Candrakiraṇa, The Rays of the Moon: Digital Critical Edition and Translation of an Old Javanese Poetological Treatise — Candakiraṇa — Candrāgni

Author of digital edition: Zakariya Pamuji Aminullah

Filename: DHARMA_CritEdCandrakirana.xml

Language: Old Javanese

Repository: Nusantara Philology (tfd-nusantara-philology)

Version: part commented since without access_token with github actions api calls are limited – still working on it


Editorial

  • Editorial declaration:
    • interpretation:
      • The asterisk * is used to flag lemmata or forms of lemmata not recorded in the Old Javanese-English Dictionary.

Witnesses

    Javanese Manuscripts
  • [J1 ] Peti 15 L. 631 and a detached leaf
    • Jakarta, Perpustakaan Nasional Republik Indonesia, Koleksi Naskah Nusantara, Peti 15 L. 631
      • Physical Description: This manuscript has drawn scholarly attention from Poerbatjaraka, van Lennep, Lokesh Chandra, Behrend, and the author’s MA thesis. It is kept in box 15 and is in poor condition, consisting of 42 relatively intact gəbang (Corypha utan) leaves, 8 fragmented folios, and many small fragments. Each leaf measures 44.2 × 3.2 cm and contains four lines per side. Paleographically, it resembles other regional manuscripts, such as those of Kuñjarakarṇa (van der Molen 1983), Bhuvana Pitu (Edi S. Ekadjati and Undang A. Darsa 2005), Dharma Patañjala (Acri 2017), and Tiga Jñana (Evi Fuji Fauziyah and Garini Gantina 2022). Over time, damage has rendered parts of the text unclear. Previous studies identified missing folios as 1–4, 8, 11, 35, and 36, but these are only partially accurate. Fragments of folios 3, 36, and 50 have been identified; folio 33 is present but misnumbered as 34; folio 11 was located in L. 49; and folio 55, once thought lost by myself in 2017–2019, is extant but corrupted. The currently missing folios are 1, 2, 4, 8, and 35.
      • Hand Description: J1:H1 Old Javanese quadratic script
    • Jakarta, Perpustakaan Nasional Republik Indonesia, Koleksi Naskah Nusantara, Peti 7 L. 49
    • [J2 ] Jakarta, Perpustakaan Nasional Republik Indonesia, Koleksi Naskah Nusantara, Peti 33 L. 298
      • Physical Description: Manuscript J2 is part of the Merapi-Merbabu collection and has been examined and described by various scholars, including Cohen Stuart (1872), Poerbatjaraka (1933), Behrend (1998), Kartika Setyawati et al. (2002), and most recently, my Master thesis (2019). It consists of 51 palm leaves (Borassus flabellifer) folios, each measuring 46.1 × 3.4 cm with a depth of 2.9 cm, featuring four lines of text on each side. Remarkably, this manuscript is in a well-preserved state and kept within a wooden box labeled as number 33.
      • Hand Description: J2:H1 Merapi-Merbabu script
      • History: The colophon of J2 provides several information: its title as "Candakiraṇa," the transcription location at Jayalakṣaṇa hill near Mount Damaluṅ (formerly Merbabu), an expression of contrition by an unnamed scribe, and the date of its copy, which corresponds to 1642 CE. The title "Jayalakṣaṇa" is identified as a hamlet called Gejayan or Ngejayan, situated on a hill within Gantang Village, Sawangan Subdistrict, Magelang Regency, Central Java. While it is not precisely located to the west of Mount Merbabu, it is approximately 20 km from the mountain peak. The dating information is decoded from various diurnal and weekly alignments, resulting date of April 5, 1642 CE.
    • [J3 ] Peti 33 L. 241 and detached leaves
      • Jakarta, Perpustakaan Nasional Republik Indonesia, Koleksi Naskah Nusantara, Peti 33 L. 241
        • Physical Description: Manuscript J3 is a palm-leaf codex (Borassus flabellifer) consisting of 32 folios, each measuring 51 × 3.5 cm, stored in box 33. It is bound with a string threaded through center holes and protected by bamboo covers. it is written in the ancient ‘Merapi-Merbabu’ script, with four lines per side on each folio. The manuscript shows signs of damage, including darkened edges, cracks, punctures, and partial losses. Earlier reports listed missing folios as 1–3, 5–8, and those beyond 41. However, folios 1 and 2 were recovered in L 63b, and folios 6–8 in L 49 during my 2023 field trip. The colophon folios remain missing.
        • Hand Description: J3:H1 Merapi-Merbabu script
      • Jakarta, Perpustakaan Nasional Republik Indonesia, Koleksi Naskah Nusantara, Peti 8 L. 63b
      • Jakarta, Perpustakaan Nasional Republik Indonesia, Koleksi Naskah Nusantara, Peti 7 L. 49
      • Balinese Manuscripts
      • [B1 ] Bali, Pusat Dokumentasi Dinas Kebudayaan Provinsi Bali, K/I/2/DOKBUD
        • Content:
          • Aji Canda
        • Physical Description: This palm-leaf manuscript comprises 34 folios, with dimensions of 30.1 × 3.4 cm and a depth of 4.6 cm. Written in Balinese script, this manuscript is of relatively recent origin, having been copied by Ketut Sudarsana in 1989 from a source manuscript that is currently kept in the collection of Dwijendra University, Denpasar. The source manuscript is presently kept in the Universitas Dwijendra Library and was transcribed in 1988, merely a year prior to the production of B1 . The digitized version of the manuscript is accessible online at: archive.org.
        • Hand Description: B1:H1 Neat Balinese script
      • [B2 ] Denpasar, Dinas Kebudayaan Provinsi Pemerintah Provinsi Bali, Pusat Dokumentasi Dinas Kebudayaan Bali, III C: 791/10
        • Content:
          • Aji Canda
        • Physical Description: This palm-leaf manuscript measures 51 × 3.7 × 2 cm and comprises 22 folios written in Balinese script. A stamp on the first folio indicates its former location in the UPTD Gedong Kirtya collection. It was copied by Putra Geria Banjar Pakitan from the personal collection of I Nyoman Kajeng (Banjar Kanginpeken, Singaraja, Buleleng). The final folio, otherwise blank, bears a handwritten note in ballpoint pen stating the copy was completed on 3 March 1976. Like B1 , this version of Aji Chanda forms a key part of CK’s opening section, beginning with kiraṇa viyati candrāgni, dvijadano vimarutara and ending with an illustration of the kusumavicitra metre (CK 1–13D). A digital copy is available at archive.org, while its paper transcripts are at both UPTD Gedong Kirtya and the Leiden University Library (Or 11.185).
        • Hand Description: B2:H1 Neat Balinese script
      • [B18 ] Karangasem, Gria Cau, Ida Pedanda Gede Putu Cau, 50/Ltr-G. Cau/Krasem/2015
        • Content:
          • Candrakiraṇa
          • Additional explanation on akṣara, gaṇa, and āryā meter
          • Works of Mpu Tanakung
          • Kāladaśabhūmi
        • Physical Description: I extend my gratitude to Ida Pedanda Gede Putu Cau for his generosity in granting me, along with Putu Eka Guna Yasa, Ida Bagus Made Gesram Dwi Jayana, and Made Oka Suryawan Salain, the privilege of examining and photographing the manuscript on March 18, 2023. The manuscript is kept in a wooden box, with a descriptive label affixed to its upper right corner. The inventory number assigned to the manuscript is 50/Ltr-G. Cau/Krasem/2015, and it measures 45 × 3.6 cm with a depth of 4.2 cm, comprising a total of 60 folios.
        • Hand Description: B16:H1 Neat Balinese script
      • The Published Edition
      • [EdLC ] Lokesh Chandra 1997

      Edition

      invocation

      J2 : 1r⟩J3 : 1v⟩B1 : 1v⟩B2 : 1v⟩B18 : 1v⟩ om̐ avighnam astu

      Chapter 1 Introduction

      1.

      [1 & 2] kiraṇo vyaktiś candrāgneḥ,

      dvijānāṁ kavir uttamaḥ.


      §2 nahan byakta pinakaśarīra bhaṭāra, milvājanmāgave bhuvana, sira tāṣṭatanu ṅaranira, sira tāṣṭadeśomidər pinakavəṅku, sira ta huripnikaṅ rāt, sira dumadyakən vr̥ddhiniṅ janma kabeh, prāṇaprāṇī sarva hurip, ikanaṅ hurip lavan avak, śarīra pamisanya riṅ sādhārādheya, gumavay ikaṅ sarva dadi, sira sinaṅguh pūrvaniṅ janma.

      §3 umijil taṅ aṣṭaB1 : 2r⟩tanu ⟨riṅ⟩ rat, nara, paśu, mr̥ga, janma, sthāvara, pakṣi, sarīsr̥pa, mīna, prabhāvaniṅ ādhārādheya.

        nara, paśu, mr̥ga, janma, sthāvara, pakṣi, sarīsr̥pa, mīna
      • BrAPOJ 73.14: mānuṣa paśu mr̥ga sarīsr̥pa pakṣi sthāvara.

      §4 prabhu rāma r̥ṣi, tiga sira, pramāṇa riṅ rat, pakə̄niṅ bhuvana, tuvi sira tunduk apeśīki, guruniṅ janma kabeh, lvirnira, irikā ta chanda ṅaranira, ṅkāna sira tika siddhaguru, sira tāṣṭagaṇa guṇanira gumavayB2 : 2r⟩ ikaṅ varta sək lumrā.


      Chapter 2 Origin of the kakavin meters

      1. Pādānuṣṭubh

      ikaṅ akṣaropamāvak,

      ika ta guru ṅaranya,

      yeki ta vinastu hurip,

      ya sinaṅguh guru laghu.


      2. Pādānuṣṭubh

      ya pinakamūla chanda,

      avaknikaṅB1 : 2v⟩ guru laghu,B18 : 2r⟩

      lavan hurip masaṅyoga,

      umijil tikaṅ trigaṇa.


      3. Pādānuṣṭubh

      adəgnikaṅ guru laghu,

      aniga-nigeṅ sagaṇa,

      yekāṣṭagaṇa ṅaranya,

      sama tābyāpāreṅ vr̥tta.


      §4 mvaṅ laku śloka nihan len.



      Chapter 3 Long syllables

      1. Śārdūlavikrīḍita

      sakveh saṅ sujanātiharṣa irikaṅ chandāJ3 : 2r⟩ nihan kavruhi,

      yan maJ2 : 1v⟩hyun vruha rūpaniṅ laghu lavan tekā sinaṅguh guru,

      bhedanyaṅ guru lāghu yeṅətakəna mvaṅ huṅgvaniṅ hakṣara,

      sakvehniṅ guru yeriṅən hila-hilekā yan salah kasthānan.


      2. Śārdūlavikrīḍita

      byaktanyan guru sarva dīrgha taruṅā saṅyogapārānəṅən,

      lāvan karṇa visarja kāni surahanB1 : 2v⟩ svārāṅ vatək vyañjana,

      e ai nāhan anuṅ kayatnakəna len o au vəkasniṅ guru,

      vus meṅət pva kiterikāB2 : 2v⟩ niyata yan sotanta dadyā vacan.


      3. Śārdūlavikrīḍita

      lvirniṅ hakṣara gantuṅən mapakəneṅ vaktā mvaṅ aṅgantuṅa,

      saṅyogāpara sūkṣma lakṣmaṇa śivāgni kleśa lakṣmi kunaṅ,

      ndan glāna sthula nagna vighna maməvə̄ nirvighna māra sthiti,

      svapna sneha rikaṅ dvitīya kahaḍaṅ riṅ dlāha yan pāphala.


      4. Śārdūlavikrīḍita

      vahni ⟨ṅ⟩ tīkṣṇa murub riṅ adri yaB18 : 2v⟩ katon raśminya sāteja ya,

      masnāB1 : 3r⟩na pva kiteṅ nadī masəh ikaṅ saśleṣma kumlābakən,

      riṅ smāroṅgvasahiṣṇu nora pinaṅan maṅlih mvaṅ aṅgantuṅa,

      yapvan bheda sakojarojarakənan maṅke baliknyān vacan.



      5. Drutavilambita

      gəlana saṅ lagənān para riṅ səma,

      vighəna tīkṣəṇa yva giritulya ya,

      divadaśeka tahun yaśa nirghana,

      masupəna pva vadhū suməneha ya.


      6. Drutavilambita

      vagəmi yan paḍəmiṅ bahənī hati,

      tuvi kəleśa vināśa salakṣəmi,

      səpinikaṅJ2 : 2r⟩ bratamārganikān kələm,

      kramaB2 : 3r⟩niṅ akṣara yan jinajār iJ3 : 2v⟩ka.



      7. Pādānuṣṭubh

      lvirniṅ saṅyogaB1 : 4r⟩parekī,

      kakyan-kakyan kakvan-kakvan,

      kakran anəṅən aṅgantuṅ,

      kayatnakən təmən-təmən.


      8. Pādānuṣṭubh

      anta pada guru yati,

      kalavan svara kamadhya,

      dīrghādīrghavr̥tta gati,

      tāvat guru prasiddha ya.


      9. Pādānuṣṭubh

      dīrghātaruṅ asurahan,

      visarga lavan ajuṅJ1 : 3r⟩juṅ,

      kalavan guru saṅyoga,

      nahan taṅ sinaṅguh guru.


      10. Pādānuṣṭubh

      nihan taṅ svara kamadhya,

      a ā i ī u ū e o,

      tan dadi muṅguh riṅ təṅah,

      vvītan juga prakr̥tinya.




      Chapter 4 Eight Gaṇas

      1. Vaṅśapattrapatita

      sampun ikaṅ pratekanikanaṅ guru dinəliB18 : 3r⟩ṅaB1 : 4v⟩kən,

      nyāt ajarən muvah paduluriṅ guru laghu vuvusən,

      kvehnya savarga muṅguh ikanaṅ vacan aniga-niga,

      yeka sinaṅguhan gaṇa ṅaranya sipatiṅ aṅavi.


      2. Vaṅśapattrapatita

      pūrva nihan makāra ṅaraniṅ guru tiga sagaṇa,

      lāghu kunaṅ panəṇḍasani luṅguhi yakaragaṇa,

      yapvan ikaṅ rakāraB2 : 3v⟩gaṇa lāghu maḍuḍuk i təṅah,

      hetunikaṅ sakāragaṇa matvaṅ aguru vəkasan.


      3. Vaṅśapattrapatita

      vruh pva kitā takāra ṅaraniṅ laghu təpi kavuri,

      jātinikaṅ jakāragaṇa maṅkana guru ri təṅah,

      bhakti jugaṅ bhakāragaṇa riṅ guru sira rumuhun,

      nākaragāṇa təlva maduB1 : 5r⟩lur tika ya laghu paḍa.


      4. Vaṅśapattrapatita

      nyaṅ laghu karva saṅ guru pasəṅgahanika si la ga,

      śeṣanikā gaJ2 : 2v⟩ṇeki vəkasiṅ guru laghu vinuvus,

      riṅ haji chanda teki yan avās śiva haji piturun,

      saṅ r̥ṣi vaṅśapatrapatitā sira tiki manatha.




      Chapter 5 Āryā Meter

      1. Jaloddhatagati

      nihan gaṇaniṅ ārya yeṅətakəna,

      jakāra kalavan bhakāra sakara,

      catur laghu guru rva yeka ta lima,

      ləvihnya guru lāghu kānəm ikahən.


      2. Jaloddhatagati

      lavan hana ta mātra mātra yeṅətakəna,

      vilaṅnya rikanaṅ sapāda matətəg,

      ikaṅ padaB18 : 3v⟩ kapūrva kātəlu kunaṅB1 : 5v⟩,

      gənəp rvavəlas aṅgəpanya tuturən.


      3. Jaloddhatagati

      kapiṅ rvaniB2 : 4r⟩kihən pva ya vvaluvəlas,

      tumut limavəlas padanya vəkasan,

      tan evəha ya tā pat ārya tāpa tārya vinuvus,

      samaṅkana vilaṅni mātranikihən.


      4. Jaloddhatagati

      mvaṅ uṅgvanikanaṅ jakāra matətəg,

      kapiṅ rva maṅənəm dvitīya kasulam,

      pada rva ya ta hīṅaniṅ vvaṅ amilaṅ,

      kayatnakəna saṅ vatək kavivara.




      Chapter 6 Words with the Consonant ṇ

      1. Kusumāyudha

      trigaṇa guṇāgaṇita ya guṇitan,

      prakaraṇa kīraṇa vaṇa karuṇa,

      aruṇa darūṇa varuṇa śaraṇa,

      avaraṇa bhāraṇa ṅ apaṇa ṇa gə̄ṅB1 : 6r⟩.



      2. Praharaṇakalikā

      guṇa kuṇi kuṇa kaṇṭi kaṇika-ṇika len,

      ghraṇa ṅ agaṇa-gaṇa grahaṇa samiraṇa,

      praṇava vaṇiya pāṇiya maṇita-ṇitan,

      ayaṇa karuṇa pāṇa ṇa gəṅa yatika.



      3. Dodhaka

      paṇḍita pāṇḍava pāṇḍura pāṇḍu,

      piṇḍaṅ apiṇḍa mapaṇḍəṅ amaṇḍi,

      laṇḍap alaṇḍəp alaṇḍuṅ aləṇḍə̄,

      gaṇḍi-giṇaṇḍi dinaṇḍa ṇa maJ2 : 3r⟩gəṅ.


      4. Dodhaka

      dhāraṇa vāhaṇaB2 : 4v⟩ vāraṇa bāṇa,

      veśraṇa varṇa maṇī śaṇa karṇa,

      arṇava kīrṇa suparṇa yavorṇā,

      cūrṇita pūrṇama ghūrṇita ṇāgəṅ.



      5. Pādānuṣṭubh

      kagantuṅa deniṅ ṇa gəṅ,

      ṭa ṭha ḍa ḍha ṇa riṅB18 : 4r⟩ ṇāguṅ,B1 : 6v⟩

      ta tha da dha na riṅ nālit,

      varṇādoh ya sa savarga.


      liṅ saṅ kavi vruheṅ mārga.


      7. Dodhaka

      uṅgvanikaṅ na litāpakəneki,

      ndā savanehnya rikaṅ pakənanta,

      nāta samaṅkana teka na ḍə̄mit,

      kapva masaṅkhya nihan savanehnya.




      Chapter 7 Words with the Consonant n

      1. Turidagati

      muni muna nāna samanuṣya,

      anumana hana nami-nami,

      dina dhana nādi nada nana,

      hani hina tan hana inituṅ.



      2. Name unknown

      praṇata natha prajapātini tanu ya,

      tanah atunah pina tattva ta tanaya,

      nita vanitā nini-nīni tanu tani,

      mananaB1 : 7r⟩ vanā malinī na lit ikahən.



      3. Pādānuṣṭubh

      vaneh pakənaniṅ na lit,

      nāga punnāB2 : 5r⟩ganiṅ gunuṅ,

      nāga nāgendra nāgendrī,

      nāgari nāga nāginī.


      4. Pādānuṣṭubh

      magəni yāgni yāgneya,

      gagana dinanān dina,

      ghana vāhana vājinī vāni,

      nītinitya yanuṅ na lit ika.


      5. Pādānuṣṭubh

      dahana jvalana vanā,

      kāminī vāhinī nini,

      punah vinā vani vana,

      vinavan i na lit ika.


      6. Pādānuṣṭubh

      saṅkṣepanya yan vuvusən,

      yāvat punah rakva rəṅva pūrva,

      pa ba mādi kunaṅ pūrva,

      dadi na lit dadi ṇa gəṅ.


      7. Pādānuṣṭubh

      na vyaktanyan huvus kojarB18 : 4v⟩,

      kekadeśanya kokta ya,

      kocapa teki śa ṣa sa, J2 : 3v⟩

      byaktanya matra varṇanənB1 : 7v⟩.




      Chapter 8 Words with the Consonant ś

      1. Candravartma

      śambhu śaṅkara śarā śaraṇa śaśī,

      deśa deśika śaśaṅ śavala kuśa,

      śvāśucī śuna śirah śiva dr̥śana,

      śānti śoka paśa śāstra śuna śiśu.



      2. Śikhariṇī

      śa mūrdhaJ3 : 4r⟩nyātekaṅ śa kurəb umunīṅ vunvunikahənB2 : 5v⟩,

      śaśāṅkā śaṅkhā śaṅkara kuśa-kuśā keśi kuśika,

      kuśa śrota krośa kraniki katha śabdeṅ śikhariṇī,

      śikhiṅ keśīkeśā praśa śakuni keśī kuśa-kuśa.


      3. Śikhariṇī

      śanaih śūnya śreṇi ghrāṇa piśunane śrīyaśa niśā,

      vināśa mvaṅ māśā daśadiśi śaratB1 : 8r⟩ śūra raśika,

      śivā śambhuh śūla triśula muśala śrī vava śiva,

      śavah vaṅśah veśyah śavari śivirākāśa śucimān.




      Chapter 9 Words with the Consonant ṣ

      1. Pr̥thvītala

      kṣaṇa kṣiṇi kapakṣa lakṣmi viṣayā hahə̄man nidhi,

      kagantuṅa gumantuṅeṅ ṭa ḍa kunaṅ ṣa pr̥thvītala,

      prahr̥ṣṭi parituṣṭa roṣa ruṣa poṣya kr̥ṣṇa proṣa,

      akarṣaṇa ya vr̥ṣṇi vr̥ṣṭa ṣa lumah ṣa pr̥thvītala.


      2. Pr̥thvītala

      maharṣi mahiṣī mahoṣadha maheṣa meṣā muB18 : 5r⟩ṣa,

      rəṣah muṣika puṣya poṣaka puṣa praṣaṣṭā maṣa,

      ṣaḍaB1 : 8v⟩ṅguli ṣaḍaṅga bhūṣaṇa subhāB2 : 6r⟩ṣa durbhāṣita,

      viṣān uṣadha yauṣadhīṣu viṣama dvipādāsana.


      3. Pr̥thvītala

      bhaviṣyati hiriṣya harṣaṇa puṣā uṣā tyāṣa len,

      viṣaṅ viṣaya yomiśeṣa dadi mānuṣā kāṣaya,

      nyataṅ kaluṣa kilviṣa ṅ ayuṣa kaṣmalā doṣa ya,

      nyataṅ mami ṣa yoṅgvaniṅ ṣa marəJ2 : 4r⟩nah riṅ anta ta ya.



      4. Sragdhara

      śākāśa mvaṅ sapr̥thvī sadulur ika rəṅən yekihən varṇanən ta,

      śuśrūṣā śiṣya śikṣā śviśita vətunikaṅ huśvāsa śeṣaśeṣan,

      śaśvatJ1 : 5v⟩ śīrṣanya śoB1 : 9r⟩śvi śvaṣinaka śaśi de saṅ vasiṣṭhā śaviṣṭiJ3 : 4v⟩,

      maṅkā tekaṅ śaṭhāvor ṣa ta yat iṅət-iṅət yeki sākṣāt vətunya.




      Chapter 10 Words with the Consonant s

      1. Basantatilakā

      māsānikaṅ sa ta nihan vuvusən padanya,

      sādhū sadā sata sabhā sisi tāsitāsi,

      sītā susatya rasa satriya sāri saṅ hyaṅ,

      svecchā svabhāva ri sarasvati sāri-sāri.


      2. Basantatilakā

      samvā savah vasumaB2 : 6v⟩ vasusena sūnu,

      mvaṅ ekavāsaṅ upavāsa vināsa-vāsa,

      durbhāṣa duryaśana durvyasana praśasta,

      vyāsāB18 : 5v⟩ sasādhu sasivin sapujin sapūjan.


      3. Basantatilakā

      sasvāṅga saṅga sigiB1 : 9v⟩ seṅgita sarga sajja,

      svaṅgah səgaṅ siga sugih sigaran sagāsor,

      sasvarga sāgara sagorava sādhaka syaṅ,

      rāktosvaniṅ sata sarat pakənanya sākṣāt.



      4. Citrālaya

      sura sapta sarah surasa sira sadā,

      samasih papasən savara suta saha,

      savinaṅ savanən sakala sakavaśa,

      praja nāmi sa dantya niti kavivara.




      colophon

      iti paruṅguniṅ akṣara.



      Chapter 11 Sandhi Rules

      §1 nyan sūtra sandhi vuvusən, parakr̥ta lvirnika patiṅkahnya, atambayan avəkasan, nāhan ta ya sinaṅguhanJ1 : 6r⟩ varṇa.

      §2 tiniṅkah pinaJ2 : 4v⟩B1 : 10r⟩rva vəkasan, ikaṅ namah yekihən svara ṅaranya, yapvan kapūrvānta, sinaB1 : 7r⟩ṅguhan vyañjana nāma.

      §3 , yan ta adi samāna, tumūt sinama, i pūrvaka, vəkasan ghoṣa, sahle sah ri svabatək, a i u r̥ l̥, lvirnya kavruhana.

      §4 dīrgha ṅaranya manəhər, ā ī ū r̥̄ l̥̄, limaṅ viji sahāya, sandhyakṣara muvah aṅgəpan, e ai o au, nahan lvirnya.J3 : 5r⟩

      §5 kaJ3 : 5r⟩ kha ca cha ⟨ṭa ṭha⟩ ta tha pa pha, sakatəlu nihan sahaB18 : 6r⟩yaniṅ aghoṣa, ga gha ṭa ṭha ya ra la va ha,B1 : 10v⟩ sighoṣa rakva nāmanika.

      §6 varga ṅaranya limalikur, ka pinakapurvanikaṅ ma, ma vəkasan pinakavəkasnya, ka ga kalimanya ya śuddhan, ra śa ṣa sahayanya vr̥ddhivr̥ddha.

      §7 anunāsika ṅa ña ṇa na ma, antaḥstha ṅaranikaṅ ya ra la va, tūt ūṣmana śa ṣa sa ha saṁvidhā, patiṅkahniṅ sūtrasandhi ika.


      Chapter 12 Letter Weapons

      §1 sampun pratyekanikanaṅ akṣara riṅ vyañjana lavan svara, t ucapa taB18 : 7v⟩ sañjatanikahən, prakarani ṅaranya kavruhana.

      §2 ṅaranikaṅ hulu savaneh, makuṭa rukuhJ1 : 6v⟩ agra mastaka kapāla, tijakula śekhara maśirah, nahan ta parināmaniṅ śr̥ṅga.

      §3 dīrgha hulu mapalenan, utək lavan kambara kuñcir, majaṭa, magumbak majambul aṅurai, svanāmani dīrgha yan yan riṅ hulu.

      §4 vindu lavan madana kunaṅ, kunaṅ-kunaṅ len tāra lavan vintaṅ, tilaka titik kani surahaJ2 : 5r⟩n, nāhan ta parināmaniṅ canda.

      §5 nyan taṅ cakra jantra guluṅan, sudarśanāyudha kr̥ṣṇa len śakaṭa, daśanāma yeki huniṅan, mvaṅ añakra hulu yuB18 : 6v⟩kti kavruhana.B1 : 11v⟩ yapvan ikaṅ taliṅa nihan, kuṇḍala sumpiṅ capiṅ len karṇa, śrota suvəṅ mvaṅ iṅət-iṅət, palaga sunāmaniṅ taliṅa.

      §6 dīrgha ṅaranya, tulalai, iku ṅaran varāstra len galah adaB2 : 8r⟩va, kirivili kuñca ya savaneh, asiṅ adava dīrgha rakveka.

      §7 aṅrasuk agoduha keśa mavaju, kīrtti kunaṅ saṅka len kuruṅan, ikaṅ kalambi lavan hana manuṅgaṅ, matapu-tapuṅ hana mapayuṅ, ikaṅ sinaṅguh kalambi vaneh, daśanāmaniṅ taruṅ ṅaranya nahan.

      §8 yapvaB1 : 12r⟩n vatək makəJ1 : 7r⟩ṇḍit gaṇitri lavan goduha, vaja sahāroha, makiratbāhu, bhāmana jənu vaneh, visarjanīyeki nahan sabatək.

      §9 mati pəjah śūnya turu kunaṅ, paratrakəna bajra līnāguliṅan, hanāpayuṅ marukuh maruṅki len asoṅsoṅ, nāhan katəṅən ika, makādi vəkasniṅ yati iṅətakəna saṅ ajñānan.

      §10 matəkən gadā suku-suku, palu-palu daṇḍa saha gada, vəntis alaris pva kaguritan, asiṅ adava jə̄ṅnya yeki kənakən.

      §11 vatək təvək aluṅid mapañjaṅ mvaṅ paṇḍi, cuB1 : 12v⟩riga gaḍiṅ candrahāsa suṅu tinyup, sihuṅ umiṅis, ya ta maB2 : 8v⟩laris curik nahan yukti kakyakyan.

      §12 śivapattra ya ta tinampil, masidəkuṅ atvaṅ aməluk siṅhəl, muṅgv iṅ paṭāraṇa,J2 : 5v⟩ bantal karaṅ hulu yayā ta kakvakvan.

      §13 hana ta maṅhir vəḍihan aḍeṅ, kr̥tala bhujaga nāgapāśa pinutərnya, kadi vaṅkava ya lumaṅkuṅ, laras vinəṇṭaṅnya, ya ta kakrakran.

      §14 aṅkus galahnya binala, kuku manol sagayur jña sivur, pahat ya tinavanya, nahan pasidəkuṅ aməluk tur, kukunya tumakul kadi kre-kre.

      §15 hana tāṅiJ1 : 7v⟩ṇḍit kur lavak, hanan pamava gadā nāgakonta, tuhuk limpuṅ kr̥tala paB1 : 13r⟩ṇḍi curik, salvirnikaṅ inuṇḍa, yayanyan ra jinuṅjuṅ ika.


      Chapter 13 Chanda (Meters)

      Dyad 1 Meter Names According to Number of Syllables

      1. Pādānuṣṭubh

      saṅ hyaṅ jagattripuruṣa,

      namo śivāya ta ṅhulun,

      amvīt umastave kita,

      amarṇanā vr̥tta vətun.


      2. Pādānuṣṭubh

      guruniṅ jagat kita ya,

      mūlākṣara guru laB2 : 9r⟩ghu,

      mātra āryā ya taṅ gaṇa,

      nāhan ṅaran tataṅ chanda.


      3. Pādānuṣṭubh

      kita makarūpa chanda,

      agave titi mvaṅ śloka,

      ya ta varṇanənku vətun,

      ya pinakasuluh iṅ rāt.


      lvirniṅ chanda ta ṅaranya,

      4. Pādānuṣṭubh

      kvehiṅ vilaṅniṅ akṣara,

      rikanaṅ pāda saB18 : 7v⟩yati,

      pāda ṅaranya sakaṇḍa,

      paB1 : 13v⟩taṅ pāda ya saśloka.


      5. Pādānuṣṭubh

      mūlanyān keṅətakəna,

      akṣara tuṅgal iṅ yati,

      yeka sinaṅguh antyanta,

      rvaṅ akṣara atyukta ⟨ṅa⟩.


      6. Pādānuṣṭubh

      tryakṣara madhyama nāma,

      pratiṣṭha pataṅ akṣara,

      śīrṣapratiṣṭha yan lima,

      nəmaṅ akṣara gāyatrī.


        śīrṣapratiṣṭha
      • Cf. Vr̥t 3.c: tekaṅ supratiṣṭhan lima.

      7. Pādānuṣṭubh

      uṣṇik ri pituṅ akṣara,

      vvalu pva ya pādānuṣṭubh,

      vr̥hati saṅaṅ akṣara,

      sapuluh pva si paṅkti.


      8. Pādānuṣṭubh

      svasaṅvāda pva savəlas,J2 : 6r⟩

      rvavəlas pva ya jagatī,

      atijagatī tigavlas,

      śakvarī ya padblas ika.


        svasaṅvāda
      • Cf. Vr̥t 4c: savəlas triṣṭāpa nāmeriya.

      9. Pādānuṣṭubh

      atiśakvarī limavlas,

      aṣṭi nəmbəlaB1 : 14r⟩s ikahən,

      atyaṣṭi nahan pituvlas,

      dhr̥ti yapvan vvaluvəlaB2 : 9v⟩s.


      10. Pādānuṣṭubh

      atidhr̥ti saṅavəlas,

      rvaṅpuluh ya tānu kr̥ti,

      prakr̥ti ya ta salikur,

      rvalikur ikaṅ ākr̥ti.


      11. Pādānuṣṭubh

      təlulikur iṅ vikr̥ti,

      padlikur sunāmakr̥ti,

      abhikr̥ti limalikur,

      an utkr̥ti ya nəmlikur.


        sunāmakr̥ti
      • Cf. Vr̥t 6c: yan padlikur saṅskr̥ti.
        utkr̥ti
      • Cf. Vr̥t 6d: yan nəmlikur vyutkr̥ti.


      §12 nahan pratiṅkahnya, sampun ika, samaṅkana vilaṅniṅ vr̥ttiniṅ chanda,J3 : 6v⟩ yapvan ləvih sakeṅ nəmlikur, daṇḍa rakva ṅaranya, lvih saṅke rika, kalalu ṅaranya, daṇḍaka i ruhurnya.



      2 List of Meters

      §1 padulurnikaṅ vr̥ttiB1 : 14v⟩ gənəp, java-javaniṅ chanda sampun enak atūB18 : 8r⟩t, dinəliṅakən vinəlah-vəlah, byaktanya ya varṇanən sumilih ṅaraniṅ laku, nihan kvehnya.

      §2 [1] nanda, [2] bhadra, [3] bhadrokti, [4] vaṇamr̥gī, [5] vijayanti, [6] tanumadhya, [7] kusumitagandha, [8] madhukaralalita, [9] madalekha, [10] kumāralalita, [11] vatāpathyā, [12] pādānuṣṭup, [13] śāpāntika, [14] vitāna, [15] māṇavakakrīḍita, [16] viB2 : 10r⟩dyutmālā, [17] bhavacakra, [18] bhramaravilambita, [19] vikrīḍita, [20] kumāravilambita, [21] bhujagasukr̥ta, [22] halamukha, [23] tvaB1 : 15r⟩ritagati, [24] ambək śuddha, [25] vahirat, [26] sadhanaśrī, [27] anuntun, [28] jayendrabajra, [29] upendrabajra, [30] upasthita, [31] dodhaka, [32] salisir, [33] vimala, [34] bhramaravilasita, [35] svāgatā, [36] rathoddhatā, [37] madhugulāmr̥ta,J2 : 6v⟩ [38] bhikṣuka, [39] drutavilambita, [40] vaṅśapattra⟨patita⟩, [41] vīralalita, [42] rasanetra, [43] śrīpuṭa, [44] giriśa, [45] kusumavicitra, [46] citralekhā, [47] aparājita, [48] bhujaṅgaprayatna, [49] bhramitākṣa⟨ra⟩, [50] satyadevī, [51] navamālinī, [52] kusumapadānta, [53] praharṣiṇī, [54] śasadana, [55] mattamayūra, [56] sambaddha, [57] paraṇaśara, [58] praharaṇakalikā, [59] ⟨maṇi⟩guṇanikara, [60] mālinī, [61] basantatilakā, [62] mr̥dukaralalita, [63] meriṅ, [64] kusumāyudha, [65] jagatpramudita, [66] bhujaṅgavilasita, [67] gaja⟨vr̥ṣabha⟩vilasita, [68] maJ3 : 7r⟩ndākrāntā, [69] avitāna, [70] śikhariṇī, [71] hariṇīpluta, [72] pr̥thvītala, [73] kusumitalatā, [74] malasikikṣaṇa, [75] śārdūlavikrīḍita, [76] sragdharā, [77] suvadanā, [78] mr̥gāṅśarajanī, [79] mandarāB1 : 15v⟩dri, [80] madraka həniṅ, [81] aśvalalita, [82] mattakrīḍa, [83] kendran, [84] śīghragati, [85] turagagati, [86] pādaviśāla, [87] sakrauñca, ⟦vahi rat⟧, [88] bhujaṅgavijr̥mbhita, [89] vilāsinī, [90] jayavikrama, [91] sameB2 : 10v⟩ni, [92] samaviṣama, [93] candrakānta, [94] siṅhasāri, [95] vijayādri, [96] viṣalatā, [97] talakusuma, [98] kli-kliṅan, [99] ḍayak-ḍayakan, [100] jayakusuma, [101] lalu, [102] daṇḍa, [103] daṇḍaka, [104] laku pisan, [105] mātra ārya.

      §3 ndā samaṅkana ṅaraniṅ laku, icchānira ṅkana, mvaṅ ameta laku lena saṅkerika.

      §4 nihan vartanya.


      3 Illustration of Meters on Stanzas

      1. Nanda

      om̐

      na-

      ndā-

      -stu. [§13.2, no. 1]


        ndā
      • Cf. Vr̥t 9.1–4: a, da, nda, yaṅ.


      2. Bhadra

      sambah-

      kvāgəṅ

      riṅ hyaṅ

      bhadra. [§13.2, no. 2]


        bhadra
      • Cf. Vr̥t 10.1-4: devī, gorī, bhadrā, saśrī.


      3. Bhadrokti

      taṇḍaB1 : 16r⟩sku,

      jñānaṅku,

      bhaktyāgəṅ,

      bhadrokti. [§13.2, no. 3]


        bhadrokti
      • Cf. Vr̥t 11.3-4: bāṇī śrī, nārī hyaṅ. The name of this meter in CK is bhadrokti, while in Vr̥t is nārī.


      4. Vanamr̥gī

      səkar asəp,

      paḍanikiṅ,

      vaca-vaJ2 : 7r⟩can,

      vanamr̥gī. [§13.2, no. 4]


        vanamr̥gī
      • Cf. Vr̥t 12.3-4: cinaru riṅ, vanamr̥gī.


      5. Vijayanti

      saṅ hyaṅ akāśa,

      bhūh kiraṇendu,

      agni marut vvai,

      aum̐ vijayanti. [§13.2, no. 5]


        vijayanti
      • Cf. Vr̥t 13.3-4: mvaṅ stutini ṅvaṅ, om̐ aum vijayanti.


      6. Tanumadhya

      sakveh ta vatək hyaṅ,

      muṅgv iṅ navadeśa,

      tonton praṇataṅku,

      muṅgv iṅ tanumadhya.


      7. Tanumadhya

      liṇḍū mara saṅ hyaṅ,

      ogah kṣiti molah,

      keṅgəkJ1 : 9v⟩ vavataṅnya,

      kanyā tanumadhya. [§13.2, no. 6]


        tanumadhya
      • Cf. Vr̥t 14.4: tanyā tanumadhyā.


      8. Kusumitagandha

      sahananikiṅ rāt,

      nara taruB2 : 11r⟩ sattva,

      paḍa ta pinūjeṅ,

      kusumitagandha. [§13.2, no. 7]


        kusumitagandha
      • Cf. Vr̥t 15.3-4:ṅuni-uni sakveh, kusumitajanma. It is clear that both CK and Vr̥t show the same pattern of this meter as ⏑⏑⏑|⏑–⏓, but Zoetmulder in Kalangwan (p. 451) incorrectly describe the pattern meter as ⏑⏑⏑|⏑⏓.


      9. Madhukaralalita

      mata mulat ahəniṅ,

      daB1 : 16v⟩mar upamanika,

      vuvus amaJ3 : 7v⟩nis arūm,

      madhukaralalita. [§13.2, no. 8]


        madhukaralalita
      • Cf. Vr̥t 16.3-4: pahi mara kalavan, madhukaralalita


      10. Madalekha

      sakvehnyaṅ vatu kambaṅ,

      yeky ānuṅ pamujāṅku,

      kleśālvāṅa phalanya,

      naṣṭāniṅ madalekha. [§13.2, no. 9]


        madalekha
      • Cf. Vr̥t 17.4: ronya lvir madaleka.


      11. Kumāralalita

      tlas ta ṅhulun amūjā,

      niroga huna vighna,

      phalaṅkv anu kuśāla,

      kumāralalitātoṅ. [§13.2, no. 10]


        kumāralalita
      • Cf. Vr̥t 18.3-4 maṅgih yan cacadən ṅvaṅ kumāralalitāsvi.


      12. Vatāpathya

      nahan sambahkva riṅ deva,

      karūhun riṅ munivara,

      amintāmarṇanājñāna,

      vatāpathyātəhər vtunya. [§13.2, no. 11]


        vatāpathya
      • Cf. Vr̥t 20.3-4: atut tan tr̥ṣṇa riṅ jīva, savetniṅ lāra patya ya.


      13. Pādānuṣṭubh

      sakvehniṅ pada yan pathyā,

      kālapa laghuṅ akṣara,

      pāda kapiṅrvaB1 : 17r⟩ kapiṅpat,

      pādānuṣṭup lvirniṅ laku. [§13.2, no. 12]



      14. Śāpāntika1

      āpan ya tika linəvih,

      jñānāhayu lavan ulah,

      pūjā satata tan alum,

      śāpāntika lagi-lagin. [§13.2, no. 13]


        śāpantika
      • Cf. Vr̥t 32.4 : śāpantikāliṅi mulat. Initially, I presumed that there was a difference in the meter pattern of śāpāntika between Vr̥t and CK. In CK, śāpāntika is presented as ––⏑|⏑⏑⏑|⏑⏓, while in Vr̥t ––⏑|–⏑⏑|⏑⏓.


      15. Vitāna

      lvirnikanaṅ hayu lāgi,

      yeki dələ̄n tuladāna,

      śobha vənaṅ saparāna,

      divyaB2 : 11v⟩ kadi pva vitāna. [§13.2, no. 14]


        vitana
      • Cf. Vr̥t 33.4 : pakṣi vitāna sukādyus. Similarly to the case of śapantika, initially, I considered the need to distinguish the vitāna meter between Vr̥t and CK. However, the vitāna pattern in CK is entirely unknown in the Sanskrit tradition. Therefore, I needed to standardize the words in the meter illustrations in CK to achieve a meter pattern consistent with vitāna in Vr̥t. Linguistic challenges then arose where the forms tuladāna and saparāna became uncommon. Zoetmulder in the OJED has already noted that when encountering the form parāna, it is often difficult to determine whether it originates from paran or pinaran. However, in the process of translation, this distinction has almost no significant or meaningful impact. Thus, for the time being, the forms tuladāna and saparāna can be accepted.


      16. Māṇavakakrīḍita

      yapvan ulah lāgi tivas,

      hayva ginəṅ bvat hulihan,

      doṣanikāmrih kasulam,

      J2 : 7v⟩ṇavakakrīḍita ya. [§13.2, no. 15]


        māṇavakakrīḍita
      • Cf. Vr̥t 31.3-4 : tusnya kinəmbəṅ madaləm, māṇavakākrīḍitaka.


      17. Vidyutmālā

      hayva ṅvaṅ tan pamrih yatna,

      akveh lvirniṅ maṅde duhkha,

      yāvat kevat śabdanteṅ len,

      tāvat mr̥tyūB1 : 17v⟩ vidyutmālā. [§13.2, no. 16]


        vidyutmālā
      • Cf. Vr̥t 34.4 : kumlab himpər vidyutmālā.


      18. Bhramaravilambita

      apan ika saṅ vihikan,

      tan alupa riṅpitutur,

      naga ta taman gigirən,

      bhramaravilambita ya. [§13.2, no. 18]


        bhramaravilambita
      • Cf. Vr̥t 35.3-4 : kusuma kataṅga sumār, bhramaravilambita ya.


      19. Bhujagaśiśukr̥ta

      saphalakəna huripniṅ ṅvaṅ,

      magavaya hayu sambega,

      yat aṅusir anurāgeṅ rāt,

      bhujagaśiśukr̥tāgurva. [§13.2, no. 21]


        bhujagaśiśukr̥ta
      • Cf. Vr̥t 36.3-4 : kanigara vuṅu lentañjuṅ, bhujagaśiśusr̥tā puṣpa. On the meters’ list of CK, the name of this meter is bhujaṅgasukr̥ta.


      20. Halamukha

      hayvaB18 : 9v⟩ vākparuṣa capala,

      yekaṅ abhyasa kaviratin,

      byakta moha puharanika,

      dopara nyayaṅ halamukha. [§13.2, no. 22]


        ayamukha
      • Cf. Vr̥t 37.4 : yan tinon kadi halamukhī.


      21. Tvaritagati

      ya tikana vastuniṅ avərə̄,

      ikaṅ avamāna puja jəvah,

      gərəmə təbəṅ manəmu sukha,

      tvaritagatinya varəg upəB1 : 18r⟩t. [§13.2, no. 23]


        tvaritagati
      • Cf. Vr̥t 40.4 : hananasibū tvaritagati.


      22. Ambək śuddha

      sakveB2 : 12r⟩hniṅ sukhaduhkha tan madoh,

      petən keriṅ avak lavan manah,

      nāhan hetuni saṅ mahāmuni,

      ambək śuddha pinetni saṅ mahan. [§13.2, no. 24]


        ambək śuddha
      • Cf. Vr̥t 41.4 : byaktaṅ śuddhavirāt pilih sisik


      23. Rukmavatī

      deyanikā saṅ sajjana buddhi,

      saṅsara mahyun riṅ sukha vāhya,

      mamrih amūjā sādhaka riṅ hyaṅ,

      rukmavatī sādhyanya sadāśrīJ1 : 10v⟩. [§13.2, no. 26]


        rukmavatī
      • Cf. Vr̥t 42.4 : rukmavatī lvirniṅ raṇu denya.


      24. Pavana

      āpan saṅ sukha tuməmuṅ prihnya,

      vvaṅ vīdagdha ya rasike ṅūni,

      bhakti hyaṅ kr̥tayaśa tan seṅ vvaṅ,

      gəṅniṅ puṇya pavana yānuntun. [§13.2, no. 27]


        pavana
      • Cf. Vr̥t 43.4 : śabdanyākr̥panavaṅiṅ megha. In the list of meters in CK, particularly in ms. J2 given that the other textual evidences are omitted, anuntun is its proper name, not pavana. However, it may be appropriate to take pavana to be a metathesis of paṇava.


      25. Jayendrabajra

      lvirniṅ dadi vvitnikanaṅ jatinya,

      maṅgəh gavenyaB1 : 18v⟩n paripūrṇa janma,

      hetunya mamrih magave parārtha,

      rapvan təmuṅ vīrya jayendrabajra. [§13.2, no. 28]


        jayendrabajra
      • Cf. Vr̥t 44.4 : svecānucuk padma kadīndrabajra.


      26. Upendravajrā

      ikaṅ kavīryan kalaJ2 : 8r⟩van sukhāgə̄ṅ,

      kapaṇḍitan dibya ləvihnikiṅ rāt,

      asiṅ sakojarnira tan kapāpa,

      upendrabajropama taṅ sulābha. [§13.2, no. 29]


        upendrabajra
      • Cf. Vr̥t 45.4 : tvasasmu sinyuh riṅ upendrabajra.


      27. Upasthita

      svajātiniṅ rāt maharəp kavīrB2 : 12v⟩yan,

      paḍāṅajap bhyūdaya len sukhāgəṅ,

      manah jugāhyun tama tan parārtha,

      upasthitādoh ri sudharma saṅ hyaṅ. [§13.2, no. 30]


        upasthita
      • Cf. Vr̥t 46.4 : tenṅgal kitopasthitahe prənahku.


      28. Dodhaka

      jātinikaṅ vvaṅ agəṅ mada moha,

      kevala buddhi taman vruh i sornyaB1 : 19r⟩,

      tan sakayāsiga caṅkak-acaṅkak,

      dodhaka duhkha magə̄ṅ tinəmunya. [§13.2, no. 31]


        dodhaka
      • Cf. Vr̥t 48 : śīghra ḍaṭəṅ kadi dodakavr̥tta.


      29. Salisir

      lvirniṅ vvaṅ hīnayonin haneṅ rāt,

      bheda mvaṅ saṅ puṇyavān devayoni,

      vīryāmāsan rūpavān lūd paneṣṭin,

      siṅ solahnyan sālisir tan pavarṇa. [§13.2, no. 32]


        salisir
      • Cf. Vr̥t 49.4 : sugyan śokāśā linipteṅ laronəṅ.


      30. Vimala

      dūra pvekaṅ mada mohāṅəpə̄J1 : 11r⟩pa,

      maṅkin humvat kasujanmannirāvan,

      kendran tādəh kalivat yan kabhukti,

      svecchā riṅ rāt sthira tovin vimāla. [§13.2, no. 33]


        vimala
      • Cf. Vr̥t 50.4 : ṅkāneṅ toya drutavātormmimāla.


      31. Bhramaravilasita

      yogya ṅvaṅ mabhyasa sukha viratin,

      atyantevəh ri vənaB1 : 19v⟩ṅa kuśala,

      śabdantārum kusuma paḍanika,

      devāṅrəṅva bhraB2 : 13r⟩maravilasita. [§13.2, no. 34]


        bhramaravilasita
      • Cf. Vr̥t 47.4 : lvir sambatniṅ bhramaravilaśita.


      32. Svāgatā

      mas maṇik juga viśeṣa rikiṅ rāt,

      ndan ləvih təmən ikaṅ kasuśīlan,

      buddhi paṇḍita lavan hupaśānta,

      svāgateṅ para taṅan matalaṅkup. [§13.2, no. 35]


        svāgatā
      • Cf. Vr̥t 53.4 : svāgatāvəlasi rohta kasihyun.


      33. Rathoddhatā

      saṅ narendra sira mībək iṅ jagat,

      tar vənaṅ mupakareri saṅ viku,

      byaktaniṅ kaviratin maharddhika,

      yāmr̥tāsuṅa vənaṅ rathoddhatā. [§13.2, no. 36]


        rathoddhatā
      • Cf. Vr̥t 52.4 : lot ratoddhata gatinta tanbəsur.


      34. Madhugulāmr̥ta

      kiraṇa pinakasuluh iṅ loka,

      vulan amuhara sukhaniṅ cittaJ2 : 8v⟩,

      saJ2 : 8v⟩kala kiraṇa hati saṅ praB1 : 20r⟩jña,

      vuvusira ya madhugulāmrətta. [§13.2, no. 37]


        madhugulāmr̥ta
      • Cf. Vr̥t 54.4 : nda tan akalibaki tatāvr̥tta.


      35. Bhikṣuka

      yeka mārganiṅ anəmvakən hayu,

      saṅ vənaṅ makadulur hajəṅnira,

      nīti nāga ta sirān tameṅ gita,

      śrūti cihnani manah kabhikṣukan. [§13.2, no. 38]


        bhikṣuka
      • Based on its pattern, bhikṣuka is clearly the other name of rathoddhata.


      36. Drutavilambita

      paṅan inum si turū sukhaniṅ dadi,

      viṣaya rāga tumūt ya lavan tuha,

      si tuha yeka tinūtnikanaṅ pati,

      druJ1 : 11v⟩tavilambita janma punah-punah. [§13.2, no. 39]


        drutavilambita
      • Cf. Vr̥t 57.4 : drutavilambita yan pagave lara.


      37. Vaṁśastha

      nahan tinoB2 : 13v⟩n saṅ viku niścayeṅ pati,

      dumeh sirāmrih maṅusir guhā gunuṅ,

      avak pinucchāpan avas hilaṅB1 : 20r⟩nika,

      kadi pva vaṅśastha sirāmudāṅidaṅ.


        vaṅśastha
      • Cf. Vr̥t 56.4 : satoyavaṅśastha masuṅ srəpi manah.


      38. Toṭaka

      manaḍah ta gaṅan hatatāmirasa,

      virasa ndan aJ3 : 9r⟩veh sukhacitta rasa,

      rasaniṅ mahurip ya katon rinasan,

      rasamātra ya toṭaka tulya kilat.


        toṭaka
      • Cf. Vr̥t 58.4 : kuṅikāvətu toṭakagītarasa.


      39. Rasanetra

      paṅgaga paṅpuṅ,

      paṅgaga petən,

      paṇḍula tulya,

      riṅ rasanetra. [§13.2, no. 42]



      40. Śrīpuṭa

      tuhu mata ya sukhenak bhoganiṅ rāt,

      ri tutuk ika tan aṅgəh tuṣṭa riṅ heṅ,

      viṣaya si tama humvat rāga vr̥ddhi,

      riṅ avasana katr̥ṣṇan śrīpuṭāśā. [§13.2, no. 43]


        śrīpuṭa
      • Cf. Vr̥t 61.4 : səkarika ruru maṅde śrīpuṭanya.


      41. Kusumavicitrā

      ləhəB1 : 21r⟩atikā saṅ parahita buddhi,

      mayaśa sinambyan maṅuluri dharma,

      mati mahurip kastavanira laṅgəṅ,

      sira taB18 : 11r⟩ pinūjeṅ kusumavicitra. [§13.2, no. 45]


        kusumavicitra
      • Cf. Vr̥t 59.4 : apulaṅavor mvaṅ kusumavicitra.


      42. Bhujaṅgaprayatna

      pəjah pveka saṅ vus lanā puṇya riṅ rāt,

      umantuk sireṅ svargalokaB2 : 14r⟩ hyaṅ indra,

      yayan bhāvacakra ndan olih salambvan,

      ləhəṅJ2 : 9r⟩ saṅka ri crol bhujaṅgaJ1 : 12r⟩prayatna. [§13.2, no. 48]


        bhujaṅgaprayatna
      • Cf. Vr̥t 62.4: bhramanteṅ taman lvir bhujaṅgaprayāta.


      43. Bhramitākṣara

      aparan kunaṅ phalanikaṅ kuhaka,

      inaləm tahāsukha madoh mata ya,

      śata janma-janma saparanya cəmər,

      bhramitākṣaranya saparanya tivas. [§13.2, no. 49]


        bhramitākṣara
      • Cf. Vr̥t 65.4 : bhramitākṣarāmuya mulatiṅ kalaṅən.


      44. Vaiśvadevī

      hetunyan prihən taṅ ulah sādhubuddhi,

      āpan vyartha tāpa suśīla vruheriṅ,

      siṅ vvaṅ sādhv atambəha riṅ rāmareṇa,

      maṅkā strī ya satya ya taṅ vaiśvadevī. [§13.2, no. 50]


        vaiśvadevī
      • Cf. Vr̥t 63.4 : śobhāṅ māhantən vaiśvadevy aṅgaluntaṅ.


      45. Turagagati

      dvaniṅ vvaṅ ahurip śaraṇagata,

      mareṅ agati sarva kasih arəp,

      yapvan vənaṅa sāma tapasana,

      ləhəṅ matəmahan turagagati. [§13.2, no. 85]


        turagagati
      • This meter pattern actually refers to the Āryā meter (loose schema).


      46. Navamālinī

      syapa sira tan paṅastava suśīla,

      matuha rare paḍa vruh ika tan sor,

      kunaṅ ivəh iṅ vənaṅ praṇata bhakti,

      kadi navamāJ3 : 9v⟩linī jugani sojar. [§13.2, no. 51]


        navamālinī
      • Cf. Vr̥t 64.4 : abhinavamālinī tilatilamnya.


      47. Kusumapadānta

      mataṅ ikaB1 : 22r⟩B2 : 14v⟩ saṅ vruh gumagap ikaṅ me-

      -vəh anumaneṅ rāt ṅuni-ṅuniṅāpuṅ-

      guṅ apan ikaṅ vruh mavara-varah doh,

      bhaya tan asiṅ vvaṅ kusumapadānta. [§13.2, no. 52]


        kusumapadānta
      • Based on its pattern, kusumapadānta is clearly the other name of kusumavicitra in stanza 41.


      48. Praharṣiṇī

      lvirniṅ vvaṅ varas agələm lanā vinasvās,

      vruh mojar riṅ aB18 : 11v⟩lara tan tahekaṅ evəh,

      vvaṅ prajñā sugih aṅajap jugul daridra,

      mevəh vvaṅ maṅanumata praharṣiṇīJ1 : 12v⟩ len. [§13.2, no. 53]


        praharṣiṇī
      • Cf. Vr̥t 67.4 : sāsiṅ rāmya mamuhara prahārṣiṇī tvas.


      49. Rucirā

      ya hetu saṅ vruha kulamitra gəṅ taha,

      uṣādha tapva hinanakən pasaṅgrahan,

      ivəhnikiṅ giṇa mahurip sadāsukha,

      nahan katon surucira nitya sādhana.B1 : 22v⟩ [§13.2, no. 54]


        rucirā
      • Cf. Vr̥t 68.4 : ləyəplaṅə̄nika rucirāṅuṅaṅ lurah. Its name in the list of CK is śasadana.


      50. Mattamayūrā

      tan mevəh lvirniṅ yaśa de saṅ karuṇeṅJ2 : 9v⟩ rāt,

      vvat vve səṇḍaṅ śāla vihārāśrama bodhi,

      pəh mantra mvaṅ taṅ gulikā kāyaśa donya,

      kasyāsihniṅ mattamayūrā ta kiniṅkin. [§13.2, no. 55]


        mattamayūrā
      • Cf. Vr̥t 70.4 : kagyatdeniṅ śabda nikaṅ mattamayūra.


      51. Sambaddha

      sugyekā saṅ vruh haləpakəna kinatvāṅan,

      āpan śuddhāmbəknira kadi variṅiB2 : 15r⟩n māvan,

      mībək kaṅ rāt kapva ta sihira təkeṅ sattva,

      puñcakniṅ crol ṅvaṅ gumavaya sira sambaddha. [§13.2, no. 56]


        sambaddha
      • Cf. Vr̥t 73.4 : prāptāsambādhātryanəkakəna vuvusni ṅvaṅ.


      52. Aparājitā

      tasik upamani saṅ dhaneṣṭi tamar pahī,

      papupulanika mās lanā təka tan pinet,

      sujanaB1 : 23r⟩ gunuṅa puñcakanya mamətvakən,

      kaluṣa təvas aṅol kədə̄ maparājita. [§13.2, no. 47]


        aparājitā
      • Cf. Vr̥t 74.4 : yadi katəkaha riṅ jaladhy aparājita.


      53. Praharaṇakalikā

      narapati kadi bahni dumilah apanas,

      asiṅ umulat arəs mavədi giri-girin,

      alas alaya gəsəṅ kalana paravaśa,

      kadi ta pinuJ3 : 10r⟩sus iṅ praharaṇakalikā.B18 : 12r⟩ [§13.2, no. 58]


        praharaṇakalikā
      • Cf. Vr̥t 75.4 : kita juga turidaha praharaṇakalikā.


      54. Basantatilakā

      tulya prasāda sira saṅ muniman pinūja,

      tan sah tamoJ1 : 13r⟩laha samādhi śivātmaliṅga,

      siṅ vvaṅ mulat praṇata bhakti manojavātvaṅ,

      āpan basantatilakāmbək ayunya tinvan. [§13.2, no. 61]


        basantatilakā
      • Cf. Vr̥t 76.4 : saṅ lvir vasantatilakāsika riṅ hatiṅku


      55. Maṇiguṇanikara

      syapaB1 : 23v⟩ tan atakuta mulati munivara,

      təkap i samahita ya kadi gunuṅ apuy,

      brata japa ginəlarira mamənuhi rāt,B2 : 15r⟩

      kalana kəḍik ika maṇiguṇanikara. [§13.2, no. 59]


        maṇiguṇanikara
      • Cf. Vr̥t 77.4 : suka maṇi guṇanikaranika yanimaləm. It should be noted that maṇiguṇanikara described in CK has 14 syllables, while those which is provided in Vr̥t has 15 syllables.


      56. Mālinī

      sahana-hananikeṅ rāt rakva tan vyarthabhakti,

      ri yativara nihan tādeṅkva namyātalaṅkup,

      sakaharəpira siddhābhakti riṅ hyaṅ paḍātvaṅ,

      malakaluṣanireṅ jro mālinīnāJ2 : 10r⟩ma kumlab. [§13.2, no. 60]


        mālinī
      • Cf. Vr̥t 78.4 : mamuharaha sihiṅ janmālinipteṅ laronəṅ.


      57. Mr̥dukaralalita

      sakveh tāmrih mataki-taki kasantoṣan lvāmbək,

      hayva prajñan kativas ika tan aṅgan koB1 : 24v⟩rurva,

      puṅguṅ gə̄ṅən tivas ati kalələb maṅkin kleśa,

      yogyāṅambək mr̥dukaralalitā gə̄gə̄ntāmrih. [§13.2, no. 62]



      58. Kuvalayakusuma

      vvaṅ nīca mitra sujana sakarəṅ buddhinyātut,

      tan maṅga yan paḍa sujana paḍa crol satyātūt,

      sojarny atūt silih iriṅ iṅ asihnyāpāṅoṣṭhan,

      kumbaṅ lavan kuvalayakusuma lvirnyan meriṅ. [§13.2, no. 63]


        kuvalayakusuma
      • Cf. Vr̥t 72.4 : madhyanyāñjrah kuvalayakusumanya mrikmar.


      59. Giriśa

      munivara sira satyeṅJ1 : 13v⟩ sādhyāṅarcanaB18 : 12v⟩ satata,

      tan alupa satatāmrih-B2 : 16r⟩mrih śuddhabrata ginəgə̄,

      mavaraṇa sukhaniṅ B1 : 24v⟩t sih saṅ hyaṅ tulusa masih,

      brata tapa si samādhī nityā sevana giriśaJ3 : 10v⟩. [§13.2, no. 44]



      60. Kusumāyudha

      ya ta satataṅ hayu tinaki-taki,

      hilaṅanikaṅ daśamala madana,

      ya juga sudhīramata ya linagan,

      kadi kusumāyudha maṅani hati. [§13.2, no. 64]



      61. Bhujagavilasita

      nda nahan vighənaniṅ agave tapabrata lanā marupuhi ri hati,

      ya kadə̄hanənira taṅ adə̄h lanā ri vəṅi yātika kinatuturan,

      niyatā manahira magavay hala n tulakaniṅ japa samadhi lanā,

      apan ākaraB1 : 24v⟩ hima masuki ta saṅ munivarā bhujagavilasita. [§13.2, no. 66]



      62. Jagatpramudita

      saṅ magave halā hayu lavan bratāmriha tapa,

      māti paranya nora haməṅan hikaṅ dadi kaJ2 : 10v⟩beh,

      ndā kaləhəṅnirān saṅ agave yaśā parahita,

      rat maṅaləm vvaṅ ambava hikaṅ jagatB2 : 16v⟩pramudita. [§13.2, no. 65]


        jagatpramudita
      • Cf. Vr̥t 80.4 : rī kita saṅ tulusgumavayaṅ jagatpramudita.


      63. Gajavr̥ṣabhavilasita

      maṅkana rakva cihnanira saṅ anəmu kavikun,

      byaktaniran huvus nipuṇa tuhu-tuhu virati,

      rāga si moha māri ya tinuhagana vinatun,

      mūr vinurug kadi pva gajavr̥ṣabhavilasita. [§13.2, no. 67]


        gajavr̥ṣabhavilasita
      • Cf. Vr̥t 79.4 : prāptakəneṅ saṅaśvavr̥ṣabhagativilaśita.


      64. Citralekhā

      soB1 : 25v⟩B18 : 13r⟩lahniṅ ⟨saṅ⟩ vvaṅ hala hayu katon denikaṅ saṅ vidagdha,

      sāmbəkniṅ saṅ vvaṅ juga katəpətan denikā saṅ praveB2 : 17r⟩śa,

      sojarniṅ ⟨saṅ⟩ vvaṅ juga karuhunan denikā saṅ huvus vruh,

      ndā ṅkān hyaṅ sākṣāt hatinira hibək citralekhe sisinya. [§13.2, no. 46]


        citralekhā
      • Cf. Vr̥t 87.4 : lāvan tekā lothiniliṅiliṅan citralekanta lambaṅ. All the texts within the CK corpus consistently present citralekha as a metrical form consisting of 17 syllables per line, characterized by a pattern identical to that of mandākrānta in Sanskrit prosody. However, I find it necessary to assert a distinct categorization for citralekha when compared to mandākrānta, primarily due to the fact that the Sanskrit citralekha, also known as kusumitalatāvellitā, features 18 syllables. The issue appears to arise from a potential omission of a long syllable at the beginning of each line.


      65. Mandākrāntā

      yāvat pva vvaṅ vruh umajarakən denikā bhāvabhaṅga,

      ambək mohāṅayam-ayam inak buddhi santoṣa yan doh,

      vruh tapvā yan vruh umujarakən sojar iṅ pustakāji,

      mandākrāntā jvalaJ3 : 10v⟩na siṅ adu mona yāpan mapuṅguṅ. [§13.2, no. 68]


        mandākrāntā
      • Cf. Vr̥t 81.4 : mandākrāntaṅ bhramara manaṅis riṅ ruhurdarppa maṅhrəṅ.


      66. Vaṅśapattrapatita

      yeka lanāB1 : 26r⟩ vvaṅ ambava hikāgələm anaya-naya,

      śāstra gəlar bratāji vinijā-vijah apa jamujit,

      yapva ginə̄ṅ rasāniṅ aji tattva ya pamurukutut,

      lvir kadi vaṅśapattrapatitāvədi karuhunana. [§13.2, no. 40]


        vaṅśapattrapatita
      • Cf. Vr̥t 82.4 : lvirnika vaṅśapatrapatiteṅ śayana yunaguliṅ.


      67. Avitāna

      viphala təkap ta mamrihana kūla səḍəṅ ta rare,

      yan apa ya tan katoliha vuvusnira saṅ matuha,

      ləviha tikā ya kesyana kabeh tikanaṅ sapakon,

      avitana riṅB2 : 17v⟩ pisan pva satahuJ2 : 11r⟩n nda ləhə̄ṅa tika. [§13.2, no. 69]


        avitāna
      • Cf. Vr̥t 86.4 : sapanaṅisiṅ kalaṅvani səḍəṅ nikanaṅ rajani.


      68. Śikhariṇī

      salak laṅsəb poh naṅka rasa linəvih ṅkāsiJ1 : 14r⟩ amaniB1 : 26v⟩s,

      kaśaivan kopadyan r̥ṣi muti-mutil goḍa kuhira,

      asiṅ śāntā kāruṇya sira linəvih paB18 : 13v⟩ṇḍita təmən,

      mataṅnyekā saṅ vruh makəkəsa yavat riṅ śikhariṇī. [§13.2, no. 70]


        śikhariṇī
      • Cf. Vr̥t 83.4 : lavan rakryan saṅ darppa muṅari laṅə̄niṅ śikariṇi.


      69. Hariṇī

      kadali tinətəl muṅgv iṅ dyun paJ1 : 14v⟩t kuləmnya tasak ta ya,

      surasa pinaṅan maṅkā saṅ vruh kuməl matapeṅ vukir,

      məjaha ya si mohāmbək krodha tasak mabalik brəsih,

      manahira śubha svecchā menak manohariṇīpluta. [§13.2, no. 71]


        hariṇī
      • Cf. Vr̥t 85.4 : kavuvuhanunəṅ deniṅ pāmaṅsuliṅ hariṇidhvani. It is quite clear that the name hariṇī in CK has been confused with the name hariṇaplutā which has the 11 or 12 syllables. It is proven in the text that the proper name hariṇī itself does not exist in the list, nor in the illustration.


      70. Pr̥thvītala

      tan adva katikā vuvusniṅ umakuṅ kalokeśvaran,

      vuB1 : 27r⟩vuskəna salah halā hayu hulah ya kāṅkən gunuṅ,

      nahan susupananta hayva huniṅan ri liṅniṅ sarāt,

      mulat humənəṅ amriha brata kuməl sapr̥thvītala. [§13.2, no. 72]


        pr̥thvītala
      • Cf. Vr̥t 84.4 : maṅə̄ ri pajaṅiṅ śaśāṅka maguliṅ ri pr̥thvītala.


      71. Kusumitalatā

      āpanB2 : 18r⟩ yeka kleśani si kadadiJ3 : 11v⟩nyan pramādeṅ huripnya,

      gə̄ṅ krodhāgə̄ṅ moha maṅapa karih tan vənaṅnyāməgəṅ hyun,

      vus vruh hayva ta palə-paləh prih babad riṅ praya pəs,

      vvai tāhīly ambək kusumitalatā bhāṣitārūm karuṇya. [§13.2, no. 73]



      72. Śārdūlavikrīḍita

      yan sampun parituṣṭa nirmala sukhāṅambək təḍuh tañ cala,

      byaktekaṅ paB1 : 27v⟩damokṣa nitya mabənər māluy kapaṅguh məṅā,

      kleśākimpəl asimpən aṅdulurakən milvāvarah riṅ havan,

      norānampəta tan kavādha təkapiṅ śārdūJ1 : 15r⟩lavikrīB18 : 14r⟩ḍita.J2 : 11v⟩ [§13.2, no. 75]


        śārdūlavikrīḍita
      • Cf. Vr̥t 88.4 : tāṅkattebu tatankahaṇḍəga kiteṅ śārdūlavikrīḍita.


      73. Suvadanā

      dūra pvaṅ vvaṅ vənaṅ maṅkana tumulada saṅ bhāgyākr̥tavara,

      āpan makral matiṅgar kadi vatu lumutən byaktan kasaləyə̄,

      nyātaṅ vāhya trikāyān kavənaṅa sakarəṅ gambhīra dahatən,

      śabdolah vehi somyāləməs asəmu guyu lvirniṅ suvadanā. [§13.2, no. 77]


        suvadanā
      • Cf. Vr̥t 90.4 : lālityāsoṅ limut līla lumihati laṅə̄ kālih suvadanā.


      74. Mr̥gāṅśarajanī

      sakvehnikiṅ dadi kabehB2 : 18v⟩ taB1 : 28r⟩ nora katunan halālavan ayu,

      ndan saṅ pinaṇḍita ṅaranya tan kaluputan vruhāṅhrət anahā,

      enak ta durbhaganikaṅ hulah mahala yan vimārga ginave,

      māsih sireṅ agati sarvajanma ṅuniveh mr̥gaṅśarajanī. [§13.2, no. 78]



      75. Sragdharā

      tambā roṇḍon latā mvaṅ kakayu-kayu vaneh riṅ gunuṅ vitnikādoh,

      siṅ vvit pinrih pinet saṅ vruh i pakənanikā paṅhilaṅ roga donya,

      maṅkā saṅ vruh vənaṅ paṇḍita śaraṇanikiṅ sarvajanmāsiJ3 : 12r⟩h iṅ rāt,

      tyāgeṅ yogī sahiṣṇū mara manuB1 : 28v⟩su-nusup riṅ gunuṅ mandarādri. [§13.2, no. 79]


      76. Sragdharā

      yapvan māpəs manahtācala-cala kavənaṅ nora bhaṅgāṅgakāra,

      kābhyāsantaṅ hasih meh ika ḍiḍik avəkas hvaJ1 : 15v⟩t pisan niśrayāśā,

      svecchānteṅ rāt sakahyun təka niyatanikā ndan mataṅgvan kadhīran,

      tan rakva n tan dəlāhāB18 : 14v⟩ parama kaləpaB2 : 19r⟩sən sragdharā riṅ vatək hyaṅ. [§13.2, no. 76]


        sragdharā
      • Cf. Vr̥t 92.4 : sakveh niṅ kayvakayvan paḍa manəḍəṅ sragdharāṅimbuhi śrī. This meter has mandrādri as another name in CK.


      77. Madraka

      byakta ləkas huvus kagavayan tikaṅ parahiteṅ parampara rəgəp,

      āśrama setra tulyaniṅ avak səkar kumuliliṅ vuvus taJ2 : 12r⟩ rahayu,B1 : 29r⟩

      vvai humidəṅ pisaṅ təbu vənaṅ taṅanta matalaṅkupāṅalap asor,

      tīrtha pavitra tulyani manahta nirmala kadi pva madraka həniṅ. [§13.2, no. 80]


        madraka
      • Cf. Vr̥t 93.4 : madraka śabda niṅ mrakalaṅə̄ savaṅ paṅiduṅanya maṅrasi hati.


      78. Aśvalalita

      saparananiṅ vənaṅ tuhagana bratā tapa susatya riṅ kaviratin,

      ləhəṅa tikā sakeṅ guragaḍāṅaku vruh iṅ acintya riṅ kaləpasan,

      saṅapa kunaṅ vruh iṅ paranikaṅ pəjah siran atīta varṇa maṅaku,

      duvəg ulihanta riṅ sakalaloka mamrih agave bratāśvalalita. [§13.2, no. 81]


        aśvalalita
      • Cf. Vr̥t 94.4 : rara ya rubuṅrubuṅ ri həb ikaṅ tahən prasama maṅvan aśvalalita.


      79. Mattākrīḍā

      hayvātah sakte bhoga bvat palə-paləh alupa ri pavəkasaṅ atuha,

      nindā pāruṣya ṅvaṅ darpanyaṅ anamaya kuraṅana sinəkuṅ iṅ hayu,

      lobhantomvab tr̥ṣṇā tambəh yat aṅusira sukha piduvəgana taṅ avak,

      rāgāntāgəṅ mattākrīḍā ṅvaṅ aṅuluy anakəbini ya ta kita lələb. [§13.2, no. 82]


        mattakrīḍa
      • Cf. Vr̥t 95.4 : mattakrīḍaṅ kumbaṅ darppāṅrubuṅanicinicipi sari nika tanari.


      80. Kendran

      yeka ta saṅ vruh məṅgəp apuṅguṅJ3 : 12v⟩ ri takutiraB1 : 29v⟩ tatan alana tinahākveh,

      āpan ikaṅ melik pinakabvat parita saṅ agəlis iṅ amuharaB18 : 15r⟩ vāda,

      sojarika bvat yen anumodānana apihaləp aləməh iṅB2 : 19v⟩ ujar apañjaṅ,

      jñānanirālot citra paḍa trus hasiṅ ulah-ulah inabhimata ya kendran. [§13.2, no. 83]



      81. Pādaviśāla

      sarpa biṣa ndātan kamakārāləkər asiṅ anuduki ri ya ta kaviṣan maṅkəp,

      maṅkana saṅ vruh mamrih umiṅkus misan avakira ya mavədi kasaha vaṅ dodoh,

      siṅ vvaṅ asampe kolihan atvaṅ təkaB1 : 30r⟩p i guṇaJ2 : 12v⟩nira yaśanira samarā riṅ rāt,

      pādaviśālaJ1 : 16v⟩ lvirnikanā saṅ vruh inaləpakəna sira ta tumaha evəhnya. [§13.2, no. 86]



      82. Krauñcapadā

      kālih ikaṅ vvaṅ mol bvat anuṅtuṅ guragaḍa mahas ikaṅ ⟨ayu⟩ tan inupaya,

      maṅka kinuṇḍāgəṅ ikaṅ ambək pinuji-puji paraji biṣama maca tulaṅ,

      tattva sahən tūtan təka sacchāya ta paṅayam-ayamana ya taya mavərə̄,

      krauñcapadāṅrat denya paḍāhyun ləvih aləpakəna mavətu kəta ya ləñok. [§13.2, no. 87]



      83. Vahiṅ rat

      tan maṅkāmbəkira saṅ aṅisi kavikun anəmu raB1 : 30v⟩sanika kaviratinB2 : 20r⟩ rakva,

      saṅ yogīśvara sira saṅ anusup aṅilagi viṣaya sira tuhu licin tyāga,

      vaṅke tulyanira vuta tuli biB18 : 15v⟩su havak alupa ri hala hayunikaṅ loka,

      śuddhāmbəknira varaṇa humidəṅ alilaṅ amava suluhira nami vāhiṅ raJ3 : 13r⟩t. [§13.2, no. 25]



      84. Bhujaṅgavijr̥mbhita

      nāhan lvirnyāmbək saṅ yogī saṅ anəmu sukha ya ta viniśeṣa mās maṇikiṅ viku,

      laṅgəṅ tuṅgəṅ tan polah pvā samahitanira kadi ⟨ta⟩ tasik təḍuh maləbā hirəṅ,

      vastunyāvak saṅ hyaṅ śūnyātmaka sira ⟨ta⟩ ya saB1 : 31r⟩kala yayā bhaṭāra jagatguru,

      svecchā dadyāmoreṅ bāyvānapaka ⟨ri⟩ gagana mahavananJ1 : 17r⟩ bhujaṅgavijr̥mbhita. [§13.2, no. 88]


        bhujaṅgavijr̥mbhita
      • Cf. Vr̥t 98.4 : dudvaṅ vvai muñcarlyantekaṅ mətu sakari paraṅananamar bhujaṅgavijr̥mbhita.


      85. Vilāsinī

      hayvāmbək taṅ harəp licin turuṅ atiṅgal iṅ viṣayaniṅ,

      janmā mevəh rikaṅ vruh iṅ bvat aməgat daśendriya madəg,

      āpan maṅgəh purihnikaṅ dadi jənək rikaṅ silih asih,

      lvirniṅ devīvilāsinī kita ya tāparək mapak atah. [§13.2, no. 89]



      86. Bhujaṅgavilasita

      tan tuməmuṅ kapāpanika saṅ kəneṅ varavanitā,

      saṅ viku rājya śāstra nipuṇājareṅ ahala hayu,

      donira yan vənaṅ mar abhivr̥ddhyaniṅ viku nagara,

      maṅkana rakva buddhinira saṅ bhujaṅgavilasita. [§13.2, no. 66]


        bhuṅjagavilasita
      • The meter bhujaṅgavilasita has a slightly different name from bhujagavilasita, and this difference in name is also reflected in their metrical patterns (see stanza 61 above).


      87. Kusumavilasita

      nora vaneh musuhira saṅ ataki-taki hayu viku nagara,

      dveṣi ta rāga ya ta pinakapamuruṅ ika ulahana tiki,B18 : 16r⟩

      mās maṇi len anakəbi viṣa paḍanika yadi maliṅ anatah,

      śakti bhaṭāra manasija makakaraṇa kusumavilasita.



      88. Bhujaṅgaśiśukr̥ta

      ulah mamana si para katəmu halanika pirəṅən,

      kinelikaniṅ umulat avədi ri ya satata kuməl,

      ndi sādhvaṅ ⟨a⟩parək asama-samaṅ ⟨aṅ⟩upatana kunəṅ,

      bhujaṅgaśisukr̥ta jugaB2 : 20v⟩ paḍaJ2 : 13r⟩nika kagiri-giri. [§13.2, no. 21]


        bhujagaśiśukr̥ta
      • As a step in metrical analysis, it is worth considering whether this metrical pattern should be regarded as culakam rather than identified as a variation of bhujagaśiśukr̥ta or bhujagaśiśubhr̥tā?


      89. Karuṇalalita

      śrī narendralalita sukha lumiyat iṅ musuh atata sə̄h,

      lvir kavīndralalita mulat iṅ acalāṅulati ⟨ka⟩laṅə̄n,

      niṣparīgrahalalita sukha paramārtha manəmu həniṅ,

      jātiniṅ karuṇalalita mulat ikān vulatiṅ atanu. [§13.2, no. 93]



      90. Jayakusuma

      para kavi sira viveka mahas iṅ vukir təpiniṅ jaladhi,

      sahana-hananikanaṅ kaləṅəṅan pinet mapupul ri hati,

      səkar arum upama varṇa saha bhāṣa chanda haneṅ ləpihan,

      jayakusuma ṅaraniṅ laku ya tiṅkahən para vīrakavi. [§13.2, no. 100]



      91. Kusumasari

      saphalakəna təkap saṅ aṅdan i rāmyaniṅ amuhara kuṅ yateka satirun,

      ya ta guru laghu chanda nāmanikāna vinuvus iṅ arəp tumūta kalaṅə̄n,

      apan atiśaya mevəh iṅ vvaṅ akīrti kakavin iki yan turuṅ vruh irikā,

      hanaB1 : 31v⟩ ta laB1 : 31v⟩ghu ri chanda yeka rəṅə̄n kusumasari ṅaranya yeka vulati.



      92. Nāgakusuma

      vulat amanis pinakapayuṅa saṁ yativara sakala bhava tan kalubana,

      vacana marūm pinakatəkəna saṁ viku sapara-paraniṅ amet hayu lanā,

      təlas apagəh tutur avas-avasən sadunuṅan abənər iki yan tuhu təpət,

      manah aləbā pinakavāhana saṅ munivara satata sira nāgakusuma.



      93. Surakusuma

      saphala pinuja riṅ bhuvana gatinirā munivara makakaraṇa virati,

      sahananiṅ amarāvaja-vaja ta kavistara vari sira tuməmu samahita,

      həniṅira kadi candra manuk adiśivāmr̥ta viji-vijiliṅ vujar inaləm,

      pracalita sumavur surakusuma lavan jənu mavaṅi vadara ya gumuluṅ.



      94. Siṅharūpa

      kumətər ta saṅ sajjana mulat iṅ ahala jana kala kuhaka,

      matakut ri buddhinya sahasa kadi viṣadhara biṣa miṣani,

      ya dināmrəm isyāməjah i gatinika guməsəṅ iṅ aśaraṇa,

      kadi siṅha rūpanya ya kagiri-giri vacananika gumuruh. [§13.2, no. 94]



      95. Lalu

      tripura paḍanika suraśara ri mukha vədi-vədi surapati yatna maṅiṅet-iṅət iṅ ulahirāmriha kira-kira kāraṇanira luputa,

      saha r̥ṣi vaB18 : 17r⟩ra saṅ suraguru pinakahulu vinagəd inucap iṅ bhaya vibhaya sira tuhu viveka saphala pituhun śaraṇa gata təmən,

      vəkas i vəkas ikaṅ hala hayu sira vihikan iki niyata nimitta surapati sumuyug umarək ri pada paramakāraṇa maṅanumata,

      kadi hudanikanaṅ kusumasadana ruru sinirir iṅ aṅin adrəs mapajara r̥ṣigaṇa ri bhaṭāra paśupati nahan lalu ṅaranikihən. [§13.2, no. 101]



      96. Daṇḍa

      [1] sampun ikaṅ rasa chanda sarehnya təlas ginəlar hana riṅ hana riṅ guru lāghu vətunya saB1 : 32r⟩sat ya taJ3 : 13v⟩ ḍaṇḍa ṅaranya tiṅhali.

      [2] aṣṭa kasanmata nitya təkapnika rāt muji yuktinikaṅ rasaniṅ pratitan tiki de kavīśvara,

      [3] divya sabhūṣaṇa nugraha deva viśeṣa māsiha. [§13.2, no. 102]




      4 Kakavin

      1. Daṇḍaka

      kṣamakənaB2 : 21r⟩ matike vuvusniṅ hulun ndah kamuṅ hyaṅ ya saJ1 : 17v⟩kveh ta sūkṣmāganal muṅgu riṅ dāśadeśantare sor riṅ ūrdhah lavan madhya deśātmakāniṅ jagat lyab sakālanta devāṣṭamūrti pratiṣṭhanta sākṣāt rəṅə̄n ta kṣamāniṅ hulun svastha dīrghāyuṣāmaṅguh enak sadāyovanā,

      ṅuni-ṅuni ta mahāmunī saṅ vənaṅ niśrayāśenucap saṅ kavī paṇḍita mvaṅ ta saṅ vagmi riṅ tattvavīt iṅ vatək vāla vidyā laB1 : 32v⟩van saṅ mahāsajjanārəmba riṅ dharmakāryenakāmbək yaśāsih lavan dānapuṇya praṇamyaṅkuB18 : 18r⟩ tonən rəṅə̄n taJ2 : 13v⟩ stutiṅkun vruhanteka tuṣṭiṅku bhaktyādaləm,

      təka ri pusu-pusuhku sumsum hutək tvas dagiṅ rahku sakvehny avakniṅ hulun bhakti riṅ vāhya gohyaṅ kuləm sāri-sāri praṇātā satāta pradiptojvalāmbəkku tan pāntarāṅūsapiṅ jə̄ṅ mañiptālanāB1 : 21v⟩tvaṅ magəṅ prastavanyan vənaṅ marṇanā jñāna saṅ paṇḍitāmusvakən kottaman saṅ tapahsiddha yoB1 : 33r⟩gīśvarātūt tutur hetuka,

      vuṅu-vuṅu śatapattra tuñjuṅ hijo dhūpa dīpārcanā śaṅkha ghaṇṭā satātāsəkar rəb rinok riṅ jənu vrətti J1 : 17v⟩teja nāhan ta simpənnikiṅ kavya kābhyāsa saṅ hyaṅ kachandan ya vartāsəkar tanJ3 : 14r⟩ kəneṅ lum pamūjāṅku muṅgv iṅ rikaṅ daṇḍakā chanda nāhan ta vr̥ṣṭi prayatna stutīniṅ hulun riṅ vatək devatā. [§13.2, no. 103]



      2. Malāhati

      [1] atha sampun ikaṅ guru lāghu lavan gaṇa mātra yatinya padanya suchanda mavr̥tta matūt maṅaran pinarākr̥ta denika saṅ kavi dāśanaB1 : 33v⟩māṅanumāna ri saṅ maharəp vruha riṅ paribhāṣa yatiśvara kavya ṅaran kiraṇa pva ya donanikānaṅ atirvana yan paṅəne matikā pinaraB18 : 18v⟩h təkənanta mareṅ kavi vīhikananya vaneh kunəṅB2 : 22r⟩ utpəB2 : 22r⟩naniṅ hulun akṣamakən ta təmən matikeṅ hayu lot sahananta mahājana siṅ sira mahyuna tāsisinahv aṅusir tikanaṅ rasaJ2 : 14r⟩ gīta kakavyarasaṅ rahat iṅ para met rupitiṅiṅ paribhāṣa maran saphalātiśayanta katon satirun sigəgənta rəṅə̄n sapujin matikiB1 : 34r⟩n prihən iṅ magave yaśa devatayoni ṅaranya vənaṅ kavinan vihikan tuhu buddhi mahan kadi daṇḍaka nāma malāhati yojvala lə̄ṅnya madəg.



      3. Jagaddhita

      pəṅ-pəṅJ1 : 18v⟩ teku hurip tatāmriha tapāṅuratana kavikun palar biṣa,

      ayvāṅgə̄ṅ yaśa vīrya śāstra kavilət ṅvaṅ ika kasamayan punarbhava,

      tonton duhkhanikiṅ dadi vvaṅ adulur prihati kasakitan mamet sukha,

      aṅraṅkal viṣayanyaJ3 : 14v⟩ pan pinakavāśanika vulatananta tan tirun.


      4. Jagaddhita

      posikniṅ prih anūB1 : 3vr⟩takən prih braB2 : 22v⟩ta samādhi karaṇani ḍataṅnikaṅ sukha,

      tan saṅkeṅ kaluṣāləməh palə-paləh karu-karu kuhakāptiniṅ turu,

      yadyan papraṅ avikva tovi madagaṅ tar upir-upir ikan təkeṅ təkan,

      pūjā mvaṅ vyavasāB18 : 19r⟩ya taṅhi pinakāśrayanira ri katəmvaniṅ hayu.



      5. Kusumavicitrā

      syapa sira mahyun vihikana mojar,

      tamakəna taṅ chanda ginava denya,

      huvus apagəh denta tumamakənya,

      niyata biṣantāṅucap-ucap enak.








      colophon

      iti vr̥tta samāpta.

        colophon of B1 and B2 .
      • B1 and B2 end here with their proper colophon as follows: ity aji chanda samapta, om̐ dirghayur astu, tatāstu astu.


      invocation

      om̐ siddhir astu bhuḥ siddhā.


      Chapter 14 Alaṁkāra

      1. Pādānuṣṭubh

      bhāṣaprāṇaḥ pagəhəñ caJ2 : 14v⟩,

      pralambaṅ manur abravīt,

      pasir vukir sāgarañ ca,

      pādavirāmanāṭyañ ca.


      §2 kaliṅanya, yan paṅabhyāsa kalaṅə̄n, hayva taJ1 : 19r⟩ kapalaṅ jñānanta, yan aṅlambaṅ gīta kunaṅ, prih taṅ rasa menaka, yan pasir vukir kahyunta, vukir vulusan kunaṅ kahyunta ləṅkara, matapa śr̥ṅgara kāmīrasa, iriṅən taṅ navānaṭya, pāda virāma.


      Chapter 15 Navanāṭya

      1. Anuṣṭubh

      śr̥ṅgāravīrabībhatsāḥ,

      raudrahāsyabhayānakāḥ,

      karuṇādbhutaśāntāś ca,

      nava nāṭyarasā ime.


      • ŚRĀv: śr̥ṅgāravīrabībhatsāḥ raudrahāsyabhayānakāḥ | adbhutaḥ k śānto nāṭye navarasā amī ||
      • BhNH (p. 165): śr̥ṅgāravīrabībhatsaraudrahāsyabhayānakaiḥ | karuṇādbhutaśāntaiś ca navanāṭyarasair yutam ||
      • AṬS I.147: śānto ’pi navamo raso ’sti |tad uktaṁ ratnakośe– "śr̥ṅgāravīrabībhatsaraudrahāsyabhayānakāḥ | karuṇādbhutaśāntāś ca nava nāṭyarasāḥ smr̥tāḥ ||"
      • RK 393cd–394ab: śr̥ṅgāravīrau bībhatsaraudrahāsyabhayānakāḥ || karuṇādbhutaśāntāś ca ---ñca? rasā deśa |

      §2 śr̥ṅgāra ṅaranya, mujarakəna karāsikan, ya dhanāśā, kasrak, keṅin, konaṅ-unaṅ, śaJ3 : 15r⟩bda raras arūm kāmīrasa. vīra ṅaranya, apraṅ, umujarakən kavanin. bībhatsā ṅaranya, umujarakən karaməh-raməh apacəh. rodra ṅaranya, umujarakəna moha, mvaṅ katatakutB18 : 19v⟩. hāsya ṅaranya, umujarakən kaguyu-guyu, paḍa karaṇa hāsya, papacəhan, duli, godog, pəñcul. bhayānaka ṅaranya, umujarakən kavədi-vədi, karəs-rəs, bhaya-kabhaya. karuṇa ṅaranya, umujarakənāmarṇa sakaton sakarəṅə̄, mandadyakən śāntacittaniṅ, kavəlas harəp asih. adbhuta ṅaranya umujarakən kagiri-giri, āścarya. śānta ṅaraJ1 : 19v⟩nya, upaśama somya. iti naJ2 : 15r⟩vanāṭya ṅa. krūra ṅaranya, umujarakəna karoha-rohan.


      Chapter 16 Doṣa

      §1 kunaṅ phalaniṅ kavi lambaṅ yan inabhyāsa, tan vyartha svargapadātmanta, kunaṅ yan gītābhyāsanta, byakta mantuk mariṅ makaradhvaja, mvaṅ mareṅ kavāgīśvaran ta kunaṅ, kadaṅ mitra māsih, prabhu rama r̥ṣi māsih phalanya, vənaṅ maṅiṇḍitakən kadaṅ mitra varga, ndā nahan ta phalanya.

      §2 ndan meṅəta kita riṅ rasa pinəkət, kunaṅ lvirniṅ pinali-pali tan dadi kasəlatan riṅ kakavin, ndā lvirnya nihan: avarṇa, nyūna, ⟨vi⟩⟨na⟩prabhaṅga, pādavikāra, dūrasambaddha, viruddhabhāṣa, viruddhālāJ3 : 15v⟩ṅkara, viruddhaveṣa, kahalaṅan tava, apraB18 : 20r⟩caṇḍa, apragandha, yatibhraṣṭa, apākṣara, chedākṣara, ⟨a⟩saṅgatapralāpa, śrutikaṣṭa, duṣprakr̥ti, ubhayabhraṣṭa.

      §3 avarṇa ṅaranya, kuraṅ akāra, ikāra, ukāra. nyūna ṅaranya, ujar aṅəmv arva, tan siddha taṅ ujarakəna kavākanya, i samaṅkana pantəsnya. ⟨vi⟩⟨na⟩prabhaṅga ṅaranya, atyəṅ atəmahan apaḍəm. pādavikāra ṅaranya, iJ1 : 20r⟩kaṅ ujar katəṅahan deniṅ pāda. dūrasambaddha ṅaranya, maṅujarakən bhāṣādoh mvaṅ aparək, tan anūt virasanya rikaṅ pasir mvaṅ vukir. viruddhabhāṣa ṅaranya, tan enak caritanya karəṅə̄. viruddhālāṅkara ṅaranya, uvahiṅ carita. viruddhaveṣa ṅaranya, tan yukti gantuṅən, mvaṅ katəṅən, saṇḍaṅən kunaṅ. apragandha ṅaranya, tar parasa lakunya. yatibhraJ2 : 15v⟩ṣṭa ṅaranya, ahala ujar huvus dadi, ujar ahayu mapuputan ahala. apākṣara ṅaranya, maṅgurvakən laghu, ikaṅ guru linaghvakən kunaṅ. chedākṣara ṅaranya, aṅivaṅakən mahāpraṇa, amənərakən avilət amənərakən avilət, aṅivaṅakən apantəs, amantəsakən ahivaṅ kunaṅ. ⟨a⟩saṅgatapralāpa ṅaranya, tan patut caritanya ri vuri lavan iṅ arəp, mabhedha mujarakən iṅ arəp mvaṅ i vuri. śrutikaṣṭa ṅaranya, tan eJ3 : 16r⟩nak karəṅə̄, mvaṅ tunaB18 : 21r⟩ rasa, kadyaṅganiṅ kaləṅkara, okakara, ity evamādi, ya kavah ṅa. duṣprakr̥ti ṅaranya, ikaṅ ujar ahayu mavor agələh. apracaṇḍa ṅaranya, tar parasa chandanya. ubhayabhraṣṭa ṅaranya, ujar tuJ1 : 20v⟩na tinulusakən iṅ vuri. kahalaṅan tava ṅaranya, ujar ahayu masəmu hala, tan siddha karasanya, ikaṅ cinarita kāri, katəmahan cumarita antyani vākyanya. kunaṅ svara kamadhya ṅaranya, svara katəṅah deniṅ vyañjana, ndā lvirnya, a i u e o, hila-hila ikaṅ baraṅ kasthānan.

      §4 ndā nahan ta lvirnika siṅgahana, mvaṅ vruha riṅ paribhāṣa, paribhāṣeki, ujar parakr̥ta, mvaṅ saṅaskr̥ta, hayva kavor den paḍa parakr̥ta, hayva maṅuripakənākṣara sampun mati, hayva deya tan pasvara.


      Chapter 17 Mahāprāṇa

      nihan akṣara mahāprāṇa, mahāprāṇa ṅaranya, akṣara pantəs, nihan ketu ṅaranya.

      1. Jaloddhatagati

      bhaṭāra śivabuddha taJ2 : 16r⟩n hana vaneh,

      nimittaniṅ uripnikaṅ sabhuvana,

      hana pva kita bhakti matvaṅ i sira,

      sukhanta ṅuniveh huripta madavā.


      2. Jaloddhatagati

      nahan phalanikaṅ manah śuci sadā,

      ya sādhana vənaṅ haneṅ vvaṅ agati,

      si buddhi maB18 : 21v⟩lətuh pva yenulahakən,

      saduhkhabhaya tan vaneh phalanika .


      3. Jaloddhatagati

      ikaṅ vacana bhaṅga yeka salahi,

      saJ3 : 16v⟩bhāgya kita yan təkeṅ manah ulah,

      yadin raraya tan pabaddha tuvi ya,

      yatīka viku sādhu paṇḍita təmən.


      4. Jaloddhatagati

      J1 : 21r⟩samādhi gavayən lavan brata tapa,

      samiddhanika bodhi dhūpa gugula,

      asəpnira yatīka sumrik umiṅiṅ,

      ya toṅgvananire bhujaṅga sakarəṅ.


      5. Jaloddhatagati

      ikaṅ kala ya mogha tan vava rəṅə̄,

      linaṅghyananikā vuvusniṅ atuha,

      lavan gatinikaṅ gəṅ iṅ sumaguṇa,

      vuvusnya kadi siṅhanāda gumuruh.


      6. Jaloddhatagati

      vibhuh manahikan haneṅ kavibhavan,

      mabhoga taki mūḍha tan papa tulah,

      kabhāra dina vitni duhkani kadaṅ,

      prabhū tkan aruhur madharma taṅ adva.


      7. Jaloddhatagati

      vibhīṣaṇa tirun ta bhāra virati,

      uvāni riṅ ulah śubhāsabha gati,

      ikaṅ kaka si kumbhakarṇa vipatha,

      təkeṅ vəka nəkāni kumbha magələh.



      8. Sragdharā

      boṅgan bhaṅga pva kojar lavan avava rəṅə̄ vruh halāmbəknya mūrkha,

      tan siddhālobha menak manahika mulat iṅ duhkha hīJ2 : 16v⟩nālpa bhoga,

      krodhāsəṅhit manon vvaṅ manəmu sukha kədə̄ gəṅ harəp ghātakeṅ len,

      tan siB18 : 22r⟩ddhekā kabhaktin viphala hananikaṅ bhūta pūjeṅ bhavanya.


      9. Sragdharā

      tan svasthaṅ dhūrta lubdhāra bharaṇa ta ri saṅ bhūpatī bhur bhuvah svah,

      duṣṭa bhraṣṭan diJ3 : 17r⟩nagdheṅ hayudha niśita khaḍga prabhā bhīṣaṇāJ1 : 21v⟩dhra,

      sīlih bandhaṅ aviddhā dharaṇa parigha bəndun binaddhe kabandha,

      durmedhā cheda bhāryā hala dadinika vībhatsa durgandha bhoga.



      10. Jagaddhita

      tan vyarthā ṅvaṅ atirtha bhakti ri bhaṭāra maphala sukhabhoga kakryanan,

      dharmābhāgy an achedya dhāna dhanavān subhaga sulabha bhoga tan tama,

      svasthā nirbhaya tar pavighna mada moha mahəli kamaharddhikan vibhuh,

      svargasthām pəjaha pva divya mabhavat prabhu dadinika yan punarbhava.


      11. Jagaddhita

      vvay yan tarpaṇa dharmabuddhi dhanavān abhimatanika siddha sādhya ya,

      śīghrekaṅ dhana vīrya lābha dumadak drəman abhinava bhāṣa lāghava,

      bhāgyān vallabha tan pasevaka sinādhu tinanah apaviddha bhāṣita,

      saṅrabdhāsih ikaṅ sabhūmi mari dhūrta maniru-niru bhāva buddhimān.


      12. Jagaddhita

      nyāṅ vidyādhara siddha siddhi masamādhiB18 : 22v⟩ saha vidhi vidhāna bhāvata,

      dhyāyī dhārāka biddhanāganika mona lina katəkap iṅ ravi praJ2 : 17r⟩bha,

      bhaṅgī bhāvana buddhi sādhaka madhīka səkarika kabhinna kādbhuta,

      abhraṅ bhūmi kabhūṣaṇan təkap i kumbhanika ghaṭa maṇik mahārgha ya.


      13. Jagaddhita

      tan maṅkālayaJ1 : 22r⟩ gora ghaṇṭa vimukheṅ dama sabhuvana ninda keriya,

      mūrchā bhr̥ṅga gamādha pāpa tuvi sabhya kadi ta kuṭilārdha tan biṣa,

      tan dharmeṣṭha viruddha bhīta kari vāndhavanika paranidra nirghr̥ṇa,

      sarvecchāmighne parārtha hana vādhaka vidita ya riṅ nirarthaka.



      14. Śikhariṇī

      sabhā sobhāgyādhāra rudhira dhirādhāra dharaṇī,

      sudhā śodhā sarvāvidhi badhira vandhyā vadhi vadha,

      drəman dharmā dharmī nakha likhita lekhī khala khalu,

      śaśī bhogī bhaṅgī bhaga nada padasthā nidhi madhu.


      15. Śikhariṇī

      dhanuh bhoga dhūlī vr̥ṣabha subhagā bhr̥ṅga dhamana,

      bhuvah bhāsvat satyādhanada saphala khyāti bhagavān,

      abhuk bhāryā bhūhloka vigaḍhan atithyāgamana bhūh,

      subhikṣā bhaikṣā siddhi sisi bhagavanti drəma guB18 : 23r⟩ṇa.


      16. Śikhariṇī

      sagandha bhrānta dval garuḍa sulabha hvan phala-phali,

      viruddha ruddhāhyun ghr̥ta dadhi ta viśvāsa dharaṇa,

      sananya bvat hajyan surabhi mavu siddhanta viśata,

      bhaṭārī dūrgā bhairavi sapr̥thivī bhaghna vipati.


      17. Śikhariṇī

      kaboddhan kopādhyan praghasa masubhikṣa kābharaṇan,J1 : 22v⟩

      kaJ2 : 17v⟩lobhan baddhā kerida balaka tar vīrati mukha,

      ginandheṅ gaṇḍola bhramita gita tāpipita vadhū,

      caturthī sandhyā randhrakāvadhi yathā yogya bharata.


      18. Śikhariṇī

      kadhairyan gambhīra bhrukuṭi ghaṭita dhvaṅsa śarabha,

      kasiddhyan bhasmī susthira pabharatan dhūmraJ3 : 18r⟩ jaladhi,

      śivāmbhaṅ aryadhyāyi jalanidhi yodhākara bhaṣa,

      kadurmedhan durbhāṣita śinapathan durbhaga midha.



      invocation

      om̐kara tumitah samaṅkana.


      19. Upendravajrā

      sakās atīsādhu vidhijña bhāra,

      vibhūti bhūti pr̥thu dhūma megha,

      uṣādha ghoṣa bhr̥gu nābhi middha,

      si buddhi vr̥ddhi bhramara bhramanta.


      20. Upendravajrā

      prabhāta bhīta prabhu dhīra rāghu,

      sadhīra dhairyādhika dhātu bhaṇḍa,

      śikhī jaṭā śāpabhr̥gu prabodhī,B18 : 23v⟩

      dhanī dhulī praṅ makahīna dharma.


      21. Upendravajrā

      sinādhya sandhyā dhana siddha mūrchā,

      adhah riṅ ūrddhā mavadhū malaṅghya,

      pragalbha śīghrābhimata prabuddhi,

      svabhāva vandhu ghraṇa ghəṇṭa-ghəṇṭi.


      22. Upendravajrā

      udhāni vidyā nidhi tīrtha siddhi,

      padastha sandhyā śikhi śaṅkha nātha,

      kuraṇṭa saṅkhyā tata lubdha bhima,

      kabhinna-bhinnādhipatī vidagdha.


      23. Upendravajrā

      prabheda jātyandha suyodhanārtha,

      cinidra gandharva dhaneṣṭa bhasma,

      sakumbha-kumbhāṅga vibhāgaJ1 : 23r⟩ dhenu,

      gr̥hastha śubhrā bharata pragandha.


      24. Upendravajrā

      narādhipa bhrānti supathya vāsa,

      sudharmā ghārī laghu bhinna tuccha,

      paḍobhaya vyādhi si dambha madhya,

      paḍobhaya vyāghra vinidhya-vidhyan.


      25. Upendravajrā

      sakhaṇḍa vandhyā tinunāndha ghoṣa,

      prabhaṅśa vidyādhipa chanda mithya,

      kasumbha saṅkhyā laṭi sābhisandhi,

      aśodha sasthaṇḍila vr̥ddha śuddha.


      26. Upendravajrā

      yathā-yathā śobhiJ3 : 18v⟩ta bhiṇḍa rodhra,

      binandha-bandhan vinibhājya sindhu,

      ghinoṣitan ghoṣa gināna nindya,

      sabhāra dīrghāyuṣa labdha lahrū.


      27. Upendravajrā

      paghoṣitan bhaB18 : 24r⟩ṇḍira bhindivāla,

      bhujaṅga maṅher abhikā maraṅgi,

      salah mukhā dikṣuprabhā subhadra,

      virodha bhaṅgāṅabhiṣeka bhadra.


      28. Upendravajrā

      kacidra sānnidhya padābhirāma,

      payodhara grantha mahodadhi lvā,

      mukhodgatā sārathi bhīṣma vodha,

      pabhūta mālyan mr̥ga lābha mabhrā.


      29. Upendravajrā

      jagaddhitādhyātmika phela saṅgha,

      bhinoga-bhoga sphaṭikā bhramāṇa,

      sudharmikā kābhyudayan viśāta,

      amandi pastha prathamā maṅicchā.


      30. Upendravajrā

      sumādhu pr̥thvītala dhūmaketu,

      bhināvanākrodha ya siddhisiddhi,

      abheda-bheda prabhāvanya śucī,

      bhaṭāra śambhv āmati tan kavighnan.J1 : 23v⟩




      colophon

      iti paruṅguniṅ akṣara mahāprāṇa ika.



      Chapter 18 Amaramālā

      1 Introduction

      §1 hana sira ratu pinakacūḍāmaṇi deniṅ sāmantajagatpālaka, suragaṇair iṣṭaḥ prajārakṣaṇe, inārəmbha deniṅ vatək devatā, rumakṣa prajāmaṇḍala, apayapan yogadhyānasamādhikarmakuśalaḥ sira, vidagdha ri kagavayaJ2 : 18v⟩niṅ yogadhyānasamādhi, vidyāvadātottamaḥ, sira ta viB18 : 24v⟩śeṣaniṅ mahāpuruṣa śāstrajña, nistaniran samaṅkana kottamanira, ndan tah upaśama ta sira, sādhujanapriyaḥ, anurāga J3 : 19r⟩ ta sira ri sakveh saṅ sādhujana, śatrūṇāṁ kulasyāntakaḥ, maṅkana sakvehnikaṅ śatru bāhyābhyantara, ya tika sampun inariṣṭakənira, śailendrānvayapuṅgavaḥ, sira ta pinakottuṅganiṅ śailendravaṅśa, jayati, amənaṅ ta sira, śrī mahārāja samaṅkanātiśayanira, sira ta śrī mahārāja jitendra saṅjñānira, sambahniṅ hulun maṅgalaniṅ majarakənaṅ mahāmaramālā prākr̥ta.

      §2 nihan lvirnira prākr̥takəna.

      Dyad 1

      1. Anuṣṭubh

      śivaṁ sarvagataṁ śāntam,

      sarvajñaṁ sarvadaṁ gurum,

      praṇamyāmaramāleyam,

      nāmaliṅgaṁ nigadyate.


      §1.2 bhaṭāreśvara siJ1 : 24r⟩ra sambahəniṅ hulun, lvirnira, sarvagatam, vyāpaka riṅ sarvaB18 : 25r⟩bhāva, śāntam, jitendriya ta sira, riṅ sarvajñāna, amratyakṣakən ta sirātītānāgatavartamāna, mvaṅ sūkṣme atisūkṣma, sarvadam, aveh anugraha riṅ bhakti riṅ sira, sira guruniṅ sarvadevatā, huvus pvaṅ hulun sumambah riṅ sira, ajarakənaniṅ hulun tekiṅ amaramālā, pinintonakənaṅ abhidhāna, mvaṅ liṅga.


      Dyad 2

      2. Anuṣṭubh

      rodasoḥ savitur dīpteḥ,

      pātāle ratnadīdhitiḥ,

      arthaprakāśaJ2 : 19r⟩nārtham ca,

      eṣā sarvatra dīpyate.


      §2.2 nihan ta upamānikaṅ amaramālā, kady aṅganiṅ teja saṅ hyaṅ āditya sumuluh iṅ pātāla, apan vənaṅ amintonakən artha śabda, samaṅkana teJ3 : 19v⟩kiṅ amaramālā an suluhniṅ śabda, keṅətakəna havya lali, śloka iki.


      Dyad 3

      3. Anuṣṭubh

      puṁnārīklīvasāmānyam,

      kāṇḍāni hi yathākramam,

      tathā paryāyatātyuktam,

      viśiṣṭaṁ liṅgam ucyate.


      §3.2 lavan ta muvah tiṅkahnikaṅ amaramālā, ika śabda puṅliṅga, strīliṅga, napuṅsakaliṅga, sāmānyaliṅga kunaṅ. yathākrama tah deniṅ majarakəna satiṅkahnya, maṅkana ya ikaṅ liṅgaB18 : 25v⟩ viśeṣa, ajarakəna ya riṅ śabda vācakeṅ paryāya mvaṅ jāti.


      Dyad 4

      4. Anuṣṭubh

      ślokapāde ’ntamadhyasthaḥ,

      sambaJ1 : 24v⟩ddhī pūrvakaiḥ padaiḥ,

      pādādisthāḥ parair yānti,

      narastrīklīvavācakāḥ.


      §4.2 kunaṅ kramanya deniṅ anambaddhākən ikaṅ śabda muṅguh riṅ antamadhyaniṅ śloka, sambaddhākəna ya lavan ikaṅ pāda riṅ pūrvaka, maṅkana ikaṅ muṅguh ry ādini pāda, lvirnya, puṅliṅga, strīliṅga, napuṅsakaliṅga, ya sambaddhākəna lavan ikaṅ pāda riṅ vuri. nāhan ta sāmānya saṅjñāniṅ mādhava, tambayaniṅ amintonakən.





      colophon

      iti palu-paluniṅ chanda.


      invocation

      siddhir astu bhūr siddhā.


      Dyad 2 Synonyms of Deity

      1. Anuṣṭubh

      amarās tridaśāḥ proktāḥ,

      gīrvāṇā vibudhāḥ surāḥ,

      vr̥ndārakā aditijā,

      nirjarā dānavadviṣaḥ.


      2. Anuṣṭubh

      lekhāḥ svarJ2 : 19v⟩vāsino ’svapnāḥ,

      tridiveśāḥ sudhāśinaḥ,

      devāḥ svargasado ’martyāḥ,

      r̥bhavo ’mr̥tapās tathā.


      3. Anuṣṭubh

      āditeyāḥ sumanasaḥ,

      suparvāṇo divaukasaḥ,

      devatās tāḥ striyām uktāḥ,

      ṣaṇḍhe ’tha daivatāni ca.


      §4 amara, tridaśa, gīrvāṇa, vibudha, sura, vr̥ndāraka, aditija, ⟨nirjara⟩, dānavadviṭ, lekha, svarvāsina, asvapna, tridiveśa, sudhāśina, deva, svargasad, amartya, r̥bhu, amr̥tapa, āditeya, sumanaJ1 : 25r⟩sa, suparva, divauka⟨sa⟩, devatā, ⟨daivata⟩, ṅaraniṅ devatā ika kabeh, 25.

      • AK 1.1.7–9: amarā nirjarā devāstridaśā vibudhāḥ surāḥ | suparvāṇaḥ sumanasastridiveśā divaukasaḥ || āditeyā diviṣado lekhā aditinandanāḥ | ādityā r̥bhavo ’svapnā amartyā amr̥tāndhasaḥ || barhirmukhāḥ kratubhujo gīrvāṇā dānavārayaḥ | vr̥ndārakā daivatāni puṁsi vā devatāḥ striyām ||
      • AbhCM 88–89ab: devāḥ suparvasuranirjaradevatarbhubarhirmukhānimiṣadaivatanākilekhāḥ | vr̥ndārakāḥ sumanasastridaśā amartyāḥ svāhāsvadhākratusudhābhuja āditeyāḥ || gīrvāṇā maruto ’svapnā vibudhā dānavārayaḥ |


      Dyad 3 Synonyms of Śiva

      1. Anuṣṭubh

      śivaḥ śarvo virūpākṣaḥ,

      mahādevo maheśvaraḥ,

      śrīkaṇṭhaḥ śaṅkaro garbhaḥ,

      somabhr̥d nīlalohitaḥ.


      2. Anuṣṭubh

      kapardī ca kr̥ttivāsā,

      rudro gaṅgādharo haraḥ,

      kr̥śānuretāḥ kāmāriḥ,

      pinākī vr̥ṣaketanaḥ.


      3. Anuṣṭubh

      dhūrjaṭis tryambako bhīmaḥ,

      sarvajño giriśo mr̥ḍaḥ,

      ugraḥ paśupatiḥ śūlī,

      vāmadevo gaṇādhipaḥ.


      4. Anuṣṭubh

      īśa īśvara īśānaḥ,

      kapālī parameśvaraḥ,

      śipiviṣṭo vyomakeśas,

      tripurāris trilocanaḥ.


      5. Anuṣṭubh

      om̐kārāya namaḥ svāhā,


      §6 ṅaran bhaṭāreśvara, śiva, śarva, virūpākṣa, mahādeva, maheśvara, śrīkaṇṭha, śaṅkara, bharga, somabhr̥t, nīlalohita, kapardī, kr̥ttivāsa, rudra, gaṅgādhara, hara, kr̥śānureta, kāmāri, vr̥ṣaketana, pinākī, dhūrjaṭi, tryaJ2 : 20r⟩mbaka, bhīma, sarvajña, giriśa, mr̥ḍa, ugra, paśupati, śūlin, vāmadeva, gaṇādhipa, īśa, īśāna, īśvara, kapālin, parameśvara, ⟨śipiviṣṭa⟩, vyomakeśa, tripurāri, trilocana, vr̥ṣabhadhvaja, kratudhvaṅsī, śambhu, sarva, bhava, sthāJ3 : 20v⟩ṇu, śūlabhr̥t, dhāraṇa, parameṣṭhī, kavi⟨, a⟩ṣṭa⟨mūrti⟩, ⟨ahirbudhnya⟩, tripuradāha, tripurāntaka, nandakavāhana, andhakaripu, parameṣṭhī, kāmadahana, bhairava, lokeśvara, praveśana, jitātmā, pītāmbara, maṇi, jagannātha, nīlakaṇṭha, ṅaran bhaṭāra guru ika, 65.

      • LiP 1.65.138: hiraṇyabāhuś ca tathā guhāvāsaḥ praveśanaḥ, mahāmanā mahākāmaś cittakāmo jitendriyaḥ ||
      • LiP 1.98.45: brahmadhr̥g viśvasr̥k svargaḥ karṇikāraḥ priyaḥ kaviḥ ||
      • AK 1.1.30–34: śambhur īśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ | īśvaraḥ śarva īśānaḥ śaṁkaraś candraśekharaḥ || bhūteśaḥ khaṇḍaparaśur girīśo giriśo mr̥ḍaḥ | mr̥tyuñjayaḥ kr̥ttivāsāḥ pinākī pramathādhipaḥ || ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhr̥t | vāmadevo mahādevo virūpākṣas trilocanaḥ || kr̥śānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ | haraḥ smaraharo bhargas tryambakas tripurāntakaḥ || gaṅgādharo ’ndhakaripuḥ kratudhvaṁsī vr̥ṣadhvajaḥ | vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ | ahirbudhnyo ’ṣṭamūrtiś ca gajāriś ca mahānaṭaḥ ||
      • AbhCM 211: druhiṇo viriñcir drughaṇo viriñcaḥ parameṣṭhyajo ’ṣṭaśravaṇaḥ svayaṁbhūḥ | kamanaḥ kaviḥ sāttvikavedagarbhau sthaviraḥ śatānandapitāmahau kaḥ ||


      Dyad 4 Synonyms of Umā

      §1 parameśvarī, bhavānī, bhairavī, caṇḍī, caṇḍikā, rudrāṇī, śarvāṇī, skandamātā, adrijā, girijā, aparṇā, gaurī, karvarī, pārvatī, mahiṣavāhanā, durgā, gāṅgī, raudrī, ⟨siṅha⟩vāhinī, maṇī, gāndhārī, rohiṇī, padmī, kuṇḍī, īśvarī, kamanī, mandrī, krodhī, bhagavatī, vijayī, śrī, mr̥ḍī, rājalakṣmī, ṅaran bhaṭarī umā ika, 32.

      • KDK p. 394.135: koṭiḥ kalāpinī gaṅgī raktadantā ca vāruṇī | hāsānantā ca kūṣmāṇḍī mānastokā kirātyapi ||


      Dyad 5 Synonyms of Brahmā

      1. Anuṣṭubh

      brahmā sraṣṭātmabhūr dhātā,

      parameṣṭhī pitāmahaḥ,

      hiraṇyagarbho ’tha vidhiḥ,

      viriñciḥ syāc caturmukhaḥ.


      2. Anuṣṭubh

      lokeśo viśvasr̥ḍ vedhāḥ,

      surajyeṣṭhaḥ prajāpatiḥ,

      vidhātā padmayoniś ca,

      svayambhuḥ kamalāsanaḥ.


      §3 brahmā, sraṣṭā, ātmabhūḥ, dhātā, parameṣṭhī, pitāmaha, hiraṇyaJ1 : 26r⟩garbha, vidhi, viriñci, caturmukha, lokeśa,J2 : 20v⟩ viśvasr̥ṭ, vedhā, surajyeṣṭha, prajāpati, vidhātā, padmayoni, svayambhū, kamalāsana, kr̥tacetaḥ, śikhī, bahni, vibhāvasu, sarvabhuk, hutavaha, māṭharamukha, dahaJ3 : 21r⟩na, śarāgni, jātavedah, dhūmaketu, viroca⟨na⟩, hutabhuk, kamalabhava, hutāśana, anala, lohitāśva, vāyu⟨sā⟩rathi, viśvānara, aṣṭa⟨śra⟩vāh, saptārci, āśrayā⟨śa⟩, himapaha, ⟨ā⟩śuśukṣaṇi, hiraṇyaretā, jvalana, ⟨u⟩ṣarbudha, kr̥śānu, tanūnapāt, piṅgākṣa, vītihotra, dhanañjaya, kr̥pīṭayoni, mahādahana, damunā, havyāśana, marutśakha, haṅśavāhana, saṅjñā bhaṭāra brahmā ika, 57.


      Dyad 6 Synonyms of Sarasvatī

      §1 brahmāṇī, bhagī, bhāṣā, gīrvāg, vāgīśā, vedhā, vidyā⟨dhyā⟩yinī, bhāratī, vāṇī, śāstravit, sudevī, dharā, kumārī, gaṅgādharī, prājñī, nārī, tatvavit, svarciḥ, mandarī, vilāsinī, śāstradharā, ṅaraniṅ bhaṭārī sarasvatī ika, 22.

      • MatP 66.9: lakṣmīr medhā dharā puṣṭir gaurī tuṣṭih prabhā matiḥ | etābhiḥ pāhi cāṣṭābhis tanūbhir māṁ sarasvati ||


      Dyad 7 Synonyms of Viṣṇu and His Avatāras

      1. Anuṣṭubh

      viṣṇur nārāyaṇaḥ śauriḥ,

      cakrapāṇir janārdanaḥ,

      padmanābho hr̥ṣīkeśaḥ,

      vaiJ1 : 26v⟩kuṇṭho viṣṭaraśravāḥ.


      2. Anuṣṭubh

      indrāvaraja upendraḥ,

      govindo garuḍadhvajaḥ,,

      keśavaḥ puṇḍarīkākṣaḥ,

      kr̥ṣṇaḥ pītāmbaro ’cyutaḥ.


      3. Anuṣṭubh

      viṣvaksenaḥ svabhūḥ śārṅgī,

      dānavārir adhokṣajaḥ,

      vr̥J2 : 21r⟩ṣākapir vāsudevaḥ,

      mādhavo madhusūdanaḥ.


      §4 viṣṇu, nārāyaṇa, śauri, cakrapāṇi, janārdana, padmanābha, hr̥ṣīkeśa, vaikuṇṭha, viṣṭaraśravā, indrāvaraja, upendra, govinda, garuḍadhvaja puṇḍarikākṣa, kr̥ṣṇa, pītāmbara, acyuta, viṣvaksena, svabhūḥ, ⟨śārṅgī, dānavāri⟩, adhokṣaja, vr̥ṣākapi, vāsudeva, mādhava, madhusūdana, rāmabhadra, garuḍavāhana, kapidhvaja, babhra, dhāra, hariṇa, hari, keśava, gaura, puṇḍarīka, gorāsya, vaiṣṇava, apāmārjana, ⟨yā⟩dava, viṣvaksena, śārṅgī, daityaripu, śrīdhara, dāmodara, sañjaya, adhyātma⟨, a⟩ja, vr̥ṣākr̥ti, vāmanaJ3 : 21v⟩, trivikrama, kālarudra, daityadviṣa, tripr̥ṣṭha, prahlāda, śrīpati, pradyumna, aniruddha, śiva⟨kī⟩rta⟨na⟩, sukeśa, arih, ṅaran bhaṭāra viṣṇu ika kabeh, 59.

      • AK 1.1.18–22abcd: viṣṇur nārāyaṇaḥ kr̥ṣṇo vaikuṇṭho viṣṭaraśravāḥ | dāmodaro hr̥ṣīkeśaḥ keśavo mādhavaḥ svabhūḥ || daityāriḥ puṇḍarīkākṣo govindo garuḍadhvajaḥ | pītāmbaro ’cyutaḥ śārṅgī viṣvakseno janārdanaḥ || upendra indrāvarajaś cakrapāṇiś caturbhujaḥ | padmanābho madhuripurvāsudevas trivikramaḥ || devakīnandanaḥ śauriḥ śrīpatiḥ puruṣottamaḥ | vanamālī balidhvaṁsī kaṁsārātiradhokṣajaḥ || 22abcd:viśvambharaḥ kaiṭabhajidvidhuḥ śrīvatsalāñchanaḥ | purāṇapuruṣo yajñapuruṣo narakāntakaḥ | jalaśāyī viśvarūpo mukundo muramardanaḥ |
      • KDK p. 452.7:jalaśāyī viśvarūpo mukundaḥ śivakīrtanaḥ | mañjukeśaḥ kaustubhorāḥ somagarbho dharādharaḥ |


      8 Synonyms of Śrī

      §1 śrī,J1 : 27r⟩ haripriyā, padmavāsā, padmā, narī, kamalā, lakṣmī, bhūtī, dhanavatī, ratnadharī, r̥ddhi, pramodā, ṅaran bhaṭārī śri ika, 12.

      • AK 1.1.27cdefgh: lakṣmīḥ padmālayā padmā kamalā śrīr haripriyā | indirā lokamātā mā kṣīrodatanayā ramā | bhārgavī lokajananī kṣīrasāgarakanyakā ||


      Dyad 9 Synonyms of Indra

      1. Anuṣṭubh

      indro viḍaujā balabhit,

      puruhūtaḥ purandaraḥ,

      vr̥ddhaśravāḥ sunāsīraḥ,

      vr̥trahā pākaśāsanaḥ.


      2. Anuṣṭubh

      saṅkrandano duścyavanaḥ,

      sutrāmākhaṇḍalo vr̥ṣā,

      marutvān vāsavaḥ śakraḥ,

      sahasrākṣaḥ śatakratuḥ.


      3. Anuṣṭubh

      vāstoṣpatir lekharṣabhaḥ,

      haryaśvo maJ2 : 21v⟩ghavā hariḥ,

      turāṣāḍ gotrabhid vajrī,

      r̥bhukṣaś ca divaspatiḥ.


      §4 indra, viḍaujā, balabhit, puruhūta, purandara, vr̥ddhaśravā, sunāsīra, vr̥trahā, pākaśāsana, saṅkrandana, duścyavana, sutrāmā, ākhaṇḍala, vr̥śā, marutvān, vāsava, śakra, ⟨sahasrākṣa⟩, śatakratu, vāstoṣpati, lekharṣabha, haryaśva, maghavan, hari, turāṣāḍ, gotrabhit, vajrī, r̥bhukṣa, divaspati, ṅaran saṅ hyaṅ indra ika, 29.

      • AK 1.1.41–44: indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ | vr̥ddhaśravāḥ sunāsīraḥ puruhūtaḥ purandaraḥ || jiṣṇur lekharṣabhaḥ śakraḥ śatamanyur divaspatiḥ | sutrāmā gotrabhid vajrī vāsavo vr̥trahā vr̥ṣā || vāstoṣpatiḥ surapatir balārātiḥ śacīpatiḥ | jambhabhedī harihayaḥ svārāṇ namucisūdanaḥ || saṁkrandano duścyavanas turāṣāṇ meghavāhanaḥ | ākhaṇḍalaḥ sahasrākṣa r̥bhukṣās tasya tu priyā ||


      Dyad 10 Synonyms of Āditya and Eclipse

      1. Anuṣṭubh

      ādityaḥ savitā bradhnaḥ,

      sūraḥ sūryo divākaraḥ,

      dinakr̥n mihiro bhāsvāJ3 : 22r⟩n,

      mārtāṇḍo ’rkaḥ prabhākaraḥ


      2. Anuṣṭubh

      viśvakarJ1 : 27v⟩sahasraṁśuḥ,

      taraṇis tapano raviḥ,

      vikartano haridaśvaḥ,

      saptasaptir ino ’ryamā.


      3. Anuṣṭubh

      uṣṇāṁśur aṁśumān pūṣā,

      vivasvān cāstu bhāskaraḥ,

      uparaktau ravicandrau,

      so’ pi sopaplavo mataḥ,


      §5 āditya, savitā, bradhna, sūra, sūrya, divākara, dinakr̥t, mihira, bhāsvān, mārtaṇḍa, arka, prabhākara, viśvakarmā, sahasrāṅśu, taraṇi, tapana, ravi, vikartana, haridaśva, saptasapti, ina, aryamā, uṣṇāṅśu, aṅśumān, pūṣā, vivasvān, bhāskara, uparakta, aruṇa, dinakara, aditi, caṇḍāṅśu, ⟨a⟩śvavāhana, ṅ ve, saṅjñā saṅ hyaṅ āditya, ika, 35.J2 : 22r⟩

      • AK 1.3.28–31: sūrasūryāryamādityadvādaśātmadivākarāḥ | bhāskarāhaskarabradhnaprabhākaravibhākarāḥ || bhāsvad vivasvat saptāśvaharidaśvoṣṇaraśmayaḥ | vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ || dyumaṇis taraṇir mitraś citrabhānur virocanaḥ | vibhāvasur grahapatis tviṣāṁpatir aharpatiḥ || bhānur haṁsaḥ sahasrāṁśus tapanaḥ savitā raviḥ | padmākṣas tejasāṁ rāśiś chāyā nāthas tamisrahā | karmasākṣī jagaccakṣur lokabandhus trayītanuḥ | pradyotano dinamaṇiḥ khadyoto lokabāndhavaḥ | ca bhago dhāmanidhiś cāṁśumāly abjinīpatiḥ | māṭharaḥ piṅgalo daṇḍaś caṇḍāṁśoḥ pāripārśvakāḥ ||

      §6 kunaṅ ya sūryagrahaṇa, somagrahaṇa kunaṅ, sopaplava ṅaran ika.

      • AK 1.4.9cd–10ab: uparāgo graho rāhugraste tvindau ca pūṣṇi ca || sopaplavoparaktau dvāvagnyutpāta upāhitaḥ |
      • ŚRĀk 182cd–183: upapaplavoparāgau tu grahaṇe candrasūryayoḥ || sopaplavoparaktau tu tāveva tamasāvr̥tau | āras tv aṅgārako bhaumo maṅgalo ’vanijaḥ kujaḥ ||


      Dyad 11 Synonyms of Agni

      1. Anuṣṭubh

      vaiśvānaro ’nalo vahniḥ,

      rohitāśvo hutāśanaḥ,

      saptārcir āśrayāśo ’gnir,

      dahanaś cāśuśukṣaṇiḥ.


      2. Anuṣṭubh

      hiraṇyaretā jvalanaḥ,

      pāvakaḥ syād uṣarbudhaḥ,

      kr̥śānuḥ kr̥ṣṇavartmā ca,

      jātavedās tanūnapāt.


      3. Anuṣṭubh

      barhiruttho br̥hadbhānuḥ,

      vītihotro dhanañjayaḥ,

      kr̥pīṭayonir damunaḥJ1 : 28r⟩,

      havyavāho marutsakhaḥ.


      §4 vaiśvānara, anala, bahni, rohitāśva, hutāśana, saptārci, āśrayāśa, agni, dahana, āśuśukṣaṇi, hiraṇyaretā, jvalana, pāvaka, uṣarbudha, kr̥śānu, kr̥ṣṇaJ3 : 22v⟩vartmā, jātavedāḥ, tanūnapāt, barhirut⟨tha⟩, br̥hadbhānu, vītihotra, dhanañjaya, kr̥pīṭayoni, damunā, ⟨ha⟩vyavāha, marutsakhā, ṅaraniṅ apuy, ika, 27.

      • AK 1.1.54: barhiḥ śuṣmā kr̥ṣṇavartmā śociṣkeśa uṣarbudhaḥ | āśrayāśo br̥hadbhānuḥ kr̥śānuḥ pāvako ’nalaḥ ||
      • APC p.73: "varhirukto br̥hadbhānur vītihotro dhanañjayaḥ" ity amaramālāpuṁskāṇḍe pāṭhāt


      Dyad 12 Synonyms of Vāyu

      1. Anuṣṭubh

      pavanaḥ śvasano vāyuḥ,

      maruto marud āśugaḥ,

      mātariśvānilo vātaḥ,

      samīraś ca samīraṇaḥ.


      2. Anuṣṭubh

      nabhasvān gandhavāhaś ca,

      pr̥ṣadaśvaḥ prabhañjanaḥ,

      sparśanaḥ pavamānaś ca,

      tataḥ prāṇaḥ sadāgatiḥ.


      §3 pavana, śvasana, bāyu, ⟨maruta⟩, marut, āśuga, mātariśvā, anila, vāta, samīra, samīraṇa, nabhasvān, gandhavāha, pr̥ṣadaśva, prabhañcana, ⟨sparśana⟩, pavamāna, prāṇa, sadāgati, aṅin, māruta, jīvāntaka, divāmbara, mr̥gāṅka, śīghrapāṇi, jhañjhā⟨vā⟩ta, ṅaran saṅ hyaṅ bāyu ika 26.

      • AK 1.1.63ab: nabhasvadvātapavanapavamānaprabhañjanāḥ |
      • AK 1.1.63cd: prakampano mahāvāto jhañjhāvātaḥ savr̥ṣṭikaḥ |


      Dyad 13 Synonyms of Buddha

      1. Anuṣṭubh

      buddho jino daśabalaḥ,

      munīndraś ca tathāgataḥ,

      ṣaḍabhijñaś ca sarvajñaḥ,

      śākyasiṁho ’tha gautamaḥ.


      2. Anuṣṭubh

      saJ1 : 28v⟩mantabhadraḥ sugataḥ,

      dharmarājo vināyakaḥ,

      sarvārthasiddho bhagavān,

      trikālajñaś ca mārajit.


      §3 buddha, jina, daśabala, munīndra, tathāgata, ṣaḍabhijña, ⟨sarvajña⟩, śākyasiṁha, gotama, samantabhadra, sugata, dharmarāja, vināyaka, sarvārthasiddha, bhagavān, trikālajña, mārajit, śrīghana, trāyī, ⟨pad⟩mavyūha, śavalā⟨śva⟩, ṣaḍabhijña, vītatr̥ṣṇa, nārakādhipa, ⟨su⟩netrābha, śauddhodani, dharmadhara, ātmadhara, pretanātha, dakṣi⟨ṇāhi⟩, naṣṭapāpa, tāpana, ṅaran hyaṅ buddha ika, 31.

      • AK 1.1.14cd: munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunis tu yaḥ ||
      • ŚRĀk 39cd: mārajidadvayavādiśrīghanamunibuddhabodhisattvajināḥ ||


      Dyad 14 Synonyms of Baladeva

      1. Anuṣṭubh

      balabhadro halīJ3 : 23r⟩ rāmaḥ,

      kāmapālo halāyudhaḥ,

      saṅkarsaṇaḥ pralambaghnaḥ,

      baladevo ’cyutāgrajaḥ.


      2. Anuṣṭubh

      musalī tālalakṣmā ca,

      nīlāmbaro rauhiṇeyaḥ,

      revatīramaṇo balaḥ,

      sīrapāṇiś ca lāṅgalī.


      §3 balabhadra, halī, rāma, kāmapāla, halāyuddha, kakarṣaṇa, pralambaghna, baladeva, acyutāgraja, muṣalī, tālalakṣmā, nīlāmbara, rauhiṇe⟨ya⟩, revatīramaṇa, bala, sīrapāṇi, lāṅgalī, ṅaJ2 : 23r⟩ran saṅ baladeva, ika, 17.

      • AK 1.1.23: balabhadraḥ pralambaghno baladevo ’cyutāgrajaḥ | revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ ||


      Dyad 15 Synonyms of Vaiśravaṇa

      1. Anuṣṭubh

      manuṣyadharmā dhanadaḥ,

      kubero naravāhanaḥ,J1 : 29r⟩

      ailavilo vaiśravaṇaḥ,

      rājarājo ’tha yakṣarāṭ.


      2. Anuṣṭubh

      uttarāśāpatiḥ śrīdaḥ,

      paulastyo guhyakādhipaḥ,

      yakṣapuṇyajaneśaś ca,

      vitteśaḥ kinnareśvaraḥ.


      §3 manuṣyadharmā, dhanadha, kuvera, naravāhana, ailavila, vaiśravaṇa, rājarāja, ⟨ya⟩kṣarād, uttarāśāpati, śrīda, paulastya, guhyakādhipa, yakṣapuṇyajaneśa, ⟨vitteśa⟩, kinnareśvara, mayu, ⟨dhanara⟩kṣa⟨ka⟩, nr̥pa, amaraṇa, haryakṣa, kinnarendra, guhyaka, jambhala, maṇibhadra, maṇīndra, puṇyanarendra, ratnadhātā, mahādhanī, naravāhana, elavila, dravyapati, yakṣādhipa, ⟨ekā⟩kṣipiṅgalī, puṇyajaneśva⟨ra⟩, saṅjñā bhaṭāra vaiśravaṇa, ika, 32.


      Dyad 16 Synonyms of Kāmadeva

      1. Anuṣṭubh

      madano manmatho māraḥ,

      kandarpo darpakaḥ smaraḥ,

      pradyumno ’nanyajo ’naṅgaḥ,

      cittayonir manobhavaḥ.


      2. Anuṣṭubh

      hr̥cchayo jhaṣakeJ3 : 23v⟩tuś ca,

      pañceṣuḥ kusumāyudhaḥ,

      brahmasūriḥ śuketuś ca,

      aniruddha uṣāpatiḥ.


      §3 madana, manmatha, māra, kandarpa, darpaka, smara, pradyumna, ananyaja, anaṅga, cittayoni, manobhava, hr̥cchaya, ⟨jha⟩ṣaketusuketu, pañceṣu,J1 : 29v⟩ kusumāyudha, brahmasūri, suketu, aniruddha, uṣāpati,J2 : 23v⟩ ṅaran saṅ hyaṅ kāmadeva, ika, 20.

      • AK 1.1.25–26abcd: madano manmatho māraḥ pradyumno mīnaketanaḥ | kandarpo darpako ’naṅgaḥ kāmaḥ pañcaśaraḥ smaraḥ || śambarārir manasijaḥ kusumeṣurananyajaḥ | puṣpadhanvā ratipatir makaradhvaja ātmabhūḥ |
      • AK 1.1.27ab: brahmasūr viśvaketuḥ syād aniruddha uṣāpatiḥ |
      • KKDh p.140–141: sū preraṇe” | brahmā tapaḥ suvatīti kvapi | brahmāsūḥ: kāmaḥ, amaramālāyāṁ brahmāsūśabdatāt || pareṇa kāmavācina īśaśabdasya pāṭhāt – hr̥cchayo jhaṣaketuś ca pañceṣuḥ kusumāyudhaḥ | XXX brāhmasūriḥ syād aniruddha uṣāpatiḥ


      Dyad 17 Synonyms of Candra

      1. Anuṣṭubh

      induś candro niśānāthaḥ,

      śītāṁśuḥ śaśalāñchanaḥ,

      mr̥gāṅkaś candramāḥ somaḥ,

      vidhus tārāpatiḥ śaśī.


      2. Anuṣṭubh

      oṣadhīśo himāṁśuś ca,

      uḍupo ’bjo niśākaraḥ,

      candrārkāv ekavākyena,

      puṣpavantau prakīrtitau.


      §3 indu, candra, niśānātha, śītāṅśu, śaśalāñchana, mr̥gaṅka, candrama, soma, vidhu, tārāpati, śaśī, oṣadhīśa, himāṅśu, uḍupa, abja, niśākara, himaraśmi, śiśirāṅśu, timira⟨nu⟩d, śītaraśmi, māh, śitāṅśu, atrinetra⟨bhū⟩, śaśadhara, uḍupa⟨ti⟩, śītakāra, indu, graharā⟨ja⟩, śaśāṅka, mr̥gāṅśu, dikchāyā, śaśa vuṅkukan, ṅaran saṅ hyaṅ vulan, ika, 31.

      4. Pādānuṣṭubh

      candrārkāv ekavākyena,

      puṣpavantau prakīrtitau.


      §5 kunaṅ yan paṅekakāla saṅ hyaṅ vulan mvaṅ saṅ yaṅ āditya, puṣpa⟨va⟩nta ṅaranira.

      • AK 1.4.10cd: ekayoktyā puṣpavantau divākaraniśākarau ||


      Dyad 18 Synonyms of Rākṣasa

      1. Anuṣṭubh

      naktañcaraḥ puṇyajanaḥ,

      kravyādaḥ kṣaṇadācaraḥ,

      rākṣaso naikaṣeyaś ca,

      kravyān nairr̥takauṇapau,

      yātudhānaś ca vikhyātāḥ,

      klībe dve yāturakṣasī.


      §2 naktañcara, puṇyajana, kravyāda, kṣaṇadācara, rākṣasa, naikaṣeya, kravyān, nairr̥ta, kauṇapa, yātudhāna, kunaṅ ikaṅ yātu mvaṅ rakṣas, napuṅśakaliṅga ika, ṅaraniṅ rākṣaJ2 : 24r⟩sa ika, 12.

      • AK 1.1.59cd–60cd: rākṣasaḥ kauṇapaḥ kravyāt kravyādo’srapa āśaraḥ || rātriṁcaro rātricaraḥ karburo nikaṣātmajaḥ | yātudhānaḥ puṇyajano nairr̥to yāturakṣasī ||
      • Amarapadavivr̥ti–AK.1.1.60-61 rākṣasa iti—rakṣa eva rākṣasaḥ | kuṇapaṁ śavamattīti kauṇapaḥ | koṇaṁ pātīti vā | kravyaṁ māṁsamattīti kravyāt | kravyādaśca | ’ada bhakṣaṇe’ | asraṁ raktaṁ pibatīti asrapaḥ | ’pā pāne’ | aśrapa iti pāṭhe bhakṣyamāṁsaṁ na śrapayati na pacatītyaśrapaḥ | ’śrā pāke’ | asura eva āsuraḥ | asūn prāṇān rātīti vā | ’rā ādāne’ | āśr̥ṇātīti āśaro vā | ’śṝ hiṁsāyām’ | rātrau caratīti rātriṁcaraḥ | rātricaraśca | ’cara gatibhakṣaṇayoḥ’ | karburavarṇatvāt karburaḥ | kr̥ṇāti hinastīti vā karburaḥ | ’kr̥̄ hiṁsāyām’ | nikaṣāyā ātmajaḥ nikaṣāmajaḥ | nikaṣānāma rakṣomātā | yātūni yātanāḥ tīvravedanā dhīyanta asminniti yātudhānaḥ | yātunā dhīyate’treti vā | viruddhalakṣaṇena puṇyavān janaḥ puṇyajanaḥ | nirr̥terapatyaṁ nairr̥taḥ | yāti rakṣāṁsi yātu | yātuśabdaḥ ukārāntaḥ | ’yā prāpaṇe’ | rakṣyate’smāt jagaditi rakṣaḥ | ’rakṣa pālane’ | nairr̥tanāmāni ||
      • Amarapadaparijata–AK.1.1.60-61 rākṣasaḥ—nikaṣātmajaḥ | kīkasātmaja iti pāṭhāntaram | yātudhānaḥ—yāturakṣasī | nairr̥tanāmāni | anuktam—’palaṁkaṣo rātrimaṭo rātryaṭo jalalohitaḥ’ | etāni ca ||
      • AbhRM 73: yātūni yātudhānāḥ kravyādā rākṣasāś ca rakṣāṁsi | naktañcaranair̥takauṇapās tathā naikaṣeyāḥ syuḥ ||
      • AbhRM 187: syād rākṣasaḥ puṇyajano nr̥cakṣā yātv āśaraḥ kauṇapayātudhānau | rātriṁcaro rātricaraḥ palādaḥ kīnāśarakṣo nikasātmajāś ca ||
      • ŚRĀk 120cd: āśarakauṇapakarburarākṣasarātriṁcarāsr̥kpāḥ ||
      • puṇyajanayātudhānakravyāt kravyādapuruṣādāḥ | naikaṣeyo rātricaro nairr̥to yāturakṣasī ||


      19 The Names of Ursa Major

      1. Anuṣṭubh

      r̥ṣayaḥ sapta vidvadbhiḥ,

      smr̥tāś citraśikhaṇḍinaḥ.


      §2 kunaṅ saṅ saptarṣi, citraśikhaṇḍī ṅaranira, liṅ mahāpuruṣa.

      • AK 1.2.27ab: saptarṣayo marīcyatrimukhāś citraśikhaṇḍinaḥ |
      • AbhRM 50ab: saptarṣayas tu vidvadbhiḥ smr̥tāś citraśikhaṇḍinaḥ |


      Dyad 20 Synonyms of Scholar

      1. Anuṣṭubh

      dhīro ’bhirūpaḥ sūriḥ san,

      vidvān dhīmān vicakṣaṇaḥ,

      labdhavarṇo manīṣī ca,

      vipaścit kovidaḥ kaviḥ.


      2. Anuṣṭubh

      sudhīḥ surūpo matimān,

      saṅkhyāvān paṇḍito vr̥ddhaḥ,

      prāptarūpaḥ kr̥tī kr̥ṣṭiḥ,

      prājño doṣajña eva ca.


      §3 dhīra, abhirūpa, sūri, san, vidvān, dhīmān, vicakṣaṇa, labdhavarṇa, manīṣī, vipaścit, kovidah, kavi, sudhī, surūpa, matimān, saṅkhyāvān, paṇḍita, vr̥ddha, prāptarūpa, kr̥tī, kr̥ṣṭī, prājña, doṣajña, kr̥ta, mr̥du, śānta, satya, sāttvika, yati, nibrata, yativara, munīndra, dhyāya, dhyāyī, śāntātmā, kr̥pālu, kuśalī, dharmasū, dharmātmā, ⟨pra⟩vaktā, vicakṣaṇa, paṇḍita, jñānavān, śramaṇa, cittajña, munīśa, viprarṣiJ1 : 30v⟩, prāṇa, paṇḍya, munīśvara, yogī, dharmajña, viku, r̥ṣi, bhikṣu, bhujaṅga, kalyāṇadharma, budha, pati, mahāmuni, yatīndra, bhikṣuka, tāpasa, ṅaran saṅ paṇḍita ika, 60.


      Dyad 21 Synonyms of Enemy and Gambler

      1. Anuṣṭubh

      dviṣan dasyuḥ sapatno ’riḥ,

      vipakṣārātiśatravaḥ,

      paripanthyahitāmitrāḥ,

      ripudveṣaṇavairiṇaḥ.


      2. Anuṣṭubh

      pratipakṣo ’bhighātī dviḍ,

      jighāṁsuṣ durhr̥do ’samaḥ,

      dhr̥tākṣadhūrtakitavāḥJ3 : 24v⟩,

      dyūtakarākṣaJ3 : 24v⟩devinaḥ.


      §3 dviṣan, dasyu, sapatna, ari, vipakṣa, arāti, śatru, paripanthī, ahita, ⟨amitra⟩, ripu, dveṣaṇa, vairī, pratipakṣa, ⟨abhighātī⟩, dviṭ, jighāṅsu, durhr̥da, asama, ṅaraniṅ musuh ika, 19.

      §4 kunaṅ ikaṅ dhr̥tākṣa, dhūrta, kitava, dyūtakara, akṣadevī, ṅaraniṅ botoh nita ika, 6.


      Dyad 22 Synonyms of Bird

      1. Anuṣṭubh

      pataṁgaḥ patagaḥ pakṣī,

      pattraratho ’tha nīḍajaḥ,

      pattrī patatrī śakuniḥ,

      śakuntaḥ śalakas tathā.


      2. Anuṣṭubh

      vihaṁgo vihago vājī,

      vihāyāś ca vihaṁgamaḥ,

      viṣkiro vikiro viś ca,

      nagaukāḥ syāc ca naikajaḥ.


      §3 pataṅga, pataga, pakṣī, pattraratha, nīḍaja, pattrī, patatrī, śakuni, śakunta, ⟨śalaka⟩, vihaṅga, vihaga, vājī, vihāya,J1 : 31r⟩ vihaṅgama, viṣkira, vikira, vi, nagauka, naikaja, ṅaraniṅ manuk ika, 20.

      • VaiJ 2.3.4: śalako vikiras tuṇḍī nīḍajo vātagāmyapi | pakṣipotastu cillākaś caṁpukaḥ pīlukāvaṭau ||


      Dyad 23 Synonyms of Snake

      1. Anuṣṭubh

      bhujaṁgo bhujagaḥ sarpo,

      dandaśūko bhujaṁgamaḥ,

      āśīviṣo viṣadharaḥ,

      pr̥dākuḥ śvasanāśanaḥ.


      2. Anuṣṭubh

      kākodaras cakṣuḥśravā,

      urago guḍhapāt phaṇī,

      sarīsr̥po dvijihvaś ca,

      mato bhogī ca pannagaḥ.


      3. Anuṣṭubh

      darvīkaro maṇḍaliko,

      vyālo vyāḍaś ca kuṇḍalī,

      bile⟨kṣa⟩yo dvirasanaḥ,

      kr̥mibhuk caiva jihmagaḥ.


      §4 bhujaṅga, bhujaga, sarpa, dandaśūka, bhujaṅgama, āśīviṣa, viṣadhara, pr̥dāku, śvasanāśana, kākodara, cakṣuḥśravāJ2 : 25r⟩, uraga, gūḍhapat, phaṇī, sarīsr̥pa,J3 : 25r⟩ dvijihva, bhogī, pannaga, darvīkara, maṇḍalika, vyāla, vyāḍa, kuṇḍalī, bile⟨kṣa⟩ya, dvirasana, kr̥mibhuk, jihmaga, sarpādhipa, sr̥dara, nāga, bhaṅga, kr̥mibhuk, ⟨ar⟩ūṣa, takṣaka, mātrajihva, rodra, ahi, bāsuki, phaṇī, kadrutanaya, ṅaraniṅ ula ika, 39.

      • AbhRM 640–641ab: viṣadharadandaśūkapavanāśanasarpasarīsr̥porugavyālabhujagabhujaṁgakumbhīnasapannaganāgabhoginaḥ | ahiphaṇabhr̥tpr̥dākukākodarakañcukicakrigūḍhapād, dvirasanakādraveyadarvīkarādr̥kśrutayo bhujaṁgamāḥ || āśīviṣo dīrghapr̥ṣṭhaḥ kuṇḍalī jihmagaḥ smr̥taḥ |
      • KDK p. 364.3: phaṇādharaḥ phaṇadharaḥ phaṇāvānphaṇavānapi | bilavāsī bilevāsī gūḍhapādo bilekṣayaḥ ||


      Dyad 24 Synonyms of Kumāra I

      1. Anuṣṭubh

      guho viśākhaḥ krauñcāriḥ,

      śaktibhr̥d barhivāha⟨na⟩,

      senānī śarajaḥ skandaḥ,

      kumāraḥ ṣaṇmukho ’gnibhūḥ.


      §2 guha, viśākha, krauñcāri, śaktibhr̥t, barhivāha⟨na⟩, senāJ1 : 31v⟩, śaraja, skanda, ⟨kumāra⟩, ṣaṇmukha, agnibhū, ṅaran saṅ kumāra ika, 11.

      • AK 1.1.39–40abcd: kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ | pārvatīnandanaḥ skandaḥ senānīr agnibhūr guhaḥ || bāhuleyas tārakajidviśākhaḥ śikhivāhanaḥ | ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ |
      • AbhRM 19–20: gaurīputraḥ ṣaṇmukhaḥ śaktipāṇiḥ, krauñcārātiḥ kārttikeyo viśākhaḥ | skandaḥ svāmī tārakāriḥ kumāraḥ, senānīḥ syādagnibhūrbāhuleyaḥ || gāṅgeyo brahmacārī ca guho varhiṇavāhanaḥ | mahāseno mahātejāḥ śarajanmā ca kathyate ||
      • AbhCM 208–209: skandaḥ svāmī mahāsenaḥ senānīḥ śikhivāhanaḥ | ṣāṇmāturo brahmacārī gaṅgomākr̥ttikāsutaḥ || dvādaśākṣo mahātejāḥ kumāraḥ ṣaṇmukho guhaḥ | viśākhaḥ śaktibhr̥t krauñcatārakāriḥ śarāgnibhūḥ ||


      Dyad 25 Synonyms of Yama

      1. Anuṣṭubh

      pretādhipaḥ pitr̥patiḥ,

      kīnāśaḥ śamano ’rkajaḥ,

      vaivasvataḥ samavartī,

      dharmarājo yamo ’ntakaḥ.


      §2 pretādhipa, pitr̥pati, kīnāśa, śamana, arkaja, vaivasvata, samavartī, dharmarāja, antaka, ṅaran bhaṭāra yama ika, 9.

      • AK 1.1.58–59ab: dharmarājaḥ pitr̥patiḥ samavartī paretarāṭ | kr̥tānto yamunābhrātā śamano yamarāḍyamaḥ || kālo daṇḍadharaḥ śrāddhadevo vaivasvato ’ntakaḥ |
      • AbhRM 71–72: śamanaḥ samavartī ca pretapatiḥ pitr̥patiś ca kīnāśaḥ | vaivasvataḥ kr̥tāntaḥ kālindīsodaraḥ kālaḥ || antako dharmarājaś ca yamo daṇḍadharo hariḥ | dakṣiṇāśāpatiḥ sadbhiḥ śrāddhadevaś ca kathyate ||
      • AbhCM 184–185: yamaḥ kr̥tāntaḥ pitr̥dakṣiṇāśāpretātpatir daṇḍadharo ’rkasūnuḥ | kīnāśamr̥tyū samavartikālau śīrṇāṅghriharyantakadharmarājāḥ || yamarājaḥ śrāddhadevaḥ śamano mahiṣadhvajaḥ | kālindīsodaraś cāpi dhūmorṇā tasya vallabhā ||


      Dyad 26 Synonyms of Daitya

      1. Anuṣṭubh

      asurā danujā daityāḥ,

      pūrvadevāḥ suradviṣaḥ,

      ditijā dānavāś caiva,

      daiteyā danusūdanāḥ.


      §2 asura, danuja, daitya, pūrvadeva, suradviṣa, ditija, dānava, daiteya, danusūdana, ṅaraniṅ daitya ika, 9.

      • AK 1.1.12: asurā daityadaiteyadanujendrāridānavāḥ | śukraśiṣyā ditisutāḥ pūrvadevāḥ suradviṣaḥ ||
      • AbhRM 71–72: asurā dānavā daityā daiteyāḥ suraśatravaḥ | pūrvadevāḥ śukraśiṣyāḥ pātālanilayāḥ smr̥tāḥ ||
      • AbhCM 238: asurā ditidanujāḥ pātālaukaḥsurārayaḥ | pūrvadevāḥ śukraśiṣyā vidyādevyas tu ṣoḍaśa ||


      Dyad 27 Synonyms of Vr̥haspati

      1. Anuṣṭubh

      br̥haspatiḥ surācāryo,

      gīḥpatir dhiṣaṇo guruḥ,

      vācaspatir āṅgiJ2 : 25v⟩rasaḥ,

      jīvaś citraśikhaṇḍijaḥ.


      §2 vr̥haspati, surācārya, gīḥpati, dhiṣaṇa, guru, vācaspati, āṅgira⟨sa⟩, jīva, citraśikhaṇḍija, ṅaran bhagavān vr̥haspati ika, 9.

      • AK 1.3.12: br̥haspatiḥ surācāryo gīṣpatir dhiṣaṇo guruḥ | jīva āṅgiraso vācaspatiś citraśikhaṇḍijaḥ ||
      • AbhRM 47: vācaspatir āṅgiraso vr̥haspatiḥ kathyate gururjīvaḥ | dhiṣaṇas tridaśācāryaś citraśikhaṇḍiprasūtaś ca ||
      • AbhCM 118–119ab: br̥haspatiḥ surācāryo jīvaś citraśikhaṇḍijaḥ | vācaspatir dvādaśārcir dhiṣaṇaḥ phālgunībhavaḥ || gīrbr̥hatyoḥ patir utathyānujāṅgirasau guruḥ ||


      Dyad 28 Synonyms of King

      1. Anuṣṭubh

      J3 : 25v⟩ rājā rāṭ pārthivo bhūkṣid,

      inaḥ kṣmābhr̥n narādhipaḥ,

      bhūnātho bhūpatir bhūbhr̥d,

      bhūpālo ’dhīśvaro nr̥paḥ.


      §2 rāja, rāṭ, pārthiva, bhūkṣit, ina, kṣmābhr̥t, narādhipa, bhūnātha, bhūpati, bhūbhr̥J1 : 32r⟩t, bhūpāla, adhīśvara, nr̥pa, nareśvara, naranātha, narendra, pārthanātha, narapati, ⟨na⟩radeva, mahārāja, nr̥pati, bhūpālaka, pati, gupila, agraṇī, sundara, ⟨a⟩vanipa, hariṇāri, grāmaṇī, bhāgī, ṅaraniṅ ratu ika, 31.

      • AK 2.8.1:mūrdhābhiṣikto rājanyo bāhujaḥ kṣatriyo virāṭ | rājā rāṭ pārthivakṣmābhr̥n nr̥pabhūpamahīkṣitaḥ ||
      • AbhRM 421: rājā rājanyo rāṭ prajāpatiḥ kṣatriyo nr̥paḥ kṣattram | mūrdhābhiṣiktabhūpatipārthivanaradevalokapālāḥ syuḥ ||
      • AbhCM 421: rājā rāṭ pr̥thivīśakramadhyalokeśabhūbhr̥taḥ || mahīkṣitpārthivo mūrdhābhiṣikto bhūprajānr̥paḥ |
      • KKT p. 244.3: gupilo jāgr̥viḥ saṁpadvaraḥ saṁyadvaro’vasaḥ | mūrddhābhiṣikto bhūdevo naradevo ’pi lokapaḥ


      Dyad 29 Synonyms of Human Being I

      1. Anuṣṭubh

      manuṣyān mānuṣān martyān,

      manujān mānavān narān,

      puruṣān pūruṣān nr̥̄ṅś ca,

      pañcajanān smared viduḥ.


      §2 manuṣya, mānuṣa, martya, manuja, mānava, nara, puruṣa, ⟨pūruṣa⟩, nr̥, ⟨pañca⟩jana, ṅaraniṅ vvaṅ ika, 11.

      • AK 2.6.1: manuṣyā mānuṣā martyā manujā mānavā narāḥ | syuḥ pumāṁsaḥ pañcajanāḥ puruṣāḥ pūruṣā naraḥ ||
      • AbhRM 331: manuṣyo mānuṣo martyo manujo mānavo naraḥ | pumān pañcajano nā ca puruṣaḥ pūruṣaś ca viṭ ||
      • AbhCM 337: martyaḥ pañcajano bhūspr̥k puruṣaḥ pūruṣo naraḥ | manuṣyo mānuṣo nā viṭ manujo mānavaḥ pumān ||
      • ŚRĀk 3.1: puṁsi pūruṣa-puruṣau pulaṣo nā naro ’pi ca | munuṣyo mānuṣo martyo marto ’pi bāliśaḥ śiśau ||


      Dyad 30 Synonyms of Charioteer

      1. Anuṣṭubh

      sūtaḥ kṣattā niyantā ca,

      savyeṣṭhaiva ca ⟨ha⟩stipaḥ,

      prājitā dakṣiṇasthaś ca,

      sādī sārathir ucyate.


      §2 sūta, kṣattā, niyantā, hastipa, savyeṣṭha, prājitā, dakṣiṇastha, sādī, sārathi, ṅaraniṅ sārathi ika, 9.

      • AK 2.8.59cd–60:niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ || savyeṣṭhadakṣiṇasthau ca saṁjñā rathakuṭumbinaḥ | rathinaḥ syandanārohā aśvārohās tu sādinaḥ ||
      • AbhRM 421: savyeṣṭhaḥ kathyate sūto varūthaṁ rathagopanam |
      • AbhCM 760: niyantā prājitā yantā sūtaḥ savyeṣṭhr̥sārathī | dakṣiṇasthapracetārau kṣattā rathakuṭumbikaḥ ||
      • ŚRĀk p. 130: sākṣāt na vāhyate yattu tadvainītakamastriyām | hastyārohaḥ hastipakas tv ādhoraṇaniṣādinau || sūtaḥ kṣattā niyantā ca pravetā prājitāpi ca | savyeṣṭho ’pi ca savyeṣṭhā dakṣiṇasthaś ca sārathiḥ ||


      Dyad 31 Synonyms of Child I

      1. Anuṣṭubh

      putras tu tanayaḥJ2 : 26r⟩ sūnuḥ,

      saṁtānaś cātmajaḥ sutaḥ,

      strīliṅge sūtis tanujā,

      apatyañ ca napuṅsake.


      §2 putra, tanaya, sūnu, santāna, ātmaja, suta, ⟨sūti, tanujā⟩, apatya, prajā, tanūruha, toka, koma⟨ra⟩, kukṣija, tos, tanūja, vaṭu, pranaja, ṅaraniṅ anak ika, 18.

      • AK 2.6.27:tadā kaulaṭineyo ’syāḥ kaulaṭeyo ’pi cātmajaḥ | ātmajas tanayaḥ sūnuḥ sutaḥ putraḥ striyāṁ tvamī ||
      • AbhRM 497: sūnuḥ santatir ātmajaś ca tanujaḥ putraḥ prasūtiḥ sutaḥ | tuk tokaṁ tanayaś ca nandana iti prājñair apatyaṁ smr̥tam ||
      • AbhCM 542: udvaho ’ṅgātmajaḥ sūnus tanayo dārakaḥ sutaḥ | putre duhitari strītve tokāpatyaprasūtayaḥ ||


      Dyad 32 Synonyms of Thief

      1. Anuṣṭubh

      cauro malimluco dasyuḥ,

      taskaraḥ pratirodhakaḥ,

      parimoṣī parāskandī,

      stenaikāgārikas tathā.


      §2 caura, maJ1 : 32v⟩limluca, dasyu, taskaraJ3 : 26r⟩, ⟨pratirodhaka⟩ parimoṣī, parāskandi, stena, ⟨ai⟩kāgārika, masyūh, kukārya, tāyu, rusuḥ, malina, vr̥ka, strīhārī, kumbhila, moṣaka, dodhaka, laṅgir, gardhana, dhanaharī, ṅaraniṅ maliṅ, ika, 22.

      • AK 2.10.24cd–25ab:cauraikāgārikastenadasyutaskaramoṣakāḥ || pratirodhiparāskandipāṭaccaramalimlucāḥ |
      • AbhRM 338: aikāgārikataskaradasyupratirodhakāḥ parāskandī | cauro malimlucaḥ syāt parimoṣī pāripanthikaḥ stenaḥ ||
      • AbhCM 381–382ab: vyasanārtas tūparaktaś coras tu pratirodhakaḥ | dasyuḥ pāṭaccaraḥ stenastaskaraḥ pāripanthikaḥ || parimoṣiparāskandyaikāgarikamalimlucāḥ ||


      Dyad 33 Synonyms of Inferior Man

      1. Anuṣṭubh

      prākr̥taḥ pāmaro nīcaḥ,

      kṣullakaḥ procyate khalaḥ,

      avidvān avakr̥ṣṭaś ca,

      nikr̥ṣṭo ’tha pr̥thagjanaḥ.


      §2 ⟨prākr̥ta⟩, pāmara, ⟨nīca⟩, kṣullaka, khala, avidvān, avakr̥ṣṭa, ⟨nikr̥ṣṭa⟩, ⟨pr̥thagjanaḥ⟩, kalana, ṅaraniṅ nīca ika, 10.

      • AK 2.10.16:vivarṇaḥ pāmaro nīcaḥ prākr̥taś ca pr̥thagjanaḥ | nihīno ’pasado jālmaḥ kṣullakaś cetaraś ca saḥ ||
      • AbhRM 348: itaraprākr̥tapāmarapr̥thagjanā varvarāś ca tulyārthāḥ ||
      • AbhCM 932: unmāthaḥ kūṭayantraṁ syād vivarṇas tu pr̥thagjanaḥ | itaraḥ prākr̥to nīcaḥ pāmaro barbaraś ca saḥ ||


      Dyad 34 Synonyms of Outcast

      1. Anuṣṭubh

      antevāsī hi caṇḍālo,

      divākīrtir janaṁgamaḥ,

      mr̥gayur lubdhako vyādhaḥ,

      niṣādaḥ śvapacas tathā.


      §2 antevāsī, caṇḍāla, divākīrti, janaṅgama, mr̥gayu, lubdhaka, vyādha, niṣāda, śvapaca, ṅaraniṅ caṇḍāla ika, 9.

      • AK 2.10.19cd–20ab:caṇḍālaplavamātaṅgadivākīrtijanaṅgamāḥ || niṣādaśvapacāvantevāsicāṇḍālapukkasāḥ |
      • AbhRM 598: antāvasāyī caṇḍālo niṣādaś ca janaṅgamaḥ | śvapacaḥ pakvaśaś caiva mātaṅgaḥ plavakaḥ smr̥taḥ ||
      • AbhCM 933: caṇḍāle ’ntāvasāyyantevāsiśvapacabukkasāḥ | niṣādaplavamātaṅgadivākīrtijanaṁgamāḥ ||


      Dyad 35 Synonyms of Eunuch

      1. Anuṣṭubh

      klībo varṣadharaḥ sadbhiḥ,

      proktaḥ ṣaṇḍhaJ2 : 26v⟩ś ca ṣaṇḍhakaḥ,

      klībo napuṁsakaś caiva,

      tr̥tīyaprakr̥tiḥ striyām.


      §2 klīva, varṣadhara, ṣaṇḍha, ṣaṇḍhaka, napuṅsaka, ⟨tr̥tīyaprakr̥ti⟩ ṅaraniṅ kəḍi ika, 6.

      • AK 3.3.214ab:klībaṁ napuṁsakaṁ ṣaṇḍe vācyaliṅgamavikrame |
      • AbhRM 430: klīvo varṣadharaḥ ṣaṇḍhaḥ ṣaṇḍakaś ca napuṁsakaḥ | ubhayavyañjanaṁ poṭā tr̥tīyāprakr̥tiḥ smr̥tāḥ ||
      • AbhCM 562: tr̥tīyāprakr̥tiḥ paṇḍaḥ ṣaṇḍhaḥ klībo napuṁsakam ||


      Dyad 36 Synonyms of Tree I

      1. Anuṣṭubh

      pādapo viṭapī vr̥kṣaḥ,

      śikharī bhūruho ’ṅghripaḥ,

      drumo nagas taruḥ śākhī,

      druḥ śālo ’nokahaḥ ’kuṭaḥ.


      §2 pādapa, viṭapī, ⟨vr̥kṣa⟩ śikharī, bhūruha, aṅghripa, druma,J1 : 34r⟩ naga, taru, śākhī, dru, śāla, ⟨a⟩nokaha, kuṭa, ṅaraniṅ vr̥kṣa ika, 14.

      • AK 2.4.5–6ab:vr̥kṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ | anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ || vānaspatyaḥ phalaiḥ puṣpāttairapuṣpādvanaspatiḥ |
      • AbhRM 177: vr̥kṣoṁ ’hripaḥ kṣitiruhaḥ śikharī ca śākhī, śālo vanaspatirago viṭapī kuṭhaś ca | adriḥ kujastaruranokaha ity abhinnāḥ, śabdā druviṣṭaranagadrumapādapāś ca ||
      • AbhCM 1114: vr̥kṣo ’gaḥ śikharī ca śākhiphaladāv adrir haridrur drumo, jīrṇo drur viṭapī kuṭhaḥ kṣitiruhaḥ kāraskaro viṣṭaraḥ | nandyāvartakarālikau taruvasū parṇī pulāky aṁhripaḥ sālānokahagacchapādapanagā rūkṣāgamau puṣpadaḥ ||


      Types of Flora and Fauna

      §1 sarala ṅaraniṅ kayu damar, pīlu ṅaraniṅ anunaṅ, lakaca ṅaraniṅ kayu rahu, guvāka ṅaraniṅ vvah, jaṭāla ṅaraniṅ ambulu.

      §2 niryāsaketakī ṅaraniṅ agəl, nalikira ṅaraniṅ nyū, cīna ṅaraniṅ ilit,J3 : 26v⟩ karpūra ṅaraniṅ təpus, priyaka ṅaraniṅ vəsah, camūru ṅaraniṅ camara, nala ṅaraniṅ paruṅpuṅ, viraṇa ṅaraniṅ vuluh, raktaśāli ṅaraniṅ lakətan mirah, mahāśāli ṅaraniṅ lakətan vuduk, kalama ṅaraniṅ pari baṅ, sūkara ṅaraniṅ pari putih, tūrṇaka ṅaraniṅ pari təluṅ vulan, yavaka ṅaraniṅ java, ṣaṣṭika ṅaraniṅ pari guṇḍilan, śūkadhānya ṅaraniṅ pari matugi.

      §3 māṣa ṅaraniṅ atak baṅ, mudga ṅaraniṅ atak ijo, kākāṇḍa ṅaraniṅ atak ucu, kacaṅ uris kunaṅ, kulattha ṅaraniṅ kacaṅ kulaṭi,J2 : 27r⟩ tila ṅaraniṅ ləṅa.

      §4 rājīva ṅaraniṅ ivak lajar, madgura ṅaraniṅ ivak pacal, gaḍaka ṅaraniṅ ivak putihan, pr̥⟨thu⟩romā ṅaraniṅ dələg, paṅkagati ṅaJ1 : 34v⟩raniṅ sisili, śr̥ṅgī ṅaraniṅ hitu.

      §5 tittira, kapota ṅaraniṅ kitiran, kāvr̥ka ṅaraniṅ ayam alas, indrābha ṅaraniṅ pəluṅ, kāraṇḍava ṅaraniṅ jaṅkuṅ, plava ṅaraniṅ dadali, vartika, vartaka ṅaraniṅ puyuh, val⟨gu⟩la ṅaraniṅ kalvaṅ.

      §6 khaṭṭāśa, nakula, vuntirah, ṅaraniṅ gagaraṅan, biḍāla, mārjāra, ⟨śit⟩puṭa ṅaraniṅ kuvuk, varāha ṅaraniṅ və̄k.



      Dyad 37 Synonyms of Elephant I

      1. Anuṣṭubh

      hastībhaḥ kuñjaro dantī,

      vāraṇo ’nekapo dvipaḥ,

      mataṁgo ’tha vā dviradaḥ,

      karī stamberamo gajaḥ.


      §2 hastī, ibha, kuñjara, dantī, vāraṇa, ⟨a⟩nekapa, dvipa, mataṅga, dvirada, karī, stamberama, radin, liman, dantāvala, vāraṇe⟨ndra⟩, yūthapa, garjita, kara⟨bha⟩, maṅgala, yūtha, añjani, bhārgava, samāja, kumuda, vāhana, ṅaraniṅ gajah sāmānya ika, 26.

      • AK 2.8.34–35ab:dantī dantāvalo hastī dvirado ’nekapo dvipaḥ | mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī || ibhaḥ stamberamaḥ padmī yūthanāthas tu yūthapaḥ |
      • AbhRM 214: mātaṅgadviradadvipāḥ karigajastamberamānekapāḥ | kumbhīkuñjaravāraṇebharadinaḥ sāmodbhavaḥ sindhuraḥ ||
      • AbhCM 1217–1218ab: hastī mataṅgajagajadvipakaryanekapā mātaṅgavāraṇamahāmr̥gasāmayonayaḥ | stamberamadviradasindhuranāgadantino dantāvalaḥ karaṭikuñjarakumbhipīlavaḥ || ibhaḥ kareṇur garjo ’sya strī dhenukā vaśāpi ca |


      38 The Noble Elephants

      §1 diggaja, citra, airāvaṇa, puṣpadanta, aśvatthāmā, supratīka, kumuda, añjana, hastīndra, ṅaraniṅ gajendra ika, 10.


      Dyad 39 Synonyms of Horse

      1. Anuṣṭubh

      aśvo vāho hayaḥ saptiḥ,

      prokto vājī turaṅgamaḥ,

      turagas turaṅgas tārkṣyaḥ,

      gandharvo ghoṭako yayuḥ.


      §2 aśva, vāha, haya, saJ2 : 27v⟩pti, vajī, turaṅgama, turaṅga, turaga, tārkṣya, gandharva, ghoṭaka, ⟨yayu⟩, ajaran, vāhana, tuṅgaṅan, sāpta, uṇḍa⟨kan⟩, ṅaraniṅ kuda ika, 17.

      • AK 2.8.43cd–44ab:ghoṭake vītituragaturaṅgāśvaturaṅgamāḥ || vājivāhārvagandharvahayasaindhavasaptayaḥ |
      • AbhRM 214: arvā gandharvo ’śvaḥ saptir vājī turaṅgamas turagaḥ | tārkṣyo haris turaṅgo yuyur ukto ghoṭako hayo vāhaḥ ||
      • AbhCM 1232cd–1233ab: ghoṭakas turagas tārkṣyas turaṁgo ’śvas turaṁgamaḥ || gandharvo ’rvā saptivītī vāho vājī hayo hariḥ |


      Dyad 40 Synonyms of Bull

      1. Anuṣṭubh

      anaḍvān saurabheyaḥ syāt,

      ukṣā gaur vr̥ṣalo dhuryaḥ,

      vr̥ṣabhaś ca balīvardaḥ,

      bhadraś ca parikīrtitaḥ.


      §2 anaḍvān, saurabheya, ukṣā, goh, vr̥ṣala, dhurya, vr̥ṣabha, balīvarda, bhadra, śr̥ṅgī, kakudmān, voḍhā, śakvara, śārī⟨ra⟩, gaya, mahokṣa, ṅaraniṅ ləmbu ika, 16.

      • AK 2.9.59cd–60ab:ukṣā bhadro balīvarda r̥ṣabho vr̥ṣabho vr̥ṣaḥ || anaḍvān saurabheyo gaur ukṣṇāṁ saṁhatir aukṣakam |
      • AbhRM 263: ukṣān aḍvān valīvardaḥ kakudmān vr̥ṣabho vr̥ṣaḥ | r̥ṣabhaḥ saurabheyo gaur vāḍaveyo ’tha śākvaraḥ ||
      • AbhCM 1256cd–1257: cakrīvāñśaṅkukarṇo ’tha r̥ṣabho vr̥ṣabho vr̥ṣaḥ || vāḍaveyaḥ saurabhaiyo bhadraḥ śakvaraśākvarau | ukṣān aḍvān kakudmān gaur balīvardaś ca śāṁkaraḥ |
      • NMā 90cd: ukṣā gaur vr̥ṣalo ’naḍvān vāhyaḥ skandhavaho vaśī ||
      • VaiJ 3.4.52ab: viṣāṇī vr̥ṣabhaś śr̥ṁgī vāho gaur akṣadhūrtilaḥ |


      41 Synonyms of Cow

      §1 mahā, śr̥ṅgi⟨nī⟩, vānyā, dohanī, arjunī, surabhi, aghnyā, ⟨rohi⟩ṇī, jagatī, trivatsā, ṅaraniṅ ləmbu vadvan ika, 10.

      • AK 2.9.66cd–67ab:māheyī saurabheyī gaur usrā mātā ca śr̥ṅgiṇī || arjuny aghnyā rohiṇī syād uttamā goṣu naicikī |
      • AbhRM 268: aghnyā gaur māheyī surabhir bahulā ca saurabheyī ca | usrārjunī ca rohiṇy uktānaḍuhī budhair anaḍvāhī ||
      • AbhCM 1265–1266ab: gauḥ saurabheyī māheyī māhā surabhir arjunī | usrāghnyā rohiṇī śr̥ṅgiṇy anaḍvāhy anaḍuhy uṣā || tampā nilimpikā tambā sā tu varṇairanekadhā |
      • ŚRĀk 749cd: arjuny aghnyā rohiṇī saurabheyī māheyyusrā śr̥ṅgiṇī gauś ca mātā |
      • ŚRĀv p.146: vaśyā bandhyā saiva gavī vehad garbho padhātinī ||


      Dyad 42 Synonyms of Monkey

      1. Anuṣṭubh

      kapiḥ śākhāmr̥gaḥ kīśaḥ,

      plavago ’tha plavaṁgamaḥ,

      valīmukhas tarumr̥gaḥ,

      vānaro markaṭo bhavet.


      §2 kapi, śākhāmr̥ga, kīśa, plavaga, ⟨plavaṅgama⟩, valīmukha, tarumr̥ga, vānara, ⟨markaṭa⟩, ṅaraniṅ vre iJ3 : 27v⟩, 9.

      • AK 2.5.3:kapiplavaṅgaplavagaśākhāmr̥gavalīmukhāḥ | markaṭo vānaraḥ kīśo vanaukā atha bhalluke ||
      • AbhRM 231: balīmukho markaṭako vanaukāḥ, plavaṅgamaḥ syāt plavagaḥ plavaṅgaḥ | hariḥ kapiḥ kīśa ime ca śabdāḥ, śākhāmr̥go vānara ity abhinnāḥ ||
      • AbhCM 1291cd–1292: araṇyaśvā markaṭas tu kapiḥ kīśaḥ plavaṁgamaḥ || plavaṁgaḥ plavagaḥ śākhāmr̥go harir balīmukhaḥ | vanaukā vānaro’ thāsau golāṅgūlo ’sitānanaḥ ||


      Dyad 43 Synonyms of Dog I

      1. Anuṣṭubh

      kauleyako mr̥gadaṁśaḥ,

      bhaṣakaḥ śunakas tataḥ,

      kukkuraḥ sārameyaś ca,

      śvā ca śālāvr̥kas tataḥ.


      §2 kauleyaka, mr̥gadaṅśa, bhaṣaka, śunaka, kukkura, sārameya, śvā, śālāvr̥ka, ṅaraniṅ śr̥gāla i, 8.

      • AK 2.10.21cd–22:kauleyakaḥ sārameyaḥ kukkuro mr̥gadaṁśakaḥ || śunako bhaṣakaḥ śvā syād alarkas tu sa yogitaḥ | śvā viśvakadrur mr̥gayākuśalaḥ saramā śunī ||
      • AbhRM 281: kauleyakaḥ sārameyo bhaṣaṇaḥ śvā ca kurkuraḥ | śunako mr̥gadaṁśaś ca budhaiḥ śālāvr̥ko mataḥ ||
      • AbhCM 1278cd–1280: soḍhaṁ dūsaṁ marīsaṁ ca kukkuro vakravāladhiḥ || asthibhug bhaṣaṇaḥ sārameyaḥ kauleyakaḥ śunaḥ | śuniḥ śvāno gr̥hamr̥gaḥ kurkuro rātrijāgaraḥ || rasanāliḍrataparāḥ kīlaśāyivraṇāndukāḥ | śālāvr̥ko mr̥gadaṁśaḥ śvālarkas tu sa rogitaḥ ||


      Dyad 44 Synonyms of Bee

      1. Anuṣṭubh

      bhramaraḥ ṣaṭpādo bhr̥ṅgaḥ,

      puṣpaliṭ ca śilīmukhaḥ,

      dvirepho ’lir madhukaraḥ,

      dvirarūpo madhuvrataḥ.


      §2 bhramara, ṣaṭpāda, bhr̥ṅga, puṣpaliṭ, śilīmukha, ⟨dvirepha, ali, madhukara⟩, dvirarūpa, madhubrata, madhupa, ṅaraniṅ tavon ika,J2 : 28r⟩ 11.

      • AK 2.5.29: madhuvrato madhukaro madhuliṇ madhupālinaḥ | dvirephapuṣpaliḍbhr̥ṅgaṣaṭpadabhramarālayaḥ ||
      • AbhRM 255: madhukaramadhupamadhuvrataśilīmukhabhramarabhr̥ṅgapuṣpalihaḥ | indindirāliṣaṭcaraṇacañcarīkālino dvirephāḥ syuḥ ||
      • AbhCM 1212–1213ab: bhramaro madhukr̥d bhr̥ṅgaś cañcarīkaḥ śilīmukhaḥ | indindiro ’lī rolambo dvirepho ’sya ṣaḍaṅghrayaḥ || bhojyaṁ tu puṣpamadhunī khadyoto jyotiriṅgaṇaḥ |


      Dyad 45 Synonyms of Cloud

      1. Anuṣṭubh

      klībe ’bhraṁ jalado ’mbhomuk,

      dhūmayonir valāhakaḥ,

      ambhodharo ’mbuvāhaś ca,

      megho dhārādharo ’mbudaḥ.


      §2 ⟨abhra⟩, jalada, ambhomuk, dhūmayoni, valāhaka, ambhodhara, ambuvāha, dhārādhara, ambuda, jaladhara, ambumuk, khavāri, saṅvarta, ghana, nīrada, hima, ṅaraniṅ megha i, 16.

      • AK 1.3.6cd–7ab: abhraṁ megho vārivāhaḥ stanayitnur balāhakaḥ || dhārādharo jaladharas taḍitvān vārido ’mbubhr̥t | ghanajīmūtamudirajalamugdhūmayonayaḥ ||
      • AbhRM 58: abhramabdo ghano meghaḥ stanayitnuḥ payodharaḥ | dhārādharo dhūmayonir jīmūtaś ca balāhakaḥ ||
      • AbhCM 164: nabhrāṭ taḍitvān mudiro ghanāghano ’bhraṁ dhūmayonis tanayitnumeghāḥ | jīmūtaparjanyabalāhakā ghano dhārādharo vāhadamugdharā jalāt ||


      Dyad 46 Synonyms of Sea

      1. Anuṣṭubh

      ratnākaraḥ samudraś ca,

      sarasvān sāgaro ’rṇavaḥ,

      udanvān udadhir abdhiḥ,

      akūpāraḥ saritpatiḥ.


      §2 ratnākara, samudra, sarasvān, sāgara, arṇava, udanvān, udadhi, abdhi, akūpāra, saritpati, vāridhi, sarasvatpati, jalanidhi, toyadhi, sindhu, vārī⟨śa⟩, lavaṇa, ṅa tasik i, 17.

      • AK 1.10.1–2: samudro ’bdhir akūpāraḥ pārāvāraḥ saritpatiḥ | udanvān udadhiḥ sindhuḥ sarasvān sāgaro ’rṇavaḥ || ratnākaro jalanidhiryādaḥpatirapāmpatiḥ | tasya prabhedāḥ kṣīrodo lavaṇodastathāpare ||
      • AbhRM 652: ratnākaraḥ sarasvān udadhir udanvān saritpatir akūpāraḥ | pārāvāras toyanidhir arṇavajalarāśisāgarasamudrāḥ ||
      • AbhCM 164: pārāvāraḥ sāgaro ’vārapāro ’kūpārodadhyaṁrṇavā vīcimālī | yādaḥ srotovārnadīśaḥ sarasvān sindhudanvantau mitadruḥ samudraḥ || ākaro makarādratnājjalānnidhidhirāśayaḥ |


      Dyad 47 Synonyms of Mountain and Their Names

      1. Anuṣṭubh

      parvataḥ śikharī bhūbhr̥t,

      giriśailo nago ’calaḥ,

      gotraḥ śiloccayo ’hāryaḥ,

      mahīdhraś ca mahīdharaḥ.


      §2 parvata, śikhara, bhūbhr̥t, giri, śaila, naga, acala, gotra, śiloccaya, ahārJ3 : 28r⟩ya, mahīdhra, mahīdhara, dharaṇīdhara, bhūdhara, vaipulya, adri, girikā, śailāgra, śikharī, śilā, sthūloccaya, meru, mālyavān, niṣadha, gandhamādana, nīla, śveta, triśr̥ṅga, hemakūṭa, himavan, śuktimān, malaya, mahendra, sahya, r̥kṣavān, vindhya, pāriJ2 : 28v⟩yātra, ṅaraniṅ gunuṅ ika, 38.

      • AK 2.3.1–3: mahīdhre śikharikṣmābhr̥dahāryadharaparvatāḥ | adrigotragirigrāvācalaśailaśiloccayāḥ || lokālokaś cakravālas trikūṭas trikakutsamau | astas tu caramakṣmābhr̥dudayaḥ pūrvaparvataḥ || himavān niṣadho vindhyo mālyavān pāriyātrikaḥ | gandhamādanamanye ca hemakūṭādayo nagāḥ ||
      • AbhRM 165: acalaśiloccayaśailakṣitidharagirigotraparvatāhāryāḥ | nagaśikharisānumanto dharādrikudhrāś ca tulyārthāḥ ||
      • AbhCM 1027: śailo ’driḥ śikharī śiloccayagirī gotro ’calaḥ sānumān grāvaḥ parvatabhūdhrabhūdharadharāhāryā nago ’thodayaḥ | pūrvādriś caramādrir asta udag adris tv adrirāṇ menakā prāṇeśo himavān himālayahimaprasthau bhavānīguruḥ ||


      Dyad 48 Synonyms of Sword

      1. Anuṣṭubh

      khaḍgaḥ kr̥pāṇo nistriṁśaḥ,

      karavālaś ca sāyakaḥ,

      r̥ṣṭiś ca maṇḍalāgraḥ syāt,

      asiḥ kaukṣeyakas tataḥ.


      §2 khaḍga, kr̥pāṇa, nistriṅśa, karavāla, sāyaka, r̥ṣṭi, maṇḍalāgra, asi, kaukṣeya⟨ka⟩, ṅaraniṅ khaḍga ika, 9.

      • AK 2.8.89cd–90ab: kaukṣeyako maṇḍalāgraḥ karavālaḥ kr̥pāṇavat || tsaruḥ khaḍgādimuṣṭau syān mekhalā tan nibandhanam |
      • AbhRM 472: nistriṁśaḥ karabālaḥ khaḍgaḥ kaukṣeyakaḥ kr̥pāṇaḥ syāt | riṣṭir asicandrahāsau taravārir maṇḍalāgraṁ ca ||
      • AbhCM 782: śaradhiḥ kalāpo ’py atha candrahāsaḥ karavālanistriṁśakr̥pāṇakhaḍgāḥ | taravārikaukṣeyakamaṇḍalāgrā asir r̥ṣṭiriṣṭī tsarur asya muṣṭiḥ ||


      Dyad 49 Synonyms of Arrow

      1. Anuṣṭubh

      iṣuḥ pattrī pr̥ṣatkaś ca,

      kalambo viśikhaś śaraḥ,

      bāṇo ’tha mārgaṇo ropaḥ,

      kāṇḍaś cājihmagas mataḥ.


      §2 iṣu, ⟨pattrī⟩, pr̥ṣatka, kalamba, viśikha, śara, bāṇa, mārgaṇa, ropa, kāṇḍa, ⟨a⟩jihmaga, śūlamukha, ⟨ya⟩ka, sudhāra, varayaṅ, śāyaka, astra, bunda, vājī, naravāra, śārṅga, cakra, ṅaraniṅ sañjata hrū ika, 22.

      • AK 2.8.86cd–88ab: pr̥ṣatkabāṇaviśikhā ajihmagakhagāśugāḥ || kalambamārgaṇaśarāḥ patrī ropa iṣur dvayoḥ | prakṣveḍanās tu nārācāḥ pakṣo vājastriṣūttare || nirastaḥ prahite bāṇe viṣākte digdhaliptakau |
      • AbhRM 466: kaṅkapattraśaramārgaṇabāṇāścitrapuṅkhaviśikheṣukalambāḥ | sāyakapradarakāṇḍapr̥ṣatkāḥ pattriṇaḥ khagaśilīmukharopāḥ ||
      • AbhCM 778: bāṇe pr̥ṣatkaviśikhau khagagārdhrapakṣau kāṇḍāśugapradarasāyakapattravāhāḥ | pattrīṣvajihmagaśilīmukhakaṅkapattraropāḥ kalambaśaramārgaṇacitrapuṅkhāḥ ||


      Dyad 50 Synonyms of Quiver

      1. Anuṣṭubh

      tūṇo niṣaṅgas tūṇīraḥ,

      upāsaṅgaś caJ1 : 36v⟩ bāṇadhiḥ,

      śaradhiś cāpi tūṇistrī,

      iṣudhir astriyāṁ bhavet.


      §2 tūṇa, niṣaṅga, tūṇīra, upāśaṅga, bāṇadhi, tūṇī, iṣudhi, ṅa[raniṅ] taṅkulak ika, 8.

      • AK 2.8.88cd–89ab: tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhir dvayoḥ || tūṇyāṁ khaḍge tu nistriṁśacandrahāsāsiriṣṭayaḥ |
      • AbhRM 465: tūṇīram upāsaṅgas tūṇaṁ tūṇī niṣaṅga iṣudhiś ca | bāṇāśrayaḥ kalāpaḥ kārmukakoṭirbhavedaṭaniḥ ||
      • AbhCM 781cd–782ab: tūṇo niṣaṅgas tūṇīra upāsaṅgaḥ śarāśrayaḥ || śaradhiḥ kalāpo ’py atha candrahāsaḥ karavālanistriṁśakr̥pāṇakhaḍgāḥ |


      51 Synonyms of Bow

      §1 laras, koḍaṇḍa, kārmuka, cāpa, śārṅga, dhanu, dhanuh, vadhaka, āyudha, dhanvan, śarāsana, gāṇḍeva, pamanah, ṅa laras ika, 13.

      • AK 2.8.83: dhanuś cāpau dhanvaśarāsanakodaṇḍakārmukam | iṣvāso ’py atha karṇasya kālapr̥ṣṭhaṁ śarāsanam ||
      • AbhRM 463ab: astraṁ dhanur iṣvāsaṁ kodaṇḍaṁ dhanva kārmukaṁ cāpam |
      • AbhCM 775: dhanuś cāpo ’stram iṣvāsaḥ kodaṇḍaṁ dhanva kārmukam | druṇāsau lastako ’syāntar agraṁ tv artir aṭany api |


      52 Various Types of Thrusting-Weapons

      §1 pāśa, lakṣya, cakra, bajra, vājendra, tomara, lipuṅ,J3 : 28v⟩ vacaṇḍā, paraśvadha, tuhuk, konta, prāsa, ugra, vugari, musala, basama, āgneya, təvək, daṇḍikā, tātala,J2 : 29r⟩ gayur, triśūla, baḍama, utprāsa, jantra, sāyaka, gaṇḍi, ḍaṇḍa, gadā, paraśu, nāgapāśa, ṅaraniṅ sañjatāṅduk ika, 31.


      53 Synonyms of Gaṇa

      §1 heramba, vighnahara, vinaya, durmukha, ṣaṇmukhāgraja, guruputra, jvatīṣa, ākhuga, gaṇeśvara, gaṇapati, vighnāntaka, vināyaka, lamboda⟨ra, ha⟩stimukha, vigraha, bhairava, gaṇañjaya, ṅaraniṅ bhaṭāra gaṇa, ika, 18.

      • AK 1.1.38: vināyako vighnarājadvaimāturagaṇādhipāḥ | apy ekadantaherambalambodaragajānanāḥ ||
      • AbhRM 18: herambo lambodara ākhuratho gaṇapatiś ca gajavadanaḥ | paraśudhara ekadanto vināyako vighnarājaś ca ||
      • AbhCM 207: herambo gaṇavighneśaḥ parśupāṇirvināyakaḥ | dvaimāturo gajāsyaikadantau lambodarākhugau ||


      54 Synonyms of Varuṇa

      §1 pāśabhr̥t, pāśī, pracetā, yādahpati, cūlarāṭ, pāśabhuk, goyut, jambuka, praketa, prahāroḍha, mīnādhipa,J1 : 37r⟩ matsyadhara, yādorāṭ, praketī, mr̥gaya, jalādhipa, pītāmbara, ṅaran bhaṭāra varuṇa ika, 18.

      • AK 1.1.61ab: pracetā varuṇaḥ pāśī yādasāṁpatirappatiḥ |
      • AbhRM 74: varuṇaṁ yādasāṁ nāthaṁ pāśapāṇiṁ pracetasam | jalādhidaivataṁ prāhuḥ pratyagāśāpatiṁ budhāḥ ||
      • AbhCM 207: kravyāt karburanairr̥tāv asr̥kpo varuṇas tv arṇavamandiraḥ pracetāḥ | jalayādaḥpatipāśimeghanādā jalakāntāraḥ syāt paraṁjanaś ca ||


      55 Synonyms of Śukra

      §1 uśanah, bhārgava, kāvya, daityaguru, bhr̥gu, ṅaran, bhagavān śukra ika, 6.

      • AK 1.3.25ab: śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ |
      • AbhRM 48ab: uśanā śukraḥ kāvyo daityagururbhārgavaḥ kavir dhiṣṇyaḥ |
      • AbhCM 119cd–120ab: śukro maghābhavaḥ kāvya uśanā bhārgavaḥ kaviḥ || ṣoḍaśārcir daityagurur dhiṣṇyaḥ śanaiścaraḥ śaniḥ |


      56 Synonyms of Rāhu

      §1 svarbhānu, tamāḥ, saiṅhikeya, ṅaraniṅ rāhu, ika, 4.

      • AK 1.3.26cd: tamas tu rāhuḥ svarbhānuḥ saiṁhikeyo vidhuntudaḥ ||
      • AbhRM 49ab: svarbhānuḥ saiṁhikeyaś ca tamo rāhur vidhuntudaḥ |
      • AbhCM 121: mandaḥ kroḍo nīlavāsāḥ svarbhāṇus tu vidhuṁtudaḥ | tamo rāhuḥ saiṁhikeyo bharaṇībhūr athāhikaḥ |


      57 Synonyms of Planet Mars

      §1 kuja, bhauma, lohitāṅga, bhūmija, ṅaraniṅ aṅgāra ika, 5.

      • AK 1.3.25cd: aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ ||
      • AbhRM 46ab: vakram aṅgārakaṁ bhaumaṁ lohitāṅgaṁ dharātmajam |
      • AbhCM 116cd: āro vakro lohitāṅgo maṅgalo ’ṅgārakaḥ kujaḥ ||


      58 Synonyms of Brahman

      §1 vipra, agrajanmā, bhūdeva, dvijāti, dvija, ⟨paṇ⟩ḍita, vipravara, yajñopajīvin, vedavi⟨d⟩, śramaṇa, ḍaṇḍi, vāḍava, kovida, śucī, ḍaṅ hyaṅ, ṅaraniṅ saṅ brāhmaṇa, ika, 16.

      • AK 2.7.4: āśramo ’strī dvijāty agrajanmabhūdevavāḍavāḥ | vipraś ca brāhmaṇo ’sau ṣaṭkarmā yāgādibhir vr̥taḥ ||
      • AbhRM 391: brāhmaṇo vāḍavo vipro bhūmidevo dvijottamaḥ | agrajanmā dvijanmā ca ṣaṭkarmā somapā dvijaḥ ||
      • AbhCM 811cd–813ab: avadānaṁ karma śuddhaṁ brāhmaṇas tu trayīmukhaḥ || bhūdevo vāḍavo vipro dvyagrābhyāṁ jātijanmajāḥ | varṇajyeṣṭhaḥ sūtrakaṇṭhaḥ ṣaṭkarmā mukhasaṁbhavaḥ || vedagarbhaḥ śamīgarbhaḥ sāvitro maittra etasaḥ |


      Dyad 59 Synonyms of Earth

      1. Anuṣṭubh

      dharitrī dharaṇī kṣoṇī,

      kṣitir viśvambharā sthirā,

      urvī kuḥ pr̥thivī pr̥thvī,

      medinī jyā vasundharā.


      2. Anuṣṭubh

      J2 : 29v⟩śyapī kṣmāvanir gotrā,

      mahī sarvaṁsahācalā,

      vaJ3 : 29r⟩sudhā tu vasumatī,

      proktā bhūmir dharā rasā.


      §3 dharitrī, dharaṇī, kṣoṇī, kṣiti, viśvambharā, sthirā, urvī, kuh, pr̥thivī, pr̥thvī, medinī, jyā, vasundharā, kāśyapī, kṣmā, avanī, gotrā, mahī, sarvaṅsahā, acalā, vasudhā, vasumatī, bhūmi, dharā, rasā, uru, dehinī, śailadhārā, apr̥set, jagatī, apokka, aśalī, jvasvara, kr̥ṣi, dhanatrī, ṅa ləmah ika, 36.

      • AK 2.1.2–4cd: bhūr bhūmir acalānantā rasā viśvambharā sthirā | dharā dharitrī dharaṇiḥ kṣoṇir jyā kāśyapī kṣitiḥ || sarvaṁsahā vasumatī vasudhorvī vasundharā | gotrā kuḥ pr̥thivī pr̥thvī kṣmāvanir medinī mahī ||vipulā gahvarī dhātrī gaurilā kumbhinī kṣamā | bhūtadhātrī ratnagarbhā jagatī sāgarāmbarā |
      • AbhRM 156–157: bhūr bhūmir vasudhāvanir vasumatī dhātrī dharitrī dharā, gaur gotrā jagatī rasā kṣitir ilā kṣoṇī kṣamā kṣmācalā | kuḥ pr̥thvī pr̥thivī sthirā ca dharaṇī viśvambharā medinī, jyānantā vipulā samudravasanā sarvaṁsahorvī mahī || kāśyapī bhūtadhātrī ca ratnagarbhā vasundharā | dharādhārā ca vijñeyā tad viśeṣānnibodhata ||
      • AbhCM 935–938ab: bhūrbhūmiḥ pr̥thivī pr̥thvī vasudhorvī vasuṁdharā | dhātrī dharitrī dharaṇī viśvā viśvaṁbharā dharā || kṣitiḥ kṣoṇī kṣamānantā jyā kurvasumatī mahī | gaur gotrā bhūtadhātrī kṣmā gandhamātācalāvaniḥ || sarvaṁsahā ratnagarbhā jagatī medinī rasā | kāśyapī parvatādhārā sthirelā ratnabījasūḥ || vipulā sāgarāccāgre syur nemīmekhalāmbarāḥ |


      60 Synonyms of Kāla

      §1 abhinna, asamada, antaka, mr̥tyu, kālāntaka, yamapreta, lokaharta, krodha, rudrakālī, vijaya, taruṣyat, ṅaran saṅ hyaṅ kāla ika, 11.

      • AK 1.1.58–59ab: dharmarājaḥ pitr̥patiḥ samavartī paretarāṭ | kr̥tānto yamunābhrātā śamano yamarāḍ yamaḥ || kālo daṇḍadharaḥ śrāddhadevo vaivasvato ’ntakaḥ |
      • AbhRM 71–72: śamanaḥ samavartī ca pretapatiḥ pitr̥patiś ca kīnāśaḥ | vaivasvataḥ kr̥tāntaḥ kālindīsodaraḥ kālaḥ || antako dharmarājaś ca yamo daṇḍadharo hariḥ | dakṣiṇāśāpatiḥ sadbhiḥ śrāddhadevaś ca kathyate ||
      • AbhCM 184–185: yamaḥ kr̥tāntaḥ pitr̥dakṣiṇāśāpretātpatir daṇḍadharo ’rkasūnuḥ | kīnāśamr̥tyū samavartikālau śīrṇāṅghriharyantakadharmarājāḥ || yamarājaḥ śrāddhadevaḥ śamano mahiṣadhvajaḥ | kālindīsodaraś cāpi dhūmorṇā tasya vallabhā ||


      61 Synonyms of Peacock I

      §1 kekī, śikhaṇḍī, kalāpī, barhī,J1 : 37v⟩ barhiṇa, śikhaṇḍinī, mayūra, candr⟨ak⟩i, sarpāri, ⟨citra⟩mekhala, śikhī, nīlakaṇṭha, guhavāhana, nartakī, śikhaṇḍa, mayūrī, ṅaraniṅ mərak ika, 17.

      • AK 2.5.30–31: mayūro barhiṇo barhī nīlakaṇṭho bhujaṅgabhuk | śikhāvalaḥ śikhī kekī meghanādānulāsy api || kekā vāṇī mayūrasya samau candrakamecakau | śikhā cūḍā śikhaṇḍas tu picchabarhe napuṁsake ||
      • AbhRM 241: kekī śikhī śikhaṇḍī pracalākī varhiṇaḥ kalāpī ca | sarpāśano mayūraḥ śikhāvalaḥ śyāmakaṇṭhaś ca ||
      • AbhCM 1319–1320ab: peśīkośo ’ṇḍe kulāyo nīḍe kekī tu sarpabhuk | mayūrabarhiṇau nīlakaṇṭho meghasuhr̥cchikhī || śuklāpāṅgo ’sya vākkekā picchaṁ barhaṁ śikhaṇḍakaḥ |
      • KDK p. 329.105cd–106: meghanādānulāsī syāc citramekhala ity api || kalāpo barhabhāresya picchabarhe ca na striyām | śikhaṇḍī ca śikhaṇḍo nā netraṁ ṣaṇ candrikā striyām ||


      62 Synonyms of Crow I

      §1 balibhoja, karaṭa, kāka, balipuṣṭa, vāyasa, balibhuk, kr̥ṣṇa, dhūmra, khara, kāga, śavadhara, kauśikāri, kaṅka, vakṣaṇa, ṅaraniṅ, gagak ika, 14.

      • AK 2.5.20: kāke tu karaṭāriṣṭabalipuṣṭasakr̥tprajāḥ | dhvāṅkṣātmaghoṣaparabhr̥dbalibhugvāyasā api ||
      • AbhRM 245: ariṣṭaḥ karaṭaḥ kāko balipuṣṭaḥ sakr̥tprajaḥ | ekadr̥g balibhuk dhvāṅkṣaś cirañjīvī ca vāyasaḥ ||
      • AbhCM 1322: ātmaghoṣaś cirajīvī ghūkāriḥ karaṭo dvikaḥ | ekadr̥g balibhug dhvāṅkṣo maukulir vāyaso ’nyabhr̥t ||


      63 Synonyms of Lotus I

      §1 paṅkaja, sarasija, nalina, padma, saugandhika, puṇḍarīka, śatapattra, tāmara⟨sa⟩, saroja, saroruha, ambhoja, vārija, kumuda,J2 : 30r⟩ māndalaka, indīvara, nīlotpala, aravinda, kamala, ṅaraniṅ tuñjuṅ ika, 19.

      • AK 1.10.39cd–41: vā puṁsi padmaṁ nalinam aravindaṁ mahotpalam || sahasrapatraṁ kamalaṁ śatapatraṁ kuśeśayam | paṅkeruhaṁ tāmarasaṁ sārasaṁ sarasīruham || bisaprasūnar ājīvapuṣkarāmbhoruhāṇi ca | puṇḍarīkaṁ sitāmbhojam atha raktasaroruhe ||
      • AbhRM 679–680ab: sahasrapattraṁ śatrapattram ambujaṁ, kuśeśayaṁ tāmarasaṁ saroruham | visaprasūnaṁ kamalaṁ mahotpalaṁ, sarojamabjaṁ nalinaṁ ca puṣkaram || rājīvam aravindaṁ ca padmaṁ paṅkajamiṣyate |
      • AbhCM 1160cd–1161: kamalaṁ nalinaṁ padmam aravindaṁ kuśeśayam || paraṁ śatasahasrābhyāṁ pattraṁ rājīvapuṣkare | bisaprasūnaṁ nālīkaṁ tāmarasaṁ mahotpalam ||


      64 Synonyms of Well I

      §1 kūpa, andhu, pāna, krivi, avata, kaṭāha, śarāva, vyaṣṭaka, kr̥maya, upa, ṅaraniṅ sumur ika, 10.

      • AK 1.10.25cd–26: jalāśayo jalādhāras tatrāgādhajalo hradaḥ || āhāvas tu nipānaṁ syād upakūpajalāśaye | puṁsyevāndhuḥ prahiḥ kūpa udapānaṁ tu puṁsi vā ||
      • AbhRM 315cd: śālājiro vardhamānaḥ śarāvaḥ smaryate budhaiḥ
      • AbhRM 684ab: andhuḥ kūpaḥ pradhir nemiś curī cuṇḍhī ca cūtakaḥ |
      • AbhRM 685cd: pānaṁ tu sāraṇiḥ proktā praṇālī jalapaddhatiḥ ||
      • AbhCM 1024: śālājīro vardhamānaḥ śarāvaḥ kośikā punaḥ | mallikā caṣakaḥ kaṁsaḥ pārī syātpānabhājanam ||
      • AbhCM 1089ab: praṇālī jalamārgo ’tha pānaṁ kulyā ca sāraṇiḥ |.
      • AbhCM 1091cd: kūpaḥ syād udapāno ’ndhuḥ prarhir nemī tu tattrikā.


      65 Various Types of Social Group

      §1 vvaṅ tani, prajana, kṣa⟨pa⟩ṇa, senā, calita, camuh, samiti, rujān,J3 : 29v⟩ sahāya, bhr̥tya, ṅa vadva ika, 10.

      • AbhRM 345ab: nagnāṭo digvāsāḥ kṣapaṇaḥ śramaṇaś ca jīvako jainaḥ |
      • AbhCM 1322: ātmaghoṣaś cirajīvī ghūkāriḥ karaṭo dvikaḥ | ekadr̥g balibhug dhvāṅkṣo maukulir vāyaso ’nyabhr̥t ||
      • KDK p. 125.330ab: syāt suhr̥d balam āsāraḥ pracakraṁ calitaṁ bala |


      66 Synonyms of Anger

      §1 gələṅ, roṣa, vuyuṅ, arah, braja, māna, dīrgha⟨ro⟩ṣa, onaṅ, moha, krodha, manyu, virodha, vr̥ddhi, vidveṣa, unmādī, kopa, ṅa gələṅ ika, 16.

      • AK 1.7.26ab: kopakrodhāmarṣaroṣapratighā ruṭkrudhau striyau |
      • AbhRM 362: kopaḥ krodhas tathāmarṣo roṣaḥ pratigha ucyate ||
      • AbhRM 846: manyur dainye kratau kope nāḍīsvargakṣitiṣv iḍā ||
      • AbhCM 299: śokaḥ śukśocanaṁ khedaḥ krodho manyuḥ krudhā ruṣā | krutkopaḥ pratigho roṣo ruṭ cotsāhaḥ pragalbhatā ||


      67 Synonyms of Hellish Realms

      §1 kaṇita, kālaśaya, kaṭāha, daṇḍana, caṇḍa, mr̥ta, rasā, kalmaṣa, preta, naraka, pātaka, samala, ⟨mā⟩linya, adhama, nihśrāya, nāśana, śikṣā, nihīna, avīci, apaśīla, niraya, ṅa pāpa ika, 22.

      • AK 2.8.116–117: syāt pañcatā kāladharmo diṣṭāntaḥ pralayo ’tyayaḥ | anto nāśo dvayor mr̥tyur maraṇaṁ nidhano ’striyām || parāsuprāptapañcatvaparetapretasaṁsthitāḥ | mr̥tapramītau triṣvete citā cityā citiḥ striyām ||
      • AK 3.1.54: nikr̥ṣṭapratikr̥ṣṭārvarephayāpyāvamādhamāḥ | kupūyakutsitāvadyakheṭagarhyāṇakāḥ samāḥ ||
      • AbhRM 337: arvāṇam aṇakam apasadam avamam avadyaṁ nikr̥ṣṭam apakr̥ṣṭam | adhamaṁ celaṁ kāṇḍaṁ kheṭaṁ pāpaṁ ca rephasaṁ prāhuḥ ||
      • AbhRM 629: parāsur upasampannaḥ pramītaḥ saṁsthito mr̥taḥ | pretaḥ paretaś ca tathā kuṇapaḥ śavam ucyate ||
      • AbhCM 373cd–374: pramīta upasaṁpannaḥ paretapretasaṁsthitāḥ || nāmālekhyayaśaḥ śeṣo vyāpanno ’pagato mr̥taḥ | parāsus tadahe dānaṁ tadartham aurdhvadehikam ||
      • AbhCM 1442–1443ab: nikr̥ṣṭam aṇakaṁ garhyam avadyaṁ kāṇḍakutsite | apakr̥ṣṭaṁ pratikr̥ṣṭaṁ yāpyaṁ repho ’vamaṁ bruvam || kheṭaṁ pāpam apaśadaṁ kupūyaṁ celam arva ca |


      68 Synonyms of Prostitute

      §1 kārpaṭā, dāri⟨kā⟩, duhstrī, varcaṭī, kunārī, r̥ṇī, dūṣaṇī, durśīlā, sakaṭī, svacchanda⟨cāri⟩ṇī, ṅa jalir ika, 11 .

      • AK 2.6.9cd: icchāvatī kāmukā syād vr̥ṣasyantī tu kāmukī ||
      • NM 36: gaṇikā lañjikā veśyā rūpājīvā vilāsinī | paṇyastrī dārikā dāsī kāmukī sarvavallabhā ||
      • AbhRM 485: punar bhūrdidhiṣūḥ proktā vr̥ṣasyantī ratārthinī ||
      • AbhCM 527: vr̥ṣasyantī kāmukī syād icchāyuktā tu kāmukā ||


      69 Synonyms of Hollow or/and Dream

      §1 kuhara, gahvarī, randhra, cidra, ātati, bila, garī, marma, ⟨nir⟩vyathana, supəna, yaga, jaga, ṅa ipyan ika, 13.

      • AK 1.8.1cd–2ab: nāgaloko ’tha kuharaṁ śuṣiraṁ vivaraṁ bilam || chidraṁ nirvyathanaṁ rokaṁ randhraṁ śvabhraṁ vapā śuṣiḥ |
      • AbhRM 624: nimnamagādho gartaḥ śvabhraṁ śuṣiraṁ vapā bilaṁ vivaram | antaram avaṭucchidraṁ nirvyathanaṁ randhrarokakuharadarāḥ ||
      • AbhCM 1363cd–1364ab: randhraṁ bilaṁ nirvyathanaṁ kuharaṁ śuṣiraṁ śuṣiḥ || chidraṁ ropaṁ vivaraṁ ca nimnaṁ rokaṁ vapāntaram ||


      70 Synonyms of Truth

      §1 satya, tatva, rəcəp, śrī, karkaśa, dhruva, tathya, avitatha, yakti, pathya, ārya, vadi, byakti, byakta, anuma⟨ta⟩, vastu, vijñā, vyakti, jātya, ṅa tuhu ika, 20.

      • AK 1.6.22: satyaṁ tathyam r̥taṁ samyag amūni triṣu tadvati | śabde ninādaninadadhvanidhvānaravasvanāḥ ||
      • AbhRM 133ab: r̥taṁ satyaṁ samīcīnaṁ samyak tathyaṁ yathātatham |
      • AbhCM 264cd–265ab: satyaṁ samyak samīcīnam r̥taṁ tathyaṁ yathātatham || yathāsthitaṁ ca sadbhūte ’līke tu vitathānr̥te ||


      71 Synonyms of Wealthy Person

      §1 samr̥ddha, dhanavān, bhuk, īśa, āḍhya,J2 : 30v⟩ śrīmān, dhanī, dhaneṣṭi, pradhāna, br̥haddhana, ibhya, dhanya, kuṭumbī, vibhū, vibhogī, devayogī, dhanava, ⟨ś⟩, dhaniṣṭha, yakṣadhara, yakṣavara, ṅa sugiḥ ika, 21.

      • AK 3.1.10cd–11: ibhya āḍhyo dhanī svāmī tv īśvaraḥ patir īśitā || adhibhūr nāyako netā prabhuḥ parivr̥ḍho ’dhipaḥ | adhikarddhiḥ samr̥ddhaḥ syāt kuṭumbavyāpr̥tas tu yaḥ ||
      • AbhRM 356cd: āḍhyaḥ samr̥ddho dhanavān ina īśo dhanīśvaraḥ |
      • AbhCM 357ab: lakṣmīvāṁllakṣmaṇaḥ śrīla ibhya āḍhyo dhanīśvaraḥ |


      72 Synonyms of Battlefield

      §1 samiti, araṇya, payuddhan, saṅyat, vidā⟨ra⟩, mr̥ti, raṇa, raṇaṅgaṇa, kārnah, kānnah, pavīrāsa⟨na⟩n, pasaṅgrahan, paśraman, pasamaran, ṅa papraṅan ika, 15.

      • AK 2.8.103cd–106: yuddham āyodhanaṁ janyaṁ pradhanaṁ pravidāraṇam || mr̥dham āskandanaṁ saṁkhyaṁ samīkaṁ sāṁparāyikam | astriyāṁ samarānīkaraṇāḥ kalahavigrahau || samprahārābhisampāta kalisaṁsphoṭa saṁyugāḥ | abhyāmarda samāghāta saṁgrāmābhyāgamāhavāḥ || samudāyaḥ striyaḥ saṁyat samity ājisamidyudhaḥ | niyuddhaṁ bāhuyuddhe ’tha tumulaṁ raṇasaṅkule ||
      • AbhRM 453–454: saṅgrāmaḥ samitiḥ samic ca samaraṁ saṁkhyaṁ samīkaṁ raṇaṁ, yuddhaṁ yut pradhanaṁ mr̥dhaṁ samudayaḥ saṁyat kaliḥ saṁyugam | dvandvāyodhanasamprahārakalahākrandāhavābhyāgamāḥ, saṁsphoṭapravidāraṇapraharaṇānīkājayaḥ saṅgaraḥ || samparāyaḥ samāghātaḥ praghātaśca samāhvayaḥ | janyaṁ syād abhisampātaḥ sammardo vigrahas tathā ||
      • AbhCM 796cd–799ab: saṁgrāmāhavasaṁprahārasamarā janyaṁ yudāyodhanaṁ, saṁsphoṭaḥ kalaho mr̥dhaṁ praharaṇaṁ saṁyadraṇo vigrahaḥ || dvandvaṁ samāghātasamāhvayābhisaṁpātasaṁmardasamitpraghātāḥ | āskandanājipradhanāny anīkam abhyāgamaś ca pravidāraṇaṁ ca || samudāyaḥ samudayo rāṭiḥ samitisaṁgarau | abhyāmardaḥ saṁparāyaḥ samīkaṁ sāṁparāyikam || ākrandaḥ saṁyugaś cātha niyuddhaṁ tadbhujodbhavam |


      73 Synonyms of Battle

      §1 samara, yuddha, saṅgrāma, vigraha, āyodha⟨na⟩, madvandva, maśrama, vilis, kriyāpra, laga, ṅa apraṅ ika, 11.

      • AK 2.8.103cd–106: yuddham āyodhanaṁ janyaṁ pradhanaṁ pravidāraṇam || mr̥dham āskandanaṁ saṁkhyaṁ samīkaṁ sāṁparāyikam | astriyāṁ samarānīkaraṇāḥ kalahavigrahau || samprahārābhisampāta kalisaṁsphoṭa saṁyugāḥ | abhyāmarda samāghāta saṁgrāmābhyāgamāhavāḥ || samudāyaḥ striyaḥ saṁyat samity ājisamidyudhaḥ | niyuddhaṁ bāhuyuddhe ’tha tumulaṁ raṇasaṅkule ||
      • AbhRM 453–454: saṅgrāmaḥ samitiḥ samic ca samaraṁ saṁkhyaṁ samīkaṁ raṇaṁ, yuddhaṁ yut pradhanaṁ mr̥dhaṁ samudayaḥ saṁyat kaliḥ saṁyugam | dvandvāyodhanasamprahārakalahākrandāhavābhyāgamāḥ, saṁsphoṭapravidāraṇapraharaṇānīkājayaḥ saṅgaraḥ || samparāyaḥ samāghātaḥ praghātaśca samāhvayaḥ | janyaṁ syād abhisampātaḥ sammardo vigrahas tathā ||
      • AbhCM 796cd–799ab: saṁgrāmāhavasaṁprahārasamarā janyaṁ yudāyodhanaṁ, saṁsphoṭaḥ kalaho mr̥dhaṁ praharaṇaṁ saṁyadraṇo vigrahaḥ || dvandvaṁ samāghātasamāhvayābhisaṁpātasaṁmardasamitpraghātāḥ | āskandanājipradhanāny anīkam abhyāgamaś ca pravidāraṇaṁ ca || samudāyaḥ samudayo rāṭiḥ samitisaṁgarau | abhyāmardaḥ saṁparāyaḥ samīkaṁ sāṁparāyikam || ākrandaḥ saṁyugaś cātha niyuddhaṁ tadbhujodbhavam |


      74 Synonyms of Garment I

      §1 vastra, paṭa, cīvara, vasana, śāṭa, cela, ambara, potra, racana, cola, ⟨tā⟩mbara, aṅśu, aṅśuka, kañcuka, kambala, ṅa dodot ika, 16.

      • AK 2.6.109cd–110: pādāṅgadaṁ tulākoṭir mañjīro nūpuro ’striyām || haṁsakaḥ pādakaṭakaḥ kiṅkiṇī kṣudraghaṇṭikā | tvakphalakr̥miromāṇi vastrayonirdaśa triṣu ||
      • AbhRM 561: siñjinī pādakaṭakastulākoṭistu nūpuram | mañjīraṁ haṁsakaṁ strīṇāṁ caraṇābharaṇaṁ smr̥tam ||
      • AbhCM 665cd–666: nūpuraṁ tu tulākoṭiḥ pādataḥ kaṭakāṅgade || mañjīraṁ haṁsakaṁ śiñjiny aṁśukaṁ vastram ambaram | sicayo vasanaṁ cīrācchādau sik celavāsasī ||


      75 Synonyms of Gold

      §1 śātakumbha, suvarṇa, kāñcana, hema, rukma, candraka, hāṭaka, kācigha, jātarūpa, kr̥śana, hiraṇya, kanaka, vidruma, ṅa həmas ika, 14.

      • AK 2.9.94–95: svarṇaṁ suvarṇaṁ kanakaṁ hiraṇyaṁ hemakāṭakam | tapanīyaṁ śātakumbhaṁ gāṅgeyaṁ bharma karburam || cāmīkaraṁ jātarūpaṁ mahārajatakāñcane | rukmaṁ kārtasvaraṁ jāmbūnadam aṣṭāpado ’striyām ||
      • AbhRM 173–174: hema svarṇaṁ jātarūpaṁ suvarṇaṁ, bharmaṁ rukmaṁ hāṭakaṁ śātakumbham | gāṅgeyaṁ syād gairikaṁ bhūri candraṁ, rāḥ kalyāṇaṁ niṣkam aṣṭāpadaṁ ca || jāmbūnadaṁ hiraṇyaṁ kanakamahārajatakāñcanāni syuḥ |kārtasvaracāmīkarakarburatapanīyanāmāni ||
      • AbhCM 1043–1045ab: syād rūpyaṁ kaladhautatārarajataśvetāni durvarṇakaṁ, kharjūraṁ ca himāṁśuhaṁsakumudābhikhyaṁ suvarṇaṁ punaḥ | svarṇaṁ hemahiraṇyahāṭakavasūny aṣṭāpadaṁ kāñcanaṁ, kalyāṇaṁ kanakaṁ mahārajanaraigāṅgeyarukmāṇy api || kaladhautalohottamavahnibījāny api gāruḍaṁ gairikajātarūpe | tapanīyacāmīkaracandrabharmārjunaniṣkakārtasvarakarburāṇi || jāmbūnadaṁ śātakumbhaṁ rajataṁ bhūri bhūttamam |


      76 Synonyms of Wealth

      §1 riktha, vayo, ⟨hi⟩raṇya, rāyah, vandhu, yaśa, vasu, draviṇa, dhana, ⟨hā⟩ṭaka, ⟨u⟩daya, gr̥haja, ṅa dr̥vya ika, 13.

      • AK 2.9.90: dravyaṁ vittaṁ svāpateyaṁ riktham r̥kthaṁ dhanaṁ vasu | hiraṇyaṁ draviṇaṁ dyumnam arthar aivibhavā api ||
      • Vaij 3.8.73–75ab: viṭapo ’rthas svāpateyaṁ rikthaṁ pr̥kthaṁ dhanaṁ vasu | vittaṁ ca draviṇaṁ dyumnaṁ hemarūpyātmakaṁ tu tat || akupyaṁ kupyam anyat syād rūpyaṁ tad dvayam āhatam | kośamastrī hiraṇyaṁ ca hemarūpyaṁ kr̥tākr̥tam || oṣadhyo jātimātre syur ajātau sarvam auṣadham |
      • AbhRM 80: dyumnaṁ dravyaṁ draviṇaṁ rāḥ sāraṁ svāpateyam arthaḥ svam | r̥kthaṁ pr̥kthaṁ vittaṁ dhanaṁ hiraṇyaṁ ca vasu vibhavaḥ ||
      • AbhCM 191cd–192: vittaṁ rikthaṁ svāpateyaṁ rāḥ sāraṁ vibhavo vasu || dyumnaṁ dravyaṁ pr̥ktham r̥kthaṁ svam r̥ṇaṁ draviṇaṁ dhanam | hiraṇyārthau nidhānaṁ tu kunābhiḥ śevadhir nidhiḥ ||


      77 Synonyms of Body

      §1 āśraya, saṅdehya, tanu, kāya, deha, vigraha, mūrti, gātra, bapuh, pratighna, mandira, śarīra, vaśana, tanūja, prāṇaja, ṅa avak ika, 16.


      78 Synonyms of Eyes I

      §1 panon, dr̥k, ⟨ī⟩kṣaṇa, ⟨ī⟩kṣita, akṣa, akṣi,J2 : 31v⟩ locana, dr̥ṣṭi, jñānāsana, darśana, netra, cakṣuh, āloca⟨na⟩, ṅa mata ika, 14.

      • AK 2.6.93: locanaṁ nayanaṁ netram īkṣaṇaṁ cakṣurakṣiṇī | dr̥gdr̥ṣṭī cāsru netrāmbu rodanaṁ cāsram aśru ca ||
      • Vaij 4.4.94: īkṣaṇaṁ nayanaṁ cakṣur akṣi locanam aṁbakam | dr̥ṣṭir dr̥k cātha na pumāṁs tārakākṣṇaḥ kanīnikā ||
      • AbhRM 519: dr̥gdr̥ṣṭinetralocanacakṣurnayanāmbakekṣaṇākṣīṇi |
      • AbhCM 575: cakṣur akṣīkṣaṇaṁ netraṁ nayanaṁ dr̥ṣṭir ambakam | locanaṁ darśanaṁ dr̥k ca tattārā tu kanīnikāḥ ||


      79 Various Types of Ornament I

      §1 crəmin, darpaṇa, pavajikan, māyāda, āvirmukha, manojava, ṅa pahyas ika, 7.

      • AK 2.6.140: darpaṇe mukurādarśau vyajanaṁ tālavr̥ntakam ||
      • AbhRM 555ab: kajjalamañjanamabhihitamādarśo darpaṇo mukuraḥ ||
      • AbhCM 684ab: pratigrāhe mukurātmadarśādarśās tu darpaṇe |


      80 Synonyms of Hand I

      §1 bhuja, hasta, kara, bāhu, āyati, svavā⟨ha⟩na, grahakṣa, śarastha, sukara, svākāra, ṅa taṅan ika, 11.

      • AK 2.6.89ab: bhujabāhū praveṣṭo doḥ syāt kaphoṇis tu kūrparaḥ |
      • AK 2.6.85cd–86ab: prakoṣṭhe vistr̥takare hasto muṣṭyā tu baddhayā || sa ratniḥ syād aratnis tu niṣkaniṣṭhena muṣṭinā |
      • AbhRM 511ab: aṁhriḥ pādaś caraṇaḥ pāṇiḥ śayapañcaśākhakarahastāḥ |
      • AbhRM 522ab: doḥ praveṣṭo bhujo bāhur bhujā ca smaryate budhaiḥ ||
      • AbhCM 589: bhujo bāhuḥ praveṣṭo dorvāhātha bhujakoṭaraḥ | dormūlaṁ khaṇḍikaḥ kakṣā pārśvaṁ syād etayor adhaḥ ||
      • AbhCM 591: pragaṇḍaḥ kūrparāṁsāntaḥ pañcaśākhaḥ śayaḥ śamaḥ | hastaḥ pāṇiḥ karasyādau maṇibandho maṇiś ca saḥ


      81 Various Types of Speech

      §1 J1 : 37r⟩rañjanī, dhiṣaṇā, svana, dhvana, ghora, mantra, vācika, niracit, sāma, kathā, carita, avistara, varah, dhvani, nāda, vakta, śabda, vacana, aghala, vatra, svara, bhāṣita, sabhyanāda, liṅ, vuvus, goṣṭhī, siṅhanāda, ṅa ujar ika 28.


      82 Various Types of Percussion Instrument

      §1 mr̥daṅga, bheri, kāhala, kohala, munda, boñji, roñji, kasoṅga, paṇava, murava, bhāJ3 : 30v⟩ṇḍa, muddha⟨ma⟩, pavaha, mahāsāra, śaṅkha, ṅa tabəh-tabəhan ika, 16.


      83 Various Types of Musical Instrument and Melody (?)

      §1 saragi, paḍahi, pajahi, paḍahi, mahāsāra, asāra, murava, saptasvara, adaka, ujaka, sujīvana, garantuṅ, ṅa gəṇḍiṅ, ika, 13.


      84 Synonyms of Wise

      §1 vihikan, vipra, buddha, vedya, praveśya, vibuddha, vidagdha, vipratva, man⟨u⟩, prājñā, medhā, śemuṣī, samasta, ṅa vruh ika, 14.

      • AK 1.5.1–2ab: buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ | prekṣopalabdhiścitsaṁvitpratipatjñapticetanā || dhīr dhāraṇāvatī medhā saṅkalpaḥ karma mānasam |
      • AbhRM 334ab: prekṣā prajñā pratibhā dhīrdhiṣaṇā śemuṣī manīṣā ca |
      • AbhRM 385ab: saralo dakṣiṇo jñeyo vidagdhaś cheka ucyate |
      • AbhCM 308cd–309: matir manīṣā buddhir dhīr dhiṣaṇājñapticetanāḥ || pratibhāpratipatprajñāprekṣācidupalabdhayaḥ | saṁvittiḥ śemuṣī dr̥ṣṭiḥ sā medhā dhāraṇakṣamā ||
      • AbhCM 343cd: cheko vidagdhe prauḍhastu pragalbhaḥ pratibhāmukhaḥ ||


      85 Various Types of Bad People

      §1 corah, calya, ⟨lañ⟩jo, crol, duṣkr̥ta, dhūrta, durmukha, piśuna, śaṭha, śokamaya, śokabhr̥t, bhīta,J2 : 31v⟩ bhinna, mūrkha, capala, hatyā, covañcit, pragalbha, mahālasā, ṅa durjana ika, 20.


      86 Synonyms of Courageous

      §1 sudhīra, valila, dhīra, śūra, vīra, jaya, khaja, sāttvika, , śaurya, vikrama, soḍha, śaura, ṅa vāni ika, 14.

      • AK 2.8.77ab: śūro vīraś ca vikrānto jetā jiṣṇuś ca jitvaraḥ ||
      • AK 2.8.102: draviṇaṁ taraḥ sahobalaśauryāṇi sthāma śuṣmaṁ ca | śaktiḥ parākramaḥ prāṇo vikramas tv atiśaktitā ||
      • Vaij 5.2.16cd: vikramaś śauryakaraṇam atyādhānam atikramaḥ ||
      • AbhRM 354ab: śūro vīraś ca vikrānto bhaṭaś cārabhaṭo bhavet |
      • AbhRM 723: prāṇaḥ sthāma balaṁ dyumnamojaḥ śuṣma taraḥ sahaḥ | pratāpaḥ pauruṣaṁ tejo vikramaḥ syāt parākramaḥ ||
      • AbhCM 365: śūraś cārabhaṭo vīro vikrāntaś cātha kātaraḥ | daridraś cakito bhīto bhīrubhīrukabhīlukāḥ ||
      • AbhCM 739cd: pauruṣaṁ vikramaḥ śauryaṁ śauṭīryaṁ ca parākramaḥ |


      87 Synonyms of Sound

      §1 svara, svana, ghoṣaṇa, ⟨ā⟩ghoṣaṇā, gopita, vāśita, dhana, dhvani, varah, avistara, vakta, vācika, muni, ṅa śabda ika, 14.

      • AK 1.6.22cd–23ab: śabde ninādaninadadhvanidhvānaravasvanāḥ || svānanirghoṣanirhrādanādanisvānanisvanāḥ |
      • Vaij 2.4.1: śabdo vyomaguṇasvānasvananisvānanisvanāḥ | nirhrādo ravaṇo nādaḥ kṣveḍo dhvāno dhvaniḥ kavaḥ ||
      • AbhRM 138ab: hrādo nādaḥ śabdaḥ svāno dhvānaḥ svaro ravo ghoṣaḥ |
      • AbhCM 1399–1400: śabdo ninādo nirghoṣaḥ svāno dhvānaḥ svaro dhvaniḥ | nihrādo ninado hrādo nisvāno nisvanaḥ svanaḥ || ravo nādaḥ svanirghoṣaḥ saṁvyāṅbhyo rāva āravaḥ | kvaṇanaṁ nikvaṇaḥ kvāṇo nikvāṇaś ca kvaṇo raṇaḥ ||


      88 Synonyms of Fearful

      §1 klīva, paṇḍu, jaruh, viklava, kātara, mr̥du, ⟨kā⟩ta⟨ra⟩tara, nihsattva, durbala, bhedya, bhīta, takut, avrin arəs, ṅa vədi-vədi ika, 15.

      • AK 2.6.39cd: tr̥tīyāprakr̥tiḥ śaṇḍhaḥ klībaḥ paṇḍo napuṁsake || ||
      • AK 3.1.26: syād adhr̥ṣṭe tu śālīno vilakṣo vismayānvite | adhīre kātaras traste bhīrubhīrukabhīlukāḥ ||
      • AbhRM 354cd–356ab: daritaś cakito bhītas trasto bhīruśca kātaraḥ || kṣubhitaḥ śaṅkitaś ceti nātinānārthavācakāḥ |
      • AbhRM 820ab: klīvo vikramahīne ’pi samaye ’pi kaṭaḥ smr̥taḥ |
      • AbhCM 365: śūraś cārabhaṭo vīro vikrāntaś cātha kātaraḥ | daridraś cakito bhīto bhīrubhīrukabhīlukāḥ ||
      • AbhCM 562cd: tr̥tīyāprakr̥tiḥ paṇḍaḥ ṣaṇḍhaḥ klībo napuṁsakam ||


      89 Synonyms of Messenger or Spy

      §1 kr̥paṇa, pretya, cāraka, durgata, dhanahīna, adevayoga, dīna, daridra, pracāra, ṅa dūta ika, 10.

      • AK 2.8.16cd: syāt sandeśaharo dūto dūtyaṁ tad bhāvakarmaṇī ||
      • AK 3.1.48–49ab: kadarye kr̥paṇakṣudrakimpacānamitampacāḥ || niḥsvas tu durvidho dīno daridro durgato ’pi saḥ |
      • AK 3.4.8cd: kiñcid īṣan manāg alpe pretyāmutra bhavāntare ||
      • Vaij 3.7.29cd: vārtikas sandeśaharo dūtas sāṁdeśiko rabhūḥ ||
      • Vaij 5.4.59: kadarye kr̥paṇakṣudrakiṁpacānamitaṁpacāḥ | āśayaś cāpyadātā ca daridre syād akiṁcanaḥ ||
      • AbhRM 348ab: kṣudradaridrākiñcanadurvidhaduḥsthāś ca durgatāḥ proktāḥ |
      • AbhRM 877ab: kitiha syāt sampradāye pretyāmutra bhavāntare |
      • AbhCM 358: daridro durvidho duḥstho durgato niḥsvakīkaṭau | akiṁcano ’dhipastvīśo netā parivr̥ḍho ’dhibhūḥ ||
      • AbhCM 734cd: sattriṇi syād gr̥hapatir dūtaḥ saṁdeśahārakaḥ ||
      • AbhCM 1528ab: bhavatvas tu ca kiṁ tulyāḥ pretyāmutra bhavāntare |


      90 Synonyms of Life

      §1 aśubha, ātmā, manah, citta, āyuh, prāṇa, jīvita, sūmāṅśa, uccala, mānasa, ṅa urip ika, 11.

      • AK 1.4.29ab: kṣetrajña ātmā puruṣaḥ pradhānaṁ prakr̥tiḥ striyām |
      • AK 1.4.31cd: cittaṁ tu ceto hr̥dayaṁ svāntaṁ hr̥n mānasaṁ manaḥ ||
      • AK 2.8.119cd–120ab: pūṁsi bhūmny asavaḥ prāṇāś caivaṁ jīvo ’sudhāraṇam || āyur jīvitakālo nā jīvatur jīvanauṣadham |
      • Vaij 3.6.172cd: uccalaṁ mānasaṁ cetaś cittam uccalitaṁ manaḥ ||
      • Vaij 3.7.220cd–221ab: jīvo jīvanaṁ kīnādūrdhvaṁ triṣu jīvas tu jīvitam || āyur jīvitakāle klī jīvātur jīvitāgadaḥ |
      • AbhRM 134ab: asavo jīvitaṁ prāṇā jīvo jīvā ca kathyate |
      • AbhRM 534ab: cetaś cittaṁ manaḥ svāntaṁ hr̥dayaṁ mānasaṁ samam |
      • AbhCM 1367cd: jīve ’sujīvitaprāṇā jīvātur jīvanauṣadham ||
      • AbhCM 1369: āyur jīvitakālo ’ntaḥkaraṇaṁ mānasaṁ manaḥ | hr̥cceto hr̥dayaṁ cittaṁ svāntaṁ gūḍhapathoccale ||


      91 Synonyms of Corpse I

      §1 gataprāṇa, ⟨pra⟩J3 : 31r⟩mr̥ta, preta, ⟨kā⟩lagata, byasu, visañjña, svargata, gatāyuh, prāJ3 : 31r⟩ṇotkrānti, śava, kuṇapa, kalevara, ṅa vaṅkay ika, 13.

      • AK 2.6.70cd–71ab: gātraṁ vapuḥ saṁhananaṁ śarīraṁ varṣma vigrahaḥ || kāyo dehaḥ klībapuṁsoḥ striyāṁ mūrtis tanus tanūḥ |
      • AK 2.8.117–118: parāsuprāptapañcatvaparetapretasaṁsthitāḥ | mr̥tapramītau triṣvete citā cityā citiḥ striyām || kabandho ’strī kriyāyuktamapamūrdhakalevaram | śmaśānaṁ syāt pitr̥vanaṁ kuṇapaḥ śavamastriyām ||
      • AbhRM 510: tanus tanūḥ saṁhananaṁ śarīraṁ, kalevaraṁ vigrahadehakāyāḥ | aṅgaṁ vapur varṣma puraṁ ca piṇḍaṁ, kṣetraṁ ca gātraṁ ca ghanaśca mūrtiḥ ||
      • AbhRM 629: parāsur upasampannaḥ pramītaḥ saṁsthito mr̥taḥ | pretaḥ paretaś ca tathā kuṇapaḥ śavam ucyate
      • AbhCM 373cd–374: pramīta upasaṁpannaḥ paretapretasaṁsthitāḥ || nāmālekhyayaśaḥ śeṣo vyāpanno ’pagato mr̥taḥ | parāsus tadahe dānaṁ tadartham aurdhvadehikam ||
      • AbhCM 563–565ab: indriyāyatanam aṅgavigrahau kṣetragātratanubhūghanās tanūḥ | mūrtimatkaraṇakāyamūrtayo verasaṁhananadehasaṁcarāḥ || ghano bandhaḥ puraṁ piṇḍo vapuḥ pudgalavarṣmaṇī | kalevaraṁ śarīre ’sminn ajīve kuṇapaṁ śavaḥ || mr̥takaṁ ruṇḍakabandhau tv apaśīrṣe kriyāyuji ||


      92 Synonyms of Dog II

      §1 kauleya, mr̥gadaṅśa, bhaṣaka, śunaka, śona, kukkura, śr̥ṅgāla, nidrālu, sārameya, śālāmr̥ga, susandhāna, sambandha, ṭaṭra, jajra, rakṣomr̥ga, tyāgī, kauleyaka, mr̥gadaṅśa, bhaṣaka, sārameya, sala, vr̥ka, śvā, grəg, bhaṣaṇa, ṅaJ2 : 32r⟩ asu ika, 22.

      • AK 2.10.21cd–22:kauleyakaḥ sārameyaḥ kukkuro mr̥gadaṁśakaḥ || śunako bhaṣakaḥ śvā syād alarkas tu sa yogitaḥ | śvā viśvakadrur mr̥gayākuśalaḥ saramā śunī ||
      • AbhRM 281: kauleyakaḥ sārameyo bhaṣaṇaḥ śvā ca kurkuraḥ | śunako mr̥gadaṁśaś ca budhaiḥ śālāvr̥ko mataḥ ||
      • AbhCM 1278cd–1280: soḍhaṁ dūsaṁ marīsaṁ ca kukkuro vakravāladhiḥ || asthibhug bhaṣaṇaḥ sārameyaḥ kauleyakaḥ śunaḥ | śuniḥ śvāno gr̥hamr̥gaḥ kurkuro rātrijāgaraḥ || rasanāliḍrataparāḥ kīlaśāyivraṇāndukāḥ | śālāvr̥ko mr̥gadaṁśaḥ śvālarkas tu sa rogitaḥ ||


      93 Synonyms of Hound

      §1 mr̥ghayākuśala, śvā, viśvakadru, ṅa asu paburu ika, 4.

      • AK 2.10.21cd–22:kauleyakaḥ sārameyaḥ kukkuro mr̥gadaṁśakaḥ || śunako bhaṣakaḥ śvā syād alarkas tu sa yogitaḥ | śvā viśvakadrur mr̥gayākuśalaḥ saramā śunī ||
      • AbhRM 281: kauleyakaḥ sārameyo bhaṣaṇaḥ śvā ca kurkuraḥ | śunako mr̥gadaṁśaś ca budhaiḥ śālāvr̥ko mataḥ ||
      • AbhCM 1278cd–1280: soḍhaṁ dūsaṁ marīsaṁ ca kukkuro vakravāladhiḥ || asthibhug bhaṣaṇaḥ sārameyaḥ kauleyakaḥ śunaḥ | śuniḥ śvāno gr̥hamr̥gaḥ kurkuro rātrijāgaraḥ || rasanāliḍrataparāḥ kīlaśāyivraṇāndukāḥ | śālāvr̥ko mr̥gadaṁśaḥ śvālarkas tu sa rogitaḥ ||


      94 Synonyms of Alcoholic Drink

      1. Anuṣṭubh

      prasannā madirā kalyā,

      śuṇḍā kādambarī surā,

      vāruṇī pariplutā syāt,

      kaśyamadye napuṁsake.


      §2 prasannā, madirā, kalyā, śuṇḍā, kādambarī, surā, vāruṇī, ⟨pariplutā⟩, ⟨kaśya⟩, madya, dravina, sindhu, tvak, ṅa sajəṅ ika, 14.

      • AK 2.10.39cd–41ab:gandhottamāprasannerākādambaryaḥ parisrutā || madirā kaśyamadye cāpy avadaṁśas tu bhakṣaṇam | śuṇḍāpānaṁ madasthānaṁ madhuvārā madhukramāḥ || madhvāsavo mādhavako madhu mādhvīkam advayoḥ |
      • AbhRM 329–330: madhvāsavaḥ śīdhu surā prasannā, parisrutā syān madirā madiṣṭhā | kādambarī svādurasā ca śuṇḍā, gandhottamā mādhavakaś ca hālā || kalyaṁ kaśyaṁ tathā madyaṁ maireyaṁ kāpiśāyanam | mādhvīkam āsavaḥ proktaḥ parisrudvāruṇī madhu ||
      • AbhCM 902–903: madyaṁ madiṣṭhā madirā parisrutā kaśyaṁ parisrun madhu kāpiśāyanam | gandhottamā kalyam irā pariplutā kādambarī svādurasā halipriyā || śuṇḍā hālā hārahūraṁ prasannā vāruṇī surā | mādhvīkaṁ madanā devasr̥ṣṭā kāpiśam abdhijā ||


      95 Synonyms of Woman

      1. Anuṣṭubh

      strī yoṣit vanitā yoṣā,

      lalanā mahilā ’balā,

      sundarī rāmaṇī rāmā,

      kāminī vāmalocanā.


      2. Anuṣṭubh

      kāntā sīmantinī nārī,

      bhāminī bhīrur aṅganā,

      pratīpadarśinī vāmā,

      pramadā smaryate budhaiḥ.


      §3 strī, yoṣit, vanitā, yoṣa, lalanā, mahilā, avalā, sundarī, ramaṇī, rāmā, kāminī, vāmalocanā, kāntā, sīmantinī, nārī, bhāminī, bhīru, aṅganā, pratīpadarśinī, vāmā, pramadā, ṅa strī ika, 21.

      • AK 2.6.2–4ab:strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ | pratīpadarśinī vāmā vanitā mahilā tathā || viśeṣās tv aṅganā bhīruḥ kāminī vāmalocanā | pramadā māninī kāntā lalanā ca nitambinī || sundarī ramaṇī rāmā kopanā saiva bhāminī |
      • AbhRM 481–482: rāmā vāmā vāmanetrā purandhrī, nārī bhīrur bhāminī kāminī ca | yoṣā yoṣidvāsitā varṇinī strī, syāt sīmantiny aṅganā sundarī ca || abalā mahilā lalanā pramadā ramaṇī nitambinī vanitā | dayitā pratīpadarśiny uktā kāntā vadhūrvaśā yuvatiḥ ||
      • AbhCM 503cd–505ab: anvayo jananaṁ vaṁśaḥ strī nārī vanitā vadhūḥ || vaśā sīmantinī vāmā varṇinī mahilābalā | yoṣā yoṣid viśeṣās tu kāntā bhīrur nitambinī || pramadā sundarī rāmā ramaṇī lalanāṅganā |


      96 Synonyms of Lightning

      1. Anuṣṭubh

      taḍit śampācirabhā ca,

      vidyut airāvatī calā,

      saudāmanī śatahradā,

      cañcalā ca kṣaṇaprabhā.


      §2 taṭit, śampā, acirabhā, vidyut, airāvatī, cala, saudāmanīJ3 : 31v⟩, airāvatī, śatahradā, cañcalā, kṣaṇaprabhā, ṅa kilat ika, 11.

      • AK 1.3.9:śampāśatahradāhrādinyairāvatyaḥ kṣaṇaprabhā | taḍit saudāmanī vidyuc cañcalā capalā api ||
      • AbhRM 60: śampā capalā kṣaṇikā śatahradā hlādinī taḍidvidyut | saudāminy cirāṁśuḥ prājñair airāvatī ca vijñeyā ||
      • AbhCM 1104cd–1105: taḍid airāvatī vidyuc calā śampāciraprabhā || ākālikī śatahradā cañcalā capalāśaniḥ | saudāmanī kṣaṇikā ca hrādinī jalavālikā ||


      97 Synonyms of Lion

      §1 mr̥gapati, sakr̥tpraja, dvipāri, kesarī, hari, masaṭā, sāttvika, saṭāṅka, vaJ2 : 32v⟩ta, kṣa, mr̥gāri, mr̥garāja, haryakṣa, ṅa siṅha ika, 14.

      • AK 2.5.1abcd:siṁho mr̥gendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ | kaṇṭhīravo mr̥gāripur mr̥gadr̥ṣṭir mr̥gāśanaḥ |
      • AbhRM 214: tulyārthāḥ kathitā harir mr̥gapatiḥ pañcānanaḥ kesarī | haryakṣo nakharāyudho mr̥garipuḥ siṁhaś ca kaṇṭhīravaḥ ||
      • AbhCM 1283cd–1285ab: araṇyaje ’smin gavalaḥ siṁhaḥ kaṇṭhīravo hariḥ || haryakṣaḥ kesarībhāriḥ pañcāsyo nakharāyudhaḥ | mahānādaḥ pañcaśikhaḥ pārīndraḥ patyarī mr̥gāt || śvetapiṅgo ’py atha vyāghro dvīpī śārdūlacitrakau |


      98 Synonyms of Tiger

      §1 vyāghra, moṅ, ⟨mr̥⟩gārāti, harimoṅ, hari, mr̥gāda, pr̥dāku, priyabhāvī, citra⟨kā⟩ya, mr̥garāṭ, śārdūla, saṅkula, mr̥tyuda, dvīpī, tarakṣu, mr̥ghadhīpa, ṅa macan ika, 17.

      • AK 2.5.1efgh:puṇḍarīkaḥ pañcanakhacitrakāyamr̥gadviṣaḥ | śārdūladvīpinau vyāghre tarakṣustu mr̥gādanaḥ ||
      • AbhRM 226: vyāghro dvīpī puṇḍarīkas tarakṣuḥ | śārdūlaḥ syāc citrakāyo mr̥gāriḥ ||
      • AbhCM 1285: śvetapiṅgo ’py atha vyāghro dvīpī śārdūlacitrakau | citrakāyaḥ puṇḍarīkas tarakṣus tu mr̥gādanaḥ ||


      99 Synonyms of Deer I

      §1 mr̥ga, eṇaka,J2 : 32v⟩ bhīru, hariṇa, sthalaga, vr̥ddha, śr̥ṅga, svakṣa, cara, cari, kr̥ṣṇālu, aruṇa, traka, ṅa kidaṅ ika, 14.

      • AK 3.3.23cd:cātake hariṇe puṁsi sāraṅgaḥ śabale triṣu ||
      • AbhRM 230ab: eṇaḥ kuraṅgo hariṇo mr̥gaḥ syāt, sāraṅga r̥ṣyaḥ pr̥ṣato ruruś ca ||
      • AbhCM 1293: mr̥gaḥ kuraṅgaḥ sāraṅgo vātāyuhariṇāv api ||


      100 Synonyms of Bear

      §1 bhalla, bhāluka, r̥kṣa, ṅa barvaṅ ika, 4.

      • AK 2.5.4ab:r̥kṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau |
      • AbhRM 228ab: r̥kṣācchabhallabhāllūkabhallūkāś ca samāḥ smr̥tāḥ |
      • AbhCM 1289ab: bhāllūkabhālūkarkṣācchabhallabhallūkabhallukāḥ |


      101 Synonyms of Frog I

      §1 maṇḍūka, payoda, hari, bheka, sujihva, alimaka, nandana, gr̥hajihva, tāduri, mudira, dardura, vyaṅga, mandiya, ṅa viyuṅ ika 14.

      • AK 2.5.4ab:r̥kṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau |
      • AbhRM 662: r̥kṣācchabhallabhāllūkabhallūkāś ca samāḥ smr̥tāḥ |
      • AbhCM 1354: maṇḍūke hariśālūraplavabhekaplavaṁgamāḥ | varṣābhūḥ plavagaḥ śālurajihvavyaṅgadardurāḥ ||


      102 Synonyms of Fish

      §1 maccha, mīna, manojña, ojaścetana, mūka, śithira, puṣya, bāhujihva, kāśyapa, matsya, ambucārī, ṅa ivak ika, 12.

      • AK 1.10.17:pr̥thuromā jhaṣo matsyo mīno vaisāriṇo ’ṇḍajaḥ | visāraḥ śakulī cātha gaḍakaḥ śakulārbhakaḥ ||
      • AbhRM 657: vaisāriṇo visāraḥ pr̥thuromā jalacaro jhaṣo matsyaḥ | timiranimiṣaś ca mīnaḥ śakalī śalkī ca vijñeyaḥ ||
      • AbhCM 1343cd–:1344 matsyo mīnaḥ pr̥thuromā jhaṣo vaisāriṇo ’ṇḍajaḥ || saṁghacārī sthirajihva ātmāśī svakulakṣayaḥ | visāraḥ śakalī śalkī śaṁbaro’nimiṣastimiḥ ||


      103 Synonyms of Tortoise I

      §1 kūrma, pr̥ṣṭi, ⟨stūpa⟩pr̥ṣṭha, sugupta, kaśyapa, kacchapa, gāḍhātīta, gāḍhapa, gompor, bulus, ṅa pas ika, 11.

      • AK 1.10.21ab:syāt kulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau |
      • Vaij 4.1.50–51ab: kūrmaḥ kacchapa ohāraḥ paṁcagūḍhaś caturgatiḥ | guhāśayas stūpapr̥ṣṭhaḥ kaśyapo jīvatho bhr̥thaḥ || dulī druṇī ca tatkāntā makaro matsyarāḍjhaṣaḥ |
      • AbhRM 656cd: kacchapaḥ kamaṭhaḥ kūrmas tad bhāryā ca ḍulī smr̥tā ||
      • AbhCM 1353: kacchapaḥ kamaṭhaḥ kūrmaḥ kroḍapādaś caturgatiḥ | pañcāṅgaguptadauleyau jīvathaḥ kacchapī dulī ||


      104 Synonyms of Goose I

      §1 varaṭā, pathika, jalapāt, kalasvana, ⟨na⟩dījña, aṇḍaja, śreṣṭha⟨ta⟩ma, śvetaromā, śakava, bañak, ṅa haṅsa ika, 11.

      • AK 2.5.23cd:haṁsāstu śvetagarutaś cakrāṅgā mānasaukasaḥ ||
      • AbhRM 251: haṁsāḥ śvetacchadāḥ proktāścakrāṅgā mānasaukasaḥ | vāralā haṁsakāntā syād varalā varaṭā tathā ||
      • AbhCM 1327cd: vāralā varalā haṁsī vāraṭā varaṭā ca sā ||
      • AbhCM 1353cd: haṁsāś cakrāṅgavakrāṅgamānasaukaḥ sitacchadāḥ ||


      105 Synonyms of Rice

      §1 nasi, alba, anna, vedhana, takakr̥, puṭa, śrī, śīt⟨ya⟩, pitu, argha, ananna, prāśita, antanamah, ṅa səkul ika, 14.

      • AK 2.9.48cd:bhissā strī bhaktam andho ’nnam odano ’strī sadīdiviḥ ||
      • AbhRM 319ab: andhaḥ kūraṁ bhaktaṁ didīvir annaṁ tathaudano bhissā |
      • AbhCM 395: bhaktam annaṁ kūramandho bhitsā dīdivirodanaḥ | aśanaṁ jīvanakaṁ ca yājo vājaḥ prasādanam ||


      106 Synonyms of Power

      §1 bala, ojah, dakṣa, sūkṣma, balavān, dhanāyu, dhaJ2 : 33r⟩na, khaja, virañca, vīḍvaṅga, J3 : 324⟩ balī, daṇḍanīti, dhairya, suśrama, vidagdha, dagdha, ṅa śakti ika, 17.

      • AK 2.8.102:draviṇaṁ taraḥ sahobalaśauryāṇi sthāma śuṣmaṁ ca | śaktiḥ parākramaḥ prāṇo vikramas tv atiśaktitā ||
      • AbhRM 723: prāṇaḥ sthāma balaṁ dyumnam ojaḥ śuṣma taraḥ sahaḥ | pratāpaḥ pauruṣaṁ tejo vikramaḥ syāt parākramaḥ ||
      • AbhCM 796ab: prāṇaḥ sthāma taraḥ parākramabaladyumnāni śauryaujasī, śuṣmaṁ śuṣma ca śaktirūrjasahasī yuddhaṁ tu saṁkhyaṁ kaliḥ ||


      107 Synonyms of Mango Tree I

      §1 mr̥ṣālaka, taṅkil, suṅsaṅ, sahakāra, cūta, ⟨madhu⟩dūta, ṅa poh ika, 7.

      • AK 2.4.33cd:āmraś cūto rasālo’sau sahakāro ’tisaurabhaḥ ||
      • AbhRM 192cd: kaṅkeliraśokaḥ syādāmraścūtaśca sahakāraḥ ||
      • AbhCM 1133cd: āmraś cūtaḥ sahakāraḥ saptaparṇas tv ayukchadaḥ ||


      108 Synonyms of Bael Tree

      §1 mālūra, śrīphala, śrīmalā, bilva, mahos, ṅa maja ika, 6.

      • AK 2.4.32ab:bilve śāṇḍilyaśailūṣau mālūraśrīphalāv api |
      • AbhRM 194ab: karavīro hayamāro mālūraḥ śrīphalo bhaved vilvaḥ |
      • AbhCM 1135cd: mālūraḥ śrīphalo bilvaḥ kiṁkirātaḥ kuraṇṭakaḥ ||


      109 Synonyms of Coral Tree

      §1 tirodhā, tamyaṅ, ṅa ḍaḍap.


      110 Synonyms of Elephant Yam

      §1 kaṇḍa, sūraṇa, ṅa suvəg.


      111 Synonyms of Burnut

      §1 śvadaṅṣṭrā, nānādāna, pabharga, vakarika, ṅa dadaṅan.

      • AK 2.4.98cd:palaṅkaṣā tv ikṣugandhā śvadaṁṣṭrā svādukaṇṭakaḥ ||
      • AbhRM 201cd: gokṣuraḥ sthalaśr̥ṅgāṭaḥ śvadaṁṣṭrā syāt trikaṇṭakaḥ ||
      • AbhCM 1156: mr̥dvīkā hārahūrā ca gokṣurastu trikaṇṭakaḥ | śvadaṁṣṭrā sthalaśr̥ṅgāṭo girikarṇyaparājitā ||


      112 Synonyms of Gold Tree

      §1 kucar, ṅa kayu mas.


      113 Synonyms of Wood Fowl I

      §1 cakrī, cantri, cakora, ṅa ayam alas.

      • Vaij 2.3.35cd:cakoras tu calaccañcur utpibaś candrikāpriyaḥ ||
      • AbhRM 254: jīvañjīvakapiñjalacakorahārītavañjulakapotāḥ | kāraṇḍavakādambakrakarādyāḥ pakṣijātayo jñeyāḥ ||
      • AbhCM 1339cd: jyotsnāpriye calacañcucakoraviṣasūcakāḥ ||


      114 Synonyms of Amaranth Plant

      §1 taṇḍulīya, ālpamāriṣa, ṅa baJ1 : 39r⟩yəm.

      • AK 2.4.136ab:śākākhyaṁ patrapuṣpādi taṇḍulīyo ’lpamāriṣaḥ |
      • Vaij 3.3.150cd:māriṣe jīvaśākassyādatrālpe taṇḍulīyakaḥ ||


      115 Synonyms of Sugarcane

      §1 rasāla, ikṣu, ṅa təbu.

      • AK 2.4.163cd:rasāla ikṣus tad bhedāḥ puṇḍrakāntārakādayaḥ ||
      • AbhCM 1194ab:valvajā ulapo’thekṣuḥ syād rasālo ’sipattrakaḥ |


      116 Synonyms of Ricegrass

      §1 koradūṣa, kodra, kodrava, karavīra, ṅa parya-parya.

      • AK 2.9.16cd:hareṇureṇukau cāsmin koradūṣas tu kodravaḥ ||
      • AbhCM 1177cd:pītā mādhavyathoddālaḥ kodravaḥ koradūṣakaḥ ||


      117 Synonyms of Ear Ornament

      §1 ⟨a⟩vataṅsa, tapak aji, tapaṅ gaji, sakaṇḍa, śekhar⟨a, ut⟩taṅsa, śukaṅvaṅ, śaya, ṅa sumpiṅ 9.

      • AK 3.3.228cd:puṁsyuttaṁsāvataṁsau dvau karṇapūre ’pi śekhare ||
      • AbhRM 554ab:āpīḍaḥ śekharottaṁsāvataṁsāḥ śirasi srajaḥ |
      • AbhCM 654ab:āpīḍaśekharottaṁsā ’vataṁsāḥ śirasaḥ sraji |


      118 Various Types of Ornament II

      §1 drəmintari, māyācārī, crəmin, pavajikan, ṅa pahyas, 5.


      119 Synonyms of Splendour

      §1 jvāla, indracāpa, indradhanu, ruk, sənə̄, bhāsana, ṅa teja, 7.

      • AK 1.1.57ab:vahner dvayor jvālakīlāvarcirhetiḥ śikhā striyām |
      • Vaij 1.2.29ab:śikhā jihvārcirapumān kīlā jvālā ca nr̥striyoḥ |
      • AbhRM 65:arciḥ kīlā jvālā varcas tejas tv iṣas tathā jyotiḥ | hetidyutidīptirucaḥ śikhāprabhāraśmayaḥ samānārthāḥ
      • AbhCM 1102cd:hetiḥ kīlā śikhā jvālārcirulakkā mahaty api ||


      120 Synonyms of Bullet Wood

      §1 priyaka, vəsah, bola, ṅa tañjuṅ.

      • AK 2.4.56ab:viṣvaksenā gandhaphalī kārambhā priyakaś ca sā |
      • Vaij 3.2.15ab:bolo golaś śaśaḥ piṇḍaḥ prāṇo gandharaso rasaḥ |
      • AbhCM 1063ab:bolo gandharasaḥ prāṇaḥ piṇḍo goparasaḥ śaśaḥ |
      • AbhCM 1144ab:śeluḥ śleṣmātakaḥ pītasālas tu priyako ’sanaḥ |


      121 Synonyms of Jasmine I

      §1 asana, mālatī, mālikā, sumpaṅ, ⟨a⟩vataṅsa, tarəṅga, ṅa mənur, 7.

      • AK 2.4.72cd:sumanā mālatī jātiḥ saptalā navamālikā ||
      • AbhRM 199ab:vr̥kṣotpalaḥ karṇikāraḥ pītasālo ’sanaḥ smr̥taḥ |
      • AbhRM 205cd:mālatī kathyate jātir māgadhī yūthikā tathā |
      • AbhCM 1144ab:śeluḥ śleṣmātakaḥ pītasālas tu priyako ’sanaḥ |
      • AbhCM 1147cd:vāsantī cauḍrapuṣpaṁ tu japā jātis tu mālatī ||


      122 Synonyms of Kumāra II

      §1 k⟨ra⟩uñcā⟨rā⟩ti, yovana, śarajanmā, ṣaṇmukha, śaktipāṇi, tāra⟨ka⟩jita, ṣaḍānana, saptarena, svāhāputra, ṣaḍrena, umātmaja, varādhipa, mayūravāhana, ⟨a⟩suraripu, tārakajit, tārakāsurajit, ṅa saṅ kumāra ika, 17.

      • AK 1.1.39–40abcd: kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ | pārvatīnandanaḥ skandaḥ senānīr agnibhūr guhaḥ || bāhuleyas tārakajidviśākhaḥ śikhivāhanaḥ | ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ |
      • AbhRM 19–20: gaurīputraḥ ṣaṇmukhaḥ śaktipāṇiḥ, krauñcārātiḥ kārttikeyo viśākhaḥ | skandaḥ svāmī tārakāriḥ kumāraḥ, senānīḥ syādagnibhūrbāhuleyaḥ || gāṅgeyo brahmacārī ca guho varhiṇavāhanaḥ | mahāseno mahātejāḥ śarajanmā ca kathyate ||
      • AbhCM 208–209: skandaḥ svāmī mahāsenaḥ senānīḥ śikhivāhanaḥ | ṣāṇmāturo brahmacārī gaṅgomākr̥ttikāsutaḥ || dvādaśākṣo mahātejāḥ kumāraḥ ṣaṇmukho guhaḥ | viśākhaḥ śaktibhr̥t krauñcatārakāriḥ śarāgnibhūḥ ||


      123 Synonyms of Calf

      §1 a⟨na⟩ḍvān, saurabheya, ukṣā, vr̥ṣala, gokarṇa,J2 : 33v⟩ bhadra, go, balīvarda, ṅa vuruk, 9.

      • AK 2.9.59cd–60ab:ukṣā bhadro balīvarda r̥ṣabho vr̥ṣabho vr̥ṣaḥ || anaḍvān saurabheyo gaur ukṣṇāṁ saṁhatir aukṣakam |
      • AbhRM 263: ukṣān aḍvān valīvardaḥ kakudmān vr̥ṣabho vr̥ṣaḥ | r̥ṣabhaḥ saurabheyo gaur vāḍaveyo ’tha śākvaraḥ ||
      • AbhCM 1256cd–1257: cakrīvāñśaṅkukarṇo ’tha r̥ṣabho vr̥ṣabho vr̥ṣaḥ || vāḍaveyaḥ saurabhaiyo bhadraḥ śakvaraśākvarau | ukṣān aḍvān kakudmān gaur balīvardaś ca śāṁkaraḥ |


      124 Synonyms of Ape

      §1 markaṭa, vanaukasa, ṅa raray alas, 3.

      • AK 2.5.3:kapiplavaṅgaplavagaśākhāmr̥gavalīmukhāḥ | markaṭo vānaraḥ kīśo vanaukā atha bhalluke ||
      • AbhRM 231: balīmukho markaṭako vanaukāḥ, plavaṅgamaḥ syāt plavagaḥ plavaṅgaḥ | hariḥ kapiḥ kīśa ime ca śabdāḥ, śākhāmr̥go vānara ity abhinnāḥ ||
      • AbhCM 1291cd–1292: araṇyaśvā markaṭas tu kapiḥ kīśaḥ plavaṁgamaḥ || plavaṁgaḥ plavagaḥ śākhāmr̥go harir balīmukhaḥ | vanaukā vānaro’ thāsau golāṅgūlo ’sitānanaḥ ||


      125 Synonyms of Mist

      §1 dhūmayoni, taḍitvān, ambhodhara, ambuvāha, vārida, ambhoda, nīrada, payodhara, ṅa avun-avun, 9.

      • AK 1.3.6cd–7ab: abhraṁ megho vārivāhaḥ stanayitnur balāhakaḥ || dhārādharo jaladharas taḍitvān vārido ’mbubhr̥t | ghanajīmūtamudirajalamugdhūmayonayaḥ ||
      • AbhRM 58: abhramabdo ghano meghaḥ stanayitnuḥ payodharaḥ | dhārādharo dhūmayonir jīmūtaś ca balāhakaḥ ||
      • AbhCM 164: nabhrāṭ taḍitvān mudiro ghanāghano ’bhraṁ dhūmayonis tanayitnumeghāḥ | jīmūtaparjanyabalāhakā ghano dhārādharo vāhadamugdharā jalāt ||


      126 Various Types of Wind

      §1 alivavar, seṇḍuṅ, avan vvai, alisyus, baraJ1 : 39v⟩t, prahāra, aṅin, pavana, samīraṇa, māruta, bāyu, sadāgati, ṅa aṅin iṅ rat ika, 12.

      • AK 1.1.61cd–63ab: śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ || pr̥ṣadaśvo gandhavaho gandhavāhānilāśugāḥ | samīramārutamarujjagatprāṇasamīraṇāḥ || nabhasvadvātapavanapavamānaprabhañjanāḥ |
      • AbhRM 75–76: pavanaḥ śvasano vāyur marud anilo māruto jagatprāṇaḥ | pr̥ṣadaśvaḥ pavamānaḥ prabhañjanaḥ sparśano vātaḥ || nabhasvān mātariśvā ca samīraśca samīraṇaḥ | sadāgatir gandhavaho hariḥ prokto mahābalaḥ ||
      • AbhCM 1106–1107: vāyuḥ samīrasamirau pavanāśugau nabhaḥśvāso nabhasvadanilaśvasanāḥ samīraṇaḥ | vāto ’hikāntapavamānamarutprakampanāḥ kampāṅkanityagatigandhavahaprabhañjanāḥ || mātariśvā jagatprāṇaḥ pr̥ṣadaśvo mahābalaḥ | mārutaḥ sparśano daityadevo jhañjhā sa vr̥ṣṭiyuk ||


      127 Synonyms of Garuḍa

      §1 suparṇa, tārkṣya, vainateya, khageśvara, khagādhipa, kr̥ṣṇapakṣī, garuḍa, ṅa saṅ vinatātmaja ika, 8.

      • AK 1.1.29: garutmān garuḍas tārkṣyo vainateyaḥ khageśvaraḥ | nāgāntako viṣṇurathaḥ suparṇaḥ pannagāśanaḥ ||
      • AbhRM 50: vihaṅgarājo garuḍo garutmān tārkṣyaḥ suparṇītanayaḥ suparṇaḥ | syād vainateyaḥ pavanāśanāśaḥ surendrajit kaśyapanandanaś ca ||
      • NM 129: suparṇo garuḍas tārkṣyo garutmān śakunīśvaraḥ | indrajin mantrapūtātmā vainateyo viṣakṣayaḥ ||
      • ŚĀN 97: tārkṣyaḥ suparṇo garuḍo vainateyo ’ruṇānujaḥ | garutmān pakṣirājaś ca sarpāriḥ kaśyapātmajaḥ ||


      128 Synonyms of Peacock II

      §1 kekī, kalāpī, barhī, śikhī, ṅa mərak.

      • AK 2.5.30–31: mayūro barhiṇo barhī nīlakaṇṭho bhujaṅgabhuk | śikhāvalaḥ śikhī kekī meghanādānulāsy api || kekā vāṇī mayūrasya samau candrakamecakau | śikhā cūḍā śikhaṇḍas tu picchabarhe napuṁsake ||
      • AbhRM 241: kekī śikhī śikhaṇḍī pracalākī varhiṇaḥ kalāpī ca | sarpāśano mayūraḥ śikhāvalaḥ śyāmakaṇṭhaś ca ||
      • AbhCM 1319–1320ab: peśīkośo ’ṇḍe kulāyo nīḍe kekī tu sarpabhuk | mayūrabarhiṇau nīlakaṇṭho meghasuhr̥cchikhī || śuklāpāṅgo ’sya vākkekā picchaṁ barhaṁ śikhaṇḍakaḥ |
      • KDK p. 329.106cd: śikhaṇḍī ca śikhaṇḍo nā netraṁ ṣaṇ candrikā striyām ||


      129 Synonyms of Wood Fowl II

      §1 tāmracūḍa, kukkuṭa, caraṇāyudha, ṅa ayam alas.

      • AK 2.5.17cd:kr̥kavākus tāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ ||
      • AbhRM 247ab: kr̥kavākus tāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ |
      • AbhCM 1324cd–1325ab: divāndho ’tha niśāvedī kukkuṭaś caraṇāyudhaḥ || kr̥kavākus tāmracūḍo vivr̥tākṣaḥ śikhaṇḍikaḥ ||


      130 Synonyms of Cuckoo

      §1 baṅ mata, pika, paratāh, parapuṣṭa, parabhr̥ta, ṅa kuvvaṅ-kuvvaṅ.

      • AK 2.5.19cd–20ab:vanapriyaḥ parabhr̥taḥ kokilaḥ pika ity api || kāke tu karaṭāriṣṭabalipuṣṭasakr̥tprajāḥ |
      • AbhRM 243ab: anyabhr̥taḥ parapuṣṭaḥ kalakaṇṭhaḥ kokilaḥ pikaḥ proktaḥ |
      • AbhCM 1321: vanapriyaḥ parabhr̥tas tāmrākṣaḥ kokilaḥ pikaḥ | kalakaṇṭhaḥ kākapuṣṭaḥ kāko ’riṣṭaḥ sakr̥tprajaḥ ||


      131 Synonyms of Crow II

      §1 balibhuk, karaṭa, balipuṣṭa, vāyasa, nīlapakṣī, ṅa gagak, 6.

      • AK 2.5.20: kāke tu karaṭāriṣṭabalipuṣṭasakr̥tprajāḥ | dhvāṅkṣātmaghoṣaparabhr̥dbalibhugvāyasā api ||
      • AbhRM 245: ariṣṭaḥ karaṭaḥ kāko balipuṣṭaḥ sakr̥tprajaḥ | ekadr̥g balibhuk dhvāṅkṣaś cirañjīvī ca vāyasaḥ ||
      • AbhCM 1322: ātmaghoṣaś cirajīvī ghūkāriḥ karaṭo dvikaḥ | ekadr̥g balibhug dhvāṅkṣo maukulir vāyaso ’nyabhr̥t ||


      132 Synonyms of Upper Garment

      §1 takuraṅ, prāvāra, uttarāsaṅga, ṅa dodot paṅadva.

      • AK 2.6.117cd: dvau prāvārottarāsaṅgau samau br̥hatikā tathā ||
      • AbhRM 410ab: vaikakṣam uttarāsaṅgaḥ proktā vr̥hatikā tathā |
      • AbhCM 672ab: vaikakṣe prāvārottarāsaṅgau br̥hatikāpi ca |



      Chapter 19 Words Grouped by Association of Sound and Meaning

      §1 bhedaniṅ chandanya, vruha

      §2 parameṣṭhī, vidhi, bhaṭāra, parameśvara, vidhi.

      §3 ca ikaṅ ləmbu, ranu ikaṅ talagālvā, reṇu ikaṅ pasir, raṇāṅga ikaṅ papraṅan.

      §4 prāṇa ikaṅ huripiṅ vvaṅ, prāJ3 : 33r⟩ṇi huripiṅ sattva, praṇīti ikaṅ vidu, praṇata ikaṅ anambah, praṇidhānaṅ ujar-ujar, pranita ikaṅ botoh nita, paṇita ikaṅ pasaṅ-pasaṅan, kaṅ nita ikaṅ pasaṅ, pasaṅ ikaṅ rvabiṅ ryak, papaJ2 : 34r⟩saṅan vəlah bañcaṅ, pasaṅan pikuliṅ vuruk.J1 : 40r⟩

      §5 nāga nāginī yan ulā, nāgaṇa ikaṅ gunuṅ, nāgata ikaṅ avdi, nagara ikaṅ kaḍatvan, nagarī vvaṅ iṅ jro purī, nagare pavvaṅan, nāgarika parināma.

      §6 pariñcinikaṅ śabda. dhyāna ikaṅ samādhi, udyānaṅ taman, udyan i paṅudyan həmas, samīraṇa ikaṅ haṅin, samir ikaṅ kajaṅ soṅsoṅ, upih tāmbūl⟨a⟩, kajaṅ mərak, vaḍah sərəh.

      §7 danta ikaṅ untu, danti ikaṅ gajah, danta ikaṅ gaḍiṅnya, dhana pirak mas drəvya, dhanadāna ikaṅ veveh, dalidra ṅaran saṅ viku, daridra ikaṅ kāsyasih, dhari ṅaranikaṅ viji, dārvī kulit jati ikaṅ kayu, tarulatā ikaṅ kayu, devadāru kaṅ candana, taru ikaṅ kayu, pādapa vvitnya, paṅ mvaṅ vvad, pāda paronya mavulaṅ, pādadvaya ikaṅ suku, pada svarga, pāda suku, pāda hīṅaniṅ śāstra, akṣara, āsāra makāya, śara vuluh, śara panah, śaraṇaṅ pinakahavan, sarasī ikaṅ talaga, sarasija ikaṅ tuñjuṅ, śirasija iJ3 : 33v⟩kaṅ gluṅ, surāpsara vidyādhara, surāpsarī vidyādharī, sura ikaṅ devatā, śūra vani riṅ samara,J1 : 40v⟩ asura daitya rākṣasa, surā ikaṅ sayub, suraṅ deva, surānu kaṅ sayub hano, nalikira kaṅ varagaṅ, layaṅ ṅaraniṅ sayub taJ2 : 34v⟩l.

      §8 kañca ṅaraniṅ caruban, acarub avantah, akərəp ṅaraniṅ atətəl, prəp iṅ muṣṭi, kr̥paṅ vuluh, droṇaṅ vakul, dropa turū krəp iṅ rasa, rasa ṅaraniṅ liḍah.

      §9 aṇḍah ṅaraniṅ itik, aṇḍa ṅaraniṅ antiga, aṇḍa bañak, aṇḍaśara ṅaraniṅ śige, antiga ṅaraniṅ antəlu, ⟨si⟩vak təlu ṅaraniṅ tuṅgal.

      §10 pariñciniṅ paribhāṣa, bhāṣa kiduṅ ndatan gīta, gīta rasanya rinasan, rasa ṅaranya ya nihan, madhura ṅaranya manis, svādu ṅaranya avuduk, lavaṇa ṅaranya asin, tikta ṅaranya apahit, kaṭuka ṅaranya pəḍəs, amla ṅaranya asəm, kaṣāya ṅaranya səpət, yeka saptarasa ṅaranya.

      §11 saṅaskr̥tanikaṅ śabda, duduṅ kayu, mvaṅ kayu-kayu, kayu ikaṅ banaspati, groḍa ikaṅ variṅin, duduṅ variṅin, lavan vadira, vadira baṅ vvahnya, variṅin vvahnya hirəṅ, śamī ṅaranikaṅ raṅrə̄,J1 : 41r⟩ śālmali ṅaraniṅ aləsəs, viJ3 : 34r⟩noṅ kiṅśuka, naṅka kukap, tali ikaṅ tal, gulma hano, tiśaruh kasine, tampaṅ ḍaḍap, ñampu vuru, prabedhaniṅ kayu ika.

      §12 duduṅ latā lavan odvad, banaspati, valū taṅkil karameyan, latā siṅ umilət lumuṅ, tvaksāra odvad rumakət, marica, cabya,J2 : 35r⟩ dudu busuṅ, pakis viry ādinya, gal buṅ ika priṅ pətuṅ hampyal, gəsiṅ hori ādinya, ikaṅ gəbaṅ yaya gulma, bujur vijilnya sayub, brəm ṅaraniṅ tvak tape, brəm ṅaraniṅ vvahiṅ tal yan atasak, nahan pariñcinikaṅ madyanikaṅ tvak, madhya təṅah, śata satus, sata hayam, sata vana hayam alas, hayam haya dudu rūpa, rūpa ikaṅ hala hayu, rinūpaka vinimba, haṅśa bañak, aṅśa bhuktyan.

      §13 duduṅ vani-vani, vani ikaṅ tan avədi, vani-vani caḍag-caḍag, pasaṅ makāma carub, yan paśama maliṅ mavalokana, bhūmidhārī ikaṅ vəlut, bhūmidhārī layur lajar, bijañjan, kapiṭiṅ, tirəm, təbalan, bukur, rəmis, yaya bhūmidhārī, apan asabhā latək, agra pucakJ1 : 41v⟩iṅ gunuṅ, agra rəbva-rəbvan, agra masthāvara, argha sarvabhāṇḍa, pārgha ikaṅ dol, para hikaṅ vulvan, makara ikaṅ huraṅ, makara ikaṅ pañcuran.

      §14 caviri ikaṅ pepeni, caviriJ3 : 34v⟩ ikaṅ polah, caviri ikaṅ kokiran, uraṅ ikaṅ vvaṅ, uraṅ pinaṅan, urvī ikaṅ ləmah, uvi ikaṅ pinaṅan, adəg ikaṅ aṇḍiri, adəg kaṅ aṅadəg, suruṅ, susura, vahlihaṅga satiJ2 : 35v⟩nya, vahla ikaṅ kuruvuṅan.

      §15 mudra igəlniṅ devatā, mudra ikaṅ panumbuk, mudra kucupniṅ sambah, rodra moha, rodra vani, svarga pada, svarṇa tahil, śr̥ṅgāraṅ karasikan, śr̥ṅgāraṅ strī, śr̥ṅgāraṅ kalaṅə̄n, śr̥ṅga pucakniṅ gunuṅ, śr̥ṅgāla asu, jīva urip, jīva lavas, dinaṅ rahina, dinna səḍaṅ pinarīkṣa, dīna səḍaṅ linaran, iniñjəm ika inundaṅ, iniñjəm ika pinaran, tinalyan tan vineh luṅhā, tinalyan ikaṅ inapusan, dvāraṅ lavaṅ, dvāraṅ kāla, dvāraṅ pāla, dala lavə-lavə̄, dala saṅgvan, taraṅ ikaṅ caṇḍa, tāraṅ vintaṅ, sataraṅ saṅgvan, sataraṅ ikaṅ sadulur, satata satatā, duhkhita hənti, duhkha moyut, vidha ikaṅ akveh,J1 : 42r⟩ vida ikaṅ burat, tīkṣṇa ikaṅ apanas, tīkṣṇa kaṅ alaṇḍəp.

      §16 kaṭhinaṅ vatək vvil, kaṭhinaṅ vavil, kaṭah aṅarəp akveh, varāha ikaṅ celeṅ, varāhaṅ durnimitta, dūtaṅ śatru, dūtaṅ mavarah-varah vr̥tta, dūtaṅ jaruman, dūtaṅ madva, dūtaṅ dhūli, dūtaṅ utusan, rasikaṅJ3 : 35r⟩ taṅan, rasikaṅ rāśiniṅ tahun.

      §17 māsa ikaṅ lek, māsa ikaṅ masa vaneh, paḍa hīṅan, pāda suku, padāti hunuṅanJ2 : 36r⟩, vīra ikaṅ vani, ⟨a⟩vīra ikaṅ masa vani, vvaṅ nagara ikaṅ kanagara, nāgarika ṅaran saṅ sampun mapratiṣṭha, tīrtha varah, tīrtha bañu, tīrthāvan, tīrthaṅ amr̥ta, sasagama ikaṅ saṅgama, sasagama ikaṅ savarahniṅ āgama, vitana ṅaraniṅ kavitan, vitana sapavit rasan, pavirāman paṅisiṅan, avirāma taṅ aṅisiṅ, abhavah ṅaranya vaneh, pabhavahan paṅisiṅan, pabhavahan taṅ parərəban, abhavah ikaṅ maṅinəp, pabharatan taṅ pasabhān, pabharatan taṅ papraṅan, vana ikaṅ alas, vanā rvi vana, vānara ⟨vvaṅ⟩ iṅ alas, bāṇa hrū, bhaṇa kadaṅ kata vujaṅ, bhada-bhadaṅ kataṅ vujil, tithi ṅaJ1 : 42r⟩ranikanaṅ lek, atithi ṅaraniṅ tamvi, atīta ikaṅ malavas, padaka ikaṅ pahyasan, pahyasanaṅ paribhāṣa, tumūt-tinūt ikaṅ ujar.

      §18 nimita ya nimittanya, manta mantikanaṅ ramya paparan saha, sahavanya, mūlamuktinikiṅ svarga, dharma varṇana, sabrāhmaṇa brāhmaṇaputra, rasa rūpa kavi lambaṅ deśanā doṣaṇa kavruhi, tatanikiṅ parībhaṣa, kamənaṅiṅ kəta lambaṅ, kalavan apatəh-J3 : 35v⟩patəh.


      Chapter 20 Lunar Months and Corresponding Deities

      1. Anuṣṭubh

      śrāvaṇaḥ śrīdharo nāma,

      bhādrapado janārdanaḥ,

      asujī padmanābhaś ca,

      kārttikaś ca damodaraḥ.


      2. Anuṣṭubh

      mārgaśiraś ca keśavaḥ,

      pauṣo nārāyaṇas tathā,

      māghamāṣaś ca govindaḥ,

      phālguno mādhavas tathā.


      3. Anuṣṭubh

      caitraś ⟨ca⟩ sañjayī viṣṇuḥ,

      vaiśākho madhusūdanaḥ,

      jyeṣṭhas trivikramas tathā,

      āṣāḍho vāmanas tathā.


      • VDh 5.23–26: keśavaṁ mārgaśīrṣe tu pauṣe nārāyaṇaṁ tathā | mādhavaṁ māghamāse tu govindaṁ phālgune tathā || viṣṇuṁ caitre ’tha vaiśākhe tathaiva madhusūdanam | jyeṣṭhe trivikramaṁ devam āṣāḍhe vāmanaṁ tathā || śrāvaṇe śrīdharaṁ caiva hr̥ṣīkeśeti cāparam | nāma bhādrapade māsi gīyate puṇyakāṅkṣibhiḥ || padmanābhaṁ cāśvayuje dāmodaram ataḥ param | kārttike devadeveśaṁ stuvaṁs tarati durgatim ||
      • R̥Vidh 3.27.139–142: keśavaṁ mārgaśīrṣe tu pauṣe nārāyaṇaṁ smr̥tam | mādhavaṁ māghamāse tu govindaṁ phālgune tathā || caitre caiva tathā viṣṇuṁ vaiśākhe madhusūdanam | jyeṣṭhe trivikramaṁ vidyād āṣāḍhe vāmanaṁ viduḥ || śrāvaṇe śrīdharaṁ vidyād dhr̥ṣīkeśaṁ tataḥ pare | āśvine padmanābham tu dāmodaraṁ ca kārttike || dvādaśaitāni nāmāni r̥ṣyaśr̥ṅgo ‘bravīn muniḥ | pūjayen māsa nāmabhiḥ sarvān kāmān samaśnute ||
      • Commentary by Aparāditya on the Yājñavalkya Dharmaśāstra (Ācārādhyāya), cites a ‘Purāṇa’: purāṇāt | keśavo mārgaśīrṣe syāt pauṣe nārāyaṇaḥ smr̥taḥ | mādhavo māghamāse tu govindaḥ phālgune tathā || caitre māse bhaved viṣṇur vaiśākhe madhusūdanaḥ | trivikramo jyeṣṭhamāsa āṣāḍhe vāmano bhavet || śrāvaṇe śrīdharo jñeyo kr̥ṣīkeśas tataḥ param | padmanābhaś cāśvayuje tato dāsodaro mataḥ || sarveṣv eva tu maseṣu narakārir malimluce | śrīr vai vāgīśvarīkāntākriyāśaktivibhūtayaḥ || icchā prītī ratiś caiva māyā dhīr mahimeti ca | etābhiḥ śaktibhiḥ śukladvāsaśīṣu saha kramāt || vāsudevo dvādaśasu pūjanīya upoṣitaiḥ | tathaiva kr̥ṣṇapakṣe tu śaktiyukto ’rcyate dvijaiḥ || kr̥ṣṇo ’nanto ’cyutaś cakrī vaikuṇṭho ’tha janārdanaḥ | upendro yajñapuruṣo vāsudevas tathā hariḥ || yogīśvaro dvādaśamaḥ(kaḥ) puṇḍarīkākṣa eva ca | rukmiṇī ca priyā prītiḥ śaktiḥ siddhiś ca pañcamī || tathā śrīr mahimā lakṣmīḥ kāntiś ca navamī matā | prāptiḥ prākāmyasaṁjñā ca laghimā dvādaśī smr̥tā ||

      §4 śrāvaṇa vulan iṅ kasa, daśamī śuklapakṣa rahayu, saṅ hyaṅ atanu hyaṅnika, bhādrapada, vulan karva, saptamī yāmr̥tamāsa, saṅ hyaṅ manmatha devanya, asuji vulan katiga, navamī yāmr̥tamāsa, saṅ hyaṅ kāmajaya hyaṅnya, karttika vulan iṅ kapat, pūrṇama yāmr̥tamāsa, saṅ hyaṅ kusumāyudha hyaṅnya, mārga vulan iṅ kalima, tiləm ikāmr̥tamāsa,J1 : 43r⟩ saṅ hyaṅ smara devatānika, poṣya taṅ vulan iṅ kanəm, aṣṭamī yāmr̥tamāsa, saṅ hyaṅ aruṇa hyaṅnika, māgha vulan iṅ kapitu, trayodaśī ⟨a⟩mr̥tamāsa, saṅ hyaṅ manobhava hyaṅnika, phālguna vulan kavvalu, dvitīyāmr̥tamāsanya, saṅ hyaṅ anaṅga hyaṅnya, caitrika vulan kasaṅa, ṣaṣṭhi ta yāmr̥tamāsa, saṅ hyaṅ aniruddha hyaṅnya, vaiśākha riṅ kasapuluh, caturthī yāmr̥tamāsa, saṅ hyaṅ kāmadeva hyaṅnya, jyeṣṭa vulan apit aləmah, pañcamī yāmr̥tamāsa, saṅ hyaṅ manasija hyaṅnya, āṣāḍha riJ3 : 36r⟩apit kayu, pratipadāmr̥J2 : 37r⟩tamāsa, saṅ hyaṅ makaradhvaja hyaṅnya.

      §5 tithi pva ṅaranya, tambay iṅ vulan tumaṅgal, pratipadā śuklapakṣa, dvitīyā, tr̥tīyā, caturthī, pañcamī, ṣaṣṭhī, saptamī, aṣṭamī, navamī, daśamī, ekādaśī, dvidaśī, trayodaśī, caturdaśī, pañcadaśī, pūrṇama samaṅkana, upalakṣaṇākəna taṅ paṅlvaṅ, tuhun kr̥ṣṇa bhedanya, gənəp pañcadaśī, tiləm ika, piṇḍaniṅ taṅgal paṅlvaṅ, savulan ika.


      Chapter 21 Additional Synonyms

      1 Synonyms of Nail and Components of the Hand and Arm

      §1 pañcanakha, sumpiṅ, ⟨ṇi⟩ja, ¿ratabhuja?, dorbhuja, prakoṣṭha, ¿prakoca?, nakhara, pāda⟨na⟩kha nakha, ṅaJ1 : 43v⟩ kuku ⟨mvaṅ taṅan⟩, 11.

      • Śāradīyanāmamālikā 34–36: jihvā rasajñā rasanā kaṇṭho nigaraṇo galaḥ | aṃśaḥ skandho bhujaśiro bāhurbāhā ca dorbhujaḥ || hastaḥ karaḥ śayaḥ pāṇiḥ pañcaśākhaś ca sa smr̥taḥ | aṅgulyaḥ karaśākhāḥ syus tathāṅguṣṭhāṅgulau samau || kāmāṅkuśo mahārājaḥ karajo nakharo nakhaḥ | karaśūkaḥ kararuho bhujākaṇṭaḥ punarbhavaḥ ||
      • AbhRM 511cd: kāmāṅkuśāḥ kararuhāḥ punarnavāḥ pāṇijā nakhā nakharāḥ.
      • AbhCM 594: kāmāṅkuśo mahārājaḥ karajo nakharo nakhaḥ | karaśūko bhujākaṇṭaḥ punarbhavapunarnavau.


      2 Synonyms of Middle I

      §1 avalagna, vilagna, madhyaga, madhya, madhyama, ṅa təṅah, 6.

      • AbhRM 517cd: avalagnaṁ vilagnaṁ ca madhyamaṁ madhyam ucyate.
      • AbhCM 610cd: madhyo ’valagnaṁ vilagnaṁ madhyamo ’tha kaṭaḥ kaṭiḥ.


      3 Synonyms of Male Reproductive Organs

      §1 vālaka, śiśna, śepaśepasa, meḍhra, mehana, śepha, guḍa, ṅa puruṣa, 8.

      • AK 2.6.76ab: bhagaṃ yonirdvayoḥ śiśno meḍhro mehanaśephasī.
      • AbhRM 514cd: śiśnaḥ śepho ’tha meḍhraś ca tulye mehanaśephasī.
      • AbhCM 610–611ab: strīcihnamatha puṃścihnaṁ mehanaṃ śepaśepasī | śiśnaṁ meḍhraḥ kāmalatā liṅgaṁ ca dvayam apy adaḥ || guhyaprajananopasthā guhyamadhyaṁ gulo maṇiḥ |.


      4 Synonyms of House I

      §1 kṣetra, veśma, sadma, gr̥ha, dhiṣṇya, kṣaya, geha, harmya, bhavana, ālaya, sthāna, ṅa umah, 12.

      • AK 2.2.4cd–6ab: gr̥haṁ gehodavasitaṁ veśma sadma niketanam || niśāntaṁ pastyasadanaṁ bhavanāgāramandiram | gr̥hāḥ puṁsi ca bhūmny eva nikāyyanilayālayāḥ || vāsaḥ kuṭī dvayoḥ śālā sabhā saṁjavanaṁ tv idam |
      • AbhRM 291: āvāsāvasathaṁ gr̥haṁ ca bhavanaṁ sthānaṁ niśāntaṁ kulaṁ, saṁstyāyo nilayo nikāyyam uṭajaṁ gehaṁ kuṭaṁ mandiram | dhiṣṇyaṁ dhāma niketanaṁ ca sadanaṁ pastyaṁ ca vāstu kṣayaḥ śālā veśma niveśanodavasite prokte ca sadmaukasī ||
      • AbhRM 494: dārāḥ kṣetraṁ kalatraṁ ca bhāryā sahacarī vadhūḥ | sadharmacāriṇī patnī jāyā ca gr̥hiṇī gr̥hāḥ ||
      • AbhCM 989cd–992ab: gehabhūr vāstu gehe tu gr̥haṁ veśma niketanam || mandiraṁ sadanaṁ sadma nikāyyo bhavanaṁ kuṭaḥ | ālayo nilayaḥ śālā sabhodavasitaṁ kulam || dhiṣṇyam āvasathaṁ sthānaṁ pastyaṁ saṁstyāya āśrayaḥ | oko nivāsa āvāso vasatiḥ śaraṇaṁ kṣayaḥ || dhāmāgāraṁ niśāntaṁ ca kuṭṭimaṁ tv asya baddhabhūḥ |
      • AbhCM 993cd: prāsādo devabhūpānāṁ harmyaṁ tu dhanināṁ gr̥ham ||


      5 Synonyms of Hair

      §1 keśa, kaca, kaiśya, śirasya, śirasija, śiroruha, roma, ṅa rambut, 8.

      • AK 2.6.95cd–98cd: cikuraḥ kuntalo vālaḥ kacaḥ keśaḥ śiroruhaḥ || tad vr̥nde kaiśikaṁ kaiśyam alakāś cūrṇakuntalāḥ | śikhā cūḍā keśapāśī vratinas tu jaṭā saṭā || veṇipraveṇī śīrṣaṇyaśirasyau viśade kace | pāśaḥ pakṣaś ca hastaś ca kalāpārthāḥ kacātpare ||
      • AbhRM 530ab: keśāḥ śirasijamūrdhajakacacikuraśiroruhāḥ smr̥tā vālāḥ |
      • AbhCM 567cd–568ab: tajjāḥ keśās tīrthavākāś cikurāḥ kuntalāḥ kacāḥ || vālāḥ syus tatparāḥ pāśo racanā bhāra uccayaḥ |
      • AbhCM 5570cd: veṇiḥ praveṇī śīrṣaṇyaśirasyau viśade kace ||


      6 Synonyms of Chignon

      §1 ¿bhrabha?, bhramakūṭa, alika, kavarī, alaka, saṭā, tibutir, asirāma, rivaka, kavara, ṅa gəluṅ, 11.

      • AK 2.6.96–97: tad vr̥nde kaiśikaṁ kaiśyam alakāś cūrṇakuntalāḥ | te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ || kabarī keśaveśo ’tha dhammillaḥ saṁyatāḥ kacāḥ | śikhā cūḍā keśapāśī vratinas tu saṭā jaṭā ||
      • AbhRM 531cd: alakaṃ kuṭilāḥ keśā bhramarakamuktaṃ lalāṭastham ||
      • AbhCM 1456cd–1457: kuñcitaṁ natamāviddhaṁ kuṭile vakravellite || vr̥jinaṁ bhaṅguraṁ bhugnamarālaṁ jihmamūrmimat |


      7 Synonyms of Finery

      §1 ākalpa, ¿kameni?, veṣa, veṣaśrī, kalpana, patyanaka, pratiharṣa, nepaJ2 : 37v⟩thya, pratikarmā,J3 : 36v⟩ bhūṣaṇa, ṅa pahyas, 11.

      • AK 2.5.99cd–101: ākalpaveṣau nepathyaṁ pratikarma prasādhanam || daśaite triṣvalaṅkartālaṅkariṣṇuś ca maṇḍitaḥ | prasādhito ’laṅkr̥taś ca bhūṣitaś ca pariṣkr̥taḥ || vibhrāḍ bhrājiṣṇu rociṣṇū bhūṣaṇaṁ syād alaṅkriyā | alaṅkāras tv ābharaṇaṁ pariṣkāro vibhūṣaṇam ||
      • AbhRM 452: yātrā prayāṇaṁ prasthānaṁ niveśaḥ śiviraṁ smr̥tam ||
      • AbhCM 635ab: veṣo nepathyam ākalpaḥ parikarmāṅgasaṁskriyā |
      • AbhRM 539: ākalpo maṇḍanaṁ veṣaḥ pratikarma prasādhanam | bhūṣaṇaṁ syād alaṅkāro nepathyābharaṇe tathā ||
      • AbhCM 635ab: veṣo nepathyam ākalpaḥ parikarmāṅgasaṁskriyā |


      8 Synonyms of Garment II

      §1 prāvāra, uttarāsaṅga, pracārī, va⟨s⟩tra, sāraṅga, ⟨ā⟩saṅga, cīvara, vr̥hatikā, ṅa dodot, 9.

      • AK 2.6.117cd: dvau prāvārottarāsaṅgau samau br̥hatikā tathā ||
      • AbhRM 410ab: vaikakṣam uttarāsaṅgaḥ proktā vr̥hatikā tathā |
      • AbhCM 672ab: vaikakṣe prāvārottarāsaṅgau br̥hatikāpi ca |
      • AbhCM 678cd: bhikṣusaṁghāṭī jīrṇavastraṁ paṭaccaram ||


      9 Synonyms of Flashing

      §1 vajra, vidyut, vipruṭ, vipəlas, pr̥ṣat, vikarṣaṇa, bindu, sasat, ⟨kṣa⟩ṇa, vidyotī, vidyotaka, ṅa sirat-sirat, 12.

      • AK 1.10.6cd: pr̥ṣanti bindupr̥ṣatāḥ pumāṁso vipruṣaḥ striyām ||
      • AbhRM 677cd: vipruṣo bindavaḥ proktāḥ pr̥ṣataḥ pr̥ṣatāstathā ||
      • AbhCM 180: dīrgharjvairāvataṁ vajraṁ tvaśanirhrādinī svaruḥ | śatakoṭiḥ paviḥ śambo dambholir bhiduraṁ bhiduḥ ||
      • AbhCM 1089cd: sikatā vālukā bindau pr̥ṣat pr̥ṣatavipruṣaḥ ||


      10 Synonyms of Wave I

      §1 alun, ampuhan, ūrmi, gaṇabhaṅga, ⟨ta⟩raṅgaka, ¿rəṅgaṇa?, bhaṅgi, taraṅga, vīci, ṅa ryak, 10.

      • AK 1.10.5cd: bhaṅgas taraṅga ūrmir vā striyāṁ vīcirathormiṣu ||
      • AbhRM 653ab: vīcī bhaṅgas taraṅgaḥ syāttanmahattve ca kathyate |
      • AbhCM 1075cd: taraṅge bhaṅgavīcyūrmyutkalikā mahati tviha |


      11 Synonyms of Crocodile Bark Tree

      §1 priyaka, pītasāla, pri⟨ya⟩śālaka, ⟨br̥⟩hattanu, jīvaka, āvāra, vihāra, dhruvaka, viśāla, ṅa asana, 10.

      • AbhRM 199ab: vr̥kṣotpalaḥ karṇikāraḥ pītasālo ’sanaḥ smr̥taḥ |
      • AbhCM 1144ab: śeluḥ śleṣmātakaḥ pītasālas tu priyako ’sanaḥ |


      12 Synonyms of Barringtonia

      §1 J1 : 44r⟩hijjala, nicula, ¿śaka, majulaṇa‚ taśini?, ⟨ve⟩tasī, nīvāra, śīta, vetasa, sevya, śiveṣṭa, vānīra, ṅa putat, 13.

      • AbhRM 195ab: jhābukaḥ piculaḥ prokta ijjalo niculaḥ smr̥taḥ |
      • AbhRM 201ab: vānīro vañjulaḥ śīto vidulo vetasaḥ smr̥taḥ |
      • AbhRM 584cd: tr̥ṇadhānyaṁ tu śyāmākaḥ śyāmako bhavet ||
      • AbhCM 1176cd: tu vanavrīhiḥ śāmākaśyāmakau samau ||
      • AbhCM 1137cd: vidulo vetasaḥ śīto vānīro vañjulo rathaḥ ||
      • AbhCM 1145cd: drumotpalaḥ karṇikāre nicule hijjalejjalau ||


      13 Synonyms of Bastard Myrobalan

      §1 akṣa, khalidruma, pidutaka, akṣi, akṣaka, ¿kalidima?, vibhītaka, ¿kilima, kulihuma, kitidavi?, ṅa jaha, 11.

      • AbhRM 852: ācāre nayanādau dyūtaviśeṣe tathā rathāvayave | akṣaṁ vibhītake ’pi prayuñjate pañcasu prājñāḥ ||
      • AbhCM 1145cd: dhātrī śivā cāmalakī kalir akṣo bibhītakaḥ ||


      14 Synonyms of Jasmine Tree

      §1 ¿puji, jadopi?, ¿padija?, ¿paji?, vr̥kṣaka, ¿krīśa, vinta, kalimarika?, girimallikā, priyaṅgu, mallikā, ṅa panta, 12.

      • AbhRM 1137ab: karavīro hayamāraḥ kuṭajo girimallikā |
      • AbhCM 193cd: priyaṅguḥ phalinī śyāmā kuṭajo girimallikā ||


      15 Synonyms of Barleria I

      §1 pītā, saireya⟨ka⟩, jhiṇṭī, sahacara, bānā, jhiṇṭikā, vahni, dāsī, jhiṇṭī, ¿manira?, kuraṇṭaka, ṅa vuṅu, 12.

      • AK 2.4.74–75: tatra śoṇe kurabakas tatra pīte kuraṇṭakaḥ | nīlī jhiṇṭī dvayor bāṇā dāsī cārtagalaś ca sā || saireyakas tu jhiṇṭī syāt tasmin kurabako ’ruṇe | pītā kuraṇṭako jhiṇṭī tasmin sahacarī dvayoḥ ||
      • DhK p. 165: sahacaraḥ sakhā jhiṇṭī daṇḍadhāro yame nr̥pe |


      16 Synonyms of Foot

      §1 aṅghrika, ¿raktaka?, caraṇa, aṅhri, pada, pāda, jəṅ, ¿naraha, iṣapvan?, ṅa suku, 10.

      • AK 2.6.71cd: pādāgraṁ prapadaṁ pādaḥ padaṅghriś caraṇo ’striyām ||
      • AbhRM 511ab: aṁhriḥ pādaś caraṇaḥ pāṇiḥ śayapañcaśākhakarahastāḥ |
      • AbhCM 616ab: caraṇaḥ kramaṇaḥ pādaḥ padoṁ ’hriś calanaḥ kramaḥ |


      17 Synonyms of Hand II

      §1 pāṇa, pāṇi, kara, pāṇika, karaṇa, pāṇikara, bhuja, ¿yaśa?,J2 : 38r⟩ śaya, karaJ3 : 37r⟩bhuja, niśara, hasta, ṅa taṅan, 13.

      • AK 2.6.89ab: bhujabāhū praveṣṭo doḥ syāt kaphoṇis tu kūrparaḥ |
      • AK 2.6.85cd–86ab: prakoṣṭhe vistr̥takare hasto muṣṭyā tu baddhayā || sa ratniḥ syād aratnis tu niṣkaniṣṭhena muṣṭinā |
      • AbhRM 511ab: aṁhriḥ pādaś caraṇaḥ pāṇiḥ śayapañcaśākhakarahastāḥ |
      • AbhRM 522ab: doḥ praveṣṭo bhujo bāhur bhujā ca smaryate budhaiḥ ||
      • AbhRM 537cd: prasāritāṅguliḥ pāṇiḥ kathyate pratalas talaḥ ||
      • AbhCM 589: bhujo bāhuḥ praveṣṭo dorvāhātha bhujakoṭaraḥ | dormūlaṁ khaṇḍikaḥ kakṣā pārśvaṁ syād etayor adhaḥ ||
      • AbhCM 591: pragaṇḍaḥ kūrparāṁsāntaḥ pañcaśākhaḥ śayaḥ śamaḥ | hastaḥ pāṇiḥ karasyādau maṇibandho maṇiś ca saḥ ||
      • AbhCM 596: prasāritāṅgulau pāṇau capeṭaḥ pratalas talaḥ | prahastastālikastālaḥ siṁhatalas tu tau yutau ||


      18 Synonyms of Palm of the Hand

      §1 ⟨pra⟩hasta, ṅa saroh.

      • AK 2.6.84cd: pāṇau capeṭapratalaprahastā vistr̥tāṅgulau ||
      • AbhCM 596: prasāritāṅgulau pāṇau capeṭaḥ pratalas talaḥ | prahastastālikastālaḥ siṁhatalas tu tau yutau ||


      19 Synonyms of Arm

      §1 capeṭa, pratala, prahasta, pedha, hastagrāha, pra⟨sārita⟩, ṅa luṅayan, 7.

      • AK 2.6.84cd: pāṇau capeṭapratalaprahastā vistr̥tāṅgulau ||
      • AbhRM 511ab: aṁhriḥ pādaś caraṇaḥ pāṇiḥ śayapañcaśākhakarahastāḥ |
      • AbhRM 537cd: prasāritāṅguliḥ pāṇiḥ kathyate pratalas talaḥ ||
      • AbhCM 591: pragaṇḍaḥ kūrparāṁsāntaḥ pañcaśākhaḥ śayaḥ śamaḥ | hastaḥ pāṇiḥ karasyādau maṇibandho maṇiś ca saḥ
      • AbhCM 596: prasāritāṅgulau pāṇau capeṭaḥ pratalas talaḥ | prahastastālikastālaḥ siṁhatalas tu tau yutau ||


      20 Synonyms of Thumb

      §1 aṅguṣṭha, ṅa pvapvalan,

      • AK 2.6.82ab: aṅgulyaḥ karaśākhāḥ syuḥ puṁsy aṅguṣṭhaḥ pradeśinī |
      • AbhCM 592cd: aṅguriś cāṅgulo ’ṅguṣṭhas tarjanī tu pradeśinī ||


      21 Synonyms of Forefinger

      §1 tarjanī, ṅa tamuduhan.

      • AK 2.6.81cd: pañcaśākhaḥ śayaḥ pāṇis tarjanī syāt pradeśinī ||
      • AbhCM 592cd: aṅguriś cāṅgulo ’ṅguṣṭhas tarjanī tu pradeśinī ||


      22 Synonyms of Middle-Finger

      §1 madhya, aṅguli, madhyamā, ṅa jariji təṅah.

      • AK 2.6.82: aṅgulyaḥ karaśākhāḥ syuḥ puṁsy aṅguṣṭhaḥ pradeśinī | madhyamānāmikā cāpi kaniṣṭhā ceti tāḥ kramāt ||
      • AbhRM 219ab: karāgraṁ puṣkaraṁ proktam aṅguliḥ karṇikā matā |
      • AbhCM 592cd: aṅguriś cāṅgulo ’ṅguṣṭhas tarjanī tu pradeśinī ||
      • AbhCM 593ab: jyeṣṭhā tu madhyamā madhyā sāvitrī syād anāmikā |


      23 Synonyms of Ring-Finger

      §1 gokarṇa, kāya, ṅa anāmikā.

      • AK 2.6.83cd: prādeśatālagokarṇās tarjanyādiyute tate ||
      • AbhRM 538cd: gokarṇo ’nāmayā prokto syāt kaniṣṭhayā ||
      • AbhCM 593ab: jyeṣṭhā tu madhyamā madhyā sāvitrī syād anāmikā |
      • AbhCM 595cd: prādeśatālagokarṇavitastayo yathākramam ||


      24 Synonyms of Little-Finger

      §1 vitasti, kalima, ṅa kaliṅkiṅan.

      • AK 2.6.84ab: aṅguṣṭhe sakaniṣṭhe syād vitastir dvādaśāṅgulaḥ |
      • AbhRM 538cd: gokarṇo ’nāmayā prokto vitastiḥ syāt kaniṣṭhayā ||
      • AbhCM 595cd: prādeśatālagokarṇavitastayo yathākramam ||


      25 Synonyms of Ankle

      §1 J1 : 44v⟩dagranthi, gulpha, ṅa limo-limo.

      • ŚRĀk p. 203.185cd: pādagranthau kulphagulphau ghuṭiko ghuṇṭaghuṇṭakau ||


      26 Synonyms of Posterior

      §1 kaṭi, raṣyaṭa , ⟨ṅa⟩ vavaṅkiṅ.

      • AK 3.1.81ab: anto jaghanyaṁ caramam antyapāścātyapaścimāḥ |
      • AbhCM 1459: paurastyaṁ prathamaṁ pūrvamādiragramathāntimam | jaghanyam antyaṁ caramam antapāścāttyapaścime ||


      27 Synonyms of Thigh/Shank

      §1 ūru, sakthi, śakuṭā, ūruh, varoru, ṅa pupū, 6.

      • AK 2.6.73ab: sakthi klībe pumān ūrus tat sandhiḥ puṁsi vaṅkṣaṇaḥ |
      • AbhRM 515ccd: ūruḥ sakthi picaṇḍaṁ jaṭharodaratundakukṣigarbhāḥ syuḥ ||
      • AbhCM 613cd: ūrusaṁdhir vaṅkṣaṇaḥ syāt sakthy ūrus tasya parva tu ||
      • Vaij 3.7.79: maṇḍukī pārṇṇis talaprohaś ca sakthi ca | sandānabhāgaḥ kūrmaś ca pradeśās syur nakhāvadheḥ ||


      28 Synonyms of Knee

      §1 jānu, jaṅghā, prajñu, jānuka, ṅa tur.

      • AK 2.6.47cd: khuraṇāḥ syāt khuraṇasaḥ pragatajānukaḥ | ūrdhvajñurūrdhvajānuḥ syāt saṁjñuḥ saṁhatajānukaḥ ||
      • AK 2.6.72cd: jaṅghā tu prasr̥tā jānūruparvāṣṭhīvadastriyām ||
      • AbhRM 515ab: jānuḥ syād aṣṭhīvān prasr̥tā jaṅghā ca ghuṇṭako gulphaḥ |
      • AbhCM 614ab: jānur nalakīlo ’ṣṭhīvān paścādbhāgo ’sya mandiraḥ |


      29 Synonyms of Calf of the Leg

      §1 jaṅghā, ñəpa, ṅa vətis.

      • AK 2.6.72cd: jaṅghā tu prasr̥tā jānūruparvāṣṭhīvadastriyām ||
      • AbhRM 515ab: jānuḥ syād aṣṭhīvān prasr̥tā jaṅghā ca ghuṇṭako gulphaḥ |
      • AbhCM 614cd: kapolī tvagrimo jaṅghā prasr̥tā nalakiny api ||


      30 Synonyms of Jaw

      §1 hanu, hanukā, pipi, kapolata, kapola, ṅa vəhaṅ, 4.

      • AK 2.6.90cd: adhastāc cibukaṁ gaṇḍau tatparā ||
      • AbhCM 582cd–583ab: gallātparaḥ ca paro gaṇḍaḥ || tato hanuḥ śmaśru kūrcamāsyaloma ca māsurī |


      31 Synonyms of Beard/Chin

      §1 tuha, cibuka, śmaśru, chadana, vyañjana, lāñchana, dāḍhikā, tūvara, māsurī, ¿turakara?, ṅa jaṅgut, 11.

      • AK 2.6.90cd: adhastāc cibukaṁ gaṇḍau kapolau tatparā hanuḥ ||
      • AK 2.6.116ab: niṣṭhānāvayaveṣv api |
      • AK 3.3.165cd: ajātaśr̥ṅgo gauḥ kāle ’py aśmaśrur nā ca tūvara ||
      • AbhRM 238ab: tanūruhaṁ garutpattraṁ patatraṁ chadanaṁ chadaḥ ||
      • AbhRM 278cd: tūvaraḥ śr̥ṅgahīnas tu pumān avyañjanaś ca yaḥ ||
      • AbhRM 524ab: roma tanūruham uktaṁ nayanagataṁ pakṣma mukhagataṃ śmaśru |
      • AbhRM 525ab: oṣṭhasyādhaś cibukaṁ lalāṭam alikaṁ bhuj āgramaṁsaṁ ca |
      • AbhCM 582ab: asikādhas tu cibukaṁ syād gallaḥ sr̥kvaṇaḥ paraḥ |
      • AbhCM 583: tato hanuḥ kūrcam āsyaloma ca māsurī | daṁṣṭrikā dāḍhā daṁṣṭrā jambho dvijā radāḥ ||
      • Vaij 4.4.87ab: oṣṭhasyādhas tu cibukaṁ cubukaṁ cabukaṁ ca tat |


      32 Synonyms of Cheeks

      §1 kandala, gaṇḍa, kapola, kapolata, ṅa pipi, 4.

      • AK 2.6.90cd: adhastāc cibukaṁ gaṇḍau kapolau tatparā hanuḥ ||
      • AbhRM 522cd: gaṇḍo gallaḥ kapolaś ca hanus tulyārthavācakāḥ ||
      • AbhCM 582cd: gallātparaḥ kapolaś ca paro gaṇḍaḥ kapolataḥ ||


      33 Synonyms of Neck

      §1 kaṇṭha, nigara⟨ṇa⟩, gala, grīva, kandhara, ṅa gulū, 5.

      • AK 2.6.88ab: kaṇṭho galo ’tha grīvāyāṁ śirodhiḥ kandharety api |
      • AbhRM 516cd: grīvā dhamanirmanyā śirodharā kandharā galaḥ kaṇṭhaḥ ||
      • AbhCM 588ab: galo nigaraṇaḥ kaṇṭhaḥ kākalakas tu tan maṇiḥ |
      • Vaij 4.4.83: triṣu tu pare catvāraḥ pauruṣamudbāhupuṁmāne | galo nigaraṇaḥ kaṇṭho garo grīvā tu kandharā ||


      34 Synonyms of Tooth

      §1 daśana, radana, danta, d⟨v⟩ija, darśana⟨dan⟩ta, rājadanta, dantaśirā, dantaghna,J2 : 38v⟩ dantarohiṇī, ṅa huntu, 10.

      • AK 2.6.91ab: radanā daśanā dantā radāstālu tu kākudam |
      • AbhRM 527cd: ekārthāḥ kathyante daśanadvijadantaradaradanāḥ
      • AbhCM 583cd–584ab: dāḍhikā daṁṣṭrikā dāḍhā daṁṣṭrā jambho dvijā radāḥ | radanā daśanā dantā daṁśakhādanamallakāḥ ||
      • Vaij 4.4.88-90ab: dantavastraṁ ca tatprāntau sr̥kvaṇī daśanāḥ punaḥ | radanāḥ khādanā dantā daṁśā mallā radā dvijāḥ || madhyadantā rājadantā daṁṣṭrā tatpārśvayor dvayoḥ | tatpārśvayossthitā dantā jaṁbhāstālu tu kākudam || rasajñā rasanā jihvā rājissūnā ’py adhassthitā |


      35 Synonyms of Lip I

      §1 oṣṭha,J3 : 37v⟩ ⟨ra⟩danacchada, adhara, oṣṭhaka, dantacchada, oṣṭhādhara, ṅa lambe, 6.

      • AK 2.6.90ab: oṣṭhādharau tu radanacchadau daśanavāsasī |
      • AbhRM 524cd: adharo dantacchada oṣṭha ucyate dantavāsaś ca ||
      • AbhCM 581: nakraṁ narkuṭakaṁ śiṅghinyoṣṭho ’dharo radacchadaḥ | dantavastraṁ ca tat prāntau sr̥kvaṇī asikaṁ tv adhaḥ ||


      36 Synonyms of Rumbling

      §1 kruñca, kruñcaraṇa, kradhaka, bhavakaśa, nikoñca, taśvapraṇa, araṇdhaka, araṇī, ṅa rəṅ-rəṅ, 9.


      37 Synonyms of Glabella

      §1 bhrūmadhya, kūrpa, kūrca, ṅa təṅahiṅ alis, 3.

      • AK 2.6.92cd: kūrcam astrī bhruvormadhyaṁ tārakākṣṇaḥ kanīnikā ||
      • Vaij 6.5.20ab: pīṭhe śmaśruṇi kūrco ’strī bhrūmadhye katthane kuśe |
      • AbhCM 580: kūrcaṁ kūrpaṁ bhruvormadhye pakṣma syān netraromaṇi ||


      38 Synonyms of Meaningful Looks/Glance of the Eye

      §1 sparaṇa, sphuraṇa, kəḍap, vītihotra, virocana, giñcaṅ, givaṅ, bhāsvat, mirahmaya, śamīgarbha, ṅa kujivat, 11.

      • AK 3.2.10ab: vidhā samr̥ddhau sphuraṇe sphuraṇā pramitau pramā |
      • AbhCM 95-98: ādityaḥ savitāryamā kharasahasroṣṇāṃśuraṃśū ravir mārtaṇḍas taraṇir gabhastir aruṇo bhānur nabho ’harmaṇiḥ | sūryo ’rkaḥ kiraṇo bhago grahapuṣaḥ pūṣā pataṅgaḥ khago mārtāṇḍo yamunākr̥tāntajanakaḥ pradyotanas tāpanaḥ || bradhno haṁsaś citrabhānur vivasvān sūras tvaṣṭā dvādaśātmā ca heliḥ | mitro dhvāntārātir abjāṁśuhastaś cakrābjāharbāndhavaḥ saptasaptiḥ || divādināhar divasaprabhāvibhābhāsaḥ karaḥ syān mihiro virocanaḥ | grahābjinīgodyupatir vikartano hariḥ śucīnau gaganāddhvajādhvagau || haridaśvo jagatkarmasākṣī bhāsvān vibhāvasuḥ | trayītanur jagaccakṣus tapano ’ruṇasārathiḥ
      • AbhCM 1097-1100ab: vahnir br̥hadbhānuhiraṇyaretasau dhanaṁjayo havyahavir hutāśanaḥ || kr̥pīṭayonir damunā virocanāśuśukṣaṇī chāgarathas tanūnapāt || kr̥śānuvaiśvānaravītihotrā vr̥ṣākapiḥ pāvakacitrabhānū | appittadhūmadhvajakr̥ṣṇavartmārciṣmacchamīgarbhatamoghnaśukrāḥ || śociṣkeśaḥ śucihutavahoṣarbudhāḥ saptamantrajvālājihvo jvalanaśikhinau jāgr̥vir jātavedāḥ | barhiḥśuṣmānilasakhavasū rohitāśvāśrayāśau barhirjyotir dahanabahulau havyavāho ’nalo ’gniḥ || vibhāvasuḥ saptodarciḥ svāhāgneyī priyāsya ca ||
      • AbhCM 1523cd: spharaṇaṁ sphuraṇe jyānijīrṇāvatha varo vr̥tau ||


      39 Synonyms of King’s Chignon

      §1 kaiśika, keśa, karṣaṇa, śikhaṇḍaka, bhramaraka, kākapakṣa, keśavināśa, śaraṇya, keśavināśaka, keśaveśa, kabarī, cikura, cihura, ṅa gəluṅniṅ prabhu, 14.

      • AK 2.6.95cd-97: cikuraḥ kuntalo vālaḥ kacaḥ keśaḥ śiroruhaḥ || tad vr̥nde kaiśikaṁ kaiśyam alakāś cūrṇakuntalāḥ | te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ || kabarī keśaveśo ’tha dhammillaḥ saṁyatāḥ kacāḥ | śikhā cūḍā keśapāśī vratinas tu saṭā jaṭā ||
      • AbhCM 567cd–568ab: tajjāḥ keśās tīrthavākāś cikurāḥ kuntalāḥ kacāḥ || vālāḥ syus tat parāḥ pāśo racanā bhāra uccayaḥ |


      40 Synonyms of Hair Tuft I

      §1 śikha, śikhāṇḍaka, kākapakṣa, keśapakṣa, cūrṇakun⟨tala⟩, śiroruha, śikhaṇḍa, kuntala, alaka, ṅa vvadiṅ rambut, 10.

      • AK 2.6.95cd-97: cikuraḥ kuntalo vālaḥ kacaḥ keśaḥ śiroruhaḥ || tadvr̥nde kaiśikaṁ kaiśyam alakāś cūrṇakuntalāḥ | te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ || kabarī keśaveśo ’tha dhammillaḥ saṁyatāḥ kacāḥ | śikhā cūḍā keśapāśī vratinas tu saṭā jaṭā ||
      • AbhRM 532ab: bālānāṁ tu śikhā proktā kākapakṣaḥ śikhaṇḍikā |
      • AbhCM 568: vālāḥ syus tatparāḥ pāśo racanā bhāra uccayaḥ |hastaḥ pakṣaḥ kalāpaś ca keśabhūyastvavācakāḥ ||
      • AbhCM 572ab: sā bālānāṁ kākapakṣaḥ śikhaṇḍakaśikhāṇḍakau |


      41 Synonyms of Life

      §1 āśā, prāṇa, jīva, saprāṇana, vījāyuṣa, vīrāyuṣa, āyuṣaya, āśāpraṇaya, kṣaṇāyuṣa, jayāyuṣa, jīvāyuṣa, ṅa hurip, 12.

      • KKT p. 3.24cd: jīvo jigatnuḥ strī jīvā jīvaḥ prāṇanajīvane ||


      42 Synonyms of Gall

      §1 māyu, pitta, māyūṣnā, tapanāra, yukpitta, jalaśaya, pittakośa, māyika, pittāghāra, ṅa ampəru, 10.

      • AK 2.6.62cd: māyuḥ pittaṁ kaphaḥ śleṣmā striyāṁ tu tvagasr̥gdharā ||
      • AbhRM 605cd: māyuḥ pittaḥ kaphaḥ śleṣmā pratiśyāyaś ca pīnasaḥ ||
      • AbhCM 462ab: pittaṁ māyuḥ kaphaḥ śleṣmā balāśaḥ snehabhūḥ khaṭaḥ |


      43 Synonyms of Saliva

      §1 āsyā⟨sa⟩va, sr̥nīkā, lālāsya, praṇayana, vadanāsa⟨va⟩, lāpīśyāna, śyānasana, payoghana, lāpīprāya, ṅa iJ1 : 45v⟩J2 : 39r⟩, 10.

      • AK 2.6.67ab: sr̥ṇikā syandinī lālā dūṣikā netrayor malam |
      • AbhCM 633ab: sr̥ṇīkā syandinī lālāsyāsavaḥ kaphakūrcikā |
      • Vaij 3.3.26ab: atha śyāmalake lālā lavalī lāvalī phalā |


      44 Synonyms of Eye Pupil(?)

      §1 soca, kr̥ṣṇasārā,J3 : 38r⟩ ¿saśoyatu?, socarānī, kanīnika, tārakākṣṇa, śrīkaṇarākā, ¿ciśora?, yatuśoraṇa, tāraka, ṅa bəbə, 11.

      • AK 2.6.92ab: kūrcam astrī bhruvor madhyaṁ tārakākṣṇaḥ kanīnikā |
      • AbhRM 520ab: nayanopāntamapāṅgaḥ kanīnikā nayanamadhyatārā ca |
      • AbhCM 575: cakṣur akṣīkṣaṇaṁ netraṁ nayanaṁ dr̥ṣṭir ambakam | locanaṁ darśanaṁ dr̥k ca tattārā tu kanīnikā ||


      45 Synonyms of Spleen

      §1 limpa, gulma, gumsikara, plīhā, ḍimba, ṅa kavaya, 4.

      • AK 2.6.66ab: antraṁ purītadgulmas tu plīhā puṁsy atha vasnasā |
      • AbhCM 605cd: puṣpasaḥ syād atha plīhā gulmo ’ntraṁ tu purītati ||


      46 Synonyms of Tongue (?)

      §1 ¿viśeṭi, vaśoṣṭi, vakaṭi, kacanara, kacariya, śeṭavikaṭa, cakaṭana?, vikhāsā, viṣaya, ¿ṭakavīra?, ṅa vuṭu­-vuṭu, 11.


      47 Synonyms of Brain

      §1 mastiṣka, mastuluṅgaka, mastakasneha, gorda, ṅa utək, 4.

      • AK 2.6.65cd: tilakaṁ kloma mastiṣkaṁ gordaṁ kiṭṭaṁ malo ’striyām ||
      • AbhRM 635ab: mastiṣkaṁ mastakasneho vapā medo vasā smr̥tā |
      • AbhCM 625ab: godaṁ tu mastakasneho mastiṣko mastuluṅgakaḥ |


      48 Synonyms of Head

      §1 kaṅkāla, karpara, karoṭi, śīrṣaka, karaṅka, pr̥ṣṭhā⟨sthi, kaśe⟨ru⟩kā⟩, mastika, mastaka, karoṭika, ṅa kapāla, 12.

      • AK 2.6.69: syāc charīrāsthni kaṅkālaḥ pr̥ṣṭhāsthni tu kaśerukā | śirosthani karoṭiḥ strī pārśvāsthani tu parśukā ||
      • AbhRM 518ab: muṇḍottamāṅgamastakamauliśiraḥśīrṣamūrdhakāni syuḥ |
      • AbhRM 633ab: śarīrasyāsthi kaṅkālaṁ tathā syādasthipañjaram |
      • AbhCM 566cd–567: uttamāṅgaṁ śiro mūrdhā maulir mastakamuṇḍake || varāṅgaṁ karaṇatrāṇaṁ śīrṣaṁ mastikam ity api |
      • AbhCM 628ab: śarīrāsthi karaṅkaḥ syāt kaṅkālam asthipañjaraḥ |


      49 Synonyms of Bone

      §1 asthi, asthīṅara, galih, sāra, kīkasa, karkara, āḍhika, asthika, avu, vələk, apu, ṅa tahulan, 12.

      • AK 2.6.68cd: syāt karparaḥ kapālo ’strī kīkasaṁ kulyam asthi ca ||
      • AbhCM 625cd-626: asthi kulyaṁ bhāradvājaṁ medastejaś ca majjakr̥t || māṁsapittaṁ śvadayitaṁ karkaro dehadhārakam | medojaṁ kīkasaṁ sāraṁ karoṭiḥ śiraso ’sthani ||
      • Vaij 4.4.108-109ab: visram asthikaraṁ snehavaraṁ gautamam ity api | athāsthi kīkasaṁ viḍḍaṁ kalalaṁ krūram āḍhikam || kulyaṁ medobhavaṁ medastejo majjākaraṁ balam |


      50 Synonyms of Forest-Conflagration

      §1 vanavahni, da⟨ha⟩navana, bharatha, vahnivāra, vahnimāra, vahniya, ⟨va⟩hnibhāra, vahnimāraka, ṅa hapuy iṅ alas, 8.

      • AbhRM 70ab: vanavahnir davo dāvo meghavahnir iraṁmadaḥ |
      • AbhCM 1101ab: davo dāvo vanavahnir meghavahnir iraṁmadaḥ |


      51 Synonyms of Cloud-Conflagration

      §1 meghāgni, iraṅmada, , gəniśaJ1 : 46r⟩ra, gənisāyaka, ṅa apuy iṅ megha, 4.

      • AbhRM 70ab: vanavahnir davo dāvo meghavahnir iraṁmadaḥ |
      • AbhCM 1101ab: davo dāvo vanavahnir meghavahnir iraṁmadaḥ |
      • Vaij 1.2.20cd: chāgaṇas tu karīṣāgnir meghavahnir iraṁmadaḥ |


      52 Synonyms of Submarine Fire

      §1 baḍavaṅ nala, vāḍava, vāḍa⟨bā⟩nala, ⟨a⟩nalaḍa, aurvānala, vāḍavāgni, vaḍavāmukha, vāṇijaka, vāḍabīya, ṅa apuy iṅ arya, 10J2 : 39v⟩.

      • AK 1.1.56cd: śucirappittamaurvas tu vāḍavo vaḍavānalaḥ ||
      • AbhCM 1100cd: aurvaḥ saṁvartako ’bdhyagnir vāḍavo vaḍavāmukhaḥ ||


      53 Synonyms of Hot Vapour

      §1 ūṣmā, vāṣpa, bāṣpaka, khavāri,J3 : 38v⟩ vāṣpadhūpa, vāṣpadhūma, uṣṇavāṣpa, ūṣmapa, bāṣpāya, ṅa kukus, 10.

      • AK 3.3.130: bāṣpam ūṣmāśru kaśipu tv annam ācchādanaṁ dvayam ||
      • AbhCM 1102ab: saṁtāpaḥ saṁjvaro bāṣpa ūṣmā jihvāḥ syur arciṣaḥ |


      54 Synonyms of House II

      §1 veśmā, niveśa, sadana, geha, okah, saṁvāsa, gr̥ha, agāra, saṁstyāya, chatvara, ⟨ṅa⟩ umah, 10.

      • AK 2.2.4cd–6ab: gr̥haṁ gehodavasitaṁ veśma sadma niketanam || niśāntavasty asadanaṁ bhavanāgāramandiram | gr̥hāḥ puṁsi ca bhūmny eva nikāyyanilayālayāḥ || vāsaḥ kuṭī dvayoḥ śālā sabhā sañjavanaṁ tv idam |
      • AbhCM 989cd–992ab: gehabhūr vāstu gehe tu gr̥haṁ veśma niketanam || mandiraṁ sadanaṁ sadma nikāyyo bhavanaṁ kuṭaḥ | ālayo nilayaḥ śālā sabhodavasitaṁ kulam || dhiṣṇyam āvasathaṁ sthānaṁ pastyaṁ saṁstyāya āśrayaḥ | oko nivāsa āvāso vasatiḥ śaraṇaṁ kṣayaḥ dhāmāgāraṁ niśāntaṁ ca kuṭṭimaṁ tv asya baddhabhūḥ |
      • KKT p. 321.30ab: chatvaro mandire syān nikuñje tathā ’thetvaro durvidhe nīcake cādhvage |


      55 Synonyms of Elephant II

      §1 garja, kuñjara, karī, vāra⟨ṇa⟩, kuñjaraka, garjita, prabhinna, ṅa ibha, 8.

      • AK 2.8.34–35ab:dantī dantāvalo hastī dvirado ’nekapo dvipaḥ | mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī || ibhaḥ stamberamaḥ padmī yūthanāthas tu yūthapaḥ |
      • AbhRM 214: mātaṅgadviradadvipāḥ karigajastamberamānekapāḥ | kumbhīkuñjaravāraṇebharadinaḥ sāmodbhavaḥ sindhuraḥ ||
      • AbhCM 1217–1218ab: hastī mataṅgajagajadvipakaryanekapā mātaṅgavāraṇamahāmr̥gasāmayonayaḥ | stamberamadviradasindhuranāgadantino dantāvalaḥ karaṭikuñjarakumbhipīlavaḥ || ibhaḥ kareṇur garjo ’sya strī dhenukā vaśāpi ca |


      56 Synonyms of Difficult Passage

      §1 saṅkrama, kramasāra, durgapa⟨tha⟩, durgasañcara, sañcara, sasaṅ⟨ka⟩ṭa, duṣkramaṇa, durga, saṅkramadurga, ṅa vvāt, 11.

      • AK 3.2.25cd: dhīśaktir niṣkramo ’strī tu saṁkramo durgasañcaraḥ ||
      • AbhCM 1517cd: abhāvo nāśe saṁkrāmasaṁkramau durgasaṁcare ||


      57 Synonyms of Distress

      §1 samara, sa⟨mu⟩daya, sammarda, sakaṭa, kaṭhasāra, ṅa durga, 4.


      58 Synonyms of Arrow’s Whizzing Sound

      §1 nisvāna, svāna, prakvanạ, prasvāna, kvaṇa, rava, svara, vāṇaśabda, saṅrāva, vastraparṇa, ṅa śabdaniṅ hrū, 11.

      • AK 1.6.22cd-25: śabde ninādaninadadhvanidhvānaravasvanāḥ ||svānanirghoṣanirhrādanādanisvānanisvanāḥ | āravārāvasaṁrāvavirāvā atha marmaraḥ || svanite vastraparṇānāṁ bhūṣaṇānāṁ tu śiñjitam | nikvāṇo nikvaṇaḥ kvāṇaḥ kvaṇaḥ kvaṇanam ity api || vīṇāyāḥ kvaṇite prādeḥ prakvāṇaprakvaṇādayaḥ | kolāhalaḥ kalakalastiraścāṁ vāśitaṁ rutam | strī pratiśrutpratidhvāne gītaṁ gānamime same ||
      • AbhCM 1399-1400: śabdo ninādo nirghoṣaḥ svāno dhvānaḥ svaro dhvaniḥ | nihrādo ninado hrādo nisvāno nisvanaḥ svanaḥ || ravo nādaḥ svanirghoṣaḥ saṁvyāṅbhyo rāva āravaḥ | kvaṇanaṁ nikvaṇaḥ kvāṇo nikvāṇaś ca kvaṇo raṇaḥ ||


      59 Synonyms of Cloth Cover

      §1 laktaka, navata, kəmul, kavaca, naktaki, naktaka, karpaṭa, ṅa huləs, 7.

      • AK 2.6.115: paṭaccaraṁ jīrṇavastraṁ samau naktakakarpaṭau | vastram ācchādanaṁ vāsaś cailaṁ vasanam aṁśukam ||
      • AbhCM 1399-1400: kakṣāpaṭas tu kaupīne samau naktakakarpaṭau |


      60 Synonyms of Manuscript

      §1 ripta, śūnya, lepya, lipikara, pusta, lipikaraṇa, ṅa pustaka, 7.

      • AK 2.10.28cd: lvāṇirvyūtiḥ striyau tulye pustaṁ lepyādikarmaṇi |
      • AbhCM 922: pustaṁ lepyādikarma syān nāpitaś caṇḍilaḥ kṣurī ||


      61 Synonyms of Corpse II

      §1 carcca, sthaśaka, cihna, saccakara, bhaṅśarkara, masarkkara, vidhahya, vidhasamoha, kacihna, carccaya, gandha samyaha, ṅa layvan, 12.


      62 Synonyms of Mountain Foot

      §1 ⟨u⟩patyakā, a⟨dhi⟩tyakā, pratyantaśaila, śaila, pāJ3 : 39r⟩da, pārśva,J2 : 40r⟩ pādakara, ṅa sukuniṅ gunuṅ, 8.

      • AK 2.3.7: khaniḥ striyām ākaraḥ syāt pādāḥ pratyantaparvatāḥ | upatyakādrer āsannā bhūmir ūrdhvam adhityakā ||
      • AbhCM 1035ab: adhityakordhvabhūmiḥ syād adhobhūmir upatyakā |
      • Vaij 3.2.9: gaṁḍaśailās tu pāṣāṇās sthūlāḥ pragalitā gireḥ | upatyakā tv adhobhūmir girer ūrdhvam adhityakā ||


      63 Synonyms of River I

      §1 hradī, hrādinī, nadīkānta, jalāśraya, udānaya, jaladhigā, uddhya, durgāśaya, nadī, ṅa lvah, 10.

      • AK 2.7.29cd-30: syād ālavālam āvālamāvāpo ’tha nadī sarit || taraṅgiṇī śaivalinī taṭinī hrādinī dhunī | srotasvatī dvīpavatī sravantī nimnagāpagā||
      • AbhCM 1079cd-1080: nadī hiraṇyavarṇā syādrodhovakrā taraṅgiṇī || sindhuḥ śaivalinī vahā ca hradinī srotasvinī nimnagā sroto nirjhariṇī saric ca taṭinī kūlaṁkaṣā vāhinī | karbur dvīpavatī samudradayitādhunyau sravantīsarasvatyau parvatajāpagā jaladhigā kulyā ca jambālinī ||


      64 Synonyms of Wave II

      §1 arərə, ullola, taraṅga, lahari, kallola, vīci, utkalikā, jalalatā, ṅa ryak, 9.

      • AK 1.10.6ab: mahatsūllolakallolau syād āvarto ’mbhasāṁ bhramaḥ |
      • AbhRM 653cd: ūrmir utkalikollolaḥ kallolo laharī tathā ||
      • AbhCM 1076: lahary ullolakallolā āvartaḥ payasāṁ bhramaḥ | tālūro volakaś cāsau bolā syād vr̥ddhir ambhasaḥ ||
      • Vaij 4.2.14: bhaṁgas taraṁgo vīcis strī tasmiṁstveva mahatyaṣaṇ | ūrmiḥ kallola ullolo laharyutkaliketi ca ||


      65 Synonyms of Hole/Well/Spring

      §1 kūpaka, kūpodaka, kūpajala, vidāraka, vivara, viroka, vivaraṇa, kūpa, vīradhuhkha, vīdhuraka, kūpika, ṅa səṇḍaṅ, 12.

      • AK 1.1.10ab: jalocchvāsāḥ parīvāhāḥ kūpakās tu vidārakāḥ |
      • AbhRM 655cd: kūpako guṇavr̥kṣaḥ syān niryāmaḥ karṇadhārakaḥ |
      • AbhCM 1088cd: parīvāhā jalocchvāsāḥ kūpakās tu vidārakāḥ ||
      • AbhCM 1091cd: kūpaḥ syād udapāno ’ndhuḥ prarhirnemī tu tattrikā ||


      66 Synonyms of Shining/Reddish

      §1 aṅśu, prakāśa, prabhāna, ujjvalana, aṅśuvāṇa, usriyā, sahasrāṅśu, vivasvān, vibhāvasu, ṅa sumənə̄, 10.


      67 Synonyms of Evening

      §1 pradoṣa, ṅa sore.

      • AK 1.4.6ab: gaṇarātraṁ niśā bahvyaḥ pradoṣo rajanīmukham |
      • AbhRM 109ab sāyaṁ divāvasānaṁ syāt pradoṣo rajanīmukham |
      • AbhCM 144cd: garbhakaṁ rajanīdvandvaṁ pradoṣo rajanīmukham ||


      68 Synonyms of Time

      §1 ⟨sa⟩maya, ṅa nālika.

      • AbhRM 10cd smr̥tāḥ kr̥tāntarāddhāntasiddhāntasamayāḥ samāḥ
      • AbhCM 1509: vighne ’ntarāyapratyūhavyavāyāḥ samaye kṣaṇaḥ | velā vārāvavasaraḥ prastāvaḥ prakramāntaram ||


      69 Synonyms of Night

      §1 niśāsampāta, niśitā, ṅa vəṅi.

      • AbhRM 107–108ab: tamī tamisrā kathitā tamasvinī, vibhāvarī naktamukhā ca śarvarī | kṣapā triyāmā kṣaṇadā niśīthinī, niśā ca doṣā rajanī ca yāminī || vasatir vāsateyī ca śyāmā rātriśca kathyate |
      • AbhCM 141cd–143ab: niśā niśīthinī rātriḥ śarvarī kṣaṇadā kṣapā || triyāmā yāminī bhautī tamī tamā vibhāvarī | rajanī vasatiḥ śyāmā vāsateyī tamasvinī || uṣā doṣendukāntātha tamisrā darśayāminī |


      70 Synonyms of Heat

      §1 tapa, grīṣma, ṅa paJ1 : 47r⟩nas.

      • AK 1.4.18cd–19ab: vasante puṣpasamayaḥ surabhir grīṣma ūṣmakaḥ || nidāgha uṣṇopagama uṣṇa ūṣmāgamas tapaḥ |
      • AbhRM 116cd: nidāghaḥ kathyate grīṣmo varṣāḥ prāvr̥ṭ tapātyayaḥ ||
      • AbhCM 157ab: uṣṇa uṣṇāgamo grīṣmo nidāghas tapa ūṣmakaḥ |


      71 Synonyms of Market I

      §1 ākraya, āpaṇa, ṅa pəkən.

      • AK 2.2.2cd: āpaṇas tu niṣadyāyāṁ vipaṇiḥ paṇyavīthikā ||
      • Vaij 4.3.34cd–35ab: āpaṇas tu niṣadyā syān māṭaṁko lavaṇāpaṇaḥ || saṁvāso vipaṇiḥ paṇyavīthī haṭṭas tu puṇyabhūḥ |
      • AbhRM 296cd: paṇyavikrayaśālā syād āpaṇo vipaṇis tathā ||
      • AbhCM 1002cd: paṇyaśālā niṣadyāṭṭo haṭṭo vipaṇir āpaṇaḥ ||


      72 Synonyms of Portion

      §1 bhāga, aṅśa, ṅa dūman.

      • AK 2.9.89: kuḍavaḥ prastha ity ādyāḥ parimāṇārthakāḥ pr̥thak | pādas turīyo bhāgaḥ syād aṃśabhāgau tu vaṇṭake ||
      • Vaij 4.4.55cd: aṁśas tv avayavo bhāga ekadeśaḥ kaleti ca ||
      • AbhCM 1434cd: aṁśo bhāgaś ca vaṇṭaḥ syāt pādas tu sa turīyakaḥ ||


      73 Synonyms of Non-Fruiting Tree

      §1 avakeśī, ṅa kayu tar pavvah.

      • AbhRM 178ab: avakeśī sa vijñeyaḥ phalairbandhyastu yo bhavet |
      • AbhCM 116cd: phalavandhyas tv avakeśī phalavānphalinaḥ phalī ||


      74 Synonyms of Sun-Shade

      §1 sthavaka, alpaka, cakenāra, gocaka, ghr̥ṇāvāra, karicaka, kaśagaga, ṅa soṅ, 8.


      75 Synonyms of Thorny Tree

      §1 gadhabaṇḍa, tapitan, gadhaba, pītanara, dhunava, phīlīvivī, kadhāraka, dīraṇadhīvadha, dhīrakaya, ṅa puṅ, 10.


      76 Synonyms of Neem Tree

      §1 penīlapan, paṇalakī, lakah punīliya harī musḍakī, taspirahī, spīkī, asthīra, tīsparayanī, parayanī, arapaba, ṅa mīmba, 13.


      77 Synonyms of Bayur Tree

      §1 vr̥kṣotpala, vr̥kṣatana, vr̥kṣanara, vr̥kṣanaJ2 : 40v⟩ya, kaniraka, vadharaka, rekanāśa, kīsbaphala, ṅa kanigara,J3 : 39v⟩ 9.

      • AK 2.4.60cd–61ab: pītadruḥ saralaḥ pūtikāṣṭhaṁ cātha drumotpalaḥ || karṇikāraḥ parivyādho lakuco likuco ḍahuḥ |
      • AbhRM 199ab: vr̥kṣotpalaḥ karṇikāraḥ pītasālo ’sanaḥ smr̥taḥ |


      78 Types of Golden Champa

      §1 hemāṅga, nāga, karṇikāra, mohinī, puṣpasāra, kesara, nagākusuma, nagasari, nāgapuṣpa, sāri səkar, puṣpa hyaṅ, ṅa nāgakusuma, 11.


      79 Synonyms of Lotus II

      §1 kuvalaya, kahlāra, sarasija, ṅa tuñjuṅ, 2.

      • KKDh 2.276-277: amaramālāyāṁ ca pādanāma svabhedena paṭhyate—saugandhikaṁ tu kahlāraṁ hallakaṁ raktasaṁdhyakam | mahārajanaṁ kusumbham uṣṭrapuṣpaṁ japā striyām || iti. Ratnakoṣe ca yathā—sitotpalaṁ syāt kumudaṁ hallakaṁ raktasaṁdhyakam | saugandhikaṁ tu kahlāram indīvaram utpalaṁ kuvalayaṁ syāt || iti.


      80 Synonyms of Oleander I

      §1 karavīra, aśvamāra, aśvamārikā, kumārikā, ⟨a⟩śvamāraka, karimaśvadya, ravipriya, ṅaJ1 : 47v⟩ kañiri, 9.

      • AK 2.4.77ab: karavīre karīre tu krakaragranthilāvubhau |
      • AbhRM 194ab: karavīro hayamāro mālūraḥ śrīphalo bhaved vilvaḥ |
      • AbhCM 1137ab: karavīro hayamāraḥ kuṭajo girimallikā |


      81 Synonyms of Breadfruit Tree I

      §1 pibhajrakara, parabhajraka, kapidarī, lakuca, ḍahu, kacadhahu, adhacaka, maladhīra, kiṭrabha raṣa, ṅa rahu, 10.

      • AK 2.4.61: karṇikāraḥ parivyādho lakuco likuco ḍahuḥ | panasaḥ kaṇṭakiphalo niculo hijjalo’mbujaḥ ||
      • AṬS II.99: tathā ca- "ciñcān vlikā tintiḍīkaṁ lakuco likuco ḍahuḥ" ity amaramālāprayogadarśanād avyutpannā tintiḍīti kecit |


      82 Synonyms of Hymenodictyon orixense

      §1 kulanava, kakula, khilaku, nalikala, ṅa kələpu.


      83 Synonyms of Drumstick Tree

      §1 śobhāñjana, mocaka, akṣīva, tīkṣṇagandhaka, ṅa kelor.

      • AK 2.4.31ab: śobhāñjane śigrutīkṣṇagandhakākṣīvamocakāḥ |
      • AbhCM 1134ab: śigruḥ śobhāñjano ’kṣīvatīkṣṇagandhakamocakāḥ |


      84 Synonyms of Lime

      §1 bījapūra, galuṅ kuma, ṭapujīva, mātuluṅga, ṅa limo.

      • AK 2.4.78cd: phalapūro bījapūro rucako mātuluṅgake ||
      • AbhCM 1150ab: mātuluṅgo bījapūraḥ karīrakrakarau samau |


      85 Synonyms of Ornamental Garden Pond with Fish

      §1 andhu, udapāna, ṅa suvakan.

      • AK 1.10.26cdpuṁsyevāndhuḥ prahiḥ kūpa udapānaṁ tu puṁsi vā ||
      • AbhRM 684ab: andhuḥ kūpaḥ pradhir nemiś curī cuṇḍhī ca cūtakaḥ |
      • AbhCM 1091cd: kūpaḥ syād udapāno ’ndhuḥ prarhir nemī tu tattrikā ||


      86 Synonyms of Arrogance

      §1 avinīta, uddhata, andhadarpa, darpaya, darpa, hāsa, edan, ṅa sumbar.

      • AbhRM 744: ulvaṇam uddhatam udbhaṭam utkaṭam iti nātinānārthāḥ
      • AbhCM 431: kāmo’bhilāṣo ’bhidhyā tu parasvehoddhataḥ punaḥ | avinīto vinītas tu nibhr̥taḥ praśrito ’pi ca ||


      87 Synonyms of Human Being II

      §1 martya, manuja, puruṣa, pañcajana, ṅa vvaṅ ika.

      • AK 2.6.1: manuṣyā mānuṣā martyā manujā mānavā narāḥ | syuḥ pumāṁsaḥ pañcajanāḥ puruṣāḥ pūruṣā naraḥ ||
      • AbhRM 331: manuṣyo mānuṣo martyo manujo mānavo naraḥ | pumān pañcajano nā ca puruṣaḥ pūruṣaś ca viṭ ||
      • AbhCM 337: martyaḥ pañcajano bhūspr̥k puruṣaḥ pūruṣo naraḥ | manuṣyo mānuṣo nā viṭ manujo mānavaḥ pumān ||


      88 Synonyms of Son

      §1 prahinaya, kṣaṇatan, vrusuta, prasūti, apatya, ṅa putra.


      89 Types of Vital Airs

      §1 prāṇa, apāna, samāna, udāna, byāna, ṅa bāyu riṅ śarīra.


      90 Synonyms of Tree II

      §1 viṭapī, pādapa, vr̥kṣa, śīkharī, bhūruha, aṅghripa, druma, naga, taru, śākīJ2 : 41r⟩, dru, sāla, anoka⟨ha⟩, kuja, ṅa kayu, 14.

      • AK 2.4.5: vr̥kṣo mahīruhaḥ śākhī viṭapī pādapas taruḥ | anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ ||
      • AbhRM 177: vr̥kṣoṁ ’hripaḥ kṣitiruhaḥ śikharī ca śākhī, śālo vanaspatirago viṭapī kuṭhaś ca | adriḥ kujastaruranokaha ity abhinnāḥ śabdā druviṣṭaranagadrumapādapāś ca ||
      • AbhCM 1114: vr̥kṣo ’gaḥ śikharī ca śākhiphaladāvadrirharidrur drumo jīrṇo drurviṭapī kuṭhaḥ kṣitiruhaḥ kāraskaro viṣṭaraḥ |nandyāvartakarālikau taruvasū parṇī pulākyaṁhripaḥ sālānokahagacchapādapanagā rūkṣāgamau puṣpadaḥ


      91 Synonyms of Agarwood

      §1 sarala, puṅnāga, prayila, ṅa agaru.


      92 Synonyms of Asoka and White Fig

      §1 aśoka, kavutah, mvaṅ piṇḍa piṇḍaka, payaṅga, phlakṣa, ṅa ambulu.


      93 Synonyms of Soapberry

      §1 pīlu, anunaṅ, ṅa vuddhī.


      94 Synonyms of Mango Tree II

      §1 kadamba, āmra aśoka, rarahu, ṅa ambavaṅ.

      • AK 2.4.33cd: āmraś cūto rasālo ’sau sahakāro ’tisaurabhaḥ ||
      • AbhRM 192cd: kaṅkelir aśokaḥ syād āmraś cūtaś ca sahakāraḥ ||
      • AbhCM 1133cd: āmraś cūtaḥ sahakāraḥ saptaparṇas tv ayukchadaḥ ||


      95 Synonyms of Silk-Cotton Tree

      §1 ⟨kū⟩ṭaśālmali, ala, raṅrə, ṅa drumaviśeṣa.

      • AK 2.4.47ab: picchā tu śālmalīveṣṭe rocanaḥ kūṭaśālmaliḥ |
      • KKT p. 153.20ab: kuśālmaliḥ śālmaliko rocanaḥ kūṭaśālmaliḥ |


      96 Synonyms of Pandanus

      §1 anokakunaṅ, taṇḍi, asuṅ gītā, ketakī, ketaka, ṅa paṇḍan.

      • AK 2.4.167ab: kharjūraḥ ketakī tālī kharjurī ca tr̥ṇadrumāḥ |
      • AbhCM 1152ab: āmrātako varṣapākī ketakaḥ krakacacchadaḥ |
      • ŚRĀk p. 188ab: ketakaḥ ketakī kovidāre kuddālavat smr̥taḥ |


      97 Synonyms of Coconut Palm

      §1 nyū, nalikira, kajara, tuyu, tajura, tr̥ṇapāda, ṅa kāla.

      • AK 2.4.113ab: tr̥ṇarājāhvayas tālo nālikeras tu lāṅgalī ||
      • AbhCM 1151cd: kapitthas tu dadhiphalo nālikeras tu lāṅgalī |
      • NiŚ 183cd: kramuko nālikeraś ca syur ete tr̥ṇapādapāḥ ||


      98 Synonyms of Star-Rain Flower

      §1 kaṇḍala, cina, ila, ṅa tatarahudhan.


      99 Synonyms of Banana

      §1 kadalī, punti, pisaṅ, ajinatantu, ṅa gəḍaṅ.

      • AK 2.4.113ab: kadalī vāraṇabusā rambhā mocāṁśumatphalā |
      • AbhRM 192ab: rambhā kadalī mocā tr̥ṇarājaḥ kathyate talastāla |
      • AbhCM 1136cd: tr̥ṇarājas talas tālo rambhā mocā kadaly api ||


      100 Synonyms of Barnyard Grass

      §1 valvaja, lvaja, nalvaja, kalvaja, ṅa vavarvan.

      • AbhRM 191ab: ulapo valvajaḥ prokta iṣīkā kāśa ucyate |
      • AbhCM 1194ab: valvajā ulapo ’thekṣuḥ syād rasālo ’sipattrakaḥ |


      101 Synonyms of Cogongras

      §1 mañcaśa, mañjasa, kaśura, kuśyaraga, kuśa, kaśadhabha, ṅa halalaṅ.


      102 Synonyms of Dioscorea Hispida

      §1 śyāma, jaṅga, śaval, ṅa gaḍuṅ.


      103 Synonyms of Reed

      §1 nāḍī, ratha, vetasa, vānīra, ṅa paruṅpuṅ.

      • AK 2.4.30ab: rathābhrapuṣpaviduraśītavānīravañjulāḥ |
      • AbhRM 201ab: vānīro vañjulaḥ śīto vidulo vetasaḥ smr̥taḥ |
      • AbhCM 1137cd: vidulo vetasaḥ śīto vānīro vañjulo rathaḥ ||


      104 Synonyms of Long Grass

      §1 kuśa, ṅa galagah.

      • AK 2.4.166ab: astrī kuśaṁ kutho darbhaḥ pavitram atha kattr̥ṇam |
      • AbhRM 190cd–191ab: śaṣpaṁ bālatr̥ṇaṁ proktaṁ sarvaṁ ca tr̥ṇam arjunam || ghāsas tu yavasaḥ prokto barhir darbhaḥ kuthaḥ kuśaḥ |
      • AbhCM 1192ab: darbhaḥ kuśaḥ kutho barhiḥ pavitram atha tejanaḥ |


      105 Synonyms of Bamboo

      §1 ⟨tva⟩cisāra, vīraṇa, veṇu, veṇuka, ṅa priṅ.

      • AK 2.4.160cd: vaṁśe tvaksārakarmāratvacisāratr̥ṇadhvajāḥ ||
      • AK 2.5.164ab: syād vīraṇaṁ vīrataraṁ mūle ’syośīramastriyām |
      • AbhRM 225ab: tvacisāraś ca yo vaṁśo veṇutvaksāramaskarāḥ |
      • AbhCM 1153: vaṁśo veṇur yavaphalas tvacisāras tr̥ṇadhvajaḥ | maskaraḥ śataparvā ca svanavānsa tu kīcakaḥ ||
      • AbhCM 1230cd: tottraṁ veṇukamālānaṁ bandhastambho ’ṅkuśaḥ sr̥ṇiḥ ||

      §2 prabhedhaniṅ tr̥ṇa taru latā gulma ika.


      106 Earth, Tuber, Mud, and Lotus

      §1 urvih, uvi lavan uvih, urvih ikaṅ pr̥thivī, uvilah, uvi ikaṅ pinaṅan, paṅka ikaṅ latək, paṅkaja ikaṅ tuñjuṅ, mapan tumuvuh riṅ latək, ranu.


      107 Synonyms of Elephant’s Driver

      §1 ādhoraṇa, hastipa, hastyāroha, niṣādina, ṅa sāratiniṅ gajah.

      • AK 2.8.59ab: ādhoraṇā hastipakā hastyārohā niṣādinaḥ |
      • AbhRM 225ab: ādhoraṇā hastipakā hastyārohā niṣādinaḥ |
      • AbhCM 762cd: adhoraṇā hastipakagajājīvebhapālakāḥ ||


      108 Synonyms of Vaiśya

      §1 bhūmispr̥śah, arya, uruJ2 : 41v⟩ja, viśeṣaka, ṅa vaiśya.

      • AK 2.9.1ab: ūravyā ūrujā aryā vaiśyā bhūmispr̥śo viśaḥ |
      • AbhRM 570: āryā bhūmispr̥śo vaiśyā ūkhyāś ca viśaḥ smr̥tāḥ |
      • AbhCM 864ab: aryā bhūmispr̥śo vaiśyā ūravyā ūrajā viśaḥ |


      109 Synonyms of Śudra

      §1 ⟨a⟩vara⟨var⟩ṇa, vr̥ṣala, jaghanyaja, ṅa śūdra.

      • AK 2.10.1ab: śūdrāś cāvaravarṇāś ca vr̥ṣalāś ca jaghanyajāḥ |
      • AbhRM 586ab: śūdro ’ntyavarṇo vr̥ṣalaḥ padyaḥ pajjaś ca kathyate |
      • AbhCM 894cd: śūdrāntyavarṇau vr̥ṣalaḥ padyaḥ pajjo jaghanyajaḥ ||


      110 Synonyms of Merchant

      §1 vaidehaka, prāpaṇika, vaṇik,J1 : 48v⟩ vāṇijika, ṅa adagaṅ.

      • AK 2.9.78: vaidehakaḥ sārthavāho naigamo vāṇijo vaṇik | paṇyājīvo hyāpaṇikaḥ krayavikrayikaśca saḥ ||
      • AbhRM 571ab: paṇyājīvā vaṇijaḥ prāpaṇikā naigamāś ca vaidehāḥ |
      • DhK p. 10: vaidehako vāṇijike vaiśyāputre ca śūdraje |
      • SRĀv p. 147: vaṇig vaidehakaḥ sārthavāhanaigamavāṇijāḥ | vāṇijako vāṇijiko vāṇijyakāra ity api ||


      111 Synonyms of Guest

      §1 ātithya, atithi, āgantu, āveśika, ṅa tamuy.

      • AK 2.7.33cd–34ab: kramādātithyātitheye atithyarthe ’tra sādhuni || syur āveśika āgantur atithir nā gr̥hāgate |
      • AbhRM 358cd: āveśikaḥ prāghuṇaka āgantur atithiḥ smr̥taḥ ||
      • AbhCM 499: praṣṭho ’thāveśikāgantū prāghuṇo ’bhyāgato ’tithiḥ | prāghūrṇike thāveśikam ātithyaṁ cātitheyy api ||
      • AKU p. 169: ātithyo ’tithir āgantur iti ca mālā


      112 Synonyms of Child II

      §1 bāla, pota, ḍimbha, śāva, pr̥thuka, śiśu, ṅa rare.

      • AK 2.9.38ab: potaḥ pāko ’rbhako ḍimbhaḥ pr̥thukaḥ śāvakaḥ śiśuḥ |
      • AbhRM 502: bālaḥ pāko ’rbhako garbhaḥ potaś ca pr̥thukaḥ śiśuḥ | śāvoḍimbhaś ca vijñeyo vaṭur māṇavako mataḥ ||
      • AbhCM 338: bālaḥ pākaḥ śiśur ḍimbhaḥ potaḥ śāvaḥ stanaṁdhayaḥ | pr̥thukār bhottānaśayāḥ kṣīrakaṇṭhaḥ kumārakaḥ ||


      113 Synonyms of Cowherd

      §1 gopa, gopāla, gosaṅkhya, goduh, ābhīra, ballava, ṅa aṅvan ləmbu.

      • AK 2.9.57cd: gope gopālagosaṁkhyagodhug ābhīravallavāḥ |
      • AbhRM 587ab: ābhīraḥ syān mahāśūdro gopālo vallavas tathā |
      • AbhCM 889ab: gopāle godhugābhīragopagosaṁkhyaballavāḥ |


      114 Synonyms of House-Dog

      §1 gr̥hya, stheka gr̥hāsakta, ṅa asu umah.

      • AK 2.5.43cd: gr̥hāsaktāḥ pakṣimr̥gāś chekās te gr̥hyakāś ca te |
      • AṬS II.255–256: gr̥hāsaktāḥ pakṣimr̥gāś chekās te gr̥hyakāś ca te || 43 || krīḍārthaṁ yoṣitāṁ mr̥gapakṣiṇo gr̥hāsaktā gr̥hasaṁlagnāḥ | tatra chekadvayam | sthekā’ iti pāṭhe tiṣṭhateḥ ’kriya ikan’ (u. 2. 46) iti bāhulaka ikan | gr̥hyakā iti | ’padāsvairibāhyāpakṣyeṣu ca’ (3. 1. 119) iti kyap | anukampāyāṁ kan ||
      • AbhCM 1343ab: chekā gr̥hyāśca te gehāsaktā ye mr̥gapakṣiṇaḥ |


      115 Synonyms of Whistling Duck

      §1 dārvāghāṭah, śatapattra, lakṣaṇa, sārasa, ṅa valivis.

      • AbhRM 244ab: dārvāghāṭaḥ sārasaḥ puṣkarākhyaḥ |
      • AbhRM 795cd: vyūhaṁ racanāyām api dārvāghāṭe ’pi śatapattram ||
      • AbhCM 1328ab: dārvāghāṭaḥ śatapattraḥ khañjarīṭas tu khañjanaḥ |
      • AbhCM 1330ab: sārasas tu lakṣmaṇaḥ syāt puṣkarākhyaḥ kuraṁkaraḥ |


      116 Synonyms of Ruddy Shelduck

      §1 cakrāhva, koka, cakrāhvaya, ṅa cakravā⟨ka⟩.

      • AK 2.5.22cd: kokaścakraścakravāko rathāṅgāhvayanāmakaḥ ||
      • AbhCM 1330ab: cakravāko rathāṅgāhvaḥ koko dvandvacaro ’pi ca |
      • DhK p. 5: kokaś cakrāhvaye jyeṣṭhyāṁ paśuvr̥kṣaviśeṣayoḥ |
      • Vaij 2.3.9cd: cakravāko rathaḥ kokaś cakraś cakrāhvayāhvayaḥ |
      • KKT p. 182.80cd: dadrughnaḥ syādeḍagajaś cakrāhvaś cakramardakaḥ ||


      117 Synonyms of Goose II

      §1 śvetacchada, cakrāṅga, mānasaukah, ṅa haṅsa.

      • AK 2.5.23cd: haṁsās tu śvetagarutaś cakrāṅgā mānasaukasaḥ ||
      • AbhRM 251ab: haṁsāḥ śvetacchadāḥ proktāś cakrāṅgā mānasaukasaḥ |
      • AbhCM 1325cd: haṁsāś cakrāṅgavakrāṅgamānasaukaḥ sitacchadāḥ ||


      118 Synonyms of Cock

      §1 tāmracūḍa, kr̥kavāku, caraṇāyudha, ṅa ayam umah.

      • AK 2.5.17cd: kr̥kavākustāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ ||
      • AbhRM 247ab: kr̥kavākus tāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ |
      • AbhCM 1324cd–1325ab: vdivāndho ’tha niśāvedī kukkuṭaś caraṇāyudhaḥ || kr̥kavākustāmracūḍo vivr̥tākṣaḥ śikhaṇḍikaḥ |


      119 Synonyms of Black Cuckoo

      §1 parapuṣṭa, parabhr̥ta, pika, ṅa kuvoṅ.

      • AK 2.5.19cd: vanapriyaḥ parabhr̥taḥ kokilaḥ pika ity api ||
      • AbhRM 243ab: anyabhr̥taḥ parapuṣṭaḥ kalakaṇṭhaḥ kokilaḥ pikaḥ proktaḥ ||
      • AbhCM 1321: vanapriyaḥ parabhr̥tas tāmrākṣaḥ kokilaḥ pikaḥ | kalakaṇṭhaḥ kākapuṣṭaḥ kāko ’riṣṭaḥ sakr̥tprajaḥ ||


      120 Synonyms of River II and Their Names

      §1 nadī, dhunī, taṭi⟨nī⟩, sro⟨ta⟩vatī, nimnagā, jihmaga, sarit, kuJ3 : 40v⟩lyā, druta, cakra, sindhu, gomatī, go⟨dā⟩varī, mālinī, vāri, mandākinī, jāhnavī, gaṅgā, daləm er, bhagavantī, ṅa lvah.

      • AK 2.7.29cd–30: syād ālavālam āvālamāvāpo ’tha nadī sarit || taraṅgiṇī śaivalinī taṭinī hrādinī dhunī | srotasvatī dvīpavatī sravantī nimnagāpagā||
      • AbhCM 1079cd–1080: nadī hiraṇyavarṇā syādrodhovakrā taraṅgiṇī || sindhuḥ śaivalinī vahā ca hradinī srotasvinī nimnagā sroto nirjhariṇī saric ca taṭinī kūlaṁkaṣā vāhinī | karbur dvīpavatī samudradayitādhunyau sravantīsarasvatyau parvatajāpagā jaladhigā kulyā ca jambālinī ||


      121 Synonyms of Spider

      §1 ūrṇanābha, markaṭaka, markaṭaka, ṅa garagatī.


      122 Synonyms of Frog II

      §1 maṇḍūka, plavaga, bheka, varṣābhū, dardura, ṅa vihuṅ.

      • AK 1.10.24ab: bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ ||
      • AbhRM 662: maṇḍūkaḥ plavako bhekaḥ śālūro darduro hariḥ | plavaṅgamaḥ plavagaḥ syād varṣābhūs tad vadhūḥ smr̥tā ||
      • AbhCM 1354: maṇḍūke hariśālūraplavabhekaplavaṁgamāḥ | varṣābhūḥ plavagaḥ śālurajihvavyaṅgadardurāḥ ||


      123 Synonyms of Nail

      §1 punarnava, pāṇiruha, karaja, ṅa kuku.

      • AK 2.6.83ab: punarbhavaḥ kararuho nakho ’strī nakharo ’striyām |
      • AbhRM 511cd: kāmāṅkuśāḥ kararuhāḥ punarnavāḥ pāṇijā nakhā nakharāḥ ||
      • Vaij 4.4.75cd–76: tīrthāni hastāvayavā nakharas tu nakho ’striyām || punarbhavaḥ pāṇiruho mahārājaḥ punarnavaḥ | kharūlaḥ karajaś cātha sa pravr̥ddhaḥ smarāṁkuśaḥ ||
      • AbhCM 594: kāmāṅkuśo mahārājaḥ karajo nakharo nakhaḥ | karaśūko bhujākaṇṭaḥ punarbhavapunarnavau ||


      124 Synonyms of Belly

      §1 kukṣi, ⟨ja⟩ṭhara, garbha, udara, ṅa vətəṅ.

      • AK 2.5.77ab: picaṇḍakukṣī jaṭharodaraṁ tundaṁ stanau kucau |
      • AK 3.3.135cd: kukṣibhrūṇārbhakā garbhā visrambhaḥ praṇaye ’pi ca ||
      • AbhRM 515cd: ūruḥ sakthi picaṇḍaṁ jaṭharodaratundakukṣigarbhāḥ syuḥ ||
      • AbhCM 607: tundaṁ tundir garbhakukṣī picaṇḍo jaṭharodare ||


      125 Synonyms of Middle II

      §1 avalagna, vilagna, madhyama, madhya, ṅa təṅah.

      • AbhRM 517cd: avalagnaṁ vilagnaṁ ca madhyamaṁ madhyam ucyate ||
      • AbhCM 607: madhyo ’valagnaṁ vilagnaṁ madhyamo ’tha kaṭaḥ kaṭiḥ | śroṇiḥ kalatraṁ kaṭīraṁ kāñcīpadaṁ kakudmatī ||


      126 Synonyms of Skin Blemish

      §1 tilaka, jaḍula,J1 : 49r⟩ piplu, ṅa aṇḍəṅ-aṇḍəṅ.

      • AK 2.6.49cd: jaḍulaḥ kālakaḥ piplus tilakas tilakālakaḥ ||
      • AbhCM 618cd: tilakaḥ kālakaḥ piplur jaḍulas tilakālakaḥ ||


      127 Synonyms of Braided Hair

      §1 bhramaraka, kabarī, ṅa gəlaṅan.

      • AK 2.6.96cd–97ab: te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ || kabarī keśaveśo ’tha dhammillaḥ saṁyatāḥ kacāḥ |
      • AbhRM 531cd: alakaṁ kuṭilāḥ keśā bhramarakam uktaṁ lalāṭastham ||
      • AbhCM 569cd: sa tu bhāle bhramarakaḥ kurulo bhramarālakaḥ ||


      128 Synonyms of Summit

      §1 āpīḍa, avataṅsa, mūrdhā, śikhara, ṅa tajuk.

      • AK 2.6.95ab: uttamāṅgaṁ śiraḥ śīrṣaṁ mūrdhā nā mastako ’striyām |
      • AK 2.6.136cd: yattiryakkṣiptamurasi śikhāsvāpīḍaśekharau ||
      • AbhRM 554ab: āpīḍaḥ śekharottaṁ sāvataṁsāḥ śirasi srajaḥ |
      • AbhCM 654ab: āpīḍaśekharottaṁsā ’vataṁsāḥ śirasaḥ sraji |
      • AbhCM 566cd–567ab: uttamāṅgaṁ śiro mūrdhā maulir mastakamuṇḍake || varāṅgaṁ karaṇatrāṇaṁ śīrṣaṁ mastikam ity api |


      129 Synonyms of Ornament

      §1 ākalpa, veṣaJ2 : 42r⟩, ṅa pahyas.

      • AK 2.6.99cd: ākalpaveṣau nepathyaṁ pratikarma prasādhanam ||
      • AbhRM 539: ākalpo maṇḍanaṁ veṣaḥ pratikarma prasādhanam| bhūṣaṇaṁ syād alaṅkāro nepathyābharaṇe tathā ||
      • AbhCM 635ab: veṣo nepathyamākalpaḥ parikarmāṅgasaṁskriyā |


      130 Synonyms of Bracelet

      §1 mañjīra, pādakaṭaka, tulākoṭi, nūpura, ṅa gəlaṅ.

      • AK 2.6.109cd–110ab: pādāṅgadaṁ tulākoṭir mañjīro nūpuro ’striyām || haṁsakaḥ pādakaṭakaḥ kiṅkiṇī kṣudraghaṇṭikā |
      • AbhRM 561: siñjinī pādakaṭakas tulākoṭistu nūpuram| mañjīraṁ haṁsakaṁ strīṇāṁ caraṇābharaṇaṁ smr̥tam ||
      • AbhCM 665cd–666ab: nūpuraṁ tu tulākoṭiḥ pādataḥ kaṭakāṅgade || mañjīraṁ haṁsakaṁ śiñjinyaṁ śukaṁ vastramambaram |


      131 Synonyms of Dust

      §1 pāṅsu, kṣoda, reṇu, cūrṇa, dhūlī, ṅa ləbū.

      • AK 2.8.98cd–99ab: reṇur dvayoḥ striyāṁ dhūliḥ pāṁsurnā na dvayo rajaḥ || cūrṇe kṣodaḥ samutpiñjapiñjalau bhr̥śamākule |
      • AbhRM 443cd: pāṁśuḥ kṣodo reṇuś cūrṇaṁ dhūlī rajaś ca tulyārthāḥ ||
      • AbhCM 970ab: cūrṇe kṣodo ’tha rajasi syur dhūlīpāṁsureṇavaḥ ||


      132 Synonyms of Mud

      §1 jambāla, kardama, śāda, niṣadvara, ṅa latək.

      • AK 1.10.9cd: niṣadvaras tu jambālaḥ paṅko ’strī śādakardamau ||
      • AbhRM 678: picchilaṁ syād vijapilaṁ paṅkaḥ śādo niṣadvaraḥ | jambālaḥ kardamaḥ prokto budhair icikilas tathā||
      • AbhCM 1090: jambālecakilau paṅkaḥ kardamaś ca niṣadvaraḥ | śādo hiraṇyabāhus tu śoṇo nade punarvahaḥ ||


      133 Synonyms of Wave III

      §1 ūrmi, taraṅga, ṅa ryak.

      • AK 1.10.5cd: bhaṅgastaraṅga ūrmir vā striyāṁ vīcirathormiṣu ||
      • AbhRM 653: vīcī bhaṅgas taraṅgaḥ syāt tan mahattve ca kathyate | ūrmir utkalikollolaḥ kallolo laharī tathā||
      • AbhCM 1075cd: taraṅge bhaṅgavīcyūrmyutkalikā mahati tviha ||


      134 Synonyms of Bastard Myrobalan

      §1 akṣa, kalidruma, vibhītaka, ṅa jaha.

      • AK 2.4.58cd–59ab: amr̥tā ca vayasthā ca triliṅgas tu bibhītakaḥ || nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ |
      • KDK p. 265.152ab: vibhītakas tailaphalo bhūtāvāsaḥ kalidrumaḥ |
      • ŚRĀv p. 65: akṣaḥ kalidrumaḥ kakṣo bhūtavāsastuṣo ’pi ca | bhūtavāsaḥ karṣaphalaḥ karṣo vibhītakas triṣu||


      135 Synonyms of Barleria II

      §1 jhiṇṭī, sahacara, bāṇā, dāsī, kuruṇṭaka, ṅa vuṅu.

      • AK 2.4.74: tatra śoṇe kurabakas tatra pīte kuraṇṭakaḥ | nīlī jhiṇṭī dvayor bāṇā dāsī cārtagalaś ca sā || pītā kuraṇṭako jhiṇṭī tasmin sahacarī dvayoḥ |
      • AbhRM 205ab: nīlā jhiṇṭī bhaved vāṇaḥ pītā sahacarī bhavet |
      • ŚRĀv p. 68: pīte dvayoḥ sahacarī sahācarakuruṇṭakau ||


      136 Synonyms of Bard

      §1 kuśīlava, ṅa pirus.

      • AK 2.10.12cd: bharatā ity api naṭāś cāraṇās tu kuśīlavāḥ ||
      • AbhRM 592ab: śailālī śailūṣaḥ kuśīlavaś cāraṇaḥ kr̥śāśvī ca |
      • AbhCM 329ab: naṭaḥ kr̥śāśvī śailālī cāraṇas tu kuśīlavaḥ |


      137 Synonyms of Carpenter

      §1 kāravah, śilpī, ṅa uṇḍagi.

      • AK 2.10.5ab: kāruḥ śilpī saṁhatais tair dvayoḥ śreṇiḥ sajātibhiḥ |
      • AbhRM 593ab: śilpinaḥ kāravaḥ proktāḥ prakr̥tiś ca manīṣibhiḥ |
      • AbhCM 899cd: kārus tu kārī prakr̥tiḥ śilpī śreṇis tu tad gaṇe ||


      138 Synonyms of Potter

      §1 kumbhakāra, kulāla, ṅa andyun.

      • AK 2.10.6ab: kumbhakāraḥ kulālaḥ syāt palagaṇḍas tu lepakaḥ |
      • AbhRM 590ab: kumbhakāraḥ kulālaḥ syāt tantuvāyaḥ kuvindakaḥ |
      • AbhCM 914ab: kulālaḥ syāt kumbhakāro daṇḍabhr̥c cakrajīvakaḥ |


      139 Synonyms of Distiller I

      §1 śauṇḍika, ṅa amahat.


      140 Synonyms of Painter

      §1 raṅgājīva, ṅa citrakāra.


      141 Synonyms of Mason

      §1 palagaṇḍa, ṅa citrakāra gave tapəl.


      142 Synonyms of Washerman

      §1 nirṇejaka, ṅa amaraṅgi.

      • AK 2.10.10cd: nirṇejakaḥ syād rajakaḥ śauṇḍiko maṇḍahārakaḥ ||
      • AbhRM 593cd: nirṇejakaḥ syād rajakaḥ kalpapālas tu śauṇḍikaḥ ||
      • AbhCM 914ab: nirṇejakas tu rajakaḥ pādukākr̥t tu carmakr̥t |


      143 Synonyms of Iron-Smith

      §1 vyokāra, lohakāraka, ṅa paṇḍe vəsi.

      • AK 2.10.7cd: pādakr̥c carmakāraḥ syād vyokāro lohakārakaḥ ||
      • AbhRM 588cd: vaikaṭiko maṇikāro dhmākāro lohakāraḥ syāt ||
      • AbhCM 920ab: vyokāraḥ karmāro lohakāraḥ kūṭaṁ tv ayoghanaḥ |


      144 Synonyms of Distiller II

      §1 śauṇḍika, maṇḍa⟨hā⟩raka, ṅa atvih.

      • AK 2.10.10cd: nirṇejakaḥ syād rajakaḥ śauṇḍiko maṇḍahārakaḥ ||
      • AbhRM 593cd: nirṇejakaḥ syād rajakaḥ kalpapālas tu śauṇḍikaḥ ||
      • AbhCM 901: kalyapālaḥ surājīvī śauṇḍiko maṇḍahārakaḥ | vārivāsaḥ pānavaṇigdhvajo dhvajyāsutībalaḥ ||


      145 Synonyms of Hunter or Fisherman

      §1 kaivarta, dhīvara, dāśa, ṅa tuha-buru tuharava.

      • AK 1.10.15cd: agādham atalasparśe kaivarte dāśadhīvarau ||
      • AbhRM 594ab: kaivarto dhīvaro dāso matsyabandhī tu jālikaḥ |
      • AbhCM 929ab: dhīvare dāśakaivartau baḍiśaṁ matsyavedhanam |


      146 Synonyms of Rhinoceros

      §1 khaḍgī, gaṇḍaka, khaḍgīśa, ṅa varak.

      • AK 2.5.4ab: r̥kṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau |
      • AbhRM 227cd: vādhrīṇasaś ca khaḍgī gaṇḍaka iti kathyate sadbhiḥ ||
      • AbhCM 1287: khaḍgī vādhrīṇasaḥ khaḍgo gaṇḍako ’tha kiraḥ kiriḥ | bhūdāraḥ sūkaraḥ kolo varāhaḥ kroḍapotriṇau ||


      147 Synonyms of Deer II

      §1 eṇa, kuraṅga, hariṇa, sāraṅga, ṅa kidaṅ.

      • AK 2.5.12ab: undurur mūṣako ’py ākhur girikā bālamūṣikā ||
      • AbhRM 230: eṇaḥ kuraṅgo hariṇo mr̥gaḥ syāt | sāraṅga r̥ṣyaḥ pr̥ṣato ruruś ca | nyaṅkus tathā raṅkur iti prasiddhā | vātapramīśambarakr̥ṣṇasārāḥ ||
      • AbhCM 1293ab: mr̥gaḥ kuraṅgaḥ sāraṅgo vātāyuhariṇāv api ||


      148 Synonyms of Mouse

      §1 tuṭuma, u⟨n⟩dura, mūṣika, mūṣaJ1 : 49v⟩ka, ṅa tikus.

      • AK 2.5.12ab: undurur mūṣako ’py ākhur girikā bālamūṣikā ||
      • AbhRM 235ab: ākhur vr̥ṣo mūṣakaḥ syād unduraḥ khanakastathā |
      • AbhCM 1300: mūṣiko mūṣako vajradaśanaḥ khanakondurau | undurur vr̥ṣa ākhuś ca sūcyāsyo vr̥ṣalocane ||
      • TKŚ p. 44.10cd: undurus tuṭumo randhrababhrur dīnā tu mūṣikā ||


      149 Synonyms of Chameleon

      §1 saraṭa, kr̥kalāsa, ṅa buṅlvan.

      • AK 2.5.12cd: saraṭaḥ kr̥kalāsaḥ syān musalī gr̥hagodhikā ||
      • AbhRM 234cd: saraṭaḥ kr̥kalāsaḥ syāt pratisūryaśayānakaḥ ||
      • AbhCM 1299cd: kr̥kalāsas tu saraṭaḥ pratisūryaḥ śayānakaḥ ||


      150 Synonyms of Ant

      §1 ⟨ghu⟩ṇa, kīṭa, nīlaṅgu, ṅa səmut.

      • AK 2.5.13cd: nīlaṅgus tu kr̥miḥ karṇajalaukāḥ śatapadyubhe ||
      • AbhRM 636cd: kr̥miḥ kīṭas tu nīlaṅguḥ pulakaś ca samaḥ smr̥taḥ ||
      • AbhCM 1202ab: nīlaṅguḥ kr̥mir antarjaḥ kṣudraḥ kīṭo bahirbhavaḥ |
      • AbhCM 1203ab: kāṣṭhakīṭo ghuṇo gaṇḍūpadaḥ kiṁculakaḥ kusūḥ |
      • Vaij 4.1.36ab: ghuṇaḥ kr̥miḥ kāṣṭhabhavā lūtātas syāt pipīlikā ||


      151 Synonyms of Bug

      §1 uddaṅśa, ṅa halu.

      • AbhCM 1209ab: matkuṇas tu kolakuṇa uddaṁśaḥ kiṭibhotkuṇau |


      152 Synonyms of Bed-Bug

      §1 matkuṇa, ṅa katitiṅgi.

      • AbhCM 1209ab: matkuṇas tu kolakuṇa uddaṁśaḥ kiṭibhotkuṇau |


      153 Synonyms of Worm

      §1 gaṇḍūpada, gaṇḍo⟨la⟩ka, kiñculuka, kiñculaka, ṅa caciṅ.

      • AK 1.10.22ab: gaṇḍūpadaḥ kiñculako nihākā godhikā same |
      • AṬS I.190: atha mahīlatā || gaṇḍūpadaḥ kiñculukaḥ ’kiñcohi’ iti khyātāyāṁ mahīlatātrayam | bhuvo lateva latā mahīlatā | kiñciccalatīti kiñculukaḥ | pr̥ṣodarādiḥ ||
      • AbhRM 661cd: gaṇḍūpadaḥ kiñculako jalaukāḥ syur jalaukasaḥ ||
      • AbhCM 1203: kāṣṭhakīṭo ghuṇo gaṇḍūpadaḥ kiṁculakaḥ kusūḥ | bhūlatā gaṇḍūpadī tu śilyasrapā jalaukasaḥ ||


      154 Synonyms of Black Forest-Scorpion

      §1 druta, ālī, vr̥ścika, ṅa katuṅgyaṅ.

      • AK 2.5.14cd: vr̥ścikaḥ śūkakīṭaḥ syād alidruṇau tu vr̥ścike ||
      • AbhRM 645cd: alaṁ vr̥ścikalāṅgūlaṁ druta āliś ca vr̥ścikaḥ ||
      • AbhCM 1211cd: vr̥ściko druṇa ālyāