J2 J3
    śvasanāśana EdLC J1
    śvaṣaṇāṣanaḥ J2śvaṣaṇaṣanaḥ J3
    kākodara EdLC J2 J3
    kaikodhara J1
    cakṣuḥśravā norm. EdLC
    cakṣuḥ, śrava J1cakṣuśrava J2 J3
    uraga EdLC J1 J2
    ubaga J3
    gūḍhapat em. EdLC
    guphat J1gupāpat J2śupahat J3
    phaṇī em. EdLC
    phalī J1 J2 J3
    sarīsr̥pa EdLC J1 J3
    sāriśrapa J2
    bhogī EdLC J2
    bhonagi J1cogī J3
    pannaga EdLC J1 J2
    paṇnarga J3
    vyāla EdLC J1 J2
    om. J3
    bilekṣaya conj. EdLC
    bileśayah EdLCvileyah J1 J2 J3
    dvirasana em.
    dvidaśana EdLC J2 J3dvidheśan J1
    kr̥mibhuk em. EdLC
    krimibhut J1 J3krīmibhut J2
    sr̥dara conj.
    pādaśr̥ EdLCdhaśr̥ J1dhaśra J2 J3
    kr̥mibhuk em. EdLC
    kr̥ṣibhut J1 J3kr̥ṣībhut J2
    arūṣa conj.
    uṣa EdLC J1 J2uya J3
    mātrajihva EdLC J1
    matrajīva J2matra, jiva J3
    ahi J1 J2 J3
    ahir EdLC
    kadrutanaya EdLC J2 J3
    kadhratanayaḥ J1
    ika EdLC J1 J3
    i J2
    39 em.
    40 EdLC J1 J2 J3

    AbhRM 640–641ab: viṣadharadandaśūkapavanāśanasarpasarīsr̥porugavyālabhujagabhujaṁgakumbhīnasapannaganāgabhoginaḥ | ahiphaṇabhr̥tpr̥dākukākodarakañcukicakrigūḍhapād, dvirasanakādraveyadarvīkarādr̥kśrutayo bhujaṁgamāḥ || āśīviṣo dīrghapr̥ṣṭhaḥ kuṇḍalī jihmagaḥ smr̥taḥ |KDK p. 364.3: phaṇādharaḥ phaṇadharaḥ phaṇāvānphaṇavānapi | bilavāsī bilevāsī gūḍhapādo bilekṣayaḥ ||
    guho EdLC J2 J3
    guhe J1
    viśākhaḥ norm. EdLC
    vimāko J1viṣako J2 J3
    barhivāhana conj. EdLC
    varthivahaḥ J1vitivavāhaḥ J2vitivavahaḥ J3
    senānī śarajaḥ norm. EdLC
    śenāniḥ śaraja J1śenani śarāja J2 J3
    ’gnibhūḥ EdLC J1
    gnībhr̥ḥ J2ghnibhru J3
    krauñcāri norm.
    krauñcārih EdLCkoñcārih J1kroñcarih J2 J3
    śaktibhr̥t EdLC J1 J2
    śaktībrut J3
    barhivāhana conj. EdLC
    varthivahaḥ J1vartivaha J2 J3
    senānī em. EdLC
    śenajiḥ J1 J3śenajīḥ J2
    śaraja J3
    śarajaḥ EdLC J1 J2
    kumāra em. EdLC
    om. J1 J2 J3
    ṣaṇmukha EdLC J1 J2
    ṣanmutka J3
    agnibhū em.
    agnibhūḥ EdLCagnibhr̥ḥ J1agnībhr̥ḥ J2agnibdha J3
    ṅaran EdLC J1 J2
    ṅaraṇī J3
    ika EdLC J1 J3
    i J2

    AK 1.1.39–40abcd: kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ | pārvatīnandanaḥ skandaḥ senānīr agnibhūr guhaḥ || bāhuleyas tārakajidviśākhaḥ śikhivāhanaḥ | ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ |AbhRM 19–20: gaurīputraḥ ṣaṇmukhaḥ śaktipāṇiḥ, krauñcārātiḥ kārttikeyo viśākhaḥ | skandaḥ svāmī tārakāriḥ kumāraḥ, senānīḥ syādagnibhūrbāhuleyaḥ || gāṅgeyo brahmacārī ca guho varhiṇavāhanaḥ | mahāseno mahātejāḥ śarajanmā ca kathyate ||AbhCM 208–209: skandaḥ svāmī mahāsenaḥ senānīḥ śikhivāhanaḥ | ṣāṇmāturo brahmacārī gaṅgomākr̥ttikāsutaḥ || dvādaśākṣo mahātejāḥ kumāraḥ ṣaṇmukho guhaḥ | viśākhaḥ śaktibhr̥t krauñcatārakāriḥ śarāgnibhūḥ ||
    vaivasvataḥ EdLC J2 J3
    ve2+taḥ J1
    samavartī EdLC J1
    samavirtī J2samavirti J3
    yamo EdLC J1
    yama J2yma J3
    ’ntakaḥ EdLC J2
    stakaḥ J1ntataḥ J3
    pitr̥pati EdLC J1 J2
    pitr̥spatī J3
    kīnāśa EdLC J3
    kanāśa J1
    śamana, arkaja em.
    śamanorkaja EdLC J1 J3samanokkaja J2
    vaivasvata EdLC J1 J2
    vevaśvat J3
    samavartī em. EdLC
    samavitti J1samavirtī J2 J3
    ika EdLC J1 J3
    i J2

    AK 1.1.58–59ab: dharmarājaḥ pitr̥patiḥ samavartī paretarāṭ | kr̥tānto yamunābhrātā śamano yamarāḍyamaḥ || kālo daṇḍadharaḥ śrāddhadevo vaivasvato ’ntakaḥ |AbhRM 71–72: śamanaḥ samavartī ca pretapatiḥ pitr̥patiś ca kīnāśaḥ | vaivasvataḥ kr̥tāntaḥ kālindīsodaraḥ kālaḥ || antako dharmarājaś ca yamo daṇḍadharo hariḥ | dakṣiṇāśāpatiḥ sadbhiḥ śrāddhadevaś ca kathyate ||AbhCM 184–185: yamaḥ kr̥tāntaḥ pitr̥dakṣiṇāśāpretātpatir daṇḍadharo ’rkasūnuḥ | kīnāśamr̥tyū samavartikālau śīrṇāṅghriharyantakadharmarājāḥ || yamarājaḥ śrāddhadevaḥ śamano mahiṣadhvajaḥ | kālindīsodaraś cāpi dhūmorṇā tasya vallabhā ||
    asurā danujā norm. EdLC
    aśūraḥ dhanuja J1aśuraḥ dhanujaḥ J2 J3
    suradviṣaḥ EdLC J2 J3
    śuraḥdviśaḥ J1
    ditijā norm. EdLC
    ditijaḥ J1 J3dītijaḥ J2
    daiteyā EdLC J1
    deteyaḥ J2 J3
    danusūdanāḥ EdLC J2
    dhanusudhana J1danuśudhinaḥ J3
    danuja EdLC J1 J2
    dhanujaḥ J3
    suradviṣa EdLC J1 J3
    śudhvīśa J2
    ditija EdLC J1
    dvītīja J2dhvitija J3
    dānava EdLC J2 J3
    davai J1
    daiteya J1 J2 J3
    daitya EdLC
    danusūdana, ṅaraniṅ EdLC J2 J3
    6+iṅ J1

    AK 1.1.12: asurā daityadaiteyadanujendrāridānavāḥ | śukraśiṣyā ditisutāḥ pūrvadevāḥ suradviṣaḥ ||AbhRM 71–72: asurā dānavā daityā daiteyāḥ suraśatravaḥ | pūrvadevāḥ śukraśiṣyāḥ pātālanilayāḥ smr̥tāḥ ||AbhCM 238: asurā ditidanujāḥ pātālaukaḥsurārayaḥ | pūrvadevāḥ śukraśiṣyā vidyādevyas tu ṣoḍaśa ||
    br̥haspatiḥ norm. EdLC
    vr̥hāspatiḥ J1vr̥haspatīḥ J2vr̥haspatiḥ J3
    surācāryo norm. EdLC
    śurādharyaḥ J1śuracaryaḥ J2śuracarya J3
    gīḥpatir em. EdLC
    śiḥpatiḥ J1 J2 J3
    dhiṣaṇo EdLC J1 J3
    dhiśanoḥ J2
    vācaspatir norm. EdLC
    vacaspatah J1vacaspatāh J2vacaspatih J3
    āṅgirasaḥ norm.
    āṅgiraso EdLCaṅgiraṣa J1aṅgiraś ca J2 J3
    jīvaś norm. EdLC
    jivaḥ J1 J2 J3
    citraśikhaṇḍijaḥ EdLC J1
    citraśīkaṇḍinaḥ J2citraśikaṇḍinaḥ J3
    vr̥haspati EdLC J1 J3
    vr̥haspatīh J2
    surācārya EdLC J2 J3
    śuradharya J1
    gīḥpati em. EdLC
    śipati J1 J3śipātī J2
    āṅgirasa em.
    aṅgirā EdLCaṅgira J1 J2 J3
    citraśikhaṇḍija norm. EdLC
    citra, śikaṇḍija J1citra, śikaṇḍina J2 J3
    vr̥haspati EdLC J1 J3
    vr̥spatī J2
    ika EdLC J1 J3
    i J2

    AK 1.3.12: br̥haspatiḥ surācāryo gīṣpatir dhiṣaṇo guruḥ | jīva āṅgiraso vācaspatiś citraśikhaṇḍijaḥ ||AbhRM 47: vācaspatir āṅgiraso vr̥haspatiḥ kathyate gururjīvaḥ | dhiṣaṇas tridaśācāryaś citraśikhaṇḍiprasūtaś ca ||AbhCM 118–119ab: br̥haspatiḥ surācāryo jīvaś citraśikhaṇḍijaḥ | vācaspatir dvādaśārcir dhiṣaṇaḥ phālgunībhavaḥ || gīrbr̥hatyoḥ patir utathyānujāṅgirasau guruḥ ||
    rājā rāṭ EdLC J1 J2
    ... J3
    pārthivo EdLC J1
    pattivo J2... J3
    bhūkṣid EdLC J1 J2
    ... J3
    inaḥ norm. EdLC
    dina J1ina J2... J3
    kṣmābhr̥n em. EdLC
    kṣabhut J1kṣmabhut J2... J3
    bhūnātho EdLC J2 J3
    bhūnāṣo J1
    bhūpatir norm. EdLC
    bhūpatiḥ J1bhupatī J2bhuḥpatī J3
    bhūpālo ’dhīśvaro nr̥paḥ EdLC J1 J2
    bhupagho dhiśvarva bhr̥paḥ J3
    bhūkṣit, ina, kṣmābhr̥t EdLC J1
    The phenomenon of transposition in this context indicates that J2 and J3 a shared textual source between J2 and J3. It is possible that a copying error occurred, leading to the omission of the word bhūkṣit initially, possibly due to an instance of eye-skip at the punctuation mark. However, the scribe promptly corrected this error by adding the word after kṣmābhr̥t.
    bhūbhr̥t EdLC J2 J3
    bhūbhr̥1+ J1
    bhūpāla J2
    bhūpālaka EdLC1+laka J1bhupalaka J3
    nr̥pa EdLC J2 J3
    om. J3
    nareśvara J2 J3
    om. EdLC J1
    pārthanātha EdLC J1
    pattanatha J2mattanatha J3
    naradeva conj.
    yādava EdLCyatava J1 J2 J3
    bhūpālaka J2 J3
    bhūpāla EdLCbhūphala J1
    gupila em.
    bhramila EdLC J1bhramīla J2bramila J3
    agraṇī em. edcl
    agaṇi J1agaṇī J2 J3
    sundara norm.
    sundari EdLC J1 J3sundharī J2
    avanipa conj. EdLC
    vaniha J1vaṇiha J2 J3
    hariṇāri em.
    marinari EdLC J1marīnarī J2marīnari J3
    grāmaṇī em.
    kramari EdLC J1 J3kramarī J3
    bhāgī J2 J3
    bhagiḥ EdLC J1
    ṅaraniṅ EdLC J1 J2
    ṅaranī J3
    ika EdLC J1 J3
    i J2

    AK 2.8.1:mūrdhābhiṣikto rājanyo bāhujaḥ kṣatriyo virāṭ | rājā rāṭ pārthivakṣmābhr̥n nr̥pabhūpamahīkṣitaḥ ||AbhRM 421: rājā rājanyo rāṭ prajāpatiḥ kṣatriyo nr̥paḥ kṣattram | mūrdhābhiṣiktabhūpatipārthivanaradevalokapālāḥ syuḥ ||AbhCM 421: rājā rāṭ pr̥thivīśakramadhyalokeśabhūbhr̥taḥ || mahīkṣitpārthivo mūrdhābhiṣikto bhūprajānr̥paḥ |KKT p. 244.3: gupilo jāgr̥viḥ saṁpadvaraḥ saṁyadvaro’vasaḥ | mūrddhābhiṣikto bhūdevo naradevo ’pi lokapaḥ
    manuṣyān mānuṣān martyān em. EdLC
    manaṣyan mānuṣyan martan J1mānaṣyan manuṣyan matyan J2manaṣya manuṣan mavyan J3
    manujān mānavān EdLC J2 J3
    3+ manavan J1
    narān em. EdLC
    caran J1 J2 J3
    pūruṣān EdLC J2 J3
    puruṣa J1
    nr̥̄ṅś em. EdLC
    naś J1 J2 J3
    pañcajanān EdLC J2 J3
    pañcājanna J1
    smared norm. EdLC
    smaren J1 J3saren J2
    viduḥ EdLC J1
    vindhuḥ J2 J3
    manuṣya EdLC J3
    mānāṣya J1mannaṣya J2
    mānuṣa EdLC J1
    mānuṣya J2om. J3
    martya EdLC J2 J3
    om. J1
    nara EdLC J2 J3
    om. J1
    pūruṣa conj. EdLC
    om. J1 J2 J3
    nr̥ em.
    EdLCnr̥, nā J1nr̥ṅana J2nr̥ṅāna J3
    pañcajana em. EdLC
    jana J1 J2 J3
    ṅaraniṅ EdLC J1 J2
    ṅaranī J3
    ika EdLC J1 J2
    i J2

    AK 2.6.1: manuṣyā mānuṣā martyā manujā mānavā narāḥ | syuḥ pumāṁsaḥ pañcajanāḥ puruṣāḥ pūruṣā naraḥ ||AbhRM 331: manuṣyo mānuṣo martyo manujo mānavo naraḥ | pumān pañcajano nā ca puruṣaḥ pūruṣaś ca viṭ ||AbhCM 337: martyaḥ pañcajano bhūspr̥k puruṣaḥ pūruṣo naraḥ | manuṣyo mānuṣo nā viṭ manujo mānavaḥ pumān ||ŚRĀk 3.1: puṁsi pūruṣa-puruṣau pulaṣo nā naro ’pi ca | munuṣyo mānuṣo martyo marto ’pi bāliśaḥ śiśau ||
    kṣattā em. EdLC
    kṣanta J1śanta J2 J3
    niyantā norm. EdLC
    niyantaś J1 J3nīyantaś J2
    savyeṣṭhaiva ca hastipaḥ em.
    yantā savyeṣṭha eva ca EdLCstipā sarveṣṭa heva ca J1stipā parveṣṭa heva ca J2stipa surveṣṭa heva ca J3
    dakṣiṇasthaś norm. EdLC
    dakṣiṇasthañ J1 J3dakṣiṇastañ J2
    sādī EdLC J1
    śadā J2śada J3
    ucyate em. EdLC
    ucate J1uṣyate J2usyatye J3
    kṣattā em. EdLC
    kṣanta J1śanta J2 J3
    hastipa J2 J3
    yanta EdLCsthipa J1
    savyeṣṭha em.
    savyaṣṭha EdLCsarveṣṭa J1 J2 J3
    sārathi em.
    om. EdLC J1 J2 J3
    ika EdLC J1 J2
    i J2
    9 J2 J3
    8 EdLC J1

    AK 2.8.59cd–60:niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ || savyeṣṭhadakṣiṇasthau ca saṁjñā rathakuṭumbinaḥ | rathinaḥ syandanārohā aśvārohās tu sādinaḥ ||AbhRM 421: savyeṣṭhaḥ kathyate sūto varūthaṁ rathagopanam |AbhCM 760: niyantā prājitā yantā sūtaḥ savyeṣṭhr̥sārathī | dakṣiṇasthapracetārau kṣattā rathakuṭumbikaḥ ||ŚRĀk p. 130: sākṣāt na vāhyate yattu tadvainītakamastriyām | hastyārohaḥ hastipakas tv ādhoraṇaniṣādinau || sūtaḥ kṣattā niyantā ca pravetā prājitāpi ca | savyeṣṭho ’pi ca savyeṣṭhā dakṣiṇasthaś ca sārathiḥ ||
    tu EdLC J2 J3
    dhun J1
    tanayaḥ norm. EdLC
    tanayan J1tanaya J2 J3
    sūnuḥ EdLC J1 J2
    sunu J3
    cātmajaḥ EdLC J1 J3
    catmaja J2
    strīliṅge em.
    stryapatye EdLCstrīprīya J1trīpriya J2tripriya J3
    sūtis norm.
    sutā EdLCsutaḥ J1sutīḥ J2sutiḥ J3
    tanujā EdLC J1
    tanujaḥ J2 J3
    apatyañ em. EdLC
    kopatyaś J1 J2 J3
    suta EdLC J2 J3
    1+ta J1
    sūti, tanujā em.
    om. EdLC J1 J2 J3
    prajā em. EdLC
    pr̥nu J1 J2pranu J3
    tanūruha em.
    santati EdLCtunura J1 J2 J3
    komara em.
    koma EdLC J1kośa J2śoka J3
    kukṣija em.
    karija EdLC J1 J3karīja J2
    tos norm.
    aurasa EdLCtosi J1tośī J2toṣi J3
    vaṭu EdLC
    vaṅu J1vahu J2 J3
    LC misreads vaṅu in J1 as vaḍu.
    pranaja EdLC J1
    prajana, ja J2prajana J3
    ika EdLC J1 J2
    i J2
    18 em.
    17 EdLC J1 J2 J3

    AK 2.6.27:tadā kaulaṭineyo ’syāḥ kaulaṭeyo ’pi cātmajaḥ | ātmajas tanayaḥ sūnuḥ sutaḥ putraḥ striyāṁ tvamī ||AbhRM 497: sūnuḥ santatir ātmajaś ca tanujaḥ putraḥ prasūtiḥ sutaḥ | tuk tokaṁ tanayaś ca nandana iti prājñair apatyaṁ smr̥tam ||AbhCM 542: udvaho ’ṅgātmajaḥ sūnus tanayo dārakaḥ sutaḥ | putre duhitari strītve tokāpatyaprasūtayaḥ ||
    malimluco norm. EdLC
    malimluca J1 J2 J3
    dasyuḥ J1 J2
    dasyus EdLCdasyaḥ J3
    taskaraḥ norm.
    taskaraḥ syāt EdLCtara J1taskara J2 J3
    pratirodhakaḥ J1 J2
    prativājakaḥ EdLCpratirodaka J3
    parimoṣī em.
    pratimoṣī EdLC J2pratimoṣi J1 J3
    parāskandī J1 J2 J3
    parāskandiś ca EdLC
    stenaikāgārikas norm. EdLC
    skenekāgarikaḥ J1stenekagārikaḥ J2stenekagarikaḥ J3
    tathā norm. EdLC
    tantaḥ J1tataḥ J2 J3
    caura norm. EdLC
    coraḥ J1 J2 J3
    malimluca EdLC J2
    2+ J1malīmlacaḥ J3
    pratirodhaka em.
    om. EdLC J1 mjsb J3
    LC does not report the supply of word prativājaka in his edition.
    parimoṣī em.
    pratimoṣī EdLCpratimoṣi J1pratamoṣī J2 J3
    parāskandi EdLC J2 J3
    paskandi J1
    stena em. EdLC
    stenya J1 J2 J3
    aikāgārika conj. EdLC
    kāgārikā J1kaśarika J2kagarīka J3
    masyūh em.
    dasyuh EdLCsaśyuh J1syasyu J2syasyuḥ J3
    tāyu em.
    tasuḥ EdLC J1 J2 J3
    vr̥ka em.
    vike EdLC J1 J3vīke J2
    strīhārī J1 J2 J3
    strīhara EdLC
    kumbhila em.
    dambhaka EdLCtambhagoḥ J1tambagoḥ J2kambhagoḥ J3
    moṣaka em.
    bosāyaḥ EdLC J1sboyaḥ J2 J3
    dodhaka em.
    mādakaḥ EdLCmaddhaka J1mardhaka J2 J3
    laṅgir EdLC J1
    laṅkar J2 J3
    gardhana em.
    moṣaka EdLCgocana J1godhana J2gocāna J3
    dhanaharī J1 J2 J3
    dhanahara EdLC
    ṅaraniṅ maliṅ EdLC J1 J2
    ṅaranī malī J3
    ika EdLC J1 J3
    i J2
    22 EdLC J2 J3
    11 J1

    AK 2.10.24cd–25ab:cauraikāgārikastenadasyutaskaramoṣakāḥ || pratirodhiparāskandipāṭaccaramalimlucāḥ |AbhRM 338: aikāgārikataskaradasyupratirodhakāḥ parāskandī | cauro malimlucaḥ syāt parimoṣī pāripanthikaḥ stenaḥ ||AbhCM 381–382ab: vyasanārtas tūparaktaś coras tu pratirodhakaḥ | dasyuḥ pāṭaccaraḥ stenastaskaraḥ pāripanthikaḥ || parimoṣiparāskandyaikāgarikamalimlucāḥ ||
    pāmaro em. EdLC
    pāmano J1pama J2pamaṇo J3
    nīcaḥ norm. EdLC
    nicca J1 J2 J3
    avidvān EdLC J2 J3
    aviddhan J1
    avakr̥ṣṭaś em. EdLC
    ivakr̥ṣṭaś J1 J2 J3
    nikr̥ṣṭo EdLC J2 J3
    nikr̥ṣṭa J1
    pr̥thagjanaḥ norm. EdLC
    pr̥thaś janaḥ J1pr̥thañ janaḥ J2pr̥ñcañ janaḥ J3
    prākr̥ta conj. EdLC
    om. J1 J2 J3
    pāmara em. EdLC
    pamāṇa J1pamaṇa J2 J3
    nīca conj. EdLC
    om. J1 J2 J3
    kṣullaka EdLC J1 J2
    kṣullakaḥ J3
    avidvān, avakr̥ṣṭa, nikr̥ṣṭa, pr̥thagjanaḥ, kalana conj.
    kalana, avidvān, avakr̥ṣṭa EdLC (transposition)kalana, avidvan, avakr̥ṣṭa J1 (transposition)havidvan, avakr̥ṣṭa, kalana J2avidvān, avakr̥ṣṭa J3
    ṅaraniṅ EdLC J1 J2
    ṅaranī J3
    nīca norm. EdLC
    nicca J1 J2niccaḥ J3
    ika EdLC J1 J3
    i J2
    10 em.
    9 EdLC J17 J2 J3

    AK 2.10.16:vivarṇaḥ pāmaro nīcaḥ prākr̥taś ca pr̥thagjanaḥ | nihīno ’pasado jālmaḥ kṣullakaś cetaraś ca saḥ ||AbhRM 348: itaraprākr̥tapāmarapr̥thagjanā varvarāś ca tulyārthāḥ ||AbhCM 932: unmāthaḥ kūṭayantraṁ syād vivarṇas tu pr̥thagjanaḥ | itaraḥ prākr̥to nīcaḥ pāmaro barbaraś ca saḥ ||
    antevāsī em. EdLC
    antavaṣā J1antāvaśa J2antavasa J3
    divākīrtir em. EdLC
    divakarti J1divākartī J2divakartiḥ J3
    mr̥gayur norm. EdLC
    mr̥gayuḥ J1r̥ghayuḥ J2mr̥ghayuḥ J3
    lubdhako EdLC J1
    lubdaka J2lubdakar J3
    vyādhaḥ J2 J3
    vyādho EdLCvya J1
    niṣādaḥ norm. EdLC
    3+da J1nisada J2niśada J3
    śvapacas tathā em.
    śvapakas tathā EdLCśvāpata kataḥ J1śvapataḥ tata J2 J3
    antevāsī em. EdLC
    antavaśāyi J1antavaśayī J2 J3
    caṇḍāla EdLC J1
    om. J2 J3
    mr̥gayu norm.
    mr̥gayuḥ EdLC J2 J3mr̥gha J1
    niṣāda EdLC J1
    om. J2 J3
    śvapaca em.
    śvapāka EdLCśvapata J1 J2 J3
    caṇḍāla J2 J3
    caṇḍa EdLC J1
    ika EdLC J1 J3
    i J2

    AK 2.10.19cd–20ab:caṇḍālaplavamātaṅgadivākīrtijanaṅgamāḥ || niṣādaśvapacāvantevāsicāṇḍālapukkasāḥ |AbhRM 598: antāvasāyī caṇḍālo niṣādaś ca janaṅgamaḥ | śvapacaḥ pakvaśaś caiva mātaṅgaḥ plavakaḥ smr̥taḥ ||AbhCM 933: caṇḍāle ’ntāvasāyyantevāsiśvapacabukkasāḥ | niṣādaplavamātaṅgadivākīrtijanaṁgamāḥ ||
    klībo norm. EdLC
    klīvo J1 J2 J3
    varṣadharaḥ norm. EdLC
    varṣādhara J1varśadhara J2var1+dhara J3
    klībo EdLC J3
    klive J1klīve J2
    napuṁsakaś norm.
    napuṅsakaḥ EdLCnapuṅsaki J1napuṅsakiṁ J2napuṅśaki J3
    caiva em.
    poṭā EdLCcori J1coriṁ J2 J3
    tr̥tīyaprakr̥tiḥ em.
    tr̥tīyā prakr̥tiḥ EdLCkr̥tiyaprakr̥tiḥ J1kr̥tīyaprakr̥tīḥ J2kr̥tiyaprakr̥tiḥ J3
    striyām EdLC
    strī1+ J1striyīṁ J2striyi J3
    tr̥tīyaprakr̥ti em.
    om. EdLC J1 J2 J3
    ṅaraniṅ EdLC J1 J2
    ṅaranī J3
    ika EdLC J1 J3
    i J2

    AK 3.3.214ab:klībaṁ napuṁsakaṁ ṣaṇḍe vācyaliṅgamavikrame |AbhRM 430: klīvo varṣadharaḥ ṣaṇḍhaḥ ṣaṇḍakaś ca napuṁsakaḥ | ubhayavyañjanaṁ poṭā tr̥tīyāprakr̥tiḥ smr̥tāḥ ||AbhCM 562: tr̥tīyāprakr̥tiḥ paṇḍaḥ ṣaṇḍhaḥ klībo napuṁsakam ||
    viṭapī em. EdLC
    vaḍapo J1vadhāpo J2vadhayo J3
    bhūruho em. EdLC
    garuho J1guruho J2 J3
    ’ṅghripaḥ norm. EdLC
    ghripaḥ J1gripaḥ J2 J3
    drumo EdLC J1 J2
    dr̥mo J3
    nagas norm. EdLC
    nagaḥ J1 J2nakaḥ J3
    śākhī norm. EdLC
    śatiḥ J1śakīḥ J2 J3
    druḥ norm. EdLC
    druś J1dru J2dr̥ J3
    ’nokahaḥ EdLC J1 J2
    nokaha J3
    ’kuṭaḥ norm. EdLC
    tudheḥ J1tudhaḥ J2 J3
    viṭapī em.
    viṭapa EdLCvanapa J1vataṣa J2vavapa J3
    vr̥kṣa em.
    om. EdLC J1 J2 J3
    bhūruha em. EdLC
    guruha J1 J2 J3
    aṅghripa norm. EdLC
    aghripa J1aghrīpa J2magripa J3
    taru EdLC J2 J3
    turu J1
    dru, śāla norm.
    druḥ, śāla EdLCdru śalaḥ J1 J2 J3
    anokaha em. EdLC
    nokaha J1 J2 J3
    kuṭa em. EdLC
    hudha J1kudhaḥ J2 J3
    ṅaraniṅ EdLC J1 J2
    om. J3
    ika EdLC J1 J3
    i J2
    14 em.
    13 EdLC J112 J2 J3

    AK 2.4.5–6ab:vr̥kṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ | anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ || vānaspatyaḥ phalaiḥ puṣpāttairapuṣpādvanaspatiḥ |AbhRM 177: vr̥kṣoṁ ’hripaḥ kṣitiruhaḥ śikharī ca śākhī, śālo vanaspatirago viṭapī kuṭhaś ca | adriḥ kujastaruranokaha ity abhinnāḥ, śabdā druviṣṭaranagadrumapādapāś ca ||AbhCM 1114: vr̥kṣo ’gaḥ śikharī ca śākhiphaladāv adrir haridrur drumo, jīrṇo drur viṭapī kuṭhaḥ kṣitiruhaḥ kāraskaro viṣṭaraḥ | nandyāvartakarālikau taruvasū parṇī pulāky aṁhripaḥ sālānokahagacchapādapanagā rūkṣāgamau puṣpadaḥ ||
    ṅaraniṅ
    ṅaranī J3
    damar J1 J2 J3
    damir EdLC
    picchila em.
    pīlu EdLCpila J1 J3phila J2
    anunaṅ J2 J3
    anuda EdLCanuna J1
    lakaca em.
    atata EdLCatatah J1 J2atakah J3
    vvah EdLC J1 J3
    vyah J2
    jaṭāla em.
    hintāla EdLCantala J1 J3antalā J2
    niryāsaketakī em.
    napiśaketakī EdLCnāpiśaketaki J1napigaketatakī J2napiśakekī J3
    nālikera norm.
    nārikela EdLCnalikira J1 J3nalīkirā J2
    nyū EdLC J1 J3
    nyuh J3
    cīna norm.
    cīnah EdLCcinah J1 J2 J3
    karpūra em.
    samūru EdLCsumura J1samurā J23+ J3
    ṅaraniṅ təpus EdLC J1 J2
    4+pus J3
    vəsah EdLC J1
    vr̥sah J2 J3
    camūru em. EdLC
    camura J1camurah J2 J3
    nala em.
    nīpa EdLCnāpa J1napā J2napa J3
    paruṅpuṅ EdLC J1 J2
    parupu J3
    viraṇa J2 J3
    viraṇaka EdLCvīraṇaka J1
    kalama EdLC J2
    klama J1kamālama J3
    sūkara em.
    gotī EdLC J1gotīrā J2gotīra J3
    tūrṇaka em.
    turnaṣah EdLC J1turnathah J2turṇatah J3
    tluṅ EdLC J1 J2
    tlu J3
    ṣaṣṭika em. EdLC
    śaśikā J1 J2śaṣika J3
    māṣa norm.
    māṣaḥ EdLCmasah J1maśah J2 J3
    mudga EdLC J1 J2
    madga J3
    ijo EdLC J1 J2
    ījoh J3
    kākāṇḍa norm.
    karkandhuh EdLCkakaṇḍah J1nakakaṇḍah J2 J3
    ucu J2 J3
    kucuṅ EdLC J1
    kulattha EdLC J2 J3
    kulaktā J1
    kacaṅ kulaṭi J3
    kacaṅ, kulatthikā ni ṅaraniṅ kacaṅ ucu EdLCkacaṅ kulaṭi, kehniṅ araniṅ kacaṅ ucu J1kuṭī J2
    LC misreads kulaṭi, kehniṅ in J1 as kuladikehniṅ.
    ṅaraniṅ EdLC J1
    ṅa J2ṅaranī J3
    madgura norm.
    madgurah EdLCśaṅgaraḥ J1 J2 J3
    ṅaraniṅ EdLC J1 J3
    ṅa J2
    gaḍaka ṅaraniṅ EdLC
    kacakah, ṅaraniṅ J1gaḍahah, ṅa J2kadhaṅka, ṅaranī J3
    pr̥thuromā em. EdLC
    poṇḍora J1 J2 J3
    ṅaraniṅ EdLC J1
    ṅa J2ṅarani J3
    paṅkagati em.
    paṅkabhet EdLC J1 J3paṅkabet J2
    ṅaraniṅ EdLC J1
    ṅa J2āraniṅ J3
    ṅaraniṅ EdLC J1
    ṅa J2ṅarani J3
    hitu EdLC J1 J2
    hituh J3
    tittira EdLC J1 J2
    tiktiraḥ J3
    kapota em.
    kamoṣa EdLC J1kapoṣa J2kapośa J3
    ṅaraniṅ EdLC J1 J3
    ṅa J2
    kāvr̥ka em.
    krakara EdLCkraka J1 J2 J3
    ṅaraniṅ ayam alas EdLC J1 J3
    om. J2
    indrābha EdLC J1
    ṅandrabha J2indraṅa J3
    ṅaraniṅ EdLC J1 J3
    ṅa J2
    ṅaraniṅ jaṅkuṅ EdLC J1 J3
    ṅa, niṅ jakuṅ J2
    plava norm. EdLC
    placā J1phlabha J2phlaca J3
    Should it be read prava?
    ṅaraniṅ EdLC J1 J3
    ṅa J2
    vartika em.
    vaktala EdLC J1vattalaṅ J2vatalaṅ tuṅgal īka J3
    Should it be read phalakhelā?
    ṅaraniṅ EdLC J1 J3
    ṅa J2
    valgula conj.
    vadya EdLC J2 J3vadyā J1
    ṅaraniṅ EdLC J1 J3
    ṅa J2
    khaṭṭāśa em.
    pr̥sata EdLC J2pr̥satā J1vr̥ṣata J3
    nakula J2 J3
    vakuli EdLC J1
    vuntirah norm.
    vuntira EdLC J1 J3vaneh J2
    ṅaraniṅ gagaraṅan, biḍāla, mārjāra conj.
    ṅaraniṅ gagaraṅan, cr̥mara, marṣe EdLC J1nākula, sr̥mara, ṅa gagaraṅan, marṣera J2ṅaraniṅ garaṅ-garaṅan, sr̥mara, marṣera J3
    śitpuṭa ṅaraniṅ kuvuk conj.
    ṅaraniṅ kuvuk, ṅaraniṅ puṣa muvah EdLC J1puṣa, ṅa kuvuk J2ṅaraniṅ kuvuk, pusa suvah J3
    In Javanese, there is vilpusa as synonym for kuvuk.
    varāha em. EdLC
    varaṣā J1varaṣo J2varapo J1
    ṅaraniṅ EdLC J1 J3
    ṅa J2
    hastībhaḥ EdLC J1 J3
    asvibhaḥ J2
    dantī norm. EdLC
    dantiḥ J1 J2 J3
    vāraṇo EdLC J2 J3
    taraṇo J1
    ’nekapo EdLC J2 J3
    vekapo J1
    dvipaḥ EdLC J1 J2
    dhipaḥ J3
    mataṁgo ’tha vā em.
    mataṁgajo vā EdLCmataṁgaḥ jova J1 J2 J3
    hastī EdLC J1 J3
    asvi J2
    ibha, kuñjara EdLC J1 J2
    i5+ J3
    vāraṇa EdLC J2 J3
    vagaṇa J1
    anekapa em. EdLC
    nekapa J1 J2 J3
    dvipa EdLC J1 J2
    om. J3
    mataṅga norm.
    mataṅgaja EdLCmatəṅga J1 J2 J3
    stamberama EdLC J1 J2
    sthaberama J3
    LC misreads stambairama in J1 as stambai.
    radin J2
    radhina EdLC J1 J3
    The Skt. suffix -in, though markedly improbable in preservation within OJ, is nonetheless presented by J2 in a manner faithful to its Sanskrit counterpart. This perhaps suggests a nuanced comprehension of the base form of this word by the OJ scribe. Consequently, I uphold the reading found in J2 herein.
    dantāvala conj.
    dantihin EdLC J1 J2 J3
    vāraṇendra conj.
    vāraṇa EdLCcaraṇe J1carane J2cārahe J3
    LC misreads caraṇe in J1 as carano.
    yūthapa em.
    yūthapaḥ EdLCsutapaḥ J1tusapaḥ J2tuśapaḥ J3
    garjita em. EdLC
    gañjika J1 J2gañjīka J3
    karabha em.
    kumbhī EdLCkara J1 J2 J3
    maṅgala J1 J2
    madakala EdLCmaṅgapa J3
    yūtha J1 J2 J3
    yūthī EdLC
    bhārgava em.
    mabhavaḥ EdLC J1bhamavaḥ J2bhāmavaḥ J3
    kumuda em.
    kumedha EdLC J1 J2 J3
    ṅaraniṅ EdLC J1 J3
    ṅa J2
    sāmānya EdLC J1 J2
    om. J3
    ika EdLC J1 J3
    i J2

    AK 2.8.34–35ab:dantī dantāvalo hastī dvirado ’nekapo dvipaḥ | mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī || ibhaḥ stamberamaḥ padmī yūthanāthas tu yūthapaḥ |AbhRM 214: mātaṅgadviradadvipāḥ karigajastamberamānekapāḥ | kumbhīkuñjaravāraṇebharadinaḥ sāmodbhavaḥ sindhuraḥ ||AbhCM 1217–1218ab: hastī mataṅgajagajadvipakaryanekapā mātaṅgavāraṇamahāmr̥gasāmayonayaḥ | stamberamadviradasindhuranāgadantino dantāvalaḥ karaṭikuñjarakumbhipīlavaḥ || ibhaḥ kareṇurgarjo ’sya strī dhenukā vaśāpi ca |
    diggaja conj.
    ucadiga EdLC J1ucadaga J2 J3
    Should it be read puṇḍarīka?
    citra em.
    matra EdLC J1 J2 J3
    Should be read matta?
    puṣpadanta EdLC J1
    paspandanta J2puspandhanta J3
    aśvatthāmā em.
    jasasthama EdLC J1jamastama J2jastama J3
    supratīka em.
    syandaka EdLC J1syantaka J2 J3
    kumuda em.
    krimedha EdLC J1trīmedha J2trameda J3
    añjana EdLC J1 J2
    añja... J3
    hastīndra EdLC J1
    asvīndra J2...svindra J3
    ṅaraniṅ EdLC J1 J3
    ṅa J2
    ika EdLC J1 J3
    i J2
    hayaḥ J3
    hayas EdLChaya J1 J2
    saptiḥ EdLC J1 J2
    sapti J3
    prokto norm. EdLC
    prokta J1 J2 J3
    turagas norm. EdLC
    turago J1 J2 J3
    turaṅgas em. EdLC
    turagaḥ J1turaga J2 J3
    tārkṣyaḥ em.
    tārkṣyo EdLCtarkṣya J1 J2takṣya J3
    gandharvo EdLC J3
    gandharva J1
    ghoṭako EdLC J1 J3
    ṇoṭako J2
    yayuḥ J2 J3
    yuyuḥ EdLCyahyuḥ J1
    haya J2 J3
    ha[... EdLCha[... J1
    tārkṣya J3
    tarkṣa J2
    gandharva J2
    gandhava J3
    yayu conj.
    om. J2 J3
    vāhana, tuṅgaṅan J2
    vaha, tuṅgaban J3
    uṇḍakan conj.
    uṇḍa J2 J3
    ṅaraniṅ J3
    ṅa J2
    ika J3
    i J2

    AK 2.8.43cd–44ab:ghoṭake vītituragaturaṅgāśvaturaṅgamāḥ || vājivāhārvagandharvahayasaindhavasaptayaḥ |AbhRM 214: arvā gandharvo ’śvaḥ saptir vājī turaṅgamas turagaḥ | tārkṣyo haris turaṅgo yuyur ukto ghoṭako hayo vāhaḥ ||AbhCM 1232cd–1233ab: ghoṭakas turagas tārkṣyas turaṁgo ’śvas turaṁgamaḥ || gandharvo ’rvā saptivītī vāho vājī hayo hariḥ |
    anaḍvān em.
    anapvan J2 J3
    saurabheyaḥ em.
    śorambeyaḥ J2sorībheḥyaḥ J3
    ukṣā J2
    utpa J3
    gaur norm.
    goḥ J1 J2
    vr̥ṣalo dhuryaḥ em.
    piśalaḥ kuryaḥ[... J2 (eye-skip)piśalaḥ kuryaḥ J3
    This passage is similar with those from NMā 90cd: ukṣā gaur vr̥ṣalo ’naḍvān vāhyaḥ skandhavaho vaśī and VaiJ 3.4.52ab: viṣāṇī vr̥ṣabhaś śr̥ṁgī vāho gaur akṣadhūrtilaḥ. Regarding the eye-skip in J2, it is a consequence of the scribe’s gaze inadvertently jumping to the reading kuryah found in the OJ glosses within the source manuscript.
    ca em.
    J3
    parikīrtitaḥ em.
    parikartitaḥ J3
    anaḍvān, saurabheya, ukṣā em.
    anapvan, sora, bhoya, utpa J3
    vr̥ṣala, dhurya, vr̥ṣabha em.
    ...] J2piśala, turya, vr̥ṣaba J3
    bhadra J3
    bhadraḥ J2
    kakudmān, voḍhā em.
    kr̥kadman, payodha J2kr̥kudman, payoda J3
    śakvara, śārīra conj.
    marmani, sari J2marmanī, sori J3
    gaya em.
    giya J2 J3
    mahokṣa em.
    mahakṣo J2 J3
    ṅaraniṅ em.
    ṅa J2ṅaranī J3
    ika J3
    i J2
    16 em.
    15 J2 J3

    AK 2.9.59cd–60ab:ukṣā bhadro balīvarda r̥ṣabho vr̥ṣabho vr̥ṣaḥ || anaḍvān saurabheyo gaur ukṣṇāṁ saṁhatir aukṣakam |AbhRM 263: ukṣān aḍvān valīvardaḥ kakudmān vr̥ṣabho vr̥ṣaḥ | r̥ṣabhaḥ saurabheyo gaur vāḍaveyo ’tha śākvaraḥ ||AbhCM 1256cd–1257: cakrīvāñśaṅkukarṇo ’tha r̥ṣabho vr̥ṣabho vr̥ṣaḥ || vāḍaveyaḥ saurabhaiyo bhadraḥ śakvaraśākvarau | ukṣān aḍvān kakudmān gaur balīvardaś ca śāṁkaraḥ |
    mahā J2
    1+ J3
    śr̥ṅgi conj.
    śr̥ṅgī J2 J3
    vānyā em.
    vvahya J2vahya J3
    An alternative emendation would be vāśrā. According to ŚRĀv, vaśyā and bandhyā might be plausible other options (vaśyā bandhyā saiva gavī vehad garbho padhātinī). For vandyā, see AbhCM 1266.
    arjunī em.
    arjanī J2 J3
    aghnyā, rohiṇī conj
    ajñānī J2ajñanī J3
    Another imaginable emendation would be kalyāṇī.
    trivatsā emn
    ṭītsarva J2ṭitṣarpa J3
    ṅaraniṅ em.
    ṅa J2ṅaranī J3
    vadvan ika J3
    i vadyan J2
    10 em.
    9 J2 J3

    AK 2.9.66cd–67ab:māheyī saurabheyī gaur usrā mātā ca śr̥ṅgiṇī || arjuny aghnyā rohiṇī syād uttamā goṣu naicikī |AbhRM 268: aghnyā gaur māheyī surabhir bahulā ca saurabheyī ca | usrārjunī ca rohiṇy uktānaḍuhī budhair anaḍvāhī ||AbhCM 1265–1266ab: gauḥ saurabheyī māheyī māhā surabhir arjunī | usrāghnyā rohiṇī śr̥ṅgiṇy anaḍvāhy anaḍuhy uṣā || tampā nilimpikā tambā sā tu varṇairanekadhā |ŚRĀk 749cd: arjuny aghnyā rohiṇī saurabheyī māheyyusrā śr̥ṅgiṇī gauś ca mātā |
    kīśaḥ norm.
    kiśa J2 J3
    plavaṁgamaḥ em.
    llavaṁgamaḥ J2llamaṁgamaḥ J3
    valīmukhas norm.
    balīmukhaḥs J2balīmukas J3
    markaṭo em.
    markadom J2martatom J3
    śākhāmr̥ga norm.
    śakamr̥ghaḥ J1śakamr̥ghraḥ J2
    plavaṅgama em.
    om. J2 J3 (eye-skip)
    tarumr̥ga em.
    starumugha J2starumragha J3
    vānara J2
    om. J3
    markaṭa em.
    om. J2 J3 (eye-skip)
    ṅaraniṅ em.
    ṅa J2ṅaranī J3
    ika em.
    i J2i1+ J3
    9 em.
    8 J2... J3

    AK 2.5.3:kapiplavaṅgaplavagaśākhāmr̥gavalīmukhāḥ | markaṭo vānaraḥ kīśo vanaukā atha bhalluke ||AbhRM 231: balīmukho markaṭako vanaukāḥ, plavaṅgamaḥ syāt plavagaḥ plavaṅgaḥ | hariḥ kapiḥ kīśa ime ca śabdāḥ, śākhāmr̥go vānara ity abhinnāḥ ||AbhCM 1291cd–1292: araṇyaśvā markaṭas tu kapiḥ kīśaḥ plavaṁgamaḥ || plavaṁgaḥ plavagaḥ śākhāmr̥go harir balīmukhaḥ | vanaukā vānaro’ thāsau golāṅgūlo ’sitānanaḥ ||
    kauleyako J2
    2+yako J3
    mr̥gadaṁśaḥ em.
    mr̥ghādhaṁśu J2mr̥ghadaṁśu J3
    śunakas em.
    śanāthaḥ J2śanathaḥ J3
    sārameyaś J2
    śaramebhuyaś J3
    śvā ca norm.
    śvacca J2 J3
    śālāvr̥kas norm.
    śālavr̥ko J2śalavr̥ko J3
    tataḥ em.
    makaḥ J2 J3
    kauleyaka, mr̥gadaṅśa em.
    koleyaḍaḥ, mr̥ghadaṅśu J2kole, yataḥ, mr̥gadaṅśu J3
    śunaka em.
    śunathā J2śunathaḥ J3
    kukkura J3
    kukkara J2
    sārameya norm.
    śaraneyo J2śārameyo J3
    śvā em.
    śvacca J2śvacca J3
    śālāvr̥ka J3
    śa,lavr̥ka J2
    ṅaraniṅ em.
    ṅa J2 J3
    śr̥gāla conj.
    kacala J2kaccala J3
    ika em.
    i J2 J3

    AK 2.10.21cd–22:kauleyakaḥ sārameyaḥ kukkuro mr̥gadaṁśakaḥ || śunako bhaṣakaḥ śvā syād alarkas tu sa yogitaḥ | śvā viśvakadrur mr̥gayākuśalaḥ saramā śunī ||AbhRM 281: kauleyakaḥ sārameyo bhaṣaṇaḥ śvā ca kurkuraḥ | śunako mr̥gadaṁśaś ca budhaiḥ śālāvr̥ko mataḥ ||AbhCM 1278cd–1280: soḍhaṁ dūsaṁ marīsaṁ ca kukkuro vakravāladhiḥ || asthibhug bhaṣaṇaḥ sārameyaḥ kauleyakaḥ śunaḥ | śuniḥ śvāno gr̥hamr̥gaḥ kurkuro rātrijāgaraḥ || rasanāliḍrataparāḥ kīlaśāyivraṇāndukāḥ | śālāvr̥ko mr̥gadaṁśaḥ śvālarkas tu sa rogitaḥ ||
    bhramaraḥ J2
    bhramara J3
    ṣaṭpādo J3
    ṣakpado J2
    bhr̥ṅgaḥ em.
    mr̥ṅgaḥ J2mr̥ga J3
    ca śilīmukhaḥ conj.
    This conjecture is bold, but for now we see no other solution to the metrical problem of the transmitted reading śilīmukhaś ca.
    dvirepho ’lir em.
    dhirophalī J2dhiropalī J3
    dvirarūpo norm.
    dhvirarupā J2dhvirarupa J3
    bhr̥ṅga em.
    mr̥ṅga J2 J3
    dvirepha, ali, madhukara em.
    om. J2 J3 (eye-skip)
    ṅaraniṅ em.
    ṅa J2ṅaranī J3
    tavon J3
    kavon J2

    AK 2.5.29: madhuvrato madhukaro madhuliṇ madhupālinaḥ | dvirephapuṣpaliḍbhr̥ṅgaṣaṭpadabhramarālayaḥ ||AbhRM 255: madhukaramadhupamadhuvrataśilīmukhabhramarabhr̥ṅgapuṣpalihaḥ | indindirāliṣaṭcaraṇacañcarīkālino dvirephāḥ syuḥ ||AbhCM 1212–1213ab: bhramaro madhukr̥d bhr̥ṅgaś cañcarīkaḥ śilīmukhaḥ | indindiro ’lī rolambo dvirepho ’sya ṣaḍaṅghrayaḥ || bhojyaṁ tu puṣpamadhunī khadyoto jyotiriṅgaṇaḥ |
    ’bhraṁ jalado conj.
    bhujadho J2bhujalado J3
    dhūmayonir em.
    dhupayoniḥ J2dhupayonīḥ J3
    megho em.
    mogo J2 J3
    dhārādharo ’mbudaḥ em.
    dharodhārambudaḥ J2dharodharambudaḥ J3
    abhra conj.
    om. J2 J3
    dhūmayoni em.
    dhupayonī J2dhupayoni J3
    ambuvāha em.
    ambavāha J2ambavaha J3
    dhārādhara J2
    om. J3
    ambuda norm.
    ambodha J2 J3
    ambumuk, khavāri em.
    ambopus, ghvavarī J2 J3
    saṅvarta em.
    samīta J2samita J3
    ṅaraniṅ em.
    ṅa J2 J3
    ika em.
    i J2 J3

    AK 1.3.6cd–7ab: abhraṁ megho vārivāhaḥ stanayitnur balāhakaḥ || dhārādharo jaladharas taḍitvān vārido ’mbubhr̥t | ghanajīmūtamudirajalamugdhūmayonayaḥ ||AbhRM 58: abhramabdo ghano meghaḥ stanayitnuḥ payodharaḥ | dhārādharo dhūmayonir jīmūtaś ca balāhakaḥ ||AbhCM 164: nabhrāṭ taḍitvān mudiro ghanāghano ’bhraṁ dhūmayonis tanayitnumeghāḥ | jīmūtaparjanyabalāhakā ghano dhārādharo vāhadamugdharā jalāt ||
    sarasvān J3
    śaraśven J2
    sāgaro ’rṇavaḥ em.
    sāgarārṇavaḥ EdLCsagararṇavaḥ J2sāgararṇavaḥ J3
    akūpāraḥ em.
    akuśaraḥ J2akuśara J3
    sarasvān norm.
    śvaraśvan J2śvāraśvan J3
    sāgara J2
    śārara J3
    arṇava norm.
    arṇavah J2 J3
    akūpāra em.
    akaśara J2akāśara J3
    saritpati norm.
    śaritpatīḥ J2śaritpatīḥ J3
    vāridhi em.
    varidha J2 J3
    sarasvatpati em.
    śaraśatyaki J2śaraśatyakī J3
    toyadhi norm.
    tvayadī J2tvayadhī J3
    Should it be toyanidhi as it is attested in AbhRM 652?
    sindhu J2
    sinduḥ J3
    vārīśa conj.
    vaṅrī J2variḥ J3
    ṅaraniṅ em.
    ṅa J2 J3
    ika em.
    i J2 J3

    AK 1.10.1–2: samudro ’bdhir akūpāraḥ pārāvāraḥ saritpatiḥ | udanvān udadhiḥ sindhuḥ sarasvān sāgaro ’rṇavaḥ || ratnākaro jalanidhiryādaḥpatirapāmpatiḥ | tasya prabhedāḥ kṣīrodo lavaṇodastathāpare ||AbhRM 652: ratnākaraḥ sarasvān udadhir udanvān saritpatir akūpāraḥ | pārāvāras toyanidhir arṇavajalarāśisāgarasamudrāḥ ||AbhCM 164: pārāvāraḥ sāgaro ’vārapāro ’kūpārodadhyaṁrṇavā vīcimālī | yādaḥ srotovārnadīśaḥ sarasvān sindhudanvantau mitadruḥ samudraḥ || ākaro makarādratnājjalānnidhidhirāśayaḥ |
    śikharī bhūbhr̥t J2
    śikari buḥbhr̥t J3
    nago norm.
    naḥgo J2 J3
    ’calaḥ J2
    cālaḥ J3
    śiloccayo norm.
    śilocayo J2śilocāyo J3
    mahīdhraś em.
    mahindraś J2 J3
    ca J3
    caḥ J2
    śikhara J3
    śitara J2
    śiloccaya J2 J3
    ...]silocaya EdLC...]locaya J1
    ahārya EdLC J1
    arhaya J2 J3
    vaipulya em.
    niśadha, uphalya EdLC J1uphalya J2 J3
    girikā EdLC J2 J3
    garika J1
    śilā EdLC J1 J2
    om. J3
    sthūloccaya em.
    kaloccaya EdLC J1 J2 J3
    mālyavān, niṣadha J2 J3
    mālyavān EdLC J1
    I have decided to select the readings of J2 and J3 on the basis that Niṣadha appears to be a name, thus warranting its inclusion among the category of mountain names.
    gandhamādana em.
    gandhamadha... EdLC J1gandhanadhaṇa J2gandanādhāṇa J3
    śveta norm.
    om. EdLC J1śeta J2 J3
    triśr̥ṅga em.
    om. EdLC J1trīśr̥ṅgavan J2 J3
    hemakūṭa, himavan em.
    om. EdLC J1 J2himakuṭu, hīmavan J3
    śuktimān J2 J3
    om. EdLC J1 J2
    malaya J2 J3
    ...pa EdLC...ya J1
    sahya EdLC J1 J3
    saṅ hyaṅ J2 J3
    r̥kṣavān EdLC J1
    akṣavan J2 J3
    vindhya EdLC
    vidhya J1 J2 J3
    ika EdLC J1 J3
    i J2

    AK 2.3.1–3: mahīdhre śikharikṣmābhr̥dahāryadharaparvatāḥ | adrigotragirigrāvācalaśailaśiloccayāḥ || lokālokaś cakravālas trikūṭas trikakutsamau | astas tu caramakṣmābhr̥dudayaḥ pūrvaparvataḥ || himavān niṣadho vindhyo mālyavān pāriyātrikaḥ | gandhamādanamanye ca hemakūṭādayo nagāḥ ||AbhRM 165: acalaśiloccayaśailakṣitidharagirigotraparvatāhāryāḥ | nagaśikharisānumanto dharādrikudhrāś ca tulyārthāḥ ||AbhCM 1027: śailo ’driḥ śikharī śiloccayagirī gotro ’calaḥ sānumān grāvaḥ parvatabhūdhrabhūdharadharāhāryā nago ’thodayaḥ | pūrvādriś caramādrir asta udag adris tv adrirāṇ menakā prāṇeśo himavān himālayahimaprasthau bhavānīguruḥ ||
    khaḍgaḥ EdLC J1 J2
    gadga J3
    kr̥pāṇo EdLC
    kr̥pano J1kr̥paṇo J2 J3
    nistriṁśaḥ EdLC J1 J2
    nīstriṁśu J3
    karavālaś em. EdLC
    karaphalaś J1 J2kāraphalaś J3
    sāyakaḥ EdLC J1
    śpayakaḥ J2śayataḥ J3
    r̥ṣṭiś norm. EdLC
    r̥ṣṭiḥ J1 J2r̥sṭi J3
    maṇḍalāgraḥ norm. EdLC
    maṇḍalagra J1 J3ṇḍalagraya J2
    asiḥ EdLC J2 J3
    asi... J1
    kaukṣeyakas tataḥ em.
    kaukṣeyakaḥ EdLClac. J1kokṣayaka kathaḥ J2kokṣeyathaḥ tata J3
    khaḍga, kr̥pāṇa EdLC J2 J3
    lac. J1
    nistriṅśa EdLC J2
    lac. J1nistraṅśa J3
    karavāla em. EdLC
    lac. J1karaphala J2kāraphala J2
    sāyaka EdLC J2 J3
    lac.ka J1
    r̥ṣṭi J1 J2
    asṭīḥ J3
    maṇḍalāgra J1 J2
    maṇḍa,lagra J3
    asi norm.
    asih EdLC J1 J2 J3
    kaukṣeyaka conj.
    kaukṣeya EdLCkokṣeya J1 J2 J3
    ṅaraniṅ EdLC J1 J2
    ṅaranī J3
    ika EdLC J1 J3
    i J2

    AK 2.8.89cd–90ab: kaukṣeyako maṇḍalāgraḥ karavālaḥ kr̥pāṇavat || tsaruḥ khaḍgādimuṣṭau syān mekhalā tan nibandhanam |AbhRM 472: nistriṁśaḥ karabālaḥ khaḍgaḥ kaukṣeyakaḥ kr̥pāṇaḥ syāt | riṣṭir asicandrahāsau taravārir maṇḍalāgraṁ ca ||AbhCM 782: śaradhiḥ kalāpo ’py atha candrahāsaḥ karavālanistriṁśakr̥pāṇakhaḍgāḥ | taravārikaukṣeyakamaṇḍalāgrā asir r̥ṣṭiriṣṭī tsarur asya muṣṭiḥ ||
    iṣuḥ norm. EdLC
    iśu J1iṣu J2 J3
    pattrī em. EdLC
    vastrī J1 J2vastri J3
    pr̥ṣatkaś em. EdLC
    pūśaṅkaś J1pr̥śaṅkaś J2 J3
    viśikhaś EdLC J1 J3
    vigikas J2
    śaraḥ em. EdLC
    karaḥ J1tara J2taraḥ J3
    bāṇo EdLC
    bhāṇo J1bhaṇo J2 J3
    ropaḥ EdLC J1 J2
    rotbaḥpaḥ J3
    kāṇḍaś cājihmagas em.
    kāṇḍo ’jihmago EdLCkaṇḍas ajihmagaḥ J1 J3kaṇḍaś ajihmagaḥ J2
    mataḥ EdLC J3
    mahi J1mata J2
    iṣu EdLC J2 J3
    lac. J1
    pattrī conj. EdLC
    lac. J1om. J2 J3
    pr̥ṣatka em. EdLC
    lac. J1pr̥śaṅka J2 J3
    kalamba EdLC J2 J3
    lac. J1
    viśikha EdLC J3
    lac. J1viśīta J2
    śara, bāṇa, mārgaṇa EdLC J2 J3
    lac. J1
    ropa EdLC J3
    lac. J1jopa J2
    kāṇḍa, ajihmaga em. EdLC
    lac., jihmaga J1kaṇḍaśa, jīhmaga J2kaṇḍasa, jihmaga J3
    sāyaka em. EdLC
    śaka J1 J2 J3
    sudhāra em.
    śr̥vāra EdLCśravāra J1śravara J2 J3
    śāyaka EdLC J1 J3
    gayaka J2
    astra J1 J2 J3
    astrakaṇṭaka EdLC
    bunda em.
    lac. EdLClac. J1kaṇḍaḥ J2kaṇḍa J3
    vājī norm.
    lac.ji EdLC1+ji J1vajīr J2vajir J3
    śārṅga em.
    sarəṅga EdLCsar̥ṅga J1 J3śar̥ṅga J2
    Should it be read as śr̥ṅgaja?
    ṅaraniṅ EdLC J1
    ṅa J2 J3
    hrū EdLC J1 J2
    om. J3
    ika EdLC J1 J3
    i J2
    22 J2 J3
    11 EdLC J1

    AK 2.8.86cd–88ab: pr̥ṣatkabāṇaviśikhā ajihmagakhagāśugāḥ || kalambamārgaṇaśarāḥ patrī ropa iṣur dvayoḥ | prakṣveḍanās tu nārācāḥ pakṣo vājastriṣūttare || nirastaḥ prahite bāṇe viṣākte digdhaliptakau |AbhRM 466: kaṅkapattraśaramārgaṇabāṇāścitrapuṅkhaviśikheṣukalambāḥ | sāyakapradarakāṇḍapr̥ṣatkāḥ pattriṇaḥ khagaśilīmukharopāḥ ||AbhCM 778: bāṇe pr̥ṣatkaviśikhau khagagārdhrapakṣau kāṇḍāśugapradarasāyakapattravāhāḥ | pattrīṣvajihmagaśilīmukhakaṅkapattraropāḥ kalambaśaramārgaṇacitrapuṅkhāḥ ||
    tūṇo em.
    turṇo EdLC J1 J2 J3
    niṣaṅgas norm. EdLC
    niśaṅgaḥ J1niśaṅkaḥ J2 J3
    tūṇīraḥ norm.
    tuṇīra EdLCtunira J1 J2 J3
    upāsaṅgaś ca EdLC J2 J3
    upaśaṅgaś ca J1
    bāṇadhiḥ EdLC J2
    lac. J1bhanadhīḥ J3
    śaradhiś cāpi tūṇistrī J2 J3
    tuṇīra iśudhiḥ EdLClac. J1
    iṣudhir norm.
    lac. EdLC J1iṣudhīḥ J2iṣudiḥ J3
    astriyāṁ em.
    lac. EdLC J1vastriyam J2 J3
    bhavet J2
    lac. EdLC J1bhave1+ J3
    tūṇa em.
    turṇa EdLC J2 J3lac. J1
    niṣaṅga em. EdLC
    ...śaṅka J1niśaṅka J2nisaṅka J3
    tūṇī EdLC J2
    turi J1tani J3
    LC misreads turi in J1 as tuni.
    ṅaraniṅ em. EdLC
    ṅa2+ J1ṅa J2 J3
    taṅkulak J2 J3
    lac.kag EdLC1+kulak J1
    8 J1 J2 J3
    7 EdLC
    It appears that LC misreads 8 as 7.

    AK 2.8.88cd–89ab: tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhir dvayoḥ || tūṇyāṁ khaḍge tu nistriṁśacandrahāsāsiriṣṭayaḥ |AbhRM 465: tūṇīram upāsaṅgas tūṇaṁ tūṇī niṣaṅga iṣudhiś ca | bāṇāśrayaḥ kalāpaḥ kārmukakoṭirbhavedaṭaniḥ ||AbhCM 781cd–782ab: tūṇo niṣaṅgas tūṇīra upāsaṅgaḥ śarāśrayaḥ || śaradhiḥ kalāpo ’py atha candrahāsaḥ karavālanistriṁśakr̥pāṇakhaḍgāḥ |
    śārṅga em.
    ḍhaṅga EdLCdhaṅga J1 J2 J3
    dhanu J2 J3
    dhanur EdLC J1
    dhanuh em.
    lac. EdLC2+ J1dharur J2 J3
    vadhaka J2 J3
    lac. EdLC3+ J1
    Should it be read as locaka?
    dhanvan EdLC J3
    dhanven J1 J2
    śarāsana, gāṇḍeva, pamanah, ṅa laras J2 J3
    lac. EdLC J1
    ika J3
    lac. EdLC J1i J2
    13 J2
    lac. EdLC J112 J3

    AK 2.8.83: dhanuś cāpau dhanvaśarāsanakodaṇḍakārmukam | iṣvāso ’py atha karṇasya kālapr̥ṣṭhaṁ śarāsanam ||AbhRM 463ab: astraṁ dhanur iṣvāsaṁ kodaṇḍaṁ dhanva kārmukaṁ cāpam |AbhCM 775: dhanuś cāpo ’stram iṣvāsaḥ kodaṇḍaṁ dhanva kārmukam | druṇāsau lastako ’syāntar agraṁ tv artir aṭany api |
    pāśa em.
    ...ṣah EdLC J1r̥paḥ J2r̥śa J3
    lakṣya em.
    r̥kṣa EdLC J1 J2 J3
    tomara J2 J3
    toma EdLC J1
    lipuṅ EdLC J1
    limpuṅ J2limpu J3
    vacaṇḍā em.
    masanda EdLC J1maśandha J2lac. J3
    paraśvadha, tuhuk EdLC J1 J2
    6+huk J3
    prāsa J3
    pr̥ṣa EdLC J1sraṣa J2
    vugari em.
    mugari EdLC J1mugarī J2 J3
    As mentioned in his critical apparatus, should it be read as mudgara?
    āgneya em.
    vaneṣa EdLC J1vaṇeṣa J2vaneya J2
    təvək norm.
    tvək EdLC J1 J2 J3
    daṇḍikā em.
    om. EdLC J1paṇḍaka J2 J3
    tātala em.
    maṇala EdLC J1manala J2om. J3
    baḍama J2 J3
    lac. EdLCśu... J1
    utprāsa em.
    lac. EdLC J1utpraṇa J2utpraḥṇa J3
    jantra J2 J3
    lac. EdLC J1
    sāyaka J3
    lac. EdLC J1nayaka J2
    gaṇḍi J2
    lac. EdLC J1ḍaṇḍi J3
    ḍaṇḍa, gadā, paraśu J2 J3
    ...śu EdLC J1
    ṅaraniṅ EdLC J1
    ṅa J2 J3
    sañjatāṅduk J1
    sañjata ṅdukag EdLCsañjatanduk J2sañjataduk J3
    ika EdLC J1 J3
    i J2
    31 em.
    33 EdLC J1 J2 J3
    vighnahara em. EdLC
    vighnakara J1 J2vighnakāra J3
    LC misreads vighnakara in J1 as vighnahara.
    ṣaṇmukhāgraja em.
    svasmukañcadaya EdLC J1 J2svasmukañadhaya J3
    guruputra EdLC J1 J2
    gurupatra J3
    jvatīṣa EdLC J1
    jvatīsa J2 J3
    ākhuga em.
    akaja EdLC J1hakaja J2 J3
    gaṇeśvara em.
    gageśvara EdLC J1gaṅgeśvara J2 J3
    vighnāntaka, vināyaka J2 J3
    vināyaka EdLCvi... J1
    The reading vināyaka in the EdLC is a reconstruction established based on the incompleted reading vi in J1. It seems that LC does not expect the reading vighnāntaka to exist as a synonym for Gaṇa.
    lambodara, hastimukha conj.
    lac. EdLC J1pramodha, stīmukha J2pramoda, stimuka J3
    vigraha, bhairava, gaṇañjaya J2 J3
    ...ya EdLC J1
    ṅaraniṅ J2
    ṅaran EdLC J1ṅa J3
    ika EdLC J1 J3
    i J2

    AK 1.1.38: vināyako vighnarājadvaimāturagaṇādhipāḥ | apy ekadantaherambalambodaragajānanāḥ ||AbhRM 18: herambo lambodara ākhuratho gaṇapatiś ca gajavadanaḥ | paraśudhara ekadanto vināyako vighnarājaś ca ||AbhCM 207: herambo gaṇavighneśaḥ parśupāṇirvināyakaḥ | dvaimāturo gajāsyaikadantau lambodarākhugau ||
    pāśabhr̥t em.
    śaṣabhr̥t EdLC J1śaṣabr̥t J2 J3
    yādaḥpati em. EdLC
    yadapati J1yamapatī J2yadhapatī J3
    pāśabhuk em.
    pāśabhr̥t EdLCpāśamr̥k J1paśamr̥t J2 J3
    jambuka em.
    jambaka EdLC J1 J2jəmbaka J3
    praketa EdLC J1 J2
    prake J3
    jalādhipa, pītāmbara em.
    jalādhipatimbhara EdLCjayādi, patimbara J1jayadhī, patimbara J2jayadhi, patīmbara J3
    ṅaran EdLC J1
    ṅa J2 J3

    AK 1.1.61ab: pracetā varuṇaḥ pāśī yādasāṁpatirappatiḥ |AbhRM 74: varuṇaṁ yādasāṁ nāthaṁ pāśapāṇiṁ pracetasam | jalādhidaivataṁ prāhuḥ pratyagāśāpatiṁ budhāḥ ||AbhCM 207: kravyāt karburanairr̥tāv asr̥kpo varuṇas tv arṇavamandiraḥ pracetāḥ | jalayādaḥpatipāśimeghanādā jalakāntāraḥ syāt paraṁjanaś ca ||
    uśanaḥ EdLC J2 J3
    upānaḥ J1
    bhārgava norm.
    bhārgavaḥ EdLCbhargavaḥ J2 J3
    kāvya norm.
    kaviḥ, kavyaḥ EdLCkavyaḥ J1 J2tavyaḥ J3
    ṅaran EdLC J1
    ṅa J2 J3

    AK 1.3.25ab: śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ |AbhRM 48ab: uśanā śukraḥ kāvyo daityagururbhārgavaḥ kavir dhiṣṇyaḥ |AbhCM 119cd–120ab: śukro maghābhavaḥ kāvya uśanā bhārgavaḥ kaviḥ || ṣoḍaśārcir daityagurur dhiṣṇyaḥ śanaiścaraḥ śaniḥ |
    svarbhānu em.
    svarbhānuḥ EdLCśvarganuḥ J1svarganuḥ J2 J3
    tamāḥ em.
    vaśaḥ EdLC J1vaṣaḥ J2vaṣa J3
    saiṅhikeya em. EdLC
    saṅhi2+ J1satiteya J2satīteya J3
    ṅaraniṅ EdLC J1
    ṅa J2 J3
    ika EdLC J1 J3
    i J2
    4 EdLC J1 J2
    5 J3

    AK 1.3.26cd: tamas tu rāhuḥ svarbhānuḥ saiṁhikeyo vidhuntudaḥ ||AbhRM 49ab: svarbhānuḥ saiṁhikeyaś ca tamo rāhur vidhuntudaḥ |AbhCM 121: mandaḥ kroḍo nīlavāsāḥ svarbhāṇus tu vidhuṁtudaḥ | tamo rāhuḥ saiṁhikeyo bharaṇībhūr athāhikaḥ |
    lohitāṅga EdLC J1
    lohitaṅśa J2lohītaṅśa J3
    ṅaraniṅ EdLC J1
    ṅa J2 J3
    5 EdLC J1 J2
    om. J3

    AK 1.3.25cd: aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ ||AbhRM 46ab: vakram aṅgārakaṁ bhaumaṁ lohitāṅgaṁ dharātmajam |AbhCM 116cd: āro vakro lohitāṅgo maṅgalo ’ṅgārakaḥ kujaḥ ||
    agrajanmā em. EdLC
    agyajanma J1 J2aṅgyajanma J3
    LC misreads agyajanma in J1 as agrajanmā.
    dvijāti EdLC J2 J3
    dviṅāti J1
    LC misreads dviṅāti in J1 as dvijāti.
    paṇḍita conj.
    devata EdLCdeta J1 J2 J3
    LC misreads deta in J1 as devata.
    yajñopajīvin norm. EdLC
    yajñopa, jivina J1yajñopājīviṇa J2yajñopa, jīvīṇa J3
    LC misreads yajñopa, jivina in J1 as yajnopajīvin.
    vedavid em. EdLC
    veddhavi J1vedhavi J2vedhavī J3
    śramaṇa em. EdLC
    camino J1camiṇo J2 J3
    vāḍava em. EdLC
    vadhakva J1 J2 J3
    kovida em.
    kava2+ EdLC J1kavaya J2 J3
    śucī J2 J3
    2+ EdLC J1
    ṅaraniṅ EdLC J1
    ṅa J2 J3
    brāhmaṇa EdLC J1 J2
    ṅa J3
    ika EdLC J1 J3
    i J2
    16 em.
    17 EdLC J1 J2 J3

    AK 2.7.4: āśramo ’strī dvijāty agrajanmabhūdevavāḍavāḥ | vipraś ca brāhmaṇo ’sau ṣaṭkarmā yāgādibhir vr̥taḥ ||AbhRM 391: brāhmaṇo vāḍavo vipro bhūmidevo dvijottamaḥ | agrajanmā dvijanmā ca ṣaṭkarmā somapā dvijaḥ ||AbhCM 811cd–813ab: avadānaṁ karma śuddhaṁ brāhmaṇas tu trayīmukhaḥ || bhūdevo vāḍavo vipro dvyagrābhyāṁ jātijanmajāḥ | varṇajyeṣṭhaḥ sūtrakaṇṭhaḥ ṣaṭkarmā mukhasaṁbhavaḥ || vedagarbhaḥ śamīgarbhaḥ sāvitro maittra etasaḥ |
    varatri…raṣā, ṅa lmah ika, 36 em. EdLC
    varatri[displacement from 51r3 to 37r3]varatri J1vāratri J2varatri J3
    In these synonyms, LC makes some silent emendations without documenting the original readings of J1 in his critical apparatus. Nevertheless, these original readings can be inferred based on my critical apparatus here.
    kṣitir norm. EdLC
    kṣithi J1 J2kṣīthi J3
    sthirā EdLC J1
    svira J1 J2
    kuḥ EdLC J1 J3
    ku J2
    pr̥thvī EdLC J1 J3
    pr̥ṣvī J2
    vasundharā norm. EdLC
    sundharaḥ J1vaśundharaḥ J2vaśundaraḥ J3
    kṣmāvanir norm. EdLC
    kṣivaṇi J1kṣmāvaṇi J2kṣmavaṇi J3
    gotrā EdLC J1 J3
    gotraḥ J2
    sarvaṁsahācalā em. EdLC
    sarvisahacala J1sarvasahājala J2sarvasahacalaḥ J3
    vasudhā norm. EdLC
    vaśadhaḥ J1vaśuddhaḥ J2 J3
    tu em. EdLC
    ku J1 J2ka J3
    vasumatī EdLC J1
    bhaśumatiḥ J2 J3
    bhūmir norm. EdLC
    bhumi J1bhumī J2 J3
    dharā EdLC J2 J3
    vara J1
    rasā EdLC J1
    raṣaḥ J2 J3
    dharitrī em. EdLC
    varatri J1varatrī J2 J3
    kṣoṇī EdLC J2 J3
    kṣeṇi J1
    sthirā EdLC J1 J3
    svira J2
    urvī EdLC J1
    urvīḥ J2urviḥ J3
    pr̥thvī EdLC J1
    pr̥jvi J2pr̥hvī J3
    vasundharā EdLC J1 J2
    vaśundaḥra J3
    sarvaṅsahā, acalā em. EdLC
    sarvasaha, cala J1 J2 J3
    vasudhā EdLC J1 J2
    vaśuddhaḥ J3
    bhūmi EdLC J1 J2
    ... J3
    rasā EdLC J2 J3
    raṣā, ṅa lmah ika, 36 J1
    urvī, vāhinī, śelakīla, apr̥set, jagatī, apokka, aśalī, jvasvara, kr̥ṣi, dhanatrī, ṅaraniṅ ləmaḥ ika, 36. Thus formulated in J2 J3
    uvīḥ J2 J3jargatiḥ J2jargatī J3kr̥ṇī J2 J3ṅa J2 J3uvī, mahī, kṣithī, bhūmi, bhūḥ, dharaṇi, medhini, kūḥ, 3+śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,2+ kr̥ṇi, dharatri, ṅaraniṅ lmaḥ ika, 14. J1
    Paradosis of J1: uvī, mahī, kṣithī, bhūmi, bhūḥ, dharaṇi, medhini, kūḥ, 3+śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,2+ kr̥ṇi, dharatri, ṅaraniṅ lmaḥ ika, 14.
    urvī em.
    uvīḥ J2 J3 J1 (larger gap)
    jagatī em.
    jargatiḥ J2jargatī J3 J1 (larger gap)
    kr̥ṣi em.
    kr̥ṇī J2 J3 J1 (larger gap)
    ṅaraniṅ emn
    ṅa J2 J3 J1 (larger gap)

    AK 2.1.2–4cd: bhūr bhūmir acalānantā rasā viśvambharā sthirā | dharā dharitrī dharaṇiḥ kṣoṇir jyā kāśyapī kṣitiḥ || sarvaṁsahā vasumatī vasudhorvī vasundharā | gotrā kuḥ pr̥thivī pr̥thvī kṣmāvanir medinī mahī ||vipulā gahvarī dhātrī gaurilā kumbhinī kṣamā | bhūtadhātrī ratnagarbhā jagatī sāgarāmbarā |AbhRM 156–157: bhūr bhūmir vasudhāvanir vasumatī dhātrī dharitrī dharā, gaur gotrā jagatī rasā kṣitir ilā kṣoṇī kṣamā kṣmācalā | kuḥ pr̥thvī pr̥thivī sthirā ca dharaṇī viśvambharā medinī, jyānantā vipulā samudravasanā sarvaṁsahorvī mahī || kāśyapī bhūtadhātrī ca ratnagarbhā vasundharā | dharādhārā ca vijñeyā tad viśeṣānnibodhata ||AbhCM 935–938ab: bhūrbhūmiḥ pr̥thivī pr̥thvī vasudhorvī vasuṁdharā | dhātrī dharitrī dharaṇī viśvā viśvaṁbharā dharā || kṣitiḥ kṣoṇī kṣamānantā jyā kurvasumatī mahī | gaur gotrā bhūtadhātrī kṣmā gandhamātācalāvaniḥ || sarvaṁsahā ratnagarbhā jagatī medinī rasā | kāśyapī parvatādhārā sthirelā ratnabījasūḥ || vipulā sāgarāccāgre syur nemīmekhalāmbarāḥ |
    antaka EdLC J1
    antala J2 J3
    yamapreta, lokaharta em. EdLC
    yamapeta, lokahr̥ta J1 J2 J3
    taruṣyat em.
    tayarāt EdLCtayarat J1tarayāt J2tayarayat J3
    ṅaran EdLC J1
    ṅa J2 J3
    saṅ hyaṅ J3
    hyaṅ EdLC J1 J2
    ika EdLC J1 J3
    i J2

    AK 1.1.58–59ab: dharmarājaḥ pitr̥patiḥ samavartī paretarāṭ | kr̥tānto yamunābhrātā śamano yamarāḍ yamaḥ || kālo daṇḍadharaḥ śrāddhadevo vaivasvato ’ntakaḥ |AbhRM 71–72: śamanaḥ samavartī ca pretapatiḥ pitr̥patiś ca kīnāśaḥ | vaivasvataḥ kr̥tāntaḥ kālindīsodaraḥ kālaḥ || antako dharmarājaś ca yamo daṇḍadharo hariḥ | dakṣiṇāśāpatiḥ sadbhiḥ śrāddhadevaś ca kathyate ||AbhCM 184–185: yamaḥ kr̥tāntaḥ pitr̥dakṣiṇāśāpretātpatir daṇḍadharo ’rkasūnuḥ | kīnāśamr̥tyū samavartikālau śīrṇāṅghriharyantakadharmarājāḥ || yamarājaḥ śrāddhadevaḥ śamano mahiṣadhvajaḥ | kālindīsodaraś cāpi dhūmorṇā tasya vallabhā ||
    kekī em. EdLC
    keśi J1keśī J2 J3
    śikhaṇḍinī em.
    śikhaṇḍī EdLCśikaṇḍinaḥ J1kaṇḍinaḥ J2śikaṇḍīṇa J3
    candraki conj.
    mandrī EdLCbhandri J1bhandrī J2 J3
    sarpāri em. EdLC
    sapari J1 J2saparī J3
    citramekhala conj.
    vehala EdLC J1 J3vaihala J2
    Cf. KDK 105: meghanādānulāsī syāc citramekhala ity api.
    śikhī em.
    sithina EdLC J1śithina J2om. J3
    guhavāhana em.
    lovāhaṇa EdLC J1levahaṇa J2levihaṇa J3
    nartakī em. EdLC
    natiki J1nahikī J2nakitiḥ J3
    śikhaṇḍa em.
    śikhaṇḍī EdLCśakaṇḍi J1śakaṇḍī J2śakaṇḍiḥ J3
    It appears that the scribe(s) faced confusion in distinguishing the spellings of śikhaṇḍī, śikhaṇḍa, and śikhaṇḍinī, leading to textual transmission issues.
    mayūrī
    mandrī EdLC J2 J3mantri J1
    LC misreads mantri in J1 as mandrī.
    ṅaraniṅ EdLC J1
    ṅa J2 J3
    mərak J1 J2 J3
    mənək EdLC

    AK 2.5.30–31: mayūro barhiṇo barhī nīlakaṇṭho bhujaṅgabhuk | śikhāvalaḥ śikhī kekī meghanādānulāsy api || kekā vāṇī mayūrasya samau candrakamecakau | śikhā cūḍā śikhaṇḍas tu picchabarhe napuṁsake ||AbhRM 241: kekī śikhī śikhaṇḍī pracalākī varhiṇaḥ kalāpī ca | sarpāśano mayūraḥ śikhāvalaḥ śyāmakaṇṭhaś ca ||AbhCM 1319–1320ab: peśīkośo ’ṇḍe kulāyo nīḍe kekī tu sarpabhuk | mayūrabarhiṇau nīlakaṇṭho meghasuhr̥cchikhī || śuklāpāṅgo ’sya vākkekā picchaṁ barhaṁ śikhaṇḍakaḥ |KDK p. 329.106cd: śikhaṇḍī ca śikhaṇḍo nā netraṁ ṣaṇ candrikā striyām ||
    balibhoja em.
    balibhūta EdLCñālibhuta J1balībhuta J2balībhutataḥ J3
    karaṭa, kāka em. EdLC
    karajaḥ, kata J1 J2kaṭaḥ J3
    balipuṣṭa em. EdLC
    balipasya J1balipusya J2balīpusya J3
    balibhuk em. EdLC
    valimuk J1 J2vālimuk J3
    dhūmra J1 J2
    droṇa EdLCdhumraḥ J3
    LC misreads dumra in J1 as druma which prompted him to emend it to droṇa.
    khara, kāga em.
    dhvāṅkṣa EdLCkag J1 (eye-skip)kara J2 (eye-skip)taga J3 (eye-skip)
    I suspect that J2 and J3 show disparate readings due to the presence of two distinct words in the original, eye-skip leading to omission of the one or the other: J2 omits the second, whereas J1 and J3 omits the first. However, in J1, the reading is presented as kag, which may arise from a copying error where the taruṅ, serving as a long mark for vowel, is mistranscribed as a paṅkon, leading to the suppression of the inherent vowel.
    śavadhara J1 J2 J3
    vādhara EdLC
    kauśikāri em. EdLC
    kośi, kari J1kośī, karī J2kośī, tarī J3
    kaṅka em.
    kaṅku EdLC J1 J2 J3
    Should it be read as kaṅkeru?
    ṅaraniṅ EdLC J1
    ṅa J2 J3
    ika EdLC J1 J3
    i J2

    AK 2.5.20: kāke tu karaṭāriṣṭabalipuṣṭasakr̥tprajāḥ | dhvāṅkṣātmaghoṣaparabhr̥dbalibhugvāyasā api ||AbhRM 245: ariṣṭaḥ karaṭaḥ kāko balipuṣṭaḥ sakr̥tprajaḥ | ekadr̥g balibhuk dhvāṅkṣaś cirañjīvī ca vāyasaḥ ||AbhCM 1322: ātmaghoṣaś cirajīvī ghūkāriḥ karaṭo dvikaḥ | ekadr̥g balibhug dhvāṅkṣo maukulir vāyaso ’nyabhr̥t ||
    saugandhika em.
    śakarika EdLC J1śakarīka J2 J3
    puṇḍarīka em.
    puṇḍakika EdLC J1 J2puṇḍatīka J3
    tāmarasa conj.
    om. EdLC J1tamara J2 (eye-skip)tamarī J3
    The case of eye-skip in J2 is attributed to the presence of the character sa- in the subsequent word, saroja.
    ambhoja em. EdLC
    amabhoddha J1 J2amaroddha J3
    vārija EdLC J1 J3
    virija J2
    māndalaka em.
    madharika EdLC J1 J2 J3
    indīvara em. EdLC
    iṇḍavara J1 J2 J3
    aravinda norm. EdLC
    araviddha J1 J2 J3
    kamala em.
    kuṇila EdLC J1 J3kunika J2
    ṅaraniṅ EdLC J1
    ṅa J2 J3
    ika EdLC J1 J3
    i J2
    19 EdLC J1 J3
    18 J2

    AK 1.10.39cd–41: vā puṁsi padmaṁ nalinam aravindaṁ mahotpalam || sahasrapatraṁ kamalaṁ śatapatraṁ kuśeśayam | paṅkeruhaṁ tāmarasaṁ sārasaṁ sarasīruham || bisaprasūnar ājīvapuṣkarāmbhoruhāṇi ca | puṇḍarīkaṁ sitāmbhojam atha raktasaroruhe ||AbhRM 679–680ab: sahasrapattraṁ śatrapattram ambujaṁ, kuśeśayaṁ tāmarasaṁ saroruham | visaprasūnaṁ kamalaṁ mahotpalaṁ, sarojamabjaṁ nalinaṁ ca puṣkaram || rājīvam aravindaṁ ca padmaṁ paṅkajamiṣyate |AbhCM 1160cd–1161: kamalaṁ nalinaṁ padmam aravindaṁ kuśeśayam || paraṁ śatasahasrābhyāṁ pattraṁ rājīvapuṣkare | bisaprasūnaṁ nālīkaṁ tāmarasaṁ mahotpalam ||
    kūpa EdLC J1 J2
    hupa J3
    krivi em.
    klava EdLC J1 J2 J3
    Should it be kulyā?
    avata em.
    avaja EdLCavajaḥ J1 J2 J3
    kaṭāha em.
    kanama EdLC J1kanāma J2katāma J3
    śarāva em.ṅaraniṅ EdLC J1
    ṅa J2 J3
    ika EdLC J1 J3
    i J2

    AK 1.10.25cd–26: jalāśayo jalādhāras tatrāgādhajalo hradaḥ || āhāvas tu nipānaṁ syād upakūpajalāśaye | puṁsyevāndhuḥ prahiḥ kūpa udapānaṁ tu puṁsi vā ||AbhRM 315cd: śālājiro vardhamānaḥ śarāvaḥ smaryate budhaiḥAbhRM 684ab: andhuḥ kūpaḥ pradhir nemiś curī cuṇḍhī ca cūtakaḥ |AbhRM 685cd: pānaṁ tu sāraṇiḥ proktā praṇālī jalapaddhatiḥ ||AbhCM 1024: śālājīro vardhamānaḥ śarāvaḥ kośikā punaḥ | mallikā caṣakaḥ kaṁsaḥ pārī syātpānabhājanam ||AbhCM 1089ab: praṇālī jalamārgo ’tha pānaṁ kulyā ca sāraṇiḥ |.AbhCM 1091cd: kūpaḥ syād udapāno ’ndhuḥ prarhir nemī tu tattrikā.
    kṣapaṇa conj.
    om. EdLC J1 (eye-skip)kṣaṇī J2kṣaṇa J3
    senā J2 J3
    śana EdLC J1
    calita em.
    calaḍa EdLCcaladha J1 J2 J3
    sahāya EdLC J1 J2
    3+ J3
    bhr̥tya EdLC J2 J3
    bhr̥t J1
    LC misreads bhr̥t in J1 as bhr̥tya.
    10 J2 J3
    2+ J1

    AbhRM 345ab: nagnāṭo digvāsāḥ kṣapaṇaḥ śramaṇaś ca jīvako jainaḥ |AbhCM 1322: ātmaghoṣaś cirajīvī ghūkāriḥ karaṭo dvikaḥ | ekadr̥g balibhug dhvāṅkṣo maukulir vāyaso ’nyabhr̥t ||KDK p. 125.330ab: syāt suhr̥d balam āsāraḥ pracakraṁ calitaṁ bala |
    gləṅ EdLC J1
    om. J2 J3 (subtractive)
    The scribes of J2 and J3 seem to have deliberately excluded the term gləṅ from the text, likely because it is already referenced towards the conclusion of this section on synonyms.
    roṣa EdLC J2 J3
    roma J1
    braja em.
    taja EdLC J1kaja J2 J3
    māna EdLC J1 J2
    maḥṇa J3
    dīrgharoṣa conj.
    darghāñja EdLCdarghāja J1dirghāja J2dirghaja J3
    ona conj.
    ona EdLC J1 J3on J2
    krodha J2 J3
    1+ddha EdLC J1
    manyu em. EdLC
    manyaḥ J1 J2 J3
    vidveṣa em. EdLC
    viśvaddhi J1om. J2 J3 (eye-skip)
    unmādī em.
    vukvaddhi EdLC J1vukvadhī J2vukvadī J3
    kopa em. EdLC
    koma J1 J2 J3
    ika J3
    i J2

    AK 1.7.26ab: kopakrodhāmarṣaroṣapratighā ruṭkrudhau striyau |AbhRM 362: kopaḥ krodhas tathāmarṣo roṣaḥ pratigha ucyate ||AbhRM 846: manyur dainye kratau kope nāḍīsvargakṣitiṣv iḍā ||AbhCM 299: śokaḥ śukśocanaṁ khedaḥ krodho manyuḥ krudhā ruṣā | krutkopaḥ pratigho roṣo ruṭ cotsāhaḥ pragalbhatā ||
    kaṇita em.
    gaṇitha EdLC J1 J2ghaṇītha J3
    kālaśaya EdLC J1 J3
    kalaṅśaya msjab
    kaṭāha em.
    kagaṣa EdLC J1 J3kagasa J2
    daṇḍana em.
    ḍaṇḍala EdLC J1 J2 J3
    caṇḍa J1
    caddha EdLC J2 J3
    mr̥ta em.
    r̥kta EdLC J1 J2 J3
    Cf. AbhCM 374ab: nāmālekhyayaśaḥ śeṣo vyāpanno ’pagato mr̥taḥ |
    rasā em.
    kraṣa EdLC J1traśa J2traṣa J3
    naraka J2
    na[... EdLCna[... J1naratha J3
    pātaka em.
    dhabhaka J2caraka J3
    linya conj.
    ninya J2namya J3
    adhama em.
    coddhyama J2coddhama J3
    nihśrāya norm.
    niśraya J2 J3
    nāśana em.
    nakana J2nākana J3
    śikṣā em.
    pokta J2 J3
    nihīna em.
    nahina J2nahīna J3
    avīci conj.
    avīkīya J2avīkiya J3
    apaśīla em.
    apatiya J2apa, kīya J3
    niraya J2
    om. J3
    pāpa ika J3
    pā i J2

    AK 2.8.116–117: syāt pañcatā kāladharmo diṣṭāntaḥ pralayo ’tyayaḥ | anto nāśo dvayor mr̥tyur maraṇaṁ nidhano ’striyām || parāsuprāptapañcatvaparetapretasaṁsthitāḥ | mr̥tapramītau triṣvete citā cityā citiḥ striyām ||AK 3.1.54: nikr̥ṣṭapratikr̥ṣṭārvarephayāpyāvamādhamāḥ | kupūyakutsitāvadyakheṭagarhyāṇakāḥ samāḥ ||AbhRM 337: arvāṇam aṇakam apasadam avamam avadyaṁ nikr̥ṣṭam apakr̥ṣṭam | adhamaṁ celaṁ kāṇḍaṁ kheṭaṁ pāpaṁ ca rephasaṁ prāhuḥ ||AbhRM 629: parāsur upasampannaḥ pramītaḥ saṁsthito mr̥taḥ | pretaḥ paretaś ca tathā kuṇapaḥ śavam ucyate ||AbhCM 373cd–374: pramīta upasaṁpannaḥ paretapretasaṁsthitāḥ || nāmālekhyayaśaḥ śeṣo vyāpanno ’pagato mr̥taḥ | parāsus tadahe dānaṁ tadartham aurdhvadehikam ||AbhCM 1442–1443ab: nikr̥ṣṭam aṇakaṁ garhyam avadyaṁ kāṇḍakutsite | apakr̥ṣṭaṁ pratikr̥ṣṭaṁ yāpyaṁ repho ’vamaṁ bruvam || kheṭaṁ pāpam apaśadaṁ kupūyaṁ celam arva ca |
    kārpaṭā em.
    kapadhī J2karpadhī J3
    dāri conj.
    dharī J2dhari J3
    duhstrī norm.
    dhustrī J2dustri J3
    varcaṭī em.
    pr̥calī J2 J3
    kunārī em.
    kaṇḍarī J2om. J3
    r̥ṇī J2
    pr̥ṇī J3
    sakaṭī em.
    sagaṇī J2 J3
    svacchandacāriṇī conj.
    mrivandaṇī J2mrivandanī J3
    11 em.
    12 J2 J3

    AK 2.6.9cd: icchāvatī kāmukā syād vr̥ṣasyantī tu kāmukī ||NM 36: gaṇikā lañjikā veśyā rūpājīvā vilāsinī | paṇyastrī dārikā dāsī kāmukī sarvavallabhā ||AbhRM 485: punar bhūrdidhiṣūḥ proktā vr̥ṣasyantī ratārthinī ||AbhCM 527: vr̥ṣasyantī kāmukī syād icchāyuktā tu kāmukā ||
    kuhara, gahvarī em.
    kamera, hyavarī J2 J3
    cidra J2
    cindra J3
    ātati em.
    kartatī J2 J3
    nirvyathana conj.
    lyavaṇa J2 J3
    ipyan J2
    ṅipyan J3
    ika J3
    i J2

    AK 1.8.1cd–2ab: nāgaloko ’tha kuharaṁ śuṣiraṁ vivaraṁ bilam || chidraṁ nirvyathanaṁ rokaṁ randhraṁ śvabhraṁ vapā śuṣiḥ |AbhRM 624: nimnamagādho gartaḥ śvabhraṁ śuṣiraṁ vapā bilaṁ vivaram | antaram avaṭucchidraṁ nirvyathanaṁ randhrarokakuharadarāḥ ||AbhCM 1363cd–1364ab: randhraṁ bilaṁ nirvyathanaṁ kuharaṁ śuṣiraṁ śuṣiḥ || chidraṁ ropaṁ vivaraṁ ca nimnaṁ rokaṁ vapāntaram ||
    tatva norm.
    tatvaṅ J2tatya J3
    rəcəp J3
    rəcīp J2
    śrī em.
    bhvī J2 J3
    karkaśa em.
    yarkapa J2yarktapa J3
    avitatha em.
    avitartva J2avitartha J3
    ārya em.
    herya J2 mjsc
    byakti em.
    tyakta J2 J3
    byakta J2
    om. J3 (eye-skip)
    anumata conj.
    anuma J2 J3
    tuhu ika J3
    tuhuṅ i J2

    AK 1.6.22: satyaṁ tathyam r̥taṁ samyag amūni triṣu tadvati | śabde ninādaninadadhvanidhvānaravasvanāḥ ||AbhRM 133ab: r̥taṁ satyaṁ samīcīnaṁ samyak tathyaṁ yathātatham |AbhCM 264cd–265ab: satyaṁ samyak samīcīnam r̥taṁ tathyaṁ yathātatham || yathāsthitaṁ ca sadbhūte ’līke tu vitathānr̥te ||
    samr̥ddha, dhanavān norm.
    samr̥ddhaḥ, dhanavaṇa J2 J3
    bhuk, īśa em.
    mūt, assa J2mut, happa J3
    āḍhya em.
    apya J2 J3
    dhanī J2
    dhīnī J3
    pradhāna em.
    pr̥ḍana J2pr̥daṇa J3
    br̥haddhana norm.
    vr̥hadhana J2vr̥haddhana J3
    ibhya em.
    unya J2 J3
    vibhū em.
    vibhuh J2vībuḥ J3
    vibhogī J3
    virogī J2
    devayogī J3
    devayoṅgī J2
    ś conj.
    J2 J3
    dhaniṣṭha em.
    daniśrī J2dhaniśrī J3
    yakṣadhara, yakṣavara J2
    yakṣadvara J3 (eye-skip)
    ika J3
    i J2

    AK 3.1.10cd–11: ibhya āḍhyo dhanī svāmī tv īśvaraḥ patir īśitā || adhibhūr nāyako netā prabhuḥ parivr̥ḍho ’dhipaḥ | adhikarddhiḥ samr̥ddhaḥ syāt kuṭumbavyāpr̥tas tu yaḥ ||AbhRM 356cd: āḍhyaḥ samr̥ddho dhanavān ina īśo dhanīśvaraḥ |AbhCM 357ab: lakṣmīvāṁllakṣmaṇaḥ śrīla ibhya āḍhyo dhanīśvaraḥ |
    samiti norm.
    vastra, paṭa, samitīḥ J2 (eye-skip)samitih J3
    The scribe of J2 inadvertently copied two words for the synonym of garment, which are discussed only two topics after the current one, specifically after the synonym of war. Interestingly, the two erroneously copied words were not erased and were left as they are, perhaps indicating that the scribe forgot to remove them after returning to the intended word samitīḥ that needed to be copied.
    araṇya norm.
    yaraṇya J2 J3
    saṅyat em.
    anyam J2 J3
    Or, should it be read as OJ ayun?
    vidāra conj.
    vidhā J2vīdha J3
    Could it be vivāda?
    raṇaṅgaṇa J3
    ṇaṅgaṇa J2
    kārnah em.
    kanbah J2 J3
    pavīrāsanan conj.
    paviraṣan J2 J3
    ika J3
    i J2

    AK 2.8.103cd–106: yuddham āyodhanaṁ janyaṁ pradhanaṁ pravidāraṇam || mr̥dham āskandanaṁ saṁkhyaṁ samīkaṁ sāṁparāyikam | astriyāṁ samarānīkaraṇāḥ kalahavigrahau || samprahārābhisampāta kalisaṁsphoṭa saṁyugāḥ | abhyāmarda samāghāta saṁgrāmābhyāgamāhavāḥ || samudāyaḥ striyaḥ saṁyat samity ājisamidyudhaḥ | niyuddhaṁ bāhuyuddhe ’tha tumulaṁ raṇasaṅkule ||AbhRM 453–454: saṅgrāmaḥ samitiḥ samic ca samaraṁ saṁkhyaṁ samīkaṁ raṇaṁ, yuddhaṁ yut pradhanaṁ mr̥dhaṁ samudayaḥ saṁyat kaliḥ saṁyugam | dvandvāyodhanasamprahārakalahākrandāhavābhyāgamāḥ, saṁsphoṭapravidāraṇapraharaṇānīkājayaḥ saṅgaraḥ || samparāyaḥ samāghātaḥ praghātaśca samāhvayaḥ | janyaṁ syād abhisampātaḥ sammardo vigrahas tathā ||AbhCM 796cd–799ab: saṁgrāmāhavasaṁprahārasamarā janyaṁ yudāyodhanaṁ, saṁsphoṭaḥ kalaho mr̥dhaṁ praharaṇaṁ saṁyadraṇo vigrahaḥ || dvandvaṁ samāghātasamāhvayābhisaṁpātasaṁmardasamitpraghātāḥ | āskandanājipradhanāny anīkam abhyāgamaś ca pravidāraṇaṁ ca || samudāyaḥ samudayo rāṭiḥ samitisaṁgarau | abhyāmardaḥ saṁparāyaḥ samīkaṁ sāṁparāyikam || ākrandaḥ saṁyugaś cātha niyuddhaṁ tadbhujodbhavam |
    vigraha em.
    virama J2 J3
    āyodhana conj.
    ayuddha J2 J3
    ṅa J2
    om. J3
    ika J3
    i J2

    AK 2.8.103cd–106: yuddham āyodhanaṁ janyaṁ pradhanaṁ pravidāraṇam || mr̥dham āskandanaṁ saṁkhyaṁ samīkaṁ sāṁparāyikam | astriyāṁ samarānīkaraṇāḥ kalahavigrahau || samprahārābhisampāta kalisaṁsphoṭa saṁyugāḥ | abhyāmarda samāghāta saṁgrāmābhyāgamāhavāḥ || samudāyaḥ striyaḥ saṁyat samity ājisamidyudhaḥ | niyuddhaṁ bāhuyuddhe ’tha tumulaṁ raṇasaṅkule ||AbhRM 453–454: saṅgrāmaḥ samitiḥ samic ca samaraṁ saṁkhyaṁ samīkaṁ raṇaṁ, yuddhaṁ yut pradhanaṁ mr̥dhaṁ samudayaḥ saṁyat kaliḥ saṁyugam | dvandvāyodhanasamprahārakalahākrandāhavābhyāgamāḥ, saṁsphoṭapravidāraṇapraharaṇānīkājayaḥ saṅgaraḥ || samparāyaḥ samāghātaḥ praghātaśca samāhvayaḥ | janyaṁ syād abhisampātaḥ sammardo vigrahas tathā ||AbhCM 796cd–799ab: saṁgrāmāhavasaṁprahārasamarā janyaṁ yudāyodhanaṁ, saṁsphoṭaḥ kalaho mr̥dhaṁ praharaṇaṁ saṁyadraṇo vigrahaḥ || dvandvaṁ samāghātasamāhvayābhisaṁpātasaṁmardasamitpraghātāḥ | āskandanājipradhanāny anīkam abhyāgamaś ca pravidāraṇaṁ ca || samudāyaḥ samudayo rāṭiḥ samitisaṁgarau | abhyāmardaḥ saṁparāyaḥ samīkaṁ sāṁparāyikam || ākrandaḥ saṁyugaś cātha niyuddhaṁ tadbhujodbhavam |
    śāṭa em.
    śoṭa J2 J3
    ambara em.
    kambara J2 J3
    potra em.
    satra J2 J3
    Should it be read as sutra?
    racana, cola em.
    maccane, codha J2 J3
    mbara conj.
    pimbara J2 J3
    aṅśu em.
    aye J2 J3
    aṅśuka norm.
    aśukha J2 J3
    kañcuka em.
    kabhuka J2karuka J3
    kambala em.
    kambara J2 J3
    dodot ika J3
    dodyat i J2

    AK 2.6.109cd–110: pādāṅgadaṁ tulākoṭir mañjīro nūpuro ’striyām || haṁsakaḥ pādakaṭakaḥ kiṅkiṇī kṣudraghaṇṭikā | tvakphalakr̥miromāṇi vastrayonirdaśa triṣu ||AbhRM 561: siñjinī pādakaṭakastulākoṭistu nūpuram | mañjīraṁ haṁsakaṁ strīṇāṁ caraṇābharaṇaṁ smr̥tam ||AbhCM 665cd–666: nūpuraṁ tu tulākoṭiḥ pādataḥ kaṭakāṅgade || mañjīraṁ haṁsakaṁ śiñjiny aṁśukaṁ vastram ambaram | sicayo vasanaṁ cīrācchādau sik celavāsasī ||
    śātakumbha em.
    suvamba J2survarṇambaḥ J3
    rukma J3
    śukma J2
    candraka em.
    candrana J2 J3
    kācigha, jātarūpa em.
    adhaka, jātirupa J2accaka, jatīrupa J3
    kr̥śana em.
    pr̥ṣaṇa J2 J3

    AK 2.9.94–95: svarṇaṁ suvarṇaṁ kanakaṁ hiraṇyaṁ hemakāṭakam | tapanīyaṁ śātakumbhaṁ gāṅgeyaṁ bharma karburam || cāmīkaraṁ jātarūpaṁ mahārajatakāñcane | rukmaṁ kārtasvaraṁ jāmbūnadam aṣṭāpado ’striyām ||AbhRM 173–174: hema svarṇaṁ jātarūpaṁ suvarṇaṁ, bharmaṁ rukmaṁ hāṭakaṁ śātakumbham | gāṅgeyaṁ syād gairikaṁ bhūri candraṁ, rāḥ kalyāṇaṁ niṣkam aṣṭāpadaṁ ca || jāmbūnadaṁ hiraṇyaṁ kanakamahārajatakāñcanāni syuḥ |kārtasvaracāmīkarakarburatapanīyanāmāni ||AbhCM 1043–1045ab: syād rūpyaṁ kaladhautatārarajataśvetāni durvarṇakaṁ, kharjūraṁ ca himāṁśuhaṁsakumudābhikhyaṁ suvarṇaṁ punaḥ | svarṇaṁ hemahiraṇyahāṭakavasūny aṣṭāpadaṁ kāñcanaṁ, kalyāṇaṁ kanakaṁ mahārajanaraigāṅgeyarukmāṇy api || kaladhautalohottamavahnibījāny api gāruḍaṁ gairikajātarūpe | tapanīyacāmīkaracandrabharmārjunaniṣkakārtasvarakarburāṇi || jāmbūnadaṁ śātakumbhaṁ rajataṁ bhūri bhūttamam |
    hiraṇya conj.
    vacyah J2 mjsc
    vandhu norm.
    vinduh J2vandhuḥ J3
    yaśa norm.
    yaśaḥ J2 J3
    draviṇa em.
    dravaddha J2 J3
    ṭaka, udaya conj.
    taka, daya J2 J3
    gr̥haja J3
    grahaja J2

    AK 2.9.90: dravyaṁ vittaṁ svāpateyaṁ riktham r̥kthaṁ dhanaṁ vasu | hiraṇyaṁ draviṇaṁ dyumnam arthar aivibhavā api ||Vaij 3.8.73–75ab: viṭapo ’rthas svāpateyaṁ rikthaṁ pr̥kthaṁ dhanaṁ vasu | vittaṁ ca draviṇaṁ dyumnaṁ hemarūpyātmakaṁ tu tat || akupyaṁ kupyam anyat syād rūpyaṁ tad dvayam āhatam | kośamastrī hiraṇyaṁ ca hemarūpyaṁ kr̥tākr̥tam || oṣadhyo jātimātre syur ajātau sarvam auṣadham |AbhRM 80: dyumnaṁ dravyaṁ draviṇaṁ rāḥ sāraṁ svāpateyam arthaḥ svam | r̥kthaṁ pr̥kthaṁ vittaṁ dhanaṁ hiraṇyaṁ ca vasu vibhavaḥ ||AbhCM 191cd–192: vittaṁ rikthaṁ svāpateyaṁ rāḥ sāraṁ vibhavo vasu || dyumnaṁ dravyaṁ pr̥ktham r̥kthaṁ svam r̥ṇaṁ draviṇaṁ dhanam | hiraṇyārthau nidhānaṁ tu kunābhiḥ śevadhir nidhiḥ ||
    saṅdehya em.
    nendeha J2 J3
    kāya em.
    taya J2 J3
    vigraha em.
    vaghraha J2 J3
    bapuh J2
    bhasuḥ J3
    pratighna em.
    pratipa J2pratīpa J3
    mandira em.
    paṇḍipa J2 J3
    tanūja em.
    pranuja J2 J3
    ika J3
    i J2
    dr̥k J3
    dr̥t J2
    īkṣaṇa conj.
    knita J2knīta J3
    īkṣita conj.
    kṣīta J2 J3
    jñānāsana J3
    jñākaṣaṇa J2
    Should it be read as jñānadīrgha?
    darśana J2
    om. J3
    cakṣuh J3
    cakṣu J2
    ālocana conj.
    aloka J2 J3
    ika J3
    i J2

    AK 2.6.93: locanaṁ nayanaṁ netram īkṣaṇaṁ cakṣurakṣiṇī | dr̥gdr̥ṣṭī cāsru netrāmbu rodanaṁ cāsram aśru ca ||Vaij 4.4.94: īkṣaṇaṁ nayanaṁ cakṣur akṣi locanam aṁbakam | dr̥ṣṭir dr̥k cātha na pumāṁs tārakākṣṇaḥ kanīnikā ||AbhRM 519: dr̥gdr̥ṣṭinetralocanacakṣurnayanāmbakekṣaṇākṣīṇi |AbhCM 575: cakṣur akṣīkṣaṇaṁ netraṁ nayanaṁ dr̥ṣṭir ambakam | locanaṁ darśanaṁ dr̥k ca tattārā tu kanīnikāḥ ||
    māyāda norm.
    mayado J2 J3
    āvirmukha em.
    hemuka J2 J3
    manojava norm.
    manojavan J2 J3
    ika J3
    i J2

    AK 2.6.140: darpaṇe mukurādarśau vyajanaṁ tālavr̥ntakam ||AbhRM 555ab: kajjalamañjanamabhihitamādarśo darpaṇo mukuraḥ ||AbhCM 684ab: pratigrāhe mukurātmadarśādarśās tu darpaṇe |
    hasta J3
    asva J2
    svavāhana conj.
    cyavaṇa J2 J3
    sukara em.
    snakara J2snakāra J3
    svākāra J3
    śrukara J2
    ika J3
    i J2
    11 em.
    12 J2 J3

    AK 2.6.89ab: bhujabāhū praveṣṭo doḥ syāt kaphoṇis tu kūrparaḥ |AK 2.6.85cd–86ab: prakoṣṭhe vistr̥takare hasto muṣṭyā tu baddhayā || sa ratniḥ syād aratnis tu niṣkaniṣṭhena muṣṭinā |AbhRM 511ab: aṁhriḥ pādaś caraṇaḥ pāṇiḥ śayapañcaśākhakarahastāḥ |AbhRM 522ab: doḥ praveṣṭo bhujo bāhur bhujā ca smaryate budhaiḥ ||AbhCM 589: bhujo bāhuḥ praveṣṭo dorvāhātha bhujakoṭaraḥ | dormūlaṁ khaṇḍikaḥ kakṣā pārśvaṁ syād etayor adhaḥ ||AbhCM 591: pragaṇḍaḥ kūrparāṁsāntaḥ pañcaśākhaḥ śayaḥ śamaḥ | hastaḥ pāṇiḥ karasyādau maṇibandho maṇiś ca saḥ
    rañjanī, dhiṣaṇā em.
    vañcani, ciśana EdLC J1vañcaṇī, ciṣaṇa J2vañcanī, cīṣaṇa J3
    svana J1
    jona EdLC J2nona J3
    dhvana norm.
    doṇa EdLC J1 J3dona J2
    niracit em.
    niśacit EdLC J1niśacīt J2 J3
    sāma, kathā J2 J3
    lac. EdLC J1
    carita J2
    lac. EdLC J1om. J3
    avistara, varah, dhvani, nāda, vakta, śabda, vacana, aghala, vatra, svara, bhāṣita J2 J3
    lac. EdLC J1
    sabhyanāda norm.
    lac. EdLC J1sabhyanandha J2śabyananḍa J3
    liṅ J2
    lac. EdLC J1 J3
    vuvus, goṣṭhī J2 J3
    lac. EdLC J1
    siṅhanāda norm.
    lac. EdLC J1śiṅhānanda J2śīṅhanandha J3
    ṅa msb J3
    lac. EdLC J1
    ujar ika, 28 J3
    lac. EdLC J1ṅujar i, 8 J2
    kohala, munda em.
    kahyala, mudha EdLC J1kahyala, muda J2 J3
    roñji, kasoṅga J2 J3
    lac. EdLC J1
    paṇava em.
    lac. EdLC J1kālanva J2lac. EdLC J1kalanva J3
    murava J2 J3
    lac. EdLC J1
    bhāṇḍa em.
    lac. EdLC J1mandha J2 J3
    muddhama conj.
    lac. EdLC J1mūrdhā J2muddha J3
    Should it be read ūrdhvaka?
    pavaha, mahāsāra, śaṅkha, ṅa tabəh-tabəhan J2 J3
    lac. EdLC J1
    ika J3
    lac. EdLC J1i J2
    16 em.
    lac. EdLC J117 J2 J3
    saragi J2
    lac. EdLC J1śaraśī J3
    paḍahi J2 J3
    lac. EdLC J1
    pajahi EdLC J1
    om. J2majahi J3
    paḍahi em.
    padahi EdLCpaṭahī J1 J2paṭahi J3
    LC does not intentionally read padahi for paṭahī in J2, but his reading leads me to emend it to paḍahi.
    ujaka, sujīvana J2 J3
    lac.u EdLC J1
    garantuṅ J3
    lac. EdLC J1śarantuṅ J2
    ṅa gəṇḍiṅ J2 J3
    lac. EdLC J1
    ika J3
    lac. EdLC J1i J2
    13 J2 J3
    lac. EdLC J1
    vihikan J2 J3
    lac. EdLC J1
    vipra norm.
    viprah J2vīprah J3lac. EdLC J1
    buddha em.
    bhyaddha J2bhvaddha J3lac. EdLC J1
    vedya em.
    vedyu J2 J3lac. EdLC J1
    vibuddha, vidagdha, vipratva em.
    lac. EdLC J1vihuṇḍa, vidhaṇḍa, vapratyu J2vīhuṇḍa, vīdaṇḍa, vīpratya J3
    manu conj.
    lac. EdLC J1man J2 J3
    prājñā, medhā J2 J3
    lac. EdLC J1
    śemuṣī em.
    lac. EdLC J1svamati J2śvamatī J3
    samasta J2 J3
    lac.masa EdLC J1
    ika EdLC J1 J3
    i J2

    AK 1.5.1–2ab: buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ | prekṣopalabdhiścitsaṁvitpratipatjñapticetanā || dhīr dhāraṇāvatī medhā saṅkalpaḥ karma mānasam |AbhRM 334ab: prekṣā prajñā pratibhā dhīrdhiṣaṇā śemuṣī manīṣā ca |AbhRM 385ab: saralo dakṣiṇo jñeyo vidagdhaś cheka ucyate |AbhCM 308cd–309: matir manīṣā buddhir dhīr dhiṣaṇājñapticetanāḥ || pratibhāpratipatprajñāprekṣācidupalabdhayaḥ | saṁvittiḥ śemuṣī dr̥ṣṭiḥ sā medhā dhāraṇakṣamā ||AbhCM 343cd: cheko vidagdhe prauḍhastu pragalbhaḥ pratibhāmukhaḥ ||
    calya em.
    camyajo EdLC J1cakya J2cyata J2
    lañjo conj.
    jo EdLC J1 J2 J3
    Should it be vyāja?
    crol J2 J3
    co... EdLC J1
    duṣkr̥ta, dhūrta, durmukha J2 J3
    lac. EdLC J1
    piśuna em.
    lac. EdLC J1piṣaṇa J2piśaṇa J3
    śaṭha J2 J3
    lac. EdLC J1
    śokamaya em.
    lac. EdLC J1śokamya J2śoṇamya J3
    śokabhr̥t em.
    śokabhya J2śokabya J3
    bhīta J2 J3
    lac. EdLC J1
    bhinna norm.
    lac. EdLC J1bhinta J2 J3
    mūrkha, capala J2 J3
    lac. EdLC J1
    hatyā, covañcit em.
    lac. EdLC J1tatya, covañcī J2tatyaṅ, covīñcəh J3
    pragalbha J2 J3
    lac. EdLC J1
    mahālasā em.
    lac. EdLC J1mahalaja J2mahāja J3
    ṅa durjana J2 J3
    lac. EdLC J1
    ika J3
    lac. EdLC J1i J2
    20 J1 J2 J3
    10 EdLC
    jaya J2
    om. EdLC J1 J3
    khaja em.
    taja EdLC J1 J2 J3
    sotsāha EdLC J2 J3
    soksaha J1
    śaurya em.
    lac. EdLC J1śotya J2sotya J3
    vikrama J2 J3
    lac. EdLC J1
    soḍha norm.
    lac. EdLC J1śodah J2śodhah J3
    śaura em.
    lac. EdLC J1śara J2śāra J3
    ṅa vāni J2 J3
    lac. EdLC J1
    ika J3
    lac. EdLC J1i J2
    14 em.
    lac. EdLC J113 J2 J3

    AK 2.8.77ab: śūro vīraś ca vikrānto jetā jiṣṇuś ca jitvaraḥ ||AK 2.8.102: draviṇaṁ taraḥ sahobalaśauryāṇi sthāma śuṣmaṁ ca | śaktiḥ parākramaḥ prāṇo vikramas tv atiśaktitā ||Vaij 5.2.16cd: vikramaś śauryakaraṇam atyādhānam atikramaḥ ||AbhRM 354ab: śūro vīraś ca vikrānto bhaṭaś cārabhaṭo bhavet |AbhRM 723: prāṇaḥ sthāma balaṁ dyumnamojaḥ śuṣma taraḥ sahaḥ | pratāpaḥ pauruṣaṁ tejo vikramaḥ syāt parākramaḥ ||AbhCM 365: śūraś cārabhaṭo vīro vikrāntaś cātha kātaraḥ | daridraś cakito bhīto bhīrubhīrukabhīlukāḥ ||AbhCM 739cd: pauruṣaṁ vikramaḥ śauryaṁ śauṭīryaṁ ca parākramaḥ |
    svara J2 J3
    lac. EdLC J1
    svana em.
    śvanī J2 J3lac. EdLC J1
    ghoṣaṇa J2 J3
    lac. EdLC J1
    āghoṣaṇā conj.
    lac. EdLC J1ghopaṇa J2om.Should it be read as kvaṇana? J3
    gopita, vāśita, dhana, dhvani, varah, avistara J2 J3
    lac. EdLC J1
    vakta J2
    lac.n EdLC...kta J1vatta J3
    śabda J2 J3
    aśabda EdLC J1
    14 J3
    5 EdLC15 J1 J2

    AK 1.6.22cd–23ab: śabde ninādaninadadhvanidhvānaravasvanāḥ || svānanirghoṣanirhrādanādanisvānanisvanāḥ |Vaij 2.4.1: śabdo vyomaguṇasvānasvananisvānanisvanāḥ | nirhrādo ravaṇo nādaḥ kṣveḍo dhvāno dhvaniḥ kavaḥ ||AbhRM 138ab: hrādo nādaḥ śabdaḥ svāno dhvānaḥ svaro ravo ghoṣaḥ |AbhCM 1399–1400: śabdo ninādo nirghoṣaḥ svāno dhvānaḥ svaro dhvaniḥ | nihrādo ninado hrādo nisvāno nisvanaḥ svanaḥ || ravo nādaḥ svanirghoṣaḥ saṁvyāṅbhyo rāva āravaḥ | kvaṇanaṁ nikvaṇaḥ kvāṇo nikvāṇaś ca kvaṇo raṇaḥ ||
    klīva J2
    klivi EdLC J1tlīva J3
    jaruh, viklava em.
    bharuh, valava EdLC J1 J2 J3
    kātara J2 J3
    ... EdLC J1
    mr̥du J2 J3
    lac. EdLC J1
    taratara em.
    lac. EdLC J1tatarah J2 J3
    Should it be read as kātarya?
    nihsattva norm.
    lac. EdLC J1nīśatya J2niśatva J3
    durbala em.
    lac. EdLC J1dubala J2 J3
    bhedya J2 J3
    lac. EdLC J1
    bhīta, takut, arəs EdLC J2
    lac. EdLC J1
    ika EdLC J1 J3
    i J2
    15 EdLC J1 J3
    16 J2

    AK 2.6.39cd: tr̥tīyāprakr̥tiḥ śaṇḍhaḥ klībaḥ paṇḍo napuṁsake || ||AK 3.1.26: syād adhr̥ṣṭe tu śālīno vilakṣo vismayānvite | adhīre kātaras traste bhīrubhīrukabhīlukāḥ ||AbhRM 354cd–356ab: daritaś cakito bhītas trasto bhīruśca kātaraḥ || kṣubhitaḥ śaṅkitaś ceti nātinānārthavācakāḥ |AbhRM 820ab: klīvo vikramahīne ’pi samaye ’pi kaṭaḥ smr̥taḥ |AbhCM 365: śūraś cārabhaṭo vīro vikrāntaś cātha kātaraḥ | daridraś cakito bhīto bhīrubhīrukabhīlukāḥ ||AbhCM 562cd: tr̥tīyāprakr̥tiḥ paṇḍaḥ ṣaṇḍhaḥ klībo napuṁsakam ||
    pretya J2 J3
    petya EdLC J1
    adevayoga J2 J3
    lac. EdLC J1
    dīna em.
    lac. EdLC J1dhinī J2dhīnī J3
    daridra, pracāra J2 J3
    lac. EdLC J1
    ṅa J3
    lac. EdLC J1om. J2
    dūta J2 J3
    lac. EdLC J1
    ika J3
    lac. EdLC J1i J2
    10 J2 J3
    lac. EdLC J1

    AK 2.8.16cd: syāt sandeśaharo dūto dūtyaṁ tad bhāvakarmaṇī ||AK 3.1.48–49ab: kadarye kr̥paṇakṣudrakimpacānamitampacāḥ || niḥsvas tu durvidho dīno daridro durgato ’pi saḥ |AK 3.4.8cd: kiñcid īṣan manāg alpe pretyāmutra bhavāntare ||Vaij 3.7.29cd: vārtikas sandeśaharo dūtas sāṁdeśiko rabhūḥ ||Vaij 5.4.59: kadarye kr̥paṇakṣudrakiṁpacānamitaṁpacāḥ | āśayaś cāpyadātā ca daridre syād akiṁcanaḥ ||AbhRM 348ab: kṣudradaridrākiñcanadurvidhaduḥsthāś ca durgatāḥ proktāḥ |AbhRM 877ab: kitiha syāt sampradāye pretyāmutra bhavāntare |AbhCM 358: daridro durvidho duḥstho durgato niḥsvakīkaṭau | akiṁcano ’dhipastvīśo netā parivr̥ḍho ’dhibhūḥ ||AbhCM 734cd: sattriṇi syād gr̥hapatir dūtaḥ saṁdeśahārakaḥ ||AbhCM 1528ab: bhavatvas tu ca kiṁ tulyāḥ pretyāmutra bhavāntare |
    aśubha, ātmā, manah, citta, āyuh, prāṇa, jīvita, sūmāṅśa J2 J3
    lac. EdLC J1
    uccala conj.
    lac. EdLC J1puñcasa J2puñcaṣa J3
    mānasa, ṅa J2 J3
    lac. EdLC J1
    urip ika J3
    lac. EdLC J1ṅgurip i J2
    11 J2 J3
    lac.1 EdLC J1

    AK 1.4.29ab: kṣetrajña ātmā puruṣaḥ pradhānaṁ prakr̥tiḥ striyām |AK 1.4.31cd: cittaṁ tu ceto hr̥dayaṁ svāntaṁ hr̥n mānasaṁ manaḥ ||AK 2.8.119cd–120ab: pūṁsi bhūmny asavaḥ prāṇāś caivaṁ jīvo ’sudhāraṇam || āyur jīvitakālo nā jīvatur jīvanauṣadham |Vaij 3.6.172cd: uccalaṁ mānasaṁ cetaś cittam uccalitaṁ manaḥ ||Vaij 3.7.220cd–221ab: jīvo jīvanaṁ kīnādūrdhvaṁ triṣu jīvas tu jīvitam || āyur jīvitakāle klī jīvātur jīvitāgadaḥ |AbhRM 134ab: asavo jīvitaṁ prāṇā jīvo jīvā ca kathyate |AbhRM 534ab: cetaś cittaṁ manaḥ svāntaṁ hr̥dayaṁ mānasaṁ samam |AbhCM 1367cd: jīve ’sujīvitaprāṇā jīvātur jīvanauṣadham ||AbhCM 1369: āyur jīvitakālo ’ntaḥkaraṇaṁ mānasaṁ manaḥ | hr̥cceto hr̥dayaṁ cittaṁ svāntaṁ gūḍhapathoccale ||
    gataprāṇa EdLC J1 J2
    gataprahṇa J3
    pramr̥ta em. EdLC
    mr̥tra J1 J2 J3
    lagata conj. J1
    lagata J1 J2 J3
    visañjña, svargata em. EdLC
    viṣajña, sargato J1viṣajñā, śargato J2vīsajñā, sargeto J3
    prāṇotkrānti em.
    pra... EdLC J1prapa, kantī J2prapakanti J3
    śava, kuṇapa, kalevara, ṅa vaṅkay J2 J3
    lac. EdLC J1
    ika J3
    lac. EdLC J1i J2
    13 em.
    lac. EdLC J114 J2 J3

    AK 2.6.70cd–71ab: gātraṁ vapuḥ saṁhananaṁ śarīraṁ varṣma vigrahaḥ || kāyo dehaḥ klībapuṁsoḥ striyāṁ mūrtis tanus tanūḥ |AK 2.8.117–118: parāsuprāptapañcatvaparetapretasaṁsthitāḥ | mr̥tapramītau triṣvete citā cityā citiḥ striyām || kabandho ’strī kriyāyuktamapamūrdhakalevaram | śmaśānaṁ syāt pitr̥vanaṁ kuṇapaḥ śavamastriyām ||AbhRM 510: tanus tanūḥ saṁhananaṁ śarīraṁ, kalevaraṁ vigrahadehakāyāḥ | aṅgaṁ vapur varṣma puraṁ ca piṇḍaṁ, kṣetraṁ ca gātraṁ ca ghanaśca mūrtiḥ ||AbhRM 629: parāsur upasampannaḥ pramītaḥ saṁsthito mr̥taḥ | pretaḥ paretaś ca tathā kuṇapaḥ śavam ucyateAbhCM 373cd–374: pramīta upasaṁpannaḥ paretapretasaṁsthitāḥ || nāmālekhyayaśaḥ śeṣo vyāpanno ’pagato mr̥taḥ | parāsus tadahe dānaṁ tadartham aurdhvadehikam ||AbhCM 563–565ab: indriyāyatanam aṅgavigrahau kṣetragātratanubhūghanās tanūḥ | mūrtimatkaraṇakāyamūrtayo verasaṁhananadehasaṁcarāḥ || ghano bandhaḥ puraṁ piṇḍo vapuḥ pudgalavarṣmaṇī | kalevaraṁ śarīre ’sminn ajīve kuṇapaṁ śavaḥ || mr̥takaṁ ruṇḍakabandhau tv apaśīrṣe kriyāyuji ||
    kauleya em.
    lac. EdLC J1kaleyat J2 J3
    mr̥gadaṅśa em.
    mr̥gadaṅśaka EdLCmr̥ghamaṅśa J1 J2 J3
    bhaṣaka EdLC J1 J2
    bhamaka J3
    śunaka em.
    śvanaka EdLC J3svanaka J1 J2
    nidrālu norm. EdLC
    nidraluh J1nadraluh J2nīdraluh J3
    susandhāna em. EdLC
    susādhana J1śuṣadhana J2om. J3 (eye-skip)
    LC misreads susādhana in J1 as susaṅdhana.
    sambandha EdLC J1
    sambadī J2om. J3 (eye-skip)
    ṭaṭra, jajra EdLC J1 J2
    om. J3 (eye-skip)
    rakṣomr̥ga, tyāgī em.
    rakṣomr̥to, kyagih EdLC J1rakṣomr̥ko, kyagīh J2rekṣomr̥gha, kyaṅgīh J3
    kauleyaka EdLC J1
    koleyakah J2 J3
    mr̥gadaṅśa EdLC J1
    mr̥gadhaṅśu J2mr̥ghadaṅśu J3
    sārameya em.
    amarameya EdLC J1harameya J2 J3
    sala, vr̥ka em.
    śālāvr̥ka EdLCśola, vr̥ka J1śola, vr̥ka J2 J3
    LC misreads śola, vr̥ka in J1 as śolavr̥ka.
    śvā em. EdLC
    gva J1 J2 J3
    grəg, bhaṣaṇa em.
    asr̥gbhakṣaṇa EdLCjrəg, bhakṣaṇa J1crəg, bhakṣaṇaka J2 J3
    LC misreads jrəg in J1 as crəg.
    ṅa asu ika EdLC J1
    ṅa haśu, i J24+ka J3
    22 emn
    16 EdLC J126 J222+ J3

    AK 2.10.21cd–22:kauleyakaḥ sārameyaḥ kukkuro mr̥gadaṁśakaḥ || śunako bhaṣakaḥ śvā syād alarkas tu sa yogitaḥ | śvā viśvakadrur mr̥gayākuśalaḥ saramā śunī ||AbhRM 281: kauleyakaḥ sārameyo bhaṣaṇaḥ śvā ca kurkuraḥ | śunako mr̥gadaṁśaś ca budhaiḥ śālāvr̥ko mataḥ ||AbhCM 1278cd–1280: soḍhaṁ dūsaṁ marīsaṁ ca kukkuro vakravāladhiḥ || asthibhug bhaṣaṇaḥ sārameyaḥ kauleyakaḥ śunaḥ | śuniḥ śvāno gr̥hamr̥gaḥ kurkuro rātrijāgaraḥ || rasanāliḍrataparāḥ kīlaśāyivraṇāndukāḥ | śālāvr̥ko mr̥gadaṁśaḥ śvālarkas tu sa rogitaḥ ||
    mr̥ghayākuśala J1 J2 J3
    mr̥gayākuśalah EdLC
    viśvakadru J2 J3
    viśvakadruh EdLC J1
    ika EdLC J1 J3
    i J2

    AK 2.10.21cd–22:kauleyakaḥ sārameyaḥ kukkuro mr̥gadaṁśakaḥ || śunako bhaṣakaḥ śvā syād alarkas tu sa yogitaḥ | śvā viśvakadrur mr̥gayākuśalaḥ saramā śunī ||AbhRM 281: kauleyakaḥ sārameyo bhaṣaṇaḥ śvā ca kurkuraḥ | śunako mr̥gadaṁśaś ca budhaiḥ śālāvr̥ko mataḥ ||AbhCM 1278cd–1280: soḍhaṁ dūsaṁ marīsaṁ ca kukkuro vakravāladhiḥ || asthibhug bhaṣaṇaḥ sārameyaḥ kauleyakaḥ śunaḥ | śuniḥ śvāno gr̥hamr̥gaḥ kurkuro rātrijāgaraḥ || rasanāliḍrataparāḥ kīlaśāyivraṇāndukāḥ | śālāvr̥ko mr̥gadaṁśaḥ śvālarkas tu sa rogitaḥ ||
    śuṇḍā em.
    gandhā EdLCkuṇḍa J1 J2 J3
    kādambarī em. EdLC
    kadambali J1katambara J2kadhambarī J3
    surā norm. EdLC
    śuraḥ J1 J2 J3
    vāruṇī norm. EdLC
    bharuṇi J1bharuṇa J2bharuṇī J3
    pariplutā em.
    parisrutā EdLCprataśruta J1 J2prakasruta J3
    kaśyamadye EdLC J1
    kaśamadyo J2kasamadhyo J3
    napuṁsake EdLC J1 J3
    napaṅśake J2
    śuṇḍā, kādambarī em.
    gandhā, kādambarī EdLCkuṇḍaka, dambari J1kuṇḍaka, cambarī J2kuṇḍaka, dhambarī J3
    vāruṇī norm. EdLC
    bharuṇi J1bhariṇī J2 J3
    pariplutā conj.
    om. EdLC J1 J2 J3
    kaśya em. EdLC
    om. J1 J2 J3
    dravina, sindhu, tvak conj.
    draviṇa EdLC J3dravīna, sindhu, madhambarī, mandira, praṣa, təmaṅ, śakta, haśavo, carunī, sugr̥n, merīya, kañcanasa, candrī, micamīka, tvak J2dravīṇa, sindu, madambari, mandira, prata tma, śakta, haśavo3+, sugr̥n, meriya, kañcaṇaśa, kañcanana, candri, micamika, tvak J3
    Mss. J2 and J3 insert a substantial interpolation between the words sindhu and tvak, encompassing several terms associated with golden things. Interestingly, a distinct situation arises in J1, where the text concludes with the term dravina. The cases observed in J2 and J3 might entail two potential scenarios. Firstly, they could serve as clear instances illustrating how newly deemed contextual terms were later inserted by the scribe. Secondly, these terms might represent erroneous copies from a synonymous context related to objects made of gold. Upon realizing the error in copying these terms, the scribe subsequently returns to the topic of alcoholic drinks without rectifying the relatively extensive copying mistake.
    ika EdLC J1 J3
    i J2
    14 J3
    10 EdLC J14 J2

    AK 2.10.39cd–41ab:gandhottamāprasannerākādambaryaḥ parisrutā || madirā kaśyamadye cāpy avadaṁśas tu bhakṣaṇam | śuṇḍāpānaṁ madasthānaṁ madhuvārā madhukramāḥ || madhvāsavo mādhavako madhu mādhvīkam advayoḥ |AbhRM 329–330: madhvāsavaḥ śīdhu surā prasannā, parisrutā syān madirā madiṣṭhā | kādambarī svādurasā ca śuṇḍā, gandhottamā mādhavakaś ca hālā || kalyaṁ kaśyaṁ tathā madyaṁ maireyaṁ kāpiśāyanam | mādhvīkam āsavaḥ proktaḥ parisrudvāruṇī madhu ||AbhCM 902–903: madyaṁ madiṣṭhā madirā parisrutā kaśyaṁ parisrun madhu kāpiśāyanam | gandhottamā kalyam irā pariplutā kādambarī svādurasā halipriyā || śuṇḍā hālā hārahūraṁ prasannā vāruṇī surā | mādhvīkaṁ madanā devasr̥ṣṭā kāpiśam abdhijā ||
    vanitā EdLC J2 J3
    vaniṣā J1
    yoṣā EdLC J1
    yośiṁ J2 J3
    lalanā EdLC J1
    lalaṇiṁ J2 J3
    mahilā em. EdLC
    vahila J1vahilā J2vahīla J3
    ’balā norm. EdLC
    vala J1valiṁ J2vali J3
    sundarī rāmaṇī EdLC J1 J2
    suddharī rāmahī J3
    rāmā norm. EdLC
    ramaḥ J1riṁmiṁ J2 J3
    kāminī EdLC J2 J3
    kamaṇī J1
    vāmalocanā norm. EdLC
    bhamalocaṇa J1bhamalocaṇiṁ J2bhamalocuni J3
    kāntā EdLC J1
    kantiṁ J2 J3
    nārī EdLC J2 J3
    nariḥ J1
    pratīpadarśinī EdLC J2 J3
    pratipadaśidi J1
    LC misreads pratipadaśidi in J1 as pratipadaśini.
    pramadā EdLC J2 J3
    prapada J1
    smaryate EdLC J1
    smaryake J2 J3
    budhaiḥ em. EdLC
    vudhaḥ J1 J2vudaḥ J3
    yoṣa EdLC J2 J3
    yoṣi J1
    sundarī, ramaṇī, rāmā EdLC J1 J2
    8+ J3
    aṅganā EdLC J1
    aṅgala J2 J3
    ika EdLC J1 J3
    i J2

    AK 2.6.2–4ab:strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ | pratīpadarśinī vāmā vanitā mahilā tathā || viśeṣās tv aṅganā bhīruḥ kāminī vāmalocanā | pramadā māninī kāntā lalanā ca nitambinī || sundarī ramaṇī rāmā kopanā saiva bhāminī |AbhRM 481–482: rāmā vāmā vāmanetrā purandhrī, nārī bhīrur bhāminī kāminī ca | yoṣā yoṣidvāsitā varṇinī strī, syāt sīmantiny aṅganā sundarī ca || abalā mahilā lalanā pramadā ramaṇī nitambinī vanitā | dayitā pratīpadarśiny uktā kāntā vadhūrvaśā yuvatiḥ ||AbhCM 503cd–505ab: anvayo jananaṁ vaṁśaḥ strī nārī vanitā vadhūḥ || vaśā sīmantinī vāmā varṇinī mahilābalā | yoṣā yoṣid viśeṣās tu kāntā bhīrur nitambinī || pramadā sundarī rāmā ramaṇī lalanāṅganā |
    taḍit em. EdLC
    taṭit J1 J2 J3
    śampācirabhā norm. EdLC
    sampacirabhaś J1samparīrabhaś J2ṣamparirabhaś J3
    vidyut EdLC J1 J2
    vidyukt J3
    calā norm. EdLC
    calaḥ J1cali J2 J3
    śatahradā em. EdLC
    satadruha J1śatadruhī J2śatadruhi J3
    cañcalā ca em.
    cañcalātha EdLCcañcalara J1cañcalaś ca J2 J3
    kṣaṇaprabhā EdLC J1
    kṣaṇaprabhaḥ J2 J3
    LC misreads kṣaṇaprabhā in J1 as kṣaṇapraha.
    taṭit EdLC J2 J3
    tiṭit J1
    LC misreads tiṭit in J1 as taṭit.
    airāvatī EdLC J1 J3
    revatī J2
    cala EdLC J1 J2
    calar J3
    airāvatī EdLC J1 J3
    revatī J2
    śatahradā em. EdLC
    satavruha J1śatadruha J24+ J3
    cañcalā EdLC J1 J2
    3+ J3
    kṣaṇaprabhā EdLC J1
    kaṇaprabha J22+prava J3
    kilat ika EdLC J1 J3
    kīlata, i J2

    AK 1.3.9:śampāśatahradāhrādinyairāvatyaḥ kṣaṇaprabhā | taḍit saudāmanī vidyuc cañcalā capalā api ||AbhRM 60: śampā capalā kṣaṇikā śatahradā hlādinī taḍidvidyut | saudāminy cirāṁśuḥ prājñair airāvatī ca vijñeyā ||AbhCM 1104cd–1105: taḍid airāvatī vidyuc calā śampāciraprabhā || ākālikī śatahradā cañcalā capalāśaniḥ | saudāmanī kṣaṇikā ca hrādinī jalavālikā ||
    sakr̥tpraja conj.
    śakrin, prajñāyi EdLC J1śakrīn, prajayī J2 J3
    dvipāri em.
    dvipārih EdLCdviśarih J1dvīśarīh J2 J3
    kesarī norm. EdLC
    kregari J1kreśarih J2 J3
    hari norm.
    harih EdLCarih J1 J3arīh J2
    masaṭā EdLC J1
    maśadhah J2maśvadhvah J3
    sāttvika EdLC J1
    śatvīkah J2
    saṭāṅka em.
    śatika EdLC J1śaṣikah J2 J3
    vata norm.
    vatah EdLC J1 J2 J3
    kṣa norm.
    kṣo EdLC J1 J2kṣe J3
    mr̥gāri norm. EdLC
    mr̥gaharih J1mr̥ghaharī J2mr̥ghaharih J3
    haryakṣa EdLC J1 J2
    om. J3
    ṅa siṅha ika EdLC J1 J2
    ṅa, śiṅta hka J3
    14 em.
    15 EdLC J1 J2 J3

    AK 2.5.1abcd:siṁho mr̥gendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ | kaṇṭhīravo mr̥gāripur mr̥gadr̥ṣṭir mr̥gāśanaḥ |AbhRM 214: tulyārthāḥ kathitā harir mr̥gapatiḥ pañcānanaḥ kesarī | haryakṣo nakharāyudho mr̥garipuḥ siṁhaś ca kaṇṭhīravaḥ ||AbhCM 1283cd–1285ab: araṇyaje ’smin gavalaḥ siṁhaḥ kaṇṭhīravo hariḥ || haryakṣaḥ kesarībhāriḥ pañcāsyo nakharāyudhaḥ | mahānādaḥ pañcaśikhaḥ pārīndraḥ patyarī mr̥gāt || śvetapiṅgo ’py atha vyāghro dvīpī śārdūlacitrakau |
    mr̥gārāti conj.
    dharati EdLC J1narakī J2naraki J3
    harimoṅ, hari EdLC J1 J2
    arīmo, arīh J3
    mr̥gāda em.
    mr̥gata EdLCmr̥gaha EdLC J1mr̥ghaha J2 J3
    pr̥dāku em.
    om. EdLC J1prīyaṅa J2priyaṅa J3
    priyabhāvī em.
    priyabhavit, ceva EdLC J1prīyabavit, ceva J2priyabavīt ceva J3
    It appears that the adapter of Skt. Amaramālā unintentionally, or perhaps consciously, copied the conjunction caiva into the OJ glosses. However, I cannot verify this as we do not have the Skt. verse for lion’s synonym.
    citraya conj.
    cikravoṅ EdLC J1citragho J2 J3
    saṅkula norm.
    saṅkulo EdLC J1 J2sakulo J3
    mr̥tyuda em.
    mr̥tuṅga EdLC J1 J2 J3
    dvīpī EdLC J1
    dvīpa J2 J3
    tarakṣu em. EdLC
    karakṣu EdLC J1 J2 J3
    ika EdLC J1 J3
    i J2
    17 J2 J3
    17[... EdLC J1
    In subsequent lines, J1 undergoes a more extensive omission encompassing numerous synonyms, notably those pertaining to deer, frog, fish, tortoise, goose, rice, and power. This omission is conclusively attributed to an eye-skip wherein the scribe, encountering the numeral 17 in the list corresponding to the synonyms of tiger and power, inadvertently skips over the ensuing terms.

    AK 2.5.1efgh:puṇḍarīkaḥ pañcanakhacitrakāyamr̥gadviṣaḥ | śārdūladvīpinau vyāghre tarakṣustu mr̥gādanaḥ ||AbhRM 226: vyāghro dvīpī puṇḍarīkas tarakṣuḥ | śārdūlaḥ syāc citrakāyo mr̥gāriḥ ||AbhCM 1285: śvetapiṅgo ’py atha vyāghro dvīpī śārdūlacitrakau | citrakāyaḥ puṇḍarīkas tarakṣus tu mr̥gādanaḥ ||
    eṇaka em.
    śanaka J2śavaka J3
    sthalaga norm.
    stalago J2 J3
    vr̥ddha J2
    gr̥nda J3
    cara norm.
    jara J2 J3
    cari em.
    raja J2jarī J3
    kr̥ṣṇālu norm.
    kr̥ṣṇaluh J2 J3
    aruṇa em.
    aruṇe J2 J3
    ika J3
    i J2

    AK 3.3.23cd:cātake hariṇe puṁsi sāraṅgaḥ śabale triṣu ||AbhRM 230ab: eṇaḥ kuraṅgo hariṇo mr̥gaḥ syāt, sāraṅga r̥ṣyaḥ pr̥ṣato ruruś ca ||AbhCM 1293: mr̥gaḥ kuraṅgaḥ sāraṅgo vātāyuhariṇāv api ||
    bhalla J3
    maṇḍuka, balla J2
    The scribe of J2 made a copying error by inadvertently copying the word maṇḍuka (Skt. maṇḍūka), which is a synonym for a frog, and is the topic that follows.
    bhāluka J3
    maluka J2
    r̥kṣa em.
    śakṣa J2 J3
    ika J3
    i J2

    AK 2.5.4ab:r̥kṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau |AbhRM 228ab: r̥kṣācchabhallabhāllūkabhallūkāś ca samāḥ smr̥tāḥ |AbhCM 1289ab: bhāllūkabhālūkarkṣācchabhallabhallūkabhallukāḥ |
    hari norm.
    harīh J2 J3
    bheka em.
    tegu J2 J3
    Should it be read as koka?
    sujihva J2
    sujīva J3
    alimaka em.
    mahiyaka J2mahīsaka J3
    nandana em.
    sandhīno J2sandino J3
    tāduri em.
    cutarī J2cutərī J3
    mudira, dardura, vyaṅga em.
    dimuka, dhurdhara, ayuṅa J2 J3
    ika, 14 J3
    i, 16 J2

    AK 2.5.4ab:r̥kṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau |AbhRM 662: r̥kṣācchabhallabhāllūkabhallūkāś ca samāḥ smr̥tāḥ |AbhCM 1354: maṇḍūke hariśālūraplavabhekaplavaṁgamāḥ | varṣābhūḥ plavagaḥ śālurajihvavyaṅgadardurāḥ ||
    ojaścetana, mūka, śithira em.
    ojacetana, murka, śitino J2 J3
    bāhujihva J2
    bhihujihva J3
    kāśyapa em.
    patyaśa J2patyaśva J3
    ambucārī em.
    ambusiyī J2ambuśiyi J3
    ika J3
    i J2

    AK 1.10.17:pr̥thuromā jhaṣo matsyo mīno vaisāriṇo ’ṇḍajaḥ | visāraḥ śakulī cātha gaḍakaḥ śakulārbhakaḥ ||AbhRM 657: vaisāriṇo visāraḥ pr̥thuromā jalacaro jhaṣo matsyaḥ | timiranimiṣaś ca mīnaḥ śakalī śalkī ca vijñeyaḥ ||AbhCM 1343cd–:1344 matsyo mīnaḥ pr̥thuromā jhaṣo vaisāriṇo ’ṇḍajaḥ || saṁghacārī sthirajihva ātmāśī svakulakṣayaḥ | visāraḥ śakalī śalkī śaṁbaro’nimiṣastimiḥ ||
    stūpapr̥ṣṭha conj.
    om. J2praṣṭi J3
    kaśyapa em.
    kañcapa J2 J3
    ika J3
    i J2

    AK 1.10.21ab:syāt kulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau |Vaij 4.1.50–51ab: kūrmaḥ kacchapa ohāraḥ paṁcagūḍhaś caturgatiḥ | guhāśayas stūpapr̥ṣṭhaḥ kaśyapo jīvatho bhr̥thaḥ || dulī druṇī ca tatkāntā makaro matsyarāḍjhaṣaḥ |AbhRM 656cd: kacchapaḥ kamaṭhaḥ kūrmas tad bhāryā ca ḍulī smr̥tā ||AbhCM 1353: kacchapaḥ kamaṭhaḥ kūrmaḥ kroḍapādaś caturgatiḥ | pañcāṅgaguptadauleyau jīvathaḥ kacchapī dulī ||
    varaṭā, pathika em.
    viruha, patigī J23+, patiga J3
    jalapāt, kalasvana norm.
    jalapa, kalaśvara J2 J3
    nadījña conj.
    dijño J2 J3
    śreṣṭhatama conj.
    śreṣṭamī J2śreṣṭami J3
    śakava norm.
    taśeva J2 J3
    bañak J2
    bayak J3
    ika J3
    i J2

    AK 2.5.23cd:haṁsāstu śvetagarutaś cakrāṅgā mānasaukasaḥ ||AbhRM 251: haṁsāḥ śvetacchadāḥ proktāścakrāṅgā mānasaukasaḥ | vāralā haṁsakāntā syād varalā varaṭā tathā ||AbhCM 1327cd: vāralā varalā haṁsī vāraṭā varaṭā ca sā ||AbhCM 1353cd: haṁsāś cakrāṅgavakrāṅgamānasaukaḥ sitacchadāḥ ||
    śītya conj.
    śīt J2 J3
    argha em.
    bhurga J2bharga J3
    ananna em.
    aṣaṇa J2asana J3
    prāśita em.
    praṇina J2praṇīna J3
    antanamah norm.
    antanama J2 J3
    Should it be read as hantakāra?
    ika J3
    i J2

    AK 2.9.48cd:bhissā strī bhaktam andho ’nnam odano ’strī sadīdiviḥ ||AbhRM 319ab: andhaḥ kūraṁ bhaktaṁ didīvir annaṁ tathaudano bhissā |AbhCM 395: bhaktam annaṁ kūramandho bhitsā dīdivirodanaḥ | aśanaṁ jīvanakaṁ ca yājo vājaḥ prasādanam ||
    bala em.
    baləm J2 J3
    dakṣa, sūkṣma norm.
    dakṣah, śukṣman J2 J3
    balavān em.
    phlavo J2 J3
    dhanāyu norm.
    dhanayuh J2 J3
    dhana J3
    dhanah J2
    khaja, virañca, vīḍvaṅga em.
    tajo, vārañca, vidhvaṅkva J2ta5+vida3+ J3
    balī J2
    2+ J3
    daṇḍanīti em.
    candantī J2vida3+ J3
    dhairya em.
    dhīrghya J22+ghya J3
    suśrama J3
    śurśrama J2
    vidagdha em.
    madagda J2 J3
    ika J3
    i J2

    AK 2.8.102:draviṇaṁ taraḥ sahobalaśauryāṇi sthāma śuṣmaṁ ca | śaktiḥ parākramaḥ prāṇo vikramas tv atiśaktitā ||AbhRM 723: prāṇaḥ sthāma balaṁ dyumnam ojaḥ śuṣma taraḥ sahaḥ | pratāpaḥ pauruṣaṁ tejo vikramaḥ syāt parākramaḥ ||AbhCM 796ab: prāṇaḥ sthāma taraḥ parākramabaladyumnāni śauryaujasī, śuṣmaṁ śuṣma ca śaktirūrjasahasī yuddhaṁ tu saṁkhyaṁ kaliḥ ||
    mr̥ṣālaka em.
    ...]hudulaka EdLC J1udulaka J2 J3
    sahakāra em. EdLC
    aṅkara J1 J3aṅgara J2
    madhudūta conj.
    duta EdLC J1nuta J2 J3
    ṅa EdLC J1 J2
    ṅaṅa J3
    ika EdLC J1 J3
    i J2
    7 J2 J3
    6 EdLC J1

    AK 2.4.33cd:āmraś cūto rasālo’sau sahakāro ’tisaurabhaḥ ||AbhRM 192cd: kaṅkeliraśokaḥ syādāmraścūtaśca sahakāraḥ ||AbhCM 1133cd: āmraś cūtaḥ sahakāraḥ saptaparṇas tv ayukchadaḥ ||
    mālūra em.
    mālūrah EdLCmulura J1 J2 J3
    bilva norm. EdLC
    vila J1 J2om. J3
    maja EdLC J1 J2
    paba J3
    ika EdLC J1 J3
    i J2

    AK 2.4.32ab:bilve śāṇḍilyaśailūṣau mālūraśrīphalāv api |AbhRM 194ab: karavīro hayamāro mālūraḥ śrīphalo bhaved vilvaḥ |AbhCM 1135cd: mālūraḥ śrīphalo bilvaḥ kiṁkirātaḥ kuraṇṭakaḥ ||
    tirodhā conj.
    tīsutka EdLCtisutka J1tiśukka J2tisukka J3
    tamyaṅ em.
    tamya EdLC J1 J2 J3
    ḍaḍap EdLC J1 J2
    dhadhapa J3
    sūraṇa EdLC J1 J2
    śurasa J3
    śvadaṅṣṭrā norm. EdLC
    śvaḍaṣṭra J1svaḍaṣṭra J2svadhaṣṭra J3

    AK 2.4.98cd:palaṅkaṣā tv ikṣugandhā śvadaṁṣṭrā svādukaṇṭakaḥ ||AbhRM 201cd: gokṣuraḥ sthalaśr̥ṅgāṭaḥ śvadaṁṣṭrā syāt trikaṇṭakaḥ ||AbhCM 1156: mr̥dvīkā hārahūrā ca gokṣurastu trikaṇṭakaḥ | śvadaṁṣṭrā sthalaśr̥ṅgāṭo girikarṇyaparājitā ||
    cakrī J2 J3
    caṅkriṅ EdLC J1
    cakora norm.
    cakoraḥ EdLC J1 J2caṅkora J3

    Vaij 2.3.35cd:cakoras tu calaccañcur utpibaś candrikāpriyaḥ ||AbhRM 254: jīvañjīvakapiñjalacakorahārītavañjulakapotāḥ | kāraṇḍavakādambakrakarādyāḥ pakṣijātayo jñeyāḥ ||AbhCM 1339cd: jyotsnāpriye calacañcucakoraviṣasūcakāḥ ||
    taṇḍulīya em.
    caṇḍuliya EdLC J1 J2 J3
    ālpamāriṣa em.
    ampamariṣa EdLC J1 J3ampamarīṣa J2

    AK 2.4.136ab:śākākhyaṁ patrapuṣpādi taṇḍulīyo ’lpamāriṣaḥ |Vaij 3.3.150cd:māriṣe jīvaśākassyādatrālpe taṇḍulīyakaḥ ||
    rasāla em.
    ghoṣaka EdLC J1 J2losaka J3

    AK 2.4.163cd:rasāla ikṣus tad bhedāḥ puṇḍrakāntārakādayaḥ ||AbhCM 1194ab:valvajā ulapo’thekṣuḥ syād rasālo ’sipattrakaḥ |
    koradūṣa em. EdLC
    keraṇu, sa J1keranuṣa J2 J3
    kodra conj.
    kreva EdLC J1krova J2 J3
    kodrava em. EdLC
    krodrava J1 J2 J3
    karavīra em.
    karavila EdLC J1 J2karavīla J3

    AK 2.9.16cd:hareṇureṇukau cāsmin koradūṣas tu kodravaḥ ||AbhCM 1177cd:pītā mādhavyathoddālaḥ kodravaḥ koradūṣakaḥ ||
    avataṅsa conj. EdLC
    vataṅśa J1vataṅga J2 J3
    śekhara, uttaṅsa conj.
    sakaryaṅśa EdLC J1śakaryaṅga J2sakaryaṅga J3
    Cf. AbhRM 554cd: āpīḍaḥ śekharottaṁsāvataṁsāḥ śirasi srajaḥ.
    9 em.
    5 EdLC8 J1om. J2 J3

    AK 3.3.228cd:puṁsyuttaṁsāvataṁsau dvau karṇapūre ’pi śekhare ||AbhRM 554ab:āpīḍaḥ śekharottaṁsāvataṁsāḥ śirasi srajaḥ |AbhCM 654ab:āpīḍaśekharottaṁsā ’vataṁsāḥ śirasaḥ sraji |
    māyācārī EdLC J1 J2
    mayacira J3
    pavajikan EdLC J1 J2
    pavahjikan J3
    pahyas EdLC J1 J3
    pahyasan J2
    5 EdLC J1
    6 J2om. J3
    jvāla em.
    jyaja EdLC J1 J2ujyatha J3
    sənə̄ J3
    snā EdLC J1snī J2
    bhāsana em.
    maḍana EdLCmadhana J1 J2madana J3

    AK 1.1.57ab:vahner dvayor jvālakīlāvarcirhetiḥ śikhā striyām |Vaij 1.2.29ab:śikhā jihvārcirapumān kīlā jvālā ca nr̥striyoḥ |AbhRM 65:arciḥ kīlā jvālā varcas tejas tv iṣas tathā jyotiḥ | hetidyutidīptirucaḥ śikhāprabhāraśmayaḥ samānārthāḥAbhCM 1102cd:hetiḥ kīlā śikhā jvālārcirulakkā mahaty api ||
    vəsah EdLC J1 bsjb
    vṣuh J3
    bola J2 J3
    bolah EdLC J1
    tañjuṅ EdLC J1
    tuñjuṅ J2 J3

    AK 2.4.56ab:viṣvaksenā gandhaphalī kārambhā priyakaś ca sā |Vaij 3.2.15ab:bolo golaś śaśaḥ piṇḍaḥ prāṇo gandharaso rasaḥ |AbhCM 1063ab:bolo gandharasaḥ prāṇaḥ piṇḍo goparasaḥ śaśaḥ |AbhCM 1144ab:śeluḥ śleṣmātakaḥ pītasālas tu priyako ’sanaḥ |
    mālikā EdLC J2 J3
    malita J1
    sumpaṅ EdLC J1
    sumpa J2su2+ J3
    avataṅsa em. EdLC
    vataṅśa J1vakaṅśa J23+ J3
    tarəṅga EdLC J1 J2
    3+ J3
    mənur EdLC J1 J2
    mar J3

    AK 2.4.72cd:sumanā mālatī jātiḥ saptalā navamālikā ||AbhRM 199ab:vr̥kṣotpalaḥ karṇikāraḥ pītasālo ’sanaḥ smr̥taḥ |AbhRM 205cd:mālatī kathyate jātir māgadhī yūthikā tathā |AbhCM 1144ab:śeluḥ śleṣmātakaḥ pītasālas tu priyako ’sanaḥ |AbhCM 1147cd:vāsantī cauḍrapuṣpaṁ tu japā jātis tu mālatī ||
    krauñcāti conj.
    krauñcadāraṇa EdLCkuñcita J1kuccika J2kujacita J3
    ṣaṇmukha em. EdLC
    satmuka J1 J3sātmuka J2
    śaktipāṇi em.
    cintāmaṇī EdLC J1cittamaṇī J2cintaṣaṇi J3
    tārakajita conj.
    varajita EdLC J1 J2 J3
    ṣaḍānana em. EdLC
    śatgaṇa J1satgaṇa J2satgana J3
    LC misreads śatgaṇa in J1 as śaṅgaṇṇa.
    saptarena EdLC J1
    saptaroṇa J2saptareni J3
    ṣaḍrena em.
    makreṇa EdLC J1 J2 J3
    asuraripu conj. EdLC
    śuraripu J1śurarīpu J2suraripu J3
    tārakajit conj. EdLC
    narakaśuji J1narakaśujī J2[... J3
    tārakāsurajit em.
    tārkāsurajit EdLCnarakaśuraji J1narakaśurajī J2
    ika EdLC J1
    i J2

    AK 1.1.39–40abcd: kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ | pārvatīnandanaḥ skandaḥ senānīr agnibhūr guhaḥ || bāhuleyas tārakajidviśākhaḥ śikhivāhanaḥ | ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ |AbhRM 19–20: gaurīputraḥ ṣaṇmukhaḥ śaktipāṇiḥ, krauñcārātiḥ kārttikeyo viśākhaḥ | skandaḥ svāmī tārakāriḥ kumāraḥ, senānīḥ syādagnibhūrbāhuleyaḥ || gāṅgeyo brahmacārī ca guho varhiṇavāhanaḥ | mahāseno mahātejāḥ śarajanmā ca kathyate ||AbhCM 208–209: skandaḥ svāmī mahāsenaḥ senānīḥ śikhivāhanaḥ | ṣāṇmāturo brahmacārī gaṅgomākr̥ttikāsutaḥ || dvādaśākṣo mahātejāḥ kumāraḥ ṣaṇmukho guhaḥ | viśākhaḥ śaktibhr̥t krauñcatārakāriḥ śarāgnibhūḥ ||
    anaḍvān, saurabheya, ukṣā conj. EdLC
    adan, aramaya, dikṣa J1 J2...], amaramaya, dikṣa J3
    vr̥ṣala em.
    vr̥ṣa EdLCvaladva J1 J3valadra J2
    bhadra em. EdLC
    bhajra J1 J2 J3
    go EdLC J1 J3
    goh J2
    balīvarda em. EdLC
    valivadha J1valīvaddha J2valivadva J3

    AK 2.9.59cd–60ab:ukṣā bhadro balīvarda r̥ṣabho vr̥ṣabho vr̥ṣaḥ || anaḍvān saurabheyo gaur ukṣṇāṁ saṁhatir aukṣakam |AbhRM 263: ukṣān aḍvān valīvardaḥ kakudmān vr̥ṣabho vr̥ṣaḥ | r̥ṣabhaḥ saurabheyo gaur vāḍaveyo ’tha śākvaraḥ ||AbhCM 1256cd–1257: cakrīvāñśaṅkukarṇo ’tha r̥ṣabho vr̥ṣabho vr̥ṣaḥ || vāḍaveyaḥ saurabhaiyo bhadraḥ śakvaraśākvarau | ukṣān aḍvān kakudmān gaur balīvardaś ca śāṁkaraḥ |
    markaṭa em. EdLC
    mataṭa J1makaṭa J2 J3
    vanaukasa em. EdLC
    varokaśa J1 J2 J3
    raray EdLC J1 J2
    rarey J3
    3 EdLC J1
    om. J2 J3

    AK 2.5.3:kapiplavaṅgaplavagaśākhāmr̥gavalīmukhāḥ | markaṭo vānaraḥ kīśo vanaukā atha bhalluke ||AbhRM 231: balīmukho markaṭako vanaukāḥ, plavaṅgamaḥ syāt plavagaḥ plavaṅgaḥ | hariḥ kapiḥ kīśa ime ca śabdāḥ, śākhāmr̥go vānara ity abhinnāḥ ||AbhCM 1291cd–1292: araṇyaśvā markaṭas tu kapiḥ kīśaḥ plavaṁgamaḥ || plavaṁgaḥ plavagaḥ śākhāmr̥go harir balīmukhaḥ | vanaukā vānaro’ thāsau golāṅgūlo ’sitānanaḥ ||
    dhūmayoni em. EdLC
    dumaraṇa J1 J2ḍūmarana J3
    taḍitvān em. EdLC
    yaniṣa J1 J2 J3
    ambhodhara J1 J2 J3
    ambudhara EdLC
    ambuvāha em. EdLC
    ambə̄caha J1ambəcaha J2ambicaha J3
    vārida em. EdLC
    dharadha J1 J2caraca J3
    Should it be read as dhārādhara?
    ambhoda em. EdLC
    ambhadha J1ambadha J2 J3
    nīrada EdLC J1 J2
    niradi J3
    avun-avun J1 J2 J3
    avupuvun EdLC

    AK 1.3.6cd–7ab: abhraṁ megho vārivāhaḥ stanayitnur balāhakaḥ || dhārādharo jaladharas taḍitvān vārido ’mbubhr̥t | ghanajīmūtamudirajalamugdhūmayonayaḥ ||AbhRM 58: abhramabdo ghano meghaḥ stanayitnuḥ payodharaḥ | dhārādharo dhūmayonir jīmūtaś ca balāhakaḥ ||AbhCM 164: nabhrāṭ taḍitvān mudiro ghanāghano ’bhraṁ dhūmayonis tanayitnumeghāḥ | jīmūtaparjanyabalāhakā ghano dhārādharo vāhadamugdharā jalāt ||
    avan vvai J1 J2
    avaṅ vai EdLCavan vver J3
    alisyus EdLC J1 J2
    alisvas J3
    sadāgati EdLC J1 J2
    śadvagati J3
    ika EdLC J1 J3
    i J2

    AK 1.1.61cd–63ab: śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ || pr̥ṣadaśvo gandhavaho gandhavāhānilāśugāḥ | samīramārutamarujjagatprāṇasamīraṇāḥ || nabhasvadvātapavanapavamānaprabhañjanāḥ |AbhRM 75–76: pavanaḥ śvasano vāyur marud anilo māruto jagatprāṇaḥ | pr̥ṣadaśvaḥ pavamānaḥ prabhañjanaḥ sparśano vātaḥ || nabhasvān mātariśvā ca samīraśca samīraṇaḥ | sadāgatir gandhavaho hariḥ prokto mahābalaḥ ||AbhCM 1106–1107: vāyuḥ samīrasamirau pavanāśugau nabhaḥśvāso nabhasvadanilaśvasanāḥ samīraṇaḥ | vāto ’hikāntapavamānamarutprakampanāḥ kampāṅkanityagatigandhavahaprabhañjanāḥ || mātariśvā jagatprāṇaḥ pr̥ṣadaśvo mahābalaḥ | mārutaḥ sparśano daityadevo jhañjhā sa vr̥ṣṭiyuk ||
    suparṇa, tārkṣya em. EdLC
    svaparṇa, dartya J1 J2 J3
    The reading dartya is unacceptable and must be corrupt for tārkṣya, as the latter word is found in all relevant kośa lists.
    khageśvara em.
    meghasvara EdLCmeghaśvara J1 J2meghraśvara J3
    khagādhipa EdLC J1 J3
    gkaddhīpa J2
    kr̥ṣṇapakṣī, garuḍa EdLC J1 J2
    kr̥ṣṇaḥpakṣi, garuḍī J3
    ika EdLC J1
    i J2 J3

    AK 1.1.29: garutmān garuḍas tārkṣyo vainateyaḥ khageśvaraḥ | nāgāntako viṣṇurathaḥ suparṇaḥ pannagāśanaḥ ||AbhRM 50: vihaṅgarājo garuḍo garutmān tārkṣyaḥ suparṇītanayaḥ suparṇaḥ | syād vainateyaḥ pavanāśanāśaḥ surendrajit kaśyapanandanaś ca ||NM 129: suparṇo garuḍas tārkṣyo garutmān śakunīśvaraḥ | indrajin mantrapūtātmā vainateyo viṣakṣayaḥ ||ŚĀN 97: tārkṣyaḥ suparṇo garuḍo vainateyo ’ruṇānujaḥ | garutmān pakṣirājaś ca sarpāriḥ kaśyapātmajaḥ ||
    kekī EdLC J1
    ketī J2vakekī J3
    kalāpī em. EdLC
    kilapa J1dhiphala J2dipala J3
    barhī em. EdLC
    vahi J1vahī J2 J3
    The word kalāpī and barhī are better preserved in the mss. there.

    AK 2.5.30–31: mayūro barhiṇo barhī nīlakaṇṭho bhujaṅgabhuk | śikhāvalaḥ śikhī kekī meghanādānulāsy api || kekā vāṇī mayūrasya samau candrakamecakau | śikhā cūḍā śikhaṇḍas tu picchabarhe napuṁsake ||AbhRM 241: kekī śikhī śikhaṇḍī pracalākī varhiṇaḥ kalāpī ca | sarpāśano mayūraḥ śikhāvalaḥ śyāmakaṇṭhaś ca ||AbhCM 1319–1320ab: peśīkośo ’ṇḍe kulāyo nīḍe kekī tu sarpabhuk | mayūrabarhiṇau nīlakaṇṭho meghasuhr̥cchikhī || śuklāpāṅgo ’sya vākkekā picchaṁ barhaṁ śikhaṇḍakaḥ |KDK p. 329.106cd: śikhaṇḍī ca śikhaṇḍo nā netraṁ ṣaṇ candrikā striyām ||
    tāmracūḍa em. EdLC
    kamranuda J1kamranuddha J2 J3
    kukkuṭa em. EdLC
    kakurddha J1 J3kakuddha J2
    caraṇāyudha em. EdLC
    varaṇayaga J1varaṇayuga J2 J3
    ayam alas EdLC J1 J2
    satalas J3

    AK 2.5.17cd:kr̥kavākus tāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ ||AbhRM 247ab: kr̥kavākus tāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ |AbhCM 1324cd–1325ab: divāndho ’tha niśāvedī kukkuṭaś caraṇāyudhaḥ || kr̥kavākus tāmracūḍo vivr̥tākṣaḥ śikhaṇḍikaḥ ||
    pika em. EdLC
    pita J1 J2pitha J3
    paratāh em.
    paśara EdLC J1 J2pasara J3
    parapuṣṭa em. EdLC
    paparapuṣa J1pāparapuṣa J2paparapusa J3
    parabhr̥ta em. EdLC
    pabharatan J1pabharatha J2pabharata J3

    AK 2.5.19cd–20ab:vanapriyaḥ parabhr̥taḥ kokilaḥ pika ity api || kāke tu karaṭāriṣṭabalipuṣṭasakr̥tprajāḥ |AbhRM 243ab: anyabhr̥taḥ parapuṣṭaḥ kalakaṇṭhaḥ kokilaḥ pikaḥ proktaḥ |AbhCM 1321: vanapriyaḥ parabhr̥tas tāmrākṣaḥ kokilaḥ pikaḥ | kalakaṇṭhaḥ kākapuṣṭaḥ kāko ’riṣṭaḥ sakr̥tprajaḥ ||
    balibhuk em. EdLC
    valanut J1valanuk J2 J3
    karaṭa em. EdLC
    śaraṭa J1 J2 J3
    balipuṣṭa em. EdLC
    balipaspa J1 J3balīpaspa J2
    vāyasa em. EdLC
    vayakṣā J1vayakhṣa J2vayakṣa J3
    6 EdLC J1 J2
    om. J3

    AK 2.5.20: kāke tu karaṭāriṣṭabalipuṣṭasakr̥tprajāḥ | dhvāṅkṣātmaghoṣaparabhr̥dbalibhugvāyasā api ||AbhRM 245: ariṣṭaḥ karaṭaḥ kāko balipuṣṭaḥ sakr̥tprajaḥ | ekadr̥g balibhuk dhvāṅkṣaś cirañjīvī ca vāyasaḥ ||AbhCM 1322: ātmaghoṣaś cirajīvī ghūkāriḥ karaṭo dvikaḥ | ekadr̥g balibhug dhvāṅkṣo maukulir vāyaso ’nyabhr̥t ||
    takuraṅ em.
    tranura EdLC J1tanura J2ṭa, vranura J3
    prāvāra em. EdLC
    pracara J1 J2 J3
    uttarāsaṅga EdLC J2 J3
    utaraśaṅka J1

    AK 2.6.117cd: dvau prāvārottarāsaṅgau samau br̥hatikā tathā ||AbhRM 410ab: vaikakṣam uttarāsaṅgaḥ proktā vr̥hatikā tathā |AbhCM 672ab: vaikakṣe prāvārottarāsaṅgau br̥hatikāpi ca |
    bhedaniṅ J2 J3
    bhedani EdLC J1
    voha EdLC J1
    doha J2 J3
    vidhi EdLC J1 J3
    vadhī J2
    ikaṅ EdLC J1 J2
    hika J3
    ranu J2 J3
    rāhu EdLCrahu J1
    ikaṅ EdLC J1 J2
    hikatah J3
    raṇāṅga J1 J2 J3
    raṇāṅgana EdLC
    prāṇa EdLC J1 J2
    maṅkana hika praṇa, praṇa J3
    huripiṅ EdLC J1 J2
    huripniṅ J3
    praṇata J1 J2 J3
    praṇidhā EdLC
    praṇidhānaṅ J2 J3
    praṇidhāna EdLCprāṇidhana J1
    pranita J1 J2 J3
    paṇita EdLC
    pasaṅ-pasaṅan, taṅ nita ikaṅ EdLC J1
    pasaṅ-paśaṅan, ta nitha hika J3om. J2 (eye-skip)
    rvabiṅ EdLC J1 J2
    bvabhiṅ J3
    ryak EdLC J1
    yyrak J2yyak J3
    nāga J2 J3
    om. EdLC J1
    naga em. EdLC
    nāgaṇa J1nagaṇa J2 J3
    nāgata ikaṅ avdi J1 J2
    nagādha hikaṅ abdhi EdLCom. J3
    nagara EdLC J1 J3
    nara J2
    iṅ J2
    i EdLC J3hi J1
    nagarekaṅ conj.
    nagarai EdLCnagare J1 J2 J3
    nāgarika EdLC J1
    nagarīkaṅ J2nagarikaṅ J3
    parināma em.
    paranāma EdLC J1paranama J2 J3
    pariñcinikaṅ EdLC J1 J2
    pariñcinika J3
    dhyāna EdLC J1 J2
    dhyahna J3
    samādhi EdLC J1 J2
    samahdhī J3
    udyānaṅ J2
    udyāna EdLC J1udyahna ta J3
    udyāni EdLC J1 J2
    udyaḥni J3
    həmas EdLC J1 J3
    smas J2
    kajaṅ EdLC J1 J3
    kaja J2
    gaṅsul em.
    kasul EdLCkaśul J1kaṅśul J2kaṅpul J3
    səpah EdLC J1
    sərəh J2 J3
    danta J2 J3
    dantə EdLCdantī J1
    danti EdLC J1
    danta J2 J3
    ikaṅ EdLC J1 J2
    om. J3
    mas drəvya J2 J3
    madravya EdLCmadrəvya J1
    daladra EdLC J2 J3
    daladra J1
    ṅaranikaṅ EdLC J1
    ṅaranika J2 J3
    kulit EdLC J3
    kulik J1 J2
    jati EdLC J1 J2
    jani J3
    tarulatā em.
    dārulatā EdLCdharulaṭa J1 J3dharulaṭa J2
    ikaṅ EdLC J1 J2
    hika J3
    kayu J1 J2 J3
    ayu EdLC
    pva vvitnya EdLC J1
    pavvitnya J2 J3
    vvad EdLC J1
    vmad J2tvad J3
    paronya EdLC J1 J2
    panya J3
    pādadvaya EdLC J1 J3
    padhādyaya J2
    pāda suku EdLC J1
    om. J2 J3
    hīṅaniṅ EdLC J1 J3
    hiṅ J2
    śaraṇaṅ J2
    śaraṇa EdLC J3śaraṇā J1
    pinakahavan EdLC J1 J2
    pinaṅkahavan J3
    sarasī EdLC J1
    śarāgi J2 J3
    ikaṅ EdLC J1 J2
    hika J3
    talaga EdLC J2 J3
    tayaga J1
    śirasija EdLC J3
    śaraśija J1śarāśija J2
    surāpsarī J2
    apsarī EdLC J1apsari J3
    riṅ EdLC J1
    hikaṅ J2 J3
    rākṣasa EdLC J1 J3
    rakṣaksa J3
    surā em. EdLC
    aśura J1 J2 J3
    surādeva J2 J3
    śurardeva EdLCśuraṅdeva J1
    nutaṅ EdLC J1 J2
    nuta J3
    hano EdLC J1 J2
    anomah J3
    śanu kaka sayub ano EdLC J1
    om. J2 J3
    nālikera em. EdLC
    nahikira J1 J3nahikīra J2
    taṅ J2
    om. EdLC J1ta J3
    ṅaraniṅ J2
    om. EdLC J1haraniṅ J3
    kañca ṅaraniṅ caruban…vak tlu ṅaraniṅ tuṅgal EdLC J1 J3
    kañca[displacement from 34v2-34v3 to 34v1] J2
    avantah EdLC J1 J2
    2+ntah J3
    atətəl. prəpaṅ EdLC J1 J3
    atītīl, prapaṅ J2
    vuluh J2 J3
    vulu EdLC J1
    droṇaṅ EdLC J1 J3
    droṇi J2
    iṅ EdLC J1
    i J2 J3
    rasa ṅaraniṅ EdLC J1 J2
    rasaṅ ṅarani J3
    aṇḍah ṅaraniṅ itik, aṇḍa ṅaraniṅ antiga EdLC J1aṇḍaśara J2 J3
    aṇḍa EdLC J1
    vatlu EdLC J1 J2
    vak tlu J2
    pariñciniṅ EdLC J1 J3
    pariñcī rīṅ J2
    ndatan J2 J3
    datan EdLC J1
    gīta EdLC J1 J2
    śita J3
    rasanya EdLC J1
    rinaṣanya J2rinaṣanyaḥ J3
    svādva EdLC J1
    śvadu J2śvadhu J3
    apahit EdLC J1
    pahīt J2 J3
    kaṭuka EdLC J1 J2
    kahṭuka J3
    pḍəs EdLC J1 J2
    hapḍəs J3
    saṅaskr̥tanikaṅ EdLC J1 J3
    saṅaskratanikaṅ J2
    duduṅ EdLC J1 J2
    dudu J3
    vadira EdLC J1 J3
    mandira J2
    vadira J2 J3
    vāṇḍira EdLCvandhirā J1
    mabaṅ em. EdLC
    baṅ J1 J2sabaṅ J3
    vvahnya EdLC J2 J3
    vvanya J1
    raṅrə̄ EdLC J1 J2
    raṅrəṅ J3
    aləsəs EdLC J1
    ləpəs J2ləsəs J3
    vinoṅ EdLC J1 J2
    vino J3
    kiṅśuka EdLC J1
    kiruka J2kunu, kaṅśuka J3
    kukap J1 J2 J3
    kakup EdLC
    tal EdLC J1 J3
    tala J2
    tiśaruh kasine EdLC J1 J3
    kiśaruh kasino J3
    vuru EdLC J1 J3
    vuvuru J2
    duduṅ EdLC J1 J2
    dudu J3
    valū EdLC J1
    vaṅlu J2 J3
    karameyan EdLC J1
    kurameyan J2 J3
    siṅ EdLC J1 J3
    saṅ J2
    lumuṅ EdLC J1 J3
    maṅluṅ J2
    rumakət EdLC J1
    rumapət J2 J3
    cabya EdLC J1 J2
    cabyah J3
    dudu em.
    dədə EdLC J1 J2dədəl J3
    viriṅ EdLC J1 J3
    virī J2
    gal buṅ EdLC J1 J2
    gal ba J3
    priṅ EdLC J1 J3
    piṅ J2
    gsiṅ EdLC J1 J3
    gsəṅ J2
    hori J1
    ahori EdLChorvī J2horvi J3
    yadinya J1 J2 J3
    yadinya[... EdLC
    gulma, bujur J1 J3
    galma, bujar J2
    vijilnya J1 J2
    vḍijilnya J2
    ṅaraniṅ tvak tape, brəm J1 J2
    om. J3
    ṅaraniṅ J1
    ikaṅ J2ika J3
    atasak J2 J3
    tasak J1
    madyanikaṅ tvak J2 J3
    madya tatvak J1
    śata J2 J3
    ...] EdLCom. J1
    haya EdLC J1 J3
    sayam J2
    rinūpaka vinimba J2 J3
    nīrūpa kakavin imbha EdLCnirūpaka vinimba J1
    masamak EdLC J1
    paśamakā J2paśamaka J3
    macarub EdLC J1
    macaru J2 J3
    yan EdLC J1 J3
    om. J2
    maliṅ EdLC J1
    malī J2mali J3
    vlut EdLC J1 J3
    vluta J2
    lajar EdLC J1
    layaran J2 J3
    rəmis J1 J3
    rəmas EdLCrəməs J2
    latək EdLC J1 J3
    latīk J2
    pucakiṅ gunuṅ J3
    pucak EdLC J1 J2
    rəbva-rəbvan, agra EdLC J1 J2
    prabubva-prabvan, agu J3
    masthāvara J3
    mastaka EdLCmastarava J1 J2
    sarvabhāṇḍa EdLC J1 J3
    sarvabhaddha J2
    hikaṅ J3
    lac. EdLChika J1 J2
    caviri EdLC J1 J2
    om. J3
    ikaṅ EdLC J1
    hika J2om. J3
    pepeni EdLC J1 J2
    om. J3
    ikaṅ EdLC J1 J2
    hika J3
    kokiran EdLC J1 J3
    ukiran J2
    uraṅ ikaṅ EdLC J1 J2
    om. J3
    vvaṅ EdLC J1
    vva J2om. J3
    urvī em. EdLC
    uvi J1 J2 J3
    ikaṅ EdLC J1 J2
    hika J3
    adəg ikaṅ EdLC J1 J2
    adəṇikaṁṅ J3
    adəg EdLC J1
    aṅadəg J2 J3
    suruṅ, susura EdLC J1 J2
    guru, śuśuru J3
    vahlihaṅga EdLC J1 J3
    vahlīhaga J2
    kuruvuṅan EdLC J3
    turuvuṅan J1turuguṅan J2
    sambah EdLC J1 J2
    sīmbah J2
    moha EdLC J1 J2
    1+ha J3
    vani EdLC J1 J2
    paṇi J3
    svarga EdLC J1 J2
    sarga J3
    prabhedanya em.
    om. EdLC J1 J2prabedyanya J3
    śr̥ṅgāraṅ EdLC J1 J2
    śr̥ṅgara J3
    śr̥ṅgāraṅ EdLC J1 J2
    śr̥ṅgara J3
    śr̥ṅgāraṅ EdLC J1 J2
    śr̥ṅgara J3
    pucakniṅ EdLC J1
    pucakiṅ J2 J3
    dinaṅ J1
    dina EdLC J2 J3
    sḍaṅ em.
    gḍaṅ J1 J2 J3gədəṅ EdLC
    sḍaṅ em.
    gḍaṅ J1 J2 J3gədəṅ EdLC
    linaran EdLC J1
    līnaraṅan J2pinaraṅan J3
    iniñjəm ika inundaṅ EdLC J1ika pinaran EdLC J1tan EdLC J1
    tar J2 mjsc
    luṅhā J1 J3
    luvara EdLCluṅa J2
    ikaṅ EdLC J1 J2
    ika mjsc
    dvāraṅ EdLC J1 J2
    dvara mjsc
    dvāraṅ EdLC J1 J2
    dhvara mjsc
    dvāraṅ EdLC J1 J2
    dhvara mjsc
    lavə-lavə̄ EdLC J1 J3
    lavə-lavəh J2
    tāraṅ EdLC
    teraṅ J1 J2tara J3
    sataraṅ EdLC J1
    satara J2 J3
    sataraṅ ikaṅ EdLC J1 J2
    satara ika J3
    satatā J1 J2 J3
    lac. EdLC
    kahənti EdLC J1 J2
    kahintī J3
    duhkha boyut J1 J2 J3
    duk aṅoyut EdLC
    burat J1 J2 J3
    rurat EdLC
    tīkṣṇa EdLC J1 J2
    tiṣṇa J3
    ikaṅ apanas J3
    panas EdLC J1 J2
    tīkṣṇa EdLC J1 J2
    tiṣṇa J3
    kaṅ alaṇḍəp J3
    halaṇḍəp EdLC J1laṇḍəp J2
    kaṭinaṅ EdLC J1 J2
    kaṭina J3
    kaṭinaṅ EdLC J2 J3
    kaṭina J1
    varāha EdLC J2 J3
    vara J1
    varāhaṅ EdLC J1
    varaha J2 J3
    dūtaṅ EdLC J1 J2
    dhuta J3
    mavarah-varah J2 J3
    pavarah-varah EdLC J1
    vr̥tta EdLC J1 J2
    om. J3
    dūtaṅ EdLC J1 J2
    duta J3
    dūtaṅ EdLC J1 J2
    duta J3
    dūtaṅ EdLC J1 J2
    duta J3
    utusan EdLC J1 J3
    usan J2
    rasikaṅ EdLC J1
    raśītaṅ J2raśika J3
    rāśiniṅ EdLC J1
    raṣini J2raśini J3
    māsa J1 J2 J3
    māṅsa EdLC
    avīra em.
    bhīru EdLCvīra J1vira J2tavira J3
    māsa EdLC J1
    tar J2 J3
    vvaṅ EdLC J1 J3
    vva J2
    ikaṅ EdLC J1 J3
    hika J2
    kanagara EdLC J1 J2
    kaṅ nagara J3
    nāgarika J1 J2 J3
    nagarī ta EdLC
    sampun J1 J2 J3
    lac.n EdLC
    tirthātap em.
    tīrthākab EdLC J1om. J2 J3
    tīrthaṅ amr̥ta J2
    tirthāmr̥ta EdLCtirthāmr̥ttha J1tirthaṅ amr̥thaḥ J3
    ikaṅ EdLC J1
    tika J2hika J3
    saṅgama J2 J3
    magama EdLC J1
    sasagama J2
    sagama EdLC J1saṅgama J3
    ikaṅ EdLC J1
    hika J2 J3
    vitana J2
    vintana EdLC J1 J3
    kavitan EdLC J1
    kavatanna J2kavatan J3
    vitana EdLC J1 J2
    vitavaṅ J3
    sapavit EdLC J1
    sanapatit J2maṇapavit J3
    rasan EdLC J1 J2
    om. J3
    avirāma EdLC J1 J3
    aviraman J2
    taṅ EdLC J1 J2
    kaṅ J3
    aṅisiṅ EdLC J1
    maṅisiṅ J2 J3
    ṅaranya J1 J2 J3
    renya EdLC
    taṅ J2 J3
    om. EdLC J1
    taṅ EdLC J1 J2
    kaṅ J3
    taṅ EdLC J1 J2
    kaṅ J3
    vana EdLC J1 J2
    vaṇah J3
    vānara vvaṅ iṅ alas conj.
    bhaṇā halas EdLC J1bhaṇa halas J2baṇaraniṅ alas J3
    vujaṅ em. EdLC
    vujan J1 J2vajan J3
    bhada-bhadaṅ EdLC J1 J2
    bhaṅdaṅ-bhadhaṅ J3
    ṅaranikanaṅ EdLC J1
    ṅaraniṅ J2 J3
    atithi EdLC J1 J3
    titi J2
    padaka em.
    paḍana EdLCpadhāna J1 J2padana J3
    pahyasan EdLC J1 J2
    pahyaṅṣan J3
    pahyasanaṅ EdLC J1
    pahyaṣana J2pahyaṅṣaṇa J3
    tumūt-tinūt EdLC J1 J3
    tumutīnut J2
    nimittanya EdLC J1
    namitanya J2namittanya J3
    manta mantikanaṅ EdLC J1 J2
    manta mantikaṅnaṅ J3
    saha EdLC J1 J2
    paha J3
    sahavanya J1 J2 J3
    saha panya EdLC
    varṇana EdLC J1 J3
    varṇna J2
    sabrāhmaṇa EdLC J1 J2
    saṅ brahmaṇa J3
    brāhmaṇaputra J2 J3
    pātra EdLCpatra J1
    lambaṅ J1 J2
    mambaṅ EdLClamba J3
    deśanā em.
    deśan EdLC J1 J2 J3
    doṣaṇa EdLC J1
    dośan J2 J3
    tatanikiṅ EdLC J1
    tataniṅ J2 J3
    kamnaṅiṅ J3
    kamnāṅa EdLC J1kamnaṅi J2
    apatəh-patəh EdLC J1
    apaḍə-patəḥ. nadhira, ṅa paruṅpuṅ, kaśa, ṅa galagah J2apati-patih. nadhīra, ṅa paruṅpuṅ, kaśa, ṅa galagah J3
    The passage nadhira ṅa paruṅpuṅ, kāśa ṅa galagah in J2 & J3 should be deleted here, because this text is available in the next passage.
    śrāvaṇaḥ norm. EdLC
    śravaṇa J1 J2 J3
    nāmaḥ J1 J2 J3
    nabho EdLC
    bhādrapado em. EdLC
    bhadravadha J1bhadravaddha J2 J3
    āśvinaḥ padmanābhaś em. EdLC
    aśuji padmaṇabañ J1aśujī padmanabhañ J2asujī padmanabañ J3
    karttikaś candramodharaḥ em.
    kārtikaś ca damodaraḥ EdLCkarttikacandramodharaḥ J1 J2karttikacandramodaraḥ J3
    mārgaśiraś em. EdLC
    margasirañ J1 J2 J3
    pauṣyo norm.
    pauṣo EdLCpoṣya J1 J2posya J3
    nārāyaṇas norm. EdLC
    narayana J1 J3narāyana J2
    tathā em. EdLC
    tatva J1 J2 J3
    māghamāṣaś norm. EdLC
    māgamāśañ J1magamaṣañ J2maḥgamaṣañ J3
    govindaḥ EdLC J1
    goviddhaḥ J2goviddaḥ J3
    phālguno norm. EdLC
    phalguṇe J1 J2 J3
    tathā EdLC J1 J2
    tataḥ J3
    caitraś ca conj.
    caitraḥ EdLCcetra J1 J2 J3
    sañjayī viṣṇuḥ em.
    sañjayid viṣṇur EdLCsañjayajāviṣṇu J1sañjayajiviṣṇuḥ J24+viṣṇu J3
    vaiśākho norm. EdLC
    veśaka J1veśakā J2vesaka J3
    jyeṣṭho nārāyaṇas tathā em.
    om. EdLC J1 J3ḍeṣṭanarayana tataḥ J2
    āṣāḍhaś ca trivikramaḥ em.
    om. EdLC J1 J3śaḍotīvikrama tataḥ J2
    iṅ EdLC J1
    om. J2i J3
    kasa EdLC J1 J3
    ga J2
    śuklapakṣa J2
    śuklā EdLC J1 J3
    bhādrapada norm. EdLC
    bhadravaddha J1 J3 J2
    yāmr̥tamāsa J1 J2 J3
    ya amr̥tamasa EdLC
    devanya EdLC J1
    hyaṅnika J2 J3
    yāmr̥tamāsa J1 J3
    yamr̥tvamaśa J2yaṅ mr̥tamasa EdLC
    iṅ EdLC J1
    om. J2i J3
    saṅ J2 J3
    om. EdLC J1
    iṅ EdLC J1 J3
    om. J2
    smara EdLC J1
    svara J2asmara J3
    devatānika J2 J3
    devanya EdLC J1
    poṣya taṅ EdLC J2
    kaṅ J1 J3
    iṅ norm. EdLC
    i J1 J3om. J2
    aruṇa hyaṅnika EdLC J1 J3
    haṅruṇa hyaṅnya J2
    māgha EdLC J1 J2
    nahga J3
    iṅ EdLC J1
    om. J2i J3
    trayodaśī em. EdLC
    trīyodhaśi J1trīyodaśi J2triyodaśi J3
    amr̥tamāsa em.
    mr̥tamasa EdLCmr̥tamāśa J1mr̥thamaśa J2 J3
    saṅ J2 J3
    om. EdLC J1
    hyaṅnika EdLC J1
    devatanya J2devanya J3
    dvitīyāmr̥thamāsanya J2 J3
    dvitīya mr̥thamāsa EdLCdvitīyamr̥tthama2+ J1
    saṅ hyaṅ anaṅga EdLC J2 J3
    5+ J1
    hyaṅnya Thus formulated in EdLC
    2+ J1devanya J2 J3
    caitrika em.
    caitraka EdLC1+traka J1cetraka J2 J3
    ṣaṣṭhi ta em. EdLC
    aṣṭita ya J1 J3aṣṭī ta J2
    kasapuluh EdLC J1 J2
    kaśapuluṇe J3
    jyeṣṭa em. EdLC
    dyeṣṭa J1jyaṣṭā J2jyaṣṭa J3
    apit almah EdLC J1
    kapit lmah J2apit lmah J3
    manasija EdLC J1 J2
    mahṇaśija J3
    hyaṅnya EdLC J1 J3
    yaṅnya J2
    apit kayu J2 J3
    apitahuh EdLC4+ J1
    pratipadāmr̥tamāsa EdLC J3
    3+dhamr̥tamāśa J1vratipadhamr̥thamaśa J2
    saṅ J2 J3
    om. EdLC J1
    tambay iṅ EdLC J1 J2
    tambay i J3
    tr̥tīyā em. EdLC
    trītīya J1trītiya J2tritiya J3
    ṣaṣṭhī EdLC J2 J3
    aṣṭi J1
    trayodaśī em. EdLC
    trīyodaśi J1 J2triyodaśi J3
    caturdaśī EdLC J2 J3
    4+ J1
    pañcadaśī J2 J3
    lac. EdLC4+ J1
    pūrṇama EdLC J2 J3
    3+ J1
    taṅ EdLC J1 J2
    kaṅ J3
    gnəp pañcadaśī norm. EdLC
    gnəpañcadaśi J1 J3gnəpañcadaśī J2
    piṇḍaniṅ EdLC J1 J2
    piṇḍani J3
    ṇija conj.
    paca EdLC J1 J2 J3
    ratabhuja J2 J3
    ravābhuja EdLC J1
    prakoṣṭha J2 J3
    jabuja EdLCjabhuja J1
    nakhara em.
    pakarara EdLCpakara J1 J2 J3
    pādanakha conj.
    padaka EdLC J2 J33+ J1
    nakha, ṅa EdLC J2 J3
    3+ J1
    madhyagna EdLC J1 J3
    om. J2

    AbhRM 517cd: avalagnaṁ vilagnaṁ ca madhyamaṁ madhyam ucyate.AbhCM 610cd: madhyo ’valagnaṁ vilagnaṁ madhyamo ’tha kaṭaḥ kaṭiḥ.
    valaka, śiśna em.
    gna valaka, sagna EdLC J1 J2 J3
    deśaśeda EdLC J1 J2
    deśasede J3
    dhvaja em.
    gnasa EdLC J1 J2 J3
    śeva em.
    śedra EdLC J1średra J2 J3
    meḍhra em.
    meprara EdLC J1 J2 J3
    mehana em.
    mahana EdLC J1mahaṇa J2 J3
    vahana EdLC J1
    om. J2 J3
    naḍa em.
    kaḍa EdLC J1kadha J2 J3
    puruṣa em. EdLC
    suruṣa J1 J2puruṣah J3
    11 J2 J3
    11[... EdLC J1

    AbhRM 514cd: śiśnaḥ śepho ’tha meḍhraś ca tulye mehanaśephasī.AbhCM 610–611ab: strīcihnamatha puṃścihnaṁ mehanaṃ śepaśepasī | śiśnaṁ meḍhraḥ kāmalatā liṅgaṁ ca dvayam apy adaḥ || guhyaprajananopasthā guhyamadhyaṁ gulo maṇiḥ |.
    yakr̥t em.
    yakr̥h J2yakr̥ J3
    veśma J2
    veśmah J3
    sadharmiṇī conj.
    śagarmī J2śa, garmī J3
    dhiṣṇya, kṣaya, geha conj.
    divya, dreya, deya J2 J3
    harmya em.
    harya J2arya J3
    sthāna J2
    sathana J3
    umah J2
    om. J3
    12 J2 J3
    ...] EdLC J1

    AK 2.2.4cd–6ab: gr̥haṁ gehodavasitaṁ veśma sadma niketanam || niśāntaṁ pastyasadanaṁ bhavanāgāramandiram | gr̥hāḥ puṁsi ca bhūmny eva nikāyyanilayālayāḥ || vāsaḥ kuṭī dvayoḥ śālā sabhā saṁjavanaṁ tv idam |AbhRM 291: āvāsāvasathaṁ gr̥haṁ ca bhavanaṁ sthānaṁ niśāntaṁ kulaṁ, saṁstyāyo nilayo nikāyyam uṭajaṁ gehaṁ kuṭaṁ mandiram | dhiṣṇyaṁ dhāma niketanaṁ ca sadanaṁ pastyaṁ ca vāstu kṣayaḥ śālā veśma niveśanodavasite prokte ca sadmaukasī ||AbhCM 989cd–992ab: gehabhūr vāstu gehe tu gr̥haṁ veśma niketanam || mandiraṁ sadanaṁ sadma nikāyyo bhavanaṁ kuṭaḥ | ālayo nilayaḥ śālā sabhodavasitaṁ kulam || dhiṣṇyam āvasathaṁ sthānaṁ pastyaṁ saṁstyāya āśrayaḥ | oko nivāsa āvāso vasatiḥ śaraṇaṁ kṣayaḥ || dhāmāgāraṁ niśāntaṁ ca kuṭṭimaṁ tv asya baddhabhūḥ |
    sakeśa, kaca em.
    śakaśa, śaca EdLC J1 J2 J3
    kaiśya em.
    kacya EdLC J2 J32+ J1
    śirasya em. EdLC
    3+ J1śiraśī J2siraśi J3
    śirasija EdLC J1 J3
    4+śija J1
    śiroruha EdLC J2
    siroraha J1sireruha J3
    rambut EdLC J3
    raṅbut J1 J2

    AK 2.6.95cd–96ab: cikuraḥ kuntalo vālaḥ kacaḥ keśaḥ śiroruhaḥ || tad vr̥nde kaiśikaṁ kaiśyam alakāś cūrṇakuntalāḥ |AbhRM 530ab: keśāḥ śirasijamūrdhajakacacikuraśiroruhāḥ smr̥tā vālāḥ |AbhCM 567cd–568ab: tajjāḥ keśās tīrthavākāś cikurāḥ kuntalāḥ kacāḥ || vālāḥ syus tatparāḥ pāśo racanā bhāra uccayaḥ |
    bhramakūṭa em.
    bramakuḍa EdLCbumakudha J1bumakuda J2bramakuda J3
    alika norm.
    aləkah EdLCalīkah J1alikah J2r̥likah J3
    alaka norm. EdLC
    alakah J1 J2 J3
    saṭā em.
    patah J1 J2 J3
    tibutir EdLC J1
    tabutīr J2tabutir J3
    gəluṅ J1 J2 J3
    gəlaṅ EdLC

    AK 2.6.96–97: tad vr̥nde kaiśikaṁ kaiśyam alakāś cūrṇakuntalāḥ | te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ || kabarī keśaveśo ’tha dhammillaḥ saṁyatāḥ kacāḥ | śikhā cūḍā keśapāśī vratinas tu saṭā jaṭā ||AbhRM 531cd: alakaṃ kuṭilāḥ keśā bhramarakamuktaṃ lalāṭastham ||AbhCM 1456cd–1457: kuñcitaṁ natamāviddhaṁ kuṭile vakravellite || vr̥jinaṁ bhaṅguraṁ bhugnamarālaṁ jihmamūrmimat |
    ākalpa EdLC J1
    akalsa J2akampa J3
    kameni EdLC J1 J3
    tameṇī J2
    veṣaśrī em.
    veṣarṣa EdLCveṣarpa J1om. J2verśaṣa J3
    kalpana em.
    kalpaka EdLC J1 J2 J3
    patyanaka EdLC
    pakyanaka J1om. J2 J3
    pratiharṣa em.
    pamiharṣa EdLC4+ J1pamaharṣa J2 J3
    nepathya J2 J3
    nekata EdLC3+ J1
    pratikarmā em.
    vaśakarma EdLC J1 J2 J3
    bhūṣaṇa em.
    vinaśa EdLCvināśa J1viṣaṇa J2viśaṇa J3
    pahyas EdLC J1
    pahaṣan J2pahyaśon J3

    AK 2.5.99cd–101: ākalpaveṣau nepathyaṁ pratikarma prasādhanam || daśaite triṣvalaṅkartālaṅkariṣṇuś ca maṇḍitaḥ | prasādhito ’laṅkr̥taś ca bhūṣitaś ca pariṣkr̥taḥ || vibhrāḍ bhrājiṣṇu rociṣṇū bhūṣaṇaṁ syād alaṅkriyā | alaṅkāras tv ābharaṇaṁ pariṣkāro vibhūṣaṇam ||AbhRM 539: ākalpo maṇḍanaṁ veṣaḥ pratikarma prasādhanam | bhūṣaṇaṁ syād alaṅkāro nepathyābharaṇe tathā ||AbhCM 635ab: veṣo nepathyam ākalpaḥ parikarmāṅgasaṁskriyā |
    prāvāra em.
    pacara EdLC J1 J2pācara J3
    vastra conj. EdLC
    vatra J1 J2 J3
    sāraṅga em.
    rapaṅga EdLC J1raṣaṅga J2raśaṅga J3
    āsaṅga conj.
    śaṅga EdLC J1saṅga J2 J3
    cīvara em.
    carisa EdLC J1 J2carīsa J2
    vr̥hatikā em.
    vuhatika EdLC J1 J3vuhatəka J2

    AK 2.6.117cd: dvau prāvārottarāsaṅgau samau br̥hatikā tathā ||AbhRM 410ab: vaikakṣam uttarāsaṅgaḥ proktā vr̥hatikā tathā |AbhCM 672ab: vaikakṣe prāvārottarāsaṅgau br̥hatikāpi ca |AbhCM 678cd: cīvaraṁ bhikṣusaṁghāṭī jīrṇavastraṁ paṭaccaram ||
    vidyut EdLC J1
    om. J2 J3
    vipəlas EdLC J1
    vipəhas J2tipās J3
    pr̥ṣat EdLC J1
    pr̥sak J2prusat J3
    vikāsana EdLC J1
    vikaśanaṅ J2 J3
    vindu J2 J3
    vinta EdLCvinda J1
    sasat J3
    sat EdLC J2 J3

    AK 1.10.6cd: pr̥ṣanti bindupr̥ṣatāḥ pumāṁso vipruṣaḥ striyām ||AbhRM 677cd: vipruṣo bindavaḥ proktāḥ pr̥ṣataḥ pr̥ṣatāstathā ||AbhCM 1089cd: sikatā vālukā bindau pr̥ṣat pr̥ṣatavipruṣaḥ ||
    alun EdLC J1 J3
    alan J2
    ūrmi em. EdLC
    usmi J1usmī J2 J3
    bhaṅgi emn
    saṅgi EdLC J1 J3saṅgī J2
    taraṅga em. EdLC
    tīrəṅga J1tiləṅga J2tirəṅga J3
    ryak em. EdLC
    yyrak J1 J2 J3

    AK 1.10.5cd: bhaṅgas taraṅga ūrmir vā striyāṁ vīcirathormiṣu ||AbhRM 653ab: vīcī bhaṅgas taraṅgaḥ syāttanmahattve ca kathyate |AbhCM 1075cd: taraṅge bhaṅgavīcyūrmyutkalikā mahati tviha |
    pītasāla em.
    pratataśala EdLC J1pritataśala J2 J3
    priyaśālaka conj.
    prikayaka EdLC J1 J3priyaka J2
    avara EdLC J1
    om. J2 J3
    ṅa asana J2
    ṅa taśaṇa EdLC4+ J1bu haṣaṇa J3
    10 J3
    11 EdLC1+ J19 J2

    AbhRM 199ab: vr̥kṣotpalaḥ karṇikāraḥ pītasālo ’sanaḥ smr̥taḥ |AbhCM 1144ab: śeluḥ śleṣmātakaḥ pītasālas tu priyako ’sanaḥ |
    khalidruma em.
    kaladruma EdLC J1 J2 J3
    akṣi EdLC J1 J3
    akṣīh J2
    akṣaka em.
    akṣira EdLC J1akṣara J2 J3
    vibhītaka em.
    viḍitika EdLCvidhitika J1vidhītika J2viditika J3

    AbhCM 1145cd: dhātrī śivā cāmalakī kalir akṣo bibhītakaḥ ||
    jhiṇṭikā em.
    raṇḍaka EdLC J1 J3jaṇḍaka J2 J3
    jhiṇṭī em.
    jaṇḍi EdLC J1 J3jaṇḍī J2

    DhK p. 165: sahacaraḥ sakhā jhiñṭī daṇḍadhāro yame nr̥pe |
    caraṇa em.
    araṇa EdLC J1 J2 J3
    aṅhri em.
    ajri EdLCayri J1 J3ayrī J2
    pada em.
    pata EdLC J1 J2 J3
    suku J1 J2 J3
    suka EdLC

    AK 2.6.71cd: pādāgraṁ prapadaṁ pādaḥ padaṅghriś caraṇo ’striyām || AbhRM 511ab: aṁhriḥ pādaś caraṇaḥ pāṇiḥ śayapañcaśākhakarahastāḥ |AbhCM 616ab: caraṇaḥ kramaṇaḥ pādaḥ padoṁ ’hriś calanaḥ kramaḥ |
    pāṇika em.
    pāṇaka EdLC J1paṇaka J2 J3
    karaṇa, pāṇikara EdLC J1śaya J3
    om. EdLC J1thaya J2
    kabhūrāja EdLC J1 J2
    kabubhaja J3

    AK 2.6.89ab: bhujabāhū praveṣṭo doḥ syāt kaphoṇis tu kūrparaḥ |AK 2.6.85cd–86ab: prakoṣṭhe vistr̥takare hasto muṣṭyā tu baddhayā || sa ratniḥ syād aratnis tu niṣkaniṣṭhena muṣṭinā |AbhRM 511ab: aṁhriḥ pādaś caraṇaḥ pāṇiḥ śayapañcaśākhakarahastāḥ |AbhRM 522ab: doḥ praveṣṭo bhujo bāhur bhujā ca smaryate budhaiḥ ||AbhRM 537cd: prasāritāṅguliḥ pāṇiḥ kathyate pratalas talaḥ ||AbhCM 589: bhujo bāhuḥ praveṣṭo dorvāhātha bhujakoṭaraḥ | dormūlaṁ khaṇḍikaḥ kakṣā pārśvaṁ syād etayor adhaḥ ||AbhCM 591: pragaṇḍaḥ kūrparāṁsāntaḥ pañcaśākhaḥ śayaḥ śamaḥ | hastaḥ pāṇiḥ karasyādau maṇibandho maṇiś ca saḥ ||AbhCM 596: prasāritāṅgulau pāṇau capeṭaḥ pratalas talaḥ | prahastastālikastālaḥ siṁhatalas tu tau yutau ||
    pratala em.
    peḍaca EdLCpedhaca J1 J2pedaca J3
    hastagrāha, prasārita conj.
    asthapra, apra EdLC J1hasthapra, hapra J2hastapra J3
    luṅayan EdLC J1 J2
    luṅeyan J3

    AK 2.6.84cd: pāṇau capeṭapratalaprahastā vistr̥tāṅgulau ||AbhRM 511ab: aṁhriḥ pādaś caraṇaḥ pāṇiḥ śayapañcaśākhakarahastāḥ |AbhRM 537cd: prasāritāṅguliḥ pāṇiḥ kathyate pratalas talaḥ ||AbhCM 591: pragaṇḍaḥ kūrparāṁsāntaḥ pañcaśākhaḥ śayaḥ śamaḥ | hastaḥ pāṇiḥ karasyādau maṇibandho maṇiś ca saḥAbhCM 596: prasāritāṅgulau pāṇau capeṭaḥ pratalas talaḥ | prahastastālikastālaḥ siṁhatalas tu tau yutau ||
    aṅguṣṭha EdLC J1
    aguṣṭa J2 J3
    pvapvalan EdLC J1 J3
    pvapvaṅlan J2

    AK 2.6.82ab: aṅgulyaḥ karaśākhāḥ syuḥ puṁsy aṅguṣṭhaḥ pradeśinī |AbhCM 592cd: aṅguriś cāṅgulo ’ṅguṣṭhas tarjanī tu pradeśinī ||
    tamuduhan J1 J2 J3
    tumuduhan EdLC
    aṅguli EdLC J1
    hagula J2haṅgula J3

    AK 2.6.82: aṅgulyaḥ karaśākhāḥ syuḥ puṁsy aṅguṣṭhaḥ pradeśinī | madhyamānāmikā cāpi kaniṣṭhā ceti tāḥ kramāt ||AbhRM 219ab: karāgraṁ puṣkaraṁ proktam aṅguliḥ karṇikā matā |AbhCM 592cd: aṅguriś cāṅgulo ’ṅguṣṭhas tarjanī tu pradeśinī ||AbhCM 593ab: jyeṣṭhā tu madhyamā madhyā sāvitrī syād anāmikā |

    AK 2.6.83cd: prādeśatālagokarṇās tarjanyādiyute tate ||AbhRM 538cd: gokarṇo ’nāmayā prokto vitastiḥ syāt kaniṣṭhayā ||AbhCM 593ab: jyeṣṭhā tu madhyamā madhyā sāvitrī syād anāmikā |AbhCM 595cd: prādeśatālagokarṇavitastayo yathākramam ||
    vitasti conj.
    ravidasti EdLC J1ravicasthī J2ravidaṣṭi J3
    kaliṅkiṅan EdLC J1 J2
    laṅkiṅan J3

    AK 2.6.84ab: aṅguṣṭhe sakaniṣṭhe syād vitastir dvādaśāṅgulaḥ |AbhRM 538cd: gokarṇo ’nāmayā prokto vitastiḥ syāt kaniṣṭhayā ||AbhCM 595cd: prādeśatālagokarṇavitastayo yathākramam ||

    ŚRĀk p. 203.185cd: pādagranthau kulphagulphau ghuṭiko ghuṇṭaghuṇṭakau ||
    kaṣṭi J1 J2 J3
    kapṭi EdLC
    ṅa conj. EdLC
    om. J1 J2 J3
    vavaṅkvaṅ em.
    vavaṅgiṅ EdLCvavaṅkiṅ J1vavaṅkī J2vavaṅki J3
    varoru em.
    maru EdLC J1maruru J2 J3

    AK 2.6.73ab: sakthi klībe pumān ūrus tat sandhiḥ puṁsi vaṅkṣaṇaḥ |AbhRM 515ccd: ūruḥ sakthi picaṇḍaṁ jaṭharodaratundakukṣigarbhāḥ syuḥ ||AbhCM 613cd: ūrusaṁdhir vaṅkṣaṇaḥ syāt sakthy ūrus tasya parva tu ||
    jānu em.
    jano EdLC J1 J3jeno J2
    jaṅghā em.
    jenva J1 J2 J3jevva EdLC

    AK 2.6.72cd: jaṅghā tu prasr̥tā jānūruparvāṣṭhīvadastriyām ||AbhRM 515ab: jānuḥ syād aṣṭhīvān prasr̥tā jaṅghā ca ghuṇṭako gulphaḥ |AbhCM 614ab: jānur nalakīlo ’ṣṭhīvān paścādbhāgo ’sya mandiraḥ |
    jaṅghā em.
    jaga EdLC J1 J2 J3

    AK 2.6.72cd: jaṅghā tu prasr̥tā jānūruparvāṣṭhīvadastriyām ||AbhRM 515ab: jānuḥ syād aṣṭhīvān prasr̥tā jaṅghā ca ghuṇṭako gulphaḥ |AbhCM 614cd: kapolī tvagrimo jaṅghā prasr̥tā nalakiny api ||

    AK 2.6.90cd: adhastāc cibukaṁ gaṇḍau kapolau tatparā hanuḥ ||AbhRM 525ab: oṣṭhasyādhaś cibukaṁ lalāṭam alikaṁ bhuj āgramaṁsaṁ ca |AbhCM 582ab: asikādhas tu cibukaṁ syād gallaḥ sr̥kvaṇaḥ paraḥ |
    kandala em.
    kaṇḍana EdLCkaṇḍaṇa J1 J2 J3
    nigaraṇa conj.
    nigara EdLC J1 J2 J3
    gala conj.
    gilana EdLC J1 J2 J3
    gulū EdLC J1 J2
    guluh J3

    AK 2.6.88ab: kaṇṭho galo ’tha grīvāyāṁ śirodhiḥ kandharety api |AbhRM 516cd: grīvā dhamanirmanyā śirodharā kandharā galaḥ kaṇṭhaḥ ||AbhCM 588ab: galo nigaraṇaḥ kaṇṭhaḥ kākalakas tu tan maṇiḥ |
    daśana EdLC J1 J2
    daśanah J3
    dvija em. EdLC
    dija J1 J2 J3
    dantaghna J2 J3
    om. EdLC J1
    dantarohiṇī J2 J3
    dantaroṅhili EdLC J1

    AK 2.6.91ab: radanā daśanā dantā radāstālu tu kākudam |AbhRM 527cd: ekārthāḥ kathyante daśanadvijadantaradaradanāḥAbhCM 583cd–584ab: dāḍhikā daṁṣṭrikā dāḍhā daṁṣṭrā jambho dvijā radāḥ | radanā daśanā dantā daṁśakhādanamallakāḥ ||
    oṣṭha em.
    umpa EdLC J1 J2 J3
    radanacchada conj.
    janacada EdLCjanacaca J1janacadha J2jana, umpa J3
    adhara EdLC J1 J2
    acara J3
    oṣṭhaka em.
    uspika EdLC J1huspīka J2uspīka J3
    dantacchada em.
    jantacihna EdLC J1 J2 J3

    AK 2.6.90ab: oṣṭhādharau tu radanacchadau daśanavāsasī |AbhRM 524cd: adharo dantacchada oṣṭha ucyate dantavāsaś ca ||AbhCM 581: nakraṁ narkuṭakaṁ śiṅghinyoṣṭho ’dharo radacchadaḥ | dantavastraṁ ca tat prāntau sr̥kvaṇī asikaṁ tv adhaḥ ||
    təṅahiṅ EdLC J1 J2
    2+baṅ J3
    kujivat, tujinara J1
    kujiva, tujinara EdLCkujīnara J2kujinara J3
    giñcaṅ em.
    gicaṅ EdLCgica J1giñca J2 J3
    givaṅ EdLC J1 J2
    giva J3
    karṣaṇa J1 J2 J3
    tarṣaṇa EdLC
    14 EdLC J1 J3
    10 J2
    vvadiṅ EdLC J1
    vmadiṅ J2tvadiṅ J3
    rambut J2 J3
    rambut, gubha kunaṅ hi EdLC J1

    AK 2.6.96cd: te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ ||AbhRM 532ab: bālānāṁ tu śikhā proktā kākapakṣaḥ śikhaṇḍikā |AbhCM 572ab: sā bālānāṁ kākapakṣaḥ śikhaṇḍakaśikhāṇḍakau |
    vījāyuṣa J2 J3
    vajayaṣa EdLC J1
    vīrāyuṣa EdLC J1
    om. J2 J3
    āśāpraṇaya EdLC J1
    amapraṇaya J2aṣapraḥnaya J3
    kṣaṇāyuṣa J2 J3
    śaṇayuṣa EdLC J1
    māyu, pitta conj.
    māyupita, pitta EdLCmayupita, pita J1 J2mayupika, pita, J3

    AK 2.6.62cd: māyuḥ pittaṁ kaphaḥ śleṣmā striyāṁ tu tvagasr̥gdharā ||AbhRM 605cd: māyuḥ pittaḥ kaphaḥ śleṣmā pratiśyāyaś ca pīnasaḥ ||AbhCM 462ab: pittaṁ māyuḥ kaphaḥ śleṣmā balāśaḥ snehabhūḥ khaṭaḥ |
    āsyāsava em.
    r̥ṣyaya EdLCaṣyaya J1prasyaya J2prasaya J3
    sr̥nīkā em.
    sināṣa EdLC J1 J2sinaśa J3
    lālā conj.
    lalaṇya EdLC J1 J2 J3
    From AbhCM 633ab, it is possible that lalaṇya is the corrupt reading for lālāsya.

    AK 2.6.67ab: sr̥ṇikā syandinī lālā dūṣikā netrayor malam |AbhCM 633ab: sr̥ṇīkā syandinī lālāsyāsavaḥ kaphakūrcikā |
    limpa em.
    lipa EdLC J1 J2 J3
    gulma EdLC J1
    śusma J2śusmah J3
    plīhā conj.
    plahanarih EdLC J1phlahanarīh J2palahanari J3

    AK 2.6.66ab: antraṁ purītadgulmas tu plīhā puṁsy atha vasnasā |AbhCM 605cd: puṣpasaḥ syād atha plīhā gulmo ’ntraṁ tu purītati ||
    mastiṣka em.
    mastika EdLC J1masthāka, mastīka J2mastaka J3
    utək EdLC J1 J2
    butak J3

    AK 2.6.65cd: tilakaṁ kloma mastiṣkaṁ gordaṁ kiṭṭaṁ malo ’striyām ||AbhRM 635ab: mastiṣkaṁ mastakasneho vapā medo vasā smr̥tā |AbhCM 625ab: godaṁ tu mastakasneho mastiṣko mastuluṅgakaḥ |
    kaṅkāla em.
    kakala EdLC J1 J2 J3
    karaṅka norm.
    karəṅka EdLC J1 J2 J3
    mastika em.
    mĕstika EdLCmistika J1mīstīka J2miṁstika J3

    AK 2.6.69: syāc charīrāsthni kaṅkālaḥ pr̥ṣṭhāsthni tu kaśerukā | śirosthani karoṭiḥ strī pārśvāsthani tu parśukā ||AbhRM 518ab: muṇḍottamāṅgamastakamauliśiraḥśīrṣamūrdhakāni syuḥ |AbhRM 633ab: śarīrasyāsthi kaṅkālaṁ tathā syādasthipañjaram |AbhCM 566cd–567: uttamāṅgaṁ śiro mūrdhā maulir mastakamuṇḍake || varāṅgaṁ karaṇatrāṇaṁ śīrṣaṁ mastikam ity api |AbhCM 628ab: śarīrāsthi karaṅkaḥ syāt kaṅkālam asthipañjaraḥ |
    vələk EdLC J1 J3
    tlək J2

    AK 2.6.68cd: syātkarparaḥ kapālo ’strī kīkasaṁ kulyam asthi ca ||AbhCM 625cd–626: asthi kulyaṁ bhāradvājaṁ medastejaś ca majjakr̥t || māṁsapittaṁ śvadayitaṁ karkaro dehadhārakam | medojaṁ kīkasaṁ sāraṁ karoṭiḥ śiraso ’sthani ||
    vanavahni norm.
    banabahni EdLCbhaṇabahnī J3bhaṇabhahnī J1 J3
    dahanavana em.
    ḍanabhaṇa EdLCdhanabhaṇa J1dhanabhāṇa J2dhaṇabhaṇa J3

    AbhRM 70ab: vanavahnir davo dāvo meghavahnir iraṁmadaḥ |AbhCM 1101ab: davo dāvo vanavahnir meghavahnir iraṁmadaḥ |
    meghāgni EdLC J1 J2
    meghaghi J3
    iraṅmada em.
    iradmada EdLC J1iradmadha J2baradmada J3
    apuy J2 J3
    ayiṅ EdLC J1

    AbhRM 70ab: vanavahnir davo dāvo meghavahnir iraṁmadaḥ |AbhCM 1101ab: davo dāvo vanavahnir meghavahnir iraṁmadaḥ |
    baḍavānala norm.
    baḍavaṅnala EdLC J1baḍavaṅnāla J2bhaḍavaṅnala J3
    apuy EdLC J1
    hasuy J2haṣuy J3
    arya EdLC J1 J2
    ar1+ J3

    AK 1.1.56cd: śucirappittamaurvas tu vāḍavo vaḍavānalaḥ ||
    uṣma em.
    udma EdLC J22+ J1
    vaspa EdLC J1 J3
    2+ J3
    ūṣmapa, bāṣpāya em.
    ummira, paspaya EdLC J1usmīra paspaya J2usmira, paspaya J3

    AK 3.3.130: bāṣpam ūṣmāśru kaśipu tv annam ācchādanaṁ dvayam ||AbhCM 1102ab: saṁtāpaḥ saṁjvaro bāṣpa ūṣmā jihvāḥ syur arciṣaḥ |
    veśma conj.
    niveṣma EdLC J3nivesma J1nirveṣma J2
    Or niveśa?
    niveśa conj.
    śaveniṣa EdLCsaveniśa J1 J2 J3
    okah em.
    uka EdLC J1 J2 J3
    umah em.
    yumah EdLC J1 J2 J3

    AK 2.2.4cd–6ab: gr̥haṁ gehodavasitaṁ veśma sadma niketanam || niśāntavasty asadanaṁ bhavanāgāramandiram | gr̥hāḥ puṁsi ca bhūmny eva nikāyyanilayālayāḥ || vāsaḥ kuṭī dvayoḥ śālā sabhā sañjavanaṁ tv idam |AbhCM 989cd–992ab: gehabhūr vāstu gehe tu gr̥haṁ veśma niketanam || mandiraṁ sadanaṁ sadma nikāyyo bhavanaṁ kuṭaḥ | ālayo nilayaḥ śālā sabhodavasitaṁ kulam || dhiṣṇyam āvasathaṁ sthānaṁ pastyaṁ saṁstyāya āśrayaḥ | oko nivāsa āvāso vasatiḥ śaraṇaṁ kṣayaḥ dhāmāgāraṁ niśāntaṁ ca kuṭṭimaṁ tv asya baddhabhūḥ |
    ibha em.
    yiba EdLCyība J1yībaṅ J3yibaṅ J3
    durgasañcara EdLC J1 J2
    durgayañcara J3

    AK 3.2.25cd: dhīśaktir niṣkramo ’strī tu saṁkramo durgasañcaraḥ ||AbhCM 1517cd: abhāvo nāśe saṁkrāmasaṁkramau durgasaṁcare ||
    rava em.
    krava EdLCtrava J1 J2 J3
    svara J3
    syara EdLC J1śyara J2
    śabdaniṅ hrū EdLC J1 J2
    śabdani hyaṅ J3
    11 EdLC J1
    10 J2 J3
    navata em.
    kavaṭa EdLC J1 J2 J3
    kavaca em.
    kavaja EdLC J1 J2 J3
    naktaka J3
    nakkaka EdLC J1 J2
    karpaṭa em.
    kravaja EdLC J1 J2 J3
    huləs EdLC J1 J3
    huləp J2
    pratyākāra EdLC J1
    pratakara J2ṣratyakara J3
    lvah EdLC J1
    lmah J2kṣah J3

    AK 2.7.29cd–30: syād ālavālam āvālamāvāpo ’tha nadī sarit || taraṅgiṇī śaivalinī taṭinī hrādinī dhunī | srotasvatī dvīpavatī sravantī nimnagāpagā|| AbhCM 1079cd–1080: nadī hiraṇyavarṇā syādrodhovakrā taraṅgiṇī || sindhuḥ śaivalinī vahā ca hradinī srotasvinī nimnagā sroto nirjhariṇī saric ca taṭinī kūlaṁkaṣā vāhinī | karbur dvīpavatī samudradayitādhunyau sravantīsarasvatyau parvatajāpagā jaladhigā kulyā ca jambālinī ||
    arərə EdLC J1 J3
    rərə J2
    ullola em.
    daloṅla EdLCdalola J1 J2 J3
    kallola em.
    talola EdLC J1 J2 J3
    ryak em. EdLC
    yyrak J1 J2 J3

    AK 1.10.6ab: mahatsūllolakallolau syād āvarto ’mbhasāṁ bhramaḥ |AbhRM 653cd: ūrmir utkalikollolaḥ kallolo laharī tathā ||AbhCM 1076: lahary ullolakallolā āvartaḥ payasāṁ bhramaḥ | tālūro volakaś cāsau bolā syād vr̥ddhir ambhasaḥ||
    kūpaka EdLC J1 J2
    kupvaḥka J3
    vidāraka J2
    viḍara EdLCvīdhara J1vidabhakah J3
    kūpa EdLC J1
    kapa J2kaṣa J3

    AK 1.1.10ab: jalocchvāsāḥ parīvāhāḥ kūpakās tu vidārakāḥ |AbhCM 1088cd: parīvāhā jalocchvāsāḥ kūpakās tu vidārakāḥ ||
    pradoṣa EdLC J1
    prado J2 J3
    sore EdLC J1 J2
    śoreh J2 J3

    AK 1.4.6ab: gaṇarātraṁ niśā bahvyaḥ pradoṣo rajanīmukham |AbhRM 109ab sāyaṁ divāvasānaṁ syāt pradoṣo rajanīmukham |AbhCM 144cd: garbhakaṁ rajanīdvandvaṁ pradoṣo rajanīmukham ||
    samaya conj.
    maya EdLC J1 J2 J3

    AbhRM 10cd smr̥tāḥ kr̥tāntarāddhāntasiddhāntasamayāḥ samāḥAbhCM 1509: vighne ’ntarāyapratyūhavyavāyāḥ samaye kṣaṇaḥ | velā vārāvavasaraḥ prastāvaḥ prakramāntaram ||
    niśāsampāta em.
    ṇikasampata EdLC J1nikasampaḍa J2nikasampata J3
    LC offers this emendation only in his critical apparatus, not in the edition.
    niśitā em. EdLC
    niśatha J1niśata J2niṅśatha J3
    vəṅi EdLC J1 J2
    vṅīh J3

    AbhRM 107–108ab: tamī tamisrā kathitā tamasvinī, vibhāvarī naktamukhā ca śarvarī | kṣapā triyāmā kṣaṇadā niśīthinī, niśā ca doṣā rajanī ca yāminī || vasatir vāsateyī ca śyāmā rātriśca kathyate |AbhCM 141cd–143ab: niśā niśīthinī rātriḥ śarvarī kṣaṇadā kṣapā || triyāmā yāminī bhautī tamī tamā vibhāvarī | rajanī vasatiḥ śyāmā vāsateyī tamasvinī || uṣā doṣendukāntātha tamisrā darśayāminī |
    tapa em.
    tepa EdLC J1 J2vepa J3
    LC offers this emendation only in his critical apparatus, not in the edition.
    grīṣma em.
    grahmasma EdLCgrasma J2drasma J3
    LC offers this emendation only in his critical apparatus, not in the edition.

    AK 1.4.18cd–19ab: vasante puṣpasamayaḥ surabhir grīṣma ūṣmakaḥ || nidāgha uṣṇopagama uṣṇa ūṣmāgamas tapaḥ |AbhRM 116cd: nidāghaḥ kathyate grīṣmo varṣāḥ prāvr̥ṭ tapātyayaḥ ||AbhCM 157ab: uṣṇa uṣṇāgamo grīṣmo nidāghas tapa ūṣmakaḥ |
    paṇyaśā conj.
    tagraka EdLC J1 J2tagrakah J3
    pəkən EdLC J1
    ptaṅ J2pta J3

    AK 2.2.2cd: āpaṇas tu niṣadyāyāṁ vipaṇiḥ paṇyavīthikā ||Vaij 4.3.34cd–35ab: āpaṇas tu niṣadyā syān māṭaṁko lavaṇāpaṇaḥ || saṁvāso vipaṇiḥ paṇyavīthī haṭṭas tu puṇyabhūḥ |AbhRM 296cd: paṇyavikrayaśālā syād āpaṇo vipaṇis tathā ||AbhCM 1002cd: paṇyaśālā niṣadyāṭṭo haṭṭo vipaṇir āpaṇaḥ ||

    AK 2.2.2cd: āpaṇastu niṣadyāyāṁ vipaṇiḥ paṇyavīthikā ||AbhRM 296cd: paṇyavikrayaśālā syād āpaṇo vipaṇistathā ||AbhCM 1002cd: paṇyaśālā niṣadyāṭṭo haṭṭo vipaṇir āpaṇaḥ ||
    vaṅśa em.
    aṅśa EdLC J1 J2 J3

    AK 2.7.1: santatir gotrajananakulānyabhijanānvayau | vaṁśo ’nvavāyaḥ santāno varṇāḥ syur brāhmaṇādayaḥ ||AbhRM 396ab: anvavāyo ’nvayo vaṁśo gotraṁ cābhijanaḥ kulam |AbhCM 503cd: jātyo gotraṁ tu saṁtāno ’nvavāyo ’bhijanaḥ kulam | anvayo jananaṁ vaṁśaḥ strī nārī vanitā vadhūḥ ||
    avakeśī em.
    avaṅkeśa EdLCanaṅkeśa J1 J2arvaṅkeśa J3
    pavvah EdLC J1 J3
    pavmah J2

    AbhRM 178ab: avakeśī sa vijñeyaḥ phalairbandhyastu yo bhavet |AbhCM 116cd: phalavandhyas tv avakeśī phalavānphalinaḥ phalī ||
    graṇakara EdLC J1
    gr̥ṇakara J2 J3
    vr̥kṣotpala em.
    4+ J1vr̥kṣatphala EdLC J2vr̥kṣatpala J3

    AK 2.4.60cd–61ab: pītadruḥ saralaḥ pūtikāṣṭhaṁ cātha drumotpalaḥ || karṇikāraḥ parivyādho lakuco likuco ḍahuḥ |AbhRM 199ab: vr̥kṣotpalaḥ karṇikāraḥ pītasālo ’sanaḥ smr̥taḥ |
    hemāṅga em.
    hemagya EdLC J1emagya J2 J3
    karṇikāra em.
    kaniraka EdLCkarinaka J1 J3kariṇaka J2
    mohinī em.
    rakinaṅ EdLCrakini J1rakinī J2rakiṇi J3
    puṣpasāra em.
    pukaśara J1 J2pukasara J3
    Could it be puṣpaśara or palasara?
    nagākusuma J2 J3
    om. EdLC J1
    sāri skar EdLC J1 J3
    sarī sar J2
    puṣpa hyaṅ J2 J3
    puṣpāhva EdLC3+ J1
    ṅa nāgakusuma, 11. J3
    lac. EdLC3+ J1ṅa kusuma, 11 J2
    karavīra em.
    karavila EdLC J1 J3karapila J2
    aśvamāra EdLC J1 J2
    1+va1+ J3
    aśvamārikā em.
    agrimarika EdLC5+ J1aśrīmarika J2aśrimarika J3
    kumārikā em.
    kvamarika EdLC J1 J2 J3
    aśvamāraka em.
    śvamaraka EdLC J1 J2 J3
    ravipriya em.
    ravikara EdLC J2 J2,4+ J1

    AK 2.4.77ab: karavīre karīre tu krakaragranthilāvubhau |AbhRM 194ab: karavīro hayamāro mālūraḥ śrīphalo bhaved vilvaḥ |AbhCM 1137ab: karavīro hayamāraḥ kuṭajo girimallikā |

    AK 2.4.61: karṇikāraḥ parivyādho lakuco likuco ḍahuḥ | panasaḥ kaṇṭakiphalo niculo hijjalo’mbujaḥ ||
    śobhāñjana EdLC J1
    gobhañjana J2sorañjana J3
    mocaka em.
    3+ J1śobhava EdLC J2sobhava J3
    akṣīva em.
    nañjana EdLC J2 J34+ J1
    tīkṣṇagandhaka em.
    raṇakañjabha EdLC J24+ J1
    ṅa EdLC J1 J3
    ṅa niṅ J2

    AK 2.4.31ab: śobhāñjane śigrutīkṣṇagandhakākṣīvamocakāḥ |AbhCM 1134ab: śigruḥ śobhāñjano ’kṣīvatīkṣṇagandhakamocakāḥ |
    bījapūra em.
    vijapuṭa EdLC J3vijāpuṭa J1vījapuṭa J2
    galuṅ kuma EdLC J1 J2
    galukuma J3
    ṭapujīva J1 J2
    ṭapajiva EdLCndapujiva J3
    mātuluṅga em.
    takaluga EdLC J1 J2tagaluga J3

    AK 2.4.78cd: phalapūro bījapūro rucako mātuluṅgake ||AbhCM 1150ab: mātuluṅgo bījapūraḥ karīrakrakarau samau |
    andhu J2 J3
    anduṅ EdLC J1
    udapāna conj.
    edapapaṇa EdLChedāpapaṇa J1edāpāvana J2edapapana J3

    AK 1.10.26cdpuṁsyevāndhuḥ prahiḥ kūpa udapānaṁ tu puṁsi vā ||AbhRM 684ab: andhuḥ kūpaḥ pradhir nemiś curī cuṇḍhī ca cūtakaḥ |AbhCM 1091cd: kūpaḥ syād udapāno ’ndhuḥ prarhir nemī tu tattrikā ||
    sumur EdLC J3
    2+ J1śamur J2
    martya em.
    tyama EdLC2+ J1matyā J2satya J3
    manuja J2 J3
    3+ EdLC J1
    puruṣa em.
    2+ṣa EdLC J1puraṣa J2 J3
    pañcajana J3
    pañcana EdLCpañjaṇa J1pañcajana, pañjaṇa J2
    vvaṅ em.
    vvah EdLC J1 J2 J3

    AK 2.6.1: manuṣyā mānuṣā martyā manujā mānavā narāḥ | syuḥ pumāṁsaḥ pañcajanāḥ puruṣāḥ pūruṣā naraḥ ||AbhRM 331: manuṣyo mānuṣo martyo manujo mānavo naraḥ | pumān pañcajano nā ca puruṣaḥ pūruṣaś ca viṭ ||AbhCM 337: martyaḥ pañcajano bhūspr̥k puruṣaḥ pūruṣo naraḥ | manuṣyo mānuṣo nā viṭ manujo mānavaḥ pumān ||
    prasūti em.
    praśutya EdLC J1prasūta J2sutta J3
    apāna EdLC J1 J3
    apaṅṇa J2
    bāyu riṅ EdLC J3
    bayuniṅ J2 mjsc
    viṭapī em. EdLC
    ṭiṭapa J3 J2ṭiṭapi J1
    pādapa em. EdLC
    paṭapa J1 J3 J2
    bhūruha em.
    garuha EdLC J1guruha J2 J3
    aṅghripa em.
    aghrika EdLCa... J1aghrīka J2agrīka J3
    śākī EdLC J2 J3
    ...]ki J1
    dru, sāla em. EdLC
    draśala J1 J2 J3
    anokaha conj.
    anoka EdLC J1 J2 J3
    kuja em.
    kajja EdLC J1 J2 J3
    kayu EdLC J1 J2
    kayu kabeh J3

    AK 2.4.5: vr̥kṣo mahīruhaḥ śākhī viṭapī pādapas taruḥ | anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ ||AbhRM 177: vr̥kṣoṁ ’hripaḥ kṣitiruhaḥ śikharī ca śākhī, śālo vanaspatirago viṭapī kuṭhaś ca | adriḥ kujastaruranokaha ity abhinnāḥ śabdā druviṣṭaranagadrumapādapāś ca ||AbhCM 1114: vr̥kṣo ’gaḥ śikharī ca śākhiphaladāvadrirharidrur drumo jīrṇo drurviṭapī kuṭhaḥ kṣitiruhaḥ kāraskaro viṣṭaraḥ |nandyāvartakarālikau taruvasū parṇī pulākyaṁhripaḥ sālānokahagacchapādapanagā rūkṣāgamau puṣpadaḥ
    śarala EdLC J1 J2
    śahara J3
    puṅnāga em. EdLC
    puṇaga J1punaga, punāga J2punaga J3
    prayila EdLC J1
    prīyila J2priliya J3
    agaru EdLC J1
    aguru J2garu J3
    aśoka EdLC J1 J2
    aḍoka J3
    kadamba em.
    tadəmbha EdLCkadəmba J1kadīmba J2kadimbah J3
    aśoka em.
    taśoka EdLC J2 J3taśo1+ J1
    rarahu EdLC J2 J3
    3+ J1
    ṅa ambavaṅ J2 J3
    hambhava EdLC3+ J1

    AK 2.4.33cd: āmraś cūto rasālo ’sau sahakāro ’tisaurabhaḥ ||AbhRM 192cd: kaṅkelir aśokaḥ syād āmraś cūtaś ca sahakāraḥ ||AbhCM 1133cd: āmraś cūtaḥ sahakāraḥ saptaparṇas tv ayukchadaḥ ||
    kūṭaśālmali em.
    vaśalmalī EdLCvaśālmali J1vakaśalmali J2 J3
    raṅrə EdLC J1 J2
    raṅrəṅ J3
    drumaviśeṣa EdLC J1 J2
    dr̥maviśeṣa J3

    AK 2.4.47ab: picchā tu śālmalīveṣṭe rocanaḥ kūṭaśālmaliḥ |KKT p. 153.20ab: kuśālmaliḥ śālmaliko rocanaḥ kūṭaśālmaliḥ |
    anokakunaṅ EdLC J1
    anokranaṅ J2anokunaṅ J3
    taṇḍi EdLC J1
    taṇḍə J2haṇḍi J3
    asuṅ gītā J2
    agita EdLC J1 J3

    AK 2.4.167ab: kharjūraḥ ketakī tālī kharjurī ca tr̥ṇadrumāḥ |AbhCM 1152ab: āmrātako varṣapākī ketakaḥ krakacacchadaḥ |ŚRĀk p. 188ab: ketakaḥ ketakī kovidāre kuddālavat smr̥taḥ |
    nālikera em.
    nlikira EdLC J1nalikīra J2nalikira J3
    tr̥ṇapāda EdLC J1
    kr̥ṇapādha J21+napadha J3

    AK 2.4.113ab: tr̥ṇarājāhvayas tālo nālikeras tu lāṅgalī ||AbhCM 1151cd: kapitthas tu dadhiphalo nālikeras tu lāṅgalī |NiŚ 183cd: kramuko nālikeraś ca syur ete tr̥ṇapādapāḥ ||
    ila EdLC J1 J3
    hīl J2

    AK 2.4.113ab: kadalī vāraṇabusā rambhā mocāṁśumatphalā |AbhRM 192ab: rambhā kadalī mocā tr̥ṇarājaḥ kathyate talastāla |AbhCM 1136cd: tr̥ṇarājas talas tālo rambhā mocā kadaly api ||
    valvaja, lvaja EdLC J1 J2
    vahvaja, laja J3
    vavarvan EdLC J1 J3
    vavahrvan J2

    AbhRM 191ab: ulapo valvajaḥ prokta iṣīkā kāśa ucyate |AbhCM 1194ab: valvajā ulapo ’thekṣuḥ syād rasālo ’sipattrakaḥ |
    halalaṅ J2
    halali EdLC J1alaṅ-alaṅ J3
    nāḍī, ratha em.
    naḍiraṇa EdLCvadhīraṇa J1nādhīraṇa J2nadhīraṇa, nakaśa, nadhirana J3
    vetasa em.
    nakaśa EdLC J1 J2 J3
    vānīra em.
    naḍira EdLCnadhira J1 J3nadhīra J2
    paruṅpuṅ EdLC J1 J3
    paṅruṅpya J2

    AK 2.4.30ab: rathābhrapuṣpaviduraśītavānīravañjulāḥ |AbhRM 201ab: vānīro vañjulaḥ śīto vidulo vetasaḥ smr̥taḥ |AbhCM 1137cd: vidulo vetasaḥ śīto vānīro vañjulo rathaḥ ||
    kuśa em.
    kaśa EdLC J1 J2 J3

    AK 2.4.166ab: astrī kuśaṁ kutho darbhaḥ pavitram atha kattr̥ṇam |AbhRM 190cd–191ab: śaṣpaṁ bālatr̥ṇaṁ proktaṁ sarvaṁ ca tr̥ṇam arjunam || ghāsas tu yavasaḥ prokto barhir darbhaḥ kuthaḥ kuśaḥ |AbhCM 1192ab: darbhaḥ kuśaḥ kutho barhiḥ pavitram atha tejanaḥ |
    tvacisāra conj.
    vinara EdLC J1 J2 J3
    veṇu em.
    vedyu EdLCvenyu J1 J2vomyuh J3
    veṇuka J1 J2 J3
    veduka EdLC

    AK 2.4.160cd: vaṁśe tvaksārakarmāratvacisāratr̥ṇadhvajāḥ ||AK 2.5.164ab: syād vīraṇaṁ vīrataraṁ mūle ’syośīramastriyām |AbhRM 225ab: tvacisāraś ca yo vaṁśo veṇutvaksāramaskarāḥ |AbhCM 1153: vaṁśo veṇur yavaphalas tvacisāras tr̥ṇadhvajaḥ | maskaraḥ śataparvā ca svanavānsa tu kīcakaḥ ||AbhCM 1230cd: tottraṁ veṇukamālānaṁ bandhastambho ’ṅkuśaḥ sr̥ṇiḥ ||
    ika J2 J3
    om. EdLC J1
    urvih EdLC J3
    uvī J1uvīh J2
    lavan EdLC J1 J2
    lan J3
    uvih EdLC J1 J3
    huvī J2
    urvih EdLC J1
    uvīh J2
    tumuvuh EdLC J2 J3
    tu2+ J1
    riṅ latək EdLC J3
    3+ J1hiṅ latək, hiṅ latək J2
    ranu J2
    reṇa EdLC3+ J1renu muya J3
    ādhoraṇa em. EdLC
    adoraṅa J1 J2adoraba J3
    hastipa J2 J3
    hastipakā EdLCasthi J1
    hastyāroha EdLC J1 J2
    astyabeha J3
    niṣādina norm.
    niṣādinah EdLCniśadhinah J1nisadinah J2 J3

    AK 2.8.59ab: ādhoraṇā hastipakā hastyārohā niṣādinaḥ |AbhRM 225ab: ādhoraṇā hastipakā hastyārohā niṣādinaḥ |AbhCM 762cd: adhoraṇā hastipakagajājīvebhapālakāḥ ||
    bhūmispr̥śah em.
    bhūmispraśa EdLCbhumispraṣa J1bhumīspraśa J2bhumisprarṣa J3
    arya conj.
    acarya EdLC J1 J2acurya J3
    uruja EdLC J1
    aruja J2urujah J3
    vaiśya EdLC J1 J3
    voṣya J2

    AK 2.9.1ab: ūravyā ūrujā aryā vaiśyā bhūmispr̥śo viśaḥ |AbhRM 570: āryā bhūmispr̥śo vaiśyā ūkhyāś ca viśaḥ smr̥tāḥ |AbhCM 864ab: aryā bhūmispr̥śo vaiśyā ūravyā ūrajā viśaḥ |
    avaravarṇa conj.
    avaravarṇah EdLCvaraṇah J1 J2varaṇa J3
    vr̥ṣala, jaghanyaja norm.
    vr̥ṣalaḥ, jaghanyajah EdLCvr̥ṣalaḥ, jaganyajah J1jaganyajah, vr̥śalah J2 J3

    AK 2.10.1ab: śūdrāś cāvaravarṇāś ca vr̥ṣalāś ca jaghanyajāḥ |AbhRM 586ab: śūdro ’ntyavarṇo vr̥ṣalaḥ padyaḥ pajjaś ca kathyate |AbhCM 894cd: śūdrāntyavarṇau vr̥ṣalaḥ padyaḥ pajjo jaghanyajaḥ ||
    vaṇik norm. EdLC
    bhaṇik J1banik J2baṇik J3
    vāṇijika em. EdLC
    4+ J1varṇījika J2varṇijika J3

    AK 2.9.78: vaidehakaḥ sārthavāho naigamo vāṇijo vaṇik | paṇyājīvo hyāpaṇikaḥ krayavikrayikaśca saḥ ||AbhRM 571ab: paṇyājīvā vaṇijaḥ prāpaṇikā naigamāś ca vaidehāḥ |DhK p. 10: vaidehako vāṇijike vaiśyāputre ca śūdraje |SRĀv p. 147: vaṇig vaidehakaḥ sārthavāhanaigamavāṇijāḥ | vāṇijako vāṇijiko vāṇijyakāra ity api ||
    ātithya…kuvoṅ EdLC J1retained (transposition)
    The J1, as edited in EdLC, positions the subchapter "Synonyms of Guest" to "Synonyms of Black Cuckoo" immediately before "Synonyms of River and Their Names," whereas J2 and J3 place them after "Synonyms of River and Their Names." This suggests that the scribe of J2 and J3’s source manuscript initially mistook between the words adagaṅ and kuvoṅ due to eye-skip but realized the error after copying "Synonyms of River and Their Names," hence correctly placing "Synonyms of Guest" to "Synonyms of Black Cuckoo" immediately after. Interestingly, as an indication of the change in the order of synonyms, the scribe wrote the word ləga "renouncing readily", a term unique to J2 and J3. In light of this case, I have chosen to maintain the synonyms’s positioning as found in J1 and EdLC.
    atithi J3
    om. J2
    āgantu EdLC J2 J3
    aganta J1
    āveśika em. EdLC
    ateśika J1 J2 J3

    AK 2.7.33cd–34ab: kramādātithyātitheye atithyarthe ’tra sādhuni || syur āveśika āgantur atithir nā gr̥hāgate |AbhRM 358cd: āveśikaḥ prāghuṇaka āgantur atithiḥ smr̥taḥ ||AbhCM 499: praṣṭho ’thāveśikāgantū prāghuṇo ’bhyāgato ’tithiḥ | prāghūrṇike thāveśikam ātithyaṁ cātitheyy api ||
    bāla norm. EdLC
    vala J1 J2 J3
    pota, ḍimbha em. EdLC
    pāta, vimba J2pata, vimba J2patta, pavimba J3
    pr̥thuka em. EdLC
    pr̥vuka J1 J2 J3

    AK 2.9.38ab: potaḥ pāko ’rbhako ḍimbhaḥ pr̥thukaḥ śāvakaḥ śiśuḥ |AbhRM 502: bālaḥ pāko ’rbhako garbhaḥ potaś ca pr̥thukaḥ śiśuḥ | śāvoḍimbhaś ca vijñeyo vaṭur māṇavako mataḥ ||AbhCM 338: bālaḥ pākaḥ śiśur ḍimbhaḥ potaḥ śāvaḥ stanaṁdhayaḥ | pr̥thukār bhottānaśayāḥ kṣīrakaṇṭhaḥ kumārakaḥ ||
    goduh em. EdLC
    godhah J1goddhah J2om. J3
    ābhīra em. EdLC
    gahira J1 J2om. J3
    ballava norm.
    ballavāḥ EdLCvallavah J1 J2om. J3
    ṅa aṅvan J2
    ṅa maṅhvan EdLC J1om. J3

    AK 2.9.57cd: gope gopālagosaṁkhyagodhug ābhīravallavāḥ |AbhRM 587ab: ābhīraḥ syān mahāśūdro gopālo vallavas tathā |AbhCM 889ab: gopāle godhugābhīragopagosaṁkhyaballavāḥ |
    gr̥hya EdLC J1
    gr̥ha J2 J3
    stheka EdLC J1
    stekah J2steki J3
    gr̥hāsakta norm.
    om. J2gr̥haśakteḥ J3

    AK 2.5.43cd: gr̥hāsaktāḥ pakṣimr̥gāś chekās te gr̥hyakāś ca te |AṬS II.255–256: gr̥hāsaktāḥ pakṣimr̥gāś chekās te gr̥hyakāś ca te || 43 || krīḍārthaṁ yoṣitāṁ mr̥gapakṣiṇo gr̥hāsaktā gr̥hasaṁlagnāḥ | tatra chekadvayam | sthekā’ iti pāṭhe tiṣṭhateḥ ’kriya ikan’ (u. 2. 46) iti bāhulaka ikan | gr̥hyakā iti | ’padāsvairibāhyāpakṣyeṣu ca’ (3. 1. 119) iti kyap | anukampāyāṁ kan || AbhCM 1343ab: chekā gr̥hyāśca te gehāsaktā ye mr̥gapakṣiṇaḥ |
    dārvāghāṭah em.
    darpayedah EdLC J1 J2 J3
    śatapattra norm.
    śatapatrah EdLC J1 J2satapatrah J3
    lakṣaṇa norm.
    lakṣaṇah EdLC J1 J2 J3
    sārasa norm.
    lac.gaśah EdLCśah J1sārasah J2śarapah J3
    valivis EdLC J1
    havilīs J2vahilis J3

    AbhRM 244ab: dārvāghāṭaḥ sārasaḥ puṣkarākhyaḥ |AbhRM 795cd: vyūhaṁ racanāyām api dārvāghāṭe ’pi śatapattram ||AbhCM 1328ab: dārvāghāṭaḥ śatapattraḥ khañjarīṭas tu khañjanaḥ |AbhCM 1330ab: sārasas tu lakṣmaṇaḥ syāt puṣkarākhyaḥ kuraṁkaraḥ |
    cakrāhva norm.
    cakrāhvah EdLCcakrahvah J1cakrava J2 J3
    koka em.
    koṅśah EdLC J1om. J2koṅśa J3
    cakrāhvaya J3
    cakrāhvayah EdLCcakrahvayah J1 J2
    cakravāka conj.
    cakrava EdLC J1cakrahvah J2cakravah J3

    AK 2.5.22cd: kokaścakraścakravāko rathāṅgāhvayanāmakaḥ ||AbhCM 1330ab: cakravāko rathāṅgāhvaḥ koko dvandvacaro ’pi ca |DhK p. 5: kokaś cakrāhvaye jyeṣṭhyāṁ paśuvr̥kṣaviśeṣayoḥ |Vaij 2.3.9cd: cakravāko rathaḥ kokaś cakraś cakrāhvayāhvayaḥ |KKT p. 182.80cd: dadrughnaḥ syādeḍagajaś cakrāhvaś cakramardakaḥ ||
    śvetacchada EdLC J1 J3
    śvektacada J2
    cakrāṅga EdLC J3
    catraṅga J1 J2
    mānasaukah norm.
    mānasaukasah EdLCmanaśaśokaśah J1 J2manaṣaśokaśah J3

    AK 2.5.23cd: haṁsās tu śvetagarutaś cakrāṅgā mānasaukasaḥ ||AbhRM 251ab: haṁsāḥ śvetacchadāḥ proktāś cakrāṅgā mānasaukasaḥ |AbhCM 1325cd: haṁsāś cakrāṅgavakrāṅgamānasaukaḥ sitacchadāḥ ||
    tāmracūḍa em. EdLC
    tapracudha J1tapracuddha J2tapracuda J3
    kr̥kavāku norm.
    kr̥kavākuh EdLCkr̥tavakuh J1kr̥kavakuh J2 J3
    caraṇāyudha EdLC J1 J2
    caraṇasuda J3
    ayam umah J3
    ayam EdLC J1hayam J2

    AK 2.5.17cd: kr̥kavākustāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ ||AbhRM 247ab: kr̥kavākus tāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ |AbhCM 1324cd–1325ab: vdivāndho ’tha niśāvedī kukkuṭaś caraṇāyudhaḥ || kr̥kavākustāmracūḍo vivr̥tākṣaḥ śikhaṇḍikaḥ |
    parapuṣṭa J3
    parapuṣṭah EdLC J1 J2
    parabhr̥ta norm.
    parabhr̥tah EdLC J1parabhr̥tyah J2 J3
    pika norm.
    pikah EdLC J1 J2pitah J3

    AK 2.5.19cd: vanapriyaḥ parabhr̥taḥ kokilaḥ pika ity api ||AbhRM 243ab: anyabhr̥taḥ parapuṣṭaḥ kalakaṇṭhaḥ kokilaḥ pikaḥ proktaḥ ||AbhCM 1321: vanapriyaḥ parabhr̥tas tāmrākṣaḥ kokilaḥ pikaḥ | kalakaṇṭhaḥ kākapuṣṭaḥ kāko ’riṣṭaḥ sakr̥tprajaḥ ||
    dhunī em.
    cuni EdLC J1 J3cunī J2
    taṭi conj.
    yacī EdLC J1 J2yaci J3
    srotavatī conj.
    trodati EdLC J1trotī J2troti J3
    nimnagā em.
    nambagi EdLC J1 J3nambagī J2
    jihmaga em.
    jismagī EdLC J1jismaga J2 J3
    sarit em. EdLC
    śarik J1sarika J2 J3
    kulyā em. EdLC
    trulyu J1tulya J21+lya J3
    druta EdLC J1 J2
    drita J3
    godāva conj. EdLC
    govarī J1 J2 J3
    mandākinī EdLC J2
    mandhakaṇī J1mandakani J3
    bhagavantī J2 J3
    bhagavanta EdLC J1

    AK 2.7.29cd–30: syād ālavālam āvālamāvāpo ’tha nadī sarit || taraṅgiṇī śaivalinī taṭinī hrādinī dhunī | srotasvatī dvīpavatī sravantī nimnagāpagā|| AbhCM 1079cd–1080: nadī hiraṇyavarṇā syādrodhovakrā taraṅgiṇī || sindhuḥ śaivalinī vahā ca hradinī srotasvinī nimnagā sroto nirjhariṇī saric ca taṭinī kūlaṁkaṣā vāhinī | karbur dvīpavatī samudradayitādhunyau sravantīsarasvatyau parvatajāpagā jaladhigā kulyā ca jambālinī ||
    ūrṇanābha, markaṭaka J3
    ...]ūrṇanābha EdLC...]urṇanabha J1urṇabha J2
    markaṭaka EdLC J1 J3
    makkaṭaka J2
    maṇḍūka em. EdLC
    saṇḍuka J1 J2 J3
    plavaga em.
    plavaṅgah EdLCpalavargah J1 J3pəlavargah J2
    bheka em.
    bhekah EdLCbhetah J1 J2 J3
    varṣābhū norm.
    varṣābhụh EdLCvarṣabhuh J1 J2varṣabuh J3

    AK 1.10.24ab: bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ ||AbhRM 662: maṇḍūkaḥ plavako bhekaḥ śālūro darduro hariḥ | plavaṅgamaḥ plavagaḥ syād varṣābhūs tad vadhūḥ smr̥tā ||AbhCM 1354: maṇḍūke hariśālūraplavabhekaplavaṁgamāḥ | varṣābhūḥ plavagaḥ śālurajihvavyaṅgadardurāḥ ||
    punarnava em. EdLC
    parṇava J2 J3
    kuku EdLC J1 J2
    kugu J3

    AK 2.6.83ab: punarbhavaḥ kararuho nakho ’strī nakharo ’striyām |AbhRM 511cd: kāmāṅkuśāḥ kararuhāḥ punarnavāḥ pāṇijā nakhā nakharāḥ ||Vaij 4.4.75cd–76: tīrthāni hastāvayavā nakharas tu nakho ’striyām || punarbhavaḥ pāṇiruho mahārājaḥ punarnavaḥ | kharūlaḥ karajaś cātha sa pravr̥ddhaḥ smarāṁkuśaḥ ||AbhCM 594: kāmāṅkuśo mahārājaḥ karajo nakharo nakhaḥ | karaśūko bhujākaṇṭaḥ punarbhavapunarnavau ||
    jaṭhara conj.
    ḍarah EdLCdharah J1 J2dara J3
    vətəṅ J1 J2
    vdaṅ EdLCvtaṅ J3

    AK 2.5.77ab: picaṇḍakukṣī jaṭharodaraṁ tundaṁ stanau kucau |AK 3.3.135cd: kukṣibhrūṇārbhakā garbhā visrambhaḥ praṇaye ’pi ca ||AbhRM 515cd: ūruḥ sakthi picaṇḍaṁ jaṭharodaratundakukṣigarbhāḥ syuḥ ||AbhCM 607: tundaṁ tundir garbhakukṣī picaṇḍo jaṭharodare ||
    avalagna em.
    apalagna EdLCaphalagna J1 J2hapamaghna J3
    vilagna J3
    om. EdLC J1philagna J2
    madhyama em.
    om. EdLC J1 J2madyagna J3

    AbhRM 517cd: avalagnaṁ vilagnaṁ ca madhyamaṁ madhyam ucyate ||AbhCM 607: madhyo ’valagnaṁ vilagnaṁ madhyamo ’tha kaṭaḥ kaṭiḥ | śroṇiḥ kalatraṁ kaṭīraṁ kāñcīpadaṁ kakudmatī ||
    jaḍula EdLC J1 J2
    dadhula J3
    piplu em.
    pismu EdLC J1pipmu J2piṣma J3
    aṇḍəṅ-aṇḍəṅ J1 J2 J3
    aṇḍiṅ-aṇḍəṅ EdLC

    AK 2.6.49cd: jaḍulaḥ kālakaḥ piplus tilakas tilakālakaḥ ||AbhCM 618cd: tilakaḥ kālakaḥ piplur jaḍulas tilakālakaḥ ||
    bhramaraka norm.
    bhramarakah EdLC J1 J2bhramara, kah J3
    kabarī em.
    kaḍiri EdLCkadhiri J1katirī J2kadiri J3
    ṅa gəlaṅan J1
    om. J2ṅa gəgəpuṅ J3

    AK 2.6.96cd–97ab: te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ || kabarī keśaveśo ’tha dhammillaḥ saṁyatāḥ kacāḥ |AbhRM 531cd: alakaṁ kuṭilāḥ keśā bhramarakam uktaṁ lalāṭastham ||AbhCM 569cd: sa tu bhāle bhramarakaḥ kurulo bhramarālakaḥ ||
    āpīḍa, avataṅsa em.
    āpīḍaḥ, avataṅsah EdLCapipah, apataṅśah J1om. J2ṣapipəh, ṣavitaṅḍa J3
    mūrdhā em.
    mūrdhni EdLCmardhi J1 J2murdi J3

    AK 2.6.95ab: uttamāṅgaṁ śiraḥ śīrṣaṁ mūrdhā nā mastako ’striyām |AK 2.6.136cd: yattiryakkṣiptamurasi śikhāsvāpīḍaśekharau ||AbhRM 554ab: āpīḍaḥ śekharottaṁ sāvataṁsāḥ śirasi srajaḥ |AbhCM 654ab: āpīḍaśekharottaṁsā ’vataṁsāḥ śirasaḥ sraji |AbhCM 566cd–567ab: uttamāṅgaṁ śiro mūrdhā maulir mastakamuṇḍake || varāṅgaṁ karaṇatrāṇaṁ śīrṣaṁ mastikam ity api |
    ākalpa em. EdLC
    atalpah J1ataspah J2atalyah J3
    veṣa norm.
    veśah EdLCvesah J1vekṣah J2veṣya J3
    pahyas EdLC J1 J2
    hahyas J3

    AK 2.6.99cd: ākalpaveṣau nepathyaṁ pratikarma prasādhanam ||AbhRM 539: ākalpo maṇḍanaṁ veṣaḥ pratikarma prasādhanam| bhūṣaṇaṁ syād alaṅkāro nepathyābharaṇe tathā ||AbhCM 635ab: veṣo nepathyamākalpaḥ parikarmāṅgasaṁskriyā |
    pādakaṭaka EdLC J1
    padhakaṭaka J2padataṭaka J3
    tulākoṭi em. EdLC
    tulakodhi J1 J3tulakodhī J2

    AK 2.6.109cd–110ab: pādāṅgadaṁ tulākoṭir mañjīro nūpuro ’striyām || haṁsakaḥ pādakaṭakaḥ kiṅkiṇī kṣudraghaṇṭikā |AbhRM 561: siñjinī pādakaṭakas tulākoṭistu nūpuram| mañjīraṁ haṁsakaṁ strīṇāṁ caraṇābharaṇaṁ smr̥tam ||AbhCM 665cd–666ab: nūpuraṁ tu tulākoṭiḥ pādataḥ kaṭakāṅgade || mañjīraṁ haṁsakaṁ śiñjinyaṁ śukaṁ vastramambaram |
    pāṅsu EdLC J1 J2
    paṅśa J3
    kṣoda em.
    kṣodah EdLCkṣedah J1kṣedhah J2 J3
    ləbū em.
    ləmbū EdLCləmbhu J1ləmbu J2 J3

    AK 2.8.98cd–99ab: reṇur dvayoḥ striyāṁ dhūliḥ pāṁsurnā na dvayo rajaḥ || cūrṇe kṣodaḥ samutpiñjapiñjalau bhr̥śamākule |AbhRM 443cd: pāṁśuḥ kṣodo reṇuś cūrṇaṁ dhūlī rajaś ca tulyārthāḥ ||AbhCM 970ab: cūrṇe kṣodo ’tha rajasi syur dhūlīpāṁsureṇavaḥ ||
    jambāla norm.
    jambālah EdLCjambalah J1 J2 J3
    kardama EdLC J1 J2
    karmaddhama J3
    śāda em.
    baddha EdLCbhaddha J1 J2bhada J3
    niṣadvara em. EdLC
    nisiddhara J1nisidhara J2siddhara J3

    AK 1.10.9cd: niṣadvaras tu jambālaḥ paṅko ’strī śādakardamau ||AbhRM 678: picchilaṁ syād vijapilaṁ paṅkaḥ śādo niṣadvaraḥ | jambālaḥ kardamaḥ prokto budhair icikilas tathā|| AbhCM 1090: jambālecakilau paṅkaḥ kardamaś ca niṣadvaraḥ | śādo hiraṇyabāhus tu śoṇo nade punarvahaḥ ||
    ūrmi norm.
    urmih EdLCurmīh J1 J2ummīh[... J3
    taraṅga em.
    tarəṅga EdLCkar̥ṅga J1 J2
    ryak norm. EdLC
    yyrak J1 J2

    AK 1.10.5cd: bhaṅgastaraṅga ūrmir vā striyāṁ vīcirathormiṣu ||AbhRM 653: vīcī bhaṅgas taraṅgaḥ syāt tan mahattve ca kathyate | ūrmir utkalikollolaḥ kallolo laharī tathā|| AbhCM 1075cd: taraṅge bhaṅgavīcyūrmyutkalikā mahati tviha ||
    akṣa em.
    akṣah EdLCr̥kṣah J1 J2
    kalidruma EdLC J1
    talidrumah J2

    AK 2.4.58cd–59ab: amr̥tā ca vayasthā ca triliṅgas tu bibhītakaḥ || nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ |KDK p. 265.152ab: vibhītakas tailaphalo bhūtāvāsaḥ kalidrumaḥ |ŚRĀv p. 65: akṣaḥ kalidrumaḥ kakṣo bhūtavāsastuṣo ’pi ca | bhūtavāsaḥ karṣaphalaḥ karṣo vibhītakas triṣu||
    jhiṇṭī em. EdLC
    jiṇḍi J1jiṇḍar J2
    kuruṇṭaka em. EdLC
    kuruṇḍaka J1 J2

    AK 2.4.74: tatra śoṇe kurabakas tatra pīte kuraṇṭakaḥ | nīlī jhiṇṭī dvayor bāṇā dāsī cārtagalaś ca sā || pītā kuraṇṭako jhiṇṭī tasmin sahacarī dvayoḥ |AbhRM 205ab: nīlā jhiṇṭī bhaved vāṇaḥ pītā sahacarī bhavet |ŚRĀv p. 68: pīte dvayoḥ sahacarī sahācarakuruṇṭakau ||
    kuśīlava EdLC J1
    kusalava J2

    AK 2.10.12cd: bharatā ity api naṭāś cāraṇās tu kuśīlavāḥ ||AbhRM 592ab: śailālī śailūṣaḥ kuśīlavaś cāraṇaḥ kr̥śāśvī ca |AbhCM 329ab: naṭaḥ kr̥śāśvī śailālī cāraṇas tu kuśīlavaḥ |
    śilpī norm. EdLC
    silpih J1silpīh J2

    AK 2.10.5ab: kāruḥ śilpī saṁhatais tair dvayoḥ śreṇiḥ sajātibhiḥ |AbhRM 593ab: śilpinaḥ kāravaḥ proktāḥ prakr̥tiś ca manīṣibhiḥ |AbhCM 899cd: kārus tu kārī prakr̥tiḥ śilpī śreṇis tu tad gaṇe ||
    kulāla em. EdLC
    kulaṅla J1kulalaṅ J2

    AK 2.10.6ab: kumbhakāraḥ kulālaḥ syāt palagaṇḍas tu lepakaḥ |AbhRM 590ab: kumbhakāraḥ kulālaḥ syāt tantuvāyaḥ kuvindakaḥ |AbhCM 914ab: kulālaḥ syāt kumbhakāro daṇḍabhr̥c cakrajīvakaḥ |
    ṅa EdLC J1
    om. J2
    nirṇejaka em. EdLC
    ninejaka J1 J2

    AK 2.10.10cd: nirṇejakaḥ syād rajakaḥ śauṇḍiko maṇḍahārakaḥ ||AbhRM 593cd: nirṇejakaḥ syād rajakaḥ kalpapālas tu śauṇḍikaḥ ||AbhCM 914ab: nirṇejakas tu rajakaḥ pādukākr̥t tu carmakr̥t |
    vyokāra em.
    ayahkārah EdLCvyakarah J1 J2
    lohakāraka norm.
    loharakah EdLClohakarakah J1 J2

    AK 2.10.7cd: pādakr̥c carmakāraḥ syād vyokāro lohakārakaḥ ||AbhRM 588cd: vaikaṭiko maṇikāro dhmākāro lohakāraḥ syāt ||AbhCM 920ab: vyokāraḥ karmāro lohakāraḥ kūṭaṁ tv ayoghanaḥ |
    śauṇḍika em.
    koṇḍikah EdLCkoṇḍika J1koṇḍīka J2
    maṇḍaraka conj.
    maṅurikih EdLC J1maṅurīkah J2
    atvih EdLC J1
    tvīh J2

    AK 2.10.10cd: nirṇejakaḥ syād rajakaḥ śauṇḍiko maṇḍahārakaḥ ||AbhRM 593cd: nirṇejakaḥ syād rajakaḥ kalpapālas tu śauṇḍikaḥ ||AbhCM 901: kalyapālaḥ surājīvī śauṇḍiko maṇḍahārakaḥ | vārivāsaḥ pānavaṇigdhvajo dhvajyāsutībalaḥ ||
    kaivarta em.
    kevatar EdLC J1kevata J2
    dhīvara, dāśa em.
    dhirātodhaśa EdLCdhīrātodhaśā J1dhīratodaśa J2
    rava EdLC J2
    ra J1

    AK 1.10.15cd: agādham atalasparśe kaivarte dāśadhīvarau ||AbhRM 594ab: kaivarto dhīvaro dāso matsyabandhī tu jālikaḥ |AbhCM 929ab: dhīvare dāśakaivartau baḍiśaṁ matsyavedhanam |
    khaḍgī EdLC J1
    gadgī J2
    gaṇḍaka norm.
    gaṇḍakah EdLC J2kaṇḍakah J1

    AK 2.5.4ab: r̥kṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau |AbhRM 227cd: vādhrīṇasaś ca khaḍgī gaṇḍaka iti kathyate sadbhiḥ ||AbhCM 1287: khaḍgī vādhrīṇasaḥ khaḍgo gaṇḍako ’tha kiraḥ kiriḥ | bhūdāraḥ sūkaraḥ kolo varāhaḥ kroḍapotriṇau ||
    eṇa EdLC J1
    enah J2
    kuraṅga em. EdLC
    tu2+ J1turaṅga J2
    hariṇa norm. EdLC
    1+rīṇa J1arīṇah J2
    sāraṅga em.
    sāraṅgah EdLCsamaṅgah J1 J2

    AK 2.5.12ab: undurur mūṣako ’py ākhur girikā bālamūṣikā ||AbhRM 230: eṇaḥ kuraṅgo hariṇo mr̥gaḥ syāt | sāraṅga r̥ṣyaḥ pr̥ṣato ruruś ca | nyaṅkus tathā raṅkur iti prasiddhā | vātapramīśambarakr̥ṣṇasārāḥ ||AbhCM 1293ab: mr̥gaḥ kuraṅgaḥ sāraṅgo vātāyuhariṇāv api ||
    tuṭuma em.
    tuṅuma EdLC J1 J2
    undura conj. EdLC
    udura J1udhura J2

    AK 2.5.12ab: undurur mūṣako ’py ākhur girikā bālamūṣikā ||AbhRM 235ab: ākhur vr̥ṣo mūṣakaḥ syād unduraḥ khanakastathā |AbhCM 1300: mūṣiko mūṣako vajradaśanaḥ khanakondurau | undurur vr̥ṣa ākhuś ca sūcyāsyo vr̥ṣalocane ||TKŚ p. 44.10cd: undurus tuṭumo randhrababhrur dīnā tu mūṣikā ||
    saraṭa, kr̥kalāsa em. EdLC
    śarāja, kr̥talaṣa J1śarajah, kr̥talaśa J2
    buṅlvan J2
    bulvan EdLC J1

    AK 2.5.12cd: saraṭaḥ kr̥kalāsaḥ syān musalī gr̥hagodhikā ||AbhRM 234cd: saraṭaḥ kr̥kalāsaḥ syāt pratisūryaśayānakaḥ ||AbhCM 1299cd: kr̥kalāsas tu saraṭaḥ pratisūryaḥ śayānakaḥ ||
    ghuṇa, kīṭa conj.
    nakida EdLC J1 J2
    Or kāṣṭhakīṭa instead of kīṭa?
    nīlaṅgu em.
    nilaṅśu EdLC J1 J2

    AK 2.5.13cd: nīlaṅgus tu kr̥miḥ karṇajalaukāḥ śatapadyubhe ||AbhRM 636cd: kr̥miḥ kīṭas tu nīlaṅguḥ pulakaś ca samaḥ smr̥taḥ ||AbhCM 1202ab: nīlaṅguḥ kr̥mir antarjaḥ kṣudraḥ kīṭo bahirbhavaḥ |AbhCM 1203ab: kāṣṭhakīṭo ghuṇo gaṇḍūpadaḥ kiṁculakaḥ kusūḥ |Vaij 4.1.36ab: ghuṇaḥ kr̥miḥ kāṣṭhabhavā lūtātas syāt pipīlikā ||
    uddaṅśa em.
    udaṅśu EdLC J1 J2
    halu J2
    huluṅ EdLC J1

    AbhCM 1209ab: matkuṇas tu kolakuṇa uddaṁśaḥ kiṭibhotkuṇau |
    matkuṇa em. EdLC
    matkuda J1 J2

    AbhCM 1209ab: matkuṇas tu kolakuṇa uddaṁśaḥ kiṭibhotkuṇau |
    gaṇḍūpada EdLC J1
    gaṇḍuvadha J2
    gaṇḍolaka em.
    gaṇḍuka EdLC J2gaṇḍukah J1
    kiñculuka em.
    laluṅśuta EdLClaluṅkuta J1 J2
    kiñculaka em.
    ci3+ J1ciñcaluka J2

    AK 1.10.22ab: gaṇḍūpadaḥ kiñculako nihākā godhikā same |AṬS I.190: atha mahīlatā || gaṇḍūpadaḥ kiñculukaḥ ’kiñcohi’ iti khyātāyāṁ mahīlatātrayam | bhuvo lateva latā mahīlatā | kiñciccalatīti kiñculukaḥ | pr̥ṣodarādiḥ ||AbhRM 661cd: gaṇḍūpadaḥ kiñculako jalaukāḥ syur jalaukasaḥ ||AbhCM 1203: kāṣṭhakīṭo ghuṇo gaṇḍūpadaḥ kiṁculakaḥ kusūḥ | bhūlatā gaṇḍūpadī tu śilyasrapā jalaukasaḥ ||
    druta norm.
    druṇa EdLCdrutā J1drutah J2
    ālī em.
    ali ca EdLC J1om. J2
    vr̥ścika em. EdLC
    mr̥cika J1mr̥cīka J2

    AK 2.5.14cd: vr̥ścikaḥ śūkakīṭaḥ syād alidruṇau tu vr̥ścike ||AbhRM 645cd: alaṁ vr̥ścikalāṅgūlaṁ druta āliś ca vr̥ścikaḥ ||AbhCM 1211cd: vr̥ściko druṇa ālyāliralaṁ tat pucchakaṇṭakaḥ ||
    ambuja em.
    ambr̥jah EdLC J1 J2
    jantu em.
    jantuh EdLC J1jaṅkuh J2
    alagarda em.
    alagaṇḍa EdLCalagandha J1 J2
    rājila norm.
    rajilah EdLC J1rajīlah J2
    ḍuṇḍubha norm.
    duṇḍubhah EdLCdundubhah J1dundubah J2
    ulā J2
    halah EdLC J1

    AK 1.8.5cd: alagardo jalavyālaḥ samau rājilaḍuṇḍubhau ||AbhRM 643ab: alagardo jalavyālo rājilo ḍuṇḍubhaḥ smr̥taḥ |AbhCM 1305cd: alagardo jalavyālaḥ samau rājiladundubhau ||
    nalamīna em.
    namalinah EdLC J1namaliṇah J2
    cilicima em.
    ciliviṣa EdLC J1ciliviśa J2
    tahi papuṅ em.
    tahi paṅpuṅ J1tali papuṅ J2

    AK 1.10.18cd: nalamīnaś cilicimaḥ proṣṭhī tu śapharī dvayoḥ ||AbhRM 658cd: nalamīnaś cilicimaḥ kulīraḥ karkaṭo mataḥ ||AbhCM 1346cd: nalamīnaś cilicimo matsyarājas tu rohitaḥ ||
    tilitsa em.
    tiliccha EdLCtilicca J1tiliñcah J2

    AK 1.8.5ab: tilitsaḥ syād ajagare śayur vāhasa ity ubhau |AbhRM 642cd: bhavet tilitso gonāso vāhaso ’jagaraḥ śayuḥ ||AbhCM 1306ab: bhavet tilitso gonāso gonaso ghoṇaso ’pi ca |
    sahasradaṅṣṭra norm. EdLC
    sahaśraḍaṣṭra J1śahaśaḍaṣṭra J2
    taruṅa J2
    taruha EdLCtaruṅha J1
    vāhasa norm.
    vāhasah EdLCvahasah J1vahaśah J2
    ajagara conj.
    ajagarah EdLCjagarah J1 J2
    LC silently emends jagarah to ajagarah.
    śayu norm.
    śayuh EdLC J1 J2
    ulā sava EdLC J1
    pulava J2

    AK 1.8.5ab: tilitsaḥ syād ajagare śayur vāhasa ity ubhau |AbhRM 642cd: bhavet tilitso gonāso vāhaso ’jagaraḥ śayuḥ ||AbhCM 1305ab: cakramaṇḍaly ajagaraḥ pārīndro vāhasaḥ śayuḥ |AbhCM 1306ab: bhavet tilitso gonāso gonaso ghoṇaso ’pi ca |
    proṣṭhī em. EdLC
    paji J1pajī J2
    śapharī em.
    śaphara EdLCsapapari J1sapāparī J2

    AK 1.10.18cd: nalamīnaś cilicimaḥ proṣṭhī tu śapharī dvayoḥ ||AbhRM 658ab: sahasradaṁṣṭraḥ pāṭhīnaḥ proṣṭhī ca śapharī smr̥tā |AbhCM 1346ab: gulūpī śiśuke proṣṭhī śapharaḥ śvetakolake |
    kūrma EdLC J1
    karma J2
    kamaṭha em. EdLC
    kamaja J1 J2
    kacchapa EdLC J1
    kañcapa J2

    AK 1.10.21ab:syāt kulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau |Vaij 4.1.50–51ab: kūrmaḥ kacchapa ohāraḥ paṁcagūḍhaś caturgatiḥ | guhāśayas stūpapr̥ṣṭhaḥ kaśyapo jīvatho bhr̥thaḥ || dulī druṇī ca tatkāntā makaro matsyarāḍjhaṣaḥ |AbhRM 656cd: kacchapaḥ kamaṭhaḥ kūrmas tad bhāryā ca ḍulī smr̥tā ||AbhCM 1353 kacchapaḥ kamaṭhaḥ kūrmaḥ kroḍapādaś caturgatiḥ | pañcāṅgaguptadauleyau jīvathaḥ kacchapī dulī ||
    avahāra em.
    avagraha EdLC J1 J2
    LC offers this emendation but not applied in the edition.
    vayavak EdLC J1
    mañavak J2

    AbhRM 656ab: avahāraḥ smr̥to grāhaḥ kumbhīro nakra ucyate |AbhCM 1351: grāhe tantus tantunāgo ’vahāro nāgatantuṇau | anye ’pi yādobhedāḥ syur bahavo makarādayaḥ ||
    nakra norm.
    nakrah EdLC J1nahkrah J2
    kumbhīra em. EdLC
    kumbhara J1 J2
    muktāsphoṭa em.
    mukḍha, spedah EdLCmukḍa, spodah J1 J2
    śukti EdLC J1
    śaktī J2

    AK 1.10.23ab: muktāsphoṭaḥ striyāṁ śuktiḥ śaṅkhaḥ syāt kamburastriyau |AbhRM 664ab: muktāsphoṭaḥ śuktirākhyāyate ca |AbhCM 1204cd: muktāsphoṭābdhimaṇḍūkī śuktiḥ kambustu vārijaḥ ||AbhCM 1335ab: dākṣāyyo dūradr̥g gr̥dhro ’thotkrośo matsyanāśanaḥ |
    kalahaṅsa norm.
    kalahaṅsah EdLCkalahaṅśah J1 J2
    kādamba norm.
    kādambah EdLCkadambah J1kambah J2
    dātyūha norm.
    dātyūhah EdLCdatyuhah J1 J2
    kālakaṇṭhaka em.
    kālakaṇṭhakaḥ EdLCkalakaṇḍakah J1kālakaṇḍakah J2
    śakunta, bhāsa norm.
    śakuntah, bhāṣah EdLCśakuntah, bhaṣah J1 J2
    cātaka EdLC J1
    dhantaka J2

    AK 2.5.17ab: dārvāghāṭo ’tha sāraṅgastokakaś cātakaḥ samāḥ |AbhRM 248ab: bhr̥ṅgaḥ kaliṅgo dhūmyāṭaḥ sāraṅgaś cātako mataḥ |AbhCM 1329cd: cātakaḥ stokako bappīhaḥ sāraṅgo nabho ’mbupaḥ ||
    kikidivi EdLC J1
    kiṅkidhivīh J2
    utkrośa em.
    utkrośah EdLCutrośah J1uśtrośa J2
    kurarī EdLC J1
    kuravī J2

    AK 2.4.23ab: kādambaḥ kalahaṁsaḥ syād utkrośakurarau samau |AbhRM 249: āṭiḥ śarārirātiḥ syād utkrośaḥ kuraro mataḥ |AbhCM 1277: saṁphālaḥ śr̥ṅgiṇo bheḍo meṣī tu kurarī rujā | jālakinyavilā veṇyatheḍik kaḥ śiśuvāhakaḥ ||AbhCM 1335: dākṣāyyo dūradr̥g gr̥dhro ’thotkrośo matsyanāśanaḥ | kuraraḥ kīras tu śuko raktatuṇḍaḥ phalādanaḥ ||
    vyāghrāṭa em. EdLC
    vyaghrada J1vyaghradah J2
    bharadvāja em.
    bhāradvājah EdLCśaradvaṅjah J1śāradvajah J2

    AK 2.4.15cd: vyāghrāṭaḥ syād bharadvājaḥ khañjarīṭas tu khañjanaḥ ||AbhCM 1340cd: vyāghrāṭas tu bharadvājaḥ plavas tu gātrasaṁplavaḥ ||KKT p. 196.82ab: śyena āpatikaḥ patrī śaśādī prācikā striyām |
    pattrī, śyena em.
    pahragyena EdLCpatra śyena J1 J2

    AK 2.4.15ab: patrī śyena ulūkas tu vāyasārātipecakau |AbhCM 1334cd: cillaḥ śakunirātāpī śyenaḥ pattrī śaśādanaḥ ||KKT p. 196.82ab: śyena āpatikaḥ patrī śaśādī prācikā striyām |
    pārāpata J1 J2
    pārāvata EdLC
    kapota conj.
    taṅ apaka EdLC J1tah, kaṅ apatah J2

    AK 2.4.14cd: pārāvataḥ kalaravaḥ kapoto ’tha śaśādanaḥ ||AbhRM 254ab: jīvañjīvakapiñjalacakorahārītavañjulakapotāḥ |AbhCM 1339ab: pārāpataḥ kalaravaḥ kapoto raktalocanaḥ |
    lohapr̥ṣṭha em. EdLC
    lolar̥ṣṭa J2
    kuntul J2
    kunśul EdLC

    AK 2.4.16ab: lohapr̥ṣṭhas tu kaṅkaḥ syād atha cāṣaḥ kikīdiviḥ |AbhCM 1334ab: lohapr̥ṣṭho dīrghapādaḥ karkaṭaḥ skandhamallakaḥ |
    dākṣāyya, gr̥dhra em. EdLC
    dakṣaryyah, gr̥ddhah J2

    AK 2.4.21b: ātāyicillau dākṣāyyagr̥dhrau kīraśukau samau ||AbhCM 1335ab: dākṣāyyo dūradr̥g gr̥dhro ’thotkrośo matsyanāśanaḥ |ŚRĀk 801: kāmāyau tu gr̥dhragutsau dākṣāyyaśca dakṣāyyavat |
    kaṅka, vr̥ddhakāka conj.
    kaṅkodharakah J2
    alap-alap em. EdLC
    halas-alas J2

    AK 2.4.18ab: caṭakaḥ kalaviṅkaḥ syāt tasya strī caṭakā tayoḥ ||AbhCM 1331ab: vr̥ddhadroṇadagdhakr̥ṣṇaparvatebhyas tv asau paraḥ | vanāśrayaś ca kākolo madgus tu jalavāyasaḥ ||
    vakranāsika em.
    śakraśantikah EdLCśakraśaṅhikhah J2

    AK 2.5.15abcd: patrī śyena ulūkas tu vāyasārātipecakau | divāndhaḥ kauśiko ghūko divābhīto niśāṭanaḥ |TKŚ p. 45.14ab: pārāvato ’tha śakrākhyo divāndho vakranāsikaḥ |AbhRM 246ab: ulūkaḥ kauśikaḥ prokto dhvāṅkṣārātirniśāṭanaḥ |AbhCM 1324: ghūke niśāṭaḥ kākāriḥ kauśikolūkapecakāḥ | divāndho ’tha niśāvedī kukkuṭaś caraṇāyudhaḥ
    śuka, kīra norm.
    śukah, kirah J2

    AK 2.5.21cd: ātāyicillau dākṣāyyagr̥dhrau kīraśukau samau ||AṬS II.233: karkareṭuḥ kareṭuḥ syāt kāṅkareṭu iti khyāte karkareṭudvayam | karkaḥ sitāśva iva reṭatīti karkareṭuḥ | vr̥kṣādīnāṁ śirasi reṭatīti kareṭuḥ | ’reṭa paribhāṣaṇe’ | ’kr̥pāvā-’ (u. 1. 1) ity ādinā bāhulaka uṇ | "karkareṭuḥ kareṭuḥ syāt khadyoto jyotiriṅgaṇaḥ" iti puṁskāṇḍe ’maramālā | "strīpuṁsayor apatyāntā dvicatuḥṣaṭpadoragā" iti strīpuṁsatvam api kecin manyante ||AbhRM 248cd: vyāghrāṭas tu bharadvājaḥ śukaḥ kīra udāhr̥taḥ ||AbhCM 1335cd: kuraraḥ kīrastu śuko raktatuṇḍaḥ phalādanaḥ ||
    caṭaka, kalaviṅka em.
    om.cakah, kayanika EdLC...]dakah, kalavika J1cadakah, kalavikuh J2

    AK 2.4.18ab: caṭakaḥ kalaviṅkaḥ syāt tasya strī caṭakā tayoḥ ||AbhRM 243cd: kalaviṅkaś caṭakaḥ syād gr̥habalibhuk nīlakaṇṭhaś ca ||AbhCM 1331ab: caṭako gr̥habalibhuk kalaviṅkaḥ kuliṅkakaḥ |
    khañjarīṭa em.
    kañjarika EdLCkañcarika J1 J2
    khañjana EdLC J1
    kañcana J2
    vuru-vuru J2
    vuru-vuru[... EdLCvuru-vuru[... J1

    AK 2.4.15cd: vyāghrāṭaḥ syād bharadvājaḥ khañjarīṭas tu khañjanaḥ ||AbhRM 244ab: krauñcaḥ kruṅ syātkhañjanaḥ khañjarīṭaḥ |AbhCM 1328ab: dārvāghāṭaḥ śatapattraḥ khañjarīṭas tu khañjanaḥ |
    khadyota, jyotiriṅgaṇa em.
    ... EdLCkadyuka, jotīrīṅgina J2
    kunaṅ-kunaṅ J2
    kuraṅ-kunaṅ EdLC

    AK 2.4.28cd: samau pataṅgaśalabhau khadhyoto jyotiriṅgaṇaḥ ||AbhRM 257ab: pataṅgaḥ śalabhaḥ proktaḥ khadyoto dyotiriṅgaṇaḥ |AbhCM 1213ab: bhojyaṁ tu puṣpamadhunī khadyoto jyotiriṅgaṇaḥ |
    dantacchada em. EdLC
    tantacadha J2
    adhara norm.
    adharah EdLC J2

    AK 2.6.90ab: oṣṭhādharau tu radanacchadau daśanavāsasī |AbhRM 524cd: adharo dantacchada oṣṭha ucyate dantavāsaś ca ||Vaij 4.4.87cd: adharas tv adharoṣṭhaḥ syād oṣṭhā dantacchado ’pi ca ||ŚRĀk 1080cd: ghrāṇamoṣṭhādharau dantacchadau daśanavāsasī ||
    dhammilla em.
    dhammillah EdLCdharmilah J2
    keśavinyāsa norm.
    keśavinyāsah EdLCkeśavinyaśah J2
    jambul em.
    jambal J2

    AK 2.6.97ab: kabarī keśaveśo ’tha dhammillaḥ saṁyatāḥ kacāḥ |AbhRM 530cd: tad bandhaviśeṣāḥ syur veṇī dhammillakuntalakavaryaḥ ||AbhCM 570ab: dhammillaḥ saṁyatāḥ keśāḥ keśaveśe kabary atha |
    śikhāṇḍaka norm.
    śikhaṇḍakah EdLCśikaṇḍakah J2

    AK 2.6.96cd: te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ ||AbhRM 532ab: bālānāṃ tu śikhā proktā kākapakṣaḥ śikhaṇḍikā |AbhCM 462ab: sā bālānāṃ kākapakṣaḥ śikhaṇḍakaśikhāṇḍakau ||
    kapha norm.
    kaphah EdLC...]kapah J1kapah J2
    kheṭa conj.
    cakedah EdLC J1 J2

    AK 2.6.62cd: māyuḥ pittaṁ kaphaḥ śleṣmā striyāṁ tu tvagasr̥gdharā ||AbhRM 792cd: śleṣmaṇy api kheṭaḥ syāj jāmiḥ kulabālikāyāṁ ca ||AbhCM 462ab: pittaṁ māyuḥ kaphaḥ śleṣmā balāśaḥ snehabhūḥ khaṭaḥ |
    pratiśyāya norm.
    pratiśyāyah EdLCpratisyayah J1pratīśyayah J2
    lālā J2
    la[... EdLClala[... J1

    AK 2.6.51cd: kṣayaḥ śoṣaś ca yakṣmā ca pratiśyāyas tu pīnasaḥ ||AbhRM 605cd: māyuḥ pittaḥ kaphaḥ śleṣmā pratiśyāyaś ca pīnasaḥ ||AbhCM 468ab: hikkā hekkā ca hr̥llāsaḥ pratiśyāyas tu pīnasaḥ |
    plīhā J2
    ... EdLC
    pitta em.
    plita EdLCphlīka J2
    gulma J2
    gulmo EdLC

    AK 2.6.66ab: antraṁ purītad gulmas tu plīhā puṃsy atha vasnasā |AbhRM 190ab: ulapastambagulmāś ca vīrudho viṭapāḥ smr̥tāḥ |AbhCM 605cd: puṣpasaḥ syād atha plīhā gulmo ’ntraṁ tu purītati ||
    vimoka norm.
    vimokah J2nirmoka EdLC
    śapakañcuka em. EdLC
    sapatañcukah J2
    kaṅkāla em. EdLC
    taṅkalah J2
    varāṅga em.
    karəṅga EdLCtarəṅga J2

    AK 2.6.69: syāc charīrāsthni kaṅkālaḥ pr̥ṣṭhāsthni tu kaśerukā | śirosthani karoṭiḥ strī pārśvāsthani tu parśukā ||AbhRM 518ab: muṇḍottamāṅgamastakamauliśiraḥśīrṣamūrdhakāni syuḥ |AbhRM 633ab: śarīrasyāsthi kaṅkālaṁ tathā syādasthipañjaram |AbhCM 566cd–567: uttamāṅgaṁ śiro mūrdhā maulir mastakamuṇḍake || varāṅgaṁ karaṇatrāṇaṁ śīrṣaṁ mastikam ity api |AbhCM 628ab: śarīrāsthi karaṅkaḥ syāt kaṅkālam asthipañjaraḥ |
    soca em.
    śocah EdLCśodah J2
    dr̥ṣṭi, īkṣaṇa conj.
    trī, strīsasnah EdLCśodah J2
    ambaka em.
    gam2+ EdLCgambara J2
    ṅa J2
    1+ EdLC
    gaḍuh J1
    gaḍu J2

    AK 2.5.93: locanaṁ nayanaṁ netram īkṣaṇaṁ cakṣur akṣiṇī | dr̥g dr̥ṣṭī cāsru netrāmbu rodanaṁ cāsramaśru ca ||AbhRM 519ab: dr̥g dr̥ṣṭinetralocanacakṣur nayanāmbakekṣaṇākṣīṇi |AbhCM 575: cakṣurakṣīkṣaṇaṁ netraṁ nayanaṁ dr̥ṣṭir ambakam | locanaṁ darśanaṁ dr̥k ca tattārā tu kanīnikā ||AbhCM 1115ab: kuñjanikuñjakuḍaṅgāḥ sthāne vr̥kṣair vr̥tāntare |
    netravāri J1 J2
    ...]netravāri EdLC

    AK 3.3.130cd: bāṣpam ūṣmāśru kaśipu tv annam ācchādanaṁ dvayam ||AbhRM 67ab: ūṣmā vāṣpaḥ sphuliṅgaś ca kaṇā jihvāstathārciṣaḥ |AbhCM 307: vaivarṇyaṁ kālikāthāśru bāṣpo netrāmbu rodanam | asram asru pralayas tv aceṣṭatety aṣṭa sāttvikāḥ
    jaṅgala em.
    daṅgala EdLC J1 J2

    Kāśikāvr̥tti 1.484: vāripathena āhr̥tam vāripathikam | vāripathena gacchati vāripathikaḥ | jaṅgalapathena āhr̥tam jāṅgalapathikam | jaṅgalapathena gacchati jāṅgalapathikaḥ | sthalapathena āhr̥tam sthālapathikam | sthalapathen agacchati sthālapathikaḥ | kāntārapathena āhr̥tam kāntārapathikam | kāntārapathena gacchati kāntārapathikaḥ |Viśvaprakāśa 115: dhanvā jaṅgaladeśe syād dhanvacāpe sthale ’pi ca | ātmā dehamanobrahmasvabhāvadhr̥tibuddhiṣu ||
    nāku norm.
    nakuh J2
    hunur J2
    humur EdLC

    AK 2.3.6: tu kandaro vā strī devakhātabiledarī guhā | gahvaraṁ gaṇḍaśailās tu cyutāḥ sthūlopalā gireḥ ||AK 2.3.8cd: nikuñjakuñjau vā klībe latādipihitodare ||AbhRM 644cd: vamrīkūṭaṁ nākurvalmīko vāmalūraś ca ||AbhCM 1033cd: darī syāt kandaro ’khātabile tu gahvaraṁ guhā ||AbhCM 1115ab: kuñjanikuñjakuḍaṅgāḥ sthāne vr̥kṣairvr̥tāntare |
    nikuñja em.
    nakañca EdLCnakuñja J2
    gahvara em. EdLC
    galvara J2
    uddeśa em.
    udśeṣa EdLC J2
    guhā em.
    guhah EdLCgula J2

    AK 2.3.6: tu kandaro vā strī devakhātabiledarī guhā | gahvaraṁ gaṇḍaśailās tu cyutāḥ sthūlopalā gireḥ ||AK 2.3.8cd: nikuñjakuñjau vā klībe latādipihitodare ||AbhRM 167: guhā pāṣāṇasandhiḥ syāt kandaraḥ kandarā darī | nikuñjaṁ gahvaraṁ proktaṁ pādāḥ pratyantaparvatāḥ ||AbhCM 1033cd: darī syāt kandaro ’khātabile tu gahvaraṁ guhā ||AbhCM 1115ab: kuñjanikuñjakuḍaṅgāḥ sthāne vr̥kṣair vr̥tāntare |
    kavāṭa, kapāṭa em.
    kapādah, caraṇah EdLCkavadah, cāraṇah J2
    kavāṭa, kapāṭa em.
    kapādah, caraṇah EdLCkavadah, cāraṇah J2
    hinəb J2
    hinəm EdLC

    AK 2.2.17cd: kapāṭam araraṁ tulye tad viṣkambho ’rgalaṁ na nā ||ŚRĀv p. 52: atha triṣu kapāṭañ ca kavāṭaṁ dvārakaṇṭakam |
    turuṣka conj.
    kaṣṭah J2
    piṇḍaka em.
    kundalah J2
    hasap em.
    śasap J2

    AK 2.5.128cd: turuṣkaḥ piṇḍakaḥ sihlo yāvano ’py atha pāyasaḥ ||AbhCM 648ab: dhūpo vr̥kṣāt kr̥trimācca turuṣkaḥ silhapiṇḍakau |
    pāśaka J2
    paśakah EdLC
    akṣa norm.
    ju-kr̥ EdLC...]kṣa J1akṣah J2
    devana em.
    dhavanah EdLCdhavaṇah J1 J2

    AK 2.10.45ab: paṇo ’kṣeṣu glaho ’kṣās tu devanāḥ pāśakāś ca te |Vaij 3.9.60cd: pāśakaḥ prāsako ’kṣaś ca devanas tat paṇo glahaḥ ||AbhCM 486cd: paṇo glaho devanas tu pāśako ’kṣo ’tha śārayaḥ ||
    śilāvidāraṇa em.
    śilā, vidharaṇa EdLCśil, vidharaṇa J1śīl, vidharaṇa J2
    ṭaṅka em.
    dhaṅka EdLC J1daṅkah J2
    kuṭhāra em.
    kadara EdLCkaṭara J1 J2
    prəkul J2
    prəku[... EdLC J1

    AK 2.8.92ab: dvayoḥ kuṭhāraḥ svadhitiḥ paraśuś ca paraśvadhaḥ |AbhRM 474ab: paraśvadhaḥ kuṭhāraḥ syāt paraśuḥ svadhitis tathā |AbhCM 786: mudgaraḥ syāt kuṭhāras tu paraśuḥ parśuparśvadhau | paraśvadhaḥ svadhitiś ca parighaḥ parighātanaḥ ||
    śakti, kunta, prāsa norm.
    śaktīh, kuntah, praṣah J2

    AK 2.8.93cd: prāsas tu kuntaḥ koṇas tu striyaḥ pālyaśrikoṭayaḥ ||AbhRM 475ab: prāso nigaditaḥ kunto mudgaro drughaṇaḥ smr̥taḥ |AbhCM 785cd: bhindipāle sr̥gaḥ kunte prāso ’tha drughaṇo ghanaḥ |
    pīna em.
    picuh J2
    sthūla norm.
    stulah J2

    AK 3.1.61ab: vaḍroruvipulaṁ pīnapīvnī tu sthūlapīvare |AbhRM 342ab: ucyate bahulaḥ sthūlaḥ pīnaḥ pīvā ca pīvaraḥ |AbhCM 448ab: viklavo vihvalaḥ sthūlaḥ pīvā pīnaś ca pīvaraḥ |
    varada norm.
    varadhah J2
    samardhaka em.
    karpa, dhahkah J2
    ulih em.
    vulih J2

    AK 3.1.7ab: parīkṣakaḥ kāraṇiko varadas tu samardhakaḥ |AbhCM 480ab: samardhukas tu varado vrātīnāḥ saṁghajīvinaḥ |
    śivaka em.
    givakah J2
    dhruvaka, kīla norm.
    druvakah, kīlah J2

    AK 2.9.73ab: ūdhas tu klībamāpīnaṁ samau śivakakīlakau |AbhRM 451cd: dhruvakaḥ śivakaḥ śaṅkuḥ puṣpalakaḥ kīlakaḥ proktaḥ ||AbhCM 1122ab: sthāṇau tu dhruvakaḥ śaṅkuḥ kāṣṭhe dalikadāruṇī |
    pūpa norm.
    pupah J2

    ...]mpi EdLC J1tumpi J2

    AK 2.9.48ab: pūpo ’pūpaḥ piṣṭakaḥ syāt karambho dadhisaktavaḥ |AbhRM 319cd: aśanaṁ syād āhāraḥ pūpāpūpau ca pūpalikā ||AbhCM 398cd: pūpo ’pūpaḥ pūlikā tu polikāpolipūpikāḥ ||
    lāja norm.
    lajah J1 J2

    AK 2.9.47: āpakvaṁ paulirabhyūṣo lājāḥ puṁbhūmni cākṣatāḥ | pr̥thukaḥ syāc cipiṭako dhānā bhraṣṭayave striyaḥ ||AbhRM 585cd: bhr̥ṣṭaṁ dhānyaṁ lājāḥ pr̥thukāś cipiṭāś ca kuṭṭitāste syuḥ |AbhCM 401cd: pr̥thukaś cipiṭas tulyau lājāḥ syuḥ punar akṣatāḥ ||
    upadaṅśa em.
    u[... EdLC J1upajjaṅśa J2
    kəmbul em.
    timbul J2

    AbhRM 328cd: upadaṁśāvadaṁśau ca cakṣaṇaṁ sampracakṣate ||AbhCM 907cd: upadaṁśas tv avadaṁśaś cakṣaṇaṁ madyapāśanam ||
    veṣavāra norm.
    veśavarah J2
    upaskara conj.
    upastha J2

    AK 2.9.35ab: kalambaś ca kadambaś ca veṣavāra upaskaraḥ |AbhRM 321ab: miṣṭānnaṁ vyañjanaṁ jñeyaṁ veṣavāra upaskaraḥ |AbhCM 417ab: tailaṁ sneho ’bhyañjanaṁ ca veṣavāra upaskaraḥ ||
    dhūpita, dūna, dhūpāyita em.
    śarakah, dhana, dahadaha J2

    AK 3.1.102cd: santāpitasantaptau dhūpitadhūpāyitau ca dūnaś ca ||AbhCM 1493cd: tapte saṁtāpito dūno dhūpāyitaś ca dhūpitaḥ ||
    yavakṣāra norm.
    yavakṣarah J2
    kāpota conj.
    kapotaśah J2
    yavāgraja norm.
    yavagrajah J2
    sarjikākṣāra em.
    ajīkakarah J2
    ṅa J2
    ...]ṅa EdLC J1

    AK 2.8.108cd-109ab: naipālī kunaṭī golā yavakṣāro yavāgrajaḥ || pākyo ’tha sarjikākṣāraḥ kāpotaḥ sukhavarcakaḥ |AbhCM 943cd–944ab: kr̥ṣṇe tu tatra tilakaṁ yavakṣāro yavāgrajaḥ || yavanājalaḥ pākyaś ca pācanakas tu ṭaṅkaṇaḥ |
    kusūla norm.
    kuśulah EdLC J1kaśulah J2

    AK 3.3.40cd: puṁsi koṣṭho ’ntarjaṭharaṁ kusūlo ’ntargr̥haṁ tathā ||
    kiliñja norm.
    kaliñjah EdLC J1kilīñjah J2
    kaṭa em.
    tadhah EdLCtaḍah J1 J2
    lumbuṅ EdLC J1
    lumbu J2

    AK 2.9.26cd: syūtaprasevau kaṇḍolapiṭau kaṭakiliñjakau ||AbhCM 1017cd: kaṭaḥ kiliñjo musalo ’yograṁ kaṇḍolakaḥ piṭam ||
    kr̥ṣaka em.
    kr̥[... EdLC J1kr̥pakah J2
    phāla, kūṭaka conj.
    pelakah J2

    AK 2.9.13cd: nirīṣaṁ kuṭakaṁ phālaḥ kr̥ṣako lāṅgalaṁ halam ||AbhCM 891cd: nirīṣe kuṭakaṁ phāle kr̥ṣakaḥ kuśikaḥ phalam ||
    drughaṇa em.
    draghanah J2
    mudgara norm.
    mudgarah J2

    AK 2.8.91ab: drughaṇo mudgaraghanau syādīlī karavālikā |AbhRM 475ab: prāso nigaditaḥ kunto mudgaro drughaṇaḥ smr̥taḥ ||AbhCM 785cd–786ab: bhindipāle sr̥gaḥ kunte prāso ’tha drughaṇo ghanaḥ || mudgaraḥ syāt kuṭhāras tu paraśuḥ parśuparśvadhau
    ayogra, musala norm.
    ayograh, muśalah J2

    AK 2.9.25cd: ayograṃ musalo ’strī syād udūkhalam ulūkhalam ||AbhCM 1017cd: kaṭaḥ kiliñjo musalo ’yograṁ kaṇḍolakaḥ piṭam ||
    kaṇḍola, piṭaka em.
    kaṇḍelah, pidakah J2
    ṅa J2
    ...]ṅa EdLC J1
    vakul J2
    pakul EdLC J1

    AK 4.3.64cd: dhānyakoṣṭhe kusūlo ’tha kaṇḍolaḥ piṭakaḥ piṭaḥ ||
    ādarśa em. EdLC
    ardhaśa J2ardhaśa J2

    AK 2.6.140: darpaṇe mukurādarśau vyajanaṁ tālavr̥ntakam ||AVi: sāhacaryāddarpaṇaḥ puṁsy eva | "ādarśo darpaṇaḥ" proktaḥ ity amaramālā |AbhRM 166cd: kajjalam añjanam abhihitam ādarśo darpaṇo mukuraḥ ||AbhCM 683cd–684ab: ucchīrṣakamupāddhānavarhaupāle patadgrahaḥ || pratigrāhe mukurātmadarśādarśās tu darpaṇe |
    kaṇḍura em.
    kandurah EdLC J1kaṇḍurah J2
    ṅa vulakan J2
    ṅa[... EdLC

    AK 2.3.6ab: utsaḥ prasravaṇaṁ vāripravāho nirjharo jharaḥ ||AbhRM 166cd: śr̥ṅgaṁ ca śikharaṁ kūṭaṁ nirjharaḥ prasravo ’mbhasām ||AbhCM 1096: ādhāras tv ambhasāṁ bandho nirjharas tu jharaḥ sariḥ | utsaḥ sravaḥ prasravaṇaṁ jalādhārā jalāśayāḥ ||
    veśanta, palvala norm.
    veśantah, phalvalah J2

    AK 1.10.6ab: veśantaḥ palvalaṁ cālpasaro vāpī tu dīrghikā ||AbhRM 668ab: veśantaḥ palvalaṁ tallaṁ kāsāraḥ sarasī saraḥ |AbhCM 1095ab: veśantaḥ palvalo ’lpaṁ tat parikhā kheyakhātike |
    prahi em.
    prīdhī J2

    AK 1.10.25cd–26: jalāśayo jalādhāras tatrāgādhajalo hradaḥ || āhāvas tu nipānaṁ syād upakūpajalāśaye | puṁsyevāndhuḥ prahiḥ kūpa udapānaṁ tu puṁsi vā ||
    payobhrama conj.
    thoyaśambramva, J2

    AK 1.10.6ab: mahatsūllolakallolau syād āvarto ’mbhasāṃ bhramaḥ |AbhRM 668ab: pātraṁ tu kūlayor madhyamāvartaḥ payasāṁ bhramaḥ |AbhCM 1076cd: laharyullolakallolā āvartaḥ payasāṁ bhramaḥ | tālūro volakaś cāsau bolā syād vr̥ddhir ambhasaḥ ||
    paluṅan em.
    ...]luṅgan EdLC...]luṅhan J1phalaṅhan J2
    guvāka em. EdLC
    śuvaka J1 J2
    pūga EdLC J1
    paga J2

    AK 2.4.169ab: ghoṇṭā tu pūgaḥ kramuko guvākaḥ khapuro ’sya tu |
    tr̥ṇarāja em.
    tr̥ṇarājah EdLCkr̥ṇarajah J1 J2
    tala norm.
    tālah EdLCtalah J1 J2

    AK 2.4.168cd: tr̥ṇarājāh vayastālo nālikeras tu lāṅgalī ||AbhRM 192ab: rambhā kadalī mocā tr̥ṇarājaḥ kathyate talas tālaḥ |AbhCM 1136cd: tr̥ṇarājas talastālo rambhā mocā kadaly api ||
    phalaka em.
    pelalah J1phelalah J2
    vimba J2
    mimba EdLC J1
    hijjala em.
    ṇvijvelaḥ EdLC J1hvījelah J2
    nicula em.
    nicala EdLC J1 J2

    AK 2.4.61cd: anasaḥ kaṇṭakiphalo niculo hijjalo ’mbujaḥ ||AbhRM 195cd: jhābukaḥ piculaḥ prokta ijjalo niculaḥ smr̥taḥ ||AbhCM 1134ab: drumotpalaḥ karṇikāre nicule hijjalejjalau |
    sahakāra EdLC J1
    ahākara J2

    AK 2.4.33cd:āmraś cūto rasālo’sau sahakāro ’tisaurabhaḥ ||AbhRM 192cd: kaṅkeliraśokaḥ syādāmraścūtaśca sahakāraḥ ||AbhCM 1133cd: āmraś cūtaḥ sahakāraḥ saptaparṇas tv ayukchadaḥ ||
    bilva EdLC J1
    vila J2
    lva J2
    ləvuh EdLClvah J1

    AK 2.4.32ab: bilve śāṇḍilyaśailūṣau mālūraśrīphalāv api |AbhRM 194ab: karavīro hayamāro mālūraḥ śrīphalo bhaved vilvaḥ |AbhCM 1135cd: mālūraḥ śrīphalo bilvaḥ kiṃkirātaḥ kuraṇṭakaḥ ||
    kaməsa em.
    kamsu EdLC J1 J2

    AK 2.4.61: karṇikāraḥ parivyādho lakuco likuco ḍahuḥ | panasaḥ kaṇṭakiphalo niculo hijjalo’mbujaḥ ||
    śigru em. EdLC
    cakru J1 J2

    AK 2.4.31ab: śobhāñjane śigrutīkṣṇagandhakākṣīvamocakāḥ |AbhCM 1134ab: śigruḥ śobhāñjano ’kṣīvatīkṣṇagandhakamocakāḥ |
    karkāru em.
    karkāruh EdLCkartaruh J1 J2
    kuṣmāṇḍa em. EdLC
    kurmaṇḍa J1 J2

    AK 2.4.155cd: kūṣmāṇḍakas tu karkārur urvāruḥ karkaṭī striyau ||AbhRM 583ab: karkāruratha kūṣmāṇḍas tumby alābūś ca dugdhikā |AbhCM 1188cd: kūṣmāṇḍakas tu karkāruḥ kośātakī paṭolikā |
    karkaṭī em.
    karkaṭih EdLCkarkadhīh J1karkadīh J2
    irvāru em.
    irvāruh EdLCivaruh J1 J2

    AK 2.4.155cd: kūṣmāṇḍakas tu karkārur urvāruḥ karkaṭī striyau ||AbhRM 209ab: ervāruś cirbhaṭaḥ prokto vālukī karkaṭī tathā |AbhCM 1189ab: cirbhaṭī karkaṭī vāluky ervārus trapusī ca sā |
    vanavrīhi em.
    tr̥ṇavrīhi EdLCkr̥ṇabriha J1kaṇabrīha J2
    jahli EdLC
    jalī J2

    AK 2.8.25ab: tr̥ṇadhānyāni nīvārāḥ strī gavedhur gavedhukā |AbhRM 583ab: tr̥ṇadhānyaṁ tu nīvāraḥ śyāmākaḥ śyāmako bhavet |AbhCM 1176ab: nīvārastu vanavrīhiḥ śāmākaśyāmakau samau |KKT p. 274.30cd: vanavrīhis tu nīvāro yavas tu śitaśūkakaḥ |
    haridrābha norm.
    ardrabhah EdLCaradrabhah J1aridrabhah J2

    AK 1.5.14cd: pīto gauro haridrābhaḥ palāśo harito harit |AK 2.9.41ab: niśākhyā kāñcanī pītā haridrā varavarṇinī |Vaij 3.3.211ab: gauryāṁ haridrā rātryākhyā hemaghnī kāñcanī parā |Vaij 8.2.13cd: haridrāyāṁ varāyāṁ ca rāmāyāṁ varavarṇinī ||AbhCM 418ab: haridrā kāñcanī pītā niśākhyā varavarṇinī |
    apāṅga em.
    apāṅgah EdLCpaṅkah J1 J2
    palipisan J2
    pilipisan EdLC J1

    AK 2.5.94ab: apāṅgau netrayor antau kaṭākṣo ’pāṅgadarśane |AbhRM 520ab: nayanopāntam apāṅgaḥ kanīnikā nayanamadhyatārā ca ||KKT p. 20.9ab: apāṅgau netrayor antau dvāvimau naraliṅgakau ||
    parighāta, astra em. EdLC
    pratigatastra J1pratigatambra J2
    vaṅkəlaṅ em.
    vaklaṅ EdLC J1vakkaṅ J2

    AK 3.3.27ab: parighaḥ parighāte ’stre ’py ogho vr̥nde ’mbhasāṁ raye |AbhRM 475cd: krakacaṁ karapattraṁ syāt parighaḥ parighātanaḥ ||AbhCM 786cd: paraśvadhaḥ svadhitiś ca parighaḥ parighātanaḥ ||
    uttaṅsa em. EdLC
    ukaṅura J1 J2
    avataṅsa em.
    avataṅsah EdLCavataṅgah J1 J2

    AK 3.3.228cd: puṁsyuttaṁsāvataṁsau dvau karṇapūre ’pi śekhare ||AbhRM 554ab: āpīḍaḥ śekharottaṁsāvataṁsāḥ śirasi srajaḥ |AbhCM 654ab: āpīḍaśekharottaṁsā ’vataṁsāḥ śirasaḥ sraji |
    paṅgilut J1 J2
    pagalut EdLC

    AK 2.4.147cd: padmāṭa uraṇākhyaś ca palāṇḍus tu sukandakaḥ ||
    ṅa EdLC J1
    om. J2
    kṣullaka em.
    kulika EdLC J1 J2

    AK 1.10.23cd: kṣudraśaṅkhāḥ śaṅkhanakhāḥ śambūkā jalaśuktayaḥ ||Vaij 4.1.57cd: śaṁbūkaḥ kṣullakaś śaṁkhaḥ kapardas tu varāṭakaḥ ||AbhCM 1205cd: śaṅkhanakāḥ kṣullakāś ca śambūkās tv ambumātrajāḥ ||
    nīra, daka conj.
    kiraṅda EdLC J1kirada J2

    AK 1.10.3–5ab: āpaḥ strī bhūmni vārvāri salilaṁ kamalaṁ jalam | payaḥ kīlālam amr̥taṁ jīvanaṁ bhuvanaṁ vanam || kabandham udakaṁ pāthaḥ puṣkaraṁ sarvatomukham | ambho ’rṇas toyapānīyanīrakṣīrāmbuśambaram || meghapuṣpaṁ ghanarasastriṣu dve āpyam ammayam | AbhRM 648: āpastoyaṁ ghanarasapayaḥ puṣkaraṁ meghapuṣpaṁ, kaṁ pānīyaṁ salilamudakaṁ vāri vāḥ śambaraṁ ca | arṇaḥ pāthaḥ kuśajalavanaṁ kṣīramambho ’mbu nīraṁ, proktaṁ prājñairbhuvanamamr̥taṁ jīvanīyaṁ dakaṁ ca ||AbhCM 1069–1070ab: nīraṁ vāri jalaṁ dakaṁ kamudakaṁ pānīyamambhaḥ kuśaṁ, toyaṁ jīvanajīvanīyasalilārṇāṁsyambu vāḥ saṁvaram | kṣīraṁ puṣkarameghapuṣpakamalānyāpaḥ payaḥpāthasī, kīlālaṁ bhuvanaṁ vanaṁ ghanaraso yādonivāso ’mr̥tam || kulīnasaṁ kabandhaṁ ca prāṇadaṁ sarvatomukham |

    Vaij 4.3.101: kabalaḥ kabato grāso guḍaḥ piṇḍo guḍerakaḥ | gaṇḍoraś ca gaḍolaś ca carvaṇaṅ cūṣaṇaṁ radaiḥ ||AbhCM 425cd–426ab: grāso guḍerakaḥ piṇḍo gaḍolaḥ kavako guḍaḥ || gaṇḍolaḥ kavalas tr̥pte tv āghrātasuhitāśitāḥ
    kekā em.
    tama EdLCkama J1kaśa J2

    AK 2.5.30–31: mayūro barhiṇo barhī nīlakaṇṭho bhujaṅgabhuk | śikhāvalaḥ śikhī kekī meghanādānulāsy api || kekā vāṇī mayūrasya samau candrakamecakau | śikhā cūḍā śikhaṇḍas tu picchabarhe napuṁsake ||AbhRM 241: kekī śikhī śikhaṇḍī pracalākī varhiṇaḥ kalāpī ca | sarpāśano mayūraḥ śikhāvalaḥ śyāmakaṇṭhaś ca ||AbhCM 1319–1320ab: peśīkośo ’ṇḍe kulāyo nīḍe kekī tu sarpabhuk | mayūrabarhiṇau nīlakaṇṭho meghasuhr̥cchikhī || śuklāpāṅgo ’sya vākkekā picchaṁ barhaṁ śikhaṇḍakaḥ |KDK p. 329.106cd: śikhaṇḍī ca śikhaṇḍo nā netraṁ ṣaṇ candrikā striyām ||
    maṇḍūkaparṇī EdLC J1
    maṇḍuk J2

    AK 2.4.91ab: maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavally api |

    AK 2.4.157cd: kalamby upodikā strī tu mūlakaṁ hilamocikā ||
    kalamba norm.
    kalambah EdLC J1 J2

    AK 2.4.157cd: kalamby upodikā strī tu mūlakaṁ hilamocikā ||
    puṁścalī conj.
    pañcalakā EdLCpañcalaka J1pañcalika J2

    AK 2.6.10: kāntārthinī tu yā yāti saṁketaṁ sābhisārikā | puṁścalī dharṣiṇī bandhakyasatī kulaṭetvarī ||AbhRM 496: pāṁśulā bandhukī svairiṇyasatī puṁścalītvarī | dharṣiṇī kulaṭā proktā tvavinītābhisārikā ||AbhCM 528cd–529ab: puṁścalī carṣaṇī bandhakyavinītā ca pāṁsulā || svairiṇī kulaṭā yāti yā priyaṁ sābhisārikā |
    jhīrikā em.
    cīrikā EdLC J1ciraka J2
    aros-aros J1 J2
    aros-ros EdLC

    AK 2.5.28ab: bhr̥ṅgārī jhīrukā cīrī jhillikā ca samā imāḥ |Vaij 2.3.48ab: bhr̥ṁgārī jhīrikā cīrī jhillikātha pluṣiḥ pumān | |AbhRM 256ab: jhillīkā cīrī syāt saraghā madhumakṣikā bhavet kṣudrā |AbhCM 1215cd–1216ab: tailāṭī varaṭā gandholī syāc cīrī tu cīrukā || jhillīkā jhillikā varṣakarī bhr̥ṅgārikā ca sā |
    kaulika em.
    sellika EdLC J1śellīka J2
    kāñcī, kakṣyā, raśanā EdLC J1
    kaccī, kakṣa, raṣyaṇa J2

    AK 2.6.108: sākṣarāṅgulimudrā syāt kaṅkaṇaṁ karabhūṣaṇam | strīkaṭyāṁ mekhalā kāñcī saptamī raśanā tathā ||AbhRM 724: anukrośaḥ kr̥pā śūkaṁ dayā ca karuṇā ghr̥ṇā | kaṭisūtraṁ sārasanaṁ kiṅkiṇī kṣudraghaṇṭikā ||AbhCM 664: sākṣarāṅgulimudrā sā kaṭisūtraṁ tu mekhalā | kalāpo raśanā sārasanaṁ kāñcī ca saptakī ||
    vrīḍā em. EdLC
    vripa J1 J2
    apatrapā conj. EdLC
    patrapa J1 J2
    iraṅ J1 J2
    aṅraṅ EdLC

    AK 1.7.23cd: mandākṣaṁ hrīs trapā vrīḍā lajjā sā ’patrapā ’nyataḥ ||AbhCM 311cd: vrīḍā lajjā mandākṣaṁ hrīs trapā sāpatrapānyataḥ ||ŚRĀk 974: mandākṣaṁ hrīs trapā vrīḍā lajjā hrītir apatrapā | vrīḍaṁ snehaḥ pumān premā priyatā prema sauhr̥dam ||
    karuṇā J1 J2
    kago EdLC
    kr̥pā EdLC J2
    kr̥ṣa J1

    AK 1.7.18: utsāhavardhano vīraḥ kāruṇyaṁ karuṇā ghr̥ṇā | kr̥pā dayānukampā syād anukrośo ’py atho hasaḥ ||AbhRM 724ab: anukrośaḥ kr̥pā śūkaṁ dayā ca karuṇā ghr̥ṇā |AbhCM 369ab: sūrato ’tha dayā śūkaḥ kāruṇyaṁ karuṇā ghr̥ṇā |
    cəlik J2
    clək EdLC J1

    AK 2.4.98ab: cavyaṁ tu cavikā kākaciñcīguñje tu kr̥ṣṇalā |AbhRM 203ab: kathyate kr̥ṣṇalā guñjā tāpicchaḥ kākatuṇḍikā |AbhCM 1155cd: tumbyalābūḥ kr̥ṣṇalā tu guñjā drākṣā tu gostanī ||
    śrīparṇī EdLC J1
    vripaṇī J2

    AK 2.4.35cd–36ab: gambhārī sarvatobhadrā kāśmarī madhuparṇikā || śrīparṇī bhadraparṇī ca kāśmaryaś cāpy atha dvayoḥ |Vaij 3.3.58: śrīparṇī kumudā gr̥ṣṭir gambhārī bhadraparṇikā | kaiḍarye kaṭphalaḥ kumbhī śrīparṇī kumudeti ca ||AbhCM 1143cd: kāśmarī bhadraparṇī śrīparṇy amlikā tu tintiḍī ||
    kayu manis EdLC J2
    kaya manis J1

    AK 2.4.109cd: madhukaṁ klītakaṁ yaṣṭimadhukaṁ madhuyaṣṭikā ||
    rocanī em.
    ai, rani EdLCo, raṇī J1oraṇī J2
    jalapaddhati norm.
    jalapadavī EdLCjalapadhatih J1jalapaddhatīh J2

    AK 1.10.35cd: dvayoḥ praṇālī payasaḥ padavyāṁ triṣu tūttarau ||AbhRM 685cd: pānaṁ tu sāraṇiḥ proktā praṇālī jalapaddhatiḥ ||AbhCM 1089ab: praṇālī jalamārgo ’tha pānaṁ kulyā ca sāraṇiḥ |
    nauh norm.
    naus EdLCnos J1 J2
    tari em. EdLC
    kari J1karī J2

    AK 1.10.10cd: nāvyaṁ triliṅgaṁ nautārye striyāṁ naus taraṇis tariḥ ||AbhRM 672ab: tarīr naur maṅginī beḍā naudaṇḍaḥ kṣepaṇī smr̥tā |AbhCM 876cd–877ab: niryāmaḥ karṇadhārastu nāviko naus tu maṅginī || tarītariṇyau veḍī ca droṇī kāṣṭhambuvāhinī |
    kaumudī em. EdLC
    komadhi J1mudhī J2
    jyotsnā em. EdLC
    jotṣa J1jotsvah J2

    AK 1.3.16ab: candrikā kaumudī jyotsnā prasādas tu prasannatā ||AbhRM 43ab: candrikā kaumudī jyotsnā tathā candrātapaḥ smr̥taḥ |AbhCM 107ab: candrātapaḥ kaumudī ca jyotsnā bimbaṁ tu maṇḍalam |

    AK 2.4.26ab: jatukājinapatrā syāt paroṣṇī tailapāyikā |Vaij 2.3.44ab: jatukājinapatrā syāt paroṣṇī tailapāyikā |AbhCM 1337ab: valgulikā mukhaviṣṭā paroṣṇī tailapāyikā |
    jatukā em. EdLC
    jatuta J1 J2
    ajinapatrikā conj. EdLC
    janapatra J1jinapatra J2

    AK 2.4.26ab: jatukājinapatrā syāt paroṣṇī tailapāyikā |Vaij 2.3.44ab: jatukājinapatrā syāt paroṣṇī tailapāyikā |AbhCM 1336cd: syāc carmacaṭakāyāṁ tu jatukā ’jinapattrikā||
    puttikā em.
    paṅśaṇa J1 J2

    AK 2.5.27ab: pataṅgikā puttikā syād daṅśas tu vanamakṣikā |AbhCM 1214cd: varvaṇā makṣikā nīlā puttikā tu pataṅgikā ||
    gandholī J2
    gandhalī EdLCgandhali J1
    varaṭā em.
    vadhali EdLCvaḍali J1om. J2
    kukupu EdLC J1
    kuku J2

    AK 2.5.27cd: daṁśī tajjātiralpā syād gandholī varaṭā dvayoḥ ||AbhCM 1215cd: tailāṭī varaṭā gandholī syāc cīrī tu cīrukā ||
    alu EdLC J1
    haluh J2
    varvaṇā em.
    carvala J1 J2

    AK 2.4.26cd: varvaṇā makṣikā nīlā saraghā madhumakṣikā ||AbhCM 1214cd: varvaṇā makṣikā nīlā puttikā tu pataṅgikā ||
    kakkinda conj.
    ciddhah EdLCcidhah J1ciṇḍīh J2
    kulāhaka em.
    uddha ika EdLCuddhehika J1 J2
    varṣābhū norm. EdLC
    varṣabhuk J1 J2

    AK 1.10.24ab: bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ ||AbhRM 662: maṇḍūkaḥ plavako bhekaḥ śālūro darduro hariḥ | plavaṅgamaḥ plavagaḥ syād varṣābhūs tad vadhūḥ smr̥tā ||AbhCM 1354: maṇḍūke hariśālūraplavabhekaplavaṁgamāḥ | varṣābhūḥ plavagaḥ śālurajihvavyaṅgadardurāḥ ||
    nihākā em. EdLC
    nilaka J1 J2

    AK 1.10.22ab: gaṇḍūpadaḥ kiñculako nihākā godhikā same |AbhCM 1297ab: godhā nihākā gaudheragaudhārau duṣṭa tat sute |
    śiśumāra EdLC J1
    śiśuvara J2

    AK 1.10.20cd: tad bhedāḥ śiśumārodraśaṅkavo makarādayaḥ ||AbhCM 1350ab: śiśumāras tv ambukūrma uṣṇavīryo mahāvasaḥ |
    vipaṇi em.
    vipaṇih EdLCdhipaṇīh J1 J2
    paṇyavīthī em.
    paṇyatiti EdLC J1paṇḍyatitī J2

    AK 2.2.2cd: āpaṇas tu niṣadyāyāṁ vipaṇiḥ paṇyavīthikā ||Vaij 4.3.34cd–35ab: āpaṇas tu niṣadyā syān māṭaṁko lavaṇāpaṇaḥ || saṁvāso vipaṇiḥ paṇyavīthī haṭṭas tu puṇyabhūḥ |AbhRM 296cd: paṇyavikrayaśālā syād āpaṇo vipaṇis tathā ||AbhCM 1002cd: paṇyaśālā niṣadyāṭṭo haṭṭo vipaṇir āpaṇaḥ ||
    ṅa EdLC J2
    ṅa[... J1
    prasiddhaniṅ suri em.
    lac. EdLCpraśaddhaniṅ suri J2

    AbhRM 311ab: vetrāsanaṁ tathāsandī kaṅkataṁ keśamārjanam |AbhCM 688ab: ālāvartaṁ tu vastrasya kaṅkataḥ keśamārjanaḥ |
    chattra em.
    lac. EdLCcoddhī J2
    sādhr̥ta conj.
    lac. EdLCśadhi J2
    ṅa soṅsoṅ J2
    lac. EdLC
    saṅmārjanī, śodhanī em.
    lac. EdLCamajjārnī, śodhinī J2
    sapu EdLC J2
    ...]sapu J1

    AK 2.2.18cd: saṁmārjanī śodhanī syāt saṅkaro ’vakaras tathā ||AbhRM 302cd: saṁmārjanī vardhanī syāt saṅkaro ’vakaraḥ smr̥taḥ ||AbhCM 1015cd: samudgaḥ saṁpuṭaḥ peṭā syān mañjūṣā ’tha śodhanī ||
    adhirohiṇī em. EdLC
    bhuvirohini J1bhuvirohinī J2

    AK 2.2.18ab: ārohaṇaṁ syāt sopānaṁ niśreṇis tv adhirohiṇī |AbhRM 301cd: ārohaṇaṁ syāt sopānaṁ niḥśreṇir adhirohiṇī ||AbhCM 1103cd: ārohaṇaṁ tu sopānaṁ niḥśreṇis tv adhirohaṇī ||
    dolā EdLC J2
    doṅla J1

    AK 2.8.53ab: śibikā yāpyayānaṁ syād dolā preṅkhādikā striyām |AbhRM 763cd: dolā preṅkholanaṁ preṅkhā utsavaḥ syān mahaḥ kṣaṇaḥ ||AbhCM 758cd: śibikā yāpyayāne ’tha dolā preṅkhādikā bhavet ||AbhCM 1481cd: dolā preṅkholanaṁ preṅkhā phāṇṭaṁ kr̥tamayatnataḥ ||
    vahnikaṇikā em. EdLC
    bahnī, kalika J2bahnī, kaliṅka J2

    AK 1.1.57ab: triṣu sphuliṅgo ’gnikaṇaḥ saṁtāpaḥ saṁjvaraḥ samau |AbhRM 67ab: ūṣmā vāṣpaḥ sphuliṅgaś ca kaṇā jihvās tathārciṣaḥ |AbhCM 1103ab: sphuliṅgo ’gnikaṇo ’lātajvālolkā ’lātam ulmukam |
    kaṇḍu, kharjū em.
    kaṇḍūh, kharjūh EdLCkaṇḍuh, pajuh J1 J2
    kaṇḍūyana conj. EdLC
    kaṇḍuyamāna J1kaṇḍuyamaṇa J2
    kukuran EdLC J2
    kukuran[... J1

    AK 2.5.53cd: kaṇḍūḥ kharjūś ca kaṇḍūyā visphoṭaḥ piṭakaḥ striyām ||AbhRM 602cd–603ab: kilāsaṁ kathyate sidhma pāmā kacchūḥ khasaḥ smr̥taḥ || kaṇḍūtiḥ kaṇḍūyā kaṇḍūḥ kaṇḍūyanaṁ tathā kharjūḥ|AbhCM 464cd: kaṇḍūḥ kaṇḍūyanaṁ kharjūḥ kaṇḍūyātha kṣataṁ vraṇaḥ ||
    girikarṇī, aparājitā em.
    ratani, ama2+ EdLCgiritanī, amarajīta J2
    vuṅa tləṅ J2
    vuṅa tələ EdLC

    AK 2.4.104ab: āsphoṭā girikarṇī syād viṣṇukrāntāparājitā |AbhRM 202cd: kośātakī paṭolī syād girikarṇy aparājitā ||AbhCM 1156cd: śvadaṁṣṭrā sthalaśr̥ṅgāṭo girikarṇy aparājitā ||
    susuru EdLC J2
    ...]ru J1
    dhavala em.
    vyadyala EdLC J1 J2
    valik gampah J1 J2
    valak gampah EdLC
    karkandhu norm.
    karkandhūh EdLCkarkandah J2karkanduh J2
    koli norm.
    kolih EdLC J2kolīh J2

    AK 2.4.36cd: karkandhūr badarī koliḥ kolaṁ kuvalaphenile ||AbhRM 194cd: karuṇo jambīraḥ syād badarī kuvalī ca karkandhuḥ ||AbhCM 1138ab: karkandhuḥ kuvalī kolir badary atha halipriyaḥ |
    kaṭukāñjanī, kaṭukarohiṇī conj.
    kaṭuka, kaṭurohiṇī EdLC J1 J2
    rātrināmika EdLC J2
    ratri[... J1

    AK 1.5.14cd: pīto gauro haridrābhaḥ palāśo harito harit |AK 2.9.41ab: niśākhyā kāñcanī pītā haridrā varavarṇinī |Vaij 3.3.211ab: gauryāṁ haridrā rātryākhyā hemaghnī kāñcanī parā |Vaij 8.2.13cd: haridrāyāṁ varāyāṁ ca rāmāyāṁ varavarṇinī ||AbhCM 418ab: haridrā kāñcanī pītā niśākhyā varavarṇinī |

    AK 2.5.17ab: dārvāghāṭo ’tha sāraṅgastokakaś cātakaḥ samāḥ |AbhRM 248ab: bhr̥ṅgaḥ kaliṅgo dhūmyāṭaḥ sāraṅgaś cātako mataḥ |AbhCM 1329cd: cātakaḥ stokako bappīhaḥ sāraṅgo nabho ’mbupaḥ ||
    vr̥hatī J2
    pr̥ha1+ EdLC
    ṅa sihi J2
    lac. EdLC

    AK 2.4.93cd–94ab: nidigdhikā spr̥śī vyāghrī br̥hatī kaṇṭakārikā || pracodanī kulī kṣudrā duḥsparśā rāṣṭrikety api |Vaij 7.2.17cd: br̥hatī padyavārtākyoḥ kaṇṭakāryāṁ ca vāci ca ||
    kacchura em.
    1+cara EdLC...]ccara J1kañcura J2
    pāmana em.
    sakadi EdLCśakadī J2
    This emendation may appear bold, but we really require this reading, and it is feasible from paleographical point of view.
    kəñcur J2
    tkar EdLCkcur J1

    AK 2.6.58cd: āturo ’bhyamito ’bhyāntaḥ samau pāmanakacchurau ||Vaij 4.4.145ab: āmayāvī samau glāsnuglānau pāmanakacchurau |AbhCM 460: pāmanaḥ kacchuras tulyau sātisāro ’tisārakī |
    truṭi em.
    traṭih EdLCtuḍih J1truṭəh J2
    vayahsthā em.
    tiyasthah EdLC J1tiyastah J2

    AK 3.3.37cd: sūkṣmailāyāṁ truṭiḥ strī syāt kāle ’lpe saṁśaye ’pi sā ||
    namika ṅa, kunir EdLC J1
    om. J2

    AK 2.4.151cd: mārkavo bhr̥ṅgarājaḥ syāt kākamācī tu vāyasī ||Vaij 3.3.112cd: tr̥ḍghnyāṁ vayasyā kākolī kākamācī tu vāyasī ||AbhCM 1188ab: kākamācī vāyasī syātkāravellaḥ kaṭhillakaḥ |
    ṅa EdLC J1
    om. J2
    mata hivak em.
    kata hivak EdLCtata hivak J1 J2
    This emendation is based on de Clerq (p. 268).

    AK 2.4.151cd: mārkavo bhr̥ṅgarājaḥ syāt kākamācī tu vāyasī ||Vaij 3.3.112cd: tr̥ḍghnyāṁ vayasyā kākolī kākamācī tu vāyasī ||AbhCM 1188ab: kākamācī vāyasī syāt kāravellaḥ kaṭhillakaḥ |
    dūrvā, sahasravīryā em. EdLC
    duvya, sahāśra, viyya J2

    AK 2.4.158: vāstukaṁ śākabhedāḥ syur dūrvā tu śataparvikā | sahasravīryābhārgavyau ruhānantātha sā sitā ||AbhRM 191cd: haritālī bhaved dūrvā śaro muñja iti smr̥taḥ ||AbhCM 1192cd–1193ab: gundro muñjaḥ śaro dūrvā tv anantā śataparvikā || haritālī ruhā poṭagalas tu dhamano naḍaḥ |
    śakaviṅyya J2
    lac. EdLC
    dukut em.
    lac. EdLCdukat J2
    lampuyaṅ J2
    mpuyaṅ EdLC...]mpuyaṅ J1
    māñjiṣṭha em. EdLC
    maṅgiṣṭa J1maṅgīṣṭa J2
    jiṅgī em. EdLC
    jihvi J1jihvī J2

    AK 2.4.90cd: mañjiṣṭā vikasā jiṅgī samaṅgā kālameṣikā ||
    saptalā emn
    om. EdLC J1saptīla J2
    navamālikā emn
    navamālatī EdLCnavamaliti J1nāvamalitī J2

    AK 2.4.72ab: sumanā mālatī jātiḥ saptalā navamālikā |AbhRM 207cd: saptalā ca navamālikā smr̥tā ||AbhCM 1148ab: mallikā syād vicakilaḥ saptalā navamālikā |
    nyagrodha EdLC J1
    nyagoddha J2
    vadira EdLC J1
    vandhīra J2
    bhaṇḍīra em.
    baṇḍiva J1baṇḍava J2

    AK 2.4.32cd: plakṣo jaṭī parkaṭī syān nyagrodho bahupād vaṭaḥ ||AbhRM 1132ab: ariṣṭaḥ picumandaḥ syān nyagrodho vaṭa ucyate |AbhCM 1132ab: nyagrodhas tu bahupātsyādvaṭo vaiśravaṇālayaḥ |
    vāriparṇī em. EdLC
    paraparṇī[... J1paraparṇī J2
    iler J2
    aler EdLC

    AK 1.10.38ab: śālūkameṣāṁ kandaḥ syād vāriparṇī tu kumbhikā |
    gopī, śyā conj.
    goriva EdLC J2
    śārivā em.
    śarica EdLC J2
    In some AK commentaries, it is spelled śāribā.
    ananta conj.
    nanta EdLC J2
    siddhaguri J2
    siddha ga EdLC

    AK 2.4.112ab: gopī śyāmā śārivā syād anantotpalaśārivā |
    devīlatā J2
    lita EdLC...]lita J1
    atichattrā, sitachattra conj.
    atichattrā EdLCakṣithi, cakra J1akṣithī, catra J2

    AK 2.4.152ab: śatapuṣpā sitacchatrāticchatrā madhurā misiḥ |
    sūryakānta J1 J2
    sūryyatantu EdLC
    Should it be read sūryalatā?
    suvarcalā em. EdLC
    śuvacala J1cala J2

    KDK p. 307.522cd: arkabhaktā tu varadā sūryakāntā suvarcalā ||
    gaurī norm.
    goryah EdLC J1goyyah J2

    AĀSam 638ab: vacārgauryor haimavatī varjanaṁ tyāgahiṁsayoḥ || It shoud be vacāgauryor haimavatī varjanaṁ tyāgahiṁsayoḥ, meaning "haimavatī [is used] in [the meaning of] vacā and gaurī, varjana in [the meaning of] abandoning and violence."Vaij 3.3.211: gauryāṁ haridrā rātryākhyā hemaghnī kāñcanī parā | rocanī rañjanī pītā piñjā piṇḍā manaśśilā ||Vaij 8.5.5: vacājamodayor ugragandhā nā laśune site | kaladhautaṁ rūpyahemnoṣ ṣaṇḍastrī tu kaladhvanau ||AĀK 365cd: agnyutpātau dhūmaketū vacā gaurī ca kāñcanī ||
    riṅgit EdLC
    riṅgit[... J1ruṅgīt J2
    kuṣmāṇḍī em.
    mumaṇḍih EdLCmumaṇḍī J2
    yūkā norm.
    yukah EdLC J2
    ṣaṭpadī conj.
    lac. EdLCśadhah J2

    AbhCM 1208: vamry upadīkā likṣā tu rikṣā yūkā ca ṣaṭpadī ||
    śiṅśapa em.
    siṣapa EdLC...]śiṣapa J1śiṣapa J2

    AK 2.4.63ab: picumandaś ca nimbe ’tha picchilāguruśiṁśapā | The variant reading śiṁśupā is attested in APVivr̥t 2.4.62AṬS II.117: picchilāpañcakaṁ śiṁśapāyām | picchilā uktā | aguru klībam | śiṁśapā dvitālacyā | kapila uktaḥ | tataṣṭāp | bhasmagarbhā dantyasā ||Vaij 3.3.91cd: rocanaś śiṁśapāyāṁ tu tīkṣṇadhūmāvasādanī ||
    ṅa conj.
    om. EdLC J1 J2
    viḍak em.
    vaḍak EdLC J1vadhak J2

    Vaij 4.3.130ab: phalaṁ carmamayaṁ carma phalakaṁ kheṭakaṁ samam ||AbhCM 679ab: śāṇī goṇī chidravastre jalārdrā klinnavāsasi |

    AbhRM 460ab: śalalaḥ śallakaḥ śvāvit tat sūcī śalalaṁ śalam |AbhCM 911: kr̥pāṇī kartarī kalpanyapi sūcī tu sevanī | sūcīsūtraṁ pippalikaṁ tarkuḥ kartanasādhane ||

    AbhRM 460ab: nāpitasyopakaraṇe karttanī karbhikābhidhe ||Vaij 3.9.26cd: kṣuro ’sya vapanaṁ śastraṁ karttrikā karttanī kr̥vī ||NM p. 39.243ab: kṣuro ’sya vapanaṁ śastraṁ kartikā kartanīty api |

    AK 2.8.90cd: phalako ’strī phalaṁ carma saṁgrāho muṣṭirasya yaḥ || AbhRM 460ab: kheṭakaṁ phalakaṁ carma proktamāvaraṇaṁ budhaiḥ |Vaij 3.7.197cd: phalaṁ carmamayaṁ carma phalakaṁ kheṭakaṁ samam ||AbhCM 783cd: aḍḍanaṁ phalakaṁ carma kheṭakāvaraṇasphurāḥ ||
    alalaṅ EdLC J1
    lalaṅ J2

    AK 2.4.166ab: astrī kuśaṁ kutho darbhaḥ pavitramatha kattr̥ṇam |AbhRM 191ab: ghāsas tu yavasaḥ prokto barhir darbhaḥ kuthaḥ kuśaḥ |AbhCM 1192ab: darbhaḥ kuśaḥ kutho barhiḥ pavitramatha tejanaḥ |
    haritālaka em.
    arita, laka EdLC J1 J2
    paṇḍakaki J2
    maṇḍakaki EdLCpaṇḍaka[... J1

    AK 2.9.103cd: piñjaraṁ pītanaṁ tālamālaṁ ca haritālake ||AbhCM 1193ab: haritālī ruhā poṭagalas tu dhamano naḍaḥ |AbhCM 1123ab: saugandhikaḥ śukapuccho haritālaṁ tu piñjaram |AbhCM 191cd: haritālī bhaved dūrvā śaro muñja iti smr̥taḥ ||
    varha J2
    gna EdLC
    dala EdLC
    daluṅ J2
    parṇa em.
    paṇa EdLC J2
    palāśa, chada J2
    lac. EdLC
    ṅa rvan EdLC
    ...]ṅa rvan J1ṅa tiga rvan J2

    AK 2.4.14ab: patraṁ palāśaṁ chadanaṁ dalaṁ parṇaṁ chadaḥ pumān |AbhRM 675cd: varhaṁ parṇaṁ dalaṁ pattraṁ palāśaṁ chadanaṁ chadaḥ |AbhCM 1123ab: pattraṁ palāśaṁ chadanaṁ barhaṁ parṇaṁ chadaṁ dalam |
    sāra conj
    sara EdLCśara J1śāra J2

    AK 1.10.28ab: padmākaras taḍāgo ’strī kāsāraḥ sarasī saraḥ |AbhRM 675ab: veśantaḥ palvalaṁ tallaṁ kāsāraḥ sarasī saraḥ |AbhCM 1094cd: padmākaras taḍāgaḥ syāt kāsāraḥ sarasī saraḥ ||

    AK 2.4.3ab: aṭavyaraṇyaṁ vipinaṁ gahanaṁ kānanaṁ vanam |AbhRM 210: araṇyam aṭavī sattraṁ kāntāraṁ kānanaṁ vanam | vipinaṁ gahanaṁ ceti nātibhinnārtham iṣyate ||AbhCM 1110cd: kāntāraṁ vipinaṁ kakṣaḥ syāt ṣaṇḍaṁ kānanaṁ vanam ||
    ākrīḍa em.
    atripi J1 J2atripī J2
    udyāna EdLC J1
    uddhvana J2

    AK 2.4.3ab: pumān ākrīḍa udyānaṁ rājñaḥ sādhāraṇaṁ vanam |AbhCM 1112cd: ākrīḍaḥ punar udyānaṁ rājñāṁ tv antaḥpurocitam |
    tamālapattra em. EdLC
    ka4+ J1kamalapatra J2
    tilaka EdLC J2
    2+ka J1
    paḍaṅ-paḍiṅ J2
    paṇḍaṅ paṇḍi EdLCpaṇḍaṅ[... J1
    Any connectioon with OJED paṇḍəṅ?

    AK 2.6.123ab: tamālapatratilakacitrakāṇi viśeṣakam |AbhRM 541ab: tilakaṁ tamālapattraṁ citrakamuktaṁ viśeṣakaḥ puṇḍram |AbhCM 653cd: tilake tamālapattracitrapuṇḍraviśeṣakāḥ ||
    āvāpaka em.
    ava... EdLCavapeka J2
    pārihārya J2
    lac. EdLC
    ṅa valaya J2
    lac. EdLC

    AK 2.6.107: āvāpakaḥ pārihāryaḥ kaṭako valayo ’striyām | keyūram aṅgadaṁ tulye aṅgulīyakamūrmikā ||AbhCM 662cd–663: keyūram aṅgadaṁ bāhubhūṣātha karabhūṣaṇam || kaṭako valayaṁ pārihāryāvāpau tu kaṅkaṇam | hastasūtraṃ pratisara ūrmikā tv aṅgulīyakam ||
    aṅgada J2
    lac. EdLC
    ṅa kilatbāhu em.
    ...bahu EdLC...]bhāhu J1ṅa kiratrahu J2

    AK 2.6.107: āvāpakaḥ pārihāryaḥ kaṭako valayo ’striyām | keyūram aṅgadaṁ tulye aṅgulīyakamūrmikā ||AbhCM 662cd–663: keyūram aṅgadaṁ bāhubhūṣātha karabhūṣaṇam || kaṭako valayaṁ pārihāryāvāpau tu kaṅkaṇam | hastasūtraṃ pratisara ūrmikā tv aṅgulīyakam ||
    kālāyasa J2
    om. EdLC J1
    śastraka em.
    om. EdLC J1astraka J2

    AK 2.8.98: loho ’strī śastrakaṁ tīkṣṇaṁ piṇḍaṁ kālāyasāyasī | aśmasāro ’tha maṇḍūraṁ siṁhāṇam api tan male ||AbhRM 171: girisāram aśmasāraṁ lohaṁ kālāyasaṁ tathā śastram | tīkṣṇamayaḥ pāraśavaṁ kavayaḥ kathayanty abhinnārtham ||AbhCM 1037cd–1-38ab: lohaṁ kālāyasaṁ śastraṁ piṇḍaṁ pāraśavaṁ ghanam || girisāraṁ śilāsāraṁ tīkṣṇakr̥ṣṇāmiṣe ayaḥ |
    upabarha em.
    upabarhaṇa EdLCupavaharṇa J1 J2

    AK 2.5.137cd: upadhānaṁ tūpabarhaḥ śayyāyāṁ śayanīyavat |AbhRM 309cd: ucchīrṣakam upadhānaṁ dhīrair upavarham ākhyātam ||AbhCM 683cd: ucchīrṣakam upād dhānavarhau pāle patadgrahaḥ ||
    antarīya em.
    uttarīya EdLCuttariya J1utkariya J2
    upasambyāna J2
    upasaṅkhyāna EdLCuvasambyana J1

    AK 2.5.117ab: antarīyopasaṁvyānaparidhānāny adhoṁśuke |AbhRM 546ab: upasaṁvyānaṁ paridhānam antarīyaṁ ca nivasanaṁ tulyam |AbhCM 672cd–673ab: varāśiḥ sthūlaśāṭaḥ syāt paridhānaṁ tv adhoṁśukam || antarīyaṁ nivasanam upasaṁvyānam ity api |
    alāta, ulmuka J2
    alaka, u... EdLCalata, ulmuka J1
    ṅa suluh J2
    ... EdLC J1

    AK 2.9.30ab: hasany apyatha na strī syād aṅgāro ’lātamulmukam |AbhRM 67cd: alātam ulmukaṁ jñeyam ulkā jvālāsya nirgatā ||AbhCM 1103: sphuliṅgo ’gnikaṇo ’lātajvālolkā ’lātam ulmukam |
    dhorita J2
    ... EdLC J1
    aśvāskandita J2
    aśvaskadadita EdLC
    pluta em.
    re... EdLC... J1vluta J2
    ṅa lumumpat J2
    ...mumpat EdLC J1

    AK 2.8.48cd: āskanditaṁ dhoritakaṁ recitaṁ valgitaṁ plutam ||AbhCM 1249: utteritam upakaṇṭham āskanditakam ity api | utplutyotplutya gamanaṁ kopādivākhilaiḥ padaiḥ ||Vaij 3.7.118: aśvānāṁ tu gatir dhārā vibhinnā sā tu paṁcadhā | āskanditaṁ dhauritakaṁ recitaṁ valgitaṁ plutam ||NAAS p. 34.102ab: aśvasyāskanditābhikhyagatau ca tri tu tadvati |
    abhyavaskandana EdLC J1
    abhavaskaṇḍana J2

    AK 2.8.110ab: abhyavaskandanaṁ tv abhyāsādanaṁ vijayo jayaḥ |AbhCM 800cd: prapātas tv abhyavaskando dhāṭyabhyāsādanaṁ ca saḥ ||ŚRĀv p. 136: abhyavaskandanaṁ tv abhyāsādanañ ca samaṁ dvayam ||
    paramparāvāhana em.
    paramparavaharna EdLC J1paramparavaharṇa J2
    amaḍu-maḍukən J1 J2
    amaḍu-maḍukan EdLC

    AK 2.8.58cd: paramparāvāhanaṁ yat tad vainītakam astriyām ||AbhCM 759ab: vainītakaṁ parasparāvāhanaṁ śibikādikam |KDK 6.224cd: paraṁparāvāhanaṁ yat tad vainītakam astriyām ||

    AK 2.2.15ab: gopānasī tu valabhī chādane vakradāruṇi |AK 3.3.125ab: ācchādane saṁpidhānam apavāraṇam ity ubhe ||AbhRM 302a: ācchādanaṁ syād valabhī gr̥hāṇāṁ,AbhCM 1009: gopāsanī tu valabhīcchādane vakradāruṇi | gr̥hāvagrahaṇī dehalyumbarodumbaromburāḥ ||
    vitatha, alīka em.
    vitatha EdLCvika[... J1vikaphalīka J2
    abhūta J2
    om. EdLC

    AK 3.4.15: mr̥ṣā mithyā ca vitathe yathārthaṁ tu yathātatham | syur evaṁ tu punar vai vety avadhāraṇavācakāḥ ||AbhRM 144cd: alīkaṁ vitathaṁ mithyā mr̥ṣā syād anr̥taṁ tathā ||AbhCM 264cd–265: satyaṁ samyak samīcīnam r̥taṁ tathyaṁ yathātatham || yathāsthitaṁ ca sadbhūte ’līke tu vitathānr̥te | atha kliṣṭaṁ saṁkulaṁ ca parasparaparāhatam ||NM 186: mr̥ṣālīkaṁ mudhā moghaṁ viphalaṁ vitathaṁ vr̥thā | vidhuraṁ vyasanaṁ kaṣṭaṁ kr̥cchraṁ gahanam uddharet ||
    vyākośa em.
    atośa EdLCakośa J2
    puṣpita, utphulla em.
    puṣita, utpala J2lac. EdLC
    vikasat J2
    3+d EdLC...]d J1

    AK 2.4.7–8ab: vandhyo ’phalo ’vakeśī ca phalavān phalinaḥ phalī | praphullotphullasaṁphullavyākośavikacasphuṭāḥ || phullaś caite vikasite syur avandhyādayastriṣuAbhRM 187: unmīlitamunmiṣitaṁ smitamunnidraṁ vijr̥mbhitaṁ hasitam | udbuddhaṁ vyākośaṁ puṣpeṣu vikāśavācakāḥ śabdāḥ ||AbhCM 1127cd–1129ab: prabuddhojjr̥mbhaphullāni vyākośaṁ vikacaṁ smitam || unmiṣitaṁ vikasitaṁ dalitaṁ sphuṭitaṁ sphuṭam | praphullotphullasaṁphullocchvasitāni vijr̥mbhitas || smeraṁ vinidram unnidravimudrahasitāni ca |
    mukula em. EdLC
    kumula J1 J2
    kuḍmala EdLC J1
    kumla J2

    AK 2.4.16cd: syād gucchakas tu stabakaḥ kuṅmalo mukulo ’striyām ||AbhRM 186cd: korakajālakakalikākuḍmalamukulāni tulyāni ||AbhCM 1126ab: kuḍmale mukulaṁ guñche gucchas tabakagutsakāḥ |

    AK 1.10.38cd–39ab: jalanīlī tu śevālaṁ śaivalo ’tha kumudvatī || kumudinyāṁ nalinyāṁ tu bisinīpadminīmukhāḥ |AbhRM 683cd: śevālaṁ śaivalaṁ proktaṁ jalaśūkaṁ ca nīlikā ||AbhCM 1167: utpalānāṁ tu śālūkaṁ nīlyāṁ śaivālaśevale | śevālaṁ śaivalaṁ śepālaṁ jalācchūkanīlike ||
    kusumbha conj. EdLC
    śamba J1 J2
    kasumbha J2
    yumba EdLC J1
    See 17.26.

    AK 3.3.136cd: syān mahārajate klībaṁ kusumbhaṁ karake pumān |. Some editions reading mahārajate for mahārajane. This is now proved to be wrong by the Adyar Libary edition (ed. Ramanathan). The commentary APVivar also dives no sign of awareness of a reading with tAṬS IV.118: syān mahārajane klībaṁ kusumbhaṁ karake pumān | mahārajane puṣpe kosumba ity evākhyāte | karake kamaṇḍalau ||APVivar: ...syān mahārajane—pumān | mahārajanaṁ vahniśikham (1, pr̥. 616) | padmakam iti svāmī (pr̥. 302) | ...AbhRM 620cd: mahārajanam icchanti kusumbhaṁ ca sumedhasaḥ ||AbhCM 1159ab: laṭvāyāṁ mahārajanaṁ kusumbhaṁ kamalottaram |
    oḍrapuṣpa em.
    oṇḍrapuṣpa EdLCmoprapuspa J1 J2
    vuṅa vari J1 J2
    vuṅasāri EdLC

    AK 2.4.76–77ab: oṇḍrapuṣpaṁ japā puṣpaṁ vajrapuṣpaṁ tilasya yat | pratihāsaśataprāsacaṇḍātahayamārakāḥ || karavīre karīre tu krakaragranthilāvubhau | Other version is uḍupuṣpam, not oṇḍrapuṣpam.APV: uḍupuṣpam iti — uḍudeśe bhavaṁ puṣpaṁ uḍupuṣpam | oḍrapuṣpam iti vā pāṭhaḥ |AṬS III.129: bhadrapuṣpaṁ japā ’oḍrapuṣpaṁ japā’ ity eva pāṭhaṁ bhānujidīkṣito ’py upādatte |APVivr̥t: uḍupuṣpam iti — uḍudeśe bhavaṁ puṣpaṁ uḍupuṣpam | oḍrapuṣpam iti vā pāṭhaḥ |AbhRM 207c: oḍrapuṣpam abhidhīyate japā,AbhRM 738cd: japākusumasaṁkāśā lohinī parikīrtitā ||
    dhānya EdLC J2
    dhānya[... J1
    sasya em. EdLC
    śirṣa J2
    The reading sasya in LC’s edition may have originated from J1 prior to its fragmentation.

    AK 2.9.21: kiṁśāruḥ sasyaśūkaṁ syāt kaṇiśaṁ sasyamañjarī | dhānyaṁ vrīhiḥ stambakariḥ stambo gucchas tr̥ṇādinaḥ ||AbhCM 1168ab: dhānyaṁ tu sasyaṁ sītyaṁ ca vrīhiḥ stambakariś ca tat |KKT p. 274.28: kāṣṭhe pañcāṅgulaṁ klībe dhānyaṁ sītyaṁ ca sasyakam | vrīhiḥ stambakarī puṁsi vrīhis tv āśuś ca pāṭalaḥ ||
    dhānyanalaka em.
    lac.ka EdLCdhanyanadhaka J2
    śr̥ṅgavera J2
    śr̥ṅga EdLC
    ārdraka em.
    lac. EdLCadraka J2
    pipakan J2
    pakan EdLC...]pakan J1

    AbhRM 616ab: ārdrakaṁ śr̥ṅgaveraṁ syād ajājī jīrakaḥ smr̥taḥ |AbhCM 1189cd: arśoghnaḥ sūraṇaḥ kandaḥ śr̥ṅgaberakam ārdakam ||KKT p. 166.79cd: kaṭukandaṁ śr̥ṅgaveraṁ kaṭubhadraṁ tu ārdrakam |ŚRĀv p. 142: ārdrakaṁ śr̥ṅgaveraṁ syāt śr̥ṅgaverārdrakañca tat |
    bhūtika norm.
    bhutikam EdLC J1om. J2
    ajamodikā conj.
    jamujiśi EdLCjamujiśiṅ J1jamujiśīṅ J2
    pañjaṅ J2
    pañjuṅ EdLC J2

    DhK p. 15: bhūtikaṁ kattr̥ṇe khyātaṁ bhūtikaṁ syād yavānikā |NĀS p. 9.10: bhūtikaṁ bhūminimbe ca yavānyaṁ ca tr̥ṇe tathā ||AĀK 30: cchattrāyavānyor bhūtīkaṁ bhūnimbe kaṭphalepi ca | yavānyāṁ jīrake dīpe nālaṁkāre tu dīpakamAĀSam 778cd: varṣāsv api nabhāḥ prokto yavānyām api bhūtikam ||
    jatuka, rāmaṭha EdLC J1
    jartaka, rimaṭa J2

    AK 2.9.40ab: sahasravedhi jatukaṁ bālhīkaṁ hiṅgu rāmaṭham |AbhRM 617cd: trikaṭu tryūṣaṇaṁ vyoṣaṁ hiṅgu rāmaṭha ucyate ||AbhCM 422cd: sahasravedhi vāhlīkaṁ jatukaṁ hiṅgu rāmaṭham ||
    uḍḍīna em.
    om. EdLCuṇḍina J1 J2
    It appears that LC inadvertently overlooked the reading of uṇḍina in J1.
    uḍḍīnakāṣṭhā em.
    uṇḍinakasthah EdLC J1 J2

    AK 2.5.37ab: praḍīnoḍḍīnasaṁḍīnānyetāḥ khagagatikriyāḥ ||AbhCM 1318cd: praḍīnoḍḍīnasaṁḍīnaḍayanāni nabhogatau ||
    madhūcchiṣṭa norm.
    madhūcchiṣṭaṅ EdLCmadhucciṣṭaḥ J1madhuccīṣṭah J2
    sikthaka em.
    śitaka EdLC J2śikaka J1
    ṅa malam J2
    lac. EdLC2+malam[... J1

    AK 2.9.107cd: madhu kṣaudraṁ mākṣikādi madhūcchiṣṭaṁ tu sikthakam ||AbhRM 555ab: jatuyāvakalākṣālaktakāḥ samāḥ sikthakaṁ madhūcchiṣṭam |AbhCM 1214ab: mākṣikādi madhu kṣaudraṁ madhūcchiṣṭaṁ tu sikthakam |
    kaṅkata conj.
    lac. EdLCkaṅśa J2
    keśamārjana em.
    lac. EdLCkeśamardhāna J2
    ṅa suri J2
    suri EdLC

    AbhRM 311ab: vetrāsanaṁ tathāsandī kaṅkataṁ keśamārjanam |AbhCM 688ab: ālāvartaṁ tu vastrasya kaṅkataḥ keśamārjanaḥ |
    grīvālambī em. EdLC
    ghrīvlambī J2
    ṅa kaluṅ-kaluṅ J2
    lac. EdLC

    AbhRM 554ab: grīvāyāṁ lambitaṁ prājñaiḥ prālambakam iti smr̥tam |
    karṇaveṣṭana norm.
    lac.veṣṭana EdLC...]veṣṭana J1karṇa, vaṣṭara J2

    AK 2.6.103cd: karṇikā tālapatraṁ syāt kuṇḍalaṁ karṇaveṣṭanam ||AbhRM 556ab: tāḍaṅkas tāḍapattraṁ syāt kuṇḍalaṁ karṇaveṣṭanam |AbhCM 663cd: tāḍaṅkas tu tāḍapattraṁ kuṇḍalaṁ karṇaveṣṭakaḥ || -veṣṭakaḥ error in edition or e-text?
    aṅgulīya EdLC J1
    aṅgaliya J2

    AK 2.6.107cd: keyūram aṅgadaṁ tulye aṅgulīyakam ūrmikā ||AbhRM 559ab: aṅgulyābharaṇaṁ proktam aṅgulīyakam ūrmikā |AbhCM 663cd: hastasūtraṁ pratisara ūrmikā tv aṅgulīyakam |
    bāhubhūṣaṇa EdLC J2
    bhāhabhūṣaṇa J1
    kilatbāhu J2
    kiratbāhu EdLCkiratbhahu J1

    AK 2.6.107cd: keyūram aṅgadaṁ tulye aṅgulīyakam ūrmikā ||AK 2.6.108ab: sākṣarāṅgulimudrā syāt kaṅkaṇaṁ karabhūṣaṇam |AbhCM 662cd: keyūram aṅgadaṁ bāhubhūṣātha karabhūṣaṇam | Error of edition or e-text for -bāhubhūṣāṇakarabhūṣam?AbhRM 557ab: keyūram aṅgadaṁ proktaṁ bāhumūlavibhūṣaṇam |LiVV 85: idaṁ keyūraṁ bāhubhūṣaṇam |
    ātapatra EdLC J2
    atrapatra J1

    AK 2.8.32ab: haimaṁ chatraṁ tv ātapatraṁ rājñas tu nr̥palakṣma tat |AbhRM 423ab: ātapatraṁ bhavec chatraṁ cāmaraṁ tu prakīrṇakam |
    cāmara EdLC J2
    capara J1
    prakīrṇaka em.
    pratirnaka EdLC J1pratirṇaka J2
    tālavr̥nta norm. EdLC
    talavr̥nta[... J1talavr̥tiṅ J2
    kəpət J2
    pəpət EdLC

    AK 2.6.140cd: darpaṇe mukurādarśau vyajanaṁ tālavr̥ntakam ||AK 2.8.31ab: prakriyā tv adhikāraḥ syāc cāmaraṁ tu prakīrṇakam |AbhRM 310cd: vyañjanaṁ tālavr̥ntaṁ ca viṣṭaraḥ pīṭhamāsanam ||AbhRM 423ab: ātapatraṁ bhavec chatraṁ cāmaraṁ tu prakīrṇakam ||AbhCM 687cd: vyajanaṁ tālavr̥ntaṁ tad dhavitraṁ mr̥gacarmaṇaḥ |AbhCM 717cd: cāmaraṁ bālavyajanaṁ romagucchaḥ prakīrṇakam ||Vaij 4.3.159: vyajanaṁ tālavr̥ntaṁ syāt dhavitraṁ carmaṇā kr̥tam | ālāvartas tu vastreṇa cāmaraṁ tu prakīrṇakam ||
    harmya em. EdLC
    anya J1
    nr̥pāgāra em. EdLC
    nr̥pagara J2

    AṬS II.31: saudho ’strī rājasadanam rājña eva sadane saudhaḥ tathā ca ’saudho harmyaṁ nr̥pāgāram ity amaramālā | sudhāyogāt saudhaḥ | aṇprakaraṇe ’jyotsnādibhya upasaṅkhyānam’ (vā. 5. 2. 103) ityaṇ ||AK 2.2.9cd: harmyādi dhanināṁ vāsaḥ prāsādo devabhūbhujām ||AbhRM 293cd: āyatanaṁ devānām anyeṣāṁ dhanavatāṁ harmyam ||AbhCM 993cd: prāsādo devabhūpānāṁ harmyaṁ tu dhanināṁ gr̥ham ||ŚRĀv p. 233: avarodho nr̥pagr̥he tirodhāne nr̥pāṅgane |
    śayyā em. EdLC
    śaryya J2
    ṅa paturvan J2
    lac. EdLC

    AK 2.6.137cd–138ab: upadhānaṁ tūpabarhaḥ śayyāyāṁ śayanīyavat || śayanaṁ mañcaparyaṅkapalyaṅkāḥ khaṭvayā samāḥ |AbhRM 307ab: paryaṅkaḥ śayanaṁ śayyā talpaṁ ca talinaṁ smr̥tam |AbhCM 682cd: talpaṁ śayyā śayanīyaṁ śayanaṁ talinaṁ ca tat ||
    uttarīya EdLC J2
    ...]ttariya J1
    dukūla norm. EdLC
    dakula J1dukala J2
    kṣauma em. EdLC
    kṣema J1 J2
    dodot EdLC J1
    dodok J1

    AK 2.6.113cd: kṣaumaṁ dukūlaṁ syād dve tu nivītaṁ prāvr̥taṁ triṣu ||AK 2.6.118ab: saṁvyānam uttarīyaṁ ca colaḥ kūrpāsako ’striyām ||AbhRM 546: upasaṁvyānaṁ paridhān amantarīyaṁ ca nivasanaṁ tulyam | prāvaraṇaṁ saṁvyānaṁ pracchādanam uttarīyaṁ ca ||AbhRM 548–549cd: celaṁ cīraṁ vāsaḥ karpaṭamācchādanaṁ nivasanaṁ ca | ambaramaṁ śukamuktaṁ vastraṁ sicayaḥ paṭaḥ poṭaḥ || pattrorṇaṁ dhautakauśeyaṁ dukūlaṁ kṣaumamiṣyate ||AbhCM 669cd: kṣaumaṁ dukūlaṁ dugūlaṁ syāt kārpāsaṁ tu bādaram ||
    vardhamāna em. EdLC
    vadhama, na J1vaddha, ma, na J2

    AK 2.9.32: ghaṭaḥ kuṭanipāvastrī śarāvo vardhamānakaḥ | r̥jīṣaṁ piṣṭapacanaṁ kaṁso ’strī pānabhājanam ||AbhRM 315: kaṭāhaḥ karparo jñeyo bhr̥ṅgāraḥ kanakālukā | śālājiro vardhamānaḥ śarāvaḥ smaryate budhaiḥ ||AbhCM 1024: śālājīro vardhamānaḥ śarāvaḥ kośikā punaḥ | mallikā caṣakaḥ kaṁsaḥ pārī syātpānabhājanam ||
    alañjara em.
    aliñjara EdLCarañcaṇa J1arañjaṇa J2

    AK 2.9.31ab: aliñjaraḥ syān maṇikaḥ karkaryālurgalantikā |AṬS III.176: alañjaraḥ syān maṇikaḥ alañjaradvayaṁ jāḍīti khyāte | maṇireva maṇikaḥ | svārthiko ’tra kaḥ |AbhRM 31cd: gargarī manthanī proktā maṇikaḥ syād aliñjaraḥ ||AbhCM 1022cd: maṇiko ’liñjaro gargarīkalasyau tu manthanī ||

    AK 1.10.29ab: kheyaṁ tu parikhādhāras tv ambhasāṁ yatra dhāraṇam |AbhRM 675cd: ākhāto devakhātaḥ syāt khātā puṣkariṇī bhavet ||AbhCM 1094ab: akhātaṁ tu devakhātaṁ puṣkariṇyāṁ tu khātakam |NM 134ab: kheyaṁ khātaṁ ca parikhā vapraṁ syād dhūlikuṭṭimam |
    rodhah EdLC J2
    roddhah[... J1
    taṭa em. EdLC
    taja J2
    piṅgir J2
    lac. EdLC

    AK 1.10.7cd: kūlaṁ rodhaś ca tīraṁ ca pratīraṁ ca taṭaṁ triṣu ||AbhRM 666ab: tīraṁ kūlaṁ taṭaṁ kacchaḥ prapāto rodha ucyate |AbhCM 1077cd–1078ab: maryādā kūlabhūḥ kūlaṁ prapātaḥ kaccharodhasī || taṭaṁ tīraṁ pratīraṁ ca pulinaṁ tajjalojjhitam |
    para, dūra em.
    paratula EdLC J2
    sabraṅ J2
    lac.sa EdLC

    AK 3.1.68cd: nediṣṭham antikatamaṁ syād dūraṁ viprakr̥ṣṭakam || davīyaś ca daviṣṭhaṁ ca sudūraṁ dīrgham āyatam |AbhRM 693cd: viprakr̥ṣṭaṁ paraṁ dūram ārād vyavahitaṁ smr̥tam ||AbhCM 1452: nediṣṭham antikatamaṁ viprakr̥ṣṭapare punaḥ | dūre ’tidūre daviṣṭhaṁ davīyo ’tha sanātanam ||
    ānāya norm.
    lac. EdLCanayah J2
    jāla conj.
    lac. EdLCayana J2
    ṅa EdLC
    ...]ṅa J1ṅa ṅa J2

    AK 3.3.201ab: jālaṁ samūha ānāyagavākṣakṣārakeṣv api |AbhRM 594cd: ānāyaḥ kathyate jālaṁ kuveṇī matsyabandhanī ||AbhCM 929cd: ānāyas tu matsyajālaṁ kuveṇī matsyabandhanī |
    vaḍiśa em. EdLC
    vadhika J1vadhīka J2
    matsyabandhana em.
    matsyavedhana EdLCvadhika, makṣyavadhana J1vadhīka, maksyavacana J2

    AK 1.10.16cd: matsyādhānī kuveṇī syād baḍiśaṁ matsyavedhanam ||AbhRM 764cd: samudgaḥ sampuṭo jñeyo vaḍiśaṁ matsyabandhanam |AbhCM 929ab: dhīvare dāśakaivartau baḍiśaṁ matsyavedhanam |
    nīḍa em. EdLC
    nipa J1 J2

    AK 2.5.37cd: peśī kośo dvihīne ’ṇḍaṁ kulāyo nīḍam astriyām ||AbhRM 240ab: peśīkośaḥ smr̥to ’ṇḍaś ca kulāyo nīḍa ucyate |AbhCM 1319ab: peśīkośo ’ṇḍe kulāyo nīḍe kekī tu sarpabhuk |
    śmaśāna EdLC J1
    smakṣaṇa J2

    AK 2.8.118cd: śmaśānaṁ syātpitr̥vanaṁ kuṇapaḥ śavamastriyām ||AbhRM 638cd: śmaśānaṁ syāt pitr̥vanaṁ citā cityā ca kathyate ||
    palita em. EdLC
    patala J1phalata J2
    śvetakeśa EdLC J1
    aśvattakeśa J2

    AK 2.6.41ab: palitaṁ jarasā śauklyaṁ keśādau visrasā jarā |AbhRM 532cd: palitaṁ pāṇḍurāḥ keśā vratināṁ tu jaṭā saṭā ||VācP: paliknī strī palitā vr̥ddhā strī chandasi kna vā ṅīp pā° kna ṅīp. 1 śvetakeśāyāṁ vr̥ddhāyāṁ striyāṁ yaju° 30 15 loke tu na. palitā ity eva. 2 vālagarbhiṇyāṁ strīgavyāma hemaca°.JH 10.7: kālena śirasi nyastaiḥ śvetakeśaśitāṅkuśaiḥ | nivartante hi kāmebhyo bhadrā rāghavadantinaḥ ||
    cibuka em. EdLC
    ciputa J1cipuka J2
    jaṅgut EdLC J2
    jaṅgu[... J1

    AK 2.6.90cd: adhastāc cibukaṁ gaṇḍau kapolau tatparā hanuḥ ||AbhRM 525ab: oṣṭhasyādhaś cibukaṁ lalāṭam alikaṁ bhuj āgramaṁsaṁ ca |AbhCM 582ab: asikādhas tu cibukaṁ syād gallaḥ sr̥kvaṇaḥ paraḥ |
    vakṣa em. EdLC
    bhaśr̥ J2

    AK 2.5.77cd–78ab: cūcukaṁ tu kucāgraṁ syān na nā kroḍaṁ bhujāntaram || uro vatsaṁ ca vakṣaś ca pr̥ṣṭhaṁ tu caramaṁ tanoḥ |AbhRM 527ab: bhujamadhyam uro vakṣo hr̥dayasthānaṁ ca vatsam icchanti |AbhCM 602cd: kroḍoro hr̥dayasthānaṁ vakṣo vatso bhujāntaram ||
    paścātkarīya J2
    lac.paśca EdLC
    pr̥ṣṭhāsthi conj.
    lac. EdLCśr̥ṣṭa J2
    pr̥ṣṭhya, kaśeru em.
    lac.keru EdLC...]keruh J1pr̥ṣṭa, kakeruh J2

    AK 2.6.68ab: syāc charīrāsthni kaṅkālaḥ pr̥ṣṭhāsthni tu kaśerukā |AbhRM 632cd–634ab: syāc charīrāsthni kaṅkālaḥ pr̥ṣṭhāsthni tu kaśerukā || śarīrasyāsthi kaṅkālaṁ tathā syād asthipañjaram | śiraso ’sthi karoṭiḥ syāt kapālaṁ śakalaṁ ca tat || śākhāsthi nalakaṁ proktaṁ pr̥ṣṭhasyāsthi kaseru ca |AbhCM 627ab: kapālakarparau tulyau pr̥ṣṭhasyāsthni kaśerukā |ŚRĀv p. 100: asthi kulyaṁ kīkasañ ca kaṅkālo dehakīkase |
    garagaji conj.
    ragaji EdLC J1ragajī J2
    lavitra em. EdLC
    lapitra J1 J2
    dātra em. EdLC
    adatra J1adhatra J2

    AK 2.9.13ab: dātraṁ lavitram ābandho yotraṁ yoktram atho phalam |AbhRM 577ab: godāraṇaṁ ca kuddālaṁ lavitraṁ dātram ucyate |AbhCM 892ab: dātraṁ lavitraṁ tanmuṣṭau vaṇṭo matyaṁ samīkr̥tau |
    ārohaṇa em. EdLC
    abohana J1 J2
    ṅa aṇḍa J2
    ahe EdLC J1

    AK 2.2.18ab: ārohaṇaṁ syāt sopānaṁ niśreṇis tv adhirohiṇī |AbhCM 1013cd: ārohaṇaṁ tu sopānaṁ niḥśreṇis tv adhirohaṇī ||AbhCM 301cd: ārohaṇaṁ syātsopānaṁ niḥśreṇir adhirohiṇī ||
    sāda em.
    moḍah EdLCmodhah J1 J2
    palyāṇa em.
    palyaka EdLC J1phalyaka J2
    tumpakan EdLC J2
    tumpakan[... J1

    KDK p. 112.216cd: palyāṇam api paryāṇaṁ bandhe kakṣyāsya kakṣayā ||KKT p. 259.59cd: palyāṇaṁ syāt palyayaṇaṁ prakṣaraṁ prakṣaro ’striyām |
    indrāyudha, śakra, r̥jurohita em. EdLC
    indrayadha, bhakra, r̥ja rohika, J2
    indrapa conj.
    atrapa EdLC J1
    vaṅkava J2
    lac.vah EdLC...]vah J1

    AK 1.3.10cd: indrāyudhaṁ śakradhanus tad eva r̥jurohitam ||AbhRM 438ab: mallikākṣaḥ sitair netraiḥ kr̥ṣṇair indrāyudho mataḥ ||
    dantadhāvana em. EdLC
    dantaṅvadhana J1dhantavadhāna J2
    gaṇḍopadhāna em.
    taṇḍopadhana EdLCkaṇḍopadhana J1kaṇḍopadhāna J2
    cābukā em.
    śaluku EdLC J1śaluka J2

    AṬS II.388: upadhānaṁ tūpabarhaḥ upadhānadvayaṁ gaṇḍake | upadhīyate śiro ’trety upadhānam | barhabahau?? hāsārthau paṭapuṭetyādinā daṇḍakapaṭhitau | karmaṇi ghañ | upabarhaḥ | "mr̥dūccatūlo garbholī cāturo ’pi macūlakaḥ | asigaṇḍuḥ kolagaṇḍau cābukkī gallacāturī ||" iti rabhasaḥ ||RK 293: r̥dūccatūlo garbholī cāturo ’pi macūlakaḥ | asigaṇḍakolagaṇḍau cābukī gallacāturī ||
    ala conj.
    alai EdLC J1alo J2
    kuñcita em.
    kañata EdLC J1kañita J2
    ekəl J3 J2
    drākəl EdLC

    AK 3.1.71: arālaṁ vr̥jinaṁ jihmam ūrmimat kuñcitaṁ natam | āviddhaṁ kuṭilaṁ bhugnaṁ vellitaṁ vakramity api ||AbhRM 696: vakraṁ vr̥jinaṁ bhaṅguram āviddhaṁ vellitaṁ nataṁ jihmam | bhugnam arālaṁ kuṭilaṁ vyākuñcitam ūrmimat kathitam ||AbhCM 1456cd–1457ab: kuñcitaṁ natam āviddhaṁ kuṭile vakravellite || vr̥jinaṁ bhaṅguraṁ bhugnam arālaṁ jihmamūrmimat |
    ina norm.
    inah EdLC J1 J2
    samr̥ddha norm.
    samr̥ddhah EdLCśamr̥ddhaḥ J1samr̥dhah J2
    dhanavān EdLC J1
    dhanahvan J2
    āḍhya em.
    āḍhyah EdLCipya-hapyah J1apya-hapyah J2
    dhanī, īśvara norm.
    dhanīśvarah EdLCdhanīśvara J1 J2

    AK 3.1.10cd: ibhya āḍhyo dhanī svāmī tv īśvaraḥ patir īśitā ||AbhRM 356cd: āḍhyaḥ samr̥ddho dhanavān ina īśo dhanīśvaraḥ ||AbhCM 357ab: lakṣmīvāṁ llakṣmaṇaḥ śrīla ibhya āḍhyo dhanīśvaraḥ ||
    karṣaka em.
    karṣakah EdLCtamatah J1mukhah J2
    kṣetrājīva norm.
    kṣetrājīvah EdLCkṣetra2+ J1kṣetrajivah J2
    kr̥sīvala em.
    kr̥ṣika EdLC4+ J1yr̥ṣīvalah J2
    vvaṅ tani em. EdLC
    3+ J1vvaṅ taniṅ J2

    AK 2.9.6ab: kṣetrājīvaḥ karṣakaś ca kr̥ṣikaś ca kr̥ṣīvalaḥ |AbhRM 574ab: kṣetrājīvaḥ kr̥ṣikaḥ kr̥ṣīvalaḥ karṣakaḥ kuṭumbī ca |AbhCM 890–891b: kuṭumbī karṣakaḥ kṣetrī halī kr̥ṣikakārṣikau | kr̥ṣīvalo ’pi jityā tu haliḥ sīras tu lāṅgalam || godāraṇaṁ halam īṣā sīte tad daṇḍapaddhatī |ŚRĀk 1402cd: ksyuḥ kṣetrājīvakr̥ṣakau karṣakaśca kr̥ṣīvale |
    parāsu em.
    parāsuh EdLCparaśuh J1parasuh J2
    pramīta em.
    pramītah EdLCpramikīh J1 J2
    pati J2
    patih EdLC J1

    AK 1.7.117: parāsuprāptapañcatvaparetapretasaṁsthitāḥ | mr̥tapramītau triṣv ete citā cityā citiḥ striyām ||AbhRM 629: ghoraṁ pratibhayaṁ bhīmaṁ dāruṇaṁ syād bhayānakam | ābhīlaṁ bhīṣaṇaṁ bhīṣmaṁ bhairavaṁ ca bhayāvaham ||AbhCM 373cd–374: pramīta upasaṁpannaḥ paretapretasaṁsthitāḥ || nāmālekhyayaśaḥ śeṣo vyāpanno ’pagato mr̥taḥ | parāsustadahe dānaṁ tad artham aurdhvadehikam ||
    pratibhaya em. EdLC
    pratibhaṣa J1dratibhaṣa J1

    AK 1.7.19cd–21ab: vismayo ’dbhutam āścaryaṁ citram apy atha bhairavam || dāruṇaṁ bhīṣaṇaṁ bhīṣmaṁ ghoraṁ bhīmaṁ bhayānakam | bhayaṅkaraṁ pratibhayaṁ raudraṁ tūgram amī triṣu || caturdaśa daras trāso bhītir bhīḥ sādhvasaṁ bhayam |AbhRM 705: ghoraṁ pratibhayaṁ bhīmaṁ dāruṇaṁ syād bhayānakam | ābhīlaṁ bhīṣaṇaṁ bhīṣmaṁ bhairavaṁ ca bhayāvaham ||AbhCM 302cd–303ab: bhayaṁkaraṁ pratibhayaṁ bhīmaṁ bhīṣmaṁ bhayānakam | bhīṣaṇaṁ bhairavaṁ ghoraṁ dāruṇaṁ ca bhayāvaham |
    ucca EdLC J2
    uccu J1
    prāṅśu em. EdLC
    praṅśa J1 J2
    hanava EdLC
    anava J1 J2

    AK 3.1.142: uccaprāṁśūnnatodagrocchritās tuṅge ’tha vāmane ||AbhRM 751ab: prāṁśūccam unnataṁ tuṅgam udagraṁ dīrgham āyatam ||AbhCM 1428cd–1429ab: dīrghāyate same tuṅgam uccam unnatam uddhuram || prāṁśūcchritam udagraṁ ca nyaṅ nīcaṁ hrasvam anthare (misspelling for antare) |
    āditeyāḥ em.
    āditeyaṁ EdLCadikeya J1 J2
    pravikasya em.
    pravikāsī EdLCmra2+śiṁ, J1prabhikaśiṁ J2
    kaliṅanya ika, sājñā EdLC J1
    kalīṅanya hika, sajñā J2
    agave EdLC J1
    magave J2
    mataṅnyan EdLC J1
    matanya J2
    mūlabhoktaniṅ agave EdLC J2
    mūla4+gave J1
    akṣara, apa mūlaniṅ J1 J2
    akāra, 2+niṅ EdLC
    nayana J2
    nayanya EdLC J1
    tattvanya EdLC J1
    tatyanya J2
    tattvani EdLC J1
    tatyaniṅ J2
    anāmayaḥ sākṣih norm.
    ’nāmayaḥ sākṣiḥ EdLCnāmaya śakṣiḥ J1namaya śakṣiḥ J2
    ri təṅən em.
    təṅən EdLC J1ti təṅən J2
    The phrase ti təṅən looks like a sundanism on the part of the scribe of J2.
    siḍəp em.
    siḍə EdLC2+ J1siḍəm J2
    pinakakuləmniṅ J2
    pinakaləmniṅ EdLC2+kaləmniṅ J1
    pinakatattvaniṅ EdLC J1
    pinakatatyaniṅ J2
    i EdLC J1
    iṅ J2 J1
    sira EdLC J1
    pira J2
    pramāṇa EdLC J1
    vramaṇa J2
    tattvanira EdLC J1
    tatyanira J2
    saṅ hyaṅ EdLC J2
    2+ J1
    hanuh paramāṇuh J2
    hanala2+ EdLChanuh para2+h J1
    mūlanya EdLC J1
    mula J2
    ca pr̥thivīm em.
    mapr̥thivīm EdLC J1 J2
    nabhastalam em.
    vabhaṣkali EdLCnabhaṣtali J1nabhaṣtaliṅ J2
    saṅ tuma riṅ J2
    saṅ kumārī EdLC2+mā riṅ J1
    pita J1 J2
    om. EdLC
    kvehnya em. EdLC
    kvehnyiṅ J1 J2
    apādānaṁ em.
    apadhānañ EdLCapadhanañ J1apanañcaya J2
    ya ta mataṅnyan J2
    om. EdLC J1
    ikā J2
    om. EdLC J1
    riṅ gave EdLC J1
    śagave J2
    bhaṭāra EdLC J1
    hyaṅ mami J2
    kunaṅ J2
    om. EdLC J1
    saptasvara, vyañjana EdLC J2
    sapta3+ñjana J2
    metrī J1 J2
    metr̥ EdLC
    nabahastala EdLC J2
    bhastala J1
    ikaṅ pramāṇa EdLC
    yika J1om. J2
    lumah EdLC
    2+ J1luma J2
    pr̥thivī EdLC J2
    2+ivi J1
    sira vāgīśvara jāti J2
    om. EdLC J1
    kiñcaṅ EdLC J1
    kiñca J2
    kumāra EdLC J1
    kuma J2
    paḍa EdLC J1
    padhyā J2
    sarasvatī norm.
    4+ EdLC J1śvaraśvatī J2
    manambah ta J2
    4+ EdLC J1
    umvatakən EdLC
    4+ J1humyatakən J2
    ulihnira J2
    2+nira EdLC4+ J1
    gave aji, ri saṅ guru EdLC
    8+ J1gave hajī J2
    samaṅkana J2
    samaktaṇa EdLC1+maṅkaṇa J1
    gave aji J2
    aji EdLC J1
    anakku em.
    anaku EdLC J1 J2
    mata təṅən EdLC J1
    marthātṅən J2
    2 J2
    om. EdLC J1
    4, hyaṅniṅ iru təṅən, 5, kivan J2
    10+ EdLC J1
    tutuk J2
    tutuka J1
    bhaṭārī J2
    3+ EdLC J1
    7, bāyu EdLC J2
    3+ J1
    8, puruṣa J2
    2+ruṣadhar EdLC2+ruṣā, 9 J1
    hinajarakən J1 J2
    om.hirekən EdLC
    bhādravada J1 J2
    bhādrapada EdLC
    mārgaśīrṣa em. EdLC
    marga5+ J1margaśaṅkara J2
    poṣya J2
    2+ EdLC J1
    mapratihāra em.
    mapati hara EdLCmapatīhara J1mapātihara J2
    sapinakṣanya EdLC J1
    śakaharəpanya J2
    pramāṇa EdLC J1
    prəmaṇa J2 (lexical)
    jyeṣṭha EdLC J1
    jyaṣṭha J2
    sādāśiva J1
    hyaṅ śiva EdLCdaśaśiva J2
    ahorātrinya norm. EdLC
    auratrinya J1auratrīnya J2
    aṅgalari EdLC J1
    haṅgalar J2
    aṅgəpnira J1 J2
    aṅkəpnira EdLC
    om̐ avighnam astu … () niśā
    A gap due to loss intervenes in EdLC.
    om̐ avighnam astu … () ajuṅjuṅ
    A gap due to loss intervenes in J1.
    sakojarojarakənan … () saṅ lagənān
    A gap due to loss intervenes in J3.
    svara kamadhya … () paduluriṅ
    A gap due to loss intervenes in J1.
    vacan aniga … () rakāragaṇa
    A gap due to loss intervenes in J1.
    aguru … () rumuhun
    A gap due to loss intervenes in J1.
    guru … () vaṅśapatrapatitā
    A gap due to loss intervenes in J1.
    sira … mūrdhanyātekaṅ
    A gap due to loss intervenes in J3.
    bhakāra … () uṅgvanikanaṅ
    A gap due to loss intervenes in J1.
    matətəg … () uṅgvanikanaṅ
    A gap due to loss intervenes in J1.
    rvanikihən … () uṅgvanikanaṅ
    A gap due to loss intervenes in J1.
    rva … () darūṇa
    A gap due to loss intervenes in J1.
    . … () niśā
    A gap due to loss intervenes in J1.
    tigavlas … (B.1) śārdūlavikrīḍita
    A gap due to loss intervenes in EdLC.
    tigavlas … (B.1) śārdūlavikrīḍita
    A gap due to loss intervenes in J1.
    mohāṅəpə̄pa … () bhujaṅgaprayatna
    A gap due to loss intervenes in EdLC.
    gə̄gə̄ntāmrih … () madana
    A gap due to loss intervenes in EdLC.
    lavan … () maṅaləm
    A gap due to loss intervenes in EdLC.
    haya … (47.1) śiloccaya
    A gap due to loss intervenes in EdLC.
    haya … (47.1) śiloccaya
    A gap due to loss intervenes in J1.
    naraka … ()
    A gap due to loss intervenes in EdLC.
    naraka … (90.1) śākī
    A gap due to loss intervenes in J1.
    tārakajit … (123.1) anaḍvān, saurabheya, ukṣā
    A gap due to loss intervenes in J3.
    ūrmi … ()
    A gap due to loss intervenes in J3.
    vuru-vuru … (186.1) kapha
    A gap due to loss intervenes in J1.
    lālā … (191.1) ṅa
    A gap due to loss intervenes in J1.
    prəkul … (205.1) pūpa
    A gap due to loss intervenes in EdLC J1.
    upadaṅśa … (211.1) ṅa
    A gap due to loss intervenes in EdLC J1.
    kr̥ṣaka … (218.1) ṅa
    A gap due to loss intervenes in EdLC J1.
    ṅa … (277.1) sapu
    A gap due to loss intervenes in J1.
    kukuran … (283.1) susuru
    A gap due to loss intervenes in J1.
    rātrināmika … (291.1) kacchura
    A gap due to loss intervenes in J1.
    vāriparṇī … (304.1) devīlatā
    A gap due to loss intervenes in J1.
    riṅgit … (311.1) śiṅśapa
    A gap due to loss intervenes in J1.
    paṇḍakaki … (318.1) ṅa rvan
    A gap due to loss intervenes in J1.
    paḍaṅ-paḍiṅ … (324.1) ṅa kilatbāhu
    A gap due to loss intervenes in J1.
    vitatha, alīka … (334.1) vikasat
    A gap due to loss intervenes in J1.
    dhānya … (341.1) pipakan
    A gap due to loss intervenes in J1.
    ṅa malam … (348.1) karṇaveṣṭana
    A gap due to loss intervenes in J1.
    tālavr̥nta … (355.1) uttarīya
    A gap due to loss intervenes in J1.
    rodhah … (361.1) ṅa
    A gap due to loss intervenes in J1.
    jaṅgut … (368.1) pr̥ṣṭhya, kaśeru
    A gap due to loss intervenes in J1.
    tumpakan … (373.1) vaṅkava
    A gap due to loss intervenes in J1.
    gəlana […] ya.
    The metri causa spellings with ə in words of Sanskrit origin that normally lack this vowel are found in most of the mss.
    lvirniṅ […] .
    This verse serves as evidence that the stanza indeed consists of five lines, leaving no room for doubt regarding punctuation.
    saparananiṅ […] [81]
    After this stanza, the J1 rewrote the stanza 61 as follows: nda nahan vignaniṅ agavai tapa brata laṇā marupuhi ri hati, ya kadhə̄hanira ya maṅaḍə laṇā ri vṅi yātika kinatuturan, niyatā manahira magavaiy tahan tulakniṅ japa samaḍi laṇa J1:16r, apan ākara hima maśa kīta saṅ munivarā bhujagavilaśita; but there is no need to include the reading in the critical edition because the other evidences did not rewrite it. This verse is also shown in EdLC.
    hayvātah […] [82]
    This entire stanza is omitted in the Balinese mss.
    śrī narendralalita sukha lumiyat iṅ musuh atata sə̄h […] [93]
    Karuṇalalita might be the other name of candrakānta which is mentioned in the list.
    syapa […] enak.
    Rubinstein (2000) mistakenly thought that there are two stanzas applying kusumavicitra meter, when in fact it was bhavacakra or jagaddhita that has two.
    bhaṭāreśvara […] tekiṅ
    I have added a comma here for clarity, as it appears that jitendriya ta sira is indeed a paraphrase of the Sanskrit quote śāntam.
    puṣpavantaupaspantanopaṣpantano […]
    At first, I thought this half-verse was unnecessary and did not fit in this context. However, it seems that the repetition serves a specific purpose. It was likely intended by the adapter or copyist to function as a quotation.
    nītinitya yanuṅ … () saṅkṣepanya
    A gap due to omission intervenes in B1.
    kakyakyan … (12.1) hana ta
    A gap due to omission intervenes in B1.
    aparājita …
    A gap due to omission intervenes in B1 B2.
    aparājita …avitāna
    A gap due to omission intervenes in B16.
    hati … () saṅ
    A gap due to omission intervenes in EdLC.
    hati … () saṅ
    A gap due to omission intervenes in J1.
    bratāśvalalita … () yeka
    A gap due to omission intervenes in B1.
    bratāśvalalita … () yeka
    A gap due to omission intervenes in B2.
    tāparək … ()
    A gap due to omission intervenes in .
    mapak atah … (7.1) garuḍadhvaja, puṇḍarikākṣa
    A gap due to omission intervenes in J3.
    mapak atah … ()
    A gap due to omission intervenes in B1.
    mapak atah … ()
    A gap due to omission intervenes in B2.
    garuḍadhvajaḥ, … (7.1) garuḍadhvaja, puṇḍarikākṣa
    A gap due to omission intervenes in J3 caused by eye-skip.
    prabhañjanaḥ … (12) tataḥ
    A gap due to omission intervenes in J3.
    vr̥ṣalo dhuryaḥ … (40.1) vr̥ṣala, dhurya, vr̥ṣabha
    A gap due to omission intervenes in J2 caused by eye-skip.
    17 … (107.1) mr̥ṣālaka
    A gap due to omission intervenes in EdLC J1.
    yadinya …śata
    A gap due to omission intervenes in EdLC.
    11 … (4.1) 12
    A gap due to omission intervenes in EdLC J1.
    vuru-vuru … (192.1) netravāri
    A gap due to omission intervenes in EdLC.
    lālā … (192.1) netravāri
    A gap due to omission intervenes in EdLC.
    ṅa vulakan … (224.1) paluṅan
    A gap due to omission intervenes in EdLC.
    nā […] [32]
    Unmetrical line. The observed pattern is not salisir but  –  –  –  |  –  –  ⏑  |  –  –  ⏑  |  –  ⏓ .
    yogya […] [34]
    Unmetrical line. The observed pattern is not bhramaravilasita but  –  –  –  |  –  ⏑  ⏑  |  ⏑  ⏑  ⏑  |  ⏑  ⏓ .

    Apparatus


    ^1. om̐ avighnam astu] J2, [... EdLC, [... J1, avighnam astu J3 B1 B16, avignam astu B2
    ^2. om̐ avighnam astu … () niśā] A gap due to loss intervenes in EdLC.
    ^3. om̐ avighnam astu … () ajuṅjuṅ] A gap due to loss intervenes in J1.
    ^4. kiraṇo] em., kīraṇaḥ J2, kiraṇa J3 B1 B2 B16
    ^5. vyaktiś] em., viyaktiḥ J2, viyattiḥ J3, viyati B1 B2 B16
    ^6. candrāgneḥ] em., candraghniḥ J2 J3, candragni B1, candrāgni B2 B16
    ^7. dvijānāṁ kavir uttamaḥ] em., dvijodaḥ koviḥ marutaraḥ J2, dvijodaḥ ka:vi marutaraḥ J3, dvijadano vimarutara B1 B2, dvijadano vīmarūtara B16
    ^8. milvājanmāgave] J2 J3 B1 B2, milvāṅjanmāgave B16
    ^9. tāṣṭatanu] J3 B1 B2, tāṣvatanu J2, tāṣṭatunu B16
    ^10. tāṣṭadeśomidər] J3 B16, tāṣvadeśomidər J2, tastadesomiḍəp B1, tāstadesomiḍə B2
    ^11. ta] J2 J3 B16, om. B1 B2
    ^12. sira] J2 J3 B1 B2, si B16
    ^13. pamisanya] J2 J3 B1 B2, mamiśeṣanya B16
    ^14. sādhārādheya] J2, sadhāradeṣa J3, saḍaradeyan B1, sadaradeyan B2, sadharadheyanya B16
    ^15. sarva] J2 J3 B1 B2, sarvān B16
    ^16. sira] J2 J3 B1 B2, sira ta B16
    ^17. riṅ] conj., om. J2 J3 B1 B2 B16
    ^18. paśu, mr̥ga] B1 B2 B16, mr̥gha paśu J2 J3 (transposition, see st. )
    ^19. janma, sthāvara] J3 B1 B2, svara J2, janāṣṭāvara B16
    ^20. mīna] J2 J3 B16, ni B1 B2
    ^21. prabhāvaniṅ] J2 J3, svabhāvanikaṅ B1 B2, svabhāvanikāṅ B16
    ^22. pakə̄niṅ] J2 J3 B1 B2, pakuniṅ B16
    ^23. tunduk apeśīki] em., tan duḥkha piśikī J2, tan duḥkha piśiki J3, ta sundukk apisakəp B1, ta sunduk apisakəp B2, ta sundukāpiśakəm B16 • See J1 46r3 sira tunduk apīśikī, ... Should it be read as tan duḥkha pis iki?
    ^24. guruniṅ] J2 B1 B2 B16, gurunī J3
    ^25. janma] J2 J3 B1 B2, jana B16
    ^26. lvirnira, irikā ta chanda ṅaranira] B16, līnraranikiṅ candanira J2, linraranikiṅ candanira J3, lvirnya hirikaṅ caṇḍa ṅaranira B1, lvirnira irikaṅ canda ṅaranira B2 • Should be read linran manik iṅ candanira? linran anak iṅ candanira? Or linran rānak iṅ candanira?
    ^27. ṅkāna] J2 J3 B1 B2, i ṅkāna ta B16
    ^28. tika] J2 J3 B1 B2, tiga B16
    ^29. tāṣṭagaṇa] B2, haṣṭāgaṇa J2 J3, tastagaṇa B1, kāṣṭagaṇa B16
    ^30. guṇanira] B1 B2 B16, om. J2 J3
    ^31. ta] J2 J3, taṅ B1 B2 B16
    ^32. ta vinastu] J3 B1 B2, tuvin āstu J2, ta vīnastuṅ B16
    ^33. sinaṅguh] J2 J3 B1 B16, sinaṅgah B2
    ^34. pinakamūla] J3 B1 B2 B16, panakamula J2
    ^35. avaknikaṅ] J3 B1 B2, avakniṁka J2, avakika B16
    ^36. masaṅyoga] J2 J3 B1 B2, pasaṅyoga B16
    ^37. tikaṅ] J2 J3 B1 B2, ikaṅ B16
    ^38. trigaṇa] J2, tryāśa B1 B2, tryaśaṇa B16
    ^39. adəgnikaṅ] J2 B1 B2, adīnignikaṅ J3, adəgikā B16
    ^40. sagaṇa] J2 J3 B1 B16, sagaṇa-gaṇa B2
    ^41. tābyāpāreṅ] B1 B2, hādyapare J2, hābyapare J3 B16
    ^42. vr̥tta] em., vatvār J2, vartha J3, varta B1 B2, vārta B16
    ^43. mvaṅ laku śloka nihan len] J2 J3, om. B1 B2, mvaṅ laghu śloka nihan len B16
    ^44. sujanātiharṣa] B1 B2 B16, sujanādiharṣa J2 J3
    ^45. irikaṅ] J2 J3, ruməṅə̄ B1, rumṅə B2, rumṅə̄ B16 • Since harṣa ruməṅə̄ is a rather frequently occurring phrase in OJ literature, I consider it likely that the B recension replaced an authorial reading irikaṅ preserved in J2 and J3.
    ^46. nihan kavruhi] J2 J3 B1 B16, niha vruhi B2
    ^47. yan] J2 B1 B2 B16, tan J3
    ^48. laghu lavan tekā] B16, laghu lavan tikā J2 J3, om. B1 B2
    ^49. bhedanyaṅ] B1 B2 B16, bhaiddhāniṅ J2, bheddhāniṅ J3
    ^50. huṅgvaniṅ hakṣara] J2, uṅgvaniṅ akṣara B1, huṅgvaniṅ ākṣara B2, ruṅgvanīṅ ākṣara B16
    ^51. yeriṅən] J2 B2 B16, yariṅən B1
    ^52. hila-hilekā] J2 J3 B1 B2, hila-hilesah B16
    ^53. kasthānan] J3 B1 B2 B16, kāsvanan J2 • See 16.3: ndā lvirnya, a i u e o, hila-hila ikaṅ baraṅ kasthanan.
    ^54. byaktanyan guru sarva] B16, bhyaktāniṅ guru sarva J2, byaktani guru sarva J3, om. B1 B2
    ^55. dīrgha] J2 J3 B16, gha B1 B2
    ^56. svārāṅ] B1 B2 B16, śvarā J2, svarā msbc
    ^57. o au] B2, ho ho J2 J3, au ho B1, au au B1
    ^58. vəkasniṅ] J2 B1 B2 B16, vkasni J3
    ^59. lvirniṅ] J2 B1 B2 B16, lvirnī J3
    ^60. mapakəneṅ] B2 B16, mapakne J2 J3, papakəneṅ B1
    ^61. lakṣmaṇa] J2 B2, maṇa J3, lakṣaṇa B1 B2
    ^62. ndan] J1 B1 B2 B16, nda1+ J3
    ^63. glāna sthula nagna vighna] J2 B1 B2 B16, 8+ J3
    ^64. maməvə̄] J2, mammivə̄ J3, mavəvəh B1 B2, maməvəh B16
    ^65. māra sthiti] J2 B1 B2 B16, om. J3
    ^66. rikaṅ] J2, rikiṅ J3, rika B1, rikā B2 B16
    ^67. dvitīya] J2 J3 B16, dvatiya B1 B2 • It should be read riṅ advitīya?
    ^68. kahaḍaṅ] J2 B1 B2, kahadi B16
    ^69. dlāha] J2 J3 B16, dlahan B1 B2
    ^70. vahniṅ] em., ṅahniṅ J2, vahni B1, bahnī J3 B2, bāhnī B16
    ^71. adri] B1 B2 B16, agni J2 J3 • See how the readings vahniṅ ... adri in the Balinese mss. correspond to ṅahniṅ ... agni in J2, suggesting that ṅahniṅ is an error for vahniṅ analyzed as vah-niṅ.
    ^72. masəh] em., masīh J2 J3, masih B1 B2 B16
    ^73. saśleṣma] J2 J3 B1 B2, sākleśa B16
    ^74. kumlābakən] B2 B16, tumlāṅākən J2, tumaṅakən J3, kumlaṅakən B1
    ^75. smāroṅgva] em., smāruṅgva J2, smahruṅgva J3, smaraṅgva B1, śmaraṅgva B2, smārāṅgva B16
    ^76. nora] J2 J3 B1 B2, kora B16
    ^77. maṅlih] J2 J3 B1 B2, mālih B16
    ^78. mvaṅ aṅgantuṅa] B1 B2 B16, maṅ aṅgantuṅa J2 J3
    ^79. sakojarojarakənan] B1 B2 B16, sakojarojarakna J2, sakojaroja[... J3
    ^80. sakojarojarakənan … () saṅ lagənān] A gap due to loss intervenes in J3.
    ^81. baliknyān] B16, ṅaliknya J2, baliknya B1 B2
    ^82. saṅ lagənān] J2 B1 B2 B16, ...]saṅ lagəna J3
    ^83. riṅ səma] J2 J3 B16, ri gəpa B1 B2
    ^84. tīkṣəṇa] B2 B16, tikṣaṇa J2 J3, tikana B1
    ^85. yva giritulya] J3, yogi riṅ tulya J2, yoginiṅ tulya B1 B2
    ^86. divadaśeka] J2, ... J3, devadaśeka B1 B2, nəvadhaśoka B16
    ^87. tahun] J2 J3 B2, tuhun B1, vaśūn B16
    ^88. nirghana] norm., nirghəna J2 J3, nirghna B1 B2, nighəna B16
    ^89. masupəna] J2 B1 B2, masupə J3, pasupənā B16
    ^90. pva] J2 B1 B2 J3, pu B16
    ^91. suməneha] J2 J3 B2 B16, sumunəha B1
    ^92. gəlana […] ya.] The metri causa spellings with ə in words of Sanskrit origin that normally lack this vowel are found in most of the mss.
    ^93. vagəmi yan] J2 J3 B2 B16, vagəmyan B1
    ^94. paḍəmiṅ bahənī] em., saḍəmahəmi J2, saḍəmi bahəṣi J3, paḍəmi bahnī B1, paḍəmi bahni B2, paḍəmi bahni B16
    ^95. hati] J3 B1 B2, haḍi J2, yati B16
    ^96. kəleśa] J2 J3, kəleṣa J2, kleṣa B1, kleśa B2 B16
    ^97. vināśa] B1 B2 B16, vinaṅśa J2, vinata J3
    ^98. səpinikaṅ] J2 B16, səpihnikaṅ J3, səpinika B1 B2
    ^99. kələm] J2 J3, kaləm B1 B2 B16
    ^100. kramaniṅ akṣara yan jinajār ika] J2 J3 B1 B2 B16, krama9+ka J3
    ^101. saṅyogaparekī] J2 J3 B1 B2, sayogamareṅti B16
    ^102. kakyan] J2 J3 B2, kakya B1 B16
    ^103. kakvan] J2 J3 B2, kakva B1 B16
    ^104. təmən-təmən] J2 B1 B2, i tmən-tmən J3, tmən B16
    ^105. anta pada] em., antah pada J2 B1, antah padā J3 B2, antah padha B16
    ^106. gati] em., vatī J2 J3 B16, vati B1, vāti B2
    ^107. prasiddha] J2 J3 B2 B16, siddha B1
    ^108. visarga] B1 B2 B16, visarjā J2, visarja J3
    ^109. ajuṅjuṅ] J2 B2 B16, ...]juṅ J1, ajujuṅ B1, a2+ J3
    ^110. kalavan guru] J1 J2 B1 B2 B16, 5+ J3
    ^111. saṅyoga] J2 B1 B2 B16, sayoga J1, 3+ J3
    ^112. taṅ] J1 J2 B1 B2, ta J3 B16
    ^113. taṅ] J1 J2 J3 B1 B2, ta B16
    ^114. svara kamadhya] J2 J3 B1 B2 B16, śvara[... J1
    ^115. svara kamadhya … () paduluriṅ] A gap due to loss intervenes in J1.
    ^116. ā] B1 B2, a J2 J3 B16
    ^117. ī] J2 J3, B1, i B2 B16
    ^118. ū] J2 J3 B1 B2, u B16
    ^119. o] J2 J3 B1, ai B2 B16
    ^120. dadi muṅguh] J2 J3, dadya muṅgu B1 B2 B16
    ^121. riṅ] J2 B1, ri J3 B2 B16
    ^122. prakr̥tinya] B1 B2 B16, paknanya J2 J3 (lexical)
    ^123. ikaṅ] J2 J3 B1, ika B2, ikā B16
    ^124. pratekanikanaṅ] J2, prateka hikanaṅ J3, pvatiṅkahikaṅaṅ B1 B2 (lexical), pratiṅkahikanaṅ B16 (lexical)
    ^125. muvah] J2 J3 B2 B16, mavah B1
    ^126. paduluriṅ] J2 J3 B1 B1, ...]riṅ J1, panuluriṅ B16
    ^127. vuvusən] J2 J3 B16, vuvus B1 B2
    ^128. kvehnya … aniga-niga] transmitted in J2 J3 B2 B16, muṅguh ikana J3, muṅgu rikanaṅ B2, mūrikana B16, vacan aniga[... J1, yati māniga- B2, yatika maniga- B16, om. B1 (line omission)
    ^129. muṅguh ikanaṅ] J1 J2, muṅguh ikana J3, muṅgu rikanaṅ B2, mūrikana B16, om. B1 (larger gap)
    ^130. vacan aniga] J2 J3, vacan aniga[... J1, yati māniga- B2, yatika maniga- B16, om. B1 (larger gap)
    ^131. vacan aniga … () rakāragaṇa] A gap due to loss intervenes in J1.
    ^132. yeka] J2 B1 B2 B16, ye1+ J3
    ^133. sinaṅguhan] J2 B2 B16, 4+ J3, sinaṅguh B1
    ^134. gaṇa ṅaranya] J2 B1 B16, 2+ J3, ga ṅaranya B2
    ^135. aṅavi] B1 B2 B16, akavi J2 J3
    ^136. pūrva nihan] J2 J3 B16, rvani tan B1, purvani tan B2
    ^137. panəṇḍasani] J2 B1 B2 B16, pan məṇḍasani J3
    ^138. yakaragaṇa] J2 J3 B1 B2, yatakaragaṇa B16
    ^139. rakāragaṇa] J2 J3 B1 B2 B16, ...]kāragaṇa J1
    ^140. maḍuḍuk] J1 J2 J3, matutur B1 B2 B16 (lexical)
    ^141. matvaṅ] B1 B2 B16, matyəṅ J1 J2 J3 (orthographical)
    ^142. aguru] J2 J3 B1 B2 B16, a[... J1
    ^143. aguru … () rumuhun] A gap due to loss intervenes in J1.
    ^144. vruh] J3 B1 B2 B16, vru J2
    ^145. takāra ṅaraniṅ] J2 J3 B2 B16, takaranāraniṅ B1
    ^146. maṅkana guru] J2 B1 B2 B16, 5+ J3
    ^147. ri] B1 B2 B16, riṅ J2, 1+ J3
    ^148. təṅah] J2 B1 B2 B16, 2+ J3
    ^149. bhakti] J2 B1 B2 B16, 2+ J3
    ^150. riṅ] J2 J3, ri B1 B2, rī B16
    ^151. guru] J2 J3 B2 B16, turu B1
    ^152. rumuhun] J2 J3 B1 B2 B16, ...]n J1
    ^153. təlva madulur] J1 J2 J3 B2, təlv adulur B1, təlva paḍulur B16
    ^154. laghu] J2 J3 B1 B2 B16, laghuṅ J1
    ^155. paḍa] J1 J2 B16, J3, maḍa B1 B2
    ^156. nyaṅ] B1 B2, nya J2, J3, nyan J1 B16
    ^157. laghu] J1 J2 B1 B2 B16, J3
    ^158. guru] J2 J3 B1 B2 B16, guru[... J1
    ^159. guru … () vaṅśapatrapatitā] A gap due to loss intervenes in J1.
    ^160. pasəṅgahanika] B2 B16, pasaṅgahanīka J2 J3, pasəṅgahan B1
    ^161. si la ga] conj., si la lo J2, si la goḥ B16, śi la śoḥ B2, śi la śoḥ B2 • I assume that the reading of both characters lo in J2 manuscript and so in Balinese mss. is simply a miscopy of gha, which is often used intergchangeably with character ga. If the taling-tarung sign is put too closely to la and sa, these are paleographically similar to gha.
    ^162. śeṣanikā] B1 B2 B16, śeṣaniṅā J2 J3
    ^163. vəkasiṅ] J2 J3 B16, vkaniṅ B1 B2
    ^164. avās] J2 J3 B2 B16, apa B1
    ^165. śiva] J2 J3 B1 B2, śivaṅ B16
    ^166. vaṅśapatrapatitā] norm., ...]manitah J1, bhaṅśapatramanitah J2 J3, vaṅśapatramanitah B1 B2 B16 • Could it be possible that a variant name of meter vaṅśapatrapatitā is vaṅśapatramanitah?
    ^167. sira] J1 J2 B1 B2 B16, si[... J3
    ^168. sira …mūrdhanyātekaṅ] A gap due to loss intervenes in J3.
    ^169. tiki] J2, tika J1 B1 B2 B16
    ^170. gaṇaniṅ] B1 B2 B16, gaṇani J1 J2
    ^171. ārya] J1 B1 B2 B16, hayya J2
    ^172. bhakāra] J2 B2 B16, bha[... J1, dakara B1
    ^173. bhakāra … () uṅgvanikanaṅ] A gap due to loss intervenes in J1.
    ^174. guru rva] J2, ru rva B1 B2, gurva B16
    ^175. ləvihnya] B1 B2 B16, lvihnya J2
    ^176. mātra] J2 B1 B2, patra B16
    ^177. rikanaṅ] J2, ri B1 B16, riṅ B2
    ^178. sapāda] J2, sapāda kapva B1, sapāḍa kapva B2
    ^179. matətəg] J2 B1 B2 B16, matətəg[... J1
    ^180. matətəg … () uṅgvanikanaṅ] A gap due to loss intervenes in J1.
    ^181. pada] J1 J2, padi B1 B2, paḍi B16
    ^182. aṅgəpanya] J1 J2 B2 B16, saṅgəpanya B1
    ^183. tuturən] B1 B2 B16, kukuran J1 (orthographical), tuturan J2
    ^184. rvanikihən] J2 B1 B2 B16, rva[... J1
    ^185. rvanikihən … () uṅgvanikanaṅ] A gap due to loss intervenes in J1.
    ^186. limavəlas] B1 B2 B16, limaṅvlas J2
    ^187. evəha ya tā pat ārya] conj., eva tiya tapa tarlya J2, eva taya tārta B1 B2, eva taya tavra B16
    ^188. tāpa tārya] em., tapa tarlya J2, tārta B1, arya B2
    ^189. vilaṅni] J2 B2 B16, vilaṅniṅ B1
    ^190. uṅgvanikanaṅ] B1 B2 B16, ...]nikanaṅ J1, uṅgvanikanaṅnaṅ J2 (dittography)
    ^191. kapiṅ rva] J1 B1 B2 B16, kapirva J2
    ^192. maṅənəm] J1 J2 B1 B2, maṅənə̄ B16
    ^193. kasulam] J2, kasula B1, kaśula J1 B2, kaśulā B16
    ^194. rva] J2 B1 B2 B16, rva[... J1
    ^195. rva … () darūṇa] A gap due to loss intervenes in J1.
    ^196. hīṅaniṅ] J2 B2 B16, hiṅhaniṅ B1
    ^197. guṇāgaṇita] J2, gaṇa gaṇita B1 B2 B16
    ^198. kīraṇa] norm., kiraṇa B1 B2, om. J2
    ^199. karuṇa] J2, karaṇa B1 B2, taruṇa B16
    ^200. darūṇa] J2 B16, ...]ruṇa J1, daraṇa B1 B2
    ^201. avaraṇa] J1 J2 B2 B16, acara B1
    ^202. bhāraṇa] J1 J2 B1 B2, baruṇa B16
    ^203. ṅ apaṇa] B1 B2 B16, hapaṇa J1 J2 • Interestingly, the word apaṇa in this text seems to be a metanalysis of apāna "one of five vital airs (pañcabāyu)," āpaṇa "market" as mss. B mentionned, or āpāna. Element before a word started with vowel in the text could be the technique to avoid the sandhi.
    ^204. .] J2 B1 B2 B16, .[... J1
    ^205. . … () niśā] A gap due to loss intervenes in J1.
    ^206. guṇa] J2 B2, kuna B1, kuṇa B16
    ^207. kaṇṭi] em., kaṇvi J2, kani B1, kaṇvī B2, kāṇvī B16 • The cluster -ṇv- is most probably a corrupt for -ṇṭ-.
    ^208. ṅ agaṇa-gaṇa] B2, agaṇa J2 B1, agaṇa-śaṇa B2
    ^209. samiraṇa] J2 B16, amiraṇa B1 B2
    ^210. vaṇiya pāṇiya] em., vaṇiya-vaṇiya J2, paṇi ya B1, paṇiya vaṇiya B2, paniya vaniya B16
    ^211. maṇita-ṇitan] B1 B2 B16, paṇita-ṇitan J2
    ^212. ayaṇa karuṇa] B1 B2 B16, sahaṇa huruta J2 • The reading from J2 is not chosen due to the word sahana uses the n dental instead of retroflex.
    ^213. pāṇa] J2, pāṇi B1 B2, māṇi B16
    ^214. ṇa gəṅa] B1 B2 msbo, na giṅa J2
    ^215. paṇḍita] J2 B16, paṇḍapa B1 B2 (lexical) • Both paṇḍita and paṇḍapa are acceptable in reading. However, the use of word paṇḍapa instead of maṇḍapa indicates that Balinese tradition represented in the B1 and B2 is more recent than the Javanese (see OJED, p. 1100).
    ^216. pāṇḍava] J2 B16, laṇḍivi B1 B2
    ^217. piṇḍa ṅ apiṇḍa] J2 B16, paṇḍa ṅ apaṇḍi B1 B2
    ^218. mapaṇḍəṅ] em., mapaṇḍa J2, mapaṇḍaṅ B1 B2 B16
    ^219. amaṇḍi] B2 B16, mapiṇḍa J2 (lexical), apaṇḍi B1
    ^220. laṇḍap alaṇḍəp] J2, laṇḍup alaṇḍip B1 B2, laṇḍuph alaṇḍiph B16
    ^221. alaṇḍuṅ aləṇḍə̄] em., alaṇḍup aleṇḍo J2 B1 B2, alaṇḍuph aleṇḍo B16
    ^222. diṇəṇḍa] J2, bhinaṇḍa B1, ḍinaṇḍa B2, vinaṇḍa B16
    ^223. ṇa magəṅ] B16, ta māgəṅ J2 mbb, ta na gəṅ B1
    ^224. vāhaṇa] B1 B2 B16, vāraṇa J2
    ^225. vāraṇa] B2 B16, tahaṇa J2, om. B1
    ^226. bāṇa] J2 B2 B16, nana B1
    ^227. maṇī] B1 B2 B16, vaṇi J2
    ^228. kīrṇa] B1 B2 B16, varṇa J2 (lexical)
    ^229. suparṇa] J2 B2 B16, sumarṇa B1
    ^230. yavorṇā] B1 B2 B16, yaverṇa J2
    ^231. cūrṇita] B1 B2 B16, verṇata J2
    ^232. ṇāguṅ] J2 B2 B16, ṇa gəṅ B1
    ^233. nālit] B2 B16, na lit J2 B1
    ^234. varṇādoh] B2 B16, varna doh J2 B1
    ^235. sa] J2 B1, om. B2 B16
    ^236. vruheṅ] B2, voteṅ J2, vruhaṅ B1, vruh teṅ B16
    ^237. ndā] J2, ndah B1 B2 B16
    ^238. nāta samaṅkana] B1 B2 B16, saṅ na ta maṅkana J2
    ^239. teka] J2 B1 B16, tikaṅ B2
    ^240. ḍə̄mit] J2, malit B1 (lexical), alit B2 (lexical), mālit B16 (lexical)
    ^241. masaṅkhya] B1 B2 B16, masakya J2
    ^242. samanuṣa] B16, samanuṣya J2 B1 B2
    ^243. tan hana] J2, tan una B1 B2 B16 (lexical)
    ^244. prajapātini] em., pratapātini J2 B16, pratapahini B1, pratāpāhini B2, pratāpāhini B16
    ^245. tanu ya] em., tananya J2, tanunya B1 B2, tanunyā B16
    ^246. atunah] J2 B2, avnah B1
    ^247. pina tattva] norm., pina tatva J2 B1 B2
    ^248. ta tanaya] conj., ta natanya J2, tanutananya B1 B2, nutānanya B16
    ^249. na lit] B1 B2 B16, na lih J2
    ^250. pakənaniṅ] J2 B1 B2, paknani B16
    ^251. punnāganiṅ] B1, punagana J2, punaganāṅ B2, punagana B16
    ^252. nāgendra nāgendrī] J2 B1 B2, nagenda nagendi B16
    ^253. magəni] em., mvahni J2, mahni B1 B2 B16
    ^254. yāgni yāgneya] B2 B16, haghni haghneya J2, yatni yagneya B1
    ^255. dinanān] em., dhininā J2, dinana B1, dinanā B2, dinina B16
    ^256. dina] B1 B2 B16, dīna B2
    ^257. ghana] J2 B1 B2, gagana B16
    ^258. vāhana] B1 B2, vārhana J2, om. B16
    ^259. vājinī] em., vāhivi J2, vāhini B1, vāhinī B2, B16 • This emendation is based on two reasons: (1) the words in this line are correlationg with any moving object (ghana, vāhana) and its characteristic (vāni); and (2) the word vāhinī is mentionned just in the next stanza.
    ^260. nītinitya yanuṅ] J2, nītititya yanū[... B1, nītititya yanū B2, nitya yanu B16
    ^261. nītinitya yanuṅ … () saṅkṣepanya] A gap due to omission intervenes in B1.
    ^262. ika] J2 B1 B2, • The copyist of ms. B1 unintentionally neglects the next stanza by the phrase na lit ika (saut du même au même case) which is also written in the end of the next stanza.
    ^263. vanā] B2, pana J2, pāna B16
    ^264. kāminī] B2, kaminīh J2, kāpini B16
    ^265. punah] B2 B16, puno J2
    ^266. i] J2 B2,
    ^267. saṅkṣepanya] J2 B2 B16, ...]saṅkṣepanya B1
    ^268. punah] B1 B2 B16, puno J2
    ^269. rakva] J2 B1 B2, rakvaṅ B16
    ^270. rəṅva] B1 B2 B16, r̥bha J2 (lexical) • Should we read pha bha?
    ^271. huvus] B1 B2 B16, huvas J2
    ^272. kekadeśanya] J2 B2 B16, kəkadeśanya B1
    ^273. kokta] B2 B16, kotta J2, koteka B1
    ^274. byaktanya] J2, byaktanyan B1, vyaktan B2, byaktan B16
    ^275. matra] J2 B1 B2, mātranya B16
    ^276. varṇanən] J2 B1 B16, varṇanan B2
    ^277. śarā] B1 B2 B16, śarah J2
    ^278. śaśaṅ] B2 B16, śaśah J2, śaśa B1
    ^279. śavala] J2, śavali B1 B2 B16
    ^280. kuśa] B1 B2 B16, kuśah J2
    ^281. śvāśucī] J2 B2 B16, śivaśuci B1
    ^282. śuna] J2 B2, om. B1, śū B16
    ^283. śirah] B1 B2, śurah J2, śarah B16
    ^284. dr̥śana] em., ca śaṇa J2, darśana B1 B2, śarah B16
    ^285. śānti] J2, śanta B1 B2 B16
    ^286. śāstra] J2 B2 B16, om. B1
    ^287. śuna] J2 B16 B2, śūnya B1 • The word śuna is not recorded yet in the OJED. It is probably a corruption for śvāna or śūnya. Or, it is a proper Sanskrit word which means "growth, success, prosperity" (ASED, p. 1082).
    ^288. śiśu] B1 B2 B16, śiśuh J2
    ^289. mūrdhanyātekaṅ] B1 B2 B16, murdhanya tekā J2, ...]nya tekā J3
    ^290. kurəb] J2 J3 B2 B16, nurəb B1
    ^291. umunīṅ] em., umuni J2, umunī J3 B2 B16, humuni B1
    ^292. vunvunikahən] norm., vunbunikahən J2 J3, vunbunikihən B1 B2, vunbhunikihən B16
    ^293. śaśāṅkā śaṅkhā] B1 B2 B16, śaśaṅkah śaṅkah J2 J3
    ^294. śaṅkara] J2 J3 B1, śaṅkaśa B2, śaṅkuśa B16
    ^295. kuśa-kuśā] J2 J3, kuśa kraśa B1, kuśa kr̥śi B2, kasa kr̥śā B16
    ^296. kuśika] J2 B1 B2, tuśika J3
    ^297. śrota] em., śreka J2 B1, śreta J3, grekā B2 B2
    ^298. krośa] B1 B2 B16, krośah J2 J3
    ^299. śabdeṅ] J2 J3, śabda B1, śabde B2, śaṅde B16
    ^300. śikhariṇī] J3 B1 B2 B16, śīriṇī J2
    ^301. śikhi ṅ] J2, śiki J3 B1 B2, śikī B16
    ^302. praśa śakuni] B1 B2, pr̥śa J2 J3 B16
    ^303. śakuni] B1 B2 B16, kuśika J2 J3 (lexical) • The reading from Balinese mss. is more preferable due to the word kuśika has been mentioned in line b.
    ^304. kuśa-kuśa] J2 J3, kuśaśika B1 B2 (lexical), kuśaśikā B16 (lexical)
    ^305. śanaih] B1 B2 B16, śane J2 J3
    ^306. ghrāṇa] J3 B1 B2, gr̥ṇa J2
    ^307. piśunane] J2 J3 B2 B16, piśunara B1
    ^308. śrīyaśa] J3 B1 B2 B16, śrīhaśa J2
    ^309. niśā] J2 J3 B1 B2 B16, ...]niśa EdLC, niśa J1 • This word is not listed yet in the OJED.
    ^310. vināśa] J2 J3 B1 B2 B16, vikāśa EdLC, vikaśa J1
    ^311. mvaṅ] B1 B2 B16, mva EdLC J1 J2 J3
    ^312. māśā] EdLC J1 J2 J3, śuka B1 (lexical), śūkā B2 B16 (lexical)
    ^313. śarat] J2 J3 B1 B2 B16, śvahat EdLC J1
    ^314. śūra] EdLC J1 J2 B16, 2+ J3, śara B1 B2
    ^315. raśika] EdLC J1 J2, 1+śika J3, viśika B1 B2 B16 (lexical)
    ^316. śambhuh] EdLC J1 J2 J3, śambu B1, śśāmbhu B2 B16
    ^317. muśala] B1, kuśala EdLC, śuśala J1, śuśali J2 J3, muśali B2, mūśalī B16
    ^318. śrī vava] EdLC J1 J2, vava J3, kəśava B1, keśava B2 B16
    ^319. śavah] J1 J2 J3, śāva EdLC, kathā B1, katā B2, śatā B16 • Should the reading śatā from the B16 be taken?
    ^320. vaṅśah] J3, vaṅśā EdLC J1 J2 B16, vaṅśa B1 B2
    ^321. veśyah] EdLC J1, veśah J2 J3, vaiśya B1 B2, venyā B16
    ^322. śivirākāśa] J1 J2 B1 B2 B16, śivira ākāśa EdLC, tivirakaśa J3
    ^323. śucimān] B1 B2 B16, śacaya EdLC J1 J2 J3
    ^324. kṣaṇa] J2 J3 B1 B2 B16, kṣaṇi EdLC J1
    ^325. viṣayā hahə̄man nidhi] em., śanayāhahəmm nidi EdLC, śanayāha həmmā nidi J1, ṣaṇayā hahəmmū nidi J2, ṣaṇaṣ haṅhəmma nidi J3, viṣaya adepa nidḍi B1, viṣaya adepa nidi B2, viṣayā hahəmmāniḍī B16
    ^326. ṭa ḍa] em., ḍa ḍa EdLC J2 J3 B16 B16, dha dha J1, da da B1
    ^327. kunaṅ] EdLC J1 J3, kanaṅ J2, kunəṅ B1 B2, kunə̄ṅ B16
    ^328. ṣa pr̥thvītala] EdLC J3 B2 B16, ṣa pr̥tthītala J1, ṣa pr̥titala J2, aprathitala B1
    ^329. ruṣa] EdLC J1 J3 B1 B2 B16, om. J2
    ^330. poṣya] B1 B2 B16, koṣa EdLC J1 J2 J3 (lexical)
    ^331. kr̥ṣṇa] J2 B1 B2, tr̥ṣṇa EdLC J1 (lexical), kr̥ṣṇah J3, tr̥ṣṇan B16 (lexical)
    ^332. proṣa] em., praṣa EdLC J1 J3, om. J2, niṣa B1 B2, viṣā B16
    ^333. akarṣaṇa] B1 B2 B16, śakarṣaṇa EdLC J1, om. J2, ṣa karsaṇa J3
    ^334. ya] B1 B2, ṣa EdLC J1, om. J2 J3
    ^335. vr̥ṣṇi] EdLC J1 B1 B2, vr̥ṣṇih J3, om. J2, vr̥ṣti B16
    ^336. vr̥ṣṭa ṣa] EdLC J1 J2 J3, pr̥ṣṭa sa B1 B16, vr̥ṣṭa ṣa B2
    ^337. ṣa pr̥thvītala] em., śapr̥tthika EdLC J1, ṣapr̥ttitika J2, sapr̥tti2+ J3, samr̥tinucap B1, samr̥tvinucap B2, sa pr̥thvīnucap B2
    ^338. mahiṣī] EdLC J1 J3 B1 B2 B16, om. J2
    ^339. mahoṣadha] EdLC J1 J2 B1 B2 B16, mahoṣaca J3
    ^340. maheṣa] EdLC J1 J3, meheṣa J2, mahiṣa B1 B2 B16
    ^341. meṣā] EdLC J1 J2 B1 B2 B16, meṣah J3
    ^342. muṣa] EdLC J1 B1 B2 B16, nuṣa J2, musah J3
    ^343. rəṣah] EdLC J1 J2 J3, reṣa B1, rəṣa B2, rəṣā B16
    ^344. puṣya] EdLC J1 J2 J3, puṣpa B1 B2 B16 (lexical) • Both puṣya and puṣpa are acceptable for the reading. It seems that the Balinese scribes considered that the word puṣpa is missing on the list, so that the reason they added this word.
    ^345. poṣaka] em., poṣyaka EdLC J1 J2 J3, koṣaka B1 B2 B16 (lexical) • The word poṣaka is Sanskrit word which is not recorded in OJED. Alternatively, it could be emend as puṣpaka or puṣpita? The word koṣaka in Balinese mss. might be read as kośaka.
    ^346. maṣa] EdLC J1 J2 J3, tuviṣa B1, tviṣa B2 (lexical), tvīṣā B16 (lexical)
    ^347. ṣaḍaṅguli ṣaḍaṅga] EdLC J1 J2 B1 B2 B16, ṣacaṅguli sacaṅga J3
    ^348. subhāṣa] J2, ṣabhāṣa EdLC J1, śubhaṣa J3, kubhaṣa B1, kubhāṣa B2 B16
    ^349. viṣān] em., aṣā EdLC J1 J2, aṣa J3, vaṣan B1 B2, vaṣat B16
    ^350. uṣadha] em., paṣaḍa EdLC, paṣadha J1 J2, pasaca J3, vaṣaḍa B1 B2 B16
    ^351. yauṣadhīṣu] EdLC J1 B1 B2 B16, yoṣadhipu J2, yoṣadīpu J3
    ^352. viṣama] EdLC J1 B1 B2 B16, viṣam J2 J3
    ^353. dvipādāsana] em., dvipaḍāṣaṇa EdLC J1, dvipadhāṣaṇa J2, cvipādhāsaṇa J3, dviṣadḍaṣaṇa B1, dviṣaddhaṣaṇa B2, dviṣādḍuṣana B16
    ^354. hiriṣya] EdLC J1 J2 J2, bhaviṣya B1 B2 B16 (lexical) • According to the OJED, the Sanskrit word īrṣyā has many metanalysis in Old-Javanese such as īrṣya, ariṣya, hīrṣya, irisya. That is why the word hiriṣya in this reading might be acceptable.
    ^355. harṣaṇa] em., harṣyana EdLC J1, hirṣāṇa J2, tirṣyaṇa J3, irṣya B1 (lexical), hirṣya B2 B16 (lexical)
    ^356. puṣā uṣā] norm., puṣah huṣah EdLC J1 J2, puṣah J3, puruṣa huṣa B1, puruṣā huṣa B2 B16
    ^357. tyāṣa] B2, ṣaṇḍa EdLC, śaddha J1, ṣaddha J2, ṣacva J3, tyaṣa B1, byasa B16
    ^358. viṣa ṅ] B1 B2, viṣā J1 J3, viṣa EdLC J2, ya B16
    ^359. viṣaya] EdLC J1 J2 J3 B1 B2, viṣyayaha B16
    ^360. mānuṣā] EdLC J1 J2 J3, mamiṣaṅ B1, manuṣāṅ B2 B16
    ^361. kāṣaya] EdLC J1 J2 B1, kaṣa1+ J3, kāmaya B1 B16
    ^362. nyataṅ] J2, nvatā EdLC J1, 1+taṅ J3, nyata B1, nyatā B2 B16
    ^363. ayuṣa] EdLC J1 B1, kaluṣa J2 J3, aluṣa B2 B16
    ^364. doṣa ya] B1 B2 B16, kalmaṣa EdLC (lexical), kamaṣa J1, kāmaṣa J2, kamasa J3
    ^365. nyataṅ] EdLC J1 J2 J3, ikaṅ B1 B2 B16
    ^366. ṣa yoṅgvaniṅ] J2 B1 B2 B16, yoṅgviṅ EdLC J1, ṣa yoṅganiṅ J3
    ^367. ṣa] J2 J3 B1 B2 B16, naṣa EdLC J1
    ^368. marənah] EdLC J1 J2 B1 B2 B16, maprənah J3Metri causa is a reason why maprənah was converting to marənah.
    ^369. riṅ] B1 B2 B16, naṅ EdLC J1 J2 J3 • Preposition naṅ in Javanese mss. is commonly used in a modern Javanese.
    ^370. anta ta] B1 B2 B16, iṇdha ta EdLC J1, intāta J2, intata J3 • Still obscure.
    ^371. śākāśa] EdLC J2 J3 B1 B2 B16, śākāga J1
    ^372. sapr̥thvī] EdLC J2 B16, sapr̥tthī J1, ṣapr̥tti J3, saprathivi B1, ṣaprathvi B1
    ^373. ika] EdLC J1 J2 J3, iki B1 B2 B16
    ^374. yekihən] J1 J3 B1 B2, yekahən J2
    ^375. śuśrūṣā] EdLC J1 J2 J3, śuśruśa ṅ B1, suśrūśāṅ B16, sūśruśa ṅ B16
    ^376. śikṣā] EdLC J1 B1 B2 B16, śikṣya J2 J3
    ^377. śviśita vətunikaṅ] J1 J2 J3 B16, śviśitananikaṅ EdLC, śviṣata vtunikaṅ B1 B2
    ^378. huśvāsa] EdLC J1 J3, haśvaṣā J2, mośvasā B1, mośvasa B2, mośvaṣā B16
    ^379. śeṣaśeṣan] EdLC J1 J2 B1 B2, śoṣaśeṣan J3, śosaśeṣān B16
    ^380. śaśvat] EdLC J3 B1 B2 B16, śuśvat J1 J2
    ^381. śīrṣanya] B1 B2 B16, śiśinya EdLC J1 J3, śiṣinya J2
    ^382. śvaṣinaka] J2 J3 B1 B2 B16, śiṣinaka EdLC J1
    ^383. de saṅ] B1 B2 B16, de kaṅ EdLC J1, de kā J2 J3
    ^384. vasiṣṭhā śaviṣṭi] EdLC J1 J2 B1 B2 B16, vaśiṣ4+ J3
    ^385. maṅkā tekaṅ] EdLC J1 J2 B1 B2, 3+kaṅ J3
    ^386. vətunya] J1 J2 J3 B1 B2 B16, vtvnya EdLC
    ^387. māsānikaṅ] EdLC J1 J2 B1 B2, mahṣaniṅkaṅ J3, māsānika B16
    ^388. padanya] EdLC J1 J2 B1 B2 B16, ṣadhanya J3
    ^389. sata] EdLC J1 J2 J3, om. B1, sati B2 B16
    ^390. sabhā] EdLC J1 J2 J3 B2 B16, om. B1
    ^391. sītā] J2 J3 B1 B2 B16, səta EdLC J1
    ^392. susatya] EdLC J1 J2 B1 B2 B16, sumanyaṅtya J3
    ^393. satriya] EdLC J1 J2 J3, satiru B1 B2 B16 (lexical) • It is noteworthy that the term satriya is frequently employed in Middle and Modern Javanese. Conversely, the word satiru found in Balinese manuscripts is not a proper term, as the sibilant sa is actually a prefix.
    ^394. sāri] EdLC J1 J2 B1 B2 B16, sriṅ J3
    ^395. svecchā] em., svera EdLC J1, sverā J2 J3, seri B1 B2, seriṅ B16
    ^396. svabhāva ri sarasvati] B1 B2 B16, svābha sari-sari sati EdLC (lexical), svabhā sarī-sarī sati J1 (lexical), sabhā sari-sari sati J2 (lexical), sabhā sari-sariṅ sati J3 (lexical)
    ^397. sāri-sāri] EdLC J1 B1 B2 B16, sārasari J2, srisrī J3
    ^398. samvā] EdLC J1 J3 B1 B2 B16, mvā J2
    ^399. savah] norm., savā J1 J2 J3 B2 B16, sava B1
    ^400. vasumatī] EdLC J1 J3, ṅasumatī J2, ṇasumāti B1, ṇasumatī B2
    ^401. vasusena] EdLC J1 J2 J3 B2 B16, barusena B1
    ^402. sūnu] EdLC J2 J3 B1 B2 B16, sunuh J1
    ^403. mvaṅ ekavāsa ṅ] em., mva hekavāsa EdLC, mva haikavāsa J1, mvaṅ ekavāsa J2, mvaṅ beka2+ J3, maṅekavaśā ṅ B1, māṅekavāśa ṅ B2 B16
    ^404. upavāsa] EdLC J1 J2 B1 B2 B16, lac.. J3
    ^405. vināsa-vāsa] B1 B2 B16, vinəsavasa EdLC, varvinəvasa J1, vinīsavasa J2, 2+savasa J3
    ^406. durbhāṣa] norm., durbāsi EdLC J1, durbhāsi J2, durbhāsi J3, durbhaśi B1 B2, durbhāṣi B16
    ^407. durvyasana] EdLC J1 J3 B1 B2 B16, durṅyasana J2
    ^408. praśasta] EdLC J1 J2 J3 B1 B2, praśanah B16
    ^409. vyāsā sasādhu] J2 B1 B2, byar sāsa sādhu EdLC, byarsā sasādu J1, byahsa sasadhu J3, byosā sasānu B16
    ^410. sapujin sapūjan] EdLC J1, sapujin sapujā J2, papujin papuja J3, ta pujin sareja B1, ta pujin sarəja B2, ta pujin sapūjā B16
    ^411. sasvāṅga] EdLC J1 J2 J3 B16, sasvaṅśa B1 B2
    ^412. saṅga] EdLC J1 J2 B1 B2 B16, om. J3
    ^413. seṅgita] J1 J2 J3 B1 B2 B16, peṅgitā EdLC
    ^414. sarga] EdLC J1 J2 J3 B1 B16, sagga B2
    ^415. sajja] EdLC J1 J2 J3, sarga B1, sarja B2, sārja B16
    ^416. svaṅgah] B1 B2, səgəh EdLC J1, səgə J2, səhgəh J3, svaṅgəh B16
    ^417. səga ṅ] EdLC J1 J2 B16, sga J3, saṅ B1 B2
    ^418. siga] EdLC J1 J2 J3, suka B1 B2 B16 (lexical)
    ^419. sigaran] em., sigiran EdLC J1 B1 B2 B16, sigirin J2 J3
    ^420. sagāsor] EdLC J1 J2 B1 B2 B16, paga sor J3
    ^421. syaṅ] J2 B16, svaṅ EdLC J1, tya J3, sya B1 B2
    ^422. rāktosvaniṅ] em., rāt kosvaniṅ EdLC J1, rat kosvaniṅ J2, rat kosvani J3, rāt kosvana B1, rāktosvana B2, rāt kosvanī B16
    ^423. sata] EdLC J1 J2 J3 B16, asat B1, sat B1
    ^424. sarat] EdLC J1 J2 B16, sarah J3, om. B1 B2
    ^425. sākṣāt] EdLC J1 J3 B1 B2 B16, skṣat J2
    ^426. sarah] EdLC J1 J2 J3, sara B1, sarā B2, smarā B16
    ^427. surasa] J2 J3 B1 B2, sarasa EdLC J1
    ^428. samasih] EdLC J1 J2 B1 B2 B16, sa4+ J3
    ^429. papasən] em., mapasən EdLC J1 J2, sapasən B1 B2 B16, lac. J3
    ^430. savara] EdLC J1 J2 B1 B2, 1+vara J3, savasi B16
    ^431. suta] EdLC J1 J2 J3 B1 B2, sūnu B16 (lexical)
    ^432. saha] EdLC J1 J2 J3 B2 B16, maha B1
    ^433. savinaṅ] EdLC J1 J2 B1 B2 B16, savina J3
    ^434. nāmi] B2 B16, nā nəmi EdLC, nanmi J1 J2 J3, nami B1
    ^435. sa dantya] J2 J3 B1 B2, sādhyāntya EdLC, sadyantya J1, sa nankya B16
    ^436. kavivara] B1 B2, kāmi vara EdLC, kamivara J1 J2 J3, kaṅ vivara B16
    ^437. iti] EdLC J1 B1 B2 B16, itih J2 J3
    ^438. paruṅguniṅ] EdLC J1 J2 J3 B16, paruṅuniṅ B1, paruṅgvaniṅ B2
    ^439. lvirnika] EdLC J1 J2 J3 B2 B16, lavan B1
    ^440. patiṅkahnya] EdLC J1 B16, pratiṅkahnya J2 J3 B1 B2
    ^441. avəkasan] EdLC J1 J2, om. J3, mavkasan B1 B2 (morphological), mavkasān B16 (morphological)
    ^442. tiniṅkah] J2 J3, tinikah J1, tinitah EdLC B1 B2 B16
    ^443. pinarva] EdLC J1 J2 B1 B2 B16, pinarva ṅ J3
    ^444. kapurvakanta] B2, kapūrvanta EdLC, kapurvahanta J1, kapurvyahanta J2, 1+purvahantyata J3, kapūrva anta B1, kapūrvā ānta B16
    ^445. ] EdLC J1 J2 J3, om. B1 B2 B16
    ^446. yan ta] J1 J2 J3, anta EdLC, ya ta B1 B2 B16 • The construction yan ta occured in the texts from Majapahit era such as Deśavarṇana and Śrī Tañjuṅ.
    ^447. samāna] EdLC J1 J2 J3 B2 B16, sanama B1
    ^448. tumūt] EdLC J2 B2 B1 B16, kumut J1, om. J3
    ^449. sinama] B1 B2, sinami EdLC J1 J2 B16, om. J3 • Again, there is the word sami in Javanese mss. which is close to the Middle and Modern Javanese.
    ^450. i] EdLC J1 J2 J3, ri B1 B2, riṅ B16
    ^451. pūrvaka] EdLC J1 J3 B1 B2 B16, purvyaka J2
    ^452. sah ri] J1 J3, ṣaḥ hra EdLC, sat rī J2, iki B1 B2 B16
    ^453. svabatək] EdLC J1, svi sabatək J2, svi sabātək J3, sabatək B1 B2 B16
    ^454. r̥ l̥] EdLC J1 J2 J3 B2 B16, re le B1
    ^455. lvirnya] EdLC J1 J2 B1 B2 B16, lvīnya J3
    ^456. kavruhana] EdLC J1 J2 B1 B2 B16, kavruhan J3
    ^457. manəhər] EdLC J1 J2 B1 B2 B16, maṅtər J3
    ^458. r̥̄ l̥̄] EdLC J1 J2 B1 B2 B16, re le B1
    ^459. limaṅ] J1 J2 J3 B1 B2 B16, liman EdLC
    ^460. viji] J1 J2, vivi EdLC, vji J3, siki B1 B2 B16 (lexical)
    ^461. sandhyakṣara] EdLC J1 J2 J3 B1, sadyaksara B2
    ^462. muvah] J1 J2 J3 B16, pva B1, om. B2
    ^463. e ai o au] EdLC J1 J2 J3 B2 msbo, e ai ho ho, au B1
    ^464. nahan lvirnya] EdLC J1 J2 B1 B2 B16, nahar nlinya J3
    ^465. kha ca] EdLC J1 J2 B1 B2 B16, ... J3
    ^466. cha] EdLC J1 B1 B2 B16, khā J2, lac. J3
    ^467. ṭa ṭha] conj. EdLC, om. J1 J2 B1 B2 B16, ... J3
    ^468. ta tha pa] EdLC J1 J2 B1 B2 B16, lac. J3
    ^469. pha] EdLC J1 J2 B16, ... J3, ḍa B1, dha B2
    ^470. sakatəlu] EdLC J1 J2 B1 B2 B16, ... J3
    ^471. nihan] EdLC J1, nahan J2 B1 B2, nāhan B16, ... J3
    ^472. aghoṣa] EdLC J1 J2, ... J3, aṅghoṣa B1 B16 B16
    ^473. ga gha] EdLC J1 J2 B1 B2 B16, ... J3
    ^474. ṭa ṭha] B1 B2 B16, ṅādi EdLC, ṭa di J1 J2 J3
    ^475. ha] EdLC J1 J2 B1 B2 B16, lac. J3
    ^476. sighoṣa] B1 B2 B16, sinoṣan EdLC J1, siloṣan J2, ghoṣan J3
    ^477. rakva nāmanika] EdLC J1 J2 J3 B2 B16, rakvanika B1
    ^478. ka] EdLC J1 J2 J3, ya B1 B2 B16
    ^479. pinakapurvanikaṅ] J1 B2 B16, pinakapurṇanikaṅ EdLC, pinakapurvyanika J2, pinapūrvanikaṅ B1
    ^480. ma vəkasan pinakavəkasnya] EdLC J1 J2 B1 B2 B16, ma vkasan pinaṅkanavkasnya J3
    ^481. ga] J1 J2 J3 B16, kha EdLC, gar B1 B2
    ^482. kalimanya] EdLC J1 J2 J3 B1 B2, kaṅ limanya B16
    ^483. sahayanya] EdLC J1 J2 J3 B2 B16, sahanya B1
    ^484. vr̥ddhivr̥ddha] em., vuḍavuḍah EdLC, vudḍavuḍah J1, vuvuḍah J2, vuvuddhah J3, vr̥dḍivudah B1, vr̥dḍivuḍah B2, vr̥vudah B16
    ^485. antaḥstha] EdLC, antastha J1, antasta J2, antasva J3 B1, āntasthā B2, antaśvara B16
    ^486. tūt] EdLC J1 B1 B2 B16, tuta J2
    ^487. ūṣman] norm., oṣmāṇaḥ EdLC, usmana J1 J2 B1 B2, ...na J3, uṣmana B16
    ^488. saṁvidhā] B1 B2 B16, simidah EdLC J1 J2 J3
    ^489. sūtrasandhi ika] B1, sūtrasandhike EdLC, sutrasantike J1, sutrasandike J2 J3, sutrasandi ike B2, sutrasāndi iṅke B16
    ^490. pratyekanikanaṅ] EdLC J2, pratekanikanaṅ J1, pratyettanikanaṅ J3, pratyekanikaṅ B1 B2, pratekāniṅ B16
    ^491. akṣara] EdLC J1 J3 B1 B2 B16, akṣari J2
    ^492. ṅaranya] EdLC J1 J2 J3 B1 B2 B16, ṅaran J3
    ^493. kavruhana] EdLC J1 J2 B16, kavruha B1, kavruhakəna B2, vruhana B16, pakavruhan J3
    ^494. ṅaranikaṅ hulu savaneh] EdLC J1 J2 J3 B16, vinḍu lavan madana kunaṅ B1 (lexical), vinḍu lāvan madana kunaṅ B2 (lexical) • It is interesting that the Balinese mss. provide us the different clause than Javanese mss. has.
    ^495. agra] em. EdLC, aśra J1 J2 J3, asra B1 B2, apra B16
    ^496. kapāla] EdLC J1 J3 B1 B2 B16, kapaphala J2
    ^497. śekhara] EdLC J1 J2 J3 B1 B16, skara B1
    ^498. dīrgha] EdLC J1 B1 B2 B16, ... J3
    ^499. hulu] J1 J2 B1 B2 B16, ...hu B2
    ^500. utək] J1 J2 EdLC B2 B16, om tak EdLC, huntək B1
    ^501. kambara] J1 J2 B1 B2 B16, kamnara EdLC, tamnara J3
    ^502. magumbak majambul] EdLC J1 J3 B1 B2 B16, hagumbak jambul J2 J3
    ^503. yan] J1 J2 J3 B1 B2 B16, yun EdLC
    ^504. len] J2 J3 B1 B2 B16, lan EdLC J1
    ^505. tāra] EdLC J1 J2 B1 B2 B16, taṅ laras J3
    ^506. kani surahan] EdLC J1 J2 J3, ani surahan B1, asurahan B2 B16
    ^507. canda] J1, candra EdLC, nanḍa J2, nanda J3, nāda B1 B2, nāḍa B16
    ^508. guluṅan] EdLC J1 J2 J3 B2 B16, tuluṅan B1
    ^509. len] EdLC J1 J2 B16, lac. J3, lan B1 B2
    ^510. śakaṭa] EdLC J1 J2 B1 B2 B16, ... J3
    ^511. daśanāma] J2, daka nāma EdLC, dakānāma J1, ... J3, nāma B1 B2 B16
    ^512. kavruhana] J1 J2 J3 B1 B2 B16,
    ^513. sumpiṅ capiṅ] EdLC J1 B1 B2 B16, capiṅ sumpiṅ J2 (transposition, see st. ), capī sumpiṅ J3
    ^514. len] EdLC J1 J3 B1 B2 B16, le J2
    ^515. śrota] EdLC J1 J2 J3 B1 B2, śrotyā B16
    ^516. palaga] J1 J2 J3 B1 B2, laga EdLC, phalaha B16
    ^517. sunāmaniṅ] J2 J3, sunāmani EdLC J1, svanamaniṅ B1, svanāmaniṅ B2, nāmaniṅ B16
    ^518. taliṅa] EdLC J1 J2 B1 B2 B16, taliṅan J3
    ^519. tulalai] J1 J2 J3 B16, talallay B1, talalay B2
    ^520. iku ṅaran varāstra] B16, kutaṅan vastra EdLC, iku taṅan vastra J1 J2 J3 B1 B2
    ^521. adava] EdLC J1 J2, dava J3, madava B1 B2, madavā B16
    ^522. kirivili] EdLC J2 B1 B2 B16, kirivila J1, kirivlī J3
    ^523. asiṅ] EdLC J1 J2 B1 B2 B16, asi... J3
    ^524. adava] EdLC J1 J2 B1 B2, asi... J3, udavā B16
    ^525. dīrgha rakveka] J1 J2 B1 B2 B16, tvaka EdLC, J1, ... J3
    ^526. aṅrasuk] EdLC J1 J2 J2 B2, araśukh J3, aṅraṅśuk B16, haṅrasuk B1
    ^527. agoduha] J1 J2 B2 B16, agoduhe EdLC, āgovva J3, atoduha B1
    ^528. mavaju] J1 J2 J3 B1 B2 B16, mavajr̥ EdLC
    ^529. kīrtti] em., karti J1 J2 J3 B1 B2 B16
    ^530. kunaṅ] J1 B1 B2, kuna J2
    ^531. ikaṅ kalambi] J1 J2 J3 B1 B2 B16, kakalambi EdLC
    ^532. hana] J2 J3, ava EdLC, havā J1, mana B1, manā B2, māna B16
    ^533. manuṅgaṅ] J2 J3 B1 B16, manaṅgaṅ EdLC J1
    ^534. matapu-tapuṅ hana] em., matapu-tapuhana EdLC, mathapu-tapu hanā J1, mathapa-tapu hana J2, mathapu-thapu haṇan J3, mataputaktapukana B1, matapu-tapukakna B2, matapu-tapukanā B16
    ^535. mapayuṅ] EdLC J1 J2 J3, tan mapayuṅ B1 B2, han mapayuṅ B16
    ^536. ikaṅ] J1 J3 B1, kaṅ EdLC, om. J2, ika B2, ikā B16
    ^537. sinaṅguh] B1 B2 B16, manaṅguh EdLC J1 J3 (lexical), om. J2
    ^538. kalambi vaneh] EdLC J1 B1 B2 B16, om. J2, kalambi naneh J3
    ^539. daśanāmaniṅ] EdLC J1 J2 J3, hika nāmaniṅ B1, ika nāmaniṅ B2, ikā nāmaniṅ B16
    ^540. taruṅ ṅaranya] J2 J3, turu ṅaranya EdLC J1, makuruṅan B1 B2, matharūṅān B16
    ^541. nahan] EdLC J1 J2 J3, om. B1 B2 B16
    ^542. vatək] B1 B2 B16, atikā EdLC, hātikā J1, patīk J3, hatik J2
    ^543. makəṇḍit] J1 B1 B2 B16, makavdi EdLC, om. J2, maṅkaṇḍit J3
    ^544. gaṇitri] B2, hri EdLC, tri J1, magaṇitrī J2, ri J3, haganitri B1, aganitri B2
    ^545. vaja] EdLC J1 J2 J3, vija B1 B2 B16 (lexical)
    ^546. sahāroha] em., saharuha J1 J2 J3 B1, sahāruha B2, sahaṅruha B16
    ^547. makiratbāhu] em., masuratijahu EdLC, masuratibhāhu J1 J2, masuratibahu J3, masurahiṅbāhu B1, masurahiṅbāhuh B2
    ^548. bhāmana] EdLC J1 J2 J3, mvaṅ B1 B2 B16 (lexical)
    ^549. jənu] EdLC J1 J2 B1, jənu B1, ajnu B2 B16
    ^550. visarjanīyeki] EdLC J1 J2 B16, visarjaniyeki J1 J2, ... J3, visarjaniyaki B1 B2
    ^551. nahan] J1 J2 B1 B2 B16, nat EdLC, ... J3
    ^552. sabatək] EdLC J1 J2 B16, ...batək J3, sabakət B1 B2
    ^553. hanāpayuṅ] B2 B16, mana payuṅ EdLC, māna payuṅ J1, hana J2 J3, hapayuṅ B1
    ^554. marukuh] J2, maruṅki EdLC J1 B2, marukuh maruki J3, maruṅgi B1
    ^555. nāhan] EdLC J1 J2 B16, nohan B1 B2
    ^556. makādi vəkasniṅ] B1, om. J1 J2 J3 B16
    ^557. iṅətakəna] B1 B2, ṅhakana EdLC, ṅhakan J1, ṅākən J2, bākan J3
    ^558. saṅ ajñānan] EdLC J1, saṅ añjñaṇanya J2, ṣa hajñanānya J3, om. B1 B2 B16
    ^559. matəkən] EdLC J1 J2 J3 B2 B16, matṅən B1
    ^560. palu-palu] J1 J2 J3 B1 B2 J3, lac.lu EdLC
    ^561. daṇḍa] B1 B2 B16, dana EdLC J1 J2 (lexical), dhana J3 (lexical)
    ^562. saha gada] EdLC J1 J2 J3 B1 B2, saḍa B16
    ^563. vəntis] EdLC J1 J2 J3 B2 B16, vhəs B1
    ^564. alaris pva] EdLC J1 B16, ya laris ya J2, śa laris ya J3, hacalas pva B1, alaras pva B2
    ^565. kaguritan] B1 B2 B16, lac.kuri EdLC, kakuritan J1 J2 J3
    ^566. adava] EdLC J1 J2 B1 B2 B16, ardavā J3
    ^567. vatək təvək] em., vatək EdLC J1 J2, tvək J3, təvək B1 B2 B16
    ^568. mapañjaṅ] B1 B2 B16, om. EdLC J1 J2, ... J3
    ^569. mvaṅ paṇḍi] EdLC J1 J2, ... J3, om. B1 B2 B16
    ^570. candrahāsa] EdLC J1 J2 J3, om. B1 B2
    ^571. tinyup] B1 B2 B16, tinyun EdLC J1 J2, tīnyun J3
    ^572. ya ta] EdLC J1 J3 B1 B2 B16, om. J2
    ^573. malaris] EdLC J1 B16, om. J2, maharis J3, malaras B1 B2
    ^574. curik] J2 J3 B1 B16, curiga EdLC J1 B2
    ^575. kakyakyan] EdLC J1 J2 J3 B2 B16, kakyakyan[... B1 • The B1 omits the next whole passage because of the scribe’s eyeskip, caused by the similarity between the forms of kakyakyan in this passage and kakvakvan in the following passage.
    ^576. kakyakyan … (12.1) hana ta] A gap due to omission intervenes in B1.
    ^577. atvaṅ] EdLC J1 B2, ati J3, atihen J3, atvaṅ B2, hatva B16
    ^578. aməluk] EdLC J1 J2, henamluk J3, hanāmluk B2 B16
    ^579. siṅhəl] EdLC J1 J2 B16, piṅəl J3, siṅəṅhəl B2
    ^580. bantal] EdLC J1 J3 B2, n bantal J2, bantala B16
    ^581. kakvakvan] EdLC J1 B2 B16, kvakvan J2 J3
    ^582. hana ta] EdLC J1 J2 J3 B2, ...]ana tah B1, anadah B16
    ^583. maṅhir] B1 B2 B16, om. EdLC, aṅhar J1 B2, hir J2 J3
    ^584. kr̥tala] J1 J2 J3 B1 B2 B16, kr̥hala EdLC
    ^585. bhujaga] EdLC J1 J2 J3, bhuja B1 B2 B16
    ^586. nāgapāśa] EdLC J1 J3 B1 B2 B16, nāgapśa J2
    ^587. pinutərnya] J2 J3, pinutənya EdLC, pinukərnya J1, pinutər B1 B2 B16
    ^588. kadi] EdLC J1 J2 B1 B2 B16, ka... J3
    ^589. vaṅkava] EdLC J1 J2 B1 B2 B16, lac. J3
    ^590. lumaṅkuṅ] J2, kumaluṅ EdLC J1 B1 B2 B16, lac. J3
    ^591. laras vinəṇṭaṅnya] J2 B1 B2 B16, laras viṇṭaṅnya EdLC J1, lac. J3
    ^592. ya ta] EdLC J1 J2, lac. J3, om. B1 B2 B16
    ^593. aṅkus galahnya] J2 J3 B1 B2 B16, aṅguṣṭa lahnya EdLC, aṅgus galahnya J1
    ^594. binala] em., banala EdLC J1, bhuṇala J2, baṇala J3, ṅabala B1, ṅabhalā B2, ṅanala B16
    ^595. manol] EdLC J1 J2 J3 B1 B2, panol B16
    ^596. sagayur] J2 B1 B2, sagayu EdLC J1, sagayuṅ B16
    ^597. jña sivur] EdLC J1, jəṅāsivur J2, ṅāsivur J3, sivur B1 B2 B16
    ^598. pahat] EdLC J1 J2 J3 B16, matat B1 B2
    ^599. tinavanya] EdLC J1 J3 B1 B2 B16, tirnavanya J2
    ^600. nahan] J2 J3, hanan EdLC J1 B1 B16, anan EdLC
    ^601. aməluk tur] J2, amkul tur EdLC J1 B16, awuṅkur B1, apukkur B2
    ^602. tumakul] EdLC J1 J2 B1 B2 B16, tumaṅkul J3
    ^603. kre-kre] B1, kr̥-kr̥ EdLC J1 J3 B2, kru-kru J2, krə̄-krə̄ B16
    ^604. tāṅiṇḍit] EdLC J1 J3 B1 B2 B16, kaṅ J2
    ^605. pamava] EdLC J2 J3 B1 B2 B16, āmava J1
    ^606. nāgakonta] EdLC J1, nakakonta J2, hanānkonta B1, hanankonta B2, hanakonta B16
    ^607. paṇḍi] J2 J3 B1 B2, panta EdLC, paṇḍa J1, pañjiṅ B16
    ^608. salvirnikaṅ] J2 B2, salviranikaṅ EdLC, śalviranikaṅ J1, sa... J3, salviranikāṅ B16, sakalvirnikaṅ B1
    ^609. inuṇḍa] EdLC J1 J2 B1 B2 B16, lac. J3
    ^610. yayanyan] EdLC J1 J2 B1 B2 B16, lac.yanyan J3
    ^611. ra] EdLC J1 J2 J3, om. B1 B2 B16
    ^612. namo] em., namaḥ EdLC, nāmāṅ J1, nama J2 J3 B2 B16, nāma B1
    ^613. umastave] B16, umastava J2 J3 B1 B2, umastavaṅ EdLC, umasthavāṅ J1
    ^614. kita] EdLC J1 J2 B1 B2 B16, tita J3
    ^615. vr̥tta] em., vartha J1 J3, varva J2, vakta B1 B2, vārta B16
    ^616. kita] EdLC J1 J2 B1 B2 B16, tita J3
    ^617. mātra āryā] EdLC J1 J2 J3 B2, mātrārya B1, matra kārya B16
    ^618. ya] J1 J3 B1 B2 B16, om. EdLC J2
    ^619. tataṅ] B1 B2 B16, taneṅ EdLC J1 J2 J3
    ^620. varṇanən kavətun] em., varṇanəṅku vtun EdLC, varṇanənku vtun J1 J3, varṇanīn kyavtun J2, varṇnan kavtun B1, varnanan kavtun B2, varṇanən kvavtun B16
    ^621. pinakasuluh] EdLC J2 J3 B1 B2 B16, panikāśuluh J1
    ^622. vilaṅniṅ] EdLC J2 B1 B2 B16, viyaṅniṅ J1
    ^623. pāda ṅaranya sakaṇḍa] EdLC J1 J2 J3 B1 B2, om. B16 • The absence of this line in the B16 suggests that the scribe who transcribed it may have removed this part to maintain the stanza at four lines instead of five.
    ^624. ya] B1 B2 B16, om. J1 J2
    ^625. saśloka] J2 J3 B1 B2, śaśokaṇḍa EdLC J1, maśloka B16
    ^626. lvirniṅ […] .] This verse serves as evidence that the stanza indeed consists of five lines, leaving no room for doubt regarding punctuation.
    ^627. mūlanyān] B1 B2 B16, mūla gya EdLC J1, mulanya J2 J3
    ^628. iṅ] EdLC J1 J2 B2 B16, liṅ B1
    ^629. atyukta ṅa] conj., puyatəka EdLC, puhatka J1, puyakhīhta J2, puyakəta J3, prayatna B1 B2 (lexical), pvayatka B16 • The reading puyakəta on J3 indicates that the correct form should be atyukta. Meanwhile, prayatna written on B1 and B2, is also very likely a corrupted version of atyukta.
    ^630. śīrṣapratiṣṭha] B1 B2, si supratiṣṭha EdLC, śiśupratiṣṭa J1, śiṣapratiṣṭa J2 J3 B16
    ^631. gāyatrī] EdLC B16, jagattri J1, jagatrī J2, jayagatri J3, jagatri B1 B2 • Or, the proper name needed here is indeed jagatri? The LC’s emendation and the reading from B16 fit with the reading in Vr̥t 3.d: gāyatrī nəmaṅ akṣaranya.
    ^632. ri] EdLC J1 J2 J3, yan B1 B2 B16 (lexical)
    ^633. pādānuṣṭubh] EdLC J1 J2 J3 B1 B16, pādāṣṭup B2
    ^634. vr̥hati] J1 B1 B2 B16, vruhati J2, vvah ati J3
    ^635. paṅkti] em. EdLC, pakṣatih J1, pakṣatī J2 J3, prakr̥ti B1, prakṣati B16, prakr̥tī B16
    ^636. svasaṅvāda] B2 B16, saśaṅduha EdLC, saśambaha J1, sasambaha J2, sarsambaha J3, syasamva B1
    ^637. pva] EdLC J1 J2 B2 B16, om. B1 B2
    ^638. savəlas] EdLC J1 J2 J3 B2 B16, dasavəlas B1
    ^639. ya] EdLC J1 J2 J3, yañ B1 B2 B16
    ^640. atijagatī] B1 B2 B16, atijagat EdLC J1 J2, atījagat J3
    ^641. tigavlas] J2, tigavlas[... EdLC, tigāvlas[... J1, tridaśa B1 B2 msbc
    ^642. tigavlas … (B.1) śārdūlavikrīḍita] A gap due to loss intervenes in EdLC.
    ^643. tigavlas … (B.1) śārdūlavikrīḍita] A gap due to loss intervenes in J1.
    ^644. śakvarī] B1 B2 B16, sakary J2, sakvary J3
    ^645. ya] J2 J3, om. B1 B2 B16
    ^646. atiśakvarī] B1 B2 B16, sakori ya J2 J3
    ^647. atyaṣṭi] B1 B2 B16, tyaṣṭīh J2, tyaṣṭi J3
    ^648. nahan] J2 J3, yan B1 B2 B16 (lexical)
    ^649. dhr̥ti] B16, nadruti J2, nadr̥ti J3, vr̥ti B1 B2
    ^650. yapvan] B1 B2 B16, ya J2 J3
    ^651. atidhr̥ti] em., sivruddih ya J2, sivr̥ddhih ya J3, ativr̥ti B1 B2, avr̥ti B16
    ^652. saṅavəlas] B1 B2 B16, ta salapan J2 J3 (lexical)
    ^653. ya] B1 B2 B16, pya J2, pva J3
    ^654. tānu] B1 B2 B16, yana J2, yāna J3
    ^655. vikr̥ti] J3 B1 B2 B16, vakr̥tīh J2
    ^656. abhikr̥ti] em., bhakr̥tīh ya J2, bakr̥tih ya J3, bhikr̥ti yan B1 B2 B16
    ^657. an] J2 J3, om. B1 B2 B16
    ^658. utkr̥ti ya] J2 J3, adyutkr̥ti yan B1 B2, abyutkr̥ti yan B16
    ^659. vr̥ttiniṅ] J3 B1 B2 B16, vrutiniṅ J2
    ^660. ləvih] J3 B1 B2 B16, vlih J2
    ^661. sakeṅ] J2 B16, saṅte J3, saṅke B1 B2
    ^662. daṇḍa J2 J3, daṇḍaka B1 B16, ḍandaka B2
    ^663. lvih saṅke rika] J2, om. B1 B2 B16
    ^664. ruhurnya] J3 B1 B2 B16, ruhunya J2
    ^665. padulurnikaṅ vr̥tti] J2 J3 B16, padulunikaṅ vr̥ti B1 B2
    ^666. vinəlah-vəlah] J2 B1 B2 B16, vinla-vlaṅ J3
    ^667. laku] J2 J3, lagu B1, laghu B2, lāghu B16
    ^668. kvehnya] J3 B1 B2 B16, om. J2
    ^669. nanda] B1 B2 B16, naddha J2, naḍa J3
    ^670. bhadrokti] em., bhadroti J3, bhadrotih J2, bhadreti B1, dadreti B16
    ^671. vaṇamr̥gī] J2 J3 B16, vanapr̥gi B1 B2
    ^672. tanumadhya] J2 J3 B1 B2, kanya tanumāḍya B16
    ^673. madalekha] J3 B1 B2, om. J2, madaleki B16
    ^674. kumāralalita] J3 B1 B2 B16, om. J2
    ^675. vatāpathyā] J2 J3 B16, tatapat B1, tatapatya B2
    ^676. pādānuṣṭup] J2 J3 B16, paḍanusdup B1, padanusədup B2
    ^677. vitāna] B1 B16, om. J2 J3, viṣāna B2
    ^678. māṇavakakrīḍita] em., kakridhita J2, kakridati J3, mānavakridḍita B1, manakriḍita B2, manakrīḍita B16
    ^679. kumāravilambita] J2 J3 B2 B16, tumaravilambhita B1
    ^680. bhujagasukr̥ta] J2, bhujasukr̥ta B16
    ^681. halamukha] em., ayamuka J2, ayamukā J3, ahayamuka B1, ahāyamuka B2, ahayamukā B16
    ^682. tvaritagati] em., turidagatī J2, turidagati J3 B1 B2, turiḍagati B16
    ^683. ambək śuddha] J2 J3, ambək suda J2, cittaśudḍa B1 B2, cittaśudḍa B16
    ^684. vahirat] J2 B1 B2 B16, vavahirat J3
    ^685. sadhanaśrī] J2 J3, om. B1 B2 B16
    ^686. anuntun] J2 J3, om. B1 B2 B16
    ^687. jayendrabajra] J2 J3, jayendrabhaṣa, indrabajra B1, jayendrabāṣa, indrabajra B2, indrabajra B16
    ^688. upasthita] J2 J3 B1, upastika J3
    ^689. dodhaka] B1 B2 B16, dohduhka J2, dohduka J3
    ^690. salisir] J2 J3, om. B1 B2 B16
    ^691. rathoddhatā] B1 B2 B16, ratodaka J2, rakoḍaka J3
    ^692. madhugulāmr̥ta] em., maduvulamr̥ta J2, maḍavalamr̥ta B1, maḍuvālamr̥ta B2, maḍuvalamr̥ta B16
    ^693. bhikṣuka] J2 J3 B1 B2, bhikā B16
    ^694. drutavilambita] J2 B1 B2 B16, dr̥taviləmbita J3
    ^695. vaṅśapattrapatita] conj., bhaṅśapatra J2, baṅśapatra J3, vaṅśapatra B1 B2 B16
    ^696. śrīpuṭa] B1 B2 B16, śrīpucaśa J2, śrīpudāsa J3, sriputa B2
    ^697. kusumavicitra] J3 B1 B2 B16, kuśumavicita J2
    ^698. citralekhā] B1 B2 B16, citralitī J2, citraliti J3
    ^699. aparājita] B1 B2, parajīta J2, parajita J3, aparajita[... B1 B2, āmarājita[... B16
    ^700. aparājita …] A gap due to omission intervenes in B1 B2.
    ^701. aparājita …avitāna] A gap due to omission intervenes in B16.
    ^702. bhramitākṣara] conj., bhramitakṣa J2 J3
    ^703. praharṣiṇī] em., prahasīṇī J2, prahaśīṇi J3
    ^704. maṇiguṇanikara] conj., guṇanikara J2 J3
    ^705. mr̥dukaralalita] J2, madukaralalita J3
    ^706. jagatpramudita] norm., jagatpramodhīta J2 J3
    ^707. gajavr̥ṣabhavilasita] conj., gajavilaśīta J2 J3
    ^708. mandākrāntā] em., mandrakantha J2, citraliti, māndrakanta J3
    ^709. avitāna] J2, a... J3, ...]ativivana B1, ...]ativivāna B2, ...]ātivittana B16
    ^710. hariṇīpluta] J2 J3 B16, ariṇiplut B1, hariṇiplut B2
    ^711. pr̥thvītala] B2 B16, sapr̥ttitala J2 J3, pr̥titala B1
    ^712. malasikikṣaṇa] norm., malaśikikṣaṇa J2, malakṣikikṣaṇa J3, malakiyāsana B1, malāśikiyasana B2, mālaśikyaśana B16
    ^713. śārdūlavikrīḍita] J2 J3 B1 B2 B16, ...]dri EdLC, ...]dri J1
    ^714. sragdharā] em. EdLC, śr̥ddhara J1 J2, om. J3 B1 B2 B16
    ^715. suvadana] J2 B2 B16, om. J1, svaḍana B1
    ^716. mr̥gāṅśarajanī] J2 J3 B16, om. EdLC J1 J3, mr̥gaṅarajani B1, mr̥gaṅarājani B2
    ^717. mandarādri] J2, om. EdLC J1, mandharadrī J2, mandaradri, saddhara J3, maṇḍarādri, sragḍara B1, maṇḍarādri, sragdara B2, māndārādri, vijayādri, śragḍara B16
    ^718. madraka həniṅ] EdLC J1 J2 J3, manḍakranta B1, mandakranta B2 B16
    ^719. kendran] EdLC J1 J2 J3, kendragati B1 B2 B16
    ^720. śīghragati] J1 J2 J3 B2 B16, siṅhagati EdLC, om. B1
    ^721. pādaviśāla] EdLC J1 J2 J3, paḍauvisama B1, paḍaviśama B2, pāḍavisāma B16
    ^722. sakrauñca] EdLC J1 J2, sakro... J3, sakrocla B1, sakroca B2, sakrocchāve B16
    ^723. vahi rat] EdLC J1, vavahiṅ rat J2, ... J3, vāvahirāt B16, vevahirat B2, vahirat B16 • The name of this meter and its variant has already been mentioned in [25], rendering its mention here unnecessary.
    ^724. bhujaṅgavijr̥mbhita] EdLC J2 B1 B2 B16, bhujaṅgavijrambika J1, ...jaṅgavijrambika J3
    ^725. vilāsinī] EdLC J1, om. J2 J3 B1 B2 B16
    ^726. vijayādri] EdLC J1 J2 B1 B2, vijayedrī J3, om. B16
    ^727. talakusuma] J2 J3 B1 B2 B16, kuśuma EdLC J1
    ^728. kli-kliṅan] EdLC J1 J2, kləkliṅan J3, gəli B1, gli B2 B16
    ^729. ḍayak-ḍayakan] J1 J2 J3, om. B1 B2 B16
    ^730. lalu] EdLC J1 J2 J3, om. B1 B2 B16
    ^731. daṇḍa] EdLC J1 J2 J3 B1 B2, caṇḍa B16
    ^732. daṇḍaka] EdLC J1 J2 J3, om. B1 B2 B16
    ^733. laku pisan] EdLC J1 J2 J3, om. B1 B2 B16
    ^734. laku] EdLC J1 J2 J3, lagu B1 B2 B16
    ^735. mvaṅ] EdLC J1 B1 B2 B16, mveṅ J2, lac. J3
    ^736. laku] EdLC J1 J2, lac. J3, lagu B1, laghu B2, lāghu B16
    ^737. lena] EdLC J1 J2 J3 B1 B2, lac. J3
    ^738. ndā-] J1 J2 J3 B1 B2 B16, ndya EdLC
    ^739. bhadrokti] em. EdLC, bhādrotih J1, bhadrotih J2 J3, bhadreki B1, bhadreti B2, bhaḍreti B16
    ^740. vaca-vacan] J2 J3 B1 B2 B16, vacananan EdLC, vacanacan J1
    ^741. vanamr̥gī] EdLC J1 J2 J3 B16, vanapr̥gi B1, vanapr̥gī B2
    ^742. saṅ] EdLC J2 J3 B1 B2 B16, lac. J1
    ^743. kiraṇendu] B16, kiraṇendva B1 B2, kiraṇondah EdLC J1 J2 J3
    ^744. agni] EdLC J2 J3 B1 B2 B16, agnə J1
    ^745. sakveh] EdLC J1 J2 B2 B16, lac. J3, hyasakveh B1
    ^746. ta vatək] EdLC J1 J2 B1 B2 B16, lac. J3
    ^747. muṅgv iṅ] EdLC J2 J3 B1 B2 B16, muṅgiṅ J1
    ^748. navadeśa] EdLC J1, vaṇadeśa J2 J3, vanadeśa B1 B2 B16
    ^749. praṇataṅku] J2 J3 B1 B2 B16, praṇaśaṅku J1
    ^750. kṣiti] J1 J2 J3 B1 B2 B16, kriśi EdLC
    ^751. keṅgək] J1 J2 J3, keṅgət EdLC, keguh B1 B2 (lexical), kegut B16
    ^752. vavataṅnya] J2 J3, vavatahnya EdLC, 3+nya J1, avatunya B1, āvatunya B2, vavatanya B16
    ^753. kanyā] EdLC J1 J2 B1 B2 B16, kanyi J3
    ^754. sattva] EdLC J1 B1 B2, śatya J2, satya J3 B16
    ^755. pinūjeṅ] EdLC J1 J3 B1 B2 B16, vinujeṅ J2
    ^756. vuvus amanis arūm] J1 J2 J3 B1 B2 B16, vuvusamaga saruṅ EdLC
    ^757. sakvehnyaṅ vatu kambaṅ] norm., sakvehnya vatu hyanuṅ EdLC, sakvehnya vatu kambaṅ J1, sakvehnya vaku kambhaṅ J2 J3, sakvehnyā vaku mambaṅ B1, sakvehnyā vatu mambaṅ B2, sakvehnyā vatu kəmbaṅ B2
    ^758. yeky ānuṅ] J2 J3 B1 B2 B16, lac. EdLC, 2+ky ānūṅ J1 • LC editorially misplaced this sign of missing section after the phrase kleśa lvaṅ, instead of before the word pamūjaṅku.
    ^759. pamujāṅku] EdLC J1 J2 J3 B2 B16, pamujatku B1
    ^760. kleśālvāṅa phalanya] J1 J2 J3 B1 B2 B16, kleśa lvaṅ ... halanya EdLC
    ^761. madalekha] EdLC J1 J2 B2 B16, madyaleka J3, maḍalepa B1, madhalepa B2
    ^762. ta ṅhulun] EdLC J1 J2 J3 B1 B16, ta hulun B2
    ^763. huna] EdLC J1 J2 J3, vaṅuna B1 B16, vahuna B2
    ^764. vighna] J1 J2 J3 B1 B2 B16, vinna EdLC
    ^765. phalaṅkv] J2 J3 B1 B2 B16, laṅkv EdLC
    ^766. anu kuśāla] conj., akanu kuśala EdLC J1 J2, aka nuśala J3, iky amu kuśāla B1, iky anu kuśāla B2 B16
    ^767. kumāralalitātoṅ] em. EdLC, kumāralalita hatoṅ J1 J2, kumaralalitā hatoṅ J3, kumāralalita matvaṅ B1, kumaralalita matvaṅ B2, kumārālalita matvaṅ B16
    ^768. sambahkva] J1 J2 J3, saṇṭahkva EdLC, səmbahku B1, sambahku B2 B16
    ^769. amintāmarṇanājñāna] em., amvit tamerṇṇana jñāna EdLC, 3+marṇana jñāṇa J1, amīt tumarṇāñjñāṇa J2, amih tumarṇanajñana J3, amvit amarṇanana jñāna B1, amvit amarṇana jñāna B2, amvītāmarṇanājñāna B16
    ^770. vatāpathyātəhər] J1 J2 B1 B2 B16, vaktra patya təhər EdLC, vatāpa... J3
    ^771. vtunya] em., vətun EdLC, vtun J1 J2, lac. J3, vtu B1 B2 B16
    ^772. sakvehniṅ] EdLC J1 J2 B1 B2 B16, lac.kvehnī J3
    ^773. kapiṅrva] J1 J2 J3 B1 B2 B16, kaparva EdLC
    ^774. laku] EdLC J1 J2 J3, lagu B1, laghu B2, lāghu B16
    ^775. ya tikā] EdLC J1 J2, ya tika J1 J2, yavtəka J3, yava tika B1 B2, yava tīka B16
    ^776. linəvih] J1, linətih EdLC, lvīh J2, lvəh J3, ləvih B1 B16, lvih J3 B2
    ^777. jñānāhayu] EdLC J1 J2 J3 B16, jñana tāyu B1, jñāna tayu B2
    ^778. satatā] EdLC J1, śakala J2 J3, sakala B1 B2 B16
    ^779. śāpāntika] EdLC J1 J3 B1 J2 B16, śāpantiga B2
    ^780. lāgi] EdLC J1 B1 B2 B16, lagin J2, lagən J3
    ^781. śobha] B1 B2 B16, soṅa EdLC J1 J2 J3
    ^782. divya] EdLC J1 J2 B1 B2 B16, di... J3
    ^783. kadi pva] EdLC J1 J2 B1 B2 B16, lac. J3
    ^784. vitāna] EdLC J1 J2 B1 B2 B16, lac. J3
    ^785. ulah] EdLC J1 J3 B1 B2 B16, uluh J2
    ^786. lāgi] J2 J3 B1 B2 B16, laṅgəṅ EdLC, lāṅgī J1
    ^787. ginəṅ] J1 B1 B2 B16, ginī J2, gīnə J3
    ^788. hulihan] conj., antukan EdLC J1 B1, hantukan B2 J2 J3, atukan B16
    ^789. doṣanikāmrih] B1 B2, dośanika pri EdLC, dośanika prih J1 J2, dośaṇīka prih J3, dośanikāprih B16
    ^790. kasulam] J1 J2 J3 B1 B2 B16, lac.ka EdLC
    ^791. māṇavakakrīḍita] EdLC J1 J2 B1 B2 B16, maṇavakriddhita J3
    ^792. pamrih] EdLC J2 J3 B1 B2 B16, mrih J1
    ^793. lvirniṅ maṅde duhkha] J2 J3 B1 B2 B16, lac.lvirhka EdLC J1
    ^794. tāvat] EdLC J1 J2 B1 B2 B16, tavan mah J3
    ^795. mr̥tyū] EdLC J1 J2 J3 B2 B16, mr̥tva B1
    ^796. apan] EdLC J1 J2 J3 B2 B16, pan B1
    ^797. pitutur] EdLC J1 J2 B1 B2 B16, lac. J3
    ^798. naga ta taman] J2 B1 B16 B16, ya... ta...n EdLC, ... taman J1, ... J3
    ^799. magavaya hayu] J2 J3 B1 B2 B16, ma...yu EdLC J1
    ^800. vākparuṣa] EdLC J1 J2 J3 B1 B16, vātparuṣa B2
    ^801. abhyasa] EdLC J2 J3 B1 B2 B16, abhaśa J1
    ^802. kaviratin] J2 J3 B1 B2 B16, kavira... EdLC J1
    ^803. byakta] J2 J3 B1 B2 B16, ...ta EdLC J1
    ^804. nyayaṅ] EdLC J1, nyanaṅ J2 J3 B1 B2 B16
    ^805. halamukha] em., ṅahamukha EdLC, ṅayamuka J1 B1 B2, ṅa... J3, ayamukha J2, aṅayamukā B16, aṅayamukā B16
    ^806. ya tikana vastuniṅ] EdLC J1 J2 B1 B2 B16, ...niṅ J3
    ^807. puja] EdLC J1 J2 J3, puji B1 B2 B16
    ^808. jəvah] B1 B2, jīva EdLC J1 J2, jəvəh B16
    ^809. gərəmə təbəṅ] EdLC J1 J2 J3, gərəmətən hiṅ B1, gərəmətən ṅhiṅ B2, gərəmətən iṅ B16
    ^810. tvaritagatinya] em., turidagatirpa EdLC, turidagatinya J1 B1 B2 B16, turidhagatīnya J2, turīḍagatīnya J3
    ^811. varəg] EdLC J1 J2 B1 B2 B16, varəs J3
    ^812. upət] J1 J3 B1 B2 B16, apək EdLC, upīt J2
    ^813. sukhaduhkha tan madoh] J2 J3 B1 B2 B16, sukhaka... EdLC, suka... J1
    ^814. petən keriṅ avak] J2 J3 B1 B2 B16, ...vāk EdLC, ...vak J1
    ^815. lavan manah] EdLC J1 J2 J3, ndatan vaneh B1 B2 B16 (lexical)
    ^816. hetuni saṅ] EdLC J1 J2 J3 B16, hetunira B1 B2
    ^817. pinetni] EdLC J1, pinet i J2 J3, pinetthi B1, śinet i B2, pinet iṅ B16
    ^818. mahan] EdLC J1 J2 J3 B1 B16, smahan B2
    ^819. sajjana] B16, sajāgha EdLC, sajñāna J1, sajnāṇa J2, sajñaṇa J3, sajñana B1 B2
    ^820. saṅsara] J1 J2 J3 B1 B2, sasara EdLC
    ^821. mahyun] EdLC J1 B1 B2, mahyan J2, mahya... J3, mayūn B16
    ^822. sukha vāhya] EdLC J1 J2 B1 B2 B16, lac. J3
    ^823. mamrih amūjā] EdLC J1 J2 B1 B2, lac. J3, mūjādi B16
    ^824. sādhaka] EdLC J1 J2 J3 B1 B2, cinittanta B16
    ^825. riṅ hyaṅ] J2 J3 B1 B2, lac. EdLC J1, sanitya B16
    ^826. rukmavatī] J2 J3 B1 B2 B16, lac. EdLC J1
    ^827. sādhyanya] B1 B2, lac. EdLC J1, sadyanta J2 J3, sāḍyantya B16
    ^828. sadāśrī] J2 J3 B1 B2 B16, lac. EdLC J1
    ^829. tuməmuṅ] EdLC J1 J3 B2 B16, tumīmu J2, tumuṅ B1
    ^830. vīdagdha] EdLC J1 J2 J3 B1 B2, vījñā dadḍi B16
    ^831. ya rasike] B16, harasika EdLC, ya raṣīka J1, ya raśikā J2, ya raśika J3, ya rasika B1 B2
    ^832. bhakti] EdLC J1 J2 J3, bhaktaṅ B1, bhakta B2, bhaktīṅ B16
    ^833. seṅ vvaṅ] EdLC J1 J2, pe vvaṅ J3, siṅ vaṅ B1 B2, sīṅ vaṅ B16
    ^834. gəṅniṅ] J1 J2 J3 B1 B2 B16, gəni EdLC
    ^835. puṇya] EdLC J2 J3 B1 B2 B16, punyaṇya J2
    ^836. pavana] EdLC J1 J2 B1 B2, vavaḍa B16
    ^837. yānuntun] J1 J2 J3 B1 B2 B16, hanuntun EdLC
    ^838. vvitnikanaṅ] B16, vvit tikanā EdLC, vvit ikanā J1, vvit tikana J2 J3, vit ikana B1, vit ikāna B2
    ^839. maṅgəh] J1 J2 J3 B1 B2 B16, maṅgih EdLC
    ^840. gavenyan] B1 B2 B16, gavainyā EdLC J1, gavenya J2 J3
    ^841. hetunya mamrih] J2 J3 B1 B2 B16, lac. EdLC J1
    ^842. magave] J2 J3 B16, lac. EdLC J1, gave B1 B2
    ^843. parārtha] J2 B1 B2 B16, lac. EdLC J1 J3
    ^844. rapvan] J3 B1 B2 B16, yapan EdLC J1, lac. J3
    ^845. təmuṅ] EdLC J1 J2 B2 B16, lac. J3, panmuṅ B1
    ^846. vīrya] EdLC J1 J2 B1 B2 B16, lac. J3
    ^847. jayendrabajra] EdLC J1 J2 B2 B16, om. B1, lac.yendrabajra J3
    ^848. kavīryan] EdLC J1 J2 J3 B2 B16, taviryan B1
    ^849. kalavan] J1 J2 J3 B16, talavan EdLC, om. B1, lāvan B2
    ^850. rāt] J1 J2 J3 B1 B2 B16, ratu EdLC
    ^851. kapāpa] J1 J2 J3 B1 B2 B16, tapāpa EdLC
    ^852. upendrabajropama] B1 B2 B16, upendrabhajrotipamās EdLC J1, upendrabhajrotipamā J2 J3
    ^853. taṅ sulābha] B1 B2, śālābha EdLC J1, salābha J2, salāba J3
    ^854. maharəp] EdLC J1 J2 B1 B2 B16, məhan arəp J3
    ^855. paḍāṅajap] J2 J3 B1 B2 B16, ...ja... EdLC, ...jap J1
    ^856. bhyūdaya] EdLC J1 B1 B2 B16, bhyadaya J2, byadaya J3
    ^857. jugāhyun] EdLC J1 J2 J3 B1 B2 B16, juga hyan EdLC
    ^858. parārtha] EdLC J1 B1 B2 B16, paratra J2 J3
    ^859. upasthitādoh] B1, upasthikade... EdLC, upasthikado... J1, upasvikādoh J2, upa... J3, umasvitādoh B2, upastitāvoh B16
    ^860. ri] J2 B1 B2 B16, lac. EdLC J1 J3
    ^861. sudharma] B1 B2 B16, sadharma J2, lac. EdLC J3, lac.ma J1
    ^862. jātinikaṅ] EdLC J1 J2 B1 B2 B16, ...ka J3
    ^863. mada] EdLC J1 J2 J3 B16, paḍa B1 B2
    ^864. sornya] EdLC J1 J3 B1 B2 B16, sonya J2
    ^865. caṅkak-acaṅkak] EdLC J1 J2 B1 B2 B16, caṅtak-acaṅtak J3
    ^866. dodhaka duhkha] J2 J3 B1 B2 B16, ...hkā EdLC, ...ka duhka J1
    ^867. magə̄ṅ] EdLC J1 J2 B1 B2 B16, maguṅ J3
    ^868. ] J2 J3 B1 B2 B16, om. EdLC J1
    ^869. hīnayonin] J1 B2 B16, hīnayoni EdLC, hinayoni J2, inayoṇi J3, ṅinayonin B1
    ^870. haneṅ rāt] J1 J2 J3 B1 B2 B16, lac. EdLC
    ^871. bheda mvaṅ saṅ] J2 J3 B1 B2 B16, bhe... EdLC J1
    ^872. puṇyavān] em., ...maṅ EdLC, ...yamaṅ J1, puṇya mvaṅ J2 J3, puṇyaman an B16, puṇyaman B1 B2
    ^873. devayoni] EdLC J1 J3 B1 B2 B16, devayenī J2
    ^874. vīryāmāsan] EdLC J1 J2 B1 B2 B16, viyamasan J3
    ^875. lūd] B1 B2, EdLC J1, ya J2 J3, ān B2
    ^876. nā […] [32]] Unmetrical line. The observed pattern is not salisir but  –  –  –  |  –  –  ⏑  |  –  –  ⏑  |  –  ⏓ .
    ^877. solahnyan] J1 J2, solanyan EdLC, lac. J3, solahnya B1 B2, solahnyā B16
    ^878. sālisir] EdLC J1 J2, lac. J3, salisu B1, sālisu B2, śāliśūt B16
    ^879. tan pavarṇa] EdLC J1 J2 B1 B2 B16, lac. J3
    ^880. dūra pvekaṅ] EdLC J1 J2 B2, dura peka J3, dūranyekaṅ B1 B16
    ^881. mada] EdLC J1 J2 J3, māna B1 B2, mana B16
    ^882. mohāṅəpə̄pa] J2 J3 B2 B16, mo[... EdLC, mo...pa J1, mohaṅapəpa B1
    ^883. mohāṅəpə̄pa … () bhujaṅgaprayatna] A gap due to loss intervenes in EdLC.
    ^884. humvat] J1 J2 B1 B2 B16, hamvat J3
    ^885. tādəh] B2, kaḍəh J1, kaddhīh J2, kaddhih J3, ta dveh B1, kāḍəh B16
    ^886. yan] em., ya J1 J2 B1 B2, yā B16
    ^887. sthira tovin vimāla] B1 B2 B16, sira tovi vimāla J1, sira tovi vimala J2 J3
    ^888. mabhyasa] J1 J2 J3 B16, bhyasa B1, bhyaṣa B2
    ^889. śabdantārum] J1 J2 B1 B2, sabdantaruma J3
    ^890. yogya […] [34]] Unmetrical line. The observed pattern is not bhramaravilasita but  –  –  –  |  –  ⏑  ⏑  |  ⏑  ⏑  ⏑  |  ⏑  ⏓ .
    ^891. devāṅrəṅva] B1, devaṅrəṅye J1, deva rəṅye J2, devarə... J3, devarəṅə̄ B2, devāṅrə̄ṅə̄ B16
    ^892. bhramaravilasita] J1 J2 B1 B2 B16, lac. J3
    ^893. mas maṇik juga] J1 J2 B1 B2 B16, ...ga J3
    ^894. ndan] B1 B2 B16, nda J2, ndā J1 J3
    ^895. ləvih] J1 J2 B1 B2 B16, lvəh J3
    ^896. ikaṅ] J1 J2 J3 B16, om. B1 B2
    ^897. kasuśīlan] J1 B1 B2 B16, kaśuṣila J2, suśila J3
    ^898. matalaṅkup] J1 J2 J3 B2 B16, atalaṅkap B1
    ^899. mībək iṅ] J1 B1 B2 B16, miṅk iṅ J2, miṅk ī J3
    ^900. mupakareri] B16, mapakara hī J1, mapakari hi J2, mapari hī J3, mupakare B1 B2
    ^901. kaviratin] J1 J2 J3 B2 B16, kavanatin B1
    ^902. rathoddhata] B1, ratodaka J1 J2 B2, ratodakā J3, ratoḍakā B16
    ^903. pinakasuluh iṅ loka] J1 J2 B1 B2 B16, pi... J3
    ^904. vulan amuhara] J1 J2 B1 B2 B16, ...hara J3
    ^905. ya madhugulāmr̥ta] B16, ya maḍuvulamr̥tha J1, madu ya vulāmr̥ta J2, madu ya vulatāmr̥tha J3, ga maḍugulāmr̥ta B1, gha madhugulāmr̥ta B2
    ^906. anəmvakən hayu] J3 B1 B2 B16, anəmvakə... J1, anəmvannakənn J2
    ^907. hajəṅnira] J2 J3 B1 B2 B16, ta jəṅnira J1
    ^908. sirān] B1 B2, sira J1, sireṅ tameṅ gīta J2 J3, sirā B16
    ^909. śrūti] B16, svani J1 J3, svāni J2, śrūṇi B1, śruni B2, śruti B16
    ^910. paṅan] J1 J2 J3 B1 B16, maṅan B2
    ^911. viṣaya] J1 B1 B2 B16, vaśaya J2, va... J3
    ^912. rāga tumūt] J1 J2 B1 B2 B16, lac. J3
    ^913. ya] J1 J2 B1 B2, lac. J3, om. B16
    ^914. lavan tuha] J1 J2 B1 B2 B16, lac. J3
    ^915. tuha] J1 J2 B1 B2 B16, taha J3
    ^916. tinūtnikanaṅ] J1 J2, tinutnīknaṅ J3, tinūt tikanaṅ B1, tinūt ikanaṅ B2 B16
    ^917. pati] J2 J3 B1 B2 B16, pa... J1
    ^918. drutavilambita] J2 J3 B1 B2 B16, ...taviləmbita J1
    ^919. tinon] J1 J2 J3 B2 B16, tikə̄n B1
    ^920. viku] J1 J2 J3 B2 B16, paviku B1
    ^921. maṅusir] J1 B16, maṅusī B1, maṅusin J2, maṅuṅśi J3, maṅusi B2
    ^922. guhā] J1 J2 J3 B1 B2, om. B16
    ^923. pinucchāpan] J1 J2 J3 B16, pinuccāsan B1, pinuccāṣan B2
    ^924. hilaṅnika] J1 J2 J3, hila,nika B1, hilanikā B2, hilaṅ hikā B16
    ^925. kadi] J1 J2 J3 B2 B16, om. B1
    ^926. vaṅśastha] B16, bhaṅśasthi J1, bhaṅśasti J2, baṅṣasti J3, vaṅśasva B1, vaṅśāsva B2
    ^927. sirāmudāṅidaṅ] J1 J2 J3 B16, sirāmuḍāṅhina B1, sirāmudāṅhina B2
    ^928. manaḍah] J1 J2 B1 B2 B16, paṇadhah J2
    ^929. gaṅan] J2 J3 B1 B2 B16, ga... J1
    ^930. hatatāmirasa] B1 B2, ...miraṣa J1, mathavāmiraṣa J2, matha... J3, atavāmirasa B16
    ^931. virasa] B1 B2 B16, rinaṣa J1, bhiraṣa J2, lac. J3
    ^932. ndan aveh] J1 J2 B1 B2 B16, ...veh J3
    ^933. mahurip] J1 J2 B1 B2 B16, mahuri J3
    ^934. ya toṭaka] em., ratodaka J1, ya todaka J2, ṣa todaka J3, ratodḍata B1 B16, ravoḍata B2 • The name rathoddhata is impossible to apply here due to the meter pattern is different with rathoddhata meter which is already drawn in the stanza 33.
    ^935. tulya] J1 J2 B1 B2 B16, kulya J3
    ^936. paṅgaga] J1 J2 B1 B16 B16, peṅgaga J3
    ^937. riṅ rasanetra] J1 J2 J3, ri J3, virasanetra B1 B2 B16
    ^938. mata] J2 B1 B2 B16, lac. J1, mabha J3
    ^939. bhoganiṅ] J1 J2 B16, om. J3, bhogaṅ B1, bhoga B2
    ^940. rāt] J1 J2 B1 B2 msbpp, rət J3
    ^941. aṅgəh] J1 J2 B1 B2 B16, agəṁ J3
    ^942. si tama] B1 B2 B16, si kama J1, śinaṅtama J2, śima J3
    ^943. śrīpuṭāśā] B1 B2 B16, śrīpucāśa J2, śrīpucāsa J2, śravuda3+ J3
    ^944. atikā] J1 J3 B1 B2 B16, ātəka J2
    ^945. mayaśa] J1 J2 B1 B2 B16, mayasa ta J3
    ^946. sinambyan] em., sinambī J1, ṣinambi J2, sinambi J3 B1 B2 B16
    ^947. maṅuluri] B16, maṅuluy i J1 J2 J3 B1 B2
    ^948. dharma] B1 B2, darma J2 J3
    ^949. mati] J2 J3 B1 B2 B16, ma... J1
    ^950. mahurip] J2 J3 B16, ...hurip J1, hahuripa B1, hahurip B2
    ^951. kusumavicitra] J1 J2 B1 B2 B16, kusummavidhitra J3
    ^952. saṅ] J1 J2 B1 B2 B16, sa J3
    ^953. svargaloka] J1 B1 B2 B16, sargaloka J2 J3
    ^954. bhāvacakra] J1 J2 B1 B2 B16, bavabagra J3
    ^955. ndan] J2 B1 B2, njan J3, ndak B16
    ^956. ləhəṅ] J1 J2 B1 B2 B16, lətə J3
    ^957. crol] J2 B1 B2 B16, jrol J1, dhrosen J3
    ^958. bhujaṅgaprayatna] J2 B2, ...]prayatna EdLC, bhuja...prayatna J1, bhujaṅgapra1+tna J3, bhujaṅgaprayata B1, bhujāṅgaprayata B16
    ^959. phalanikaṅ] EdLC J1 J2 J3 B1 B16, phalakaṅ B2
    ^960. inaləm] EdLC J1 J3 B1 B2 B16, banaləm J2
    ^961. janma-janma] EdLC J1 J2 J3 B1 B2, janma B16
    ^962. bhramitākṣaranya] EdLC J1 J2 J3 B1 B16, pramitāksaranya B2
    ^963. hetunyan prihən] J1 J2 J3 B1 B2 B16, teku nyan prin EdLC
    ^964. tāpa] J2 J3, lac. EdLC J1, kapva B1 B2, tapvā B16
    ^965. suśīla] J2 J3 B1 B16, lac. EdLC J1, suśala B2
    ^966. vruheriṅ] J2 B16, 1+heriṅ EdLC J1, vr̥heṅri J3, vruh eliṅ B1 B2
    ^967. siṅ vvaṅ] em., siṅ ṅvaṅ EdLC J1, siṅ ṭaṅ J2, śiṅ va J3, aṅvā B1, aṅva B2, saṅū B16
    ^968. sādhv] B1 B2 B16, sanva EdLC J1, sanv J2 J3
    ^969. atambəha] J2 B1 B2 B16, matambə EdLC J1, atambəta J3
    ^970. rāmareṇa] J1 J2 J3 B1 B2 B16, ramarema EdLC
    ^971. ya] EdLC J1 J2 J3, yan B1 B2 B16
    ^972. taṅ] em., J1, ta EdLC J2 J3 B1 B2 B16
    ^973. vaiśvadevī] norm., viśvadevī EdLC J2, viṣvadevī J1, visvadevi J3, viśvadevi B1 B2, vīśvadevi B16 • The meter name in the list is satyadevī.
    ^974. dvaniṅ] EdLC J1 B1 B2, dvananiṅ J2, dohnaniṅ J3, ndvaniṅ B16
    ^975. śaraṇagata] EdLC J1 J2 J3 B2 B16, śaragata B1
    ^976. mareṅ] EdLC J1 B1 B2 B16, masiheṅ J2, mahsiheṅ J3
    ^977. yapvan] EdLC J1 J3 B1 B2 B16, yapa tan J2
    ^978. sāma] J1 J2 J3 B1 B2 B16, haśama EdLC
    ^979. tapasana] J2 J3 B1 B2 B16, taśanaha EdLC, taśaṇaha J1
    ^980. turagagati] J2 J3 B1 B2 B16, ... EdLC, tu4+ J1
    ^981. syapa] J2 J3 B1 B2 B16, tupa EdLC, 1+pa J1
    ^982. paṅastava] EdLC J1 J2 B1 B2 B16, paṅastapa J3
    ^983. matuha] EdLC J1 J2 B1 B2 B16, saṅ tuha J3
    ^984. tan] J1 J2 J3 B1 B2 B16, kan EdLC
    ^985. praṇata] J1 J2 B1 B2 B16, pranaśa EdLC, pra2+ J3
    ^986. bhakti] EdLC J1 J2 B1 B2 B16, lac. J3
    ^987. kadi navamālinī] EdLC J1 J2 B1 B2 B16, kadi navamāliṇī J2, 5+laṇi J3
    ^988. jugani] B1 B2, jugabhi EdLC J1 J2, jugabbi J3, juga ri B16
    ^989. rāt] EdLC J1 J2 J3 B16, raṅ B1, rā B2
    ^990. ṅuni-ṅuniṅāpuṅ-] J2 B1 B2, ṅuni4+ EdLC J1, ṅuni-ṅuniṅ apu J3, ṅuniṅāpuṅ B16
    ^991. -guṅ] J2 J3 B1 B2 B16, lac. EdLC J1
    ^992. apan] J2 J3 B1 B2 B16, 2+n EdLC J1
    ^993. vruh] J2 J3 B1 B2 B16, vah EdLC J1
    ^994. mavara-varah] EdLC J1 J2 J3 B2 B16, mavarah B1
    ^995. bhaya tan] B1 B2, prayatana EdLC, paya tan J1 J2 J3, bhiya tan B16
    ^996. asiṅ vvaṅ] B1 B2 B16, sīkaṅ EdLC, asī kaṅ J1 J2, asi kaṅ J3
    ^997. kusumapadānta] EdLC J1 J2 J3, kusumadanta B1, kusumasadānta B16
    ^998. vvaṅ] EdLC J1 J2 B1 B2 B16, vva J3
    ^999. varas] EdLC J1 J2 J3 B1 B2, avaras B16
    ^1000. jugul] EdLC J1 J2 B1 B2 B16, āgal J3
    ^1001. mevəh] EdLC J1 J2 B1 B2 B16, me2+ J3
    ^1002. vvaṅ] B16, ṅvaṅ EdLC J1 J2 J3 B1 B2
    ^1003. maṅanumata] J2, maṅa3+ EdLC J1, manumathā J3, aṅanumata B1 B2 B16
    ^1004. praharṣiṇī] B1 B2 B16, lac. EdLC J1, prahāśiṇī J2, prahasini J3
    ^1005. gəṅ taha] J1 J2 J3 B1 B2 B16, gətaha EdLC
    ^1006. uṣādha] J2 J3 B1 B16, upaḍa EdLC, upāḍa J1
    ^1007. hinanakən] EdLC J1 J2 J3 B2 B16, tinanakən B1
    ^1008. pasaṅgrahan] J2 J3, sasaṅgraha EdLC, paśaṅgraha J1, pasaṅgraha B1 B2 J3
    ^1009. ivəhnikiṅ] EdLC J3 B1 B2 B16, ivə̄niki J1, ivənikiṅ J2
    ^1010. giṇa] EdLC J1 J2 J3 B1 B2, ginu B16
    ^1011. mahurip] J2 J3 B1 B16, mahuripa EdLC J1 B2
    ^1012. sadāsukha] EdLC J1 J2 J3 B16, uṣaḍasuka B1, ṣasadasuka B2
    ^1013. katon] J1 J2 J3 B1 B2 B16, taton EdLC
    ^1014. surucira] B1 B2 B16, rucira EdLC, śucira J1, sucīra J2, ṣucira J3
    ^1015. nitya] B16, səna tan EdLC, snātan J1, snaha J2 J3, spuṭa B1, spuṭā B2
    ^1016. sādhana] J2 B1 B2 B16, paḍana EdLC, pādhana J1, saṁ daṇa J3
    ^1017. karuṇeṅ] EdLC J1 J2 B1 B16, karuheṅ J3, karaṇeṅ B2
    ^1018. vvat] J2 B1 B2 B16, lac. EdLC J1, mvaht J3
    ^1019. vve] J2 J3 B1 B2 B16, lac. J1
    ^1020. səṇḍaṅ] J2 J3, lac. EdLC J1, səñjaṅ B1 B2, səndā B16
    ^1021. vihārāśrama] EdLC J1 J2 B1 B2 B16, viha2+ma J3
    ^1022. pəh] EdLC J1 J2 B1 B2 B16, pə̄ṅ J3
    ^1023. mvaṅ] EdLC J1 J2 B1 B2 B16, mva J3
    ^1024. kāyaśa] EdLC J1 J2 J3, ta yaśa B1 B2, tāyaśa B16
    ^1025. donya] EdLC J1 J2 B1 B2 B16, dohnya J3
    ^1026. kasyāsihniṅ mattamayūrā] EdLC J2 B1 B2 B16, kaśyāṣih nimitta mayurā J1, kaṣyasih nimitta mayura J3
    ^1027. ta] EdLC J2 J3 B1 B2 B16, tan J1
    ^1028. kiniṅkin] EdLC J1 J2 J3, kininkin B1 B2 B2
    ^1029. sugyekā] J2 J3 B1 B2 B16, śuddhyekā EdLC, śudyeka J1
    ^1030. māvan] B1 B2 B16, māpan EdLC, mapan J1 J2, arvan J3
    ^1031. mībək kaṅ] J2, lac. EdLC J1, mībə̄ṅ kaṅ J3, maṅbəki kaṅ B1, maṅhəbəki kaṅ B2, pāṅhəbəkīkaṅ B16
    ^1032. rāt] J2 J3 B16, lac. EdLC J1, rāt rāt B1 B2
    ^1033. kapva] J2 J3 B1 B2, lac. EdLC J1, kani B16
    ^1034. ta] J2 J3 B1 B2, lac. EdLC J1, om. B16
    ^1035. sihira təkeṅ] J2 B1 B2 B16, sirat teṅ EdLC, sira tkeṅ J1, siraṅ ta tke J3
    ^1036. sattva] J1 J2 B1 B2 B16, śitva EdLC, satya J3
    ^1037. crol] EdLC J1 J2 B1 B2 B16, dhoṅ J3
    ^1038. gumavaya] EdLC J1 J2 J3 B1 B2, gumavay i B16
    ^1039. dhaneṣṭi] EdLC J1 J2 B1 B2 B16, dhane2+naṣṭi J3
    ^1040. tamar] EdLC J1 J2 J3, ma B1, dharma B2, tamaṅ B16
    ^1041. papupulanika] B16, papupulaniṅ EdLC B1 B2, papuphulaniṅ J1, paphulaniṅ J2 J3
    ^1042. gunuṅa] EdLC J1 J2 J3 B1 B2, yatika B16
    ^1043. puñcakanya] B16, puṇḍakanya EdLC J1 J2 J3 B1 B2
    ^1044. mamətvakən] J1 J2 B1 B2 B16, maməbvakən EdLC, mamtyakən J2
    ^1045. aṅol] J2, aṅel J3 B1 B2 B16, aṅe1+ EdLC J1
    ^1046. kədə̄] J2 J3 B1 B2, lac. EdLC J1
    ^1047. maparājita] J2 J3 B1 B2 B16, 3+jita EdLC J1
    ^1048. narapati] J1 J3 B1 B2 B16, narapata J2
    ^1049. dumilah apanas] J2 J3 B1 B2 B16, katara riṅ apan EdLC J1
    ^1050. umulat] J1 J2 J3 B1 B2 B16, umulut EdLC
    ^1051. alas alaya] B1 B2 B16, varaga laya EdLC J1 J2 J3 (lexical)
    ^1052. gəsəṅ] J1 J2 J3 B1 B2 B16, guəṅ EdLC
    ^1053. kalana] J1 J2 B1 B2 B16, kalaa EdLC, kalaṅha J3
    ^1054. ta] J2 J3 B1 B2 B16, ka EdLC J1
    ^1055. pinusus iṅ] EdLC J1 J2 B1 B2 B16, pi1+sus ī J3
    ^1056. tulya] EdLC J1 J2 B1 B2 B16, latulya J3
    ^1057. tan sah] B1 B2 B16, lac. EdLC J1, tar sah J2, tar mah J3
    ^1058. tamolaha] EdLC J2 J3 B1 B2 B16, ...ya EdLC, ...laha J1
    ^1059. śivātmaliṅga] B1 B2 B16, sakāla liṅga EdLC, śakāla liṅga J1, sakala liṅga J2, śakala liṅga J3
    ^1060. manojavātvaṅ] J2 J3 B1 B2 B16, manojña vākya EdLC, manojña pātyəṅ J1
    ^1061. ayunya] J2 J3 B16, ayunta EdLC J1, ayunda B1 B2
    ^1062. tinvan] EdLC J1 J2 J3 B16, tinvat B1 B2
    ^1063. brata japa] J2 J3 B1 B2 B16, lac. EdLC J1
    ^1064. ginəlarira] B1 B2 B16, lac. EdLC J1, ginlara J2, ginlaran i J3
    ^1065. mamənuhi rāt] J2 J3 B1 B2 B16, lac. EdLC, ...t J1
    ^1066. kəḍik ika] EdLC J1 J2, kḍik ika ya J3, kḍika ya B1 B16, kədik kaya B2
    ^1067. maṇiguṇanikara] EdLC B1 B2 B16, mamiguṇanikara J1 J2, magunaṇikara J3
    ^1068. sahana-hananikeṅ] J1 J2 J3 B1 B2 B16, sahana taṇanikiṅ EdLC
    ^1069. vyarthabhakti] B1 B2 B16, yamabhaktī J2, yāmabhakti EdLC J1 J3
    ^1070. tādeṅkva] J2 J3, tādenka EdLC, tādenkva J1, tādenya B1 mbb B16
    ^1071. namyātalaṅkup] B1 B2 B16, nātha talaṅkup EdLC J1, nāna talaṅkup J2, natha talaṅkup J3
    ^1072. sakaharəpira] EdLC J1 J2, sakarəpara J3, sakarəpira B1 B2 B16
    ^1073. siddhābhakti riṅ] J3 B1 B2 B16, siddhabyaktaniṅ EdLC, sidḍibhyaktaniṅ J1, siddhābhaktī raṁ J2
    ^1074. mālinīnāma] J1 J2 J3 B1 B2 B16, mālinī...ma EdLC
    ^1075. mataki-taki] J1 J2 J3 B1 B2 B16, mataki-tati EdLC
    ^1076. aṅgan] EdLC J1 J3 B1 B2 B16, aṅgva J2
    ^1077. korurva] J2 J3 B16, kururva EdLC J1, korūra B1, korura B2
    ^1078. puṅguṅ gə̄ṅən] EdLC J1 J2 J3 B16, puṅguṅən B1, puṅguṅə̄n B2
    ^1079. tivas ati kalələb] J2 J3 B2, tivas thika marərəb EdLC, tivas śika malələb J1, tivasa kta lələb B1, tivas aki talələb B16
    ^1080. mr̥dukaralalitā] J1 J2 J3 B1 B2 B16, mr̥ḍutaralalitā EdLC
    ^1081. gə̄gə̄ntāmrih] J1 B1 B2 B16, gəgintāmrih[... EdLC, gəgyənta mrih J2 J3
    ^1082. gə̄gə̄ntāmrih … () madana] A gap due to loss intervenes in EdLC.
    ^1083. vvaṅ] EdLC J2 B1 B2 B16, vva J3
    ^1084. nīca] J1 J2 B2 B16, nidhdha J3, nīcla B1
    ^1085. paḍa] J1 J2 B1 B2 B16, padhu J3
    ^1086. crol] J2 B1 B2, jrol J1, cro J3
    ^1087. sojarny] J1 J3 B1 B2 B16, śojany J2
    ^1088. silih iriṅ iṅ] B2 B16, śilihiriṅ J1, silihiraṅ J2, ṣinipilih iriṅ J3, silih iriṅ B1
    ^1089. asihnyāpāṅoṣṭhan] B1 B16, aṅasihna paṅoṣṭan J1 J2, aṅasihnā pañoṣṭan J3, aṅasiḥnyāpāṅoṣṭan J3
    ^1090. kuvalayakusuma] B1 B2 B16, kavalayakuśuma J1, kamalaya kuśuma J2, kaṅ mayakuśuma J3
    ^1091. lvirnyan] EdLC J2 J3 B1 B2, lvinyan B16
    ^1092. satyeṅ] B1 B2 B16, lac. J1, śatya J2 J3
    ^1093. sādhyāṅarcana] J2 B1 B2 B16, lac. J1, saddhyabadhdhaḅa J3
    ^1094. satata] J2 B1 B2 B16, lac. J1, thata J3
    ^1095. alupa] J2 J3 B2 B16, lac. J1, alu B1
    ^1096. satatāmrih-mrih] B1 B2 B16, lac. J1, satatāmrih J2, səṅ tatyamrih J3
    ^1097. śuddhabrata] B1 B2, lac. J1, mabhrattā taya J2, maṅrat tata ya J3, nūśūdḍabrata B2
    ^1098. ginəgə̄] B1 B2 B16, lac. J1, ginəgən J2, gəngən J3
    ^1099. mavaraṇa] B1, lac. J1, maradhana J2, maradana J3 B16, maravana B2
    ^1100. sukhaniṅ] J2 J3 B1 B2 B16, lac. J1
    ^1101. rāt sih saṅ hyaṅ tulusa masih] J2 J3 B1 B16, lac. J1
    ^1102. si] J2 J3 B1 B2 B16, lac. J1
    ^1103. nityā] EdLC J2 J3, pra hyā B1, prayā B2, prāyā B16
    ^1104. ya ta] J3 B16, ya J2 B1, lac. J1, om. B2
    ^1105. satataṅ] J2 B1 B2 B16, ...tata... J1, satatan J3
    ^1106. tinaki-taki] B1 B2 B16, tinaki-takin J1, tinaki-takīn J2, tinakī-takin J3
    ^1107. hilaṅanikaṅ] J2 J3 B1 B2 B16, ilaṅan... J1
    ^1108. daśamala] J2 J3 B1 B2, lac. J1
    ^1109. madana] J1 J3 B1 B2 B16, ...]madana EdLC
    ^1110. juga] J1 J3 B1 B2 B16, vuga EdLC
    ^1111. sudhīramata] EdLC J1 J3 B1 B2 B16, sudəramata J2
    ^1112. maṅani] EdLC J1 J2 J3 B16, vəruhaṅani B1, vruha maṅani B2
    ^1113. hati] J2 J3 B1 B2 B16, hati[... EdLC, hatī[... J1
    ^1114. hati … () saṅ] A gap due to omission intervenes in EdLC.
    ^1115. hati … () saṅ] A gap due to omission intervenes in J1.
    ^1116. nahan] J2 J3, nihan B1 B2 B16
    ^1117. hati] J2 B1 B2, yati J3
    ^1118. kadə̄hanənira] B1, kadənhanannira J2, kadi hanaṇira J3, kadə̄hanira B2 B16
    ^1119. adə̄h] J2 B1, adə J3, aṅadə̄h B2, aṅadəh B16
    ^1120. ri vəṅi] J2 B1 B2 B16, rī vṅə J3
    ^1121. yātika] J2 B1 B2 B16, patika J3
    ^1122. magavay] J2 B1 B2 B16, magaṅvay J3
    ^1123. hala n] B1 B2 B16, tahan J2, tahan J3
    ^1124. tulakaniṅ] em., tulaknīṅ J2, tulaknī J3, tulakahniṅ B1, tulakniṅ B2, tulakna B16
    ^1125. masuki ta] B1 B2 B16, masa kīta J2 J3
    ^1126. saṅ] J2 J3 B1 B2 B16, ...]saṅ EdLC, ...]saṅ J1
    ^1127. lavan] J1 J2 J3 B1 B2 B16, lavan[... EdLC
    ^1128. lavan … () maṅaləm] A gap due to loss intervenes in EdLC.
    ^1129. bratāmriha tapa] J1 J2 J3 B2 B16, brata priha tapa B1
    ^1130. haməṅan] J1 B1 B2 B16, hamban J2 J3
    ^1131. kaləhəṅnirān] B1 B2, kaləkənika J2, kaləhəṅniṅkā J2, kaləhhəṅnikā J3, naL̥hәniran B16
    ^1132. maṅaləm] J1 J2 B1 B2 B16, lac.ṅa EdLC, maṅaləs J3
    ^1133. vvaṅ ambava] J1 J2, mvaṅ amchava EdLC, vvambava J3, sasambhava B1 B2, uras ambava B16
    ^1134. hikaṅ] EdLC J1 J2 J3, rikaṅ B1 B2 B16
    ^1135. anəmu] J2 J3 B1 B2 B16, manmu EdLC J1
    ^1136. rāga si] EdLC J1 B1 B2 B16, baga si J3
    ^1137. ya] EdLC J1 J2 J3 B2 B16, ha B1
    ^1138. tinuhagana] J1 J2 J3 B1 B2 B16, hi tuhagaṇa EdLC
    ^1139. vinatun] J1 J3 B2 B16, vanatun EdLC J2, ya tinutan B1
    ^1140. mūr] J1 J2 J3 B1 B2 B16, mu EdLC
    ^1141. vinurug] J1 J2 B1 B2 B16, om.vanuug EdLC, inurag J3
    ^1142. kadi pva] J1 J2 J3 B16, kadapra EdLC, kadi B1 B2
    ^1143. gajavr̥ṣabhavilasita], • There is a repetition of stanzas 62 and 63 in B2, specifically from lines 16v2 to 16v4 of folio.
    ^1144. solahniṅ saṅ vvaṅ] em., solahniṅvaṅ EdLC J3 B16, śolahniṅvaṅ J1 J2, solahniṅ vvaṅ B1 B2
    ^1145. katon] EdLC J1 J2 J3 B1 B2, ya katon B16
    ^1146. vidagdha] EdLC J1 J3 B1 B2 B16, vidaddha J2
    ^1147. sāmbəkniṅ saṅ vvaṅ] em., sambəkniṅvaṅ EdLC J2, sāmbəkniṅvaṅ J1, sambəknīṅvaṅ J3, sāmbəkniṅ vvaṅ B1 B16, sāmbəkniṅ vaṅ B2
    ^1148. saṅ praveśa] J1 J3 B1 B2 B16, saṅ praveśrə EdLC, sapraveṣya J2
    ^1149. sojarniṅ saṅ vvaṅ] em., sojarniṅ vaṅ EdLC B2, sojarni vvaṅ J1, śojarniṅvaṅ J2, sojarnīṅvaṅ J3, sojarniṅ vvaṅ B1, sojārniṅ vvaṅ B16
    ^1150. karuhunan] J2 J3 B1 B2, karuhan EdLC J1, kharuhun B16
    ^1151. ndā ṅkān] B16, ṅkan J1 J2 J3 B2, ṅkān B1
    ^1152. hatinira] J1 J2 J3 B1 B2, agatinira EdLC, hanitira B16
    ^1153. hibək] EdLC J1 B1 B2 B16, hiṅək J2, hinək J3
    ^1154. citralekhe] em., lac. EdLC, ci... J1, citralitī J2, citraliti J3, citralika B1, citralike B2, citralīke B16
    ^1155. sisinya] B1 B2, śīṣīnya J2, śiṣinya J3
    ^1156. yāvat] J2 J3 B1 B2 B16, ...t EdLC J1
    ^1157. pva vvaṅ] J1 B2 B16, pva ṅvaṅ EdLC J2 B1, pa ṅvaṅ J3
    ^1158. vruh] EdLC J1 J2 B1 B2 B16, vruṅh J3
    ^1159. bhāvabhaṅga] EdLC J1 J3 B1 B2 B16, bhuvabhaṅga J2
    ^1160. mohāṅayam-ayam] J1 J2 B2 B16, moha ṅayaṅ-ayaṅ EdLC, mohāṅayam-ayaṅ J3, mohāṅayam-aya B1
    ^1161. inak] EdLC J1 J2 B2 B16, minaṅka J3, pinak B1
    ^1162. santoṣa] J2 J3 B1 B2 B16, satosa EdLC, satośa J1
    ^1163. yan doh] B16, yādoh B1, ya doh EdLC J1 B2, yāddhoh J2, yan adoh J3
    ^1164. yan vruh] EdLC J1 J2 B2 B16, ya vruh B1, yen muh J3
    ^1165. umujarakən] EdLC J1 J2 B1 B2 B16, ummujar J3
    ^1166. sojar] EdLC J1 J2 B1 B2 B16, om. J3
    ^1167. mandākrāntā] EdLC B1 B2 B16, mandrakantā J1 J2 J3
    ^1168. jvalana] em., jalinī EdLC, jaliṇi J1 J2, jalini J3, jvalini B1 B2 B16
    ^1169. siṅ] EdLC J1 J3, siba J2, tika B1 B2 B16
    ^1170. adu mona yāpan] J2, adū mona kāpan EdLC J1, adu mona kapan J3, dumehnikāpan B1 B2, dumehṇikāpan B16
    ^1171. mapuṅguṅ] J2 J3 B1 B2 B16, puṅguṅ EdLC J1
    ^1172. yeka lanā] J1 J2, ya kalana EdLC, yakālan J3, yekān lana B1, yekān lanā B2, yekan lanā B16
    ^1173. vvaṅ] J2 J3 B1 B2 B16, vuṅ EdLC J1
    ^1174. ambava hikāgələm anaya-naya] EdLC J1 J2, anā bhava hika gləm anaya-naya J3, ambhavanika gləmana saḍaya B1, ambhavanikāgələmana sadaya B2, anbhava hnikāgləm anaya-naya B16
    ^1175. bratāji] J1 J2 J3, brata viji EdLC, brata B1 B2 B16
    ^1176. vinijā-vijah] EdLC J1 J2 J3, viniji-viji B1 B2, viniji-vījinika B16
    ^1177. apa jamujit] EdLC J1 J2 J3, kāma jamujita B1, kāma jāmujita B1, paḍa mujit B16
    ^1178. ginə̄ṅ] EdLC J1 J2 B1 B2 B16, ginə J3
    ^1179. aji] EdLC J1 J3 B1 B2 B16, aja J2
    ^1180. tattva] EdLC J1 J2 B1 B2 B16, tahya J3
    ^1181. ya pamurukutut] EdLC J1, paya murukutut J2 J3, ya purukutut B1, ta ya purukutut B2, ta ya murukutut B16
    ^1182. viphala] EdLC J1 J2 B1 B2 B16, phala J3
    ^1183. mamrihana kūla] EdLC J1 J2 J3 B16, mamriha kaku B1, amrih anaku B1
    ^1184. ta] EdLC J1 J2 J3, ika B1, iṅ B2, om. B16
    ^1185. rare] J3 B1, rara EdLC, rarai J1 J2, kararen B2, harare B16
    ^1186. apa ya] EdLC J1 J3 B1 B2 B16, asaya J2
    ^1187. katoliha] EdLC J1 J2 J3 B1 B16, katonaliha B2
    ^1188. saṅ matuha] EdLC J1 J2 B16, saṅ mahatuha J3, si matuva B1 B2
    ^1189. kesyana] EdLC J1 B1 B2 Msbp, keśyan J2, tesyana J3
    ^1190. sapakon] EdLC J1 J2 J3 B2 B16, sapakaton B1
    ^1191. avitana] J1 J2 J3 B1 B2 B16, avitatha EdLC
    ^1192. ləhə̄ṅa] EdLC J1 J2 J3 B2 B16, ləhə̄ṅana B1
    ^1193. salak] EdLC J1 J2 B1 B2, śalat J3
    ^1194. linəvih] J1 J2 J3 B1 B2 B16, lintih EdLC
    ^1195. ṅkāsiṅ] EdLC J1 J3 B1 B2 B16, hikāsiṅ J2
    ^1196. kopadyan] EdLC J1 J2 J3 B16, komāḍyan B1, komāḍyan B2
    ^1197. muti-mutil] EdLC J1 J2 B1 B2 B16, mutih J3
    ^1198. kuhira] B1 B2, kuhara EdLC J1 J2 J3, kuvara EdLC
    ^1199. asiṅ śāntā] EdLC J1 J2 B1 B2 B16, aśi santak J3
    ^1200. kāruṇya] EdLC J1 J3 B1 B2 B16, taruṇya J2
    ^1201. linəvih] J1 J2 J3 B2 B16, lintih EdLC, livih B1
    ^1202. mataṅnyekā] J2 B1 B2 B16, matanyeka EdLC, matanyekā J1, matanyeṅkā J3
    ^1203. makəkəsa] EdLC J1 J2 J3, pakəkəsiṅ avan B1, makəkəsi B2, makəkəsiṅ B16
    ^1204. yavat] EdLC J1, yavak J2 J3, avan B1, havan B2, makəkəsiṅ avak B16
    ^1205. kadali] EdLC J1 J2 J3 B2 B16, kadalit B1
    ^1206. kuləmnya] EdLC J1 B1 B2 B16, kuləmnyan J2, kuləghnā J3
    ^1207. tasak ta] EdLC J2 J3 B1 B2 B16, kaśakta J1
    ^1208. surasa] EdLC J1 J2 B1 B2 B16, śurapa J3
    ^1209. məjaha] B1 B2 B16, mtaha EdLC J1 J2, tməha J3
    ^1210. tasak] J2 J3 B1 B2, sek EdLC, śak J1, sak B16
    ^1211. śubha] EdLC J1 J2 J3 B16, svabhava B1 B2
    ^1212. svecchā] J1 J2 J3 B1 B2 B16, svaccha EdLC
    ^1213. menak] EdLC J2 J3 B1 B2 B16, menak maṇak J1
    ^1214. manohariṇīpluta] EdLC J1 J2 B2 B16, mamohariṇiplutā J3, makoariṇipluta B1
    ^1215. katikā] EdLC J1 J2 J3 B2, ktikā B1, tikana B16
    ^1216. vuvuskəna] J1 J2 B1 B16, vuvusakna EdLC, vuvusākna J3, huvuskəna B16
    ^1217. salah] EdLC J1 J2 J3 B16, halah B2, om. B1
    ^1218. hulah] J2 B1, ṅulah EdLC J1 B16, ulah J3 B2
    ^1219. ya] EdLC J1 J3 B1 B2 B16, om. J2
    ^1220. kāṅkən] J2 J3 B1 B16, taṅkən EdLC J1, kakəm B2
    ^1221. liṅniṅ] EdLC J1 J2 B1 B2 B16, līni J3
    ^1222. sarāt] EdLC B1 B2, śarat J1 J2, sarat J3 B16
    ^1223. amriha] EdLC J1 J2 J3 B2 B16, amrih iṅ B1
    ^1224. sapr̥thvītala] B1 B2 B16, sapr̥thivītala EdLC, sapr̥tthitala J1, sapr̥titala J2, ṣapr̥tītala J3
    ^1225. yeka] J1 J2 J3 B1 B2 B16, yeki EdLC
    ^1226. kadadinyan] J2 J3 B1, kaṅ dadinyaṅ EdLC J1, kananinyan B16
    ^1227. maṅapa] EdLC J1 J2 J3 B16, maṅapak B1 B2
    ^1228. vənaṅnyāməgəṅ] J1 J3 B1 B2 B16, vənaṅ dyah məgəṅ EdLC
    ^1229. hyun] J2 B1 B2 B16, nyan EdLC, nyun J1, hyan J3
    ^1230. ] em., pva ṅvaṅ EdLC J1 J3 B16, taṅ vvaṅ B1 B2, pa ṅvaṅ J2
    ^1231. ta] EdLC J1 J3 B2, om. J2 B1, ha B16
    ^1232. prih] EdLC J1 J2 B16, pri J3, mrih B1 (morphological), amrih B2 (morphological)
    ^1233. praya pəs] EdLC J1 J2 J3 B16, prayāpəs J1, pralalis B1, prālalis B2
    ^1234. vvai] norm., iva EdLC, vai J1 J3, veh J2 B1 B2 B16
    ^1235. tāhīly ambək] J1, taṅ ily ambək EdLC, ta həlyāmbə J2, tāhəlyāmbə J3, tāhe lvāmbək B1, ta ya lvāmbək B2, tālyāmbək B16
    ^1236. kusumitalatā] EdLC J1 J2 J3, kusumita B1 B2, kusumitabhaṣā B16
    ^1237. bhāṣitārūm] B1 B2 B2, mesi taru n EdLC, meṣitārum J1, meṣitarum J2, meṣikārum J3
    ^1238. karuṇya] J1 J2 J3 B1 B2 B16, tarunya EdLC
    ^1239. parituṣṭa] EdLC J1 J3 B1 B2 B16, pvarituṣṭa J2
    ^1240. byaktekaṅ padamokṣa] J1 J2 J3 B1 B2 B16, śakteka paḍa mokra EdLC
    ^1241. kleśākimpəl] J2, kleśa, timpəla EdLC, kleṣa timpəl J1, kleṣa tīmpəl J3, kleṣa kəmpəl B1 B2, kleśākəmpəl B16
    ^1242. asimpən] J1 J2 J3 B1 B2 B16, ri simpən EdLC
    ^1243. aṅdulurakən] EdLC J1 B1 B2 B16, iṅdulurakən J2, iṅ culurakən J3
    ^1244. milvāvarah] EdLC J1 J2 B1 B2 B16, məlv avarah J3
    ^1245. norānampəta] EdLC J1 J3, nora nampata J2, norānampata B1 B2, norāmpāmpata B16
    ^1246. dūra] EdLC J1 J3 B2 B16, duran J2, dūrān B1
    ^1247. pvaṅ vvaṅ] EdLC J1 J2 B1 B2, pva vva J3, pvan vaṅ B16
    ^1248. saṅ bhāgyākr̥tavara] EdLC J1 B16, sābhagya kr̥tavara J2, sābhagyākr̥tavara J2, sabagya kr̥tavara J3, sabāgyākr̥tavara B2
    ^1249. makral] J1 J2 J3 B1 B2 B16, makmul EdLC
    ^1250. byaktan] B1 B16, byakta EdLC J1 J2 J3 B2
    ^1251. kasaləyə̄] EdLC J1 J2 J3 B1 B2, kapaləyəṅ B16
    ^1252. nyātaṅ] J1 J3 B1 B2 B16, nyateṅ EdLC
    ^1253. vāhya] EdLC J1 J2 B1 B2 B16, vayaṅ J3
    ^1254. trikāyān] B1 B2 B16, trikaya EdLC, trikāyā J1, trikāya J2, trikayā J3
    ^1255. dahatən] EdLC J1 J3 B1 B2 B16, tahatən J2
    ^1256. śabdolah] J1 J2 J3 B1 B2 B16, śabdolih EdLC
    ^1257. vehi] J1 J2 J3 B2 B16, vahi EdLC, veha B1
    ^1258. suvadana] EdLC J1 J2 B1 B2 B16, śuvandana J3
    ^1259. halā lavan ayu] EdLC J1 J2 J3, hala mvaṅ ahayu B1 B2, halā mvaṅ ahayu B16
    ^1260. ndan] J2 J3 B1 B2 B16, nda EdLC J1
    ^1261. kaluputan] J1 J2 J3 B1 B2 B16, luputan EdLC
    ^1262. vruhāṅhrət] B1 B2 B16, vruh ahrət EdLC J1, vruhāhrət J2 J3
    ^1263. enak] EdLC J2 J3 B1 B2 B16, lənak J1
    ^1264. durbhaganikaṅ] EdLC J1 J3 B2 B16, durbalanikaṅ B1, durbhuganikaṅ J2
    ^1265. hulah] J1 J3 B1 B2, ūlah J2, ulah B16
    ^1266. tambā] EdLC J1 J2 B1 B2 B16, tambah J3
    ^1267. mvaṅ] EdLC J1 J2 J3 B1 B2, ne B16
    ^1268. pinrih] EdLC J1 J3 B1 B2 B16, pinri J2
    ^1269. donya] EdLC J1 B1 B2 B16, dohnya J2 J3
    ^1270. tyāgeṅ] B1, tyāgī EdLC J1 J2 B16, tyagi J3, tyagī B2
    ^1271. yogī] J1 J2 J3 B1 B2 B16, rogi EdLC
    ^1272. manusu-nusup] EdLC J1 J2 B1 B16, mmanusup J3, manusu-nusu B2
    ^1273. gunuṅ] EdLC J1 J2 J3 B2 B16, om. B1
    ^1274. manahtācala-cala] EdLC J1 J2 J3 B1 B2, manatācala-cala B16
    ^1275. kavənaṅ] em., kavnaṅā J1, vnaṅa J2, vnaṅā J3 J3 B16, vənaṅa B1 B2 • A consistent irrealis mood following the forms kavənaṅ or vənaṅ is attested in all examined textual instances. This grammatical construction, however, contravenes the metrical requirements of the verse form.
    ^1276. nora bhaṅgāṅgakāra] EdLC J1 J2 B16, nora baṅgaṅkakara J3, norānāṅgakāra B1 B2
    ^1277. kābhyāsantaṅ] em., tabhyāsataṅ EdLC, tābhyaṣātaṅ J1, tabhyaṣātaṅ J2, tabyathaṅ J3, tābhyāṣātaṅ B1 B2, taṅ bhyāṣā tan B16
    ^1278. hasih] EdLC J1 J2 J3 B1 B2, masih B16 (morphological)
    ^1279. hvat] EdLC B1 B2 B16, hva1+ J1, vvat J2, vvit J3
    ^1280. pisan] EdLC J2 J3 B1 B2, 1+san J1
    ^1281. niśrayāśā] em., niśrayāśan J1 B1 B2, niśreyasan EdLC, niśrayaṣan J2, niśrayaśan J3, āśrayāśan B16 • It should it be read as niśśreyasa?
    ^1282. ndan mataṅgvan] B1 B2 B16, nda vatkyəna EdLC, ndā vatkyəna J1, ndā natyənny J2, ndā nattyən J3
    ^1283. kadhīran] B1 B2 B16, dhīra EdLC, adhīra J1 J2, adira J3
    ^1284. rakva n] B1 B2 B16, rakvā J1, rakva EdLC J2 J3
    ^1285. dəlāhāṅ] B1 B2, dlahā J1 J2, dlaha EdLC J3, dlāhān B16
    ^1286. kaləpasən] J1 J2 J3 B1 B2, kaləsə̄n B16
    ^1287. sragdharā] EdLC B1 B16, śr̥ddharā J1 J2, śr̥ddhara J3, sradḍara B2
    ^1288. byakta ləkas] J2 J3, bvat ta lkas EdLC J1 B2, bvat aləkas B1, bvāt alkas B16
    ^1289. kagavayan] B1 B2 B16, gavayakən EdLC J1, kagavayən J2, kagavayin J3
    ^1290. tikaṅ] J3, tika kaṅ J1, tika J2, ikeṅ B1 B2, ikaṅ B2 B16
    ^1291. āśrama] EdLC J1 J2 J3 B2 B16, haśram B1
    ^1292. setra] J1 J2 J3 B16, kṣetra EdLC B1 B2
    ^1293. kumuliliṅ] EdLC J1 J2 B1 B2 B16, kumulīlī J3
    ^1294. humidəṅ pisaṅ təbu] EdLC J1 J2 B16, umidəp i saṅ tbu J3, humidəp i sattuṅ B1, umidə̄ṅ pisa tbuṅ B2
    ^1295. matalaṅkupāṅalap] EdLC J1 J2 B2 B16, matālaṅkup ṅhalap J3, matalaṅkupaṅ halap B1
    ^1296. pva] EdLC J1 J2 J3 B1 B2, ta B16
    ^1297. saparananiṅ] EdLC J1 J2 J3 B1 B16, saparaniṅ B2
    ^1298. riṅ kaviratin] EdLC J1 J3 B1 B2 B16, rikaṅ viratin J2
    ^1299. guragaḍāṅaku vruh] EdLC J1 J3 B1 B2 B16, guragaḍa, ṅa kavruh J2
    ^1300. kaləpasan] B1, kalpasən EdLC J1 J3 B2, kalasən J2, kaləpasə̄n B16
    ^1301. vruh iṅ paranikaṅ pəjah siran atīta varṇa] B1 B2 B16, siran vruh i paranikaṅ pjah a təkava EdLC, siran vruh i parannikaṅ pjaha tīka vāni J1, sira vruh i parannaniṅ pjahha tatha vāṇi J2, sirā vruh i parannanī pjaha tita vaṇi J3 • The J mss. also offer reasonable reading with which J1 is the best among the other two. If it has to be accepted then it should be normalized to siran vruh i parannikaṅ pəjaha tīka vāni.
    ^1302. bratāśvalalita] EdLC J1 J2 J3 B16, bratāśvalalita[... B1, bratāśvalalitā[... B2
    ^1303. bratāśvalalita … () yeka] A gap due to omission intervenes in B1.
    ^1304. bratāśvalalita … () yeka] A gap due to omission intervenes in B2.
    ^1305. saparananiṅ […] [81]] After this stanza, the J1 rewrote the stanza 61 as follows: nda nahan vignaniṅ agavai tapa brata laṇā marupuhi ri hati, ya kadhə̄hanira ya maṅaḍə laṇā ri vṅi yātika kinatuturan, niyatā manahira magavaiy tahan tulakniṅ japa samaḍi laṇa J1:16r, apan ākara hima maśa kīta saṅ munivarā bhujagavilaśita; but there is no need to include the reading in the critical edition because the other evidences did not rewrite it. This verse is also shown in EdLC.
    ^1306. alupa] EdLC J1 J2 J3, ga B16
    ^1307. pavəkasaṅ] EdLC J1 J2 J3, pavkasira saṅ B16
    ^1308. nindā] em. EdLC, nidrā J2 J3, nindrā J1, ṅānidrā B16
    ^1309. pāruṣya] EdLC J1 J3 J2, rūṣyā B16
    ^1310. darpanyaṅ] em., darpaṅ EdLC J2 J3, dharpaṅ J1, ḍarpāṅ B16
    ^1311. kuraṅana] J2 J3 B16, kuraṅa EdLC J1
    ^1312. iṅ] EdLC J1 J2 J3, arini B16
    ^1313. lobhantomvab] J1 J2, lobanta, umvab EdLC, lobantomvaṅ J3, lobhantomvā B16
    ^1314. tr̥ṣṇā] EdLC J2 J3 B16, tr̥ṣ1+ J1
    ^1315. tambəh] EdLC J2 J3 B16, lac. J1
    ^1316. yat aṅusira] EdLC J1, ya ṅuḍirā J2, ya ṅusira J3, nyat aṅusira B16
    ^1317. taṅ] J1 J2 J3 B16, EdLC
    ^1318. rāgāntāgəṅ] EdLC J1 B16, ragantāgə J2, ragantāg J3
    ^1319. mattākrīḍā] em. EdLC, məttakridḍi J1, mittatriddha J2, mətākriddhi J3, mattakrīḍi B16
    ^1320. aṅuluy] EdLC J1 B16, ulay J2, uluy J3
    ^1321. anakəbini] EdLC J1 J3 B16, anaktini J2
    ^1322. hayvātah […] [82]] This entire stanza is omitted in the Balinese mss.
    ^1323. yeka] EdLC J1 J2 J3 B16, ...]yeka B1, ...]yeka B2
    ^1324. saṅ] EdLC J1 J3 B1 B2 B16, sa J2
    ^1325. məṅgəp] EdLC J1 J2 B1 B2 B16, məgəp J3
    ^1326. takutira] EdLC J1 J3 B1 B2 B16, takutiṅra J2
    ^1327. alana] EdLC J1 B1 B2 B16, alaha J2, laha J3
    ^1328. melik] B1 B2 B16, melyan EdLC J1 J2 J3, melyaṇ J3
    ^1329. pinakabvat] B1 B2 B16, vinata bvat EdLC, viṇa kabva1+ J1, viṇa kabyat J2, vina kabvat J3
    ^1330. parita] J2 J3, 2+ka J1, paritta J3, viparita B1 B2 B16
    ^1331. saṅ] J2 J3 B1, sa EdLC J1 B16
    ^1332. agəlis] J2 J3 B1 B2, glis EdLC J1, klis B16
    ^1333. iṅ] B1 B2 B16, aṅ EdLC J1 J2 J3
    ^1334. amuhara] J2 J3 B1 B2 B16, asamara EdLC, asamahara J1
    ^1335. vāda] EdLC J1 J3 B1 B2 B16, dava J2
    ^1336. sojarika bvat] J2 J3, sovari kabrat EdLC, śojarika brat J1, sojarikaṅ rāt B1 B2, sojarnikaṅ rāt B16
    ^1337. yen] EdLC J1 J2 B1 B2 B16, yekan J3
    ^1338. anumodānana] EdLC J1 J2 J3 B16, anumoḍanani B1, anumodanani B2
    ^1339. apihaləp aləməh] B1, piharəp aləməh J1, pihaləməh J2 J3, pihaləp aləməṅ B2, pihaləp aləməṅ B16
    ^1340. jñānanirālot] EdLC J1 J3 J2, jñānanirān lot B1 B2 B16
    ^1341. ulah-ulah] EdLC J1 J2 J3, ala hulah B1 B2 B16
    ^1342. sarpa] EdLC J1 J2 J3 B1 B2, sarspa B16
    ^1343. ndātan] EdLC J2 J3 B1 B2 B16, ndata1+ J1
    ^1344. kamakārāləkər] J2 B1 B2, 3+ra ləkər J1, kamakarīṅ ləkar J3, kāmākārābleker B16
    ^1345. asiṅ] EdLC J1 J2 J3 B2, asiṅ asiṅ B1, asih B16
    ^1346. ta] J1 B1 B2 B16, om. J2 J3
    ^1347. maṅkəp] J2 J3 B1 B2 B16, matəp EdLC J1 (lexical)
    ^1348. maṅkana] EdLC J1 J2 B1 B2 B16, ya ṅkaṇa J3
    ^1349. vruh] J2 J3 B1 B2, vru EdLC J1, vruh-vruh B16
    ^1350. misan] EdLC J1, mos J2, mis J3 B1 B2, miṣ B16
    ^1351. avakira] B1 B2 B16, akara EdLC J1, avakarā J2, avakara J3
    ^1352. ya] J2 J3 B1 B2 B16, om. EdLC J1
    ^1353. kasaha] J1 J2 B1 B2 B16, kagaha J3, kasaha ya B2
    ^1354. vaṅ dodoh] J2 J3, avaṅ adodoh EdLC, havaṅ dodoh J1, tāṅdoh-doh B1 B16, vāṅ doh-doh B2
    ^1355. kolihan atvaṅ] B1 B2 B16, koliya tva EdLC, koliyan atvā J1, koliyanakva J2, paniyanakva J3
    ^1356. təkap i] EdLC J1 B2 B16, tka J2 J3 B1
    ^1357. guṇanira] EdLC J1 J2 J3 B1, guṇaniran B16
    ^1358. yaśanira] EdLC J1 J2 B1 B2 B16, om. J3
    ^1359. samarā] EdLC J1 J2 J3, samanā B1 B16, samana B2
    ^1360. pādaviśāla] EdLC J2 J3 B1 B2 B16, pādhavi2+ J1
    ^1361. lvirnikanā] J1 J2 J3, yvarnika EdLC, lviriran B1, lvirirān B2, lvirnīran B16
    ^1362. inaləpakəna] EdLC J1 J2 J3 B1 B2, hanaləpakna B16
    ^1363. tumaha] EdLC J1 J2 J3 B2 B16, tumah B1
    ^1364. vvaṅ] EdLC J1 J3 B1 B2 B16, vnaṅ J2
    ^1365. mol] J3 B1 B2 B16, mem EdLC J1, māl J2
    ^1366. bvat] EdLC J1 J2 B1 B16, ābvat J3
    ^1367. mahas ikaṅ] J2, mahasihkab EdLC, mahasikab J1, mahasib J3, mahas iṅ kvan B1 B2, mahas iṅ kvān B16
    ^1368. tan] B1 B2 B16, ta EdLC J1 J2, taṅ J3
    ^1369. kinuṇḍāgəṅ] EdLC J1 J2 J3, tinunḍāgə̄ṅ B1, tinuṇḍāgəṅ B2 B16
    ^1370. pinuji] em., pinuji-puji J1 J3 B1 B2 B16, pinujī-pujī J2
    ^1371. biṣāma] EdLC J1 B1 B2, bhiṣa J2 B16, biṣa J3
    ^1372. tulaṅ] EdLC J1 J2 B1 B2 B16, tula J3
    ^1373. tattva] EdLC J1 J2 B1 B2 B16, ḍatva J3
    ^1374. tūtan] EdLC J1 J2 J3 B1, tatan B2
    ^1375. sacchāya] J3, sacciyata EdLC, 2+ya J1, saciya J2, sacciya B1 B2 B16
    ^1376. paṅayam-ayamanāta ya] B1 B16, paṅayam-ayam hana ya ta EdLC, paṅayam-ayamana ya ta J1, paṅayam-ayamana yaṅ ta ya J2, paṅayam-ayamana ya ta ya J3, paṅayam-ayamana ta ya B2
    ^1377. mavərə̄] EdLC J1 J2 B2 B1, mavəp J3
    ^1378. krauñcapadāṅrat] EdLC J1 J2 J3, kroñcapaṭara B1, kroñcapatərā B2, kroñcapataṅrāt B16
    ^1379. denya] J2 J3 B1 B2 B16, de EdLC J1
    ^1380. ləvih aləpakəna] EdLC J1, lumvihakna J2 J3, luməvihakna B1 B16, luməvəhakna B2
    ^1381. mavtu] EdLC J1 J2 J3 B1 B2, māvtva B16
    ^1382. ta] EdLC J1 J3, kta J2, tka B1 B2 B16
    ^1383. ləñok] EdLC J1 J2 B1 B2 B16, ləbbot J3
    ^1384. aṅisi] EdLC J1, aṅuṅsī J2, aṅuṅsi J3, ahisi B1 B2 B16
    ^1385. rasanika] J2 J3 B1 B16, rasani EdLC, raṣani J1
    ^1386. saṅ yogīśvara] J3 B1 B2 B16, yogīśvara EdLC J1, sayogīśyara J2
    ^1387. sira] EdLC J1 J2 J3, om. B1 B2 B16
    ^1388. aṅilagi] EdLC J3 B1 B2 B16, aṅi2+ J1
    ^1389. viṣaya] EdLC J2 J3 B1 B2, 1+ṣaya J1
    ^1390. sira] J2 J3 B1 B2 B16, ika EdLC, hika J1
    ^1391. licin tyāga] EdLC J1 J2 J3 B16, hicin tyāga B1, licin tya B2
    ^1392. tulyanira] J1 J2 J3 B1 B2 B16, tulyanika EdLC
    ^1393. ri] J2 J3 B1 B2 B16, om. EdLC J1
    ^1394. alilaṅ] EdLC J1 J3 B1 B2, alilah J2
    ^1395. amava] EdLC J1, ava J2 J3 B1 B2 B16
    ^1396. nami vāhiṅ rat] em., avahi rāt EdLC, havahirat J1, hama vāhirat J2, havama vahirat J3, naməvəhirāt B1, name vāhi rāt B2, navama vāhiṅ rāt B16
    ^1397. sukha] EdLC J2 J3 B1 B2 B16, śu1+ J1
    ^1398. ya ta] EdLC J2 J3 B1 B2 B16, lac. J1
    ^1399. viniśeṣa] em., viśeṣa EdLC J1 J3 B1 B2 B16, viśeṣā J2
    ^1400. tuṅgəṅ] EdLC J1 J3 B2 B16, om. J2, tugə̄ṅ B1
    ^1401. polah] EdLC J1 J2 B1 B2, solah J3 (morphological), molah B16 (morphological)
    ^1402. samahitanira] J1 J3 B1 B2 B16, kamahihanira EdLC, samahihanira J2
    ^1403. kadi ta] conj., kadi EdLC J1 J3 B1 B2 B16, kidi J2
    ^1404. təḍuh] J2 J3 B1 B2 B16, tḍah EdLC J1
    ^1405. maləbā] EdLC J1 J2 B1 B2 B16, malbu J3
    ^1406. hirəṅ] EdLC J1 J2 B1 B2 B16, hərəṅ J3
    ^1407. śūnyātmaka sira ta ya] conj., śūnyātmata irika sira EdLC, śūṇyatmata hirika sira J1, śunyatmakanira ya J2, nyatmakanira ya J3, śūnyātmakanira ya B1 B2 B16
    ^1408. sakala] J2 B1 B2 B16, om. EdLC, ta J1, śaṅkala J3
    ^1409. jagatguru] EdLC J1 J3 B1 B2 B16, jagat aguru J2
    ^1410. svecchā] EdLC J1 J2 J3 B1 B2, śveccān B16
    ^1411. bāyvānapaka] J2 B1, lac. EdLC, lac.ma J1, bayv anaka J3, bāyvānamaka B2, bāyvānamaka B16, bāyvāmpacala B16
    ^1412. ri gagana] em., gagana EdLC B1 B2, gagaṇa J1 J3, gagaṇā J2, riṅ ulaha B16
    ^1413. mahavanan] em., mahavana EdLC B1 B2, ma3+ J1, mahavaṇa J2, mahava1+ J3, havanā B16
    ^1414. bhujaṅgavijr̥mbhita] EdLC J1 J2 J3 B2 B16, bhujaṅgavyarəmbita B1 • In the following stanzas, particularly from stanza 85 to 96, the first three lines presented are based on the reading found in B16, which offers a complete sequence of verses not found in the other six witnesses. Whether the content provided by B16 represents an interpolation remains uncertain, as there are no clear criteria established to definitively identify interpolated texts. Nonetheless, it is essential to include the remaining stanzas that adhere to the principles of samavr̥tta, ardhasamavr̥tta, and mātrāvr̥tta, which traditionally consist of four pādas (lines).
    ^1415. hayvāmbək … viṣayaniṅ] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1416. janmā … madəg] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1417. āpan … asih] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1418. devīvilāsinī] EdLC J1 J2 J3 B2, devivilasina B1, devīlaśīṇi B16
    ^1419. tāparək] EdLC J1 J2 J3 B1 B2, tahāparək B16
    ^1420. mapak atah] EdLC J1 J2, makatah[... J3, mapat atah[... B1, mapat atah[... B2, atāh B16
    ^1421. tāparək … () ] A gap due to omission intervenes in .
    ^1422. mapak atah … (7.1) garuḍadhvaja, puṇḍarikākṣa] A gap due to omission intervenes in J3.
    ^1423. mapak atah … () ] A gap due to omission intervenes in B1.
    ^1424. mapak atah … () ] A gap due to omission intervenes in B2.
    ^1425. tan … varavanitā] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1426. saṅ … hayu] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1427. donira … nagara] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1428. bhujaṅgavilasita] B16, bhujaṅgavilasita EdLC J1 J3 B1 B2, bhujaṅgavilalita J2
    ^1429. nora … nagara] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1430. dveṣi … tiki] transmitted in B16, rāta B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1431. rāga] em., rāta B16, om. EdLC J1 J2 J3 B1 B2 (larger gap)
    ^1432. mās … anatah] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1433. śakti] EdLC J1 J2 J3 B2 B16, om. B1
    ^1434. manasija makakaraṇa] B16, manasija makanaśara EdLC, maṇaśija makaṇaśara J1, maṇaśi janma kaśaraṇā J2, manasija maṅka śaraṇa J3, manaśija makaśaraṇa B1, manaśija manaśaraṇa B1
    ^1435. ulah … pirəṅən] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1436. kinelikaniṅ … kuməl] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1437. ndi … kunəṅ] transmitted in B16, parək B16, upatana B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1438. aparək] conj., parək B16, om. EdLC J1 J2 J3 B1 B2 (larger gap)
    ^1439. aṅupatana] conj., upatana B16, om. EdLC J1 J2 J3 B1 B2 (larger gap)
    ^1440. paḍanika] J2 J3 B16, punika EdLC, panika J1, paḍanira B1, padanira B2
    ^1441. śrī … sə̄h] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1442. lvir … kalaṅə̄n] transmitted in B16, laṅə̄n B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1443. kalaṅə̄n] conj., laṅə̄n B16, om. EdLC J1 J2 J3 B1 B2 (larger gap)
    ^1444. niṣparīgrahalalita … həniṅ] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1445. karuṇalalita] EdLC J1 J2 J3 B1, kāruṇalali B2, tāruṇalalita B16
    ^1446. mulat ikān] EdLC J1 J2 J3 B1 B2, vulat ikā B16
    ^1447. vulatiṅ] EdLC J1 J3 B2, vutiṅ J2, vulat ikān ulatiṅ B1, mulat iṅ B16
    ^1448. atanu] EdLC J1 J2 B1 B2 B16, antanu J3
    ^1449. śrī narendralalita sukha lumiyat iṅ musuh atata sə̄h […] [93]] Karuṇalalita might be the other name of candrakānta which is mentioned in the list.
    ^1450. para … jaladhi] transmitted in B16, vuki B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1451. vukir] em., vuki B16, om. EdLC J1 J2 J3 B1 B2 (larger gap)
    ^1452. sahana-hananikanaṅ … hati] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1453. səkar … ləpihan] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1454. ṅaraniṅ] EdLC J1 J2 J3 B16, ṅaranikaṅ B1 B2
    ^1455. laku] EdLC J1 J2 J3, lagu B1 B2, laghu B16
    ^1456. vīrakavi] EdLC J1 J3 B1 B2 B16, kavi J2
    ^1457. saphalakəna … satirun] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1458. ya ta … kalaṅə̄n] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1459. apan … irikā] transmitted in B16, kuruvah B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1460. turuṅ vruh] em., kuruvah B16, om. EdLC J1 J2 J3 B1 B2 (larger gap)
    ^1461. ta] EdLC J1 J2 B1 B2 B16, om. J3
    ^1462. laghu ri] B16, lakuni J1 J3, lakuniṅ J2, laguniṅ B1 B2
    ^1463. yeka] EdLC J1 J2 B1 B2 B16, yekə J3
    ^1464. kusumasari] EdLC J1 J2 J3 B16, kusumakavi B1 B2
    ^1465. ṅaranya] EdLC J1 J2 J3 B16, om. B1 B2
    ^1466. yeka] EdLC J1 J2 J3 B1 B2, teka B16
    ^1467. vulat … kalubana] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1468. vacana … lanā] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1469. təlas … təpət] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1470. manah] EdLC J1 J2 J3 B2 B16, panah B1
    ^1471. aləbā] EdLC J1 J2 J3 B16, aləṅa B1, alaṅə̄ B2
    ^1472. pinakavāhana] EdLC J1 J2 B1 B2, pinaṅkavahaṇa J3, pinakahavahani B16
    ^1473. satata] EdLC J1 J2 B1 B2 B16, sakatha J3
    ^1474. sira] J1 B1 B2 B16, si EdLC, om. J2 J3
    ^1475. saphala … virati] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1476. sahananiṅ … samahita] transmitted in B16, kamāṣṭara B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1477. kavistara] em., kamāṣṭara B16, om. EdLC J1 J2 J3 B1 B2 (larger gap)
    ^1478. həniṅira … inaləm] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1479. sumavur] EdLC J1 J2 J3 B1 B16, sumahur B2
    ^1480. mavaṅi] EdLC J1 J2 J3 B16, vaṅi B1 B2
    ^1481. vadara ya] J2 B1 B2, yava ḍara ya EdLC, ya vadhara ya J1, vadara J3, ṅaviḍara B16
    ^1482. kumətər … kuhaka] transmitted in B16, sajana B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1483. sajjana] norm., sajana B16, om. EdLC J1 J2 J3 B1 B2 (larger gap)
    ^1484. matakut … miṣani] transmitted in B16, sakādya B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1485. kadi] conj., sakādya B16, om. EdLC J1 J2 J3 B1 B2 (larger gap)
    ^1486. ya … aśarana] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1487. vacananika gumuruh] B16, om. EdLC J1 J2 J3 B1 B2
    ^1488. [94]], • The name of this meter in the list is siṅhasāri.
    ^1489. tripura … luputa] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1490. saha … təmən] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1491. vəkas … maṅanumata] transmitted in B16, namitta B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1492. nimitta] em., namitta B16, om. EdLC J1 J2 J3 B1 B2 (larger gap)
    ^1493. kusumasadana] EdLC J1 B16, kusumasadarā J2, kusumasaddhara J3, kusumasada B1 B2
    ^1494. ruru] J1 J2 J3 B1 B2 B16, rurus EdLC
    ^1495. mapajara] conj., mapa majar EdLC J1, maṅpa maja J2, mapa maja J3, bapa maja B1, mapa muja B2, mamaja B16
    ^1496. ri] J2 J3 B1 B2 B16, om. EdLC J1
    ^1497. nahan] J2 J3 B1 B2 B16, ta ya nahan EdLC, tā ya nahan J1 • The J1 reading, accepted in EdLC, is unmetrical.
    ^1498. lalu] EdLC J1 J2 J3 B16, lagu lalu B1 B2
    ^1499. ṅaranikihən] B1 B16, ṅaranekihən EdLC J1 J2 J3 B1
    ^1500. sarehnya] B16, lalunya EdLC J1 J2 J3, śilyanya B1 B2
    ^1501. təlas] J2 J3 B1 B2 B16, om. EdLC J1
    ^1502. hana riṅ EdLC J1 J2 J3 B2 B1 B16, ṅaraniṅ B16
    ^1503. sasat] EdLC J1 J2, śakṣat J3, sakṣāt B1, sākṣat B2, om. B16
    ^1504. ta] EdLC J1 J2 J3 B1 B2, om. B16
    ^1505. ṅaranya] EdLC J1 J2 J3 B1 B16, kanāpa B16
    ^1506. aṣṭa … kavīśvara] transmitted in B16, praṭātinaṭiki B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1507. pratitan tiki] em., praṭātinaṭiki B16, om. EdLC J1 J2 J3 B1 B2 (larger gap)
    ^1508. divya … māsiha] transmitted in B16, om. EdLC J1 J2 J3 B1 B2 (line omission)
    ^1509. matike] EdLC J1 J2 J3 B16, tika B1, tike B2
    ^1510. ndah kamuṅ] B1 B2 B16, dah kamu EdLC J1 J2, da kemu J3
    ^1511. ya] EdLC J1 J2 J3 B1 B2, yva B16
    ^1512. sakveh] J1 J2 J3 B2 B16, tākveh B1
    ^1513. riṅ] B1 B2, J1, hi J2, hiṅ J3, i EdLC B16
    ^1514. dāśadeśantare] J1 J2 J3, dasadigantare EdLC, deśāntareṅ B16
    ^1515. deśātmakāniṅ] B1 B2, deśātmakādi EdLC, deśatmakadḍī J1, deśakmakādī J2, deśatmakaddhi J3, deśāmakādī B16
    ^1516. devāṣṭamūrti] J2 J3 B1 B2 B16, devarṣṭamūrti EdLC J1
    ^1517. pratiṣṭhanta] J1 J2 J3 B1 B2 B16, pratiṣṭha EdLC
    ^1518. rəṅə̄n] B16, rəṅə EdLC J1 J3 B2, rəṅə̄ J2 B1 B2
    ^1519. ta kṣamāniṅ hulun] EdLC B1 J2 J3 B2, ta kṣamān riṅ hulun J1, tiki kṣarāmaniṅ vaṅ pva ri B16
    ^1520. dīrghāyuṣāmaṅguh] J1 J2 J3 B1 B2 B16, dīrghayuṣa maṅgu EdLC
    ^1521. enak] J1 J2 J3 B16, anak EdLC, aṅlābha B1, āṅlābha B2
    ^1522. sadāyovanā] EdLC J1 J2 J3 B16, len yovana B1 B2
    ^1523. niśrayāśenucap] B16, niśreyasan ucap EdLC, niśrayāśān ucap J1 J2, niśrayaśan ucap J3, nisrayāśan liṅiṅ B1, niśrayāśān liṅniṅ B2
    ^1524. mvaṅ] EdLC J1 J2 J3 B2 B16, vvaṅ B1
    ^1525. ta] EdLC J1 J2 B1 B2 B16, ka J3
    ^1526. tattvavīt iṅ] J1 J2 J3 B1 B2, tattvavitniṅ EdLC
    ^1527. mahāsajjanārəmba] J1 J2 B1 B2 B16, mahasajñāna rəmba EdLC, mahasajñaṇārəmbi J3
    ^1528. dharmakāryenakāmbək] J1 J3 B2 B16, dharma, ... yenambək EdLC, dharmakaryenambək J2, ḍarmakāryanakāmbək B1
    ^1529. yaśāsih] EdLC J1 J2 J3 B16, ya māsih B1, ya hasih B2
    ^1530. tonən] EdLC J1 J2 B1 B2 B16, 1+nən J3
    ^1531. rəṅə̄n] B16, rəṅə̄ EdLC J1 J3 B1 B2, rəṅə J2
    ^1532. ta stutiṅkun] J3 B2, ta stutikun EdLC J1, tāstutinkun J2, tāstutiṅkun B1, taṅ stutiṅkun B16
    ^1533. vruhanteka tuṣṭiṅku] EdLC J1 J2 J3 B1 B2, vruhanteṅ katuṣṭiṅku B2, om. B16
    ^1534. bhaktyādaləm] J2 J3 B1 B2, bhaktyaṅ daləm EdLC J1, subhaktyeṅ daləm B16
    ^1535. pusu-pusuhku] EdLC J1 J3 B1 B2 B16, pusa-pusuhku J2, pusuh-pusuhku J3
    ^1536. sumsum hutək] EdLC J1 J2 B16, sumsum hutət J3, sumsumkv akək B1, sumsumkv atək B2
    ^1537. tvas] B1 B2 B16, tyəs EdLC J1 J2, təs J3
    ^1538. rahku] EdLC J1 J2 J3 B1 B2, rah B16
    ^1539. sakvehny] EdLC J1 J2 B1 B2 B16, sakveh J3
    ^1540. avakniṅ hulun] EdLC J1 J2 B2, mavaknīṅ hulun J3, avaknaṅ hulun B1, āvak iṅvaṅ dr̥dā B16
    ^1541. vāhya] EdLC J1 B1 B2, vahyaṅ J2 J3, vayā B1
    ^1542. gohyaṅ] EdLC J1 J2 J3, vohyaṅ B1, tohyaṅ B2, gohya B16
    ^1543. kuləm] EdLC J1 J2 J3 B1 B2, dāləmta B16
    ^1544. sāri-sāri] EdLC J1 J2 B1 B2 B16, sarisriṅ J3
    ^1545. praṇātā] EdLC J1 J3 B1 B2 B16, pranavā J2
    ^1546. satāta] EdLC J1 J3 B1 B2, satāka J2, tvaṅ sanitya B16
    ^1547. pradiptojvalāmbəkku] J1 J2 J3 B1 B2 B16, pva dīptojjvalāmbəkku EdLC
    ^1548. pāntarāṅūsapiṅ] em., pāntara ṅusipi EdLC, pāntarāṅūsapī J1, patarāṅusapī J2, pantārāṅosapi J3 B2, pāntarāṅosapī B1, pantarāṅūsapī B16
    ^1549. jə̄ṅ] B1 B2, ləm EdLC J1 J2 J3, ləm B16
    ^1550. mañiptālanātvaṅ] B1, mabintala atyəṅ EdLC, mabintala hatyəṅ J1, mabintāla hatyəṅ J2, maṅəntalata tyəṅ J3, mañattālanātva B2, mañantālahātyā B16
    ^1551. prastavanyan vənaṅ] EdLC J1 J2 J3 B2, mrastavan ləṅ B1, prāptavāṇḍyan vənaṁ B16
    ^1552. kottaman] B1 B2, sok tavak EdLC (lexical), śok tavak J1 (lexical), śot avak J2, śvotāvak J3, sotavāvak B16
    ^1553. saṅ] EdLC J1 J2 J3 B1 B16, sa B2
    ^1554. tapahsiddha] norm., tapasiddha EdLC, tapāsidḍa J1 B16, tapāsidi J2, tapāsiddhi J3, tapasidḍa B1 B2
    ^1555. yogīśvarātūt tutur] B1, yogīśvarā tutur EdLC, yogiśvaranuṅ tutur J1, yogīśvarānuṅ tatur J2, yogisvarānuṅ tutur J3, yogīśvarā tutu B2, yogīśvarānuṅ tutur B16
    ^1556. hetuka] EdLC J1 J2 J3 B1 B2, yeka B16
    ^1557. vuṅu-vuṅu] em., puṅu-puṅu EdLC J1 J3 B1 B2, pujupu J2, tūtən kavuṅvā maṅū B16
    ^1558. śatapattra] EdLC J1 J2 B16, saṅ tapatra J3, saha patra B1 B2
    ^1559. hijo] EdLC J1 J2 J3 B16, sahā B1, saha B2
    ^1560. dīpārcanā] J1 J2 B1 B2, dīpārcca EdLC, dipaparcanā J3, ḍīpāpabāñcana B16
    ^1561. śaṅkha] J1 J2 J3 B1 B2, aśaṅkha EdLC, lan śāṅka B16
    ^1562. vrətti] J1 J3 J3 B1 B16, vr̥kti EdLC, vərti B2 • Instead of writing vr̥tti, vrətti is preferable here to keep the vowel u in jənu is validated as long syllable.
    ^1563. sāteja] EdLC J1 J2 B1 B2, sakeṅja J3, saroja B16
    ^1564. simpənnikiṅ] B1 B2, limyən akiṅ EdLC, limyə̄nakiṅ J1, limyənnikiṅ J2, līmyəṇnakiṅ J3, liśyannikin B16
    ^1565. kavya] B1 B2, kāvi J1 J2 B16, kavi EdLC J3
    ^1566. kābhyāsa] EdLC J1 J2 B1 B2 B16, tabyo J3
    ^1567. kachandan] EdLC J1 B1 B2 B16, kacandā J2, kacanda J3
    ^1568. vartāsəkar] EdLC J1 J3 B16, vartvāsəkar J2, vargāsəkar B1 B2
    ^1569. kəneṅ lum] EdLC J1 J2 B2 B16, kəna lum J3, kənālum B1
    ^1570. pamūjāṅku] EdLC J1 J3 B1 B2 EdLC, pamujāṅkya J2
    ^1571. rikaṅ] J1 J2 B1 B2, rikar EdLC, kurali J3, rikān B16
    ^1572. daṇḍakā … vr̥ṣṭi] eldc J1 J2 J3, caṇḍa nāhan kavāvr̥tta B1, ḍaṇḍa kāhan kvā vr̥tta B2, da nāhan kvivr̥ta candā kahan ta vr̥ṣṭi B16
    ^1573. riṅ vatək] J1 J2 B1 B2 B16, riṅ vavatək EdLC, rī vtək J3
    ^1574. mātra] EdLC J1 B1 B2 B16, mantra J2 J3
    ^1575. yatinya] EdLC J1 J2 B2 B16, yakənya J3, yatin B1
    ^1576. padanya] EdLC J1 J2 B1 B2, om. J3 B16
    ^1577. suchanda] B1 B2, sachanda EdLC, sacanda J1 J2, saṅ canda J3, sacandā B16
    ^1578. mavr̥tta] norm., mavarta EdLC B16, mavartha J1 J2 B1 B2, mavartma J3
    ^1579. maṅaran] EdLC J1 J2 B16, marikān B1 B2, om. J3
    ^1580. pinarākr̥ta] EdLC J1 J2 J3 B1 B2, pinarākruta B16
    ^1581. dāśanamāṅanumāna] B1 B2, daśanāmamānumāna EdLC, dāśanamāmanumāṇa J1, dāśanāmāmānumāṇa J2, dāsanamamanuṣana J3, sāśaṇamāmañumāṇa B16
    ^1582. yatiśvara] J2 B16, yatigvaka EdLC, yatiśvaka J1, yatiśvarī J3, kavīśvara B1, kaviśvara B2
    ^1583. ṅaran kiraṇa pva ya] B1 B2, vuvus sakariṅ ya ta EdLC, vuvus śakariṅ ya ta J1, vuvus kinaraṅ ya ta J2, vuvus kinaraṅ ya ka J3, vuvus kinarā ya ta B16
    ^1584. donanikānaṅ] em., dhananikan EdLC, donanikan pan J1 J3, denānikan pan J2, donanikanan B1, donanikān han B2 B16
    ^1585. atirvana] EdLC J1 J2 J3 B1 B2, atiṅgvana B16
    ^1586. matikā pinarah] EdLC J1 J2 J3, pihatah marika B1, pihatah marikā B2, matikā piharah B16
    ^1587. təkənanta] EdLC J1 J2 J3 B2, teknanta B1, təṅənānta B16
    ^1588. vīhikananya] EdLC J1 J2 J3 B16, dibya nihan ya B1 B2 (lexical)
    ^1589. utpənaniṅ hulun] J1 J2 J3 B1, uttamaniṅ hulun B16
    ^1590. akṣamakən ta] B1 B2, akṣamakəna EdLC J1 J2, akṣamakə̄ J3, akṣamākə̄na B16
    ^1591. hayu lot] B2, mata ya EdLC, mathayā J1, mathāya J2, mathayo J3, ayu lon B1, mataye B16
    ^1592. mahājana] EdLC J1 J3 B1 B2 B16, mahājanaṅ J2
    ^1593. siṅ] EdLC J1 J2 J3 B1 B2, riṅ B16
    ^1594. sira] EdLC J1 J2 B1 B2 B16, si J3
    ^1595. tāsisinahv] EdLC J1 B1 B2 B16, tvas sisinahv J2
    ^1596. aṅusir tikanaṅ] EdLC J1 J2 B1 B2, aṅuśiṅ tirkana J3, aṅusi tikanā B16
    ^1597. kakavyarasaṅ] J2 J3 B1 B16, kakāvyanira saṅ EdLC, kakavyanira saṅ J1, kakavyarasar B2
    ^1598. para pet] J2 J3 B1 B2 B16, para met EdLC J1
    ^1599. rupitiṅiṅ] J1 J2 J3, rupitiṅ EdLC, rusitiṅ B1 B2, rupiṭiṅ B16
    ^1600. maran] EdLC J1 J3 B16, naran J2, pmaran B1, paran B2
    ^1601. saphalātiśayanta] EdLC J1 J2 B1 B2 B16, paphalatisayanta J3
    ^1602. satirun] EdLC J1 J2 B1 B2 B16, patirun J3
    ^1603. sigəgənta] EdLC J1 J2 B16, sigəgənka J3, pigəgənta B1, pigagə̄nta B2
    ^1604. matikin] B1 B2, atiki EdLC, hatiki J1, hatikī J2, mātiki J3, ta tikī B16
    ^1605. prihən iṅ] EdLC J1 J2, prahən ī J3, pihən iṅ B1 B2, priyan iṅ B16
    ^1606. yaśa] B1 B2, ya ta EdLC J1 J2 J3, yatha B16
    ^1607. kavinan] B1 J2, kaviman EdLC J1 J3 B16, kāvinan B1, kavimān B2
    ^1608. vihikan tuhu] EdLC J1 J2 B1 B16, vihikan J3, tuhu B2
    ^1609. kadi] EdLC J1 J2 J3 B1 B2, tadi B16
    ^1610. daṇḍaka] EdLC J1 J2 J3 B1 B16, akā B2
    ^1611. yojvala] J1 J2 J3 B1 B2 B16, yovvala EdLC
    ^1612. lə̄ṅnya] EdLC J1 J2 J3, lərnya B1 B2, ninya B16
    ^1613. pəṅ-pəṅ] EdLC J1 J3 B1, pəpəpəṅ J2
    ^1614. teku] EdLC J1 J2 J3 B1 B2, teki B16
    ^1615. tatāmriha] EdLC J1 B2, ta māmriha B16, tāmriha J2 B1, ta hamriha J3, ta māmriha B16
    ^1616. tapāṅuratana] J2 B1 B2, tapāṅarātana EdLC, tapāṅaratana J1, tāpaṅuratan J3, tapāśaratana B16
    ^1617. kavikun] J1 J2 J3 B1 B2 B16, kaviku EdLC
    ^1618. palar] B1 B2, phala EdLC, phalā J1 J2, pala J3, sala B16
    ^1619. ayvāṅgə̄ṅ] J1 J3 B1 B2 B16, hayv aṅgə EdLC, ayvaṅgə J2
    ^1620. śāstra kavilət] EdLC J1 J2 J3 B1 B2, saśastra ksavinnūt B16
    ^1621. kasamayan] J2 J3 B2, kasamayā EdLC J1, kṣama yan B1, śaśamayan B16
    ^1622. punarbhava] EdLC J1 J2 B1 B2 B16, purnabhava J3
    ^1623. duhkhanikiṅ] EdLC J1 J2 J3 B16, duhkanikanaṅ B1 B2
    ^1624. prihati] EdLC J1 J2 B1 B2 B16, prihatīn J3
    ^1625. kasakitan] J1 J2 J3 B1 B2 B16, asakitan EdLC
    ^1626. mamet] J1 J2 J3 B1 B2, mavet EdLC, mapet B16
    ^1627. aṅraṅkal] EdLC J1 J3 B16, aṅriṅkəl B1 B2, mvaṅ raṅkal J2
    ^1628. pinakavāśanika] B1, pinakayaśanika bha EdLC, pinakapāśanika J1 J2 B16, pinakapaśanika J3, panakavāśanikaṅ B2
    ^1629. vulatananta] ed;c J1 J3 B16 B16, vulatnanta J2, ulatananta B1
    ^1630. posikniṅ prih anūtakən] EdLC J1 J2 J3, posikniṅ pihanūtakən B1 B2, mosiknyāmrih anūtakən B16
    ^1631. prih] J1 J2 J3, pih B1 B2
    ^1632. ḍataṅnikaṅ] EdLC J1 J2 J3 B1 B2, vataṅnikaṅ B16
    ^1633. karu-karu] EdLC J1 J2 J3 B16, karu-kuru B1, karun-karu B2
    ^1634. kuhakāptiniṅ] EdLC J1 J2 J3 B16, kuhikāptiniṅ B1 B2
    ^1635. turu] EdLC J1 J2 J3 B2 B16, tnarū B1
    ^1636. papraṅ] J1 J2 J3 B1 B2 B16, sapraṅ EdLC
    ^1637. tovi] EdLC J1 J2 B1 B2 B16, tojiṅ J3
    ^1638. tar] EdLC J1 J2 B16, tan J3 B1 B2
    ^1639. təkeṅ] EdLC J1 J2 J3 B1 B2, vyake B2
    ^1640. mvaṅ] EdLC J1 J2 J3 B16, pva B1 B2
    ^1641. vyavasāya] EdLC J1 J2 B2 B16, bvavaṣaya J3, byavasā B1
    ^1642. pinakāśrayanira] EdLC J1 J2 B1 B2 B16, pinakaśrayanikā J3
    ^1643. chanda ginava] B1, chandāji nava EdLC, canda jinava J1 J2 J3 B2, cānda jinava B16
    ^1644. apagəh] J1 J2 J3, pagəh B1 B2
    ^1645. syapa […] enak.] Rubinstein (2000) mistakenly thought that there are two stanzas applying kusumavicitra meter, when in fact it was bhavacakra or jagaddhita that has two.
    ^1646. om̐ … siddhā] transmitted in EdLC J1 J2 J3, bhār EdLC J1 J2 J3, om. B16
    ^1647. bh] em., bhār EdLC J1 J2 J3, om. B16 (larger gap)
    ^1648. bhāṣaprāṇaḥ pagəhəñ ca] em., bhāṣaprāṇa pagətañ ca EdLC, bhāṣaprāṇā pagətañ ca J1, bhāṣapraṇa pagətañ caḥ J2, bhaṣapraṇā pagətañ caḥ J3, bhaṣapraṇa pagətiñ caḥ B16
    ^1649. manur] EdLC J1 J2 J3, maḍur B16
    ^1650. abravīt] em., abhāvit J1 J2, abhivit J3, abhavit B16
    ^1651. sāgarañ] EdLC J1 J2 J3, śivarañ B16
    ^1652. pādavirāmanāṭyañ ca] em. EdLC, padhāviramanadhyañ ca J1, padhavīramanadyañ caḥ J2, paddhaviramanadyañ caḥ J3, padoviramanaḍyañ ca B16
    ^1653. paṅabhyāsa] EdLC J1 J2 J3, saṅ abhyaṣa B16
    ^1654. kapalaṅ] EdLC J1 J2 J3, kaḍālā B16
    ^1655. aṅlambaṅ] B16, lambaṅ EdLC J1 J2 J3
    ^1656. prih taṅ] EdLC J1 J2 J3, mrih ka B16
    ^1657. rasa] EdLC J1 J2, ra J3
    ^1658. vukir] EdLC J1, om. J2 J3 B16
    ^1659. kunaṅ] J2 J3 B16, om. EdLC J1
    ^1660. navānaṭya] B16, navānaṭi EdLC J1 J2, navanadhi J3
    ^1661. pāda virāma] EdLC J1 J2 J3, pañcaviraṣa B16 (lexical)
    ^1662. śr̥ṅgāravīrabībhatsāḥ] norm., śr̥ṅgāravīrabībhatsā EdLC, śr̥ṅgaraviravibhakṣa J1, śr̥ṅgaraviravībhakṣaḥ J2, śr̥ṅgaraviravibhakṣaḥ J3, śr̥ṅgarāvīravībhāva B16
    ^1663. raudrahāsyabhayānakāḥ] EdLC J1, rodran hasyabhayanakaḥ J2 J3, rodrayaṇṭabāyānekaḥ B16
    ^1664. karuṇādbhutaśāntāś] EdLC J1 J2, karuṇadrutaśantāś B16
    ^1665. nāṭyarasā] EdLC J2 B16, nadyaraṣa J1 J3
    ^1666. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1667. dhanāśā, kasrak, keṅin] em., dhana, sakasrakeṅin EdLC, dhanāsa, kaśrak eṅin J1, danasa, kaśra, keṅin J2 J3, danaśa, kāśra, keniṅ B16
    ^1668. konaṅ-unaṅ] EdLC J1 J2 J3, kona: guṇa B16
    ^1669. vīra ṅaranya] EdLC J1 J2 J3, ḍīra, ṅa B16
    ^1670. bībhatsā] em. EdLC, vibhakṣa J1 J2 J3, viraṭa B16
    ^1671. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1672. karaməh-raməh] J2, karami-ramih EdLC J1 J3, karamah-ramah B16
    ^1673. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1674. umujarakəna] EdLC J1 J2 B16, umujarakən i J3
    ^1675. mvaṅ] J2 J3 B16, om. EdLC J1
    ^1676. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1677. umujarakən kaguyu-guyu] EdLC J1 J2 J3, umujarakəna gumuyu-guyu lvirnya B16
    ^1678. paḍa] EdLC J1 J3 B16, om. J2
    ^1679. hāsya] EdLC J1 J2 J3, om. B16
    ^1680. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1681. umujarakən] EdLC J1 J2 J3, umujarakəna B16
    ^1682. bhaya-kabhaya] EdLC J1 J2 J3, bāya-kabhayan B16
    ^1683. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1684. umujarakənāmarṇa] B16, ujar amarṇa EdLC J1 J2, umujar amarṇa J3
    ^1685. sakaton sakarəṅə̄, mandadyakən śāntacittaniṅ] B16, sakaton sakarəṅə̄, mandadyakən śāntacitta eclc J1 J2, saṅ katvan saṅ karəṅə̄, mvaṅ dadyakən śantacatta J3
    ^1686. harəp] EdLC J1 J2 J3, om. B16
    ^1687. asih] EdLC J1 J3 B16, sasih J2
    ^1688. adbhuta ṅaranya, umujarakən] EdLC J1 J2 J3, kadrūta, ṅa, humujarākəna B16
    ^1689. āścarya] EdLC J1 J2 J3, āṣṭeśvarya B16
    ^1690. ṅaranya, upaśama] EdLC J1 J2 J3, ṅa, upākṣama B16
    ^1691. iti navanāṭya … karoha-rohan] EdLC J1 B16 (transposition)navanaṭi EdLC J1 J2 J3, ṅa B16, umujaraknaṅ EdLC J1 J2
    ^1692. navanāṭya ṅa] B16, navanaṭi EdLC J1 J2 J3
    ^1693. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1694. kavi] J1 J2 J3 B16, kadi EdLC
    ^1695. svargapadātmanta] EdLC J1 J2, pu sargapadatmanta J3, sura paḍaketū B16 (lexical)
    ^1696. mariṅ] EdLC J1, mareṅ J2 J3 B16
    ^1697. mvaṅ mareṅ] B16, mareṅ EdLC J1, mariṅ J2, mari J3
    ^1698. kavāgīśvaran] B16, vagiśvari J1 J3 (morphological), vāgīśvara EdLC J2 (morphological)
    ^1699. rama] J1 J2 J3 B16, rami EdLC
    ^1700. maṅiṇḍitakən] EdLC J1 J2 B16, mvaṅ iṇḍitākən J3
    ^1701. kadaṅ mitra] B16, kadaṅ EdLC J1 J2 J3
    ^1702. ndā nahan ta] J1 J2 J3, ndahan ta EdLC, nāhan B16
    ^1703. riṅ rasa pinəkət] EdLC J1, ri pinəket J2, rasa pinəkət J3 B16
    ^1704. kunaṅ] B16, om. EdLC J1 J2 J3
    ^1705. kasəlatan] J2 J3, kasəlata EdLC J1, kāntaka kātha B16 (lexical)
    ^1706. ndā] EdLC J1 J2, ndā nahan J3, nahan B16
    ^1707. nihan] EdLC J1 J2 J3, nihan aranya B16 (lexical)
    ^1708. avarṇa] norm., abarṇa EdLC, abāna J1, abaṇa J2 J3, ajñana B16 (lexical)
    ^1709. nyūna] EdLC J2 J3, dyuna J1, nyuddha B16 (lexical)
    ^1710. vinaprabhaṅga] conj., maprabhaṅśa EdLC J1 J2 J3, maprabhāṅśa B16 • This emendation is based on the reading found on B16, which is written as vimaprabhaṅśa, found in the following topic, specifically in the extraneous explanation about chedākṣara.
    ^1711. pādavikāra] J2 J3 B16, om. EdLC J1
    ^1712. viruddhabhāṣa] EdLC J1 J2 J3, om. B16
    ^1713. kahalaṅan] J1 B16, kakalaṅan EdLC, kalaṅan J2, ktalakaṅan J3
    ^1714. apracaṇḍa] B16, apanichanda EdLC, apanicanda J1, apachanda J2 J3
    ^1715. apākṣara] EdLC J1 J2 J3, aprākṣara B16
    ^1716. asaṅgatapralāpa] em. EdLC, śaṅgatapralāpa J1 J2 J3, śaṅgataprabhāṅśa B16
    ^1717. śrutikaṣṭa] J1 J2 B16, krutikakaṣṭa J3
    ^1718. duṣprakr̥ti] EdLC B16, duṣpakr̥ti J1, duprakr̥ti J2, duṣpakr̥ti J3
    ^1719. avarṇa] norm., abarṇa EdLC, bana J1, añaṇa J2, abana J3, jñāna B16
    ^1720. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1721. ikāra] EdLC J1 J2 J3, om. B16
    ^1722. ukāra] J1, okāra J2 J3, aukāra B16
    ^1723. nyūna ṅaranya] EdLC J1 J2 J3, nyuddha, ṅa B16
    ^1724. aṅəmv arva] J3, ahm aro EdLC J1, aṅmu ro J2, ānmu ro B16
    ^1725. taṅ] EdLC J1 J2 J3, vvaṅ B16
    ^1726. kavākanya, i] EdLC J1 J3 B16, vakakanya J2
    ^1727. pantəsnya] B16, om. EdLC J1 J2 J3
    ^1728. vinaprabhaṅga] conj., maprabhaṅśa EdLC J1 J2 J3 B16
    ^1729. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1730. apaḍəm] em., abacəm EdLC J1 J2 J3, ābacin B16
    ^1731. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1732. katəṅahan] EdLC J1 J2 J3, katṅə̄nan B16 (lexical)
    ^1733. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1734. maṅujarakən] EdLC J1 J2 J3, umujarakən B16 (morphological)
    ^1735. bhāṣādoh] B16, adoh EdLC J1 J3, adoha J2 (morphological)
    ^1736. mvaṅ] EdLC J1 J3, om. B16
    ^1737. tan anūt virasanya rikaṅ] B16, om. EdLC J1 J2 J3
    ^1738. mvaṅ] EdLC J1 J3, om. B16
    ^1739. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1740. karəṅə̄] B16, om. EdLC J1 J2 J3
    ^1741. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1742. uvahiṅ] J3, vahiṅ EdLC (lexical), ovahiṅ J1 J2, vvahiṅ B16 (lexical)
    ^1743. carita] EdLC J1 J2 J3, caritanya B16
    ^1744. viruddhaveṣa] EdLC J1 B16, viruddhaveṣya J2 J3
    ^1745. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1746. mvaṅ] EdLC J1 J2 B16, maṅ J3
    ^1747. katəṅən, saṇḍaṅən] EdLC J1 J2 J3, təṅənan, candaṅan ya B16
    ^1748. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1749. tar parasa] EdLC J1 J2, tan paraṅsa J3, tan parasa B16 • The phrase tar parasa is also founded on the Malat 16.70: tar parasa viramaniṅ kətur
    ^1750. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1751. ahala ujar] B16, amahala hujar J2, amahala huja EdLC, amaṅ hala huja J1, amala hujar J3
    ^1752. mapuputan ahala] B16, kapuputa hala EdLC J1 (morphological), put anala J2 (lexical), puput anala J3 (lexical)
    ^1753. apākṣara] EdLC J1 J2 J3, aprākṣara B16
    ^1754. ṅaranya] EdLC J2 J3, ṅanya J1, ṅa B16
    ^1755. maṅgurvakən] EdLC J1 B16, mvaṅ gurvakən J2 J3
    ^1756. linaghvakən] EdLC J2 J3 B16, lanāgvakən J1
    ^1757. kunaṅ] EdLC J1 J2 J3, om. B16
    ^1758. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1759. aṅivaṅakən mahāpraṇa] EdLC J1 J2, aṅivaṅakəna mahāpraṇa J3 (morphological), ambənərākən vimaprabhāṅśa, paḍavikara, ḍurāśambaddha, aṅivaṅakən taṅ mahapraṇa. viruddhālāṅkara, virūdhāveśa, kahalaṅan sava, apragandā, yatibhraṣṭa, aprakṣarācandākṣara, śaṅghāṭāprabhāṣa, grutikāṣṭa, ḍusprakr̥tti, ubhāyabhraṣṭa. jñana, ṅa, kura, akāra, ukara. nyudḍā ṅa, ujar ānmū ro, tan siddhā vvaṅ ūjarākna kāvakanya, i sāmaṅkana, pantə̄snya. maprabhaṅśa, ṅa, atvəṅ ātmahana bhacin. paḍāvikāra, ṅa, ikaṅ ujār katṅə̄nan deniṅ paḍa. ḍurāśāmbāddhā, ṅa, umujarākən bhāṣādoh aparək, tān anūt viraṣanya, rikaṅ pāsirr ukir. virūddhabhātha, ṅa, tan enak carittanya karəṅə̄. virūddhaləṅkāra, ṅa, ujariṅ vvahi caritanya. virūddhavaiśa, ṅa, tan yukti gantuṅə̄n, mvaṅ tṅənanya, sandāṅanya kunaṅ. apragandā, ṅa, amahala hujar ūvus dadī, ujar ahayu mapuputan ahala. aprākṣara, ṅa, maṅgurvākən laghu, ikaṅ guru lināgvākən. ceddhākṣara, ṅa, aṅivaṅākən ta mahāpraṇa B16 (dittography) • In folio 20r-20v of B16, a rather extensive dittography is observed, specifically in the explanation of the types of errors related to chedākṣara. Although this reading is erroneous, the information regarding the form vimaprabhāṅśa within it assists us in reconstructing the reading vimānaprabhaṅga within the broader context of doṣa as a whole.
    ^1760. amənərakən avilət] norm., amənərakən vilut EdLC J1, om. J2, ambənərakən avilut J3, ambənərākən valūt B16
    ^1761. aṅivaṅakən apantəs, amantəsakən ahivaṅ kunaṅ] EdLC J1 J3 B16, amatəsakən ahivaṅ, aṅivaṅakən apantəs J2 (transposition, see st. )
    ^1762. asaṅgatapralāpa] em. EdLC, śaṅgatapralapa J1 J2 J3, śaṅgātapralapa B16
    ^1763. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1764. lavan] EdLC J1 J2 J3, kalavan B16 (morphological)
    ^1765. arəp] EdLC J1 J2 B16, arərə J3 (graphic) • There is a copying misunderstanding recorded in the J3 by its copyist (or perhaps by previous copyists) by writing consonant letter pa with the vocal letter . These two characters are paleographically similar, with the addition of a circle sign below for . The provision of a pangkon for the character in the J3 to cancel the inherent vocal of the consonant letter certainly does not make the character represent a dead consonant by becoming an r due to it is a vocal letter.
    ^1766. mabhedha] EdLC J1 J2 B16, mvaṅ bheddha J3 (lexical)
    ^1767. mujarakən] EdLC J1 J2 J3, mujar B16 (morphological)
    ^1768. mvaṅ] EdLC J1 J3 B16, maṅ J2
    ^1769. śrutikaṣṭa] EdLC J2 J3 B16, śratikaṣṭa J1
    ^1770. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1771. rasa] J1 J2 J3, rasāṅ EdLC, rasanya B16 (morphological)
    ^1772. kaləṅkara, okakara] J1, kaləṅkara, okara J2, kaləṅkara, aukara J3, haləṅkaraniṅ B16 (morphological) • It looks like that these are examples of words or wordings that are meaningless or ambiguous, so an editorial approach seems unnecessary here. However, these examples may refer to the ambiguity of words between kaləṅka and aləṅkara, then between okāra and oṅkāra.
    ^1773. ity evamādi] EdLC J1 J3, ity evanadīh J2, ity avāmadi B16
    ^1774. ya kavah ṅa] B16, om. EdLC J1 J2 J3
    ^1775. duṣprakr̥ti ṅaranya] EdLC J1 J2 J3, duṣkr̥ti ṅa B16
    ^1776. agələh] J2 J3 B16, gələh EdLC J1
    ^1777. apracaṇḍa] B16, apachanda EdLC J1 J2 J3
    ^1778. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1779. ṅaranya] EdLC J1 J2 J3, om. B16
    ^1780. tava] EdLC J1 J2 J3, śava B16
    ^1781. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1782. karasanya] EdLC J1 J2 J3, rasanya B16
    ^1783. cinarita] EdLC J1 J3 B16, cinarata J2
    ^1784. katəmahan cumarita] J2 J3, katəmuhan cumarita EdLC, katəmuhan cumarita J1, katəmu yan cinarita cumaritanya B16
    ^1785. kunaṅ] B16, om. EdLC J1 J2 J3
    ^1786. ṅaranya] EdLC J1 J2 J3, ṅa B16
    ^1787. katəṅah] EdLC J1 J2 J3, katəṅənan B16
    ^1788. ndā lvirnya] EdLC J1 J3, om. J2, ndan lvirnya B16
    ^1789. e] EdLC J1 J2 B16, om. J3
    ^1790. ikaṅ baraṅ] J1, ikaṅ bharaṅ EdLC, kabaraṅ J2, ika baraṅ J3, ikā bhara B16
    ^1791. siṅgahana] EdLC J1 J2 J3, kasiṅgahana B16 (morphological)
    ^1792. mvaṅ] EdLC J1 J2 J3, de saṅ B16 (lexical)
    ^1793. paribhāṣeki] em., paribhāṣiki EdLC J1 J2 J3, om. B16
    ^1794. ujar] EdLC J1 J2 B16, uja J3
    ^1795. saṅaskr̥ta] EdLC J1 J2 J3, saṅakr̥ta B16
    ^1796. kavor] EdLC J1, vor J2, ta vor J3, ta havor B16
    ^1797. maṅuripakənākṣara] EdLC J1, ṅuripakənākṣara J2, ṅuripakən akṣara J3, maṅuripākəna, akṣara B16
    ^1798. deya] EdLC J1 J2 J3, tāṅ deya B16
    ^1799. nihan] EdLC J1, nyan J2 J3
    ^1800. ,mahāprāṇa] EdLC J1 J2, om. J3
    ^1801. pantəs] J1 J3, pantas EdLC, mantəs J2
    ^1802. ketu ṅaranya] EdLC J1 J3, ketaṅanya J2
    ^1803. nimittaniṅ] EdLC J1 J2, nimintaniṅ J3
    ^1804. uripnikaṅ] EdLC J1 J3, uripni J2
    ^1805. sabhuvana] J1 J2, pabhuhana EdLC, sabhuhana J3
    ^1806. kita] J2 J3, om. EdLC J1
    ^1807. matvaṅ i] J2 J3, makvaṅa EdLC, matvaṅa J1
    ^1808. sukhanta] J2, sukandu EdLC, sukandha J1 J3
    ^1809. sadā] EdLC J1 J2, ṣaja J2, sada J3
    ^1810. sādhana] J1 J2 J3, saṅ dhana EdLC
    ^1811. maḍəkuh] em., maləkuh EdLC J1 J2 J3
    ^1812. pva] EdLC J1 J3, pa J2
    ^1813. bhaṅga] J1 J2 J3, jaṅga EdLC • LC misreads bhaṅga in J1 as jaṅga.
    ^1814. yeka] EdLC J1 J2, yeki J3
    ^1815. raraya] J1 J2, raray EdLC, rarasa J3
    ^1816. tuvi] J1 J2 J3, kuvi EdLC • LC misreads tuvi in J1 as kuvi.
    ^1817. yatīka] EdLC J1 J3, yatīku J2
    ^1818. sādhu] EdLC J1 J2, sdu J3
    ^1819. buddhi] em. EdLC, bodhi J1 J2 J3
    ^1820. asəpnira] EdLC J1 J2, hasipnira J3
    ^1821. umiṅiṅ] EdLC J1 J2, umiṅī J3 • This might be a proof for OJED that the base-word iṅiṅ is exist (see in OJED under word miṅiṅ).
    ^1822. yapvan] J1 J2, yapan J3
    ^1823. gvananiraṅ] J1, guṇaniraṅ EdLC, gvananirā J2 J3
    ^1824. rəṅə̄] EdLC J1 J2, rəṅəṅ J3
    ^1825. linaṅghyananikā] EdLC J1 J2, linaṅhananikā J3
    ^1826. gumuruh] EdLC J1 J3, guruh J2
    ^1827. manahikan] EdLC J1 J3, manahiṇan J2
    ^1828. mabhoga] J1 J2 J3, mabhoṅga EdLC
    ^1829. mūḍha] J2 J3, mūpha EdLC J1
    ^1830. tulah] conj., tula EdLC J2 J1 J3
    ^1831. kadaṅ] EdLC J1 J3, kada J2
    ^1832. prabhū] J2 J3, pabhu EdLC, pabhū J1
    ^1833. madharma] em., mabharmi EdLC J2 J1 J3
    ^1834. avāni] em., uvāni EdLC J1 J2 J3
    ^1835. śubhāsabha] J1 J2 J3, śubhāṁśa EdLC
    ^1836. nəkāni] em., nikani EdLC, nikāni J1 J2 J3
    ^1837. pva] J1 J2 J3, pya EdLC
    ^1838. vruh halāmbəknya] J3, vuh alambəknya EdLC J1 J2
    ^1839. sādhyālobha] norm., saddha lobha EdLC J1, saddhālobha J2 J3
    ^1840. krodhāsəṅhit] J2, krodha səṅhit EdLC, krodha asəṅhit J1, krodha səṅhət J3
    ^1841. vvaṅ] EdLC J1 J2, vmaṅ J3
    ^1842. harəp] EdLC J1 J2, harəs J3
    ^1843. len] em., lan EdLC J1 J2 J3
    ^1844. dinagdheṅ] J1 J2 J3, dinaṇḍeṅ EdLC
    ^1845. khaḍga] EdLC J1, gadgaṅ J2, gadga J3
    ^1846. prabhā] J1 J2 J3, prabhaṅ EdLC
    ^1847. sīlih bandhaṅ] em., nibhih gadā EdLC, nībhīh gaddhāṅ J1, nirih gaddhā J2, nibih gaddhā J3
    ^1848. aviddhā] J1 J2, avəddha EdLC, om. J3
    ^1849. parigha bəndun] EdLC J1 J2, parika bindun J3
    ^1850. binaddhe] EdLC J1, binandhe J2 J3
    ^1851. durmedhā] em., durmevaṅ EdLC, dhūrmevā J1 J2 J3
    ^1852. cheda bhāryā] EdLC J1, cenda bharyā J2, ceddharbaya J3
    ^1853. vībhatsa] em. EdLC, vībhitṣa J1 J2, vibətsa J3
    ^1854. durgandha] J1 J2 J3, vur gandha EdLC
    ^1855. kakryanan] J2 J3, kākhyānan EdLC, kakyanan J1
    ^1856. an] EdLC J1 J3, ar J2
    ^1857. dhanavān] EdLC J1, vanavan J2 J3
    ^1858. bhoga] J1 J3, roga J2
    ^1859. svargasthām pəjaha] J1 J2, svargastham pəjahaṅ EdLC, sargatam mapəjahi J3 • The form svargasthām is uncommon in OJ. It could be svargasthān, but the next word, pəjaha which is started by consonant pa, changes the ending -n in svargasthān to -m.
    ^1860. divya mabhavat] J2 J3, tivyama bhavat EdLC, divya na bhavat J1
    ^1861. punarbhava] J1 J2, punarabhava EdLC, purnabhava J3
    ^1862. vvay yan tarpaṇa] em., vvāyan tāpaṇa EdLC J1 J2, vvāyan tipaṇa J3
    ^1863. sādhya] norm., saddhay J1, saddhya J2, sadya J3
    ^1864. vallabha tan] EdLC J1, ballara yan J2, ballabha yan J3
    ^1865. tinanah apaviddha] EdLC J2 J3, tinahap aviddha J1
    ^1866. saṅrabdhāsih] J1 J2, saṅrabdhaṅsih EdLC, sarabdhāsih J3
    ^1867. dhūrta] J2 J3, dhūrtaṅ EdLC, dhūrti J1
    ^1868. vidhi] EdLC J1 J2, vdi J3
    ^1869. bhāvata] EdLC J1 J2, bhavanta J3
    ^1870. biddhanāganika] J1 J2 J3, vidhāna gaṇita EdLC
    ^1871. mona] EdLC J1, mogha J2, mola J3
    ^1872. katəkap iṅ] J2, katapiṅ EdLC, katthap iṅ J1, kattap i J3
    ^1873. bhaṅgī] EdLC J1 J3, bhaṅśi J2
    ^1874. sādhaka] EdLC J1 J2, sacaka J3
    ^1875. abhraṅ] EdLC J1 J2, abriṅ-briṅ J3
    ^1876. mahārgha] EdLC J1 J3, maharkta J2
    ^1877. gora] J2 J3, nara EdLC, ṇora J1
    ^1878. ghaṇṭa vimukheṅ] J2, nəṇṭapi mukhe EdLC, nəṇṭa vimukheṅ J1, ghraṇṭa vimukheṅ J3
    ^1879. mūrchā] EdLC J1 J2, murdhi J3
    ^1880. bhr̥ṅga] EdLC J1 J3, bhraṅga J2
    ^1881. pāpa] EdLC J1 J2, māpa J3
    ^1882. sabhya] EdLC J1 J3, sambya J2
    ^1883. ta kuṭilārdha] J2, kakuṭilārdha EdLC, ta kuṭiṇarddha J1, ta kuṭiladdha J3
    ^1884. dharmeṣṭha] EdLC J3, dharmoṣṭa J1 J2
    ^1885. viruddha] EdLC J1 J2, vibhuhdha J3
    ^1886. nidra] J2 J3, chidra EdLC, gidra J1
    ^1887. nirghr̥ṇa] em. EdLC, nirghr̥ha J1, nirghraṇa J2, nighraṇa J3
    ^1888. sarvecchāmighne] J2, sarveccha maghne EdLC J1, sarvedhcāmigneṅ J3
    ^1889. vidita ya] J2, vitta ya EdLC, vi1+ta ya J1, vidita J3
    ^1890. dhirādhāra] EdLC J2, dhirā-dhirā dhara J1, dhira dhara-dhara J3
    ^1891. sudhā śodhā] J1 J2 J3, śuddhāśuddha EdLC
    ^1892. sarvāvidhi] EdLC J1 J2, sarvavdi J3
    ^1893. badhira] EdLC J2 J3, vandhira J1
    ^1894. vandhyā] EdLC J1, vdhyā J2, vaddhyā J3
    ^1895. nakha] em., takha EdLC, lakha J1 J2 J3
    ^1896. likhita] J2 J3, lakita EdLC J1
    ^1897. śaśī] EdLC J1, śasi J1, śi J2 J3
    ^1898. bhogī] J3, bhoṅgī EdLC J1 J2
    ^1899. bhaga] em., bhagya EdLC J1 J2 J3
    ^1900. padasthā] em., marmastha EdLC, mamasthā J1, māmadhasvā J2, mamadhasta J3
    ^1901. bhoga] em., bhoṅgan EdLC, boṅgan J1 J2 J3
    ^1902. dhamana] em., mamanah EdLC, mamana J1 J3, maṣaṇa J2
    ^1903. satyādhanada saphala] J1 J2, satyadhana daśaphala EdLC, satyācanadha saphala J3
    ^1904. khyāti] J2 J3, khyāta EdLC, kyāta J1
    ^1905. bhoga] em. EdLC, gabhavan J1 J2 J3
    ^1906. abhuk] em., bhūbhr̥t EdLC, mr̥bhut J1 J3, mr̥buk J2
    ^1907. bhāryā] em., bhabhyan EdLC J1 J2 J3
    ^1908. vigaḍhan] em., vigaya EdLC, vigadham J2 J3, vigajam J1
    ^1909. bhaikṣā] J1 J2 J3, bhaikṣya EdLC
    ^1910. siddhi] J2 J3, sīdha J1
    ^1911. sisi] J1 J3, thiśi EdLC, om. J2
    ^1912. drəma] J1 J2 J3, druma EdLC
    ^1913. sagandha bhrānta dval] J2 J3, sagandhantadyal EdLC, sagandhanta dwal J1
    ^1914. sulabha hvan] J1 J2 J3, śalabhāhva EdLC
    ^1915. ruddhāhyun] J1, ruddha ṅ hyun EdLC, raddhāhyun J2 J3
    ^1916. ghr̥ta] EdLC J1 J3, ghrata J2
    ^1917. ta viśvāsa] EdLC J1, kaviśvāsa J2 J3
    ^1918. dharaṇa] em., caṭava EdLC, carava J1 J2 J3
    ^1919. sananya] J2, śaṣanya EdLC, śaśanya J1, sathanya J3
    ^1920. bvat hajyan] J3, bvat havyan J1, bvat hajyā J2
    ^1921. kopadyan] J1 J2 J3, kopādhyāyan EdLC
    ^1922. praghasa] conj., ghāsa EdLC, ghaca J1, raṇaca J2, raghghaca J3
    ^1923. masubhikṣa] EdLC, manūbhikṣā J1 J2 J3
    ^1924. kābharaṇan] EdLC, kabaranaṅ J1 J2, kabarana J3
    ^1925. kerida] EdLC J1, koridha J2 J3
    ^1926. balaka tar vīrati] norm., palakatarbhirati EdLC, valaka taṙ bhīrati J1, valaka tābhīrabi J2, valaka tābhiratī J3
    ^1927. gaṇḍola] EdLC J1 J3, gandhoṅla J2
    ^1928. gita tāpipita] EdLC J1 J2, gita ta pīpita J2
    ^1929. randhrakāvadhi yathā] EdLC J1, randra-randraka vadhiyakā J2, randra randhrika vadhiyatā J3
    ^1930. bhrukuṭi] J1 J2 J3, bhr̥kuṭi EdLC
    ^1931. ghaṭita] J2 J3, ghaṭika EdLC J1
    ^1932. pabharatan] EdLC J1 J2, sabharatan J3
    ^1933. śivāmbhaṅ] J1 J2 J3, śivāmbheṅ EdLC
    ^1934. yodhākara bhaṣa] J1 J2 J3, yodhārka rabhasa EdLC
    ^1935. kadurmedhan] em., kadurmedhin EdLC, kadurmodan J1 J2 J3
    ^1936. durbhāṣita] EdLC J1, durmībhāṣita J2 J3
    ^1937. midha] J1 J2 J3, mīḍha EdLC • Word midha has been interpreted as "stupid" by Gericke-Roorda (1901). It has the Skt. origin middha which means "indolence, sloth" (see ASED).
    ^1938. om̐kara tumitah samaṅkana] J3, om. EdLC J1 J2 • It is still not clear whether I should put this invocation in a critical edition or not. This decision depends on the extent to which this invocation is significant for both the text that precedes it and the text that comes after it.
    ^1939. vidhijña] EdLC J3, vadhijña J1 J2
    ^1940. vibhūti] EdLC J2 J3, vibhūtə J1
    ^1941. pr̥thu] J2 J3, prabhā EdLC, pr̥va J1
    ^1942. uṣādha] J1 J2 J3, auṣadha EdLC
    ^1943. ghoṣa] em. EdLC, ghopā J1 J2, vopa J3
    ^1944. middha] EdLC J2 J3, mindha J1
    ^1945. bhramara] EdLC J1 J3, om. J2
    ^1946. dhairyādhika] EdLC J1 J2, dhairyahdhika J3
    ^1947. bhaṇḍa] EdLC J1 J2, baṇḍaṇḍa J3
    ^1948. śikhā] em., śikhī EdLC, sikī J1, śikī J2 J3
    ^1949. śāpabhr̥gu] norm., śāpabhr̥guh EdLC, ṣāpabhr̥guh J1, śapabhr̥guh J2, yapabhr̥guh J3
    ^1950. prabodhī] em., prabondhi EdLC, praboṇḍi J1 J2 J3
    ^1951. dhulī] J1 J3, dhūli EdLC, dhalī J2
    ^1952. makahīna] EdLC J2 J3, makahəna J1
    ^1953. sandhyā] J1, sādhya EdLC J2 J3
    ^1954. ūrddhā] J1 J2, ūrdhvā EdLC, būrdhā J3
    ^1955. vandhu] EdLC J1 J2, vahndu J3
    ^1956. udhāni] J1 J2 J3, udadhi EdLC
    ^1957. nidhi] J1 J3, nāḍī EdLC, nādhi J1
    ^1958. sandhyā] EdLC J1 J3, sādhyā J2
    ^1959. lubdha] conj., kṣubdha EdLC, subda J1 J2 J3 • This conjecture is based on the assumption that in some cases the letter la could be paleographically similar to sa if the distance between the first and second vertical lines is too short, or the first line is only written short.
    ^1960. kabhinna] J1 J2 J3, kabhīru EdLC
    ^1961. bhasma] EdLC J1 J3, bhasmi J2
    ^1962. sakumbha-kumbhāṅga] J1 J3, sakumbhaka mr̥ga EdLC, sakumbhāṅga J2
    ^1963. gr̥hastha] EdLC J1 J3, gr̥hasva J2
    ^1964. śubhrā bharata] em. EdLC, sobhrā bharata J1, sobhrā bharaja J2, śobhāratā J3
    ^1965. sudharmā] J2 J3, dharma EdLC, dharmā J3
    ^1966. ghārī laghu bhinna] J1 J3, ghorī laghu bhinna EdLC, ghārīnna J2
    ^1967. dambha] norm., dəmbha EdLC, dhəmbha J1 J2 J3
    ^1968. sakhaṇḍa] EdLC J2 J3, sakakaṇḍa J1
    ^1969. tinunāndha] norm., mitanandha J1, mitunandha J2, pitunandha J3
    ^1970. prabhaṅśa] EdLC J3, pabhaṅśa J1 J2
    ^1971. vidyādhipa] EdLC J1 J2, vidyah dhipa J3
    ^1972. kasumbha] J1 J2 J3, kusumbha EdLC
    ^1973. sābhisandhi] J1, saṅ bhisandhi EdLC, sābhasandhi J2, s·bisandhi J3
    ^1974. sasthaṇḍila] EdLC J1 J3, sasvāṇḍila J2
    ^1975. vr̥ddha] EdLC J1 J3, vraddha J2
    ^1976. vinibhājya] EdLC J1 J2, vinibadya J3
    ^1977. ghoṣa] J2 J3, ghoṅpa EdLC, ghopa J1
    ^1978. gināna] em., ghinana EdLC, ghināna J1, ṇināna J2, ginana J3 • This correction is still doubtful, because it is unusual to put gaṇa in passive form. It might be from base-word gān, but in any cases it is not possible having a suffix -a after the infix -in-.
    ^1979. paghoṣitan] em., paghoṣayan EdLC, pagholiyan J1 J2 J3
    ^1980. abhikā] EdLC J1 J3, arika J2
    ^1981. maraṅgi] J2 J3, marambi EdLC, maraṅgvi J1
    ^1982. diksuprabhā] EdLC J2, dikṣupr̥bhā J1, dhikṣuhprabā J3
    ^1983. virodha bhaṅgāṅabhiṣeka] EdLC J1, vibhodhaṅgāṅabhiṣeka J2, vibhedha bhaṅgābhiṣeka J3
    ^1984. kacidra] em. EdLC, kaśidra J1 J2 J3
    ^1985. payodhara] J2 J3, payoda EdLC, payodha J1
    ^1986. grantha] em. EdLC, grandha J1 J2 J3
    ^1987. lvā] em., hva EdLC J1 J2 J3
    ^1988. bhīṣma] em. EdLC, nisma J1 J2 J3
    ^1989. pabhūta] J2 J3, padūta EdLC, padhūta J1
    ^1990. mālyan] J2, bhalyan EdLC J1, ṅalyan J3
    ^1991. jagaddhitādhyātmika] EdLC J1 J3, jagaddhitādhyātmaka J2
    ^1992. saṅgha] J2, sandhyā EdLC, saṅghya J1 J3
    ^1993. bhramāṇa] em. EdLC, bhamāṇa J1 J2 J3
    ^1994. kābhyudayan] EdLC J1 J2, tabhyudayan J3
    ^1995. viśāta] J1 J2 J3, viśada EdLC
    ^1996. amandi] EdLC J1 J2, amaddi J3
    ^1997. prathamā] EdLC J1 J3, prakamā J2
    ^1998. maṅicchā] EdLC J1 J2, mvabicchā J3
    ^1999. pr̥thvītala] em. EdLC, pr̥tthitala J1 J2, pratthitala J3
    ^2000. bhināvanākrodha] em., bhagavān akruddha EdLC, bhanāvanākruddha J1, bhināvanākruddha J2 J3
    ^2001. śucī] em. EdLC, śacci J1 J2, saddhi J3
    ^2002. śambhv āmati] J2, śambhvādi EdLC, śambhv āmadhi J1, śambhv amaci J3
    ^2003. kavighnan] EdLC J1 J2, kavighna J3
    ^2004. iti paruṅguniṅ akṣara mahāprāṇa ika] EdLC J1 J3, om. J2
    ^2005. pinakacūḍāmaṇi] EdLC, pinakacuṇḍamaṇī J1, pinaṅkacūṇḍamaṇi J2 J3
    ^2006. sāmantajagatpālaka] J1 J3, sāmanta jagatpālakaḥ EdLC, samantajagatphalaṅka J2
    ^2007. suragaṇair iṣṭaḥ prajārakṣaṇe] norm. EdLC, śuragaṇeḥ hiṣṭaḥ prajārakṣaṇeḥ J1, suragaṇaḥ hiṣṭaprajārakṣaṇeḥ J2, śuragaṇeḥ tiṣṭaḥ prajarakṣaneḥ J3
    ^2008. vatək] EdLC J1 J2, vtək J3
    ^2009. apayapan] J1 J2 J3, apayan EdLC
    ^2010. yogadhyānasamādhikarmakuśalaḥ] norm. EdLC, yogadhyānasamādhikarmakuśala J1 J2, yodhyānasamaḥdhikarmakuśala J3
    ^2011. vidagdha] EdLC J1 J3, vidaddha J2
    ^2012. yogadhyānasamādhi] EdLC J2, yośadhyānasamadhi J1, yogyadhyanasamaḥdhi J3
    ^2013. vidyāvadātottamaḥ] EdLC J1 J2, vidyapadhatottamaḥ J3
    ^2014. nistaniran] J1 J2 J3, niṣṭhāniran EdLC
    ^2015. ndan tan upaśama] em., ndan tah upaśama EdLC J1 J3, ndā tah upaśama J2
    ^2016. sādhujanapriyaḥ] EdLC J1, sādhusajanapriyaḥ J2, saḥdhujanapriyaḥ J3
    ^2017. ta] EdLC J1 J2, J3
    ^2018. ri] EdLC J1 J2, ra J3
    ^2019. śatrūṇāṁ] em. EdLC, śaśranāma J1, śaśrunāmaḥ J2 J3
    ^2020. kulasyāntakaḥ] EdLC J2 J3, kulasvantakaḥ J1
    ^2021. sakvehnikaṅ] EdLC J1, sakvehniṅ J2 J3
    ^2022. bāhyābhyantara] norm. EdLC, vāhyābhyantara J1, pahyabyantara J2, vahyaṅbyantara J3
    ^2023. mahārāja] EdLC J1 J2, mahoraja J3
    ^2024. samaṅkanātiśayanira] EdLC J2, samaṅkana gatisayanira J1, samaṅkanatiśuyanira J3
    ^2025. mahāmaramālā] EdLC J1, hamaramālā J2 J3
    ^2026. prākr̥ta] EdLC J1 J2, prakr̥takəna J3
    ^2027. lvirnira] J1 J2 J3, lvirnya EdLC • The reading lvirnira is proven by the unanimous ms. evidence to have been an emendation, though it is not indicated as such in Lokesh Chandra’s critical apparatus.
    ^2028. śivaṁ] J1 J3, śirva J2
    ^2029. sarvagataṁ śāntam] em. EdLC, sarvagatiśanti J1, sarvagatīśattīvu J2, sarvagantiśanti J3
    ^2030. sarvajñaṁ] EdLC J1, sarvajñar J2, sarvajña J3
    ^2031. sarvadaṁ gurum] em., sarvādhigurum EdLC, sarvatigurum J1 J2 J3 • The reading in EdLC is unametrical.
    ^2032. praṇamyāmaramāleyam] em. EdLC, praṇamyāmarāmaleyaḥ J1, praṇamyāmarāmaleyiṁ J2, pranamamarāmaleyiṁ J3
    ^2033. nāmaliṅgaṁ] em. EdLC, nāmaliṅgi J1, nāmaliṅga J2 J3
    ^2034. nigadyate] EdLC J1 J2, nigatyate J3
    ^2035. sambahniṅ] J2 J3, sambahiṅ EdLC J1 • See my translation annotation regarding this reading.
    ^2036. sarvagatam] em. EdLC, sarvagati J1 J2, sarvagā J3
    ^2037. sarvabhāva, śāntam] em., bha śāntaṁ EdLC, bhaśanti J1 (haplography), sarvabhavaśānti J2 J3
    ^2038. bhaṭāreśvara […] tekiṅ] I have added a comma here for clarity, as it appears that jitendriya ta sira is indeed a paraphrase of the Sanskrit quote śāntam.
    ^2039. amratyakṣakən] EdLC J1 J3, amratakṣakən J2
    ^2040. sūkṣme] EdLC J1 J2, sūkṣma J3
    ^2041. atisūkṣma] EdLC J1 J3, om. J2
    ^2042. sarvadam] em., sarvādi EdLC, sarvādhi J1, sarva dadi J2 J3 • Cf. the emendation proposed by Acri and Hunter in their article (2020: 221).
    ^2043. sira guruniṅ] EdLC J1, sira ta guruniṅ J2, sira ta guruni J3 • I am of the opinion that the presence of particle ta here may not be necessary, as can be inferred from a similar sentence found in J1 folio 54v: I Ī Ibu tatvanira bhaṭāri pr̥thivī sira guruniṅ rat·.
    ^2044. tekiṅ] J2, tikiṅ J1, teki J3
    ^2045. pintonakənaṅ] EdLC J2 J3, pintonakən iṅ J1
    ^2046. rodasoḥ savitur dīpteḥ] em., rodasi savitur dīptiḥ EdLC, rodaso syavitur diptiḥ J1, roddhaśo ṣyagitur diptiḥ J2, roddhaśomyavitur diptaḥ J3
    ^2047. pātāle ratnadīdhitiḥ] norm. EdLC, pātāle ratnadadhītiḥ J1 J2, om. J3
    ^2048. arthaprakāśanārtham] em. EdLC, arthaprakāśanāya EdLC, arthaprakāśanāyaś J2 J3, arthaprakāganayaś J1 • The suggested emendation by Lokesh Chandra continues to render this pāda unmetrical.
    ^2049. eṣā sarvatra dīpyate] conj., sarvatra pr̥thivyām iyam EdLC, meṣā parvatra vimaye J1, meṣya parvatra vinaye J2, meṣya sarvatra vimaye J3
    ^2050. amaramālā] J1 J2, amarāhmahala J3
    ^2051. amintonakən arthaniṅ śabda] conj., amintonakən arthaśabda EdLC J1 J2, amintonarkəna taṅ śabda J3
    ^2052. samaṅkana] conj., yata maṅkana EdLC J1 J2 J3
    ^2053. an] EdLC J1 J2, hana J3
    ^2054. puṁnārīklīvasāmānyam] em. EdLC, punāriklīvaśamatyi J1, punnariklivasamanyiṁ J2, puṇnariklīvadhamanyi J3
    ^2055. kāṇḍāni hi yathākramam] em. EdLC, kaṇḍaniṁ yatamakrami J1, kaṇḍaṇīṁ yatamakramiṁ J2, taṇḍani yatāmakramī J3
    ^2056. tathā] EdLC, tatha J1, kakri J2, kakra J3
    ^2057. paryāyajātyuktam] em., paryāyajātyarthaṁ EdLC, paryāyatutyaktaḥ J1, paryāyatāyuktaḥ J2, paryayatahyaḥktaḥ J3
    ^2058. viśiṣṭaṁ liṅgam ucyate] em. EdLC, viśiṣṭaliṅgam acyate J1 J2 J3
    ^2059. tiṅkahnikaṅ] J1 J2, kiṅkahniṅ EdLC, tiṅkahniṅ J3
    ^2060. amaramālā] EdLC J1 J2, amarahmālā J3
    ^2061. puṅliṅga] em. EdLC, puliṅga J1 J2 J3
    ^2062. strīliṅga] EdLC J2, trasīliṅga J1, om. J3
    ^2063. sāmānyaliṅga] EdLC J1 J3, samadyaṅliṅga, samanyāṅga J2
    ^2064. yathākrama tah] em., ya ta kramatah EdLC, ya tatakrama tah J1, ya takramalətah J2, ya ta kramanitah J3 • Both yathākrama and kramatah convey the same meaning, which is ’respectively.’ However, the usage of yathākrama is more preferable in this context, considering that the entry kramatah is absent in OJED and is only found in ASED. Meanwhile, yathākrama is documented in both OJED and MW. Furthermore, the particle tah is relatively more prevalent in J1 compared to J2 and J3. Interestingly, OJED (p. 1896) notes that in RĀOJ, the particle tah is also used, imparting a heightened sense of emphasis beyond common particle ta. I would argue that the particle tah is semantically correlated with Skt. conjunction hi in third sloka.
    ^2065. majarakəna] J2 J3, amajarakəna EdLC J1 (morphological)
    ^2066. vācakeṅ] EdLC J1, vācake J2, vacate J2
    ^2067. ślokapāde ’ntamadhyasthaḥ] em., ślokapādāntamadhyasthaḥ EdLC, ślokapādentamaddhyasthaḥ J1, ślokapadentamadyasvaḥ J2, ślokapaventamaddhyastaḥ J3 • A locative interpretation is essential for this sloka, as it is elucidated in the OJ paraphrase. Therefore, the reading ślokapāde ’ntamadhyasthaḥ is preferable to what Lokesh Chandra has suggested.
    ^2068. sambaddhī] J3, sanibandhī EdLC, sanimbandī J1, sambaddhīṁ J2
    ^2069. pūrvakaiḥ] EdLC J1, purvake J2 J3
    ^2070. padaiḥ] EdLC J2 J3, padoḥ J1
    ^2071. pādādisthāḥ parair] norm. EdLC, padādisthaḥ pareḥ J1 J3, paḍadisthaḥ pare J2
    ^2072. narastrīklīvavācakāḥ] EdLC J1, narastraklīvavācakaḥ J2 J3
    ^2073. ikaṅ] J3, pveka EdLC J1, iṅkaṅ J2
    ^2074. ādini] EdLC J3, adhiniṅ J1 J2
    ^2075. pāda] norm., pada EdLC, padha J1 J2 J3
    ^2076. puṅliṅga] em., pulliṅga EdLC, puliṅga J1 J2 J3
    ^2077. lavan] J1 J2 J3, lvan EdLC
    ^2078. mādhava] EdLC J1, vajava J2, vadhava J3
    ^2079. iti … chanda.] transmitted in EdLC J1 J3, phalu-phaluni EdLC, phulu-phluni J3, om. J2 (subtractive)
    ^2080. palu-paluniṅ] J1, phalu-phaluni EdLC, phulu-phluni J3, om. J2 (larger gap)
    ^2081. siddhir … siddhā.] transmitted in EdLC J1, bhār EdLC J1, siddha EdLC J1, om. J2 J3 (subtractive)
    ^2082. bhūr] em., bhār EdLC J1, om. J2 J3 (larger gap)
    ^2083. amarās] norm. EdLC, amaraḥ J1 J2, amara J3
    ^2084. tridaśāḥ] norm. EdLC, trīdaśa J1, trīdaśā J2, tridaśa J3
    ^2085. gīrvāṇā] em. EdLC, śrīvaṇaḥ J1, śrīvvaṇaḥ J2, śrivvaṇaḥ J3
    ^2086. vibudhāḥ] norm. EdLC, vivudaḥ J1 J2, vivudhaḥ J3
    ^2087. vr̥ndārakā] norm. EdLC, vr̥ddarakaḥ J1, vr̥ndārakaḥ J2 J3
    ^2088. aditijā] em. EdLC, hāditejaḥ J1, haditejaḥ J2 J3
    ^2089. nirjarā] norm. EdLC, nirjvarā J1, nirjvaraḥ J2 J3
    ^2090. dānavadviṣaḥ] conj. EdLC, dhānavādviṭāsaḥ J1, dhanavādvīṭsa J2, dhanavadviṭasa J3
    ^2091. svarvāsino] em. EdLC, sarvasino J1 J2, svarvasinoṁ J3
    ^2092. ’svapnāḥ] J1 J2 J3, ’svapnā EdLC
    ^2093. tridiveśāḥ] EdLC J2 J3, tridivośā J1
    ^2094. devāḥ svargasado] em. EdLC, devaśvargaḥ sādā J1, deva svargasado J2, devāsvargasedo J3
    ^2095. ’martyāḥ] J1 J2, ’martyā EdLC, mātyaḥ J3
    ^2096. r̥bhavo] em. EdLC, r̥bhuvo J1, r̥bhuvā J2, r̥buma J3
    ^2097. ’mr̥tapās] norm. EdLC, mr̥thapaḥ J1, mr̥thapa J2 J3
    ^2098. tathā] em. EdLC, takaḥ J1, tataḥ J2, kataḥ J3
    ^2099. āditeyāḥ] norm. EdLC J2 J3, aditejaḥ J1
    ^2100. sumanasaḥ] EdLC J1 J2, sumaḥṇaṣaḥ J3
    ^2101. divaukasaḥ] EdLC J1 J2, dikatasaḥ J3
    ^2102. tāḥ] em. EdLC, ta J1, tu J2 J3
    ^2103. striyām] EdLC J2 J3, strīyaḥ J1
    ^2104. uktāḥ] EdLC J2 J3, muktaḥ J1
    ^2105. ’tha] em. EdLC, va J1 J2 J3
    ^2106. daivatāni] norm. EdLC, devathaniś J1, devathāś J2, devatanis J3
    ^2107. ca] norm. EdLC, caḥ J1 J2 J3
    ^2108. gīrvāṇa] em. EdLC, śrīvaṇa J1 J2, śrivaṇa J3
    ^2109. vibudha] EdLC J3, vivudha J1 J2
    ^2110. nirjara] conj. EdLC, om. J1 J2 J3
    ^2111. dānavadviṭ] EdLC J1 J2, cinavadhviṭa J3
    ^2112. svarvāsina] norm., svarvāsī EdLC, sarvasina J1 J2, sarvasīna J3
    ^2113. sudhāśina] J1 J2 J3, sudhāśī EdLC
    ^2114. svargasad] EdLC J1, svarga, saddha J2 J3
    ^2115. amartya] J3, amartyah EdLC J1, amatya J2
    ^2116. r̥bhu] EdLC J1 J2, r̥bhuh J3
    ^2117. āditeya] EdLC J1 J2, aditkeya J3
    ^2118. suparva] EdLC J1 J2, supavaṅ J3
    ^2119. divaukasa] conj., divaukāh EdLC, divota J1, diveka J2 J3
    ^2120. daivata] conj. EdLC, om. J1 J2 J3 (eye-skip)
    ^2121. ṅaraniṅ] EdLC J1 J2, om. J3
    ^2122. 25] em., 23 EdLC J1, 24 J2 J3
    ^2123. śivaḥ] norm. EdLC, śivā J1, śiviṁ J2, śivi J3
    ^2124. śarvo] norm., sarvo EdLC, sarva J1 J2, svarva J3 • Normally, I apply direct normalisation without accounting for sibilant letters as variants. However, given the circumstance involving two closely spelled names for Śiva, namely śarva and sarva in the OJ glosses, the editorial decision has to be made to explicitly identify which reading should be understood as śarva and which as sarva.
    ^2125. virūpākṣaḥ] J2 J3, virūpākṣo EdLC, virurupakṣa J1
    ^2126. śrīkaṇṭhaḥ] EdLC, śrīkaṇḍaḥ J1 J2, śrikaṇḍaḥ J3
    ^2127. garbhaḥ] EdLC, bhargaḥ J1 J2 J3
    ^2128. somabhr̥d] norm., somadhr̥ṁ EdLC, somavr̥t J1, śomavr̥k J2 J3
    ^2129. kapardī] EdLC J2 J3, kaparddhiś J1
    ^2130. ca kr̥ttivāsā] norm. EdLC, ca kr̥tivaśaḥ J1, kr̥tivaśaś caḥ J2 (transposition, see st. ), kr̥tivaśaś ca J3 (transposition, see st. )
    ^2131. rudro] norm. EdLC, rūdra J1, rudra J2 J3
    ^2132. gaṅgādharo] norm. EdLC, gaṅgādharā J1, gaṅgādhara J2, gaṅgadhara J3
    ^2133. kr̥śānuretāḥ kāmāriḥ] EdLC J1, kr̥ṅśanurekaḥ tamaraḥ J2, kr̥ṅśanuretaḥ kaḥmaraḥ J3
    ^2134. pinākī] em. EdLC, paniti J1, panartiḥ J2 J3
    ^2135. dhūrjaṭis] em. EdLC, dhūrjadhiḥ J1, dhurjadhiḥ J2 J3
    ^2136. tryambako] em. EdLC, kryambako J1, tryambaraḥ J2 J3
    ^2137. bhīmaḥ] EdLC J1 J2, bhiraḥ J3
    ^2138. sarvajño] norm. EdLC, sarvajñā J1 J2 J3
    ^2139. giriśo] EdLC J1 J2, kiriśo J3
    ^2140. ugraḥ] norm. EdLC, ugra J1 J2 J3
    ^2141. paśupatiḥ] EdLC J3, piśupatiḥ J1, paśapatiḥ J2
    ^2142. śūlī] EdLC J1, śalīḥ J2, śuliḥ J3
    ^2143. vāmadevo] norm. EdLC, bhapādevo J1, bhamadevo J2 J3
    ^2144. īśa] norm. EdLC, iśaḥ J1 J2 J3
    ^2145. īśvara īśānaḥ] J1 J3, īśāna īśvaraḥ EdLC (transposition, see st. ), hiśvaraḥ hiśaṇaḥ J2
    ^2146. śipiviṣṭo] em. EdLC, dhivipiṣṭo J1, śivipiṣṭo J2 J3
    ^2147. vyomakeśas] norm. EdLC, bhyomakeśaḥ J1 J2 J3
    ^2148. tripurāris] norm. EdLC, trīpurariḥ J1, tripurariḥ J2 J3
    ^2149. namaḥ] EdLC J2 J3, nāma J1
    ^2150. svāhā] EdLC J1, om. J2 J3
    ^2151. śarva] norm., sarva EdLC J1 J2, sarvaḥ J3
    ^2152. śrīkaṇṭha] em. EdLC, śrīkaṇḍa J1 J2 J3
    ^2153. bharga] em. EdLC, garbha J1 J3, gabha J2
    ^2154. somabhr̥t] norm. EdLC, śoma, vr̥k J1 J2 J3
    ^2155. kapardī] em. EdLC, kamarddhi J1, karmiddhī J2, karmidḍī J3
    ^2156. kr̥ttivāsa] J1 J2 J3, kr̥ttivāsāh EdLC
    ^2157. kāmāri, vr̥ṣaketana, pinākī] EdLC J2 J3, karmarih, vr̥gaketanaḥ, pinati J1
    ^2158. dhūrjaṭi] em. EdLC, dhūrjadhi J1, dhurjadhī J2 J3
    ^2159. tryambaka] em. EdLC, tryambara J1 J2, tr̥mbara J3
    ^2160. mr̥ḍa] EdLC J2 J3, mr̥dhu J1, tr̥mbara J3
    ^2161. śūlin] norm., śūlī EdLC, śuli J1 J3, śulī J2
    ^2162. īśa, īśāna] EdLC J1, iśana, iśa J2 J3 (transposition, see st. ) • Cf. the order found in its Sanskrit verses.
    ^2163. kapālin, parameśvara] EdLC J1, om. J2 J3
    ^2164. śipiviṣṭa] em. EdLC, om. J1 J2 J3
    ^2165. vyomakeśa] EdLC J1, bhyomaketu J2 J3
    ^2166. tripurāri] EdLC J1 J2, tripurara J3
    ^2167. kratudhvaṅsī] conj. EdLC, kratr̥ J1 J2, kakratu J3
    ^2168. śambhu] EdLC J1 J2, om. J3
    ^2169. sarva] J1 J2, śarva EdLC, ... J3
    ^2170. sthāṇu] EdLC J1 J2, sathanu J3
    ^2171. śūlabhr̥t] em. EdLC, śūla, bhr̥t J1, śula, bhr̥t J2 J3
    ^2172. dhāraṇa] em., somabhr̥ddhara, ina EdLC, somabhr̥t, dhara, imu J1, dhāra, imu J2, dhara, imu J3
    ^2173. kavi, aṣṭamūrti, ahirbudhnya] conj. EdLC, kaviṣṭa J1 J3, kagiṣṭa J2
    ^2174. tripuradāha] EdLC J2 J3, triparadiha J1
    ^2175. tripurāntaka] EdLC J1 J3, triparantaka J2
    ^2176. andhakaripu] em. EdLC, syaṇḍakaripu J1, syandhakaripu J2, syandakaripu J3
    ^2177. parameṣṭhī] J1, parameṣṭha EdLC, prameṣṭī J2, prameṣṭhī J3 • We can not accept LC’s reading since he reads parameṣṭhī as prameṣṭha in J1 in lacking the vowel i in that word’s last character. Even if it is read as parameṣṭhī, using this word is redundant. Should it be pratiṣṭhita?
    ^2178. kāmadahana] conj. EdLC, kamaladahaṇa J1, kalamajahaṇa J2, talamajdahana J3
    ^2179. praveśana] em., pramathādhipa EdLC, praveśaddha J1 J3, prakesaddha J2
    ^2180. jitātmā] EdLC J1, jivāhma J2, jivatma J3
    ^2181. ṅaran] EdLC J1 J2, ṅaraniṅ J3
    ^2182. 65] em., 66 EdLC J1 J2 J3
    ^2183. bhavānī] em. EdLC, bhagaṇi J1, bhaganī J2, bhagaṇī J3
    ^2184. bhairavī] EdLC J2 J3, ceravi J1
    ^2185. caṇḍī, caṇḍikā] em. EdLC, caṅgiḥ, śaṅgiḥ J1, caṅgīḥ, śaṅgī J2, cabśiḥ, caṅgiḥ J3
    ^2186. rudrāṇī] em. EdLC, rudrasiḥ J1 J3, rudrasīḥ J2
    ^2187. skandamātā] em. EdLC, skandhamiti J1, skandhamitī J2, skandamitti J3
    ^2188. adrijā, girijā] em., adrijā EdLC, adrija, adraja J1 J2 J3 • It appears that LC only identified the reading adrija from J1. Consequently, he overlooked the reading adraja. Another possibility is that he recognized the latter reading but did not report it as an emendation or correction in his edition.
    ^2189. aparṇā] em., suparṇikā EdLC, suparṇi J1 J3, suparṇī J2 • It is highly likely that all Javanese scribes read the letter a as su.
    ^2190. karvarī] em. EdLC, kerī J1 J2, keri J3
    ^2191. mahiṣavāhanā] EdLC J1 J3, mahiśavāṇa J2
    ^2192. gāṅgī] J1 J2 J3, gaṅgā EdLC
    ^2193. siṅhavāhinī] conj., rohiṇī EdLC, vāhinī J1 J2 J3
    ^2194. maṇī] J1 J2, mahiṣamardiṇī EdLC, maḥṇnī J3 • LC’s mahiṣamardiṇī is a silent emendation.
    ^2195. gāndhārī] EdLC J1 J2, om. J3
    ^2196. īśvarī] em. EdLC, aśarī J1 J2, aśari J3 • Should it be read aśarīrā?
    ^2197. kamanī] EdLC J1 J2, kamiṇī J3
    ^2198. krodhī] J1 J2, kroddhrī EdLC, kroddri J3
    ^2199. vijayī] em. EdLC, vidhayī J1 J2, vidhahī J3
    ^2200. mr̥ḍī] norm., mr̥ḍānī EdLC, mardhī J1 J2, midḍi J3 • Rather than adopting LC’s emendation, I prefer to make a slight modification based on the reading found in all Javanese mss.
    ^2201. 32] em., 33 EdLC, 35 J1 J2 J3
    ^2202. sraṣṭātmabhūr] em. EdLC, sr̥ṣṭātmabhu J1 J3, sr̥ṣṭātmabhud J2
    ^2203. dhātā] EdLC J3, dhataḥ J1 J2
    ^2204. pitāmahaḥ] norm. EdLC, pitāmahā J1, pitamaha J2
    ^2205. hiraṇyagarbho] EdLC J2 J3, ṅ hiranyagarbhā J1
    ^2206. vidhiḥ] J1 J2, vidhir EdLC, vdiḥ J3
    ^2207. viriñciḥ] EdLC J3, viriñcāḥ J1, viriñci J2
    ^2208. syāc] EdLC J2, sya J1, saḥ J3
    ^2209. viśvasr̥ḍ] em. EdLC, viśvaśr̥ka J1, viśvaśr̥k J2, viśvasr̥k J3
    ^2210. surajyeṣṭhaḥ] EdLC J2 J3, śurajyoṣṭaḥ J1
    ^2211. prajāpatiḥ] EdLC J2, prajñāpatiḥ J1, prajapatiḥ J3
    ^2212. padmayoniś ca] EdLC J1 J3, padmayonīś caḥ J2
    ^2213. svayambhuḥ] EdLC J1 J3, śvayəmbuḥ J2
    ^2214. kamalāsanaḥ] EdLC J2, kamālaśalaḥ J1, kammalapśaṇaḥ J3
    ^2215. brahmā] EdLC J1 J2, om̐kara, brahma J3
    ^2216. sraṣṭā] norm. EdLC, śr̥ṣṭaḥ J1, śr̥ṣṭa J2, sraṣṭi J3
    ^2217. hiraṇyagarbha] norm. EdLC, hiraṇya, garbha J1 J2, hiraṇya J3
    ^2218. atha vidhi] em. EdLC, artha vidi J1, artha vidhī J2, arta vidi J3
    ^2219. viśvasr̥ṭ] EdLC J1 J2, viśvasr̥k J3 • LC misreads viśvasr̥ṭ in J1 as viśvaśr̥k.
    ^2220. vidhātā] EdLC J1 J2, om. J3
    ^2221. kamalāsana] J1 J2, kamalāsana, saṁjñā bhaṭāra brahmā ika 19 EdLC, kalasana J3
    ^2222. kr̥tacetaḥ] conj., kr̥ṣṇavartmā EdLC, kr̥tavartha J1 J2 J3
    ^2223. śikhī] EdLC J1 J3, giṇī J2
    ^2224. vibhāvasu] EdLC J2, vibhaveśu J1, vibaa, vasu J3
    ^2225. sarvabhuk] em. EdLC, sarvabhut J1 J2 J3
    ^2226. hutavaha, māṭharamukha] EdLC J1 J2, utavahaṇa, matharanuka J3
    ^2227. dahana] EdLC J1 J3, jahaṇa J2
    ^2228. jātavedaḥ] EdLC J1 J3, ḍājataveddha J2
    ^2229. virocana] em. EdLC, vibhoja J1 J2, viroja J3 • Should it be read viśvaga?
    ^2230. hutabhuk] em. EdLC, hutabhut J1 J2 J3
    ^2231. kamalabhava] em. EdLC, kamala, bhava J1 J3, kāmala, bhava J2
    ^2232. hutāśana] EdLC mjsa J3, nataṣaṇa J2
    ^2233. lohitāśva] EdLC J1 J2, vohitaśva J3
    ^2234. vāyusārathi] conj., vāyuratha EdLC, yorati J1 J3, yoratī J2
    ^2235. aṣṭaśravāḥ] em., atha ca EdLC, asthāca J1, asthañ caḥ J2, astaca J3
    ^2236. saptārci] em. EdLC, saptaparcā J1, saptaparca J2 J3
    ^2237. āśrayāśa] em. EdLC, raśraya J1 J2 J3
    ^2238. himapaha] em. EdLC, himadaha EdLC J1, hamavaha J2, hīmadaha J3
    ^2239. āśuśukṣaṇi] conj. EdLC, śuśakṣaṇi J1 J3, śuśakṣaṇī J2
    ^2240. hiraṇyaretā] em. EdLC, hiraṇareka J1 J2, hīraṇareka J3
    ^2241. uṣarbudha] conj. EdLC, sabhurddha J1, sarvudha J2 J3
    ^2242. kr̥śānu, tanūnapāt] EdLC J3, kr̥panūnapat J1, kr̥paṇu, tanunapat J2
    ^2243. piṅgākṣa] conj., vihirakṣa EdLC J1 J2 J3
    ^2244. vītihotra] em. EdLC, titihotra J1 J2 J3
    ^2245. dhanañjaya, kr̥pīṭayoni] em. EdLC, vaṇañjaya, kr̥pidayoni J1, vaṇañjāṇa, kr̥pidhayoṇī J2, vanañjaya, kr̥padi, yoni J3
    ^2246. mahādahana] em. EdLC, maṇṭadahaṇa J1 J3, maṇṭadahana J2 • Should it read antardahana?
    ^2247. damunā] norm. EdLC, damuni J1, damunī J2, damuvi J3
    ^2248. havyāśana] norm. EdLC, abhyaṣana J1, abhyaṣaṇa J2, abyaṣaṇa J3
    ^2249. marutśakha] norm. EdLC, marutaśaka J1 J2 J3
    ^2250. saṅjñā] EdLC, sajña J1 J2 J3
    ^2251. ika] EdLC J3 J2, haka J1
    ^2252. 57] em., 60 EdLC J1 J2 J3
    ^2253. gīrvāg, vāgīśā] conj., gīrvāg, vacaḥ EdLC, giva, kivaśa J1, gīva, vivaśa J2, givaṣa J3
    ^2254. vedhā] J1 J2 J3, vedavid EdLC
    ^2255. vidyādhyāyinī] em. EdLC, vidhyayana J1 J2, viḍyayana J3
    ^2256. vāṇī] em. EdLC, dhanī J1, danī J2, dhani J3
    ^2257. dharā] norm., dharī J1 J2 J3, girā EdLC
    ^2258. gaṅgādharī] EdLC J1 J2, śaṅgadari J3
    ^2259. svarciḥ] em., vaciḥ EdLC, varjī J1 J2, varjñi J3
    ^2260. ṅaraniṅ] EdLC J1, iran J2, ṅaran J3
    ^2261. sarasvatī] EdLC J1, śvaraśvatī J2, śvaraśvaṭi J3
    ^2262. 22] EdLC J1, 23 J2 J3
    ^2263. viṣṇur] norm. EdLC, viṣṇu J1 J3, viṣṇuḥ J2
    ^2264. nārāyaṇaḥ] norm. EdLC, narayana J1 J2, narayaṇa J3
    ^2265. śauriḥ] EdLC J2, śauriś EdLC, śori J1, śorī J3
    ^2266. cakrapāṇir] norm. EdLC, cakrapāniḥ J1, cakrapāṇī J2, cakrapaṇī J3
    ^2267. hr̥ṣīkeśaḥ] norm. EdLC, hr̥ṣīkeśo EdLC, r̥ṣikeśaḥ J1, r̥ṣīkeśaḥ J2 J3
    ^2268. vaikuṇṭho] em. EdLC, vekuṇḍo J1 J2 J3
    ^2269. indrāvaraja] EdLC J3, indravarājyā J1, indravarājya J2
    ^2270. upendraḥ] J1 J2 J3, upendro EdLC
    ^2271. garuḍadhvajaḥ,] EdLC J1 J2, garuḍadvajaḥ[... J3 (eye-skip)
    ^2272. garuḍadhvajaḥ, … (7.1) garuḍadhvaja, puṇḍarikākṣa] A gap due to omission intervenes in J3 caused by eye-skip.
    ^2273. kr̥ṣṇaḥ] norm. EdLC, kr̥ṣṇa J1 J2
    ^2274. ’cyutaḥ] EdLC, cateḥ J1, cyataḥ J2
    ^2275. śārṅgī] em. EdLC, śaṅgi J1, śaṅśī J2
    ^2276. dānavārir] norm. EdLC, dhānavarih J1, dhanavarih J2
    ^2277. adhokṣajaḥ] EdLC J1, adhokṣaṇaḥ J2
    ^2278. vr̥ṣākapir] norm. EdLC, vr̥ṣākapiḥ J1, vr̥śakapiḥ J2
    ^2279. vāsudevaḥ] J1 J2, vāsudevo EdLC
    ^2280. hr̥ṣīkeśa] norm. EdLC, om. J1, r̥ṣīkeśa J2
    ^2281. vaikuṇṭha] em. EdLC, vaikuṇḍa J1, vekuṇḍa J2
    ^2282. garuḍadhvaja, puṇḍarikākṣa] EdLC J1, guruḍadvaja, puṇḍarikakṣa J2, ...]puṇḍarikakṣa J3
    ^2283. pītāmbara] EdLC J1 J2, pitambura J3
    ^2284. acyuta, viṣvaksena] EdLC J2 J3, adhyeta, piśvakṣeṇa J2
    ^2285. svabhūḥ, śārṅgī, dānavāri] em. EdLC, śvaśuḥ J1 J2 J3
    ^2286. vr̥ṣākapi] em. EdLC, r̥ṣikapi J1, vr̥ṣikaṣī J2, vr̥ṣikapī J3
    ^2287. mādhava] EdLC J2, om. J1 J3
    ^2288. babhra] emn, babhru EdLC, baśra J1, bhaśra J2 J3
    ^2289. dhāra] J2 J3, om. EdLC J1
    ^2290. hariṇa] emn, kariṅi EdLC J1 J2 J3
    ^2291. gaura] em., ghauriḥ EdLC, ghori J1, ghorī J2, gho J3 • should it be śauri
    ^2292. puṇḍarīka] J1 J2 J3, puṇḍarīkākṣa EdLC • The term puṇḍarīkākṣa is LC’s silent emendation and we do not need the two of puṇḍarīkākṣa in this list.
    ^2293. gorāsya] em., dhorija EdLC, ghoraja J1 J2 J3
    ^2294. vaiṣṇava] EdLC J1 J3, kaṣṇava J2
    ^2295. apāmārjana] em., adhokṣaja EdLC, ahakṣajaṇa J1, ahatpajana J2 J3
    ^2296. dava] conj., mādhava EdLC, daba J1 J2, dhaba J3
    ^2297. viṣvaksena, śārṅgī] em. EdLC, vidhvaśeṇa, śagiḥ J1, vīdhvaśona, śarggīḥ J2, viḍasena, sargiḥ J3 • Upon reflecting on the presence of synonyms for the name Brahmā, specifically those associated with Agni in the preceding section, it appears that the introduction of the synonym for Viṣṇu, beginning with the term rāmabhadra, suggests the incorporation of additional synonyms beyond the original Sanskrit text. This phenomenon of incorporating synonyms outside the Sanskrit verses likely emerged at a later stage, subsequent to the vernacularization of the Amaramālā.
    ^2298. śrīdhara] em. EdLC, śrīdharoṇa J1 J2, śrīdharoṇa J3
    ^2299. dāmodara] em. EdLC, dhamodhanaḥ J1, dhamodina J2, dhamodana J3
    ^2300. sañjaya] EdLC J1 J2 J3, • Should it be emended as dhanañjaya?
    ^2301. adhyātma, aja] conj., atvamaja EdLC J1, advamaja J2, adhvamaja J3
    ^2302. vr̥ṣākr̥ti] em., vr̥ṣākapi EdLC, vr̥kṣakapi J1, vr̥kṣakapī J2 J3 • Should we eliminate it to avoid redundancy?
    ^2303. daityadviṣa] em., daityādhipa EdLC, detyadhipa J1, detyadhīpa J2, detyadhvipa J3
    ^2304. tripr̥ṣṭha] em., traiviṣṭpa EdLC, trīpitaḥ J1, trīpita J2, tripitha J3
    ^2305. prahlāda] EdLC J3, prahr̥da J1, prahaladdha J2
    ^2306. śrīpati] EdLC J1 J3, trīpatī J2
    ^2307. pradyumna] em. EdLC, pravahumna J1 J2 J3
    ^2308. aniruddha] EdLC J1 J2, aviruddha J3
    ^2309. śivakīrtana] em., siddhārtha EdLC, śitaratha J1, sittaratha J2, śivāratha J3
    ^2310. sukeśa, arih] J2 J3, śakreśāri EdLC, śakeśa, arih J1
    ^2311. kabeh] EdLC J1 J2, om. J3
    ^2312. padmavāsā] EdLC J1 J3, padmavaśī J2
    ^2313. kamalā] EdLC J1, kāmalī J2 J3
    ^2314. bhūtī] EdLC J1 J2, lakṣmībuti J3
    ^2315. dhanavatī] em. EdLC, dhanapati J1, dhanapatī J2, dhanapathi J3
    ^2316. ratnadharī, r̥ddhi, pramodā, ṅaran bhaṭārī śri, ika, 12] em., ratnadharī, ṅaran bhaṭārī śrī ika 8. r̥ddhi pramoda EdLC (transposition, see st. ), ratnadharī, ṅaran bhaṭāri śrī ika, 8. r̥dhi, pramoda J1 (transposition, see st. ), ratnadhārī, ṅaran bhaṭāri śrī, ika, 9. r̥ddhī, pramoddha J2 (transposition, see st. ), ratnadari, ṅaran bhaṭāri śri hika. 9. addhipramodha J3 (transposition, see st. ) • It appears that both the words r̥ddhi and pramodā, located after this punctuation mark, were added at a later time.
    ^2317. viḍaujā] em. EdLC, viprāja J1, vipoja J2 J3
    ^2318. purandaraḥ] EdLC J1 J2, pundarandaraḥ J3
    ^2319. vr̥ddhaśravāḥ] norm. EdLC, vr̥ddhaśravā J1 J2, vr̥dḍaśravā J3
    ^2320. sunāsīraḥ] em. EdLC, śanāśinaḥ J1, śanasinaḥ J2, paṇaśiṇaḥ J3
    ^2321. vr̥trahā] em. EdLC, vr̥kṭra J1, vr̥ttaha J2, vr̥ktraha J3
    ^2322. pākaśāsanaḥ] EdLC J2 J3, ...ṣaṇaḥ J1
    ^2323. saṅkrandano] norm. EdLC J1, śakrandhānā J2, śakrandhano J3
    ^2324. duścyavanaḥ] norm. EdLC, duścyavaṇa J1, daścavaṇa J2, duśḍyavaṇaḥ J3
    ^2325. sutrāmākhaṇḍalo] em., gutam ākhaṇḍalo EdLC, gutam ākaṇḍalaḥ J1, sutam akhaṇḍalaḥ J2 J3 • See Amarakośa sutrāmā gotrabhidvajrī vāsavo vr̥trahā vr̥ṣā.
    ^2326. marutvān] em. EdLC, marutvī J1, maruti J2, marutī J3
    ^2327. vāsavaḥ] EdLC J1 J2, vaśavaḥ J3
    ^2328. śakraḥ] EdLC J2 J3, kakra J1
    ^2329. sahasrākṣaḥ] em. EdLC, sahaśrakr̥śa J1 J2, sahasrakr̥śa J3
    ^2330. śatakratuḥ] em. EdLC, hakr̥taḥ J1, takr̥tuḥ J2, śakr̥tuḥ J3
    ^2331. vāstoṣpatir] em. EdLC, vaspotpatiḥ J1, vasopatiḥ J2, vaśotpatiḥ J3
    ^2332. lekharṣabhaḥ] norm. EdLC, lekharṣabho EdLC, lokaśabhaḥ J1 J2, lokarśabhaḥ J3
    ^2333. haryaśvo] EdLC J1 J2, aryvaśvo J3
    ^2334. maghavā] norm. EdLC, māghavan J1, maghavan J2 J3
    ^2335. turāṣāḍ] em. EdLC, tuśarad J1, tuśaraṭ J2 J3
    ^2336. gotrabhid] EdLC J2 J3, gohrabhat J1
    ^2337. r̥bhukṣaś ca] em. EdLC, r̥bhukṣā ca EdLC, r̥bhukṣabha J1, r̥bhukṣābhi J2, r̥bukṣabi J3
    ^2338. viḍaujā] em. EdLC, vipoja J1 J2 J3
    ^2339. sunāsīra] em. EdLC, śaṇaśiṇa J1, kṣaṇaśiṇa J2 J3
    ^2340. pākaśāsana] em. EdLC, pataśaṣaṇa J1, pakaśaṇa J2, pakṣaṇa J3
    ^2341. saṅkrandana] norm. EdLC, śakrandhane J1, śakrandhana J2, śakrandana J3
    ^2342. duścyavana] EdLC J1 J2, duśḍyavana J3
    ^2343. sutrāmā] em., sutam EdLC J1, sutama J2, subkamma J3
    ^2344. vāsava] em. EdLC, vaśaṇa J1 J2 J3
    ^2345. sahasrākṣa] em. EdLC, om. J1 J2 J3
    ^2346. śatakratu] EdLC J3, śatakr̥tu J1 J2
    ^2347. vāstoṣpati] em. EdLC, vaśopati J1 J3, vaśopatī J2
    ^2348. haryaśva] EdLC J1, aryaśabha J2, aryaśaba J3
    ^2349. hari] norm., taraṣa hariḥ EdLC J1, hariḥ J2 J3 • The word taraṣa in J1 should ideally be absent, as is evident in its corresponding verses. It is plausible that the scribe inadvertently omitted the word hari while copying the text. Instead of deleting this error, the scribe chose to retain it and proceeded with the copying.
    ^2350. turāṣāḍ] em. EdLC, tuśaraṭā J1, tuśarat J2 J3
    ^2351. r̥bhukṣa] EdLC J2, r̥bhakṣa J1, prabukṣa J3
    ^2352. 29] J2, 28 EdLC J1, 82 J3
    ^2353. ādityaḥ] EdLC J2 J3, aditya J1
    ^2354. savitā] EdLC J2 J3, śevitā J1
    ^2355. bradhnaḥ] em. EdLC, vr̥ddhaḥ J1 J2 J3 • Cf. AK 1.3.232: bhāskarāhaskarabradhnaprabhākaravibhākarāḥ.
    ^2356. sūryo] norm. EdLC, suryaḥ J1, surya J2, śurya J3
    ^2357. divākaraḥ] EdLC J1 J2, divāṅkaraḥ J3
    ^2358. dinakr̥n mihiro bhāsvān] em. EdLC, dhīnakr̥t timiro bhośvam J1, dinakr̥t himiro rosvan J2, dinakr̥taḥ hīmiro bhasvan J3
    ^2359. mārtāṇḍo] norm. EdLC, martaṇḍa J1, marthaṇḍa J2 J3
    ^2360. ’rkaḥ] norm. EdLC, rka J1, ka J2 J3
    ^2361. sahasraṁśuḥ] norm., sahasraṁśus EdLC, śahaṅśraṅku J1, śahaśraṅka J2, sahaśraṅśu J3
    ^2362. taraṇis] norm. EdLC, taraṇiḥ J1 J2 J3
    ^2363. tapano] EdLC J3, kapano J1, tapagho J2
    ^2364. vikartano] em. EdLC, vekartano J1, vekartaṇo J2, vekarkayo J3
    ^2365. haridaśvaḥ] EdLC J1 J3, hariḥdaśvaḥ J2
    ^2366. saptasaptir] norm. EdLC, saptasapti J1, saptasaptī J2 J3
    ^2367. ino ’ryamā] em. EdLC, hinayama J1, hidaryani J2, hinaryami J3
    ^2368. uṣṇāṁśur] norm. EdLC, uṣṇaṅśu J1, uṣṇaṅśuh J2, uṇaṅśu J3
    ^2369. pūṣā] em. EdLC, pr̥ṣa J1, r̥ṣa J2, r̥ma J3
    ^2370. vivasvān] em. EdLC, divaśvan J1 J2, divasvan J3
    ^2371. cāstu bhāskaraḥ] J3, bhāskaraḥ EdLC, vastu bhāskaraḥ J1, cata bhaskarā J2 • LC misreads vaśtu bhaskaraḥ in J1 as vaśta bhaskaraḥ.
    ^2372. uparaktau] EdLC J1 J2, uparatto J3
    ^2373. so’ pi sopaplavo mataḥ] em., sadbhiḥ somaplavo mataḥ EdLC J1 J2, sadbiḥ śomaṁlayavo matha J3 • After the third Sanskrit verse of Āditya’s synonyms, LC makes a conjecture by adding half a sloka drawing from the synonyms provided in the OJ glosses:dinakaro ’ruṇo ’ditiḥ, caṇḍāṁśur aśvavāhanaḥ. However, I do not think it would be significant.
    ^2374. savitā] em. EdLC, śavit J1 J3, savit J2
    ^2375. bradhna] em. EdLC, vr̥ddha J1, vr̥dḍa J2 J3
    ^2376. divākara] norm., divaṅkara J1 J3 EdLC, divāṅkara J2
    ^2377. mihira] em. EdLC, irimi J1, hirimī J2 J3
    ^2378. prabhākara] EdLC J1, prabhaṅkara J2, prabaṅkīra J3
    ^2379. sahasrāṅśu] EdLC J2, śahaśraṅku J1 J3
    ^2380. tapana] EdLC J3, kāpaṇa J1 J2
    ^2381. vikartana] norm. EdLC, vekartana J1 J2 J3
    ^2382. aryamā] EdLC J2, ayyama J1 J3
    ^2383. vivasvān] em. EdLC, divaśvan J1 J2, divasvan J3
    ^2384. aruṇa, dinakara] EdLC J1 J2, araṇa, dinaṅkara J3
    ^2385. caṇḍāṅśu] em. EdLC, dadisu J1 J3, dadiśu J2
    ^2386. aśvavāhana] em. EdLC, śvavāhana J1, śvavahaṇa J2, svavahaṇa J3
    ^2387. saṅjñā] em. EdLC, sajñā J1 J2 J3
    ^2388. sopaplava] em., somaplava EdLC, śomaplava J1, śomaphlava J2, śommaylava J3
    ^2389. ika] EdLC J1 J3, yika J2
    ^2390. vaiśvānaro] EdLC J1 J3, vaśvenaro J2
    ^2391. vahniḥ] J1 J2, vahnī EdLC, bahnī J3
    ^2392. saptārcir] EdLC J1 J3, saptacir J2
    ^2393. āśrayāśo ’gnir] norm. EdLC, aśrayaśa gniḥ J1, aśrayaśā ghnīḥ J2, aśrayaśa ṇniḥ J3
    ^2394. cāśuśukṣaṇiḥ] EdLC J1 J3, cāśuśukṣaṇī J2
    ^2395. hiraṇyaretā] EdLC J1, hiraṇyaretaḥ J2, hiraṇyareṇa J3
    ^2396. uṣarbudhaḥ] em. EdLC, urdhadha J1, urśvadadhaḥ J2, ursvadadha J3
    ^2397. kr̥ṣṇavartmā] em. EdLC, kr̥ṣṇavartaś J1 J2 J3
    ^2398. ca] EdLC J1, caḥ J2 J3
    ^2399. jātavedās] norm. EdLC, jatavaidaḥ J1, jatavedhaḥ J2, jataveda J3
    ^2400. tanūnapāt] EdLC J2 J3, tanunaṣat J1
    ^2401. havirbhug] em. EdLC, avibhuto J1, avirbhuko J2, avirbato J3
    ^2402. br̥hadbhānuś] norm., br̥hadbhānur EdLC, vr̥hadbhanuḥ J1, vr̥hadbunuḥ J2, vr̥hadbanuḥ J3
    ^2403. ca] conj., om. EdLC J1 J2 J3
    ^2404. vītihotro] em. EdLC, cititota J1, citihotra J2 J3
    ^2405. dhanañjayaḥ] EdLC J2 J3, dhanañjaya J1
    ^2406. kr̥pīṭayonir] em. EdLC, kupidayoniḥ J1, kupiṭayoni J2, kupīṭayoni J3
    ^2407. havyavāho] em. EdLC, havyadaho J1, avyadaho J2, avvadayo J3
    ^2408. marutsakhaḥ] em., marutsakhā EdLC, maratsakaḥ J1, marutsataḥ J2, maḥrutpataḥ J3
    ^2409. saptārci] EdLC J3, saptarca J1, sapturcī J2
    ^2410. jvalana] EdLC J1 J3, jalaṇa J2
    ^2411. uṣarbudha] em. EdLC, hurśavadha J1, urṣavuddha J2, urṣavudha J3
    ^2412. kr̥śānu] EdLC J1 J2, kr̥ṣanuḥ J3
    ^2413. kr̥ṣṇavartmā, jātavedāḥ] norm. EdLC, kr̥ṣṇavatta, jatavaida J1, kr̥ṣṇavartta, jatavedha J2 J3 • LC misreads kr̥ṣṇavatta in J1 as kr̥ṣṇavartmā.
    ^2414. tanūnapāt] em. EdLC, tanunap J1 J2 J3
    ^2415. havirbhuk] em. EdLC, avibhut J1, avirbhut J2, avirbut J3 • LC does not include the reading avibhut from J1 in his critical apparatus.
    ^2416. vītihotra] em. EdLC, citihotra J1 J2 J3
    ^2417. kr̥pīṭayoni] em. EdLC, kupiṭayoni J1, kupiṭayonī J2 J3 • LC misreads kupiṭayoni in J1 as kupidayoni.
    ^2418. damunā] em. EdLC, dhanuman J1, danum J2, damun J3
    ^2419. havyavāha] conj. EdLC, vyavaha J1 J2 J3
    ^2420. marutsakhā] EdLC J2, marukṣaka J1, maḥrutpaka J3
    ^2421. ṅaraniṅ] EdLC J1 J3, ṅa J2
    ^2422. ika] EdLC J1 J3, i J2
    ^2423. śvasano] norm. EdLC, śvaśanaḥ J1, śvaṣanaḥ J2 J3
    ^2424. vāyuḥ] J1 J2, vāyur EdLC, bayu J3
    ^2425. marud] em. EdLC, marad J1 J2 J3
    ^2426. vātaḥ] EdLC J1 J3, kahaḥ J2
    ^2427. ca] EdLC J2 J3, va J1
    ^2428. ca] EdLC J1, caḥ J2 J3
    ^2429. pr̥ṣadaśvaḥ] em. EdLC, vr̥śadaśvaḥ J1, vr̥ṣadaśvaḥ J2 J3
    ^2430. prabhañjanaḥ] em. EdLC, prebhañcanaḥ J1, prabañcanaḥ J2, prabañcanaḥ[... J3
    ^2431. prabhañjanaḥ … (12) tataḥ] A gap due to omission intervenes in J3.
    ^2432. ca] EdLC J1, caḥ J2
    ^2433. tataḥ] EdLC J1 J2, ...]kataḥ J3
    ^2434. bāyu] EdLC J2 J3, om. J1
    ^2435. maruta] conj. EdLC, om. J1 J2 J3
    ^2436. marut] EdLC J1 J2, maḥrut J3
    ^2437. mātariśvā] EdLC J3, matharaśva J1, maśārīśva J2
    ^2438. anila] EdLC J2 J3, om. J1
    ^2439. vāta, samīra] EdLC J1, om. J2 J3
    ^2440. pr̥ṣadaśva] em. EdLC, vr̥madaśva J1, vr̥majaśva J2, vr̥sajaśva J3
    ^2441. prabhañcana] J1 J2 J3, prabhañjana EdLC
    ^2442. sparśana] em. EdLC, om. J1 J2 J3
    ^2443. aṅin] J1 J2 J3, ajina EdLC
    ^2444. māruta] J2 J3, marut EdLC, marat J1
    ^2445. divāmbara] EdLC J1 J2, jīvambara J3
    ^2446. mr̥gāṅka] em., mr̥taṅga EdLC J1 J2, mr̥haṅga J3
    ^2447. śīghrapāṇi] em., svadamani EdLC, svadāmāni J1, svadamaṇī J2, svadamaḥnī J3
    ^2448. jhañjhāta] conj., bhañjana EdLC, vajñāna J1, vyañjana J2 J3
    ^2449. ṅaran] J2 J3, ṅa EdLC J1
    ^2450. saṅ hyaṅ] EdLC J1, hyaṅ J2 J3
    ^2451. ika] EdLC J1 J3, i J2
    ^2452. 26] em., 23 EdLC, 25 J1 J2 J3
    ^2453. jino] EdLC J2 J3, nino J1
    ^2454. daśabalaḥ] J2 J3, daśabalo EdLC, daśubhalaḥ J1
    ^2455. ca] EdLC J1, caḥ J2 J3
    ^2456. ṣaḍabhijñaś] em. EdLC, ṣaṭabhijñaś J1, aṭabhijñaś J2, saṭabhijñaś J3
    ^2457. ca] EdLC J1, caḥ J2 J3
    ^2458. sarvajñaḥ] EdLC J2, sarvajñā J1, sarvajña J3
    ^2459. śākyasiṁho] em. EdLC, śatyaṅho J1, śatyaśiṅho J2, śatyasiṅho J3
    ^2460. ’tha] em. EdLC, va J1, vaṅ J2, vag J3
    ^2461. samantabhadraḥ] norm. EdLC, samantabhadra J1 J2, samantaradra J3
    ^2462. sugataḥ] norm. EdLC, sugato J1 J2 J3
    ^2463. dharmarājo] norm. EdLC, dharmarājā J1, dhāmarāja J2, dharmaraja J3
    ^2464. sarvārthasiddho] em. EdLC, sarvathiṁsiddho J1, sarvatasiddho J2, sarvakasiddho J3
    ^2465. trikālajñaś] em. EdLC, trikalejño J1 J3, trīkalejño J2
    ^2466. ca mārajit] EdLC J1 J2, dhamarajīt J3
    ^2467. daśabala] EdLC J1 J3, daśaṅbala J2
    ^2468. ṣaḍabhijña] EdLC J3, madhabhijñā J1 J2
    ^2469. sarvajña] conj. EdLC, om. J1 J2 J3
    ^2470. śākyasiṁha] em. EdLC, śatyuśiṅha J1, śatyaśiṅhā J2, śatyasiṅha J3
    ^2471. sarvārthasiddha] em., mur, var, sarvārthasiddha EdLC J1, sarvatasidha J2, sarvasiddha J3
    ^2472. trikālajña] EdLC, trikalejño J1, trikalejña J2 J3
    ^2473. śrīghana] em., śrīgarbha EdLC J3, śrīgabha J1 J2
    ^2474. trāyī] EdLC J1, krati J2, trahī J3
    ^2475. padmavyūha] conj., mahyu EdLC, mahyuda J1, māhyada J2, mahyada J3
    ^2476. śavalāśva] em., daśabala EdLC, śavala J1 J2 J3
    ^2477. ṣaḍabhijña] em. EdLC, śathabhijya J1, śathabhidya J2, śathabidya J3
    ^2478. vītatr̥ṣṇa] em. EdLC, pitabhaśva J1, pītabhaśva J2, vītabhaśva J3
    ^2479. sunetrābha] conj., sarvatrāṇah EdLC, petrana J1 J2 J3
    ^2480. śauddhodani] em. EdLC, śvargavadha J1 J3, svargavadha J2
    ^2481. pretanātha] em. EdLC, pretamaṣa J1 J3, pretamaśa J2
    ^2482. dakṣiṇāhi, naṣṭapāpa, tāpana] conj., dākṣī, naṣṭapāpa, tāpana EdLC, dakṣiṇastha, papatapaṇa J1, dakṣaṇasva, pāpatapaṇa J2, dakṣiṇastha, pāpatāpana J3
    ^2483. ika] EdLC J1 J3, i J2
    ^2484. 31] em., 30 EdLC J1 J2 J3
    ^2485. kāmapālo] EdLC J1 J3, kaphalo J2
    ^2486. halāyudhaḥ] EdLC J1 J2, halayuddha J3
    ^2487. saṅkarsaṇaḥ] em. EdLC, kākarṣaṇaḥ J1, kakarṣaṇa J2, śakarsaṇa J3
    ^2488. pralambaghnaḥ] J2, pralambaghno EdLC, pralambaghna J1, praḥlembaghnaḥ J3
    ^2489. baladevo] EdLC J1, bālavo J2, bhalade J3
    ^2490. ’cyutāgrajaḥ] em. EdLC, cyatagyaja J1, cyatagraja J2, dhyaḥtagraja J3
    ^2491. tālalakṣmā] norm. EdLC, tlalakṣmaṇaś J1, talalakṣmīś J2, talalakṣmaś J3
    ^2492. ca] EdLC J1 J2, caḥ J3
    ^2493. nīlāmbaro] norm. EdLC, hilambarā J1, nilambara J2, nīlambaṁra J3
    ^2494. revatīramaṇo] norm. EdLC, revatīrāmanaḥ J1, revatirāmanaḥ J2 J3
    ^2495. lāṅgalī] EdLC J2, laṅghyali J1, laṅghyalī J3 • This verse is unmetrical, should it be emended as muṣalī tālalakṣmā ca, revatīramaṇo balaḥ, nīlāmbaro rauhiṇeyaḥ, sīrapāṇiś ca lāṅgalī?
    ^2496. kakarṣaṇa] J1 J2 J3, saṅkarṣaṇa EdLC
    ^2497. acyutāgraja] em. EdLC, acyatagyaja J1, acyatīgraja J2, acyakagraja J3
    ^2498. tālalakṣmā] J1 J2 J3, tātalakṣmā EdLC
    ^2499. rauhiṇeya] conj. EdLC, rohīṇī J1, rohiṇī J2, rohini J3
    ^2500. revatīramaṇa] em. EdLC, raivati, rāmana J1, revatī, bhamaṇa J2, revati, bhamaṇa J3
    ^2501. lāṅgalī] EdLC J2 J3, laṅghyalī J1
    ^2502. ṅaran] J2 J3, ṅa EdLC J1
    ^2503. ika] EdLC J1 J3, i J2
    ^2504. 17] em., 18 EdLC J1 J2 J3 • These synonyms amount to 18, as revatīramaṇa is recorded as two distinct terms – revatī and rāmana (or bhamaṇa in J2 and J3).
    ^2505. kubero] em. EdLC, kavarā J1, koverā J2, kovera J3
    ^2506. ailavilo] norm. EdLC J1 J2, olavīlva J3
    ^2507. vaiśravaṇaḥ] J1 J3, vaiśravaṇo EdLC, vekiśravaṇaḥ J2
    ^2508. rājarājo] norm. EdLC, rājarāja J1, rajarājā J2, rajaraja J3
    ^2509. uttarāśāpatiḥ] norm. EdLC, uttāsasśapatiḥ J1, uttaraṣapātī J2, uttaramapatiś J3
    ^2510. śrīdaḥ] EdLC J1 J2, radhaḥ J3
    ^2511. paulastyo] EdLC J3, pholastyā J1, polyastya J2
    ^2512. guhyakādhipaḥ] EdLC J1 J3, guhyakodipaḥ J2
    ^2513. ca] EdLC J1 J3, caḥ J2
    ^2514. vitteśaḥ] norm. EdLC, citteśa J1 J2, vitteśa J3
    ^2515. manuṣyadharmā] em. EdLC, mānuṣya, dharma J1, manuṣya, dharma J2, maḥnusya, dharma J3
    ^2516. naravāhana, ailavila] em. EdLC, dhanavāhaṇa, ailavilva J1, dhanavahaṇa, ailadhipa J2, dhanavahana, br̥ladhipa J3
    ^2517. yakṣarād] em. EdLC, kṣarad J1, yarat J2, ṣarat J3
    ^2518. paulastya] EdLC J1 J2, pholastya J1, polyastya J3
    ^2519. yakṣapuṇyajaneśa] norm. EdLC, yakṣapunya, janeṣa J1, yakṣapuṇya, janeśa J2 J3
    ^2520. mayu] norm., mayuḥ EdLC, yaguḥ J1, yagaḥ J2 J3
    ^2521. dhanarakṣaka, nr̥pa] conj., kvānr̥pa EdLC, kvanr̥pa J1, narayu, kvanr̥pa J2, narayu3+ J3
    ^2522. haryakṣa, kinnarendra] em., ārya, gaṇendra EdLC, arya, ganarendra J1, aryaka, ginarendra J2, aryata, ginarendra J3
    ^2523. guhyaka] EdLC J1 J2, guhyaṅka J3
    ^2524. maṇibhadra] EdLC J2 J3, maṇīrabhadra J1
    ^2525. maṇīndra, puṇyanarendra] em. EdLC, manindra, purṇamendra J1, purṇamendra, maṇīndra J2 (transposition, see st. ), purṇamendra J3
    ^2526. mahādhanī] EdLC, mahādahnī J1, mahadahnī J2, mahadhahnī J3
    ^2527. naravāhana] em. EdLC, naradahaṇa J1 J2 J3 • LC misreads naradahaṇa in J1 as naravāhana.
    ^2528. elavila] em. EdLC, halavila J1 J2, alavila J3 • Should it be aiḍaviḍa?
    ^2529. dravyapati] em. EdLC, dravipāti J1, dravipatī J2, dravipaḥti J3
    ^2530. ekākṣipiṅgalī] em., sinīmalīnī EdLC, śiṇīmalīṇī J1, śiṇimaliṇī J2, sinimalini J3
    ^2531. puṇyajaneśvara] em., puṇyajaneśa EdLC J1 J3, puṇyājaneśa J2
    ^2532. saṅjñā] norm. EdLC, sajñā J1 J2, sajña J3
    ^2533. ika] EdLC J1 J3, i J2
    ^2534. 32] em., 36 EdLC J1 J2 J3
    ^2535. manmatho] EdLC J1 J2, menmato J3
    ^2536. māraḥ] EdLC J1, mara J2 J3
    ^2537. kandarpo] EdLC J1, kandarpa J2 J3
    ^2538. darpakaḥ] em. EdLC, darśaka J1, darṣakaḥ J2, darsakaḥ J3
    ^2539. pradyumno] em. EdLC, pranyumnā J1, prajumna J2 J3
    ^2540. ’nanyajo] J1 J2 J3, ’nanyaja EdLC
    ^2541. ’naṅgaḥ] J2 J3, ’nangaś EdLC, naṅga J1
    ^2542. cittayonir] norm. EdLC, cittayoniḥ J1, cittayoni J2, cittayonī J3
    ^2543. hr̥cchayaś ca] em. EdLC, hr̥ccahoṅsa J1, uccayoṅsa J2, uccayo J3
    ^2544. suketuś] EdLC J2, sukatuś J1, aśuketuś J3
    ^2545. ca] norm. EdLC, va J1, caḥ J2 J3
    ^2546. pañceṣuḥ] EdLC J2 J3, pañceṣu J1
    ^2547. brahmasūr] em. EdLC, brahmaśori J1, brahmaśuriḥ J2, brahmaśuri J3
    ^2548. viśvaketuś] em. EdLC, śuketuś J1, śaketuś J2 J3
    ^2549. aniruddha] norm. EdLC, aniraddhaḥ J1, aniruddhaḥ J2 J3
    ^2550. uṣāpatiḥ] EdLC J1, uṣapatīḥ J2, uṣapatiḥ J3
    ^2551. ananyaja] EdLC J2 J3, ananyuja J1 • LC misreads ananyuja in J1 as ananyaja.
    ^2552. anaṅga, cittayoni] EdLC J1 J2, anaṅghaḥ, cīttaḥyoṇī J3
    ^2553. brahmasū, viśvaketu] conj. EdLC, brahmaśuri J1, brahmaśurīḥ śaketu J2, brahmaśṭaḥ, śuketu J3
    ^2554. uṣāpati] EdLC J2 J3, upapati J1 • LC misreads upapati in J1 as uṣāpati.
    ^2555. hyaṅ] EdLC J2 J3, hya J1
    ^2556. ika] EdLC J1 J3, i J2
    ^2557. induś] em. EdLC, indraḥ J1, indra J2, indro J3
    ^2558. niśānāthaḥ] EdLC J1, nīṣanātha J2, niṣanitha J3
    ^2559. śītāṁśuḥ] EdLC J2 J3, śitaṅśva J1
    ^2560. mr̥gāṅkaś] norm. EdLC, mr̥gaṅkaḥ J1, mr̥ghaṅkaḥ J2 J3
    ^2561. candramāḥ] EdLC J2, candraha J1, candrama J3
    ^2562. somaḥ] J1 J2, somo EdLC, tata J3
    ^2563. vidhus] norm. EdLC, vidhuḥ J1, vindhu J2, vindu J3
    ^2564. śaśī] norm. EdLC, śaśiḥ J1 J3, śaśīḥ J2
    ^2565. oṣadhīśo himāṁśuś ca] em. EdLC, umādhiśo himaṅśupyat J1, uṣadhīḥṣo himaṅśupaḥ J2, auṣadhipo ṇimaṅśupaḥ J3
    ^2566. uḍupo ’bjo] em. EdLC, upepeṇḍo J1 J2, upopaṇḍo J3
    ^2567. niśākaraḥ] EdLC J1, niśaṅkaraḥ J2, nisaṅkaraḥ J3
    ^2568. candrārkāv] em. EdLC, candrakav J1 J2 J3
    ^2569. ekavākyena] em. EdLC, aikavakye ca J1, ekavakyec ca J2, ekavatyec ca J3 • Should it be ekakālena?
    ^2570. puṣpavantau] EdLC J1, puspavako J2, puspavanko J3
    ^2571. prakīrtitau] em. EdLC, prakirttitaḥ J1 J3, prakittītaḥ J2
    ^2572. indu] em. EdLC, indra J1 J2 J3
    ^2573. mr̥gaṅka] EdLC J1 J2, mr̥ghaṅśa J3
    ^2574. tārāpati] EdLC J1, karapatī J2, karapati J3 • LC misreads tarāpati in J1 as tararpati.
    ^2575. oṣadhīśa] EdLC J2 J3, uṣādhiṣa J1 • LC misreads uṣādhiṣa in J1 as oṣadhīśa.
    ^2576. uḍupa] em. EdLC, uṣapa J1, uṣuma J2, uśuṣa J3
    ^2577. abja] em. EdLC, añja J1 J2 J3
    ^2578. himaraśmi] em. EdLC, himaradhi J1, himaracī J2, himma, radhi J3
    ^2579. śiśirāṅśu] em. EdLC, śiśiraṅśa J1 J2 J3
    ^2580. timiranud] conj. EdLC, timirat J1 J2, tīmirat J3
    ^2581. māh] conj. EdLC, amā J1, hama J2 J3
    ^2582. śitāṅśu] em., śitāṅśur EdLC, śitarśu J1, śitarsu J2, śitiṣu J3
    ^2583. atrinetrabhū] conj. EdLC, ahuntru J1 J2, ahantra J3
    ^2584. uḍupati] em., uḍupa EdLC, udhīpa J1 msb, udhipa J3
    ^2585. śītakāra] EdLC J3, śitatāra J1, śitātara J2
    ^2586. indu] EdLC J2 J3, innu J1
    ^2587. graharāja] conj., glauḥ EdLC, gr̥hara J1, ghrahara J2 J3
    ^2588. mr̥gāṅśu] em., mr̥gāṅka EdLC, mr̥ṅśaṅśu J1, mr̥ghaśu J2 J3
    ^2589. dikchāyā] em., dvijanmā EdLC, ditbhaya J1, dikbaya J2, dikbhaya J3
    ^2590. śaśa vuṅkukan] J1 J2 J3, śaśalakṣmaṇa EdLC
    ^2591. ika] EdLC J1 J3, i J2
    ^2592. 31] em., 33 EdLC J1 J2 J3
    ^2593. candrārkāv] em. EdLC, ndrakav J1, candrakavy J2 J3
    ^2594. ekavākyena] em. EdLC, ekavakyedhaḥ J1, ekavyakye ca J2, ekavyavyec ca J3
    ^2595. puṣpavantau] em. EdLC, paspantano J1 J2, paṣpantano J3
    ^2596. prakīrtitau] em. EdLC, prakirtitaḥ J1, prakhirtitaḥ J2, prakartitaḥ J3
    ^2597. puṣpavantaupaspantanopaṣpantano […] ] At first, I thought this half-verse was unnecessary and did not fit in this context. However, it seems that the repetition serves a specific purpose. It was likely intended by the adapter or copyist to function as a quotation.
    ^2598. mvaṅ] EdLC J1 J3, mva J2
    ^2599. puṣpavanta] conj. EdLC, puspanta J1, paspanta J2, papanta J3
    ^2600. ṅaranira] EdLC J1 J2, ṅaranika J3
    ^2601. naktañcaraḥ] J1 J2 J3, naktañcaro EdLC
    ^2602. puṇyajanaḥ] em., hanyajanaḥ EdLC J1 J3, hanyajana J2
    ^2603. kravyādaḥ kṣaṇadācaraḥ] EdLC J1, kryavyadaḥ kṣaṇadaḥccaraḥ J2, kruvyadaḥ kṣaṇadaḥccara J3
    ^2604. rākṣaso] EdLC J3, rakṣaśaḥ J1, rakṣaṣaḥ J2
    ^2605. naikaṣeyaś ca] J1 J3, nikaṣātmajaḥ EdLC, nekaśeyaś ca J1, dekaśeyaś ca J2
    ^2606. kravyān] em. EdLC, travya J1 J2 J3
    ^2607. nairr̥takauṇapau] em., nairr̥taḥ kauṇapaḥ EdLC, nevr̥tatonapaḥ J1, nenr̥tahonapaḥ J2, nenr̥ta, tonapaḥ J3
    ^2608. vikhyātāḥ] em. EdLC, vikyatiḥ J1 J2, vīkyatīḥ J3
    ^2609. yāturakṣasī] EdLC J1, yaturakṣasiḥ J2 J3 • All existing Javanese mss. sources agree on the insertion of the half-stanza on Ursa Major here, probably due to the similarity between yāturakṣasī and rākṣasa ika, 10. LC omits it without indicating its presence in J1. The half-stanza is not relevant here and therefore I follow LC in suppressing it from my edition. As for the half-stanza found in the three mss., it is as follows: r̥ṣayaḥ saptadhisadbhiḥ, smutaḥ sitraJ1:30rsśikaṇḍinaḥ J1, r̥ṣayaḥ saptadhīsadbhiḥ, smutaḥ citraśikaṇḍinaḥ J2, r̥ṣayaḥ saptadhiṣadbiḥ, smataḥ citraśikaṇḍinaḥ J3.
    ^2610. puṇyajana] em., hanyajana EdLC, anyujana J1, anyajana J2 J3
    ^2611. naikaṣeya] J1 J2 J3, nikaṣātmaja EdLC
    ^2612. kravyān] em., kravyād EdLC, trava J1 J2 J3 • LC overlooks trava in J1, putting kravyād within brackets that indicate an addition by the editor.
    ^2613. nairr̥ta] norm. EdLC, nenr̥ta J1 J2 J3
    ^2614. mvaṅ rakṣas] em. EdLC, mvaṅ rakṣaśa J1, marakṣasa J2, mvaṅ rakṣassa J3
    ^2615. ika] EdLC J2 J3, om. J1
    ^2616. ika] EdLC J1 J3, i J2
    ^2617. 12] em., 10 EdLC J1 J2 J3
    ^2618. r̥ṣayaḥ] EdLC J1 J3, r̥ṣayā J1
    ^2619. vidvadbhiḥ] em. EdLC, dhipadbiḥ J1 J2, dhipadbhīḥ J3
    ^2620. smr̥tāś] em. EdLC, smutaḥ J1 J2, smataḥ J3
    ^2621. citraśikhaṇḍinaḥ] J3, citraḥ śikhaṇḍinaḥ EdLC, citrasikāṇḍinaḥ J1, citraśikaṇḍinaḥ J2
    ^2622. ṅaranira] EdLC J1 J2, ṅaranika J3
    ^2623. liṅ] em., li EdLC J1 J2 J3
    ^2624. mahāpuruṣa] J2 J3, mahāmuruṣa EdLC J1
    ^2625. ’bhirūpaḥ] norm. EdLC, bhirūpo J1, bhīrupo J2, bhirupo J3
    ^2626. sūriḥ] norm. EdLC, śuri J1, suri J2 J3
    ^2627. manīṣī ca] norm. EdLC, manisaś ca J1, maniśiś ca J2, maniśīś ci J3
    ^2628. kovidaḥ] em. EdLC, koviduḥ J1, tovidhuḥ J2, kovidhuḥ J3
    ^2629. sudhīḥ] EdLC J2 J3, sudi J1
    ^2630. surūpo] norm. EdLC, śurūpā J1, śurupa J2, surupa J3
    ^2631. paṇḍito] EdLC J1 J2, paḥṇḍito J3
    ^2632. vr̥ddhaḥ] J2 J3, budhaḥ EdLC, vr̥dha J1
    ^2633. kr̥ṣṭiḥ] EdLC J1 J2, truṣṭi J3
    ^2634. prājño] EdLC J1, prajñā J2, prajña J3
    ^2635. san] J1 J3, sat EdLC, om. J2
    ^2636. kovidah] em. EdLC, kovidhuḥ J1, kovīdhuḥ J2 J3
    ^2637. vr̥ddha] em., budha EdLC, vudha J1 J2, vuda J3
    ^2638. kr̥ṣṭī] EdLC J1 J2, truṣṭi J3
    ^2639. doṣajña] EdLC J1 J3, dośa, i J2
    ^2640. kr̥ta] em. EdLC, kr̥to J1 J2 J3
    ^2641. sāttvika, yati] EdLC J1 J2, śatvi J3
    ^2642. nibrata] J1, munibrata EdLC, nabrata J2, om. J3
    ^2643. yativara] EdLC J1 J2, tivara J3
    ^2644. kr̥pālu] em. EdLC, kr̥panu J1 J2 J3
    ^2645. kuśalī] em. EdLC, kaśali J1, kaśalī J2 J3
    ^2646. dharmasū] J1 J2 J3, dharmadhū EdLC • LC misreads dharmasū in J1 as dharmadhū.
    ^2647. pravaktā] conj., bhakta EdLC, vakta J1 J2 J3
    ^2648. vicakṣaṇa, paṇḍita] EdLC J1 J3, cavicakṣaṇa, paścīt J2
    ^2649. jñānavān] EdLC J3, jñāṇavat J1 J2
    ^2650. munīśa] conj., manīṣī EdLC, muniti J1, munītī J2, munīti J3
    ^2651. viprarṣi] em., vipaścit EdLC, vipañcat J1 J2, ... J3
    ^2652. prāṇa] em., praṇo EdLC J1 J2 J3
    ^2653. bhikṣu] EdLC J1, bhiksuka J2 J3
    ^2654. budha, pati, mahāmuni, yatīndra, bhikṣuka, tāpasa] EdLC J1, om. J2 J3
    ^2655. ika] EdLC J1 J3, i J2
    ^2656. 60] em., 30 EdLC J1, 57 J2 J3
    ^2657. dviṣan] norm. EdLC, dvisvan J1, dvinda J2, dhisan J3
    ^2658. dasyuḥ sapatno] norm. EdLC, dasyuḥ sapatna J1, dyasyasapata J2, dhasusapatna J3
    ^2659. ’riḥ] J1 J2 J3, ’rir EdLC
    ^2660. vipakṣārātiśatravaḥ] em. EdLC, vipakṣaritiśatravaḥ J1, vipakṣaritīśatravaḥ J2 J3
    ^2661. paripanthyahitāmitrāḥ] J1, paripanthyahitāmitrā EdLC, paripatyahitamītraḥ J2, parīpatyahikamitraḥ J3
    ^2662. ripudveṣaṇavairiṇaḥ] EdLC J3, ripadveśanaveriṇaḥ J1, ripudveśaṇaḥ veriṇaḥ J2
    ^2663. pratipakṣo ’bhighātī dviḍ] norm., pratipakṣābhighātidviḍ EdLC, pratipakṣabhiyatidviṭ J1 J3, pratipakṣabhīyatīdviṭ J2
    ^2664. jighāṁsuṣ durhr̥do] em., jighāṁsudurhr̥do EdLC, jighaṅśudūhr̥tdo J1, jighaṁśudurhr̥do J2 J3
    ^2665. dhr̥tākṣadhūrtakitavāḥ] norm., dhr̥tākṣadhūrtakitavā EdLC, dhr̥takṣaḥ dhurttakitavaḥ J1, ḍr̥dakṣaḥ durttakītavāḥ J2, dhr̥dakṣa5+ J3
    ^2666. dyūtakarākṣadevinaḥ] em. EdLC, dyuttakarakṣavedhinaḥ J1, dyutakarakṣavedhīnaḥ J2, dyutakarakṣavedhina J3
    ^2667. dasyu] em. EdLC, daśya J1, dadyasyaḥ J2, dhadyasya J3
    ^2668. arāti] em. EdLC, hariti J1, aritī J2, ariti J3
    ^2669. paripanthī] EdLC J1, paripātī J2, pa, ripati J3
    ^2670. ahita] EdLC J1 J3, ahata J2
    ^2671. amitra] conj. EdLC, om. J1 J2 J3
    ^2672. abhighātī] conj. EdLC, om. J1 J2 J3
    ^2673. durhr̥da, asama] J2 J3, asama, durhr̥d EdLC, asama, duhr̥dha J1 (transposition, see st. )
    ^2674. musuḥ] EdLC J1 J2, muṅsuḥ J3
    ^2675. ika] EdLC J1 J3, i J2
    ^2676. 19] EdLC J1, 18 J2 J3
    ^2677. dhr̥tākṣa] EdLC J1, dr̥dakṣa J2 J3
    ^2678. kitava] EdLC J1, om. J2 J3
    ^2679. akṣadevī] em., akṣajīvī EdLC, akṣajivi J1 J3, akṣajivī J2
    ^2680. ṅaraniṅ] EdLC J1 J2, ṅaranī J3
    ^2681. ika] EdLC J1, i J2, om. J3
    ^2682. 6] EdLC J1 J2, om. J3
    ^2683. pataṁgaḥ] EdLC J2 J3, pataṅga J1
    ^2684. patagaḥ] em. EdLC, patata J1 J3, patataḥ J2
    ^2685. pakṣī] EdLC J3, pākṣiḥ J1, pakṣīḥ J2
    ^2686. ’tha] em. EdLC, dha J1 J2, dhu J3
    ^2687. nīḍajaḥ] EdLC J1 J2, nīcajaḥ J3
    ^2688. śakuntaḥ] EdLC J2 J3, śakunta J1
    ^2689. śalakas tathā] em., śalabhas tathā EdLC, śalabha patan J1 J2, śalaba ṣatan J3
    ^2690. vihago] norm. EdLC, vihagaḥ J1, vihaṅgaḥ J2 J3
    ^2691. vājī] J1 J2 J3, vājir EdLC
    ^2692. viṣkiro] em. EdLC, vistiro J1 J2 J3
    ^2693. nagaukāḥ] em. EdLC, nagotaḥ J1, nāgotaḥ J2, naggotaḥ J3
    ^2694. syāc ca] em. EdLC, syana J1 J3, syaḥna J2
    ^2695. pataṅga, pataga] J3, pataga, pataṅga EdLC J1 (transposition, see st. ), pataṅga J2
    ^2696. nīḍaja] em. EdLC, dhanidhaja J1 J2 J3
    ^2697. śakunta] EdLC J1 J3, śakuntaḥ J2
    ^2698. śalaka] conj., śalabha EdLC, om. J1 J2 J3
    ^2699. vihaṅga, vihaga] EdLC J1 J2, 5+haga J3
    ^2700. viṣkira] EdLC J2 J3, vistira J1
    ^2701. vikira] em. EdLC, om. J1, vikāra J2, vikara J3
    ^2702. nagauka] em. EdLC, nagota J1 J2 J3
    ^2703. ika] EdLC J1 J3, i J2
    ^2704. bhujagaḥ] em. EdLC, bhujaṅgaḥ J1 J2, bhujaṅga J3
    ^2705. sarpo] norm. EdLC, sarpaḥ J1 J2 J3
    ^2706. dandaśūko] EdLC J3, ḍaśuko J1, ḍaṇḍaśukoṅ J2
    ^2707. bhujaṁgamaḥ] EdLC J1 J2, bujaṅgama J3
    ^2708. āśīviṣo] EdLC J2 J3, aśivipo J1
    ^2709. pr̥dākuḥ] em. EdLC, pradākuḥ J1, pradakuḥ J2 J3
    ^2710. śvasanāśanaḥ] EdLC J1 J2, śaṣaṇaṣaṇaḥ J3
    ^2711. kākodaras] norm. EdLC, katodharaḥ J1, kakodhāraḥ J2, kakodharaḥ J3
    ^2712. cakṣuḥśravā] norm. EdLC, cakṣuśravaḥ J1 J2, cakṣuḥśravaḥ J3
    ^2713. guḍhapāt phaṇī] em. EdLC, guphapak ṣalī J1, gupāpat phalī J2, gupupat palī J3
    ^2714. sarīsr̥po dvijihvaś ca] em. EdLC, sāri6+ J1, sārīśrapo dvijīhvaś ca J2, sarīścapo dvijihvaś caḥ J3
    ^2715. bhogī] norm. EdLC, bhogiś J1, bhogīś J2, bogīś J3
    ^2716. pannagaḥ] EdLC J1 J2, panaga J3
    ^2717. darvīkaro maṇḍaliko] norm. EdLC, darvikaraḥ maṇḍalikaḥ J1 J2 J3
    ^2718. vyāḍaś] EdLC J1 J2, vyadyaś J3
    ^2719. kuṇḍalī] EdLC J1, kuṇḍalīḥ J2, kuṇḍaliḥ J3
    ^2720. bilekṣayo] conj., bileśayo EdLC, viloyo J1, viloye J2, vileye J3
    ^2721. dvirasanaḥ] conj., dvidaśanaḥ EdLC, dinadaś ceva J1, dhidaśaś cevaḥ J2 J3
    ^2722. kr̥mibhuk] em. EdLC, tramibhut J1, krīmībhut J2, krimibuk J3
    ^2723. jihmagaḥ] EdLC J1 J2, jitmagaḥ J3
    ^2724. pr̥dāku] em., pr̥dākuḥ EdLC, pradhakuḥ J1, pradakuḥ J2 J3
    ^2725. śvasanāśana] EdLC J1, śvaṣaṇāṣanaḥ J2, śvaṣaṇaṣanaḥ J3
    ^2726. kākodara] EdLC J2 J3, kaikodhara J1
    ^2727. cakṣuḥśravā] norm. EdLC, cakṣuḥ, śrava J1, cakṣuśrava J2 J3
    ^2728. uraga] EdLC J1 J2, ubaga J3
    ^2729. gūḍhapat] em. EdLC, guphat J1, gupāpat J2, śupahat J3
    ^2730. phaṇī] em. EdLC, phalī J1 J2 J3
    ^2731. sarīsr̥pa] EdLC J1 J3, sāriśrapa J2
    ^2732. bhogī] EdLC J2, bhonagi J1, cogī J3
    ^2733. pannaga] EdLC J1 J2, paṇnarga J3
    ^2734. vyāla] EdLC J1 J2, om. J3
    ^2735. bilekṣaya] conj. EdLC, bileśayah EdLC, vileyah J1 J2 J3
    ^2736. dvirasana] em., dvidaśana EdLC J2 J3, dvidheśan J1
    ^2737. kr̥mibhuk] em. EdLC, krimibhut J1 J3, krīmibhut J2
    ^2738. sr̥dara] conj., pādaśr̥ EdLC, dhaśr̥ J1, dhaśra J2 J3
    ^2739. kr̥mibhuk] em. EdLC, kr̥ṣibhut J1 J3, kr̥ṣībhut J2
    ^2740. arūṣa] conj., uṣa EdLC J1 J2, uya J3
    ^2741. mātrajihva] EdLC J1, matrajīva J2, matra, jiva J3
    ^2742. ahi] J1 J2 J3, ahir EdLC
    ^2743. kadrutanaya] EdLC J2 J3, kadhratanayaḥ J1
    ^2744. ika] EdLC J1 J3, i J2
    ^2745. 39] em., 40 EdLC J1 J2 J3
    ^2746. guho] EdLC J2 J3, guhe J1
    ^2747. viśākhaḥ] norm. EdLC, vimāko J1, viṣako J2 J3
    ^2748. barhivāhana] conj. EdLC, varthivahaḥ J1, vitivavāhaḥ J2, vitivavahaḥ J3
    ^2749. senānī śarajaḥ] norm. EdLC, śenāniḥ śaraja J1, śenani śarāja J2 J3
    ^2750. ’gnibhūḥ] EdLC J1, gnībhr̥ḥ J2, ghnibhru J3
    ^2751. krauñcāri] norm., krauñcārih EdLC, koñcārih J1, kroñcarih J2 J3
    ^2752. śaktibhr̥t] EdLC J1 J2, śaktībrut J3
    ^2753. barhivāhana] conj. EdLC, varthivahaḥ J1, vartivaha J2 J3
    ^2754. senānī] em. EdLC, śenajiḥ J1 J3, śenajīḥ J2
    ^2755. śaraja] J3, śarajaḥ EdLC J1 J2
    ^2756. kumāra] em. EdLC, om. J1 J2 J3
    ^2757. ṣaṇmukha] EdLC J1 J2, ṣanmutka J3
    ^2758. agnibhū] em., agnibhūḥ EdLC, agnibhr̥ḥ J1, agnībhr̥ḥ J2, agnibdha J3
    ^2759. ṅaran] EdLC J1 J2, ṅaraṇī J3
    ^2760. ika] EdLC J1 J3, i J2
    ^2761. vaivasvataḥ] EdLC J2 J3, ve2+taḥ J1
    ^2762. samavartī] EdLC J1, samavirtī J2, samavirti J3
    ^2763. yamo] EdLC J1, yama J2, yma J3
    ^2764. ’ntakaḥ] EdLC J2, stakaḥ J1, ntataḥ J3
    ^2765. pitr̥pati] EdLC J1 J2, pitr̥spatī J3
    ^2766. kīnāśa] EdLC J3, kanāśa J1
    ^2767. śamana, arkaja] em., śamanorkaja EdLC J1 J3, samanokkaja J2
    ^2768. vaivasvata] EdLC J1 J2, vevaśvat J3
    ^2769. samavartī] em. EdLC, samavitti J1, samavirtī J2 J3
    ^2770. ika] EdLC J1 J3, i J2
    ^2771. asurā danujā] norm. EdLC, aśūraḥ dhanuja J1, aśuraḥ dhanujaḥ J2 J3
    ^2772. suradviṣaḥ] EdLC J2 J3, śuraḥdviśaḥ J1
    ^2773. ditijā] norm. EdLC, ditijaḥ J1 J3, dītijaḥ J2
    ^2774. daiteyā] EdLC J1, deteyaḥ J2 J3
    ^2775. danusūdanāḥ] EdLC J2, dhanusudhana J1, danuśudhinaḥ J3
    ^2776. danuja] EdLC J1 J2, dhanujaḥ J3
    ^2777. suradviṣa] EdLC J1 J3, śudhvīśa J2
    ^2778. ditija] EdLC J1, dvītīja J2, dhvitija J3
    ^2779. dānava] EdLC J2 J3, davai J1
    ^2780. daiteya] J1 J2 J3, daitya EdLC
    ^2781. danusūdana, ṅaraniṅ] EdLC J2 J3, 6+iṅ J1
    ^2782. br̥haspatiḥ] norm. EdLC, vr̥hāspatiḥ J1, vr̥haspatīḥ J2, vr̥haspatiḥ J3
    ^2783. surācāryo] norm. EdLC, śurādharyaḥ J1, śuracaryaḥ J2, śuracarya J3
    ^2784. gīḥpatir] em. EdLC, śiḥpatiḥ J1 J2 J3
    ^2785. dhiṣaṇo] EdLC J1 J3, dhiśanoḥ J2
    ^2786. vācaspatir] norm. EdLC, vacaspatah J1, vacaspatāh J2, vacaspatih J3
    ^2787. āṅgirasaḥ] norm., āṅgiraso EdLC, aṅgiraṣa J1, aṅgiraś ca J2 J3
    ^2788. jīvaś] norm. EdLC, jivaḥ J1 J2 J3
    ^2789. citraśikhaṇḍijaḥ] EdLC J1, citraśīkaṇḍinaḥ J2, citraśikaṇḍinaḥ J3
    ^2790. vr̥haspati] EdLC J1 J3, vr̥haspatīh J2
    ^2791. surācārya] EdLC J2 J3, śuradharya J1
    ^2792. gīḥpati] em. EdLC, śipati J1 J3, śipātī J2
    ^2793. āṅgirasa] em., aṅgirā EdLC, aṅgira J1 J2 J3
    ^2794. citraśikhaṇḍija] norm. EdLC, citra, śikaṇḍija J1, citra, śikaṇḍina J2 J3
    ^2795. vr̥haspati] EdLC J1 J3, vr̥spatī J2
    ^2796. ika] EdLC J1 J3, i J2
    ^2797. rājā rāṭ] EdLC J1 J2, ... J3
    ^2798. pārthivo] EdLC J1, pattivo J2, ... J3
    ^2799. bhūkṣid] EdLC J1 J2, ... J3
    ^2800. inaḥ] norm. EdLC, dina J1, ina J2, ... J3
    ^2801. kṣmābhr̥n] em. EdLC, kṣabhut J1, kṣmabhut J2, ... J3
    ^2802. bhūnātho] EdLC J2 J3, bhūnāṣo J1
    ^2803. bhūpatir] norm. EdLC, bhūpatiḥ J1, bhupatī J2, bhuḥpatī J3
    ^2804. bhūpālo ’dhīśvaro nr̥paḥ] EdLC J1 J2, bhupagho dhiśvarva bhr̥paḥ J3
    ^2805. bhūkṣit, ina, kṣmābhr̥t] EdLC J1, ina, kṣmabhr̥t, bhukṣīt J2 (transposition, see st. ), ina, kṣabhr̥t, bhukṣit J3 (transposition, see st. ) • The phenomenon of transposition in this context indicates that J2 and J3 a shared textual source between J2 and J3. It is possible that a copying error occurred, leading to the omission of the word bhūkṣit initially, possibly due to an instance of eye-skip at the punctuation mark. However, the scribe promptly corrected this error by adding the word after kṣmābhr̥t.
    ^2806. bhūbhr̥t] EdLC J2 J3, bhūbhr̥1+ J1
    ^2807. bhūpāla] J2, bhūpālaka EdLC, 1+laka J1, bhupalaka J3
    ^2808. nr̥pa] EdLC J2 J3, om. J3
    ^2809. nareśvara] J2 J3, om. EdLC J1
    ^2810. pārthanātha] EdLC J1, pattanatha J2, mattanatha J3
    ^2811. naradeva] conj., yādava EdLC, yatava J1 J2 J3
    ^2812. bhūpālaka] J2 J3, bhūpāla EdLC, bhūphala J1
    ^2813. gupila] em., bhramila EdLC J1, bhramīla J2, bramila J3
    ^2814. agraṇī] em. edcl, agaṇi J1, agaṇī J2 J3
    ^2815. sundara] norm., sundari EdLC J1 J3, sundharī J2
    ^2816. avanipa] conj. EdLC, vaniha J1, vaṇiha J2 J3
    ^2817. hariṇāri] em., marinari EdLC J1, marīnarī J2, marīnari J3
    ^2818. grāmaṇī] em., kramari EdLC J1 J3, kramarī J3
    ^2819. bhāgī] J2 J3, bhagiḥ EdLC J1
    ^2820. ṅaraniṅ] EdLC J1 J2, ṅaranī J3
    ^2821. ika] EdLC J1 J3, i J2
    ^2822. manuṣyān mānuṣān martyān] em. EdLC, manaṣyan mānuṣyan martan J1, mānaṣyan manuṣyan matyan J2, manaṣya manuṣan mavyan J3
    ^2823. manujān mānavān] EdLC J2 J3, 3+ manavan J1
    ^2824. narān] em. EdLC, caran J1 J2 J3
    ^2825. pūruṣān] EdLC J2 J3, puruṣa J1
    ^2826. nr̥̄ṅś] em. EdLC, naś J1 J2 J3
    ^2827. pañcajanān] EdLC J2 J3, pañcājanna J1
    ^2828. smared] norm. EdLC, smaren J1 J3, saren J2
    ^2829. viduḥ] EdLC J1, vindhuḥ J2 J3
    ^2830. manuṣya] EdLC J3, mānāṣya J1, mannaṣya J2
    ^2831. mānuṣa] EdLC J1, mānuṣya J2, om. J3
    ^2832. martya] EdLC J2 J3, om. J1
    ^2833. nara] EdLC J2 J3, om. J1
    ^2834. pūruṣa] conj. EdLC, om. J1 J2 J3
    ^2835. nr̥] em., EdLC, nr̥, nā J1, nr̥ṅana J2, nr̥ṅāna J3
    ^2836. pañcajana] em. EdLC, jana J1 J2 J3
    ^2837. ṅaraniṅ] EdLC J1 J2, ṅaranī J3
    ^2838. ika] EdLC J1 J2, i J2
    ^2839. kṣattā] em. EdLC, kṣanta J1, śanta J2 J3
    ^2840. niyantā] norm. EdLC, niyantaś J1 J3, nīyantaś J2
    ^2841. savyeṣṭhaiva ca hastipaḥ] em., yantā savyeṣṭha eva ca EdLC, stipā sarveṣṭa heva ca J1, stipā parveṣṭa heva ca J2, stipa surveṣṭa heva ca J3
    ^2842. dakṣiṇasthaś] norm. EdLC, dakṣiṇasthañ J1 J3, dakṣiṇastañ J2
    ^2843. sādī] EdLC J1, śadā J2, śada J3
    ^2844. ucyate] em. EdLC, ucate J1, uṣyate J2, usyatye J3
    ^2845. kṣattā] em. EdLC, kṣanta J1, śanta J2 J3
    ^2846. hastipa] J2 J3, yanta EdLC, sthipa J1
    ^2847. savyeṣṭha] em., savyaṣṭha EdLC, sarveṣṭa J1 J2 J3
    ^2848. sārathi] em., om. EdLC J1 J2 J3
    ^2849. ika] EdLC J1 J2, i J2
    ^2850. 9] J2 J3, 8 EdLC J1
    ^2851. tu] EdLC J2 J3, dhun J1
    ^2852. tanayaḥ] norm. EdLC, tanayan J1, tanaya J2 J3
    ^2853. sūnuḥ] EdLC J1 J2, sunu J3
    ^2854. cātmajaḥ] EdLC J1 J3, catmaja J2
    ^2855. strīliṅge] em., stryapatye EdLC, strīprīya J1, trīpriya J2, tripriya J3
    ^2856. sūtis] norm., sutā EdLC, sutaḥ J1, sutīḥ J2, sutiḥ J3
    ^2857. tanujā] EdLC J1, tanujaḥ J2 J3
    ^2858. apatyañ] em. EdLC, kopatyaś J1 J2 J3
    ^2859. suta] EdLC J2 J3, 1+ta J1
    ^2860. sūti, tanujā] em., om. EdLC J1 J2 J3
    ^2861. prajā] em. EdLC, pr̥nu J1 J2, pranu J3
    ^2862. tanūruha] em., santati EdLC, tunura J1 J2 J3
    ^2863. komara] em., koma EdLC J1, kośa J2, śoka J3
    ^2864. kukṣija] em., karija EdLC J1 J3, karīja J2
    ^2865. tos] norm., aurasa EdLC, tosi J1, tośī J2, toṣi J3
    ^2866. vaṭu] EdLC, vaṅu J1, vahu J2 J3 • LC misreads vaṅu in J1 as vaḍu.
    ^2867. pranaja] EdLC J1, prajana, ja J2, prajana J3
    ^2868. ika] EdLC J1 J2, i J2
    ^2869. 18] em., 17 EdLC J1 J2 J3
    ^2870. malimluco] norm. EdLC, malimluca J1 J2 J3
    ^2871. dasyuḥ] J1 J2, dasyus EdLC, dasyaḥ J3
    ^2872. taskaraḥ] norm., taskaraḥ syāt EdLC, tara J1, taskara J2 J3
    ^2873. pratirodhakaḥ] J1 J2, prativājakaḥ EdLC, pratirodaka J3
    ^2874. parimoṣī] em., pratimoṣī EdLC J2, pratimoṣi J1 J3
    ^2875. parāskandī] J1 J2 J3, parāskandiś ca EdLC
    ^2876. stenaikāgārikas] norm. EdLC, skenekāgarikaḥ J1, stenekagārikaḥ J2, stenekagarikaḥ J3
    ^2877. tathā] norm. EdLC, tantaḥ J1, tataḥ J2 J3
    ^2878. caura] norm. EdLC, coraḥ J1 J2 J3
    ^2879. malimluca] EdLC J2, 2+ J1, malīmlacaḥ J3
    ^2880. pratirodhaka] em., om. EdLC J1 mjsb J3 • LC does not report the supply of word prativājaka in his edition.
    ^2881. parimoṣī] em., pratimoṣī EdLC, pratimoṣi J1, pratamoṣī J2 J3
    ^2882. parāskandi] EdLC J2 J3, paskandi J1
    ^2883. stena] em. EdLC, stenya J1 J2 J3
    ^2884. aikāgārika] conj. EdLC, kāgārikā J1, kaśarika J2, kagarīka J3
    ^2885. masyūh] em., dasyuh EdLC, saśyuh J1, syasyu J2, syasyuḥ J3
    ^2886. tāyu] em., tasuḥ EdLC J1 J2 J3
    ^2887. vr̥ka] em., vike EdLC J1 J3, vīke J2
    ^2888. strīhārī] J1 J2 J3, strīhara EdLC
    ^2889. kumbhila] em., dambhaka EdLC, tambhagoḥ J1, tambagoḥ J2, kambhagoḥ J3
    ^2890. moṣaka] em., bosāyaḥ EdLC J1, sboyaḥ J2 J3
    ^2891. dodhaka] em., mādakaḥ EdLC, maddhaka J1, mardhaka J2 J3
    ^2892. laṅgir] EdLC J1, laṅkar J2 J3
    ^2893. gardhana] em., moṣaka EdLC, gocana J1, godhana J2, gocāna J3
    ^2894. dhanaharī] J1 J2 J3, dhanahara EdLC
    ^2895. ṅaraniṅ maliṅ] EdLC J1 J2, ṅaranī malī J3
    ^2896. ika] EdLC J1 J3, i J2
    ^2897. 22] EdLC J2 J3, 11 J1
    ^2898. pāmaro] em. EdLC, pāmano J1, pama J2, pamaṇo J3
    ^2899. nīcaḥ] norm. EdLC, nicca J1 J2 J3
    ^2900. avidvān] EdLC J2 J3, aviddhan J1
    ^2901. avakr̥ṣṭaś] em. EdLC, ivakr̥ṣṭaś J1 J2 J3
    ^2902. nikr̥ṣṭo] EdLC J2 J3, nikr̥ṣṭa J1
    ^2903. pr̥thagjanaḥ] norm. EdLC, pr̥thaś janaḥ J1, pr̥thañ janaḥ J2, pr̥ñcañ janaḥ J3
    ^2904. prākr̥ta] conj. EdLC, om. J1 J2 J3
    ^2905. pāmara] em. EdLC, pamāṇa J1, pamaṇa J2 J3
    ^2906. nīca] conj. EdLC, om. J1 J2 J3
    ^2907. kṣullaka] EdLC J1 J2, kṣullakaḥ J3
    ^2908. avidvān, avakr̥ṣṭa, nikr̥ṣṭa, pr̥thagjanaḥ, kalana] conj., kalana, avidvān, avakr̥ṣṭa EdLC (transposition, see st. ), kalana, avidvan, avakr̥ṣṭa J1 (transposition, see st. ), havidvan, avakr̥ṣṭa, kalana J2, avidvān, avakr̥ṣṭa J3
    ^2909. ṅaraniṅ] EdLC J1 J2, ṅaranī J3
    ^2910. nīca] norm. EdLC, nicca J1 J2, niccaḥ J3
    ^2911. ika] EdLC J1 J3, i J2
    ^2912. 10] em., 9 EdLC J1, 7 J2 J3
    ^2913. antevāsī] em. EdLC, antavaṣā J1, antāvaśa J2, antavasa J3
    ^2914. divākīrtir] em. EdLC, divakarti J1, divākartī J2, divakartiḥ J3
    ^2915. mr̥gayur] norm. EdLC, mr̥gayuḥ J1, r̥ghayuḥ J2, mr̥ghayuḥ J3
    ^2916. lubdhako] EdLC J1, lubdaka J2, lubdakar J3
    ^2917. vyādhaḥ] J2 J3, vyādho EdLC, vya J1
    ^2918. niṣādaḥ] norm. EdLC, 3+da J1, nisada J2, niśada J3
    ^2919. śvapacas tathā] em., śvapakas tathā EdLC, śvāpata kataḥ J1, śvapataḥ tata J2 J3
    ^2920. antevāsī] em. EdLC, antavaśāyi J1, antavaśayī J2 J3
    ^2921. caṇḍāla] EdLC J1, om. J2 J3
    ^2922. mr̥gayu] norm., mr̥gayuḥ EdLC J2 J3, mr̥gha J1
    ^2923. niṣāda] EdLC J1, om. J2 J3
    ^2924. śvapaca] em., śvapāka EdLC, śvapata J1 J2 J3
    ^2925. caṇḍāla] J2 J3, caṇḍa EdLC J1
    ^2926. ika] EdLC J1 J3, i J2
    ^2927. klībo] norm. EdLC, klīvo J1 J2 J3
    ^2928. varṣadharaḥ] norm. EdLC, varṣādhara J1, varśadhara J2, var1+dhara J3
    ^2929. klībo] EdLC J3, klive J1, klīve J2
    ^2930. napuṁsakaś] norm., napuṅsakaḥ EdLC, napuṅsaki J1, napuṅsakiṁ J2, napuṅśaki J3
    ^2931. caiva] em., poṭā EdLC, cori J1, coriṁ J2 J3
    ^2932. tr̥tīyaprakr̥tiḥ] em., tr̥tīyā prakr̥tiḥ EdLC, kr̥tiyaprakr̥tiḥ J1, kr̥tīyaprakr̥tīḥ J2, kr̥tiyaprakr̥tiḥ J3
    ^2933. striyām] EdLC, strī1+ J1, striyīṁ J2, striyi J3
    ^2934. tr̥tīyaprakr̥ti] em., om. EdLC J1 J2 J3
    ^2935. ṅaraniṅ] EdLC J1 J2, ṅaranī J3
    ^2936. ika] EdLC J1 J3, i J2
    ^2937. viṭapī] em. EdLC, vaḍapo J1, vadhāpo J2, vadhayo J3
    ^2938. bhūruho] em. EdLC, garuho J1, guruho J2 J3
    ^2939. ’ṅghripaḥ] norm. EdLC, ghripaḥ J1, gripaḥ J2 J3
    ^2940. drumo] EdLC J1 J2, dr̥mo J3
    ^2941. nagas] norm. EdLC, nagaḥ J1 J2, nakaḥ J3
    ^2942. śākhī] norm. EdLC, śatiḥ J1, śakīḥ J2 J3
    ^2943. druḥ] norm. EdLC, druś J1, dru J2, dr̥ J3
    ^2944. ’nokahaḥ] EdLC J1 J2, nokaha J3
    ^2945. ’kuṭaḥ] norm. EdLC, tudheḥ J1, tudhaḥ J2 J3
    ^2946. viṭapī] em., viṭapa EdLC, vanapa J1, vataṣa J2, vavapa J3
    ^2947. vr̥kṣa] em., om. EdLC J1 J2 J3
    ^2948. bhūruha] em. EdLC, guruha J1 J2 J3
    ^2949. aṅghripa] norm. EdLC, aghripa J1, aghrīpa J2, magripa J3
    ^2950. taru] EdLC J2 J3, turu J1
    ^2951. dru, śāla] norm., druḥ, śāla EdLC, dru śalaḥ J1 J2 J3
    ^2952. anokaha] em. EdLC, nokaha J1 J2 J3
    ^2953. kuṭa] em. EdLC, hudha J1, kudhaḥ J2 J3
    ^2954. ṅaraniṅ] EdLC J1 J2, om. J3
    ^2955. ika] EdLC J1 J3, i J2
    ^2956. 14] em., 13 EdLC J1, 12 J2 J3
    ^2957. ṅaraniṅ], ṅaranī J3
    ^2958. damar] J1 J2 J3, damir EdLC
    ^2959. picchila] em., pīlu EdLC, pila J1 J3, phila J2
    ^2960. anunaṅ] J2 J3, anuda EdLC, anuna J1
    ^2961. lakaca] em., atata EdLC, atatah J1 J2, atakah J3
    ^2962. vvah] EdLC J1 J3, vyah J2
    ^2963. jaṭāla] em., hintāla EdLC, antala J1 J3, antalā J2
    ^2964. niryāsaketakī] em., napiśaketakī EdLC, nāpiśaketaki J1, napigaketatakī J2, napiśakekī J3
    ^2965. nālikera] norm., nārikela EdLC, nalikira J1 J3, nalīkirā J2
    ^2966. nyū] EdLC J1 J3, nyuh J3
    ^2967. cīna] norm., cīnah EdLC, cinah J1 J2 J3
    ^2968. karpūra] em., samūru EdLC, sumura J1, samurā J2, 3+ J3
    ^2969. ṅaraniṅ təpus] EdLC J1 J2, 4+pus J3
    ^2970. vəsah] EdLC J1, vr̥sah J2 J3
    ^2971. camūru] em. EdLC, camura J1, camurah J2 J3
    ^2972. nala] em., nīpa EdLC, nāpa J1, napā J2, napa J3
    ^2973. paruṅpuṅ] EdLC J1 J2, parupu J3
    ^2974. viraṇa] J2 J3, viraṇaka EdLC, vīraṇaka J1
    ^2975. kalama] EdLC J2, klama J1, kamālama J3
    ^2976. sūkara] em., gotī EdLC J1, gotīrā J2, gotīra J3
    ^2977. tūrṇaka] em., turnaṣah EdLC J1, turnathah J2, turṇatah J3
    ^2978. tluṅ] EdLC J1 J2, tlu J3
    ^2979. ṣaṣṭika] em. EdLC, śaśikā J1 J2, śaṣika J3
    ^2980. māṣa] norm., māṣaḥ EdLC, masah J1, maśah J2 J3
    ^2981. mudga] EdLC J1 J2, madga J3
    ^2982. ijo] EdLC J1 J2, ījoh J3
    ^2983. kākāṇḍa] norm., karkandhuh EdLC, kakaṇḍah J1, nakakaṇḍah J2 J3
    ^2984. ucu] J2 J3, kucuṅ EdLC J1
    ^2985. kulattha] EdLC J2 J3, kulaktā J1
    ^2986. kacaṅ kulaṭi] J3, kacaṅ, kulatthikā ni ṅaraniṅ kacaṅ ucu EdLC, kacaṅ kulaṭi, kehniṅ araniṅ kacaṅ ucu J1, kuṭī J2 • LC misreads kulaṭi, kehniṅ in J1 as kuladikehniṅ.
    ^2987. ṅaraniṅ] EdLC J1, ṅa J2, ṅaranī J3
    ^2988. madgura] norm., madgurah EdLC, śaṅgaraḥ J1 J2 J3
    ^2989. ṅaraniṅ] EdLC J1 J3, ṅa J2
    ^2990. gaḍaka ṅaraniṅ] EdLC, kacakah, ṅaraniṅ J1, gaḍahah, ṅa J2, kadhaṅka, ṅaranī J3
    ^2991. pr̥thuromā] em. EdLC, poṇḍora J1 J2 J3
    ^2992. ṅaraniṅ] EdLC J1, ṅa J2, ṅarani J3
    ^2993. paṅkagati] em., paṅkabhet EdLC J1 J3, paṅkabet J2
    ^2994. ṅaraniṅ] EdLC J1, ṅa J2, āraniṅ J3
    ^2995. ṅaraniṅ] EdLC J1, ṅa J2, ṅarani J3
    ^2996. hitu] EdLC J1 J2, hituh J3
    ^2997. tittira] EdLC J1 J2, tiktiraḥ J3
    ^2998. kapota] em., kamoṣa EdLC J1, kapoṣa J2, kapośa J3
    ^2999. ṅaraniṅ] EdLC J1 J3, ṅa J2
    ^3000. kāvr̥ka] em., krakara EdLC, kraka J1 J2 J3
    ^3001. ṅaraniṅ ayam alas] EdLC J1 J3, om. J2
    ^3002. indrābha] EdLC J1, ṅandrabha J2, indraṅa J3
    ^3003. ṅaraniṅ] EdLC J1 J3, ṅa J2
    ^3004. ṅaraniṅ jaṅkuṅ] EdLC J1 J3, ṅa, niṅ jakuṅ J2
    ^3005. plava] norm. EdLC, placā J1, phlabha J2, phlaca J3 • Should it be read prava?
    ^3006. ṅaraniṅ] EdLC J1 J3, ṅa J2
    ^3007. vartika] em., vaktala EdLC J1, vattalaṅ J2, vatalaṅ tuṅgal īka J3 • Should it be read phalakhelā?
    ^3008. ṅaraniṅ] EdLC J1 J3, ṅa J2
    ^3009. valgula] conj., vadya EdLC J2 J3, vadyā J1
    ^3010. ṅaraniṅ] EdLC J1 J3, ṅa J2
    ^3011. khaṭṭāśa] em., pr̥sata EdLC J2, pr̥satā J1, vr̥ṣata J3
    ^3012. nakula] J2 J3, vakuli EdLC J1
    ^3013. vuntirah] norm., vuntira EdLC J1 J3, vaneh J2
    ^3014. ṅaraniṅ gagaraṅan, biḍāla, mārjāra] conj., ṅaraniṅ gagaraṅan, cr̥mara, marṣe EdLC J1, nākula, sr̥mara, ṅa gagaraṅan, marṣera J2, ṅaraniṅ garaṅ-garaṅan, sr̥mara, marṣera J3
    ^3015. śitpuṭa ṅaraniṅ kuvuk] conj., ṅaraniṅ kuvuk, ṅaraniṅ puṣa muvah EdLC J1, puṣa, ṅa kuvuk J2, ṅaraniṅ kuvuk, pusa suvah J3 • In Javanese, there is vilpusa as synonym for kuvuk.
    ^3016. varāha] em. EdLC, varaṣā J1, varaṣo J2, varapo J1
    ^3017. ṅaraniṅ] EdLC J1 J3, ṅa J2
    ^3018. hastībhaḥ] EdLC J1 J3, asvibhaḥ J2
    ^3019. dantī] norm. EdLC, dantiḥ J1 J2 J3
    ^3020. vāraṇo] EdLC J2 J3, taraṇo J1
    ^3021. ’nekapo] EdLC J2 J3, vekapo J1
    ^3022. dvipaḥ] EdLC J1 J2, dhipaḥ J3
    ^3023. mataṁgo ’tha vā] em., mataṁgajo vā EdLC, mataṁgaḥ jova J1 J2 J3
    ^3024. hastī] EdLC J1 J3, asvi J2
    ^3025. ibha, kuñjara] EdLC J1 J2, i5+ J3
    ^3026. vāraṇa] EdLC J2 J3, vagaṇa J1
    ^3027. anekapa] em. EdLC, nekapa J1 J2 J3
    ^3028. dvipa] EdLC J1 J2, om. J3
    ^3029. mataṅga] norm., mataṅgaja EdLC, matəṅga J1 J2 J3
    ^3030. stamberama] EdLC J1 J2, sthaberama J3 • LC misreads stambairama in J1 as stambai.
    ^3031. radin] J2, radhina EdLC J1 J3 • The Skt. suffix -in, though markedly improbable in preservation within OJ, is nonetheless presented by J2 in a manner faithful to its Sanskrit counterpart. This perhaps suggests a nuanced comprehension of the base form of this word by the OJ scribe. Consequently, I uphold the reading found in J2 herein.
    ^3032. dantāvala] conj., dantihin EdLC J1 J2 J3
    ^3033. vāraṇendra] conj., vāraṇa EdLC, caraṇe J1, carane J2, cārahe J3 • LC misreads caraṇe in J1 as carano.
    ^3034. yūthapa] em., yūthapaḥ EdLC, sutapaḥ J1, tusapaḥ J2, tuśapaḥ J3
    ^3035. garjita] em. EdLC, gañjika J1 J2, gañjīka J3
    ^3036. karabha] em., kumbhī EdLC, kara J1 J2 J3
    ^3037. maṅgala] J1 J2, madakala EdLC, maṅgapa J3
    ^3038. yūtha] J1 J2 J3, yūthī EdLC
    ^3039. bhārgava] em., mabhavaḥ EdLC J1, bhamavaḥ J2, bhāmavaḥ J3
    ^3040. kumuda] em., kumedha EdLC J1 J2 J3
    ^3041. ṅaraniṅ] EdLC J1 J3, ṅa J2
    ^3042. sāmānya] EdLC J1 J2, om. J3
    ^3043. ika] EdLC J1 J3, i J2
    ^3044. diggaja] conj., ucadiga EdLC J1, ucadaga J2 J3 • Should it be read puṇḍarīka?
    ^3045. citra] em., matra EdLC J1 J2 J3 • Should be read matta?
    ^3046. puṣpadanta] EdLC J1, paspandanta J2, puspandhanta J3
    ^3047. aśvatthāmā] em., jasasthama EdLC J1, jamastama J2, jastama J3
    ^3048. supratīka] em., syandaka EdLC J1, syantaka J2 J3
    ^3049. kumuda] em., krimedha EdLC J1, trīmedha J2, trameda J3
    ^3050. añjana] EdLC J1 J2, añja... J3
    ^3051. hastīndra] EdLC J1, asvīndra J2, ...svindra J3
    ^3052. ṅaraniṅ] EdLC J1 J3, ṅa J2
    ^3053. ika] EdLC J1 J3, i J2
    ^3054. hayaḥ] J3, hayas EdLC, haya J1 J2
    ^3055. saptiḥ] EdLC J1 J2, sapti J3
    ^3056. prokto] norm. EdLC, prokta J1 J2 J3
    ^3057. turagas] norm. EdLC, turago J1 J2 J3
    ^3058. turaṅgas] em. EdLC, turagaḥ J1, turaga J2 J3
    ^3059. tārkṣyaḥ] em., tārkṣyo EdLC, tarkṣya J1 J2, takṣya J3
    ^3060. gandharvo] EdLC J3, gandharva J1
    ^3061. ghoṭako] EdLC J1 J3, ṇoṭako J2
    ^3062. yayuḥ] J2 J3, yuyuḥ EdLC, yahyuḥ J1
    ^3063. haya] J2 J3, ha[... EdLC, ha[... J1
    ^3064. haya … (47.1) śiloccaya] A gap due to loss intervenes in EdLC.
    ^3065. haya … (47.1) śiloccaya] A gap due to loss intervenes in J1.
    ^3066. tārkṣya] J3, tarkṣa J2
    ^3067. gandharva] J2, gandhava J3
    ^3068. yayu] conj., om. J2 J3
    ^3069. vāhana, tuṅgaṅan] J2, vaha, tuṅgaban J3
    ^3070. uṇḍakan] conj., uṇḍa J2 J3
    ^3071. ṅaraniṅ] J3, ṅa J2
    ^3072. ika] J3, i J2
    ^3073. anaḍvān] em., anapvan J2 J3
    ^3074. saurabheyaḥ] em., śorambeyaḥ J2, sorībheḥyaḥ J3
    ^3075. ukṣā] J2, utpa J3
    ^3076. gaur] norm., goḥ J1 J2
    ^3077. vr̥ṣalo dhuryaḥ] em., piśalaḥ kuryaḥ[... J2 (eye-skip), piśalaḥ kuryaḥ J3 • This passage is similar with those from NMā 90cd: ukṣā gaur vr̥ṣalo ’naḍvān vāhyaḥ skandhavaho vaśī and VaiJ 3.4.52ab: viṣāṇī vr̥ṣabhaś śr̥ṁgī vāho gaur akṣadhūrtilaḥ. Regarding the eye-skip in J2, it is a consequence of the scribe’s gaze inadvertently jumping to the reading kuryah found in the OJ glosses within the source manuscript.
    ^3078. vr̥ṣalo dhuryaḥ … (40.1) vr̥ṣala, dhurya, vr̥ṣabha] A gap due to omission intervenes in J2 caused by eye-skip.
    ^3079. ca] em., J3
    ^3080. parikīrtitaḥ] em., parikartitaḥ J3
    ^3081. anaḍvān, saurabheya, ukṣā] em., anapvan, sora, bhoya, utpa J3
    ^3082. vr̥ṣala, dhurya, vr̥ṣabha] em., ...] J2, piśala, turya, vr̥ṣaba J3
    ^3083. bhadra] J3, bhadraḥ J2
    ^3084. kakudmān, voḍhā] em., kr̥kadman, payodha J2, kr̥kudman, payoda J3
    ^3085. śakvara, śārīra] conj., marmani, sari J2, marmanī, sori J3
    ^3086. gaya] em., giya J2 J3
    ^3087. mahokṣa] em., mahakṣo J2 J3
    ^3088. ṅaraniṅ] em., ṅa J2, ṅaranī J3
    ^3089. ika] J3, i J2
    ^3090. 16] em., 15 J2 J3
    ^3091. mahā] J2, 1+ J3
    ^3092. śr̥ṅgi] conj., śr̥ṅgī J2 J3
    ^3093. vānyā] em., vvahya J2, vahya J3 • An alternative emendation would be vāśrā. According to ŚRĀv, vaśyā and bandhyā might be plausible other options (vaśyā bandhyā saiva gavī vehad garbho padhātinī). For vandyā, see AbhCM 1266.
    ^3094. arjunī] em., arjanī J2 J3
    ^3095. aghnyā, rohiṇī] conj, ajñānī J2, ajñanī J3 • Another imaginable emendation would be kalyāṇī.
    ^3096. trivatsā] emn, ṭītsarva J2, ṭitṣarpa J3
    ^3097. ṅaraniṅ] em., ṅa J2, ṅaranī J3
    ^3098. vadvan ika] J3, i vadyan J2
    ^3099. 10] em., 9 J2 J3
    ^3100. kīśaḥ] norm., kiśa J2 J3
    ^3101. plavaṁgamaḥ] em., llavaṁgamaḥ J2, llamaṁgamaḥ J3
    ^3102. valīmukhas] norm., balīmukhaḥs J2, balīmukas J3
    ^3103. markaṭo] em., markadom J2, martatom J3
    ^3104. śākhāmr̥ga] norm., śakamr̥ghaḥ J1, śakamr̥ghraḥ J2
    ^3105. plavaṅgama] em., om. J2 J3 (eye-skip)
    ^3106. tarumr̥ga] em., starumugha J2, starumragha J3
    ^3107. vānara] J2, om. J3
    ^3108. markaṭa] em., om. J2 J3 (eye-skip)
    ^3109. ṅaraniṅ] em., ṅa J2, ṅaranī J3
    ^3110. ika] em., i J2, i1+ J3
    ^3111. 9] em., 8 J2, ... J3
    ^3112. kauleyako] J2, 2+yako J3
    ^3113. mr̥gadaṁśaḥ] em., mr̥ghādhaṁśu J2, mr̥ghadaṁśu J3
    ^3114. śunakas] em., śanāthaḥ J2, śanathaḥ J3
    ^3115. sārameyaś] J2, śaramebhuyaś J3
    ^3116. śvā ca] norm., śvacca J2 J3
    ^3117. śālāvr̥kas] norm., śālavr̥ko J2, śalavr̥ko J3
    ^3118. tataḥ] em., makaḥ J2 J3
    ^3119. kauleyaka, mr̥gadaṅśa] em., koleyaḍaḥ, mr̥ghadaṅśu J2, kole, yataḥ, mr̥gadaṅśu J3
    ^3120. śunaka] em., śunathā J2, śunathaḥ J3
    ^3121. kukkura] J3, kukkara J2
    ^3122. sārameya] norm., śaraneyo J2, śārameyo J3
    ^3123. śvā] em., śvacca J2, śvacca J3
    ^3124. śālāvr̥ka] J3, śa,lavr̥ka J2
    ^3125. ṅaraniṅ] em., ṅa J2 J3
    ^3126. śr̥gāla] conj., kacala J2, kaccala J3
    ^3127. ika] em., i J2 J3
    ^3128. bhramaraḥ] J2, bhramara J3
    ^3129. ṣaṭpādo] J3, ṣakpado J2
    ^3130. bhr̥ṅgaḥ] em., mr̥ṅgaḥ J2, mr̥ga J3
    ^3131. ca śilīmukhaḥ] conj., śilīmukhaś ca J2 (transposition, see st. ), śilimukaś ca J3 (transposition, see st. ) • This conjecture is bold, but for now we see no other solution to the metrical problem of the transmitted reading śilīmukhaś ca.
    ^3132. dvirepho ’lir] em., dhirophalī J2, dhiropalī J3
    ^3133. dvirarūpo] norm., dhvirarupā J2, dhvirarupa J3
    ^3134. bhr̥ṅga] em., mr̥ṅga J2 J3
    ^3135. dvirepha, ali, madhukara] em., om. J2 J3 (eye-skip)
    ^3136. ṅaraniṅ] em., ṅa J2, ṅaranī J3
    ^3137. tavon] J3, kavon J2
    ^3138. ’bhraṁ jalado] conj., bhujadho J2, bhujalado J3
    ^3139. dhūmayonir] em., dhupayoniḥ J2, dhupayonīḥ J3
    ^3140. megho] em., mogo J2 J3
    ^3141. dhārādharo ’mbudaḥ] em., dharodhārambudaḥ J2, dharodharambudaḥ J3
    ^3142. abhra] conj., om. J2 J3
    ^3143. dhūmayoni] em., dhupayonī J2, dhupayoni J3
    ^3144. ambuvāha] em., ambavāha J2, ambavaha J3
    ^3145. dhārādhara] J2, om. J3
    ^3146. ambuda] norm., ambodha J2 J3
    ^3147. ambumuk, khavāri] em., ambopus, ghvavarī J2 J3
    ^3148. saṅvarta] em., samīta J2, samita J3
    ^3149. ṅaraniṅ] em., ṅa J2 J3
    ^3150. ika] em., i J2 J3
    ^3151. sarasvān] J3, śaraśven J2
    ^3152. sāgaro ’rṇavaḥ] em., sāgarārṇavaḥ EdLC, sagararṇavaḥ J2, sāgararṇavaḥ J3
    ^3153. akūpāraḥ] em., akuśaraḥ J2, akuśara J3
    ^3154. sarasvān] norm., śvaraśvan J2, śvāraśvan J3
    ^3155. sāgara] J2, śārara J3
    ^3156. arṇava] norm., arṇavah J2 J3
    ^3157. akūpāra] em., akaśara J2, akāśara J3
    ^3158. saritpati] norm., śaritpatīḥ J2, śaritpatīḥ J3
    ^3159. vāridhi] em., varidha J2 J3
    ^3160. sarasvatpati] em., śaraśatyaki J2, śaraśatyakī J3
    ^3161. toyadhi] norm., tvayadī J2, tvayadhī J3 • Should it be toyanidhi as it is attested in AbhRM 652?
    ^3162. sindhu] J2, sinduḥ J3
    ^3163. vārīśa] conj., vaṅrī J2, variḥ J3
    ^3164. ṅaraniṅ] em., ṅa J2 J3
    ^3165. ika] em., i J2 J3
    ^3166. śikharī bhūbhr̥t] J2, śikari buḥbhr̥t J3
    ^3167. nago] norm., naḥgo J2 J3
    ^3168. ’calaḥ] J2, cālaḥ J3
    ^3169. śiloccayo] norm., śilocayo J2, śilocāyo J3
    ^3170. mahīdhraś] em., mahindraś J2 J3
    ^3171. ca] J3, caḥ J2
    ^3172. śikhara] J3, śitara J2
    ^3173. śiloccaya] J2 J3, ...]silocaya EdLC, ...]locaya J1
    ^3174. ahārya] EdLC J1, arhaya J2 J3
    ^3175. vaipulya] em., niśadha, uphalya EdLC J1, uphalya J2 J3
    ^3176. girikā] EdLC J2 J3, garika J1
    ^3177. śilā] EdLC J1 J2, om. J3
    ^3178. sthūloccaya] em., kaloccaya EdLC J1 J2 J3
    ^3179. mālyavān, niṣadha] J2 J3, mālyavān EdLC J1 • I have decided to select the readings of J2 and J3 on the basis that Niṣadha appears to be a name, thus warranting its inclusion among the category of mountain names.
    ^3180. gandhamādana] em., gandhamadha... EdLC J1, gandhanadhaṇa J2, gandanādhāṇa J3
    ^3181. śveta] norm., om. EdLC J1, śeta J2 J3
    ^3182. triśr̥ṅga] em., om. EdLC J1, trīśr̥ṅgavan J2 J3
    ^3183. hemakūṭa, himavan] em., om. EdLC J1 J2, himakuṭu, hīmavan J3
    ^3184. śuktimān] J2 J3, om. EdLC J1 J2
    ^3185. malaya] J2 J3, ...pa EdLC, ...ya J1
    ^3186. sahya] EdLC J1 J3, saṅ hyaṅ J2 J3
    ^3187. r̥kṣavān] EdLC J1, akṣavan J2 J3
    ^3188. vindhya] EdLC, vidhya J1 J2 J3
    ^3189. ika] EdLC J1 J3, i J2
    ^3190. khaḍgaḥ] EdLC J1 J2, gadga J3
    ^3191. kr̥pāṇo] EdLC, kr̥pano J1, kr̥paṇo J2 J3
    ^3192. nistriṁśaḥ] EdLC J1 J2, nīstriṁśu J3
    ^3193. karavālaś] em. EdLC, karaphalaś J1 J2, kāraphalaś J3
    ^3194. sāyakaḥ] EdLC J1, śpayakaḥ J2, śayataḥ J3
    ^3195. r̥ṣṭiś] norm. EdLC, r̥ṣṭiḥ J1 J2, r̥sṭi J3
    ^3196. maṇḍalāgraḥ] norm. EdLC, maṇḍalagra J1 J3, ṇḍalagraya J2
    ^3197. asiḥ] EdLC J2 J3, asi... J1
    ^3198. kaukṣeyakas tataḥ] em., kaukṣeyakaḥ EdLC, lac. J1, kokṣayaka kathaḥ J2, kokṣeyathaḥ tata J3
    ^3199. khaḍga, kr̥pāṇa] EdLC J2 J3, lac. J1
    ^3200. nistriṅśa] EdLC J2, lac. J1, nistraṅśa J3
    ^3201. karavāla] em. EdLC, lac. J1, karaphala J2, kāraphala J2
    ^3202. sāyaka] EdLC J2 J3, lac.ka J1
    ^3203. r̥ṣṭi] J1 J2, asṭīḥ J3
    ^3204. maṇḍalāgra] J1 J2, maṇḍa,lagra J3
    ^3205. asi] norm., asih EdLC J1 J2 J3
    ^3206. kaukṣeyaka] conj., kaukṣeya EdLC, kokṣeya J1 J2 J3
    ^3207. ṅaraniṅ] EdLC J1 J2, ṅaranī J3
    ^3208. ika] EdLC J1 J3, i J2
    ^3209. iṣuḥ] norm. EdLC, iśu J1, iṣu J2 J3
    ^3210. pattrī] em. EdLC, vastrī J1 J2, vastri J3
    ^3211. pr̥ṣatkaś] em. EdLC, pūśaṅkaś J1, pr̥śaṅkaś J2 J3
    ^3212. viśikhaś] EdLC J1 J3, vigikas J2
    ^3213. śaraḥ] em. EdLC, karaḥ J1, tara J2, taraḥ J3
    ^3214. bāṇo] EdLC, bhāṇo J1, bhaṇo J2 J3
    ^3215. ropaḥ] EdLC J1 J2, rotbaḥpaḥ J3
    ^3216. kāṇḍaś cājihmagas] em., kāṇḍo ’jihmago EdLC, kaṇḍas ajihmagaḥ J1 J3, kaṇḍaś ajihmagaḥ J2
    ^3217. mataḥ] EdLC J3, mahi J1, mata J2
    ^3218. iṣu] EdLC J2 J3, lac. J1
    ^3219. pattrī] conj. EdLC, lac. J1, om. J2 J3
    ^3220. pr̥ṣatka] em. EdLC, lac. J1, pr̥śaṅka J2 J3
    ^3221. kalamba] EdLC J2 J3, lac. J1
    ^3222. viśikha] EdLC J3, lac. J1, viśīta J2
    ^3223. śara, bāṇa, mārgaṇa] EdLC J2 J3, lac. J1
    ^3224. ropa] EdLC J3, lac. J1, jopa J2
    ^3225. kāṇḍa, ajihmaga] em. EdLC, lac., jihmaga J1, kaṇḍaśa, jīhmaga J2, kaṇḍasa, jihmaga J3
    ^3226. sāyaka] em. EdLC, śaka J1 J2 J3
    ^3227. sudhāra] em., śr̥vāra EdLC, śravāra J1, śravara J2 J3
    ^3228. śāyaka] EdLC J1 J3, gayaka J2
    ^3229. astra] J1 J2 J3, astrakaṇṭaka EdLC
    ^3230. bunda] em., lac. EdLC, lac. J1, kaṇḍaḥ J2, kaṇḍa J3
    ^3231. vājī] norm., lac.ji EdLC, 1+ji J1, vajīr J2, vajir J3
    ^3232. śārṅga] em., sarəṅga EdLC, sar̥ṅga J1 J3, śar̥ṅga J2 • Should it be read as śr̥ṅgaja?
    ^3233. ṅaraniṅ] EdLC J1, ṅa J2 J3
    ^3234. hrū] EdLC J1 J2, om. J3
    ^3235. ika] EdLC J1 J3, i J2
    ^3236. 22] J2 J3, 11 EdLC J1
    ^3237. tūṇo] em., turṇo EdLC J1 J2 J3
    ^3238. niṣaṅgas] norm. EdLC, niśaṅgaḥ J1, niśaṅkaḥ J2 J3
    ^3239. tūṇīraḥ] norm., tuṇīra EdLC, tunira J1 J2 J3
    ^3240. upāsaṅgaś ca] EdLC J2 J3, upaśaṅgaś ca J1
    ^3241. bāṇadhiḥ] EdLC J2, lac. J1, bhanadhīḥ J3
    ^3242. śaradhiś cāpi tūṇistrī] J2 J3, tuṇīra iśudhiḥ EdLC, lac. J1
    ^3243. iṣudhir] norm., lac. EdLC J1, iṣudhīḥ J2, iṣudiḥ J3
    ^3244. astriyāṁ] em., lac. EdLC J1, vastriyam J2 J3
    ^3245. bhavet] J2, lac. EdLC J1, bhave1+ J3
    ^3246. tūṇa] em., turṇa EdLC J2 J3, lac. J1
    ^3247. niṣaṅga] em. EdLC, ...śaṅka J1, niśaṅka J2, nisaṅka J3
    ^3248. tūṇī] EdLC J2, turi J1, tani J3 • LC misreads turi in J1 as tuni.
    ^3249. ṅaraniṅ] em. EdLC, ṅa2+ J1, ṅa J2 J3
    ^3250. taṅkulak] J2 J3, lac.kag EdLC, 1+kulak J1
    ^3251. 8] J1 J2 J3, 7 EdLC • It appears that LC misreads 8 as 7.
    ^3252. śārṅga] em., ḍhaṅga EdLC, dhaṅga J1 J2 J3
    ^3253. dhanu] J2 J3, dhanur EdLC J1
    ^3254. dhanuh] em., lac. EdLC, 2+ J1, dharur J2 J3
    ^3255. vadhaka] J2 J3, lac. EdLC, 3+ J1 • Should it be read as locaka?
    ^3256. dhanvan] EdLC J3, dhanven J1 J2
    ^3257. śarāsana, gāṇḍeva, pamanah, ṅa laras] J2 J3, lac. EdLC J1
    ^3258. ika] J3, lac. EdLC J1, i J2
    ^3259. 13] J2, lac. EdLC J1, 12 J3
    ^3260. pāśa] em., ...ṣah EdLC J1, r̥paḥ J2, r̥śa J3
    ^3261. lakṣya] em., r̥kṣa EdLC J1 J2 J3
    ^3262. tomara] J2 J3, toma EdLC J1
    ^3263. lipuṅ] EdLC J1, limpuṅ J2, limpu J3
    ^3264. vacaṇḍā] em., masanda EdLC J1, maśandha J2, lac. J3
    ^3265. paraśvadha, tuhuk] EdLC J1 J2, 6+huk J3
    ^3266. prāsa] J3, pr̥ṣa EdLC J1, sraṣa J2
    ^3267. vugari] em., mugari EdLC J1, mugarī J2 J3 • As mentioned in his critical apparatus, should it be read as mudgara?
    ^3268. āgneya] em., vaneṣa EdLC J1, vaṇeṣa J2, vaneya J2
    ^3269. təvək] norm., tvək EdLC J1 J2 J3
    ^3270. daṇḍikā] em., om. EdLC J1, paṇḍaka J2 J3
    ^3271. tātala] em., maṇala EdLC J1, manala J2, om. J3
    ^3272. baḍama] J2 J3, lac. EdLC, śu... J1
    ^3273. utprāsa] em., lac. EdLC J1, utpraṇa J2, utpraḥṇa J3
    ^3274. jantra] J2 J3, lac. EdLC J1
    ^3275. sāyaka] J3, lac. EdLC J1, nayaka J2
    ^3276. gaṇḍi] J2, lac. EdLC J1, ḍaṇḍi J3
    ^3277. ḍaṇḍa, gadā, paraśu] J2 J3, ...śu EdLC J1
    ^3278. ṅaraniṅ] EdLC J1, ṅa J2 J3
    ^3279. sañjatāṅduk] J1, sañjata ṅdukag EdLC, sañjatanduk J2, sañjataduk J3
    ^3280. ika] EdLC J1 J3, i J2
    ^3281. 31] em., 33 EdLC J1 J2 J3
    ^3282. vighnahara] em. EdLC, vighnakara J1 J2, vighnakāra J3 • LC misreads vighnakara in J1 as vighnahara.
    ^3283. ṣaṇmukhāgraja] em., svasmukañcadaya EdLC J1 J2, svasmukañadhaya J3
    ^3284. guruputra] EdLC J1 J2, gurupatra J3
    ^3285. jvatīṣa] EdLC J1, jvatīsa J2 J3
    ^3286. ākhuga] em., akaja EdLC J1, hakaja J2 J3
    ^3287. gaṇeśvara] em., gageśvara EdLC J1, gaṅgeśvara J2 J3
    ^3288. vighnāntaka, vināyaka] J2 J3, vināyaka EdLC, vi... J1 • The reading vināyaka in the EdLC is a reconstruction established based on the incompleted reading vi in J1. It seems that LC does not expect the reading vighnāntaka to exist as a synonym for Gaṇa.
    ^3289. lambodara, hastimukha] conj., lac. EdLC J1, pramodha, stīmukha J2, pramoda, stimuka J3
    ^3290. vigraha, bhairava, gaṇañjaya] J2 J3, ...ya EdLC J1
    ^3291. ṅaraniṅ] J2, ṅaran EdLC J1, ṅa J3
    ^3292. ika] EdLC J1 J3, i J2
    ^3293. pāśabhr̥t] em., śaṣabhr̥t EdLC J1, śaṣabr̥t J2 J3
    ^3294. yādaḥpati] em. EdLC, yadapati J1, yamapatī J2, yadhapatī J3
    ^3295. pāśabhuk] em., pāśabhr̥t EdLC, pāśamr̥k J1, paśamr̥t J2 J3
    ^3296. jambuka] em., jambaka EdLC J1 J2, jəmbaka J3
    ^3297. praketa] EdLC J1 J2, prake J3
    ^3298. jalādhipa, pītāmbara] em., jalādhipatimbhara EdLC, jayādi, patimbara J1, jayadhī, patimbara J2, jayadhi, patīmbara J3
    ^3299. ṅaran] EdLC J1, ṅa J2 J3
    ^3300. uśanaḥ] EdLC J2 J3, upānaḥ J1
    ^3301. bhārgava] norm., bhārgavaḥ EdLC, bhargavaḥ J2 J3
    ^3302. kāvya] norm., kaviḥ, kavyaḥ EdLC, kavyaḥ J1 J2, tavyaḥ J3
    ^3303. ṅaran] EdLC J1, ṅa J2 J3
    ^3304. svarbhānu] em., svarbhānuḥ EdLC, śvarganuḥ J1, svarganuḥ J2 J3
    ^3305. tamāḥ] em., vaśaḥ EdLC J1, vaṣaḥ J2, vaṣa J3
    ^3306. saiṅhikeya] em. EdLC, saṅhi2+ J1, satiteya J2, satīteya J3
    ^3307. ṅaraniṅ] EdLC J1, ṅa J2 J3
    ^3308. ika] EdLC J1 J3, i J2
    ^3309. 4] EdLC J1 J2, 5 J3
    ^3310. lohitāṅga] EdLC J1, lohitaṅśa J2, lohītaṅśa J3
    ^3311. ṅaraniṅ] EdLC J1, ṅa J2 J3
    ^3312. 5] EdLC J1 J2, om. J3
    ^3313. agrajanmā] em. EdLC, agyajanma J1 J2, aṅgyajanma J3 • LC misreads agyajanma in J1 as agrajanmā.
    ^3314. dvijāti] EdLC J2 J3, dviṅāti J1 • LC misreads dviṅāti in J1 as dvijāti.
    ^3315. paṇḍita] conj., devata EdLC, deta J1 J2 J3 • LC misreads deta in J1 as devata.
    ^3316. yajñopajīvin] norm. EdLC, yajñopa, jivina J1, yajñopājīviṇa J2, yajñopa, jīvīṇa J3 • LC misreads yajñopa, jivina in J1 as yajnopajīvin.
    ^3317. vedavid] em. EdLC, veddhavi J1, vedhavi J2, vedhavī J3
    ^3318. śramaṇa] em. EdLC, camino J1, camiṇo J2 J3
    ^3319. vāḍava] em. EdLC, vadhakva J1 J2 J3
    ^3320. kovida] em., kava2+ EdLC J1, kavaya J2 J3
    ^3321. śucī] J2 J3, 2+ EdLC J1
    ^3322. ṅaraniṅ] EdLC J1, ṅa J2 J3
    ^3323. brāhmaṇa] EdLC J1 J2, ṅa J3
    ^3324. ika] EdLC J1 J3, i J2
    ^3325. 16] em., 17 EdLC J1 J2 J3
    ^3326. varatri…raṣā, ṅa lmah ika, 36] em. EdLC, varatri[displacement from 51r3 to 37r3]varatri J1, vāratri J2, varatri J3 • In these synonyms, LC makes some silent emendations without documenting the original readings of J1 in his critical apparatus. Nevertheless, these original readings can be inferred based on my critical apparatus here.
    ^3327. kṣitir] norm. EdLC, kṣithi J1 J2, kṣīthi J3
    ^3328. sthirā] EdLC J1, svira J1 J2
    ^3329. kuḥ] EdLC J1 J3, ku J2
    ^3330. pr̥thvī] EdLC J1 J3, pr̥ṣvī J2
    ^3331. vasundharā] norm. EdLC, sundharaḥ J1, vaśundharaḥ J2, vaśundaraḥ J3
    ^3332. kṣmāvanir] norm. EdLC, kṣivaṇi J1, kṣmāvaṇi J2, kṣmavaṇi J3
    ^3333. gotrā] EdLC J1 J3, gotraḥ J2
    ^3334. sarvaṁsahācalā] em. EdLC, sarvisahacala J1, sarvasahājala J2, sarvasahacalaḥ J3
    ^3335. vasudhā] norm. EdLC, vaśadhaḥ J1, vaśuddhaḥ J2 J3
    ^3336. tu] em. EdLC, ku J1 J2, ka J3
    ^3337. vasumatī] EdLC J1, bhaśumatiḥ J2 J3
    ^3338. bhūmir] norm. EdLC, bhumi J1, bhumī J2 J3
    ^3339. dharā] EdLC J2 J3, vara J1
    ^3340. rasā] EdLC J1, raṣaḥ J2 J3
    ^3341. dharitrī] em. EdLC, varatri J1, varatrī J2 J3
    ^3342. kṣoṇī] EdLC J2 J3, kṣeṇi J1
    ^3343. sthirā] EdLC J1 J3, svira J2
    ^3344. urvī] EdLC J1, urvīḥ J2, urviḥ J3
    ^3345. pr̥thvī] EdLC J1, pr̥jvi J2, pr̥hvī J3
    ^3346. vasundharā] EdLC J1 J2, vaśundaḥra J3
    ^3347. sarvaṅsahā, acalā] em. EdLC, sarvasaha, cala J1 J2 J3
    ^3348. vasudhā] EdLC J1 J2, vaśuddhaḥ J3
    ^3349. bhūmi] EdLC J1 J2, ... J3
    ^3350. rasā] EdLC J2 J3, raṣā, ṅa lmah ika, 36 J1
    ^3351. urvī, vāhinī, śelakīla, apr̥set, jagatī, apokka, aśalī, jvasvara, kr̥ṣi, dhanatrī, ṅaraniṅ ləmaḥ ika, 36.] Thus formulated in J2 J3, uvīḥ J2 J3, jargatiḥ J2, jargatī J3, kr̥ṇī J2 J3, ṅa J2 J3, uvī, mahī, kṣithī, bhūmi, bhūḥ, dharaṇi, medhini, kūḥ, 3+śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,2+ kr̥ṇi, dharatri, ṅaraniṅ lmaḥ ika, 14. J1Paradosis of J1: uvī, mahī, kṣithī, bhūmi, bhūḥ, dharaṇi, medhini, kūḥ, 3+śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,2+ kr̥ṇi, dharatri, ṅaraniṅ lmaḥ ika, 14.
    ^3352. urvī] em., uvīḥ J2 J3, J1 (larger gap)
    ^3353. jagatī] em., jargatiḥ J2, jargatī J3, J1 (larger gap)
    ^3354. kr̥ṣi] em., kr̥ṇī J2 J3, J1 (larger gap)
    ^3355. ṅaraniṅ] emn, ṅa J2 J3, J1 (larger gap)
    ^3356. antaka] EdLC J1, antala J2 J3
    ^3357. yamapreta, lokaharta] em. EdLC, yamapeta, lokahr̥ta J1 J2 J3
    ^3358. taruṣyat] em., tayarāt EdLC, tayarat J1, tarayāt J2, tayarayat J3
    ^3359. ṅaran] EdLC J1, ṅa J2 J3
    ^3360. saṅ hyaṅ] J3, hyaṅ EdLC J1 J2
    ^3361. ika] EdLC J1 J3, i J2
    ^3362. kekī] em. EdLC, keśi J1, keśī J2 J3
    ^3363. śikhaṇḍinī] em., śikhaṇḍī EdLC, śikaṇḍinaḥ J1, kaṇḍinaḥ J2, śikaṇḍīṇa J3
    ^3364. candraki] conj., mandrī EdLC, bhandri J1, bhandrī J2 J3
    ^3365. sarpāri] em. EdLC, sapari J1 J2, saparī J3
    ^3366. citramekhala] conj., vehala EdLC J1 J3, vaihala J2 • Cf. KDK 105: meghanādānulāsī syāc citramekhala ity api.
    ^3367. śikhī] em., sithina EdLC J1, śithina J2, om. J3
    ^3368. guhavāhana] em., lovāhaṇa EdLC J1, levahaṇa J2, levihaṇa J3
    ^3369. nartakī] em. EdLC, natiki J1, nahikī J2, nakitiḥ J3
    ^3370. śikhaṇḍa] em., śikhaṇḍī EdLC, śakaṇḍi J1, śakaṇḍī J2, śakaṇḍiḥ J3 • It appears that the scribe(s) faced confusion in distinguishing the spellings of śikhaṇḍī, śikhaṇḍa, and śikhaṇḍinī, leading to textual transmission issues.
    ^3371. mayūrī], mandrī EdLC J2 J3, mantri J1 • LC misreads mantri in J1 as mandrī.
    ^3372. ṅaraniṅ] EdLC J1, ṅa J2 J3
    ^3373. mərak] J1 J2 J3, mənək EdLC
    ^3374. balibhoja] em., balibhūta EdLC, ñālibhuta J1, balībhuta J2, balībhutataḥ J3
    ^3375. karaṭa, kāka] em. EdLC, karajaḥ, kata J1 J2, kaṭaḥ J3
    ^3376. balipuṣṭa] em. EdLC, balipasya J1, balipusya J2, balīpusya J3
    ^3377. balibhuk] em. EdLC, valimuk J1 J2, vālimuk J3
    ^3378. dhūmra] J1 J2, droṇa EdLC, dhumraḥ J3 • LC misreads dumra in J1 as druma which prompted him to emend it to droṇa.
    ^3379. khara, kāga] em., dhvāṅkṣa EdLC, kag J1 (eye-skip), kara J2 (eye-skip), taga J3 (eye-skip) • I suspect that J2 and J3 show disparate readings due to the presence of two distinct words in the original, eye-skip leading to omission of the one or the other: J2 omits the second, whereas J1 and J3 omits the first. However, in J1, the reading is presented as kag, which may arise from a copying error where the taruṅ, serving as a long mark for vowel, is mistranscribed as a paṅkon, leading to the suppression of the inherent vowel.
    ^3380. śavadhara] J1 J2 J3, vādhara EdLC
    ^3381. kauśikāri] em. EdLC, kośi, kari J1, kośī, karī J2, kośī, tarī J3
    ^3382. kaṅka] em., kaṅku EdLC J1 J2 J3 • Should it be read as kaṅkeru?
    ^3383. ṅaraniṅ] EdLC J1, ṅa J2 J3
    ^3384. ika] EdLC J1 J3, i J2
    ^3385. saugandhika] em., śakarika EdLC J1, śakarīka J2 J3
    ^3386. puṇḍarīka] em., puṇḍakika EdLC J1 J2, puṇḍatīka J3
    ^3387. tāmarasa] conj., om. EdLC J1, tamara J2 (eye-skip), tamarī J3 • The case of eye-skip in J2 is attributed to the presence of the character sa- in the subsequent word, saroja.
    ^3388. ambhoja] em. EdLC, amabhoddha J1 J2, amaroddha J3
    ^3389. vārija] EdLC J1 J3, virija J2
    ^3390. māndalaka] em., madharika EdLC J1 J2 J3
    ^3391. indīvara] em. EdLC, iṇḍavara J1 J2 J3
    ^3392. aravinda] norm. EdLC, araviddha J1 J2 J3
    ^3393. kamala] em., kuṇila EdLC J1 J3, kunika J2
    ^3394. ṅaraniṅ] EdLC J1, ṅa J2 J3
    ^3395. ika] EdLC J1 J3, i J2
    ^3396. 19] EdLC J1 J3, 18 J2
    ^3397. kūpa] EdLC J1 J2, hupa J3
    ^3398. krivi] em., klava EdLC J1 J2 J3 • Should it be kulyā?
    ^3399. avata] em., avaja EdLC, avajaḥ J1 J2 J3
    ^3400. kaṭāha] em., kanama EdLC J1, kanāma J2, katāma J3
    ^3401. śarāva] em., vaśara EdLC J1 J2 (transposition, see st. ), vasara J3 (transposition, see st. )
    ^3402. ṅaraniṅ] EdLC J1, ṅa J2 J3
    ^3403. ika] EdLC J1 J3, i J2
    ^3404. kṣapaṇa] conj., om. EdLC J1 (eye-skip), kṣaṇī J2, kṣaṇa J3
    ^3405. senā] J2 J3, śana EdLC J1
    ^3406. calita] em., calaḍa EdLC, caladha J1 J2 J3
    ^3407. sahāya] EdLC J1 J2, 3+ J3
    ^3408. bhr̥tya] EdLC J2 J3, bhr̥t J1 • LC misreads bhr̥t in J1 as bhr̥tya.
    ^3409. 10] J2 J3, 2+ J1
    ^3410. gləṅ] EdLC J1, om. J2 J3 (subtractive) • The scribes of J2 and J3 seem to have deliberately excluded the term gləṅ from the text, likely because it is already referenced towards the conclusion of this section on synonyms.
    ^3411. roṣa] EdLC J2 J3, roma J1
    ^3412. braja] em., taja EdLC J1, kaja J2 J3
    ^3413. māna] EdLC J1 J2, maḥṇa J3
    ^3414. dīrgharoṣa] conj., darghāñja EdLC, darghāja J1, dirghāja J2, dirghaja J3
    ^3415. ona] conj., ona EdLC J1 J3, on J2
    ^3416. krodha] J2 J3, 1+ddha EdLC J1
    ^3417. manyu] em. EdLC, manyaḥ J1 J2 J3
    ^3418. vidveṣa] em. EdLC, viśvaddhi J1, om. J2 J3 (eye-skip)
    ^3419. unmādī] em., vukvaddhi EdLC J1, vukvadhī J2, vukvadī J3
    ^3420. kopa] em. EdLC, koma J1 J2 J3
    ^3421. ika] J3, i J2
    ^3422. kaṇita] em., gaṇitha EdLC J1 J2, ghaṇītha J3
    ^3423. kālaśaya] EdLC J1 J3, kalaṅśaya msjab
    ^3424. kaṭāha] em., kagaṣa EdLC J1 J3, kagasa J2
    ^3425. daṇḍana] em., ḍaṇḍala EdLC J1 J2 J3
    ^3426. caṇḍa] J1, caddha EdLC J2 J3
    ^3427. mr̥ta] em., r̥kta EdLC J1 J2 J3 • Cf. AbhCM 374ab: nāmālekhyayaśaḥ śeṣo vyāpanno ’pagato mr̥taḥ |
    ^3428. rasā] em., kraṣa EdLC J1, traśa J2, traṣa J3
    ^3429. naraka] J2, na[... EdLC, na[... J1, naratha J3
    ^3430. naraka … () ] A gap due to loss intervenes in EdLC.
    ^3431. naraka … (90.1) śākī] A gap due to loss intervenes in J1.
    ^3432. pātaka] em., dhabhaka J2, caraka J3
    ^3433. linya] conj., ninya J2, namya J3
    ^3434. adhama] em., coddhyama J2, coddhama J3
    ^3435. nihśrāya] norm., niśraya J2 J3
    ^3436. nāśana] em., nakana J2, nākana J3
    ^3437. śikṣā] em., pokta J2 J3
    ^3438. nihīna] em., nahina J2, nahīna J3
    ^3439. avīci] conj., avīkīya J2, avīkiya J3
    ^3440. apaśīla] em., apatiya J2, apa, kīya J3
    ^3441. niraya] J2, om. J3
    ^3442. pāpa ika] J3, pā i J2
    ^3443. kārpaṭā] em., kapadhī J2, karpadhī J3
    ^3444. dāri] conj., dharī J2, dhari J3
    ^3445. duhstrī] norm., dhustrī J2, dustri J3
    ^3446. varcaṭī] em., pr̥calī J2 J3
    ^3447. kunārī] em., kaṇḍarī J2, om. J3
    ^3448. r̥ṇī] J2, pr̥ṇī J3
    ^3449. sakaṭī] em., sagaṇī J2 J3
    ^3450. svacchandacāriṇī] conj., mrivandaṇī J2, mrivandanī J3
    ^3451. 11] em., 12 J2 J3
    ^3452. kuhara, gahvarī] em., kamera, hyavarī J2 J3
    ^3453. cidra] J2, cindra J3
    ^3454. ātati] em., kartatī J2 J3
    ^3455. nirvyathana] conj., lyavaṇa J2 J3
    ^3456. ipyan] J2, ṅipyan J3
    ^3457. ika] J3, i J2
    ^3458. tatva] norm., tatvaṅ J2, tatya J3
    ^3459. rəcəp] J3, rəcīp J2
    ^3460. śrī] em., bhvī J2 J3
    ^3461. karkaśa] em., yarkapa J2, yarktapa J3
    ^3462. avitatha] em., avitartva J2, avitartha J3
    ^3463. ārya] em., herya J2 mjsc
    ^3464. byakti] em., tyakta J2 J3
    ^3465. byakta] J2, om. J3 (eye-skip)
    ^3466. anumata] conj., anuma J2 J3
    ^3467. tuhu ika] J3, tuhuṅ i J2
    ^3468. samr̥ddha, dhanavān] norm., samr̥ddhaḥ, dhanavaṇa J2 J3
    ^3469. bhuk, īśa] em., mūt, assa J2, mut, happa J3
    ^3470. āḍhya] em., apya J2 J3
    ^3471. dhanī] J2, dhīnī J3
    ^3472. pradhāna] em., pr̥ḍana J2, pr̥daṇa J3
    ^3473. br̥haddhana] norm., vr̥hadhana J2, vr̥haddhana J3
    ^3474. ibhya] em., unya J2 J3
    ^3475. vibhū] em., vibhuh J2, vībuḥ J3
    ^3476. vibhogī] J3, virogī J2
    ^3477. devayogī] J3, devayoṅgī J2
    ^3478. ś] conj., J2 J3
    ^3479. dhaniṣṭha] em., daniśrī J2, dhaniśrī J3
    ^3480. yakṣadhara, yakṣavara] J2, yakṣadvara J3 (eye-skip)
    ^3481. ika] J3, i J2
    ^3482. samiti] norm., vastra, paṭa, samitīḥ J2 (eye-skip), samitih J3 • The scribe of J2 inadvertently copied two words for the synonym of garment, which are discussed only two topics after the current one, specifically after the synonym of war. Interestingly, the two erroneously copied words were not erased and were left as they are, perhaps indicating that the scribe forgot to remove them after returning to the intended word samitīḥ that needed to be copied.
    ^3483. araṇya] norm., yaraṇya J2 J3
    ^3484. saṅyat] em., anyam J2 J3 • Or, should it be read as OJ ayun?
    ^3485. vidāra] conj., vidhā J2, vīdha J3 • Could it be vivāda?
    ^3486. raṇaṅgaṇa] J3, ṇaṅgaṇa J2
    ^3487. kārnah] em., kanbah J2 J3
    ^3488. pavīrāsanan] conj., paviraṣan J2 J3
    ^3489. ika] J3, i J2
    ^3490. vigraha] em., virama J2 J3
    ^3491. āyodhana] conj., ayuddha J2 J3
    ^3492. ṅa] J2, om. J3
    ^3493. ika] J3, i J2
    ^3494. śāṭa] em., śoṭa J2 J3
    ^3495. ambara] em., kambara J2 J3
    ^3496. potra] em., satra J2 J3 • Should it be read as sutra?
    ^3497. racana, cola] em., maccane, codha J2 J3
    ^3498. mbara] conj., pimbara J2 J3
    ^3499. aṅśu] em., aye J2 J3
    ^3500. aṅśuka] norm., aśukha J2 J3
    ^3501. kañcuka] em., kabhuka J2, karuka J3
    ^3502. kambala] em., kambara J2 J3
    ^3503. dodot ika] J3, dodyat i J2
    ^3504. śātakumbha] em., suvamba J2, survarṇambaḥ J3
    ^3505. rukma] J3, śukma J2
    ^3506. candraka] em., candrana J2 J3
    ^3507. kācigha, jātarūpa] em., adhaka, jātirupa J2, accaka, jatīrupa J3
    ^3508. kr̥śana] em., pr̥ṣaṇa J2 J3
    ^3509. hiraṇya] conj., vacyah J2 mjsc
    ^3510. vandhu] norm., vinduh J2, vandhuḥ J3
    ^3511. yaśa] norm., yaśaḥ J2 J3
    ^3512. draviṇa] em., dravaddha J2 J3
    ^3513. ṭaka, udaya] conj., taka, daya J2 J3
    ^3514. gr̥haja] J3, grahaja J2
    ^3515. saṅdehya] em., nendeha J2 J3
    ^3516. kāya] em., taya J2 J3
    ^3517. vigraha] em., vaghraha J2 J3
    ^3518. bapuh] J2, bhasuḥ J3
    ^3519. pratighna] em., pratipa J2, pratīpa J3
    ^3520. mandira] em., paṇḍipa J2 J3
    ^3521. tanūja] em., pranuja J2 J3
    ^3522. ika] J3, i J2
    ^3523. dr̥k] J3, dr̥t J2
    ^3524. īkṣaṇa] conj., knita J2, knīta J3
    ^3525. īkṣita] conj., kṣīta J2 J3
    ^3526. jñānāsana] J3, jñākaṣaṇa J2 • Should it be read as jñānadīrgha?
    ^3527. darśana] J2, om. J3
    ^3528. cakṣuh] J3, cakṣu J2
    ^3529. ālocana] conj., aloka J2 J3
    ^3530. ika] J3, i J2
    ^3531. māyāda] norm., mayado J2 J3
    ^3532. āvirmukha] em., hemuka J2 J3
    ^3533. manojava] norm., manojavan J2 J3
    ^3534. ika] J3, i J2
    ^3535. hasta] J3, asva J2
    ^3536. svavāhana] conj., cyavaṇa J2 J3
    ^3537. sukara] em., snakara J2, snakāra J3
    ^3538. svākāra] J3, śrukara J2
    ^3539. ika] J3, i J2
    ^3540. 11] em., 12 J2 J3
    ^3541. rañjanī, dhiṣaṇā] em., vañcani, ciśana EdLC J1, vañcaṇī, ciṣaṇa J2, vañcanī, cīṣaṇa J3
    ^3542. svana] J1, jona EdLC J2, nona J3
    ^3543. dhvana] norm., doṇa EdLC J1 J3, dona J2
    ^3544. niracit] em., niśacit EdLC J1, niśacīt J2 J3
    ^3545. sāma, kathā] J2 J3, lac. EdLC J1
    ^3546. carita] J2, lac. EdLC J1, om. J3
    ^3547. avistara, varah, dhvani, nāda, vakta, śabda, vacana, aghala, vatra, svara, bhāṣita] J2 J3, lac. EdLC J1
    ^3548. sabhyanāda] norm., lac. EdLC J1, sabhyanandha J2, śabyananḍa J3
    ^3549. liṅ] J2, lac. EdLC J1, lī J3
    ^3550. vuvus, goṣṭhī] J2 J3, lac. EdLC J1
    ^3551. siṅhanāda] norm., lac. EdLC J1, śiṅhānanda J2, śīṅhanandha J3
    ^3552. ṅa] msb J3, lac. EdLC J1
    ^3553. ujar ika, 28] J3, lac. EdLC J1, ṅujar i, 8 J2
    ^3554. kohala, munda] em., kahyala, mudha EdLC J1, kahyala, muda J2 J3
    ^3555. roñji, kasoṅga] J2 J3, lac. EdLC J1
    ^3556. paṇava] em., lac. EdLC J1, kālanva J2, lac. EdLC J1, kalanva J3
    ^3557. murava] J2 J3, lac. EdLC J1
    ^3558. bhāṇḍa] em., lac. EdLC J1, mandha J2 J3
    ^3559. muddhama] conj., lac. EdLC J1, mūrdhā J2, muddha J3 • Should it be read ūrdhvaka?
    ^3560. pavaha, mahāsāra, śaṅkha, ṅa tabəh-tabəhan] J2 J3, lac. EdLC J1
    ^3561. ika] J3, lac. EdLC J1, i J2
    ^3562. 16] em., lac. EdLC J1, 17 J2 J3
    ^3563. saragi] J2, lac. EdLC J1, śaraśī J3
    ^3564. paḍahi] J2 J3, lac. EdLC J1
    ^3565. pajahi] EdLC J1, om. J2, majahi J3
    ^3566. paḍahi] em., padahi EdLC, paṭahī J1 J2, paṭahi J3 • LC does not intentionally read padahi for paṭahī in J2, but his reading leads me to emend it to paḍahi.
    ^3567. ujaka, sujīvana] J2 J3, lac.u EdLC J1
    ^3568. garantuṅ] J3, lac. EdLC J1, śarantuṅ J2
    ^3569. ṅa gəṇḍiṅ] J2 J3, lac. EdLC J1
    ^3570. ika] J3, lac. EdLC J1, i J2
    ^3571. 13] J2 J3, lac. EdLC J1
    ^3572. vihikan] J2 J3, lac. EdLC J1
    ^3573. vipra] norm., viprah J2, vīprah J3, lac. EdLC J1
    ^3574. buddha] em., bhyaddha J2, bhvaddha J3, lac. EdLC J1
    ^3575. vedya] em., vedyu J2 J3, lac. EdLC J1
    ^3576. vibuddha, vidagdha, vipratva] em., lac. EdLC J1, vihuṇḍa, vidhaṇḍa, vapratyu J2, vīhuṇḍa, vīdaṇḍa, vīpratya J3
    ^3577. manu] conj., lac. EdLC J1, man J2 J3
    ^3578. prājñā, medhā] J2 J3, lac. EdLC J1
    ^3579. śemuṣī] em., lac. EdLC J1, svamati J2, śvamatī J3
    ^3580. samasta] J2 J3, lac.masa EdLC J1
    ^3581. ika] EdLC J1 J3, i J2
    ^3582. calya] em., camyajo EdLC J1, cakya J2, cyata J2
    ^3583. lañjo] conj., jo EdLC J1 J2 J3 • Should it be vyāja?
    ^3584. crol] J2 J3, co... EdLC J1
    ^3585. duṣkr̥ta, dhūrta, durmukha] J2 J3, lac. EdLC J1
    ^3586. piśuna] em., lac. EdLC J1, piṣaṇa J2, piśaṇa J3
    ^3587. śaṭha] J2 J3, lac. EdLC J1
    ^3588. śokamaya] em., lac. EdLC J1, śokamya J2, śoṇamya J3
    ^3589. śokabhr̥t] em., śokabhya J2, śokabya J3
    ^3590. bhīta] J2 J3, lac. EdLC J1
    ^3591. bhinna] norm., lac. EdLC J1, bhinta J2 J3
    ^3592. mūrkha, capala] J2 J3, lac. EdLC J1
    ^3593. hatyā, covañcit] em., lac. EdLC J1, tatya, covañcī J2, tatyaṅ, covīñcəh J3
    ^3594. pragalbha] J2 J3, lac. EdLC J1
    ^3595. mahālasā] em., lac. EdLC J1, mahalaja J2, mahāja J3
    ^3596. ṅa durjana] J2 J3, lac. EdLC J1
    ^3597. ika] J3, lac. EdLC J1, i J2
    ^3598. 20] J1 J2 J3, 10 EdLC
    ^3599. jaya] J2, om. EdLC J1 J3
    ^3600. khaja] em., taja EdLC J1 J2 J3
    ^3601. sotsāha] EdLC J2 J3, soksaha J1
    ^3602. śaurya] em., lac. EdLC J1, śotya J2, sotya J3
    ^3603. vikrama] J2 J3, lac. EdLC J1
    ^3604. soḍha] norm., lac. EdLC J1, śodah J2, śodhah J3
    ^3605. śaura] em., lac. EdLC J1, śara J2, śāra J3
    ^3606. ṅa vāni] J2 J3, lac. EdLC J1
    ^3607. ika] J3, lac. EdLC J1, i J2
    ^3608. 14] em., lac. EdLC J1, 13 J2 J3
    ^3609. svara] J2 J3, lac. EdLC J1
    ^3610. svana] em., śvanī J2 J3, lac. EdLC J1
    ^3611. ghoṣaṇa] J2 J3, lac. EdLC J1
    ^3612. āghoṣaṇā] conj., lac. EdLC J1, ghopaṇa J2, om.Should it be read as kvaṇana? J3
    ^3613. gopita, vāśita, dhana, dhvani, varah, avistara] J2 J3, lac. EdLC J1
    ^3614. vakta] J2, lac.n EdLC, ...kta J1, vatta J3
    ^3615. śabda] J2 J3, aśabda EdLC J1
    ^3616. 14] J3, 5 EdLC, 15 J1 J2
    ^3617. klīva] J2, klivi EdLC J1, tlīva J3
    ^3618. jaruh, viklava] em., bharuh, valava EdLC J1 J2 J3
    ^3619. kātara] J2 J3, ... EdLC J1
    ^3620. mr̥du] J2 J3, lac. EdLC J1
    ^3621. taratara] em., lac. EdLC J1, tatarah J2 J3 • Should it be read as kātarya?
    ^3622. nihsattva] norm., lac. EdLC J1, nīśatya J2, niśatva J3
    ^3623. durbala] em., lac. EdLC J1, dubala J2 J3
    ^3624. bhedya] J2 J3, lac. EdLC J1
    ^3625. bhīta, takut, arəs] EdLC J2, lac. EdLC J1
    ^3626. ika] EdLC J1 J3, i J2
    ^3627. 15] EdLC J1 J3, 16 J2
    ^3628. pretya] J2 J3, petya EdLC J1
    ^3629. adevayoga] J2 J3, lac. EdLC J1
    ^3630. dīna] em., lac. EdLC J1, dhinī J2, dhīnī J3
    ^3631. daridra, pracāra] J2 J3, lac. EdLC J1
    ^3632. ṅa] J3, lac. EdLC J1, om. J2
    ^3633. dūta] J2 J3, lac. EdLC J1
    ^3634. ika] J3, lac. EdLC J1, i J2
    ^3635. 10] J2 J3, lac. EdLC J1
    ^3636. aśubha, ātmā, manah, citta, āyuh, prāṇa, jīvita, sūmāṅśa] J2 J3, lac. EdLC J1
    ^3637. uccala] conj., lac. EdLC J1, puñcasa J2, puñcaṣa J3
    ^3638. mānasa, ṅa] J2 J3, lac. EdLC J1
    ^3639. urip ika] J3, lac. EdLC J1, ṅgurip i J2
    ^3640. 11] J2 J3, lac.1 EdLC J1
    ^3641. gataprāṇa] EdLC J1 J2, gataprahṇa J3
    ^3642. pramr̥ta] em. EdLC, mr̥tra J1 J2 J3
    ^3643. lagata] conj. J1, lagata J1 J2 J3
    ^3644. visañjña, svargata] em. EdLC, viṣajña, sargato J1, viṣajñā, śargato J2, vīsajñā, sargeto J3
    ^3645. prāṇotkrānti] em., pra... EdLC J1, prapa, kantī J2, prapakanti J3
    ^3646. śava, kuṇapa, kalevara, ṅa vaṅkay] J2 J3, lac. EdLC J1
    ^3647. ika] J3, lac. EdLC J1, i J2
    ^3648. 13] em., lac. EdLC J1, 14 J2 J3
    ^3649. kauleya] em., lac. EdLC J1, kaleyat J2 J3
    ^3650. mr̥gadaṅśa] em., mr̥gadaṅśaka EdLC, mr̥ghamaṅśa J1 J2 J3
    ^3651. bhaṣaka] EdLC J1 J2, bhamaka J3
    ^3652. śunaka] em., śvanaka EdLC J3, svanaka J1 J2
    ^3653. nidrālu] norm. EdLC, nidraluh J1, nadraluh J2, nīdraluh J3
    ^3654. susandhāna] em. EdLC, susādhana J1, śuṣadhana J2, om. J3 (eye-skip) • LC misreads susādhana in J1 as susaṅdhana.
    ^3655. sambandha] EdLC J1, sambadī J2, om. J3 (eye-skip)
    ^3656. ṭaṭra, jajra] EdLC J1 J2, om. J3 (eye-skip)
    ^3657. rakṣomr̥ga, tyāgī] em., rakṣomr̥to, kyagih EdLC J1, rakṣomr̥ko, kyagīh J2, rekṣomr̥gha, kyaṅgīh J3
    ^3658. kauleyaka] EdLC J1, koleyakah J2 J3
    ^3659. mr̥gadaṅśa] EdLC J1, mr̥gadhaṅśu J2, mr̥ghadaṅśu J3
    ^3660. sārameya] em., amarameya EdLC J1, harameya J2 J3
    ^3661. sala, vr̥ka] em., śālāvr̥ka EdLC, śola, vr̥ka J1, śola, vr̥ka J2 J3 • LC misreads śola, vr̥ka in J1 as śolavr̥ka.
    ^3662. śvā] em. EdLC, gva J1 J2 J3
    ^3663. grəg, bhaṣaṇa] em., asr̥gbhakṣaṇa EdLC, jrəg, bhakṣaṇa J1, crəg, bhakṣaṇaka J2 J3 • LC misreads jrəg in J1 as crəg.
    ^3664. ṅa asu ika] EdLC J1, ṅa haśu, i J2, 4+ka J3
    ^3665. 22] emn, 16 EdLC J1, 26 J2, 22+ J3
    ^3666. mr̥ghayākuśala] J1 J2 J3, mr̥gayākuśalah EdLC
    ^3667. viśvakadru] J2 J3, viśvakadruh EdLC J1
    ^3668. ika] EdLC J1 J3, i J2
    ^3669. śuṇḍā] em., gandhā EdLC, kuṇḍa J1 J2 J3
    ^3670. kādambarī] em. EdLC, kadambali J1, katambara J2, kadhambarī J3
    ^3671. surā] norm. EdLC, śuraḥ J1 J2 J3
    ^3672. vāruṇī] norm. EdLC, bharuṇi J1, bharuṇa J2, bharuṇī J3
    ^3673. pariplutā] em., parisrutā EdLC, prataśruta J1 J2, prakasruta J3
    ^3674. kaśyamadye] EdLC J1, kaśamadyo J2, kasamadhyo J3
    ^3675. napuṁsake] EdLC J1 J3, napaṅśake J2
    ^3676. śuṇḍā, kādambarī] em., gandhā, kādambarī EdLC, kuṇḍaka, dambari J1, kuṇḍaka, cambarī J2, kuṇḍaka, dhambarī J3
    ^3677. vāruṇī] norm. EdLC, bharuṇi J1, bhariṇī J2 J3
    ^3678. pariplutā] conj., om. EdLC J1 J2 J3
    ^3679. kaśya] em. EdLC, om. J1 J2 J3
    ^3680. dravina, sindhu, tvak] conj., draviṇa EdLC J3, dravīna, sindhu, madhambarī, mandira, praṣa, təmaṅ, śakta, haśavo, carunī, sugr̥n, merīya, kañcanasa, candrī, micamīka, tvak J2, dravīṇa, sindu, madambari, mandira, prata tma, śakta, haśavo3+, sugr̥n, meriya, kañcaṇaśa, kañcanana, candri, micamika, tvak J3 • Mss. J2 and J3 insert a substantial interpolation between the words sindhu and tvak, encompassing several terms associated with golden things. Interestingly, a distinct situation arises in J1, where the text concludes with the term dravina. The cases observed in J2 and J3 might entail two potential scenarios. Firstly, they could serve as clear instances illustrating how newly deemed contextual terms were later inserted by the scribe. Secondly, these terms might represent erroneous copies from a synonymous context related to objects made of gold. Upon realizing the error in copying these terms, the scribe subsequently returns to the topic of alcoholic drinks without rectifying the relatively extensive copying mistake.
    ^3681. ika] EdLC J1 J3, i J2
    ^3682. 14] J3, 10 EdLC J1, 4 J2
    ^3683. vanitā] EdLC J2 J3, vaniṣā J1
    ^3684. yoṣā] EdLC J1, yośiṁ J2 J3
    ^3685. lalanā] EdLC J1, lalaṇiṁ J2 J3
    ^3686. mahilā] em. EdLC, vahila J1, vahilā J2, vahīla J3
    ^3687. ’balā] norm. EdLC, vala J1, valiṁ J2, vali J3
    ^3688. sundarī rāmaṇī] EdLC J1 J2, suddharī rāmahī J3
    ^3689. rāmā] norm. EdLC, ramaḥ J1, riṁmiṁ J2 J3
    ^3690. kāminī] EdLC J2 J3, kamaṇī J1
    ^3691. vāmalocanā] norm. EdLC, bhamalocaṇa J1, bhamalocaṇiṁ J2, bhamalocuni J3
    ^3692. kāntā] EdLC J1, kantiṁ J2 J3
    ^3693. nārī] EdLC J2 J3, nariḥ J1
    ^3694. pratīpadarśinī] EdLC J2 J3, pratipadaśidi J1 • LC misreads pratipadaśidi in J1 as pratipadaśini.
    ^3695. pramadā] EdLC J2 J3, prapada J1
    ^3696. smaryate] EdLC J1, smaryake J2 J3
    ^3697. budhaiḥ] em. EdLC, vudhaḥ J1 J2, vudaḥ J3
    ^3698. yoṣa] EdLC J2 J3, yoṣi J1
    ^3699. sundarī, ramaṇī, rāmā] EdLC J1 J2, 8+ J3
    ^3700. aṅganā] EdLC J1, aṅgala J2 J3
    ^3701. ika] EdLC J1 J3, i J2
    ^3702. taḍit] em. EdLC, taṭit J1 J2 J3
    ^3703. śampācirabhā] norm. EdLC, sampacirabhaś J1, samparīrabhaś J2, ṣamparirabhaś J3
    ^3704. vidyut] EdLC J1 J2, vidyukt J3
    ^3705. calā] norm. EdLC, calaḥ J1, cali J2 J3
    ^3706. śatahradā] em. EdLC, satadruha J1, śatadruhī J2, śatadruhi J3
    ^3707. cañcalā ca] em., cañcalātha EdLC, cañcalara J1, cañcalaś ca J2 J3
    ^3708. kṣaṇaprabhā] EdLC J1, kṣaṇaprabhaḥ J2 J3 • LC misreads kṣaṇaprabhā in J1 as kṣaṇapraha.
    ^3709. taṭit] EdLC J2 J3, tiṭit J1 • LC misreads tiṭit in J1 as taṭit.
    ^3710. airāvatī] EdLC J1 J3, revatī J2
    ^3711. cala] EdLC J1 J2, calar J3
    ^3712. airāvatī] EdLC J1 J3, revatī J2
    ^3713. śatahradā] em. EdLC, satavruha J1, śatadruha J2, 4+ J3
    ^3714. cañcalā] EdLC J1 J2, 3+ J3
    ^3715. kṣaṇaprabhā] EdLC J1, kaṇaprabha J2, 2+prava J3
    ^3716. kilat ika] EdLC J1 J3, kīlata, i J2
    ^3717. sakr̥tpraja] conj., śakrin, prajñāyi EdLC J1, śakrīn, prajayī J2 J3
    ^3718. dvipāri] em., dvipārih EdLC, dviśarih J1, dvīśarīh J2 J3
    ^3719. kesarī] norm. EdLC, kregari J1, kreśarih J2 J3
    ^3720. hari] norm., harih EdLC, arih J1 J3, arīh J2
    ^3721. masaṭā] EdLC J1, maśadhah J2, maśvadhvah J3
    ^3722. sāttvika] EdLC J1, śatvīkah J2
    ^3723. saṭāṅka] em., śatika EdLC J1, śaṣikah J2 J3
    ^3724. vata] norm., vatah EdLC J1 J2 J3
    ^3725. kṣa] norm., kṣo EdLC J1 J2, kṣe J3
    ^3726. mr̥gāri] norm. EdLC, mr̥gaharih J1, mr̥ghaharī J2, mr̥ghaharih J3
    ^3727. haryakṣa] EdLC J1 J2, om. J3
    ^3728. ṅa siṅha ika] EdLC J1 J2, ṅa, śiṅta hka J3
    ^3729. 14] em., 15 EdLC J1 J2 J3
    ^3730. mr̥gārāti] conj., dharati EdLC J1, narakī J2, naraki J3
    ^3731. harimoṅ, hari] EdLC J1 J2, arīmo, arīh J3
    ^3732. mr̥gāda] em., mr̥gata EdLC, mr̥gaha EdLC J1, mr̥ghaha J2 J3
    ^3733. pr̥dāku] em., om. EdLC J1, prīyaṅa J2, priyaṅa J3
    ^3734. priyabhāvī] em., priyabhavit, ceva EdLC J1, prīyabavit, ceva J2, priyabavīt ceva J3 • It appears that the adapter of Skt. Amaramālā unintentionally, or perhaps consciously, copied the conjunction caiva into the OJ glosses. However, I cannot verify this as we do not have the Skt. verse for lion’s synonym.
    ^3735. citraya] conj., cikravoṅ EdLC J1, citragho J2 J3
    ^3736. saṅkula] norm., saṅkulo EdLC J1 J2, sakulo J3
    ^3737. mr̥tyuda] em., mr̥tuṅga EdLC J1 J2 J3
    ^3738. dvīpī] EdLC J1, dvīpa J2 J3
    ^3739. tarakṣu] em. EdLC, karakṣu EdLC J1 J2 J3
    ^3740. ika] EdLC J1 J3, i J2
    ^3741. 17] J2 J3, 17[... EdLC J1 • In subsequent lines, J1 undergoes a more extensive omission encompassing numerous synonyms, notably those pertaining to deer, frog, fish, tortoise, goose, rice, and power. This omission is conclusively attributed to an eye-skip wherein the scribe, encountering the numeral 17 in the list corresponding to the synonyms of tiger and power, inadvertently skips over the ensuing terms.
    ^3742. 17 … (107.1) mr̥ṣālaka] A gap due to omission intervenes in EdLC J1.
    ^3743. eṇaka] em., śanaka J2, śavaka J3
    ^3744. sthalaga] norm., stalago J2 J3
    ^3745. vr̥ddha] J2, gr̥nda J3
    ^3746. cara] norm., jara J2 J3
    ^3747. cari] em., raja J2, jarī J3
    ^3748. kr̥ṣṇālu] norm., kr̥ṣṇaluh J2 J3
    ^3749. aruṇa] em., aruṇe J2 J3
    ^3750. ika] J3, i J2
    ^3751. bhalla] J3, maṇḍuka, balla J2 • The scribe of J2 made a copying error by inadvertently copying the word maṇḍuka (Skt. maṇḍūka), which is a synonym for a frog, and is the topic that follows.
    ^3752. bhāluka] J3, maluka J2
    ^3753. r̥kṣa] em., śakṣa J2 J3
    ^3754. ika] J3, i J2
    ^3755. hari] norm., harīh J2 J3
    ^3756. bheka] em., tegu J2 J3 • Should it be read as koka?
    ^3757. sujihva] J2, sujīva J3
    ^3758. alimaka] em., mahiyaka J2, mahīsaka J3
    ^3759. nandana] em., sandhīno J2, sandino J3
    ^3760. tāduri] em., cutarī J2, cutərī J3
    ^3761. mudira, dardura, vyaṅga] em., dimuka, dhurdhara, ayuṅa J2 J3
    ^3762. ika, 14] J3, i, 16 J2
    ^3763. ojaścetana, mūka, śithira] em., ojacetana, murka, śitino J2 J3
    ^3764. bāhujihva] J2, bhihujihva J3
    ^3765. kāśyapa] em., patyaśa J2, patyaśva J3
    ^3766. ambucārī] em., ambusiyī J2, ambuśiyi J3
    ^3767. ika] J3, i J2
    ^3768. stūpapr̥ṣṭha] conj., om. J2, praṣṭi J3
    ^3769. kaśyapa] em., kañcapa J2 J3
    ^3770. ika] J3, i J2
    ^3771. varaṭā, pathika] em., viruha, patigī J2, 3+, patiga J3
    ^3772. jalapāt, kalasvana] norm., jalapa, kalaśvara J2 J3
    ^3773. nadījña] conj., dijño J2 J3
    ^3774. śreṣṭhatama] conj., śreṣṭamī J2, śreṣṭami J3
    ^3775. śakava] norm., taśeva J2 J3
    ^3776. bañak] J2, bayak J3
    ^3777. ika] J3, i J2
    ^3778. śītya] conj., śīt J2 J3
    ^3779. argha] em., bhurga J2, bharga J3
    ^3780. ananna] em., aṣaṇa J2, asana J3
    ^3781. prāśita] em., praṇina J2, praṇīna J3
    ^3782. antanamah] norm., antanama J2 J3 • Should it be read as hantakāra?
    ^3783. ika] J3, i J2
    ^3784. bala] em., baləm J2 J3
    ^3785. dakṣa, sūkṣma] norm., dakṣah, śukṣman J2 J3
    ^3786. balavān] em., phlavo J2 J3
    ^3787. dhanāyu] norm., dhanayuh J2 J3
    ^3788. dhana] J3, dhanah J2
    ^3789. khaja, virañca, vīḍvaṅga] em., tajo, vārañca, vidhvaṅkva J2, ta5+vida3+ J3
    ^3790. balī] J2, 2+ J3
    ^3791. daṇḍanīti] em., candantī J2, vida3+ J3
    ^3792. dhairya] em., dhīrghya J2, 2+ghya J3
    ^3793. suśrama] J3, śurśrama J2
    ^3794. vidagdha] em., madagda J2 J3
    ^3795. ika] J3, i J2
    ^3796. mr̥ṣālaka] em., ...]hudulaka EdLC J1, udulaka J2 J3
    ^3797. sahakāra] em. EdLC, aṅkara J1 J3, aṅgara J2
    ^3798. madhudūta] conj., duta EdLC J1, nuta J2 J3
    ^3799. ṅa] EdLC J1 J2, ṅaṅa J3
    ^3800. ika] EdLC J1 J3, i J2
    ^3801. 7] J2 J3, 6 EdLC J1
    ^3802. mālūra] em., mālūrah EdLC, mulura J1 J2 J3
    ^3803. bilva] norm. EdLC, vila J1 J2, om. J3
    ^3804. maja] EdLC J1 J2, paba J3
    ^3805. ika] EdLC J1 J3, i J2
    ^3806. tirodhā] conj., tīsutka EdLC, tisutka J1, tiśukka J2, tisukka J3
    ^3807. tamyaṅ] em., tamya EdLC J1 J2 J3
    ^3808. ḍaḍap] EdLC J1 J2, dhadhapa J3
    ^3809. sūraṇa] EdLC J1 J2, śurasa J3
    ^3810. śvadaṅṣṭrā] norm. EdLC, śvaḍaṣṭra J1, svaḍaṣṭra J2, svadhaṣṭra J3
    ^3811. cakrī] J2 J3, caṅkriṅ EdLC J1
    ^3812. cakora] norm., cakoraḥ EdLC J1 J2, caṅkora J3
    ^3813. taṇḍulīya] em., caṇḍuliya EdLC J1 J2 J3
    ^3814. ālpamāriṣa] em., ampamariṣa EdLC J1 J3, ampamarīṣa J2
    ^3815. rasāla] em., ghoṣaka EdLC J1 J2, losaka J3
    ^3816. koradūṣa] em. EdLC, keraṇu, sa J1, keranuṣa J2 J3
    ^3817. kodra] conj., kreva EdLC J1, krova J2 J3
    ^3818. kodrava] em. EdLC, krodrava J1 J2 J3
    ^3819. karavīra] em., karavila EdLC J1 J2, karavīla J3
    ^3820. avataṅsa] conj. EdLC, vataṅśa J1, vataṅga J2 J3
    ^3821. śekhara, uttaṅsa] conj., sakaryaṅśa EdLC J1, śakaryaṅga J2, sakaryaṅga J3 • Cf. AbhRM 554cd: āpīḍaḥ śekharottaṁsāvataṁsāḥ śirasi srajaḥ.
    ^3822. 9] em., 5 EdLC, 8 J1, om. J2 J3
    ^3823. māyācārī] EdLC J1 J2, mayacira J3
    ^3824. pavajikan] EdLC J1 J2, pavahjikan J3
    ^3825. pahyas] EdLC J1 J3, pahyasan J2
    ^3826. 5] EdLC J1, 6 J2, om. J3
    ^3827. jvāla] em., jyaja EdLC J1 J2, ujyatha J3
    ^3828. sənə̄] J3, snā EdLC J1, snī J2
    ^3829. bhāsana] em., maḍana EdLC, madhana J1 J2, madana J3
    ^3830. vəsah] EdLC J1 bsjb, vṣuh J3
    ^3831. bola] J2 J3, bolah EdLC J1
    ^3832. tañjuṅ] EdLC J1, tuñjuṅ J2 J3
    ^3833. mālikā] EdLC J2 J3, malita J1
    ^3834. sumpaṅ] EdLC J1, sumpa J2, su2+ J3
    ^3835. avataṅsa] em. EdLC, vataṅśa J1, vakaṅśa J2, 3+ J3
    ^3836. tarəṅga] EdLC J1 J2, 3+ J3
    ^3837. mənur] EdLC J1 J2, mar J3
    ^3838. krauñcāti] conj., krauñcadāraṇa EdLC, kuñcita J1, kuccika J2, kujacita J3
    ^3839. ṣaṇmukha] em. EdLC, satmuka J1 J3, sātmuka J2
    ^3840. śaktipāṇi] em., cintāmaṇī EdLC J1, cittamaṇī J2, cintaṣaṇi J3
    ^3841. tārakajita] conj., varajita EdLC J1 J2 J3
    ^3842. ṣaḍānana] em. EdLC, śatgaṇa J1, satgaṇa J2, satgana J3 • LC misreads śatgaṇa in J1 as śaṅgaṇṇa.
    ^3843. saptarena] EdLC J1, saptaroṇa J2, saptareni J3
    ^3844. ṣaḍrena] em., makreṇa EdLC J1 J2 J3
    ^3845. asuraripu] conj. EdLC, śuraripu J1, śurarīpu J2, suraripu J3
    ^3846. tārakajit] conj. EdLC, narakaśuji J1, narakaśujī J2, [... J3
    ^3847. tārakajit … (123.1) anaḍvān, saurabheya, ukṣā] A gap due to loss intervenes in J3.
    ^3848. tārakāsurajit] em., tārkāsurajit EdLC, narakaśuraji J1, narakaśurajī J2
    ^3849. ika] EdLC J1, i J2
    ^3850. anaḍvān, saurabheya, ukṣā] conj. EdLC, adan, aramaya, dikṣa J1 J2, ...], amaramaya, dikṣa J3
    ^3851. vr̥ṣala] em., vr̥ṣa EdLC, valadva J1 J3, valadra J2
    ^3852. bhadra] em. EdLC, bhajra J1 J2 J3
    ^3853. go] EdLC J1 J3, goh J2
    ^3854. balīvarda] em. EdLC, valivadha J1, valīvaddha J2, valivadva J3
    ^3855. markaṭa] em. EdLC, mataṭa J1, makaṭa J2 J3
    ^3856. vanaukasa] em. EdLC, varokaśa J1 J2 J3
    ^3857. raray] EdLC J1 J2, rarey J3
    ^3858. 3] EdLC J1, om. J2 J3
    ^3859. dhūmayoni] em. EdLC, dumaraṇa J1 J2, ḍūmarana J3
    ^3860. taḍitvān] em. EdLC, yaniṣa J1 J2 J3
    ^3861. ambhodhara] J1 J2 J3, ambudhara EdLC
    ^3862. ambuvāha] em. EdLC, ambə̄caha J1, ambəcaha J2, ambicaha J3
    ^3863. vārida] em. EdLC, dharadha J1 J2, caraca J3 • Should it be read as dhārādhara?
    ^3864. ambhoda] em. EdLC, ambhadha J1, ambadha J2 J3
    ^3865. nīrada] EdLC J1 J2, niradi J3
    ^3866. avun-avun] J1 J2 J3, avupuvun EdLC
    ^3867. avan vvai] J1 J2, avaṅ vai EdLC, avan vver J3
    ^3868. alisyus] EdLC J1 J2, alisvas J3
    ^3869. sadāgati] EdLC J1 J2, śadvagati J3
    ^3870. ika] EdLC J1 J3, i J2
    ^3871. suparṇa, tārkṣya] em. EdLC, svaparṇa, dartya J1 J2 J3 • The reading dartya is unacceptable and must be corrupt for tārkṣya, as the latter word is found in all relevant kośa lists.
    ^3872. khageśvara] em., meghasvara EdLC, meghaśvara J1 J2, meghraśvara J3
    ^3873. khagādhipa] EdLC J1 J3, gkaddhīpa J2
    ^3874. kr̥ṣṇapakṣī, garuḍa] EdLC J1 J2, kr̥ṣṇaḥpakṣi, garuḍī J3
    ^3875. ika] EdLC J1, i J2 J3
    ^3876. kekī] EdLC J1, ketī J2, vakekī J3
    ^3877. kalāpī] em. EdLC, kilapa J1, dhiphala J2, dipala J3
    ^3878. barhī] em. EdLC, vahi J1, vahī J2 J3The word kalāpī and barhī are better preserved in the mss. there.
    ^3879. tāmracūḍa] em. EdLC, kamranuda J1, kamranuddha J2 J3
    ^3880. kukkuṭa] em. EdLC, kakurddha J1 J3, kakuddha J2
    ^3881. caraṇāyudha] em. EdLC, varaṇayaga J1, varaṇayuga J2 J3
    ^3882. ayam alas] EdLC J1 J2, satalas J3
    ^3883. pika] em. EdLC, pita J1 J2, pitha J3
    ^3884. paratāh] em., paśara EdLC J1 J2, pasara J3
    ^3885. parapuṣṭa] em. EdLC, paparapuṣa J1, pāparapuṣa J2, paparapusa J3
    ^3886. parabhr̥ta] em. EdLC, pabharatan J1, pabharatha J2, pabharata J3
    ^3887. balibhuk] em. EdLC, valanut J1, valanuk J2 J3
    ^3888. karaṭa] em. EdLC, śaraṭa J1 J2 J3
    ^3889. balipuṣṭa] em. EdLC, balipaspa J1 J3, balīpaspa J2
    ^3890. vāyasa] em. EdLC, vayakṣā J1, vayakhṣa J2, vayakṣa J3
    ^3891. 6] EdLC J1 J2, om. J3
    ^3892. takuraṅ] em., tranura EdLC J1, tanura J2, ṭa, vranura J3
    ^3893. prāvāra] em. EdLC, pracara J1 J2 J3
    ^3894. uttarāsaṅga] EdLC J2 J3, utaraśaṅka J1
    ^3895. bhedaniṅ] J2 J3, bhedani EdLC J1
    ^3896. voha] EdLC J1, doha J2 J3
    ^3897. vidhi] EdLC J1 J3, vadhī J2
    ^3898. ikaṅ] EdLC J1 J2, hika J3
    ^3899. ranu] J2 J3, rāhu EdLC, rahu J1
    ^3900. ikaṅ] EdLC J1 J2, hikatah J3
    ^3901. raṇāṅga] J1 J2 J3, raṇāṅgana EdLC
    ^3902. prāṇa] EdLC J1 J2, maṅkana hika praṇa, praṇa J3
    ^3903. huripiṅ] EdLC J1 J2, huripniṅ J3
    ^3904. praṇata] J1 J2 J3, praṇidhā EdLC
    ^3905. praṇidhānaṅ] J2 J3, praṇidhāna EdLC, prāṇidhana J1
    ^3906. pranita] J1 J2 J3, paṇita EdLC
    ^3907. pasaṅ-pasaṅan, taṅ nita ikaṅ] EdLC J1, pasaṅ-paśaṅan, ta nitha hika J3, om. J2 (eye-skip)
    ^3908. rvabiṅ] EdLC J1 J2, bvabhiṅ J3
    ^3909. ryak] EdLC J1, yyrak J2, yyak J3
    ^3910. nāga] J2 J3, om. EdLC J1
    ^3911. naga] em. EdLC, nāgaṇa J1, nagaṇa J2 J3
    ^3912. nāgata ikaṅ avdi] J1 J2, nagādha hikaṅ abdhi EdLC, om. J3
    ^3913. nagara] EdLC J1 J3, nara J2
    ^3914. iṅ] J2, i EdLC J3, hi J1
    ^3915. nagarekaṅ] conj., nagarai EdLC, nagare J1 J2 J3
    ^3916. nāgarika] EdLC J1, nagarīkaṅ J2, nagarikaṅ J3
    ^3917. parināma] em., paranāma EdLC J1, paranama J2 J3
    ^3918. pariñcinikaṅ] EdLC J1 J2, pariñcinika J3
    ^3919. dhyāna] EdLC J1 J2, dhyahna J3
    ^3920. samādhi] EdLC J1 J2, samahdhī J3
    ^3921. udyānaṅ] J2, udyāna EdLC J1, udyahna ta J3
    ^3922. udyāni] EdLC J1 J2, udyaḥni J3
    ^3923. həmas] EdLC J1 J3, smas J2
    ^3924. kajaṅ] EdLC J1 J3, kaja J2
    ^3925. gaṅsul] em., kasul EdLC, kaśul J1, kaṅśul J2, kaṅpul J3
    ^3926. səpah] EdLC J1, sərəh J2 J3
    ^3927. danta] J2 J3, dantə EdLC, dantī J1
    ^3928. danti] EdLC J1, danta J2 J3
    ^3929. ikaṅ] EdLC J1 J2, om. J3
    ^3930. mas drəvya] J2 J3, madravya EdLC, madrəvya J1
    ^3931. daladra] EdLC J2 J3, daladra J1
    ^3932. ṅaranikaṅ] EdLC J1, ṅaranika J2 J3
    ^3933. kulit] EdLC J3, kulik J1 J2
    ^3934. jati] EdLC J1 J2, jani J3
    ^3935. tarulatā] em., dārulatā EdLC, dharulaṭa J1 J3, dharulaṭa J2
    ^3936. ikaṅ] EdLC J1 J2, hika J3
    ^3937. kayu] J1 J2 J3, ayu EdLC
    ^3938. pva vvitnya] EdLC J1, pavvitnya J2 J3
    ^3939. vvad] EdLC J1, vmad J2, tvad J3
    ^3940. paronya] EdLC J1 J2, panya J3
    ^3941. pādadvaya] EdLC J1 J3, padhādyaya J2
    ^3942. pāda suku] EdLC J1, om. J2 J3
    ^3943. hīṅaniṅ] EdLC J1 J3, hiṅ J2
    ^3944. śaraṇaṅ] J2, śaraṇa EdLC J3, śaraṇā J1
    ^3945. pinakahavan] EdLC J1 J2, pinaṅkahavan J3
    ^3946. sarasī] EdLC J1, śarāgi J2 J3
    ^3947. ikaṅ] EdLC J1 J2, hika J3
    ^3948. talaga] EdLC J2 J3, tayaga J1
    ^3949. śirasija] EdLC J3, śaraśija J1, śarāśija J2
    ^3950. surāpsarī] J2, apsarī EdLC J1, apsari J3
    ^3951. riṅ] EdLC J1, hikaṅ J2 J3
    ^3952. rākṣasa] EdLC J1 J3, rakṣaksa J3
    ^3953. surā] em. EdLC, aśura J1 J2 J3
    ^3954. surādeva] J2 J3, śurardeva EdLC, śuraṅdeva J1
    ^3955. nutaṅ] EdLC J1 J2, nuta J3
    ^3956. hano] EdLC J1 J2, anomah J3
    ^3957. śanu kaka sayub ano] EdLC J1, om. J2 J3
    ^3958. nālikera] em. EdLC, nahikira J1 J3, nahikīra J2
    ^3959. taṅ] J2, om. EdLC J1, ta J3
    ^3960. ṅaraniṅ] J2, om. EdLC J1, haraniṅ J3
    ^3961. kañca ṅaraniṅ caruban…vak tlu ṅaraniṅ tuṅgal] EdLC J1 J3, kañca[displacement from 34v2-34v3 to 34v1] J2
    ^3962. avantah] EdLC J1 J2, 2+ntah J3
    ^3963. atətəl. prəpaṅ] EdLC J1 J3, atītīl, prapaṅ J2
    ^3964. vuluh] J2 J3, vulu EdLC J1
    ^3965. droṇaṅ] EdLC J1 J3, droṇi J2
    ^3966. iṅ] EdLC J1, i J2 J3
    ^3967. rasa ṅaraniṅ] EdLC J1 J2, rasaṅ ṅarani J3
    ^3968. aṇḍah ṅaraniṅ itik, aṇḍa ṅaraniṅ antiga] EdLC J1, aṇḍa ṅaraniṅ antiga, aṇḍah ṅaraniṅ itik J2 J3 (transposition, see st. )
    ^3969. aṇḍaśara] J2 J3, aṇḍa EdLC J1
    ^3970. vatlu] EdLC J1 J2, vak tlu J2
    ^3971. pariñciniṅ] EdLC J1 J3, pariñcī rīṅ J2
    ^3972. ndatan] J2 J3, datan EdLC J1
    ^3973. gīta] EdLC J1 J2, śita J3
    ^3974. rasanya] EdLC J1, rinaṣanya J2, rinaṣanyaḥ J3
    ^3975. svādva] EdLC J1, śvadu J2, śvadhu J3
    ^3976. apahit] EdLC J1, pahīt J2 J3
    ^3977. kaṭuka] EdLC J1 J2, kahṭuka J3
    ^3978. pḍəs] EdLC J1 J2, hapḍəs J3
    ^3979. saṅaskr̥tanikaṅ] EdLC J1 J3, saṅaskratanikaṅ J2
    ^3980. duduṅ] EdLC J1 J2, dudu J3
    ^3981. vadira] EdLC J1 J3, mandira J2
    ^3982. vadira] J2 J3, vāṇḍira EdLC, vandhirā J1
    ^3983. mabaṅ] em. EdLC, baṅ J1 J2, sabaṅ J3
    ^3984. vvahnya] EdLC J2 J3, vvanya J1
    ^3985. raṅrə̄] EdLC J1 J2, raṅrəṅ J3
    ^3986. aləsəs] EdLC J1, ləpəs J2, ləsəs J3
    ^3987. vinoṅ] EdLC J1 J2, vino J3
    ^3988. kiṅśuka] EdLC J1, kiruka J2, kunu, kaṅśuka J3
    ^3989. kukap] J1 J2 J3, kakup EdLC
    ^3990. tal] EdLC J1 J3, tala J2
    ^3991. tiśaruh kasine] EdLC J1 J3, kiśaruh kasino J3
    ^3992. vuru] EdLC J1 J3, vuvuru J2
    ^3993. duduṅ] EdLC J1 J2, dudu J3
    ^3994. valū] EdLC J1, vaṅlu J2 J3
    ^3995. karameyan] EdLC J1, kurameyan J2 J3
    ^3996. siṅ] EdLC J1 J3, saṅ J2
    ^3997. lumuṅ] EdLC J1 J3, maṅluṅ J2
    ^3998. rumakət] EdLC J1, rumapət J2 J3
    ^3999. cabya] EdLC J1 J2, cabyah J3
    ^4000. dudu] em., dədə EdLC J1 J2, dədəl J3
    ^4001. viriṅ] EdLC J1 J3, virī J2
    ^4002. gal buṅ] EdLC J1 J2, gal ba J3
    ^4003. priṅ] EdLC J1 J3, piṅ J2
    ^4004. gsiṅ] EdLC J1 J3, gsəṅ J2
    ^4005. hori] J1, ahori EdLC, horvī J2, horvi J3
    ^4006. yadinya] J1 J2 J3, yadinya[... EdLC
    ^4007. yadinya …śata] A gap due to omission intervenes in EdLC.
    ^4008. gulma, bujur] J1 J3, galma, bujar J2
    ^4009. vijilnya] J1 J2, vḍijilnya J2
    ^4010. ṅaraniṅ tvak tape, brəm] J1 J2, om. J3
    ^4011. ṅaraniṅ] J1, ikaṅ J2, ika J3
    ^4012. atasak] J2 J3, tasak J1
    ^4013. madyanikaṅ tvak] J2 J3, madya tatvak J1
    ^4014. śata] J2 J3, ...] EdLC, om. J1
    ^4015. haya] EdLC J1 J3, sayam J2
    ^4016. rinūpaka vinimba] J2 J3, nīrūpa kakavin imbha EdLC, nirūpaka vinimba J1
    ^4017. masamak] EdLC J1, paśamakā J2, paśamaka J3
    ^4018. macarub] EdLC J1, macaru J2 J3
    ^4019. yan] EdLC J1 J3, om. J2
    ^4020. maliṅ] EdLC J1, malī J2, mali J3
    ^4021. vlut] EdLC J1 J3, vluta J2
    ^4022. lajar] EdLC J1, layaran J2 J3
    ^4023. rəmis] J1 J3, rəmas EdLC, rəməs J2
    ^4024. latək] EdLC J1 J3, latīk J2
    ^4025. pucakiṅ gunuṅ] J3, pucak EdLC J1 J2
    ^4026. rəbva-rəbvan, agra] EdLC J1 J2, prabubva-prabvan, agu J3
    ^4027. masthāvara] J3, mastaka EdLC, mastarava J1 J2
    ^4028. sarvabhāṇḍa] EdLC J1 J3, sarvabhaddha J2
    ^4029. hikaṅ] J3, lac. EdLC, hika J1 J2
    ^4030. caviri] EdLC J1 J2, om. J3
    ^4031. ikaṅ] EdLC J1, hika J2, om. J3
    ^4032. pepeni] EdLC J1 J2, om. J3
    ^4033. ikaṅ] EdLC J1 J2, hika J3
    ^4034. kokiran] EdLC J1 J3, ukiran J2
    ^4035. uraṅ ikaṅ] EdLC J1 J2, om. J3
    ^4036. vvaṅ] EdLC J1, vva J2, om. J3
    ^4037. urvī] em. EdLC, uvi J1 J2 J3
    ^4038. ikaṅ] EdLC J1 J2, hika J3
    ^4039. adəg ikaṅ] EdLC J1 J2, adəṇikaṁṅ J3
    ^4040. adəg] EdLC J1, aṅadəg J2 J3
    ^4041. suruṅ, susura] EdLC J1 J2, guru, śuśuru J3
    ^4042. vahlihaṅga] EdLC J1 J3, vahlīhaga J2
    ^4043. kuruvuṅan] EdLC J3, turuvuṅan J1, turuguṅan J2
    ^4044. sambah] EdLC J1 J2, sīmbah J2
    ^4045. moha] EdLC J1 J2, 1+ha J3
    ^4046. vani] EdLC J1 J2, paṇi J3
    ^4047. svarga] EdLC J1 J2, sarga J3
    ^4048. prabhedanya] em., om. EdLC J1 J2, prabedyanya J3
    ^4049. śr̥ṅgāraṅ] EdLC J1 J2, śr̥ṅgara J3
    ^4050. śr̥ṅgāraṅ] EdLC J1 J2, śr̥ṅgara J3
    ^4051. śr̥ṅgāraṅ] EdLC J1 J2, śr̥ṅgara J3
    ^4052. pucakniṅ] EdLC J1, pucakiṅ J2 J3
    ^4053. dinaṅ] J1, dina EdLC J2 J3
    ^4054. sḍaṅ] em., gḍaṅ J1 J2 J3, gədəṅ EdLC
    ^4055. sḍaṅ] em., gḍaṅ J1 J2 J3, gədəṅ EdLC
    ^4056. linaran] EdLC J1, līnaraṅan J2, pinaraṅan J3
    ^4057. iniñjəm ika inundaṅ] EdLC J1, iniñjəm ikaṅ pinaran J2 (transposition, see st. ), iniñjim ikaṅ pinaran J3 (transposition, see st. )
    ^4058. ika pinaran] EdLC J1, ikaṅ hinundaṅ J2 J3 (transposition, see st. )
    ^4059. tan] EdLC J1, tar J2 mjsc
    ^4060. luṅhā] J1 J3, luvara EdLC, luṅa J2
    ^4061. ikaṅ] EdLC J1 J2, ika mjsc
    ^4062. dvāraṅ] EdLC J1 J2, dvara mjsc
    ^4063. dvāraṅ] EdLC J1 J2, dhvara mjsc
    ^4064. dvāraṅ] EdLC J1 J2, dhvara mjsc
    ^4065. lavə-lavə̄] EdLC J1 J3, lavə-lavəh J2
    ^4066. tāraṅ] EdLC, teraṅ J1 J2, tara J3
    ^4067. sataraṅ] EdLC J1, satara J2 J3
    ^4068. sataraṅ ikaṅ] EdLC J1 J2, satara ika J3
    ^4069. satatā] J1 J2 J3, lac. EdLC
    ^4070. kahənti] EdLC J1 J2, kahintī J3
    ^4071. duhkha boyut] J1 J2 J3, duk aṅoyut EdLC
    ^4072. burat] J1 J2 J3, rurat EdLC
    ^4073. tīkṣṇa] EdLC J1 J2, tiṣṇa J3
    ^4074. ikaṅ apanas] J3, panas EdLC J1 J2
    ^4075. tīkṣṇa] EdLC J1 J2, tiṣṇa J3
    ^4076. kaṅ alaṇḍəp] J3, halaṇḍəp EdLC J1, laṇḍəp J2
    ^4077. kaṭinaṅ] EdLC J1 J2, kaṭina J3
    ^4078. kaṭinaṅ] EdLC J2 J3, kaṭina J1
    ^4079. varāha] EdLC J2 J3, vara J1
    ^4080. varāhaṅ] EdLC J1, varaha J2 J3
    ^4081. dūtaṅ] EdLC J1 J2, dhuta J3
    ^4082. mavarah-varah] J2 J3, pavarah-varah EdLC J1
    ^4083. vr̥tta] EdLC J1 J2, om. J3
    ^4084. dūtaṅ] EdLC J1 J2, duta J3
    ^4085. dūtaṅ] EdLC J1 J2, duta J3
    ^4086. dūtaṅ] EdLC J1 J2, duta J3
    ^4087. utusan] EdLC J1 J3, usan J2
    ^4088. rasikaṅ] EdLC J1, raśītaṅ J2, raśika J3
    ^4089. rāśiniṅ] EdLC J1, raṣini J2, raśini J3
    ^4090. māsa] J1 J2 J3, māṅsa EdLC
    ^4091. avīra] em., bhīru EdLC, vīra J1, vira J2, tavira J3
    ^4092. māsa] EdLC J1, tar J2 J3
    ^4093. vvaṅ] EdLC J1 J3, vva J2
    ^4094. ikaṅ] EdLC J1 J3, hika J2
    ^4095. kanagara] EdLC J1 J2, kaṅ nagara J3
    ^4096. nāgarika] J1 J2 J3, nagarī ta EdLC
    ^4097. sampun] J1 J2 J3, lac.n EdLC
    ^4098. tirthātap] em., tīrthākab EdLC J1, om. J2 J3
    ^4099. tīrthaṅ amr̥ta] J2, tirthāmr̥ta EdLC, tirthāmr̥ttha J1, tirthaṅ amr̥thaḥ J3
    ^4100. ikaṅ] EdLC J1, tika J2, hika J3
    ^4101. saṅgama] J2 J3, magama EdLC J1
    ^4102. sasagama] J2, sagama EdLC J1, saṅgama J3
    ^4103. ikaṅ] EdLC J1, hika J2 J3
    ^4104. vitana] J2, vintana EdLC J1 J3
    ^4105. kavitan] EdLC J1, kavatanna J2, kavatan J3
    ^4106. vitana] EdLC J1 J2, vitavaṅ J3
    ^4107. sapavit] EdLC J1, sanapatit J2, maṇapavit J3
    ^4108. rasan] EdLC J1 J2, om. J3
    ^4109. avirāma] EdLC J1 J3, aviraman J2
    ^4110. taṅ] EdLC J1 J2, kaṅ J3
    ^4111. aṅisiṅ] EdLC J1, maṅisiṅ J2 J3
    ^4112. ṅaranya] J1 J2 J3, renya EdLC
    ^4113. taṅ] J2 J3, om. EdLC J1
    ^4114. taṅ] EdLC J1 J2, kaṅ J3
    ^4115. taṅ] EdLC J1 J2, kaṅ J3
    ^4116. vana] EdLC J1 J2, vaṇah J3
    ^4117. vānara vvaṅ iṅ alas] conj., bhaṇā halas EdLC J1, bhaṇa halas J2, baṇaraniṅ alas J3
    ^4118. vujaṅ] em. EdLC, vujan J1 J2, vajan J3
    ^4119. bhada-bhadaṅ] EdLC J1 J2, bhaṅdaṅ-bhadhaṅ J3
    ^4120. ṅaranikanaṅ] EdLC J1, ṅaraniṅ J2 J3
    ^4121. atithi] EdLC J1 J3, titi J2
    ^4122. padaka] em., paḍana EdLC, padhāna J1 J2, padana J3
    ^4123. pahyasan] EdLC J1 J2, pahyaṅṣan J3
    ^4124. pahyasanaṅ] EdLC J1, pahyaṣana J2, pahyaṅṣaṇa J3
    ^4125. tumūt-tinūt] EdLC J1 J3, tumutīnut J2
    ^4126. nimittanya] EdLC J1, namitanya J2, namittanya J3
    ^4127. manta mantikanaṅ] EdLC J1 J2, manta mantikaṅnaṅ J3
    ^4128. saha] EdLC J1 J2, paha J3
    ^4129. sahavanya] J1 J2 J3, saha panya EdLC
    ^4130. varṇana] EdLC J1 J3, varṇna J2
    ^4131. sabrāhmaṇa] EdLC J1 J2, saṅ brahmaṇa J3
    ^4132. brāhmaṇaputra] J2 J3, pātra EdLC, patra J1
    ^4133. lambaṅ] J1 J2, mambaṅ EdLC, lamba J3
    ^4134. deśanā] em., deśan EdLC J1 J2 J3
    ^4135. doṣaṇa] EdLC J1, dośan J2 J3
    ^4136. tatanikiṅ] EdLC J1, tataniṅ J2 J3
    ^4137. kamnaṅiṅ] J3, kamnāṅa EdLC J1, kamnaṅi J2
    ^4138. apatəh-patəh] EdLC J1, apaḍə-patəḥ. nadhira, ṅa paruṅpuṅ, kaśa, ṅa galagah J2, apati-patih. nadhīra, ṅa paruṅpuṅ, kaśa, ṅa galagah J3 • The passage nadhira ṅa paruṅpuṅ, kāśa ṅa galagah in J2 & J3 should be deleted here, because this text is available in the next passage.
    ^4139. śrāvaṇaḥ] norm. EdLC, śravaṇa J1 J2 J3
    ^4140. nāmaḥ] J1 J2 J3, nabho EdLC
    ^4141. bhādrapado] em. EdLC, bhadravadha J1, bhadravaddha J2 J3
    ^4142. āśvinaḥ padmanābhaś] em. EdLC, aśuji padmaṇabañ J1, aśujī padmanabhañ J2, asujī padmanabañ J3
    ^4143. karttikaś candramodharaḥ] em., kārtikaś ca damodaraḥ EdLC, karttikacandramodharaḥ J1 J2, karttikacandramodaraḥ J3
    ^4144. mārgaśiraś] em. EdLC, margasirañ J1 J2 J3
    ^4145. pauṣyo] norm., pauṣo EdLC, poṣya J1 J2, posya J3
    ^4146. nārāyaṇas] norm. EdLC, narayana J1 J3, narāyana J2
    ^4147. tathā] em. EdLC, tatva J1 J2 J3
    ^4148. māghamāṣaś] norm. EdLC, māgamāśañ J1, magamaṣañ J2, maḥgamaṣañ J3
    ^4149. govindaḥ] EdLC J1, goviddhaḥ J2, goviddaḥ J3
    ^4150. phālguno] norm. EdLC, phalguṇe J1 J2 J3
    ^4151. tathā] EdLC J1 J2, tataḥ J3
    ^4152. caitraś ca] conj., caitraḥ EdLC, cetra J1 J2 J3
    ^4153. sañjayī viṣṇuḥ] em., sañjayid viṣṇur EdLC, sañjayajāviṣṇu J1, sañjayajiviṣṇuḥ J2, 4+viṣṇu J3
    ^4154. vaiśākho] norm. EdLC, veśaka J1, veśakā J2, vesaka J3
    ^4155. jyeṣṭho nārāyaṇas tathā] em., om. EdLC J1 J3, ḍeṣṭanarayana tataḥ J2
    ^4156. āṣāḍhaś ca trivikramaḥ] em., om. EdLC J1 J3, śaḍotīvikrama tataḥ J2
    ^4157. iṅ] EdLC J1, om. J2, i J3
    ^4158. kasa] EdLC J1 J3, ga J2
    ^4159. śuklapakṣa] J2, śuklā EdLC, J1 J3
    ^4160. bhādrapada] norm. EdLC, bhadravaddha J1 J3 J2
    ^4161. yāmr̥tamāsa] J1 J2 J3, ya amr̥tamasa EdLC
    ^4162. devanya] EdLC J1, hyaṅnika J2 J3
    ^4163. yāmr̥tamāsa] J1 J3, yamr̥tvamaśa J2, yaṅ mr̥tamasa EdLC
    ^4164. iṅ] EdLC J1, om. J2, i J3
    ^4165. saṅ] J2 J3, om. EdLC J1
    ^4166. iṅ] EdLC J1 J3, om. J2
    ^4167. smara] EdLC J1, svara J2, asmara J3
    ^4168. devatānika] J2 J3, devanya EdLC J1
    ^4169. poṣya taṅ] EdLC J2, kaṅ J1 J3
    ^4170. iṅ] norm. EdLC, i J1 J3, om. J2
    ^4171. aruṇa hyaṅnika] EdLC J1 J3, haṅruṇa hyaṅnya J2
    ^4172. māgha] EdLC J1 J2, nahga J3
    ^4173. iṅ] EdLC J1, om. J2, i J3
    ^4174. trayodaśī] em. EdLC, trīyodhaśi J1, trīyodaśi J2, triyodaśi J3
    ^4175. amr̥tamāsa] em., mr̥tamasa EdLC, mr̥tamāśa J1, mr̥thamaśa J2 J3
    ^4176. saṅ] J2 J3, om. EdLC J1
    ^4177. hyaṅnika] EdLC J1, devatanya J2, devanya J3
    ^4178. dvitīyāmr̥thamāsanya] J2 J3, dvitīya mr̥thamāsa EdLC, dvitīyamr̥tthama2+ J1
    ^4179. saṅ hyaṅ anaṅga] EdLC J2 J3, 5+ J1
    ^4180. hyaṅnya] Thus formulated in EdLC, 2+ J1, devanya J2 J3
    ^4181. caitrika] em., caitraka EdLC, 1+traka J1, cetraka J2 J3
    ^4182. ṣaṣṭhi ta] em. EdLC, aṣṭita ya J1 J3, aṣṭī ta J2
    ^4183. kasapuluh] EdLC J1 J2, kaśapuluṇe J3
    ^4184. jyeṣṭa] em. EdLC, dyeṣṭa J1, jyaṣṭā J2, jyaṣṭa J3
    ^4185. apit almah] EdLC J1, kapit lmah J2, apit lmah J3
    ^4186. manasija] EdLC J1 J2, mahṇaśija J3
    ^4187. hyaṅnya] EdLC J1 J3, yaṅnya J2
    ^4188. apit kayu] J2 J3, apitahuh EdLC, 4+ J1
    ^4189. pratipadāmr̥tamāsa] EdLC J3, 3+dhamr̥tamāśa J1, vratipadhamr̥thamaśa J2
    ^4190. saṅ] J2 J3, om. EdLC J1
    ^4191. tambay iṅ] EdLC J1 J2, tambay i J3
    ^4192. tr̥tīyā] em. EdLC, trītīya J1, trītiya J2, tritiya J3
    ^4193. ṣaṣṭhī] EdLC J2 J3, aṣṭi J1
    ^4194. trayodaśī] em. EdLC, trīyodaśi J1 J2, triyodaśi J3
    ^4195. caturdaśī] EdLC J2 J3, 4+ J1
    ^4196. pañcadaśī] J2 J3, lac. EdLC, 4+ J1
    ^4197. pūrṇama] EdLC J2 J3, 3+ J1
    ^4198. taṅ] EdLC J1 J2, kaṅ J3
    ^4199. gnəp pañcadaśī] norm. EdLC, gnəpañcadaśi J1 J3, gnəpañcadaśī J2
    ^4200. piṇḍaniṅ] EdLC J1 J2, piṇḍani J3
    ^4201. ṇija] conj., paca EdLC J1 J2 J3
    ^4202. ratabhuja] J2 J3, ravābhuja EdLC J1
    ^4203. prakoṣṭha] J2 J3, jabuja EdLC, jabhuja J1
    ^4204. nakhara] em., pakarara EdLC, pakara J1 J2 J3
    ^4205. pādanakha] conj., padaka EdLC J2 J3, 3+ J1
    ^4206. nakha, ṅa] EdLC J2 J3, 3+ J1
    ^4207. madhyagna] EdLC J1 J3, om. J2
    ^4208. valaka, śiśna] em., gna valaka, sagna EdLC J1 J2 J3
    ^4209. deśaśeda] EdLC J1 J2, deśasede J3
    ^4210. dhvaja] em., gnasa EdLC J1 J2 J3
    ^4211. śeva] em., śedra EdLC J1, średra J2 J3
    ^4212. meḍhra] em., meprara EdLC J1 J2 J3
    ^4213. mehana] em., mahana EdLC J1, mahaṇa J2 J3
    ^4214. vahana] EdLC J1, om. J2 J3
    ^4215. naḍa] em., kaḍa EdLC J1, kadha J2 J3
    ^4216. puruṣa] em. EdLC, suruṣa J1 J2, puruṣah J3
    ^4217. 11] J2 J3, 11[... EdLC J1
    ^4218. 11 … (4.1) 12] A gap due to omission intervenes in EdLC J1.
    ^4219. yakr̥t] em., yakr̥h J2, yakr̥ J3
    ^4220. veśma] J2, veśmah J3
    ^4221. sadharmiṇī] conj., śagarmī J2, śa, garmī J3
    ^4222. dhiṣṇya, kṣaya, geha] conj., divya, dreya, deya J2 J3
    ^4223. harmya] em., harya J2, arya J3
    ^4224. sthāna] J2, sathana J3
    ^4225. umah] J2, om. J3
    ^4226. 12] J2 J3, ...] EdLC J1
    ^4227. sakeśa, kaca] em., śakaśa, śaca EdLC J1 J2 J3
    ^4228. kaiśya] em., kacya EdLC J2 J3, 2+ J1
    ^4229. śirasya] em. EdLC, 3+ J1, śiraśī J2, siraśi J3
    ^4230. śirasija] EdLC J1 J3, 4+śija J1
    ^4231. śiroruha] EdLC J2, siroraha J1, sireruha J3
    ^4232. rambut] EdLC J3, raṅbut J1 J2
    ^4233. bhramakūṭa] em., bramakuḍa EdLC, bumakudha J1, bumakuda J2, bramakuda J3
    ^4234. alika] norm., aləkah EdLC, alīkah J1, alikah J2, r̥likah J3
    ^4235. alaka] norm. EdLC, alakah J1 J2 J3
    ^4236. saṭā] em., patah J1 J2 J3
    ^4237. tibutir] EdLC J1, tabutīr J2, tabutir J3
    ^4238. gəluṅ] J1 J2 J3, gəlaṅ EdLC
    ^4239. ākalpa] EdLC J1, akalsa J2, akampa J3
    ^4240. kameni] EdLC J1 J3, tameṇī J2
    ^4241. veṣaśrī] em., veṣarṣa EdLC, veṣarpa J1, om. J2, verśaṣa J3
    ^4242. kalpana] em., kalpaka EdLC J1 J2 J3
    ^4243. patyanaka] EdLC, pakyanaka J1, om. J2 J3
    ^4244. pratiharṣa] em., pamiharṣa EdLC, 4+ J1, pamaharṣa J2 J3
    ^4245. nepathya] J2 J3, nekata EdLC, 3+ J1
    ^4246. pratikarmā] em., vaśakarma EdLC J1 J2 J3
    ^4247. bhūṣaṇa] em., vinaśa EdLC, vināśa J1, viṣaṇa J2, viśaṇa J3
    ^4248. pahyas] EdLC J1, pahaṣan J2, pahyaśon J3
    ^4249. prāvāra] em., pacara EdLC J1 J2, pācara J3
    ^4250. vastra] conj. EdLC, vatra J1 J2 J3
    ^4251. sāraṅga] em., rapaṅga EdLC J1, raṣaṅga J2, raśaṅga J3
    ^4252. āsaṅga] conj., śaṅga EdLC J1, saṅga J2 J3
    ^4253. cīvara] em., carisa EdLC J1 J2, carīsa J2
    ^4254. vr̥hatikā] em., vuhatika EdLC J1 J3, vuhatəka J2
    ^4255. vidyut] EdLC J1, om. J2 J3
    ^4256. vipəlas] EdLC J1, vipəhas J2, tipās J3
    ^4257. pr̥ṣat] EdLC J1, pr̥sak J2, prusat J3
    ^4258. vikāsana] EdLC J1, vikaśanaṅ J2 J3
    ^4259. vindu] J2 J3, vinta EdLC, vinda J1
    ^4260. sasat] J3, sat EdLC J2 J3
    ^4261. alun] EdLC J1 J3, alan J2
    ^4262. ūrmi] em. EdLC, usmi J1, usmī J2 J3
    ^4263. bhaṅgi] emn, saṅgi EdLC J1 J3, saṅgī J2
    ^4264. taraṅga] em. EdLC, tīrəṅga J1, tiləṅga J2, tirəṅga J3
    ^4265. ryak] em. EdLC, yyrak J1 J2 J3
    ^4266. pītasāla] em., pratataśala EdLC J1, pritataśala J2 J3
    ^4267. priyaśālaka] conj., prikayaka EdLC J1 J3, priyaka J2
    ^4268. avara] EdLC J1, om. J2 J3
    ^4269. ṅa asana] J2, ṅa taśaṇa EdLC, 4+ J1, bu haṣaṇa J3
    ^4270. 10] J3, 11 EdLC, 1+ J1, 9 J2
    ^4271. khalidruma] em., kaladruma EdLC J1 J2 J3
    ^4272. akṣi] EdLC J1 J3, akṣīh J2
    ^4273. akṣaka] em., akṣira EdLC J1, akṣara J2 J3
    ^4274. vibhītaka] em., viḍitika EdLC, vidhitika J1, vidhītika J2, viditika J3
    ^4275. jhiṇṭikā] em., raṇḍaka EdLC J1 J3, jaṇḍaka J2 J3
    ^4276. jhiṇṭī] em., jaṇḍi EdLC J1 J3, jaṇḍī J2
    ^4277. caraṇa] em., araṇa EdLC J1 J2 J3
    ^4278. aṅhri] em., ajri EdLC, ayri J1 J3, ayrī J2
    ^4279. pada] em., pata EdLC J1 J2 J3
    ^4280. suku] J1 J2 J3, suka EdLC
    ^4281. pāṇika] em., pāṇaka EdLC J1, paṇaka J2 J3
    ^4282. karaṇa, pāṇikara] EdLC J1, paṇīkara, karaṇa J2 (transposition, see st. ), paṇikara, karaṇa J3 (transposition, see st. )
    ^4283. śaya] J3, om. EdLC J1, thaya J2
    ^4284. kabhūrāja] EdLC J1 J2, kabubhaja J3
    ^4285. pratala] em., peḍaca EdLC, pedhaca J1 J2, pedaca J3
    ^4286. hastagrāha, prasārita] conj., asthapra, apra EdLC J1, hasthapra, hapra J2, hastapra J3
    ^4287. luṅayan] EdLC J1 J2, luṅeyan J3
    ^4288. aṅguṣṭha] EdLC J1, aguṣṭa J2 J3
    ^4289. pvapvalan] EdLC J1 J3, pvapvaṅlan J2
    ^4290. tamuduhan] J1 J2 J3, tumuduhan EdLC
    ^4291. aṅguli] EdLC J1, hagula J2, haṅgula J3
    ^4292. vitasti] conj., ravidasti EdLC J1, ravicasthī J2, ravidaṣṭi J3
    ^4293. kaliṅkiṅan] EdLC J1 J2, laṅkiṅan J3
    ^4294. kaṣṭi] J1 J2 J3, kapṭi EdLC
    ^4295. ṅa] conj. EdLC, om. J1 J2 J3
    ^4296. vavaṅkvaṅ] em., vavaṅgiṅ EdLC, vavaṅkiṅ J1, vavaṅkī J2, vavaṅki J3
    ^4297. varoru] em., maru EdLC J1, maruru J2 J3
    ^4298. jānu] em., jano EdLC J1 J3, jeno J2
    ^4299. jaṅghā] em., jenva J1 J2 J3, jevva EdLC
    ^4300. jaṅghā] em., jaga EdLC J1 J2 J3
    ^4301. kandala] em., kaṇḍana EdLC, kaṇḍaṇa J1 J2 J3
    ^4302. nigaraṇa] conj., nigara EdLC J1 J2 J3
    ^4303. gala] conj., gilana EdLC J1 J2 J3
    ^4304. gulū] EdLC J1 J2, guluh J3
    ^4305. daśana] EdLC J1 J2, daśanah J3
    ^4306. dvija] em. EdLC, dija J1 J2 J3
    ^4307. dantaghna] J2 J3, om. EdLC J1
    ^4308. dantarohiṇī] J2 J3, dantaroṅhili EdLC J1
    ^4309. oṣṭha] em., umpa EdLC J1 J2 J3
    ^4310. radanacchada] conj., janacada EdLC, janacaca J1, janacadha J2, jana, umpa J3
    ^4311. adhara] EdLC J1 J2, acara J3
    ^4312. oṣṭhaka] em., uspika EdLC J1, huspīka J2, uspīka J3
    ^4313. dantacchada] em., jantacihna EdLC J1 J2 J3
    ^4314. təṅahiṅ] EdLC J1 J2, 2+baṅ J3
    ^4315. kujivat, tujinara] J1, kujiva, tujinara EdLC, kujīnara J2, kujinara J3
    ^4316. giñcaṅ] em., gicaṅ EdLC, gica J1, giñca J2 J3
    ^4317. givaṅ] EdLC J1 J2, giva J3
    ^4318. karṣaṇa] J1 J2 J3, tarṣaṇa EdLC
    ^4319. 14] EdLC J1 J3, 10 J2
    ^4320. vvadiṅ] EdLC J1, vmadiṅ J2, tvadiṅ J3
    ^4321. rambut] J2 J3, rambut, gubha kunaṅ hi EdLC J1
    ^4322. vījāyuṣa] J2 J3, vajayaṣa EdLC J1
    ^4323. vīrāyuṣa] EdLC J1, om. J2 J3
    ^4324. āśāpraṇaya] EdLC J1, amapraṇaya J2, aṣapraḥnaya J3
    ^4325. kṣaṇāyuṣa] J2 J3, śaṇayuṣa EdLC J1
    ^4326. māyu, pitta] conj., māyupita, pitta EdLC, mayupita, pita J1 J2, mayupika, pita, J3
    ^4327. āsyāsava] em., r̥ṣyaya EdLC, aṣyaya J1, prasyaya J2, prasaya J3
    ^4328. sr̥nīkā] em., sināṣa EdLC J1 J2, sinaśa J3
    ^4329. lālā] conj., lalaṇya EdLC J1 J2 J3 • From AbhCM 633ab, it is possible that lalaṇya is the corrupt reading for lālāsya.
    ^4330. limpa] em., lipa EdLC J1 J2 J3
    ^4331. gulma] EdLC J1, śusma J2, śusmah J3
    ^4332. plīhā] conj., plahanarih EdLC J1, phlahanarīh J2, palahanari J3
    ^4333. mastiṣka] em., mastika EdLC J1, masthāka, mastīka J2, mastaka J3
    ^4334. utək] EdLC J1 J2, butak J3
    ^4335. kaṅkāla] em., kakala EdLC J1 J2 J3
    ^4336. karaṅka] norm., karəṅka EdLC J1 J2 J3
    ^4337. mastika] em., mĕstika EdLC, mistika J1, mīstīka J2, miṁstika J3
    ^4338. vələk] EdLC J1 J3, tlək J2
    ^4339. vanavahni] norm., banabahni EdLC, bhaṇabahnī J3, bhaṇabhahnī J1 J3
    ^4340. dahanavana] em., ḍanabhaṇa EdLC, dhanabhaṇa J1, dhanabhāṇa J2, dhaṇabhaṇa J3
    ^4341. meghāgni] EdLC J1 J2, meghaghi J3
    ^4342. iraṅmada] em., iradmada EdLC J1, iradmadha J2, baradmada J3
    ^4343. apuy] J2 J3, ayiṅ EdLC J1
    ^4344. baḍavānala] norm., baḍavaṅnala EdLC J1, baḍavaṅnāla J2, bhaḍavaṅnala J3
    ^4345. apuy] EdLC J1, hasuy J2, haṣuy J3
    ^4346. arya] EdLC J1 J2, ar1+ J3
    ^4347. uṣma] em., udma EdLC J2, 2+ J1
    ^4348. vaspa] EdLC J1 J3, 2+ J3
    ^4349. ūṣmapa, bāṣpāya] em., ummira, paspaya EdLC J1, usmīra paspaya J2, usmira, paspaya J3
    ^4350. veśma] conj., niveṣma EdLC J3, nivesma J1, nirveṣma J2 • Or niveśa?
    ^4351. niveśa] conj., śaveniṣa EdLC, saveniśa J1 J2 J3
    ^4352. okah] em., uka EdLC J1 J2 J3
    ^4353. umah] em., yumah EdLC J1 J2 J3
    ^4354. ibha] em., yiba EdLC, yība J1, yībaṅ J3, yibaṅ J3
    ^4355. durgasañcara] EdLC J1 J2, durgayañcara J3
    ^4356. rava] em., krava EdLC, trava J1 J2 J3
    ^4357. svara] J3, syara EdLC J1, śyara J2
    ^4358. śabdaniṅ hrū] EdLC J1 J2, śabdani hyaṅ J3
    ^4359. 11] EdLC J1, 10 J2 J3
    ^4360. navata] em., kavaṭa EdLC J1 J2 J3
    ^4361. kavaca] em., kavaja EdLC J1 J2 J3
    ^4362. naktaka] J3, nakkaka EdLC J1 J2
    ^4363. karpaṭa] em., kravaja EdLC J1 J2 J3
    ^4364. huləs] EdLC J1 J3, huləp J2
    ^4365. pratyākāra] EdLC J1, pratakara J2, ṣratyakara J3
    ^4366. lvah] EdLC J1, lmah J2, kṣah J3
    ^4367. arərə] EdLC J1 J3, rərə J2
    ^4368. ullola] em., daloṅla EdLC, dalola J1 J2 J3
    ^4369. kallola] em., talola EdLC J1 J2 J3
    ^4370. ryak] em. EdLC, yyrak J1 J2 J3
    ^4371. kūpaka] EdLC J1 J2, kupvaḥka J3
    ^4372. vidāraka] J2, viḍara EdLC, vīdhara J1, vidabhakah J3
    ^4373. kūpa] EdLC J1, kapa J2, kaṣa J3
    ^4374. pradoṣa] EdLC J1, prado J2 J3
    ^4375. sore] EdLC J1 J2, śoreh J2 J3
    ^4376. samaya] conj., maya EdLC J1 J2 J3
    ^4377. niśāsampāta] em., ṇikasampata EdLC J1, nikasampaḍa J2, nikasampata J3 • LC offers this emendation only in his critical apparatus, not in the edition.
    ^4378. niśitā] em. EdLC, niśatha J1, niśata J2, niṅśatha J3
    ^4379. vəṅi] EdLC J1 J2, vṅīh J3
    ^4380. tapa] em., tepa EdLC J1 J2, vepa J3 • LC offers this emendation only in his critical apparatus, not in the edition.
    ^4381. grīṣma] em., grahmasma EdLC, grasma J2, drasma J3 • LC offers this emendation only in his critical apparatus, not in the edition.
    ^4382. paṇyaśā] conj., tagraka EdLC J1 J2, tagrakah J3
    ^4383. pəkən] EdLC J1, ptaṅ J2, pta J3
    ^4384. vaṅśa] em., aṅśa EdLC J1 J2 J3
    ^4385. avakeśī] em., avaṅkeśa EdLC, anaṅkeśa J1 J2, arvaṅkeśa J3
    ^4386. pavvah] EdLC J1 J3, pavmah J2
    ^4387. graṇakara] EdLC J1, gr̥ṇakara J2 J3
    ^4388. vr̥kṣotpala] em., 4+ J1, vr̥kṣatphala EdLC J2, vr̥kṣatpala J3
    ^4389. hemāṅga] em., hemagya EdLC J1, emagya J2 J3
    ^4390. karṇikāra] em., kaniraka EdLC, karinaka J1 J3, kariṇaka J2
    ^4391. mohinī] em., rakinaṅ EdLC, rakini J1, rakinī J2, rakiṇi J3
    ^4392. puṣpasāra] em., pukaśara J1 J2, pukasara J3 • Could it be puṣpaśara or palasara?
    ^4393. nagākusuma] J2 J3, om. EdLC J1
    ^4394. sāri skar] EdLC J1 J3, sarī sar J2
    ^4395. puṣpa hyaṅ] J2 J3, puṣpāhva EdLC, 3+ J1
    ^4396. ṅa nāgakusuma, 11.] J3, lac. EdLC, 3+ J1, ṅa kusuma, 11 J2
    ^4397. karavīra] em., karavila EdLC J1 J3, karapila J2
    ^4398. aśvamāra] EdLC J1 J2, 1+va1+ J3
    ^4399. aśvamārikā] em., agrimarika EdLC, 5+ J1, aśrīmarika J2, aśrimarika J3
    ^4400. kumārikā] em., kvamarika EdLC J1 J2 J3
    ^4401. aśvamāraka] em., śvamaraka EdLC J1 J2 J3
    ^4402. ravipriya] em., ravikara EdLC J2 J2, ,4+ J1
    ^4403. śobhāñjana] EdLC J1, gobhañjana J2, sorañjana J3
    ^4404. mocaka] em., 3+ J1, śobhava EdLC J2, sobhava J3
    ^4405. akṣīva] em., nañjana EdLC J2 J3, 4+ J1
    ^4406. tīkṣṇagandhaka] em., raṇakañjabha EdLC J2, 4+ J1
    ^4407. ṅa] EdLC J1 J3, ṅa niṅ J2
    ^4408. bījapūra] em., vijapuṭa EdLC J3, vijāpuṭa J1, vījapuṭa J2
    ^4409. galuṅ kuma] EdLC J1 J2, galukuma J3
    ^4410. ṭapujīva] J1 J2, ṭapajiva EdLC, ndapujiva J3
    ^4411. mātuluṅga] em., takaluga EdLC J1 J2, tagaluga J3
    ^4412. andhu] J2 J3, anduṅ EdLC J1
    ^4413. udapāna] conj., edapapaṇa EdLC, hedāpapaṇa J1, edāpāvana J2, edapapana J3
    ^4414. sumur] EdLC J3, 2+ J1, śamur J2
    ^4415. martya] em., tyama EdLC, 2+ J1, matyā J2, satya J3
    ^4416. manuja] J2 J3, 3+ EdLC J1
    ^4417. puruṣa] em., 2+ṣa EdLC J1, puraṣa J2 J3
    ^4418. pañcajana] J3, pañcana EdLC, pañjaṇa J1, pañcajana, pañjaṇa J2
    ^4419. vvaṅ] em., vvah EdLC J1 J2 J3
    ^4420. prasūti] em., praśutya EdLC J1, prasūta J2, sutta J3
    ^4421. apāna] EdLC J1 J3, apaṅṇa J2
    ^4422. bāyu riṅ] EdLC J3, bayuniṅ J2 mjsc
    ^4423. viṭapī] em. EdLC, ṭiṭapa J3 J2, ṭiṭapi J1
    ^4424. pādapa] em. EdLC, paṭapa J1 J3 J2
    ^4425. bhūruha] em., garuha EdLC J1, guruha J2 J3
    ^4426. aṅghripa] em., aghrika EdLC, a... J1, aghrīka J2, agrīka J3
    ^4427. śākī] EdLC J2 J3, ...]ki J1
    ^4428. dru, sāla] em. EdLC, draśala J1 J2 J3
    ^4429. anokaha] conj., anoka EdLC J1 J2 J3
    ^4430. kuja] em., kajja EdLC J1 J2 J3
    ^4431. kayu] EdLC J1 J2, kayu kabeh J3
    ^4432. śarala] EdLC J1 J2, śahara J3
    ^4433. puṅnāga] em. EdLC, puṇaga J1, punaga, punāga J2, punaga J3
    ^4434. prayila] EdLC J1, prīyila J2, priliya J3
    ^4435. agaru] EdLC J1, aguru J2, garu J3
    ^4436. aśoka] EdLC J1 J2, aḍoka J3
    ^4437. kadamba] em., tadəmbha EdLC, kadəmba J1, kadīmba J2, kadimbah J3
    ^4438. aśoka] em., taśoka EdLC J2 J3, taśo1+ J1
    ^4439. rarahu] EdLC J2 J3, 3+ J1
    ^4440. ṅa ambavaṅ] J2 J3, hambhava EdLC, 3+ J1
    ^4441. kūṭaśālmali] em., vaśalmalī EdLC, vaśālmali J1, vakaśalmali J2 J3
    ^4442. raṅrə] EdLC J1 J2, raṅrəṅ J3
    ^4443. drumaviśeṣa] EdLC J1 J2, dr̥maviśeṣa J3
    ^4444. anokakunaṅ] EdLC J1, anokranaṅ J2, anokunaṅ J3
    ^4445. taṇḍi] EdLC J1, taṇḍə J2, haṇḍi J3
    ^4446. asuṅ gītā] J2, agita EdLC J1 J3
    ^4447. nālikera] em., nlikira EdLC J1, nalikīra J2, nalikira J3
    ^4448. tr̥ṇapāda] EdLC J1, kr̥ṇapādha J2, 1+napadha J3
    ^4449. ila] EdLC J1 J3, hīl J2
    ^4450. valvaja, lvaja] EdLC J1 J2, vahvaja, laja J3
    ^4451. vavarvan] EdLC J1 J3, vavahrvan J2
    ^4452. halalaṅ] J2, halali EdLC J1, alaṅ-alaṅ J3
    ^4453. nāḍī, ratha] em., naḍiraṇa EdLC, vadhīraṇa J1, nādhīraṇa J2, nadhīraṇa, nakaśa, nadhirana J3
    ^4454. vetasa] em., nakaśa EdLC J1 J2 J3
    ^4455. vānīra] em., naḍira EdLC, nadhira J1 J3, nadhīra J2
    ^4456. paruṅpuṅ] EdLC J1 J3, paṅruṅpya J2
    ^4457. kuśa] em., kaśa EdLC J1 J2 J3
    ^4458. tvacisāra] conj., vinara EdLC J1 J2 J3
    ^4459. veṇu] em., vedyu EdLC, venyu J1 J2, vomyuh J3
    ^4460. veṇuka] J1 J2 J3, veduka EdLC
    ^4461. ika] J2 J3, om. EdLC J1
    ^4462. urvih] EdLC J3, uvī J1, uvīh J2
    ^4463. lavan] EdLC J1 J2, lan J3
    ^4464. uvih] EdLC J1 J3, huvī J2
    ^4465. urvih] EdLC J1, uvīh J2
    ^4466. tumuvuh] EdLC J2 J3, tu2+ J1
    ^4467. riṅ latək] EdLC J3, 3+ J1, hiṅ latək, hiṅ latək J2
    ^4468. ranu] J2, reṇa EdLC, 3+ J1, renu muya J3
    ^4469. ādhoraṇa] em. EdLC, adoraṅa J1 J2, adoraba J3
    ^4470. hastipa] J2 J3, hastipakā EdLC, asthi J1
    ^4471. hastyāroha] EdLC J1 J2, astyabeha J3
    ^4472. niṣādina] norm., niṣādinah EdLC, niśadhinah J1, nisadinah J2 J3
    ^4473. bhūmispr̥śah] em., bhūmispraśa EdLC, bhumispraṣa J1, bhumīspraśa J2, bhumisprarṣa J3
    ^4474. arya] conj., acarya EdLC J1 J2, acurya J3
    ^4475. uruja] EdLC J1, aruja J2, urujah J3
    ^4476. vaiśya] EdLC J1 J3, voṣya J2
    ^4477. avaravarṇa] conj., avaravarṇah EdLC, varaṇah J1 J2, varaṇa J3
    ^4478. vr̥ṣala, jaghanyaja] norm., vr̥ṣalaḥ, jaghanyajah EdLC, vr̥ṣalaḥ, jaganyajah J1, jaganyajah, vr̥śalah J2 J3
    ^4479. vaṇik] norm. EdLC, bhaṇik J1, banik J2, baṇik J3
    ^4480. vāṇijika] em. EdLC, 4+ J1, varṇījika J2, varṇijika J3
    ^4481. ātithya…kuvoṅ] EdLC J1retained (transposition) • The J1, as edited in EdLC, positions the subchapter "Synonyms of Guest" to "Synonyms of Black Cuckoo" immediately before "Synonyms of River and Their Names," whereas J2 and J3 place them after "Synonyms of River and Their Names." This suggests that the scribe of J2 and J3’s source manuscript initially mistook between the words adagaṅ and kuvoṅ due to eye-skip but realized the error after copying "Synonyms of River and Their Names," hence correctly placing "Synonyms of Guest" to "Synonyms of Black Cuckoo" immediately after. Interestingly, as an indication of the change in the order of synonyms, the scribe wrote the word ləga "renouncing readily", a term unique to J2 and J3. In light of this case, I have chosen to maintain the synonyms’s positioning as found in J1 and EdLC.
    ^4482. atithi] J3, om. J2
    ^4483. āgantu] EdLC J2 J3, aganta J1
    ^4484. āveśika] em. EdLC, ateśika J1 J2 J3
    ^4485. bāla] norm. EdLC, vala J1 J2 J3
    ^4486. pota, ḍimbha] em. EdLC, pāta, vimba J2, pata, vimba J2, patta, pavimba J3
    ^4487. pr̥thuka] em. EdLC, pr̥vuka J1 J2 J3
    ^4488. goduh] em. EdLC, godhah J1, goddhah J2, om. J3
    ^4489. ābhīra] em. EdLC, gahira J1 J2, om. J3
    ^4490. ballava] norm., ballavāḥ EdLC, vallavah J1 J2, om. J3
    ^4491. ṅa aṅvan] J2, ṅa maṅhvan EdLC J1, om. J3
    ^4492. gr̥hya] EdLC J1, gr̥ha J2 J3
    ^4493. stheka] EdLC J1, stekah J2, steki J3
    ^4494. gr̥hāsakta] norm., om. J2, gr̥haśakteḥ J3
    ^4495. dārvāghāṭah] em., darpayedah EdLC J1 J2 J3
    ^4496. śatapattra] norm., śatapatrah EdLC J1 J2, satapatrah J3
    ^4497. lakṣaṇa] norm., lakṣaṇah EdLC J1 J2 J3
    ^4498. sārasa] norm., lac.gaśah EdLC, śah J1, sārasah J2, śarapah J3
    ^4499. valivis] EdLC J1, havilīs J2, vahilis J3
    ^4500. cakrāhva] norm., cakrāhvah EdLC, cakrahvah J1, cakrava J2 J3
    ^4501. koka] em., koṅśah EdLC J1, om. J2, koṅśa J3
    ^4502. cakrāhvaya] J3, cakrāhvayah EdLC, cakrahvayah J1 J2
    ^4503. cakravāka] conj., cakrava EdLC J1, cakrahvah J2, cakravah J3
    ^4504. śvetacchada] EdLC J1 J3, śvektacada J2
    ^4505. cakrāṅga] EdLC J3, catraṅga J1 J2
    ^4506. mānasaukah] norm., mānasaukasah EdLC, manaśaśokaśah J1 J2, manaṣaśokaśah J3
    ^4507. tāmracūḍa] em. EdLC, tapracudha J1, tapracuddha J2, tapracuda J3
    ^4508. kr̥kavāku] norm., kr̥kavākuh EdLC, kr̥tavakuh J1, kr̥kavakuh J2 J3
    ^4509. caraṇāyudha] EdLC J1 J2, caraṇasuda J3
    ^4510. ayam umah] J3, ayam EdLC J1, hayam J2
    ^4511. parapuṣṭa] J3, parapuṣṭah EdLC J1 J2
    ^4512. parabhr̥ta] norm., parabhr̥tah EdLC J1, parabhr̥tyah J2 J3
    ^4513. pika] norm., pikah EdLC J1 J2, pitah J3
    ^4514. dhunī] em., cuni EdLC J1 J3, cunī J2
    ^4515. taṭi] conj., yacī EdLC J1 J2, yaci J3
    ^4516. srotavatī] conj., trodati EdLC J1, trotī J2, troti J3
    ^4517. nimnagā] em., nambagi EdLC J1 J3, nambagī J2
    ^4518. jihmaga] em., jismagī EdLC J1, jismaga J2 J3
    ^4519. sarit] em. EdLC, śarik J1, sarika J2 J3
    ^4520. kulyā] em. EdLC, trulyu J1, tulya J2, 1+lya J3
    ^4521. druta] EdLC J1 J2, drita J3
    ^4522. godāva] conj. EdLC, govarī J1 J2 J3
    ^4523. mandākinī] EdLC J2, mandhakaṇī J1, mandakani J3
    ^4524. bhagavantī] J2 J3, bhagavanta EdLC J1
    ^4525. ūrṇanābha, markaṭaka] J3, ...]ūrṇanābha EdLC, ...]urṇanabha J1, urṇabha J2
    ^4526. markaṭaka] EdLC J1 J3, makkaṭaka J2
    ^4527. maṇḍūka] em. EdLC, saṇḍuka J1 J2 J3
    ^4528. plavaga] em., plavaṅgah EdLC, palavargah J1 J3, pəlavargah J2
    ^4529. bheka] em., bhekah EdLC, bhetah J1 J2 J3
    ^4530. varṣābhū] norm., varṣābhụh EdLC, varṣabhuh J1 J2, varṣabuh J3
    ^4531. punarnava] em. EdLC, parṇava J2 J3
    ^4532. kuku] EdLC J1 J2, kugu J3
    ^4533. jaṭhara] conj., ḍarah EdLC, dharah J1 J2, dara J3
    ^4534. vətəṅ] J1 J2, vdaṅ EdLC, vtaṅ J3
    ^4535. avalagna] em., apalagna EdLC, aphalagna J1 J2, hapamaghna J3
    ^4536. vilagna] J3, om. EdLC J1, philagna J2
    ^4537. madhyama] em., om. EdLC J1 J2, madyagna J3
    ^4538. jaḍula] EdLC J1 J2, dadhula J3
    ^4539. piplu] em., pismu EdLC J1, pipmu J2, piṣma J3
    ^4540. aṇḍəṅ-aṇḍəṅ] J1 J2 J3, aṇḍiṅ-aṇḍəṅ EdLC
    ^4541. bhramaraka] norm., bhramarakah EdLC J1 J2, bhramara, kah J3
    ^4542. kabarī] em., kaḍiri EdLC, kadhiri J1, katirī J2, kadiri J3
    ^4543. ṅa gəlaṅan] J1, om. J2, ṅa gəgəpuṅ J3
    ^4544. āpīḍa, avataṅsa] em., āpīḍaḥ, avataṅsah EdLC, apipah, apataṅśah J1, om. J2, ṣapipəh, ṣavitaṅḍa J3
    ^4545. mūrdhā] em., mūrdhni EdLC, mardhi J1 J2, murdi J3
    ^4546. ākalpa] em. EdLC, atalpah J1, ataspah J2, atalyah J3
    ^4547. veṣa] norm., veśah EdLC, vesah J1, vekṣah J2, veṣya J3
    ^4548. pahyas] EdLC J1 J2, hahyas J3
    ^4549. pādakaṭaka] EdLC J1, padhakaṭaka J2, padataṭaka J3
    ^4550. tulākoṭi] em. EdLC, tulakodhi J1 J3, tulakodhī J2
    ^4551. pāṅsu] EdLC J1 J2, paṅśa J3
    ^4552. kṣoda] em., kṣodah EdLC, kṣedah J1, kṣedhah J2 J3
    ^4553. ləbū] em., ləmbū EdLC, ləmbhu J1, ləmbu J2 J3
    ^4554. jambāla] norm., jambālah EdLC, jambalah J1 J2 J3
    ^4555. kardama] EdLC J1 J2, karmaddhama J3
    ^4556. śāda] em., baddha EdLC, bhaddha J1 J2, bhada J3
    ^4557. niṣadvara] em. EdLC, nisiddhara J1, nisidhara J2, siddhara J3
    ^4558. ūrmi] norm., urmih EdLC, urmīh J1 J2, ummīh[... J3
    ^4559. ūrmi … () ] A gap due to loss intervenes in J3.
    ^4560. taraṅga] em., tarəṅga EdLC, kar̥ṅga J1 J2
    ^4561. ryak] norm. EdLC, yyrak J1 J2
    ^4562. akṣa] em., akṣah EdLC, r̥kṣah J1 J2
    ^4563. kalidruma] EdLC J1, talidrumah J2
    ^4564. jhiṇṭī] em. EdLC, jiṇḍi J1, jiṇḍar J2
    ^4565. kuruṇṭaka] em. EdLC, kuruṇḍaka J1 J2
    ^4566. kuśīlava] EdLC J1, kusalava J2
    ^4567. śilpī] norm. EdLC, silpih J1, silpīh J2
    ^4568. kulāla] em. EdLC, kulaṅla J1, kulalaṅ J2
    ^4569. ṅa] EdLC J1, om. J2
    ^4570. nirṇejaka] em. EdLC, ninejaka J1 J2
    ^4571. vyokāra] em., ayahkārah EdLC, vyakarah J1 J2
    ^4572. lohakāraka] norm., loharakah EdLC, lohakarakah J1 J2
    ^4573. śauṇḍika] em., koṇḍikah EdLC, koṇḍika J1, koṇḍīka J2
    ^4574. maṇḍaraka] conj., maṅurikih EdLC J1, maṅurīkah J2
    ^4575. atvih] EdLC J1, tvīh J2
    ^4576. kaivarta] em., kevatar EdLC J1, kevata J2
    ^4577. dhīvara, dāśa] em., dhirātodhaśa EdLC, dhīrātodhaśā J1, dhīratodaśa J2
    ^4578. rava] EdLC J2, ra J1
    ^4579. khaḍgī] EdLC J1, gadgī J2
    ^4580. gaṇḍaka] norm., gaṇḍakah EdLC J2, kaṇḍakah J1
    ^4581. eṇa] EdLC J1, enah J2
    ^4582. kuraṅga] em. EdLC, tu2+ J1, turaṅga J2
    ^4583. hariṇa] norm. EdLC, 1+rīṇa J1, arīṇah J2
    ^4584. sāraṅga] em., sāraṅgah EdLC, samaṅgah J1 J2
    ^4585. tuṭuma] em., tuṅuma EdLC J1 J2
    ^4586. undura] conj. EdLC, udura J1, udhura J2
    ^4587. saraṭa, kr̥kalāsa] em. EdLC, śarāja, kr̥talaṣa J1, śarajah, kr̥talaśa J2
    ^4588. buṅlvan] J2, bulvan EdLC J1
    ^4589. ghuṇa, kīṭa] conj., nakida EdLC J1 J2 • Or kāṣṭhakīṭa instead of kīṭa?
    ^4590. nīlaṅgu] em., nilaṅśu EdLC J1 J2
    ^4591. uddaṅśa] em., udaṅśu EdLC J1 J2
    ^4592. halu] J2, huluṅ EdLC J1
    ^4593. matkuṇa] em. EdLC, matkuda J1 J2
    ^4594. gaṇḍūpada] EdLC J1, gaṇḍuvadha J2
    ^4595. gaṇḍolaka] em., gaṇḍuka EdLC J2, gaṇḍukah J1
    ^4596. kiñculuka] em., laluṅśuta EdLC, laluṅkuta J1 J2
    ^4597. kiñculaka] em., ci3+ J1, ciñcaluka J2
    ^4598. druta] norm., druṇa EdLC, drutā J1, drutah J2
    ^4599. ālī] em., ali ca EdLC J1, om. J2
    ^4600. vr̥ścika] em. EdLC, mr̥cika J1, mr̥cīka J2
    ^4601. ambuja] em., ambr̥jah EdLC J1 J2
    ^4602. jantu] em., jantuh EdLC J1, jaṅkuh J2
    ^4603. alagarda] em., alagaṇḍa EdLC, alagandha J1 J2
    ^4604. rājila] norm., rajilah EdLC J1, rajīlah J2
    ^4605. ḍuṇḍubha] norm., duṇḍubhah EdLC, dundubhah J1, dundubah J2
    ^4606. ulā] J2, halah EdLC J1
    ^4607. nalamīna] em., namalinah EdLC J1, namaliṇah J2
    ^4608. cilicima] em., ciliviṣa EdLC J1, ciliviśa J2
    ^4609. tahi papuṅ] em., tahi paṅpuṅ J1, tali papuṅ J2
    ^4610. tilitsa] em., tiliccha EdLC, tilicca J1, tiliñcah J2
    ^4611. sahasradaṅṣṭra] norm. EdLC, sahaśraḍaṣṭra J1, śahaśaḍaṣṭra J2
    ^4612. taruṅa] J2, taruha EdLC, taruṅha J1
    ^4613. vāhasa] norm., vāhasah EdLC, vahasah J1, vahaśah J2
    ^4614. ajagara] conj., ajagarah EdLC, jagarah J1 J2 • LC silently emends jagarah to ajagarah.
    ^4615. śayu] norm., śayuh EdLC J1 J2
    ^4616. ulā sava] EdLC J1, pulava J2
    ^4617. proṣṭhī] em. EdLC, paji J1, pajī J2
    ^4618. śapharī] em., śaphara EdLC, sapapari J1, sapāparī J2
    ^4619. kūrma] EdLC J1, karma J2
    ^4620. kamaṭha] em. EdLC, kamaja J1 J2
    ^4621. kacchapa] EdLC J1, kañcapa J2
    ^4622. avahāra] em., avagraha EdLC J1 J2 • LC offers this emendation but not applied in the edition.
    ^4623. vayavak] EdLC J1, mañavak J2
    ^4624. nakra] norm., nakrah EdLC J1, nahkrah J2
    ^4625. kumbhīra] em. EdLC, kumbhara J1 J2
    ^4626. muktāsphoṭa] em., mukḍha, spedah EdLC, mukḍa, spodah J1 J2
    ^4627. śukti] EdLC J1, śaktī J2
    ^4628. kalahaṅsa] norm., kalahaṅsah EdLC, kalahaṅśah J1 J2
    ^4629. kādamba] norm., kādambah EdLC, kadambah J1, kambah J2
    ^4630. dātyūha] norm., dātyūhah EdLC, datyuhah J1 J2
    ^4631. kālakaṇṭhaka] em., kālakaṇṭhakaḥ EdLC, kalakaṇḍakah J1, kālakaṇḍakah J2
    ^4632. śakunta, bhāsa] norm., śakuntah, bhāṣah EdLC, śakuntah, bhaṣah J1 J2
    ^4633. cātaka] EdLC J1, dhantaka J2
    ^4634. kikidivi] EdLC J1, kiṅkidhivīh J2
    ^4635. utkrośa] em., utkrośah EdLC, utrośah J1, uśtrośa J2
    ^4636. kurarī] EdLC J1, kuravī J2
    ^4637. vyāghrāṭa] em. EdLC, vyaghrada J1, vyaghradah J2
    ^4638. bharadvāja] em., bhāradvājah EdLC, śaradvaṅjah J1, śāradvajah J2
    ^4639. pattrī, śyena] em., pahragyena EdLC, patra śyena J1 J2
    ^4640. pārāpata] J1 J2, pārāvata EdLC
    ^4641. kapota] conj., taṅ apaka EdLC J1, tah, kaṅ apatah J2
    ^4642. lohapr̥ṣṭha] em. EdLC, lolar̥ṣṭa J2
    ^4643. kuntul] J2, kunśul EdLC
    ^4644. dākṣāyya, gr̥dhra] em. EdLC, dakṣaryyah, gr̥ddhah J2
    ^4645. kaṅka, vr̥ddhakāka] conj., kaṅkodharakah J2
    ^4646. alap-alap] em. EdLC, halas-alas J2
    ^4647. vakranāsika] em., śakraśantikah EdLC, śakraśaṅhikhah J2
    ^4648. śuka, kīra] norm., śukah, kirah J2
    ^4649. caṭaka, kalaviṅka] em., om.cakah, kayanika EdLC, ...]dakah, kalavika J1, cadakah, kalavikuh J2
    ^4650. khañjarīṭa] em., kañjarika EdLC, kañcarika J1 J2
    ^4651. khañjana] EdLC J1, kañcana J2
    ^4652. vuru-vuru] J2, vuru-vuru[... EdLC, vuru-vuru[... J1
    ^4653. vuru-vuru … (192.1) netravāri] A gap due to omission intervenes in EdLC.
    ^4654. vuru-vuru … (186.1) kapha] A gap due to loss intervenes in J1.
    ^4655. khadyota, jyotiriṅgaṇa] em., ... EdLC, kadyuka, jotīrīṅgina J2
    ^4656. kunaṅ-kunaṅ] J2, kuraṅ-kunaṅ EdLC
    ^4657. dantacchada] em. EdLC, tantacadha J2
    ^4658. adhara] norm., adharah EdLC J2
    ^4659. dhammilla] em., dhammillah EdLC, dharmilah J2
    ^4660. keśavinyāsa] norm., keśavinyāsah EdLC, keśavinyaśah J2
    ^4661. jambul] em., jambal J2
    ^4662. śikhāṇḍaka] norm., śikhaṇḍakah EdLC, śikaṇḍakah J2
    ^4663. kapha] norm., kaphah EdLC, ...]kapah J1, kapah J2
    ^4664. kheṭa] conj., cakedah EdLC J1 J2
    ^4665. pratiśyāya] norm., pratiśyāyah EdLC, pratisyayah J1, pratīśyayah J2
    ^4666. lālā] J2, la[... EdLC, lala[... J1
    ^4667. lālā … (192.1) netravāri] A gap due to omission intervenes in EdLC.
    ^4668. lālā … (191.1) ṅa] A gap due to loss intervenes in J1.
    ^4669. plīhā] J2, ... EdLC
    ^4670. pitta] em., plita EdLC, phlīka J2
    ^4671. gulma] J2, gulmo EdLC
    ^4672. vimoka] norm., vimokah J2, nirmoka EdLC
    ^4673. śapakañcuka] em. EdLC, sapatañcukah J2
    ^4674. kaṅkāla] em. EdLC, taṅkalah J2
    ^4675. varāṅga] em., karəṅga EdLC, tarəṅga J2
    ^4676. soca] em., śocah EdLC, śodah J2
    ^4677. dr̥ṣṭi, īkṣaṇa] conj., trī, strīsasnah EdLC, śodah J2
    ^4678. ambaka] em., gam2+ EdLC, gambara J2
    ^4679. ṅa] J2, 1+ EdLC
    ^4680. gaḍuh] J1, gaḍu J2
    ^4681. netravāri] J1 J2, ...]netravāri EdLC
    ^4682. jaṅgala] em., daṅgala EdLC J1 J2
    ^4683. nāku] norm., nakuh J2
    ^4684. hunur] J2, humur EdLC
    ^4685. nikuñja] em., nakañca EdLC, nakuñja J2
    ^4686. gahvara] em. EdLC, galvara J2
    ^4687. uddeśa] em., udśeṣa EdLC J2
    ^4688. guhā] em., guhah EdLC, gula J2
    ^4689. kavāṭa, kapāṭa] em., kapādah, caraṇah EdLC, kavadah, cāraṇah J2
    ^4690. kavāṭa, kapāṭa] em., kapādah, caraṇah EdLC, kavadah, cāraṇah J2
    ^4691. hinəb] J2, hinəm EdLC
    ^4692. turuṣka] conj., kaṣṭah J2
    ^4693. piṇḍaka] em., kundalah J2
    ^4694. hasap] em., śasap J2
    ^4695. pāśaka] J2, paśakah EdLC
    ^4696. akṣa] norm., ju-kr̥ EdLC, ...]kṣa J1, akṣah J2
    ^4697. devana] em., dhavanah EdLC, dhavaṇah J1 J2
    ^4698. śilāvidāraṇa] em., śilā, vidharaṇa EdLC, śil, vidharaṇa J1, śīl, vidharaṇa J2
    ^4699. ṭaṅka] em., dhaṅka EdLC J1, daṅkah J2
    ^4700. kuṭhāra] em., kadara EdLC, kaṭara J1 J2
    ^4701. prəkul] J2, prəku[... EdLC J1
    ^4702. prəkul … (205.1) pūpa] A gap due to loss intervenes in EdLC J1.
    ^4703. śakti, kunta, prāsa] norm., śaktīh, kuntah, praṣah J2
    ^4704. pīna] em., picuh J2
    ^4705. sthūla] norm., stulah J2
    ^4706. varada] norm., varadhah J2
    ^4707. samardhaka] em., karpa, dhahkah J2
    ^4708. ulih] em., vulih J2
    ^4709. śivaka] em., givakah J2
    ^4710. dhruvaka, kīla] norm., druvakah, kīlah J2
    ^4711. pūpa] norm., pupah J2
    ^4712. ...]mpi EdLC J1, tumpi J2
    ^4713. lāja] norm., lajah J1 J2
    ^4714. upadaṅśa] em., u[... EdLC J1, upajjaṅśa J2
    ^4715. upadaṅśa … (211.1) ṅa] A gap due to loss intervenes in EdLC J1.
    ^4716. kəmbul] em., timbul J2
    ^4717. veṣavāra] norm., veśavarah J2
    ^4718. upaskara] conj., upastha J2
    ^4719. dhūpita, dūna, dhūpāyita] em., śarakah, dhana, dahadaha J2
    ^4720. yavakṣāra] norm., yavakṣarah J2
    ^4721. kāpota] conj., kapotaśah J2
    ^4722. yavāgraja] norm., yavagrajah J2
    ^4723. sarjikākṣāra] em., ajīkakarah J2
    ^4724. ṅa] J2, ...]ṅa EdLC J1
    ^4725. kusūla] norm., kuśulah EdLC J1, kaśulah J2
    ^4726. kiliñja] norm., kaliñjah EdLC J1, kilīñjah J2
    ^4727. kaṭa] em., tadhah EdLC, taḍah J1 J2
    ^4728. lumbuṅ] EdLC J1, lumbu J2
    ^4729. kr̥ṣaka] em., kr̥[... EdLC J1, kr̥pakah J2
    ^4730. kr̥ṣaka … (218.1) ṅa] A gap due to loss intervenes in EdLC J1.
    ^4731. phāla, kūṭaka] conj., pelakah J2
    ^4732. drughaṇa] em., draghanah J2
    ^4733. mudgara] norm., mudgarah J2
    ^4734. ayogra, musala] norm., ayograh, muśalah J2
    ^4735. kaṇḍola, piṭaka] em., kaṇḍelah, pidakah J2
    ^4736. ṅa] J2, ...]ṅa EdLC J1
    ^4737. vakul] J2, pakul EdLC J1
    ^4738. ādarśa] em. EdLC, ardhaśa J2, ardhaśa J2
    ^4739. kaṇḍura] em., kandurah EdLC J1, kaṇḍurah J2
    ^4740. ṅa vulakan] J2, ṅa[... EdLC
    ^4741. ṅa vulakan … (224.1) paluṅan] A gap due to omission intervenes in EdLC.
    ^4742. veśanta, palvala] norm., veśantah, phalvalah J2
    ^4743. prahi] em., prīdhī J2
    ^4744. payobhrama] conj., thoyaśambramva, J2
    ^4745. paluṅan] em., ...]luṅgan EdLC, ...]luṅhan J1, phalaṅhan J2
    ^4746. guvāka] em. EdLC, śuvaka J1 J2
    ^4747. pūga] EdLC J1, paga J2
    ^4748. tr̥ṇarāja] em., tr̥ṇarājah EdLC, kr̥ṇarajah J1 J2
    ^4749. tala] norm., tālah EdLC, talah J1 J2
    ^4750. phalaka] em., pelalah J1, phelalah J2
    ^4751. vimba] J2, mimba EdLC J1
    ^4752. hijjala] em., ṇvijvelaḥ EdLC J1, hvījelah J2
    ^4753. nicula] em., nicala EdLC J1 J2
    ^4754. sahakāra] EdLC J1, ahākara J2
    ^4755. bilva] EdLC J1, vila J2
    ^4756. lva] J2, ləvuh EdLC, lvah J1
    ^4757. kaməsa] em., kamsu EdLC J1 J2
    ^4758. śigru] em. EdLC, cakru J1 J2
    ^4759. karkāru] em., karkāruh EdLC, kartaruh J1 J2
    ^4760. kuṣmāṇḍa] em. EdLC, kurmaṇḍa J1 J2
    ^4761. karkaṭī] em., karkaṭih EdLC, karkadhīh J1, karkadīh J2
    ^4762. irvāru] em., irvāruh EdLC, ivaruh J1 J2
    ^4763. vanavrīhi] em., tr̥ṇavrīhi EdLC, kr̥ṇabriha J1, kaṇabrīha J2
    ^4764. jahli] EdLC, jalī J2
    ^4765. haridrābha] norm., ardrabhah EdLC, aradrabhah J1, aridrabhah J2
    ^4766. apāṅga] em., apāṅgah EdLC, paṅkah J1 J2
    ^4767. palipisan] J2, pilipisan EdLC J1
    ^4768. parighāta, astra] em. EdLC, pratigatastra J1, pratigatambra J2
    ^4769. vaṅkəlaṅ] em., vaklaṅ EdLC J1, vakkaṅ J2
    ^4770. uttaṅsa] em. EdLC, ukaṅura J1 J2
    ^4771. avataṅsa] em., avataṅsah EdLC, avataṅgah J1 J2
    ^4772. paṅgilut] J1 J2, pagalut EdLC
    ^4773. ṅa] EdLC J1, om. J2
    ^4774. kṣullaka] em., kulika EdLC J1 J2
    ^4775. nīra, daka] conj., kiraṅda EdLC J1, kirada J2
    ^4776. kekā] em., tama EdLC, kama J1, kaśa J2
    ^4777. maṇḍūkaparṇī] EdLC J1, maṇḍuk J2
    ^4778. kalamba] norm., kalambah EdLC J1 J2
    ^4779. puṁścalī] conj., pañcalakā EdLC, pañcalaka J1, pañcalika J2
    ^4780. jhīrikā] em., cīrikā EdLC J1, ciraka J2
    ^4781. aros-aros] J1 J2, aros-ros EdLC
    ^4782. kaulika] em., sellika EdLC J1, śellīka J2
    ^4783. kāñcī, kakṣyā, raśanā] EdLC J1, kaccī, kakṣa, raṣyaṇa J2
    ^4784. vrīḍā] em. EdLC, vripa J1 J2
    ^4785. apatrapā] conj. EdLC, patrapa J1 J2
    ^4786. iraṅ] J1 J2, aṅraṅ EdLC
    ^4787. karuṇā] J1 J2, kago EdLC
    ^4788. kr̥pā] EdLC J2, kr̥ṣa J1
    ^4789. cəlik] J2, clək EdLC J1
    ^4790. śrīparṇī] EdLC J1, vripaṇī J2
    ^4791. kayu manis] EdLC J2, kaya manis J1
    ^4792. rocanī] em., ai, rani EdLC, o, raṇī J1, oraṇī J2
    ^4793. jalapaddhati] norm., jalapadavī EdLC, jalapadhatih J1, jalapaddhatīh J2
    ^4794. nauh] norm., naus EdLC, nos J1 J2
    ^4795. tari] em. EdLC, kari J1, karī J2
    ^4796. kaumudī] em. EdLC, komadhi J1, mudhī J2
    ^4797. jyotsnā] em. EdLC, jotṣa J1, jotsvah J2
    ^4798. jatukā] em. EdLC, jatuta J1 J2
    ^4799. ajinapatrikā] conj. EdLC, janapatra J1, jinapatra J2
    ^4800. puttikā] em., paṅśaṇa J1 J2
    ^4801. gandholī] J2, gandhalī EdLC, gandhali J1
    ^4802. varaṭā] em., vadhali EdLC, vaḍali J1, om. J2
    ^4803. kukupu] EdLC J1, kuku J2
    ^4804. alu] EdLC J1, haluh J2
    ^4805. varvaṇā] em., carvala J1 J2
    ^4806. kakkinda] conj., ciddhah EdLC, cidhah J1, ciṇḍīh J2
    ^4807. kulāhaka] em., uddha ika EdLC, uddhehika J1 J2
    ^4808. varṣābhū] norm. EdLC, varṣabhuk J1 J2
    ^4809. nihākā] em. EdLC, nilaka J1 J2
    ^4810. śiśumāra] EdLC J1, śiśuvara J2
    ^4811. vipaṇi] em., vipaṇih EdLC, dhipaṇīh J1 J2
    ^4812. paṇyavīthī] em., paṇyatiti EdLC J1, paṇḍyatitī J2
    ^4813. ṅa] EdLC J2, ṅa[... J1
    ^4814. ṅa … (277.1) sapu] A gap due to loss intervenes in J1.
    ^4815. prasiddhaniṅ suri] em., lac. EdLC, praśaddhaniṅ suri J2
    ^4816. chattra] em., lac. EdLC, coddhī J2
    ^4817. sādhr̥ta] conj., lac. EdLC, śadhi J2
    ^4818. ṅa soṅsoṅ] J2, lac. EdLC
    ^4819. saṅmārjanī, śodhanī] em., lac. EdLC, amajjārnī, śodhinī J2
    ^4820. sapu] EdLC J2, ...]sapu J1
    ^4821. adhirohiṇī] em. EdLC, bhuvirohini J1, bhuvirohinī J2
    ^4822. dolā] EdLC J2, doṅla J1
    ^4823. vahnikaṇikā] em. EdLC, bahnī, kalika J2, bahnī, kaliṅka J2
    ^4824. kaṇḍu, kharjū] em., kaṇḍūh, kharjūh EdLC, kaṇḍuh, pajuh J1 J2
    ^4825. kaṇḍūyana] conj. EdLC, kaṇḍuyamāna J1, kaṇḍuyamaṇa J2
    ^4826. kukuran] EdLC J2, kukuran[... J1
    ^4827. kukuran … (283.1) susuru] A gap due to loss intervenes in J1.
    ^4828. girikarṇī, aparājitā] em., ratani, ama2+ EdLC, giritanī, amarajīta J2
    ^4829. vuṅa tləṅ] J2, vuṅa tələ EdLC
    ^4830. susuru] EdLC J2, ...]ru J1
    ^4831. dhavala] em., vyadyala EdLC J1 J2
    ^4832. valik gampah] J1 J2, valak gampah EdLC
    ^4833. karkandhu] norm., karkandhūh EdLC, karkandah J2, karkanduh J2
    ^4834. koli] norm., kolih EdLC J2, kolīh J2
    ^4835. kaṭukāñjanī, kaṭukarohiṇī] conj., kaṭuka, kaṭurohiṇī EdLC J1 J2
    ^4836. rātrināmika] EdLC J2, ratri[... J1
    ^4837. rātrināmika … (291.1) kacchura] A gap due to loss intervenes in J1.
    ^4838. vr̥hatī] J2, pr̥ha1+ EdLC
    ^4839. ṅa sihi] J2, lac. EdLC
    ^4840. kacchura] em., 1+cara EdLC, ...]ccara J1, kañcura J2
    ^4841. pāmana] em., sakadi EdLC, śakadī J2 • This emendation may appear bold, but we really require this reading, and it is feasible from paleographical point of view.
    ^4842. kəñcur] J2, tkar EdLC, kcur J1
    ^4843. truṭi] em., traṭih EdLC, tuḍih J1, truṭəh J2
    ^4844. vayahsthā] em., tiyasthah EdLC J1, tiyastah J2
    ^4845. namika ṅa, kunir] EdLC J1, om. J2
    ^4846. ṅa] EdLC J1, om. J2
    ^4847. mata hivak] em., kata hivak EdLC, tata hivak J1 J2 • This emendation is based on de Clerq (p. 268).
    ^4848. dūrvā, sahasravīryā] em. EdLC, duvya, sahāśra, viyya J2
    ^4849. śakaviṅyya] J2, lac. EdLC
    ^4850. dukut] em., lac. EdLC, dukat J2
    ^4851. lampuyaṅ] J2, mpuyaṅ EdLC, ...]mpuyaṅ J1
    ^4852. māñjiṣṭha] em. EdLC, maṅgiṣṭa J1, maṅgīṣṭa J2
    ^4853. jiṅgī] em. EdLC, jihvi J1, jihvī J2
    ^4854. saptalā] emn, om. EdLC J1, saptīla J2
    ^4855. navamālikā] emn, navamālatī EdLC, navamaliti J1, nāvamalitī J2
    ^4856. nyagrodha] EdLC J1, nyagoddha J2
    ^4857. vadira] EdLC J1, vandhīra J2
    ^4858. bhaṇḍīra] em., baṇḍiva J1, baṇḍava J2
    ^4859. vāriparṇī] em. EdLC, paraparṇī[... J1, paraparṇī J2
    ^4860. vāriparṇī … (304.1) devīlatā] A gap due to loss intervenes in J1.
    ^4861. iler] J2, aler EdLC
    ^4862. gopī, śyā] conj., goriva EdLC J2
    ^4863. śārivā] em., śarica EdLC J2 • In some AK commentaries, it is spelled śāribā.
    ^4864. ananta] conj., nanta EdLC J2
    ^4865. siddhaguri] J2, siddha ga EdLC
    ^4866. devīlatā] J2, lita EdLC, ...]lita J1
    ^4867. atichattrā, sitachattra] conj., atichattrā EdLC, akṣithi, cakra J1, akṣithī, catra J2
    ^4868. sūryakānta] J1 J2, sūryyatantu EdLC • Should it be read sūryalatā?
    ^4869. suvarcalā] em. EdLC, śuvacala J1, cala J2
    ^4870. gaurī] norm., goryah EdLC J1, goyyah J2
    ^4871. riṅgit] EdLC, riṅgit[... J1, ruṅgīt J2
    ^4872. riṅgit … (311.1) śiṅśapa] A gap due to loss intervenes in J1.
    ^4873. kuṣmāṇḍī] em., mumaṇḍih EdLC, mumaṇḍī J2
    ^4874. yūkā] norm., yukah EdLC J2
    ^4875. ṣaṭpadī] conj., lac. EdLC, śadhah J2
    ^4876. śiṅśapa] em., siṣapa EdLC, ...]śiṣapa J1, śiṣapa J2
    ^4877. ṅa] conj., om. EdLC J1 J2
    ^4878. viḍak] em., vaḍak EdLC J1, vadhak J2
    ^4879. alalaṅ] EdLC J1, lalaṅ J2
    ^4880. haritālaka] em., arita, laka EdLC J1 J2
    ^4881. paṇḍakaki] J2, maṇḍakaki EdLC, paṇḍaka[... J1
    ^4882. paṇḍakaki … (318.1) ṅa rvan] A gap due to loss intervenes in J1.
    ^4883. varha] J2, gna EdLC
    ^4884. dala] EdLC, daluṅ J2
    ^4885. parṇa] em., paṇa EdLC J2
    ^4886. palāśa, chada] J2, lac. EdLC
    ^4887. ṅa rvan] EdLC, ...]ṅa rvan J1, ṅa tiga rvan J2
    ^4888. sāra] conj, sara EdLC, śara J1, śāra J2
    ^4889. ākrīḍa] em., atripi J1 J2, atripī J2
    ^4890. udyāna] EdLC J1, uddhvana J2
    ^4891. tamālapattra] em. EdLC, ka4+ J1, kamalapatra J2
    ^4892. tilaka] EdLC J2, 2+ka J1
    ^4893. paḍaṅ-paḍiṅ] J2, paṇḍaṅ paṇḍi EdLC, paṇḍaṅ[... J1 • Any connectioon with OJED paṇḍəṅ?
    ^4894. paḍaṅ-paḍiṅ … (324.1) ṅa kilatbāhu] A gap due to loss intervenes in J1.
    ^4895. āvāpaka] em., ava... EdLC, avapeka J2
    ^4896. pārihārya] J2, lac. EdLC
    ^4897. ṅa valaya] J2, lac. EdLC
    ^4898. aṅgada] J2, lac. EdLC
    ^4899. ṅa kilatbāhu] em., ...bahu EdLC, ...]bhāhu J1, ṅa kiratrahu J2
    ^4900. kālāyasa] J2, om. EdLC J1
    ^4901. śastraka] em., om. EdLC J1, astraka J2
    ^4902. upabarha] em., upabarhaṇa EdLC, upavaharṇa J1 J2
    ^4903. antarīya] em., uttarīya EdLC, uttariya J1, utkariya J2
    ^4904. upasambyāna] J2, upasaṅkhyāna EdLC, uvasambyana J1
    ^4905. alāta, ulmuka] J2, alaka, u... EdLC, alata, ulmuka J1
    ^4906. ṅa suluh] J2, ... EdLC J1
    ^4907. dhorita] J2, ... EdLC J1
    ^4908. aśvāskandita] J2, aśvaskadadita EdLC
    ^4909. pluta] em., re... EdLC, ... J1, vluta J2
    ^4910. ṅa lumumpat] J2, ...mumpat EdLC J1
    ^4911. abhyavaskandana] EdLC J1, abhavaskaṇḍana J2
    ^4912. paramparāvāhana] em., paramparavaharna EdLC J1, paramparavaharṇa J2
    ^4913. amaḍu-maḍukən] J1 J2, amaḍu-maḍukan EdLC
    ^4914. vitatha, alīka] em., vitatha EdLC, vika[... J1, vikaphalīka J2
    ^4915. vitatha, alīka … (334.1) vikasat] A gap due to loss intervenes in J1.
    ^4916. abhūta] J2, om. EdLC
    ^4917. vyākośa] em., atośa EdLC, akośa J2
    ^4918. puṣpita, utphulla] em., puṣita, utpala J2, lac. EdLC
    ^4919. vikasat] J2, 3+d EdLC, ...]d J1
    ^4920. mukula] em. EdLC, kumula J1 J2
    ^4921. kuḍmala] EdLC J1, kumla J2
    ^4922. kusumbha] conj. EdLC, śamba J1 J2
    ^4923. kasumbha] J2, yumba EdLC J1 • See 17.26.
    ^4924. oḍrapuṣpa] em., oṇḍrapuṣpa EdLC, moprapuspa J1 J2
    ^4925. vuṅa vari] J1 J2, vuṅasāri EdLC
    ^4926. dhānya] EdLC J2, dhānya[... J1
    ^4927. dhānya … (341.1) pipakan] A gap due to loss intervenes in J1.
    ^4928. sasya] em. EdLC, śirṣa J2 • The reading sasya in LC’s edition may have originated from J1 prior to its fragmentation.
    ^4929. dhānyanalaka] em., lac.ka EdLC, dhanyanadhaka J2
    ^4930. śr̥ṅgavera] J2, śr̥ṅga EdLC
    ^4931. ārdraka] em., lac. EdLC, adraka J2
    ^4932. pipakan] J2, pakan EdLC, ...]pakan J1
    ^4933. bhūtika] norm., bhutikam EdLC J1, om. J2
    ^4934. ajamodikā] conj., jamujiśi EdLC, jamujiśiṅ J1, jamujiśīṅ J2
    ^4935. pañjaṅ] J2, pañjuṅ EdLC J2
    ^4936. jatuka, rāmaṭha] EdLC J1, jartaka, rimaṭa J2
    ^4937. uḍḍīna] em., om. EdLC, uṇḍina J1 J2 • It appears that LC inadvertently overlooked the reading of uṇḍina in J1.
    ^4938. uḍḍīnakāṣṭhā] em., uṇḍinakasthah EdLC J1 J2
    ^4939. madhūcchiṣṭa] norm., madhūcchiṣṭaṅ EdLC, madhucciṣṭaḥ J1, madhuccīṣṭah J2
    ^4940. sikthaka] em., śitaka EdLC J2, śikaka J1
    ^4941. ṅa malam] J2, lac. EdLC, 2+malam[... J1
    ^4942. ṅa malam … (348.1) karṇaveṣṭana] A gap due to loss intervenes in J1.
    ^4943. kaṅkata] conj., lac. EdLC, kaṅśa J2
    ^4944. keśamārjana] em., lac. EdLC, keśamardhāna J2
    ^4945. ṅa suri] J2, suri EdLC
    ^4946. grīvālambī] em. EdLC, ghrīvlambī J2
    ^4947. ṅa kaluṅ-kaluṅ] J2, lac. EdLC
    ^4948. karṇaveṣṭana] norm., lac.veṣṭana EdLC, ...]veṣṭana J1, karṇa, vaṣṭara J2
    ^4949. aṅgulīya] EdLC J1, aṅgaliya J2
    ^4950. bāhubhūṣaṇa] EdLC J2, bhāhabhūṣaṇa J1
    ^4951. kilatbāhu] J2, kiratbāhu EdLC, kiratbhahu J1
    ^4952. ātapatra] EdLC J2, atrapatra J1
    ^4953. cāmara] EdLC J2, capara J1
    ^4954. prakīrṇaka] em., pratirnaka EdLC J1, pratirṇaka J2
    ^4955. tālavr̥nta] norm. EdLC, talavr̥nta[... J1, talavr̥tiṅ J2
    ^4956. tālavr̥nta … (355.1) uttarīya] A gap due to loss intervenes in J1.
    ^4957. kəpət] J2, pəpət EdLC
    ^4958. harmya] em. EdLC, anya J1
    ^4959. nr̥pāgāra] em. EdLC, nr̥pagara J2
    ^4960. śayyā] em. EdLC, śaryya J2
    ^4961. ṅa paturvan] J2, lac. EdLC
    ^4962. uttarīya] EdLC J2, ...]ttariya J1
    ^4963. dukūla] norm. EdLC, dakula J1, dukala J2
    ^4964. kṣauma] em. EdLC, kṣema J1 J2
    ^4965. dodot] EdLC J1, dodok J1
    ^4966. vardhamāna] em. EdLC, vadhama, na J1, vaddha, ma, na J2
    ^4967. alañjara] em., aliñjara EdLC, arañcaṇa J1, arañjaṇa J2
    ^4968. rodhah] EdLC J2, roddhah[... J1
    ^4969. rodhah … (361.1) ṅa] A gap due to loss intervenes in J1.
    ^4970. taṭa] em. EdLC, taja J2
    ^4971. piṅgir] J2, lac. EdLC
    ^4972. para, dūra] em., paratula EdLC J2
    ^4973. sabraṅ] J2, lac.sa EdLC
    ^4974. ānāya] norm., lac. EdLC, anayah J2
    ^4975. jāla] conj., lac. EdLC, ayana J2
    ^4976. ṅa] EdLC, ...]ṅa J1, ṅa ṅa J2
    ^4977. vaḍiśa] em. EdLC, vadhika J1, vadhīka J2
    ^4978. matsyabandhana] em., matsyavedhana EdLC, vadhika, makṣyavadhana J1, vadhīka, maksyavacana J2
    ^4979. nīḍa] em. EdLC, nipa J1 J2
    ^4980. śmaśāna] EdLC J1, smakṣaṇa J2
    ^4981. palita] em. EdLC, patala J1, phalata J2
    ^4982. śvetakeśa] EdLC J1, aśvattakeśa J2
    ^4983. cibuka] em. EdLC, ciputa J1, cipuka J2
    ^4984. jaṅgut] EdLC J2, jaṅgu[... J1
    ^4985. jaṅgut … (368.1) pr̥ṣṭhya, kaśeru] A gap due to loss intervenes in J1.
    ^4986. vakṣa] em. EdLC, bhaśr̥ J2
    ^4987. paścātkarīya] J2, lac.paśca EdLC
    ^4988. pr̥ṣṭhāsthi] conj., lac. EdLC, śr̥ṣṭa J2
    ^4989. pr̥ṣṭhya, kaśeru] em., lac.keru EdLC, ...]keruh J1, pr̥ṣṭa, kakeruh J2
    ^4990. garagaji] conj., ragaji EdLC J1, ragajī J2
    ^4991. lavitra] em. EdLC, lapitra J1 J2
    ^4992. dātra] em. EdLC, adatra J1, adhatra J2
    ^4993. ārohaṇa] em. EdLC, abohana J1 J2
    ^4994. ṅa aṇḍa] J2, ahe EdLC J1
    ^4995. sāda] em., moḍah EdLC, modhah J1 J2
    ^4996. palyāṇa] em., palyaka EdLC J1, phalyaka J2
    ^4997. tumpakan] EdLC J2, tumpakan[... J1
    ^4998. tumpakan … (373.1) vaṅkava] A gap due to loss intervenes in J1.
    ^4999. indrāyudha, śakra, r̥jurohita] em. EdLC, indrayadha, bhakra, r̥ja rohika, J2
    ^5000. indrapa] conj., atrapa EdLC J1
    ^5001. vaṅkava] J2, lac.vah EdLC, ...]vah J1
    ^5002. dantadhāvana] em. EdLC, dantaṅvadhana J1, dhantavadhāna J2
    ^5003. gaṇḍopadhāna] em., taṇḍopadhana EdLC, kaṇḍopadhana J1, kaṇḍopadhāna J2
    ^5004. cābukā] em., śaluku EdLC J1, śaluka J2
    ^5005. ala] conj., alai EdLC J1, alo J2
    ^5006. kuñcita] em., kañata EdLC J1, kañita J2
    ^5007. ekəl] J3 J2, drākəl EdLC
    ^5008. ina] norm., inah EdLC J1 J2
    ^5009. samr̥ddha] norm., samr̥ddhah EdLC, śamr̥ddhaḥ J1, samr̥dhah J2
    ^5010. dhanavān] EdLC J1, dhanahvan J2
    ^5011. āḍhya] em., āḍhyah EdLC, ipya-hapyah J1, apya-hapyah J2
    ^5012. dhanī, īśvara] norm., dhanīśvarah EdLC, dhanīśvara J1 J2
    ^5013. karṣaka] em., karṣakah EdLC, tamatah J1, mukhah J2
    ^5014. kṣetrājīva] norm., kṣetrājīvah EdLC, kṣetra2+ J1, kṣetrajivah J2
    ^5015. kr̥sīvala] em., kr̥ṣika EdLC, 4+ J1, yr̥ṣīvalah J2
    ^5016. vvaṅ tani] em. EdLC, 3+ J1, vvaṅ taniṅ J2
    ^5017. parāsu] em., parāsuh EdLC, paraśuh J1, parasuh J2
    ^5018. pramīta] em., pramītah EdLC, pramikīh J1 J2
    ^5019. pati] J2, patih EdLC J1
    ^5020. pratibhaya] em. EdLC, pratibhaṣa J1, dratibhaṣa J1
    ^5021. ucca] EdLC J2, uccu J1
    ^5022. prāṅśu] em. EdLC, praṅśa J1 J2
    ^5023. hanava] EdLC, anava J1 J2
    ^5024. āditeyāḥ] em., āditeyaṁ EdLC, adikeya J1 J2
    ^5025. pravikasya] em., pravikāsī EdLC, mra2+śiṁ, J1, prabhikaśiṁ J2
    ^5026. kaliṅanya ika, sājñā] EdLC J1, kalīṅanya hika, sajñā J2
    ^5027. agave] EdLC J1, magave J2
    ^5028. mataṅnyan] EdLC J1, matanya J2
    ^5029. mūlabhoktaniṅ agave] EdLC J2, mūla4+gave J1
    ^5030. akṣara, apa mūlaniṅ] J1 J2, akāra, 2+niṅ EdLC
    ^5031. nayana] J2, nayanya EdLC J1
    ^5032. tattvanya] EdLC J1, tatyanya J2
    ^5033. tattvani] EdLC J1, tatyaniṅ J2
    ^5034. anāmayaḥ sākṣih] norm., ’nāmayaḥ sākṣiḥ EdLC, nāmaya śakṣiḥ J1, namaya śakṣiḥ J2
    ^5035. ri təṅən] em., təṅən EdLC J1, ti təṅən J2 • The phrase ti təṅən looks like a sundanism on the part of the scribe of J2.
    ^5036. siḍəp] em., siḍə EdLC, 2+ J1, siḍəm J2
    ^5037. pinakakuləmniṅ] J2, pinakaləmniṅ EdLC, 2+kaləmniṅ J1
    ^5038. pinakatattvaniṅ] EdLC J1, pinakatatyaniṅ J2
    ^5039. i] EdLC J1, iṅ J2 J1
    ^5040. sira] EdLC J1, pira J2
    ^5041. pramāṇa] EdLC J1, vramaṇa J2
    ^5042. tattvanira] EdLC J1, tatyanira J2
    ^5043. saṅ hyaṅ] EdLC J2, 2+ J1
    ^5044. hanuh paramāṇuh] J2, hanala2+ EdLC, hanuh para2+h J1
    ^5045. mūlanya] EdLC J1, mula J2
    ^5046. ca pr̥thivīm] em., mapr̥thivīm EdLC J1 J2
    ^5047. nabhastalam] em., vabhaṣkali EdLC, nabhaṣtali J1, nabhaṣtaliṅ J2
    ^5048. saṅ tuma riṅ] J2, saṅ kumārī EdLC, 2+mā riṅ J1
    ^5049. pita] J1 J2, om. EdLC
    ^5050. kvehnya] em. EdLC, kvehnyiṅ J1 J2
    ^5051. apādānaṁ] em., apadhānañ EdLC, apadhanañ J1, apanañcaya J2
    ^5052. ya ta mataṅnyan] J2, om. EdLC J1
    ^5053. ikā] J2, om. EdLC J1
    ^5054. riṅ gave] EdLC J1, śagave J2
    ^5055. bhaṭāra] EdLC J1, hyaṅ mami J2
    ^5056. kunaṅ] J2, om. EdLC J1
    ^5057. saptasvara, vyañjana] EdLC J2, sapta3+ñjana J2
    ^5058. metrī] J1 J2, metr̥ EdLC
    ^5059. nabahastala] EdLC J2, bhastala J1
    ^5060. ikaṅ pramāṇa] EdLC, yika J1, om. J2
    ^5061. lumah] EdLC, 2+ J1, luma J2
    ^5062. pr̥thivī] EdLC J2, 2+ivi J1
    ^5063. sira vāgīśvara jāti] J2, om. EdLC J1
    ^5064. kiñcaṅ] EdLC J1, kiñca J2
    ^5065. kumāra] EdLC J1, kuma J2
    ^5066. paḍa] EdLC J1, padhyā J2
    ^5067. sarasvatī] norm., 4+ EdLC J1, śvaraśvatī J2
    ^5068. manambah ta] J2, 4+ EdLC J1
    ^5069. umvatakən] EdLC, 4+ J1, humyatakən J2
    ^5070. ulihnira] J2, 2+nira EdLC, 4+ J1
    ^5071. gave aji, ri saṅ guru] EdLC, 8+ J1, gave hajī J2
    ^5072. samaṅkana] J2, samaktaṇa EdLC, 1+maṅkaṇa J1
    ^5073. gave aji] J2, aji EdLC J1
    ^5074. anakku] em., anaku EdLC J1 J2
    ^5075. mata təṅən] EdLC J1, marthātṅən J2
    ^5076. 2] J2, om. EdLC J1
    ^5077. 4, hyaṅniṅ iru təṅən, 5, kivan] J2, 10+ EdLC J1
    ^5078. tutuk] J2, tutuka J1
    ^5079. bhaṭārī] J2, 3+ EdLC J1
    ^5080. 7, bāyu] EdLC J2, 3+ J1
    ^5081. 8, puruṣa] J2, 2+ruṣadhar EdLC, 2+ruṣā, 9 J1
    ^5082. hinajarakən] J1 J2, om.hirekən EdLC
    ^5083. bhādravada] J1 J2, bhādrapada EdLC
    ^5084. mārgaśīrṣa] em. EdLC, marga5+ J1, margaśaṅkara J2
    ^5085. poṣya] J2, 2+ EdLC J1
    ^5086. mapratihāra] em., mapati hara EdLC, mapatīhara J1, mapātihara J2
    ^5087. sapinakṣanya] EdLC J1, śakaharəpanya J2
    ^5088. pramāṇa] EdLC J1, prəmaṇa J2 (lexical)
    ^5089. jyeṣṭha] EdLC J1, jyaṣṭha J2
    ^5090. sādāśiva] J1, hyaṅ śiva EdLC, daśaśiva J2
    ^5091. ahorātrinya] norm. EdLC, auratrinya J1, auratrīnya J2
    ^5092. aṅgalari] EdLC J1, haṅgalar J2
    ^5093. aṅgəpnira] J1 J2, aṅkəpnira EdLC

    Translation Notes

    Commentary

    Bibliography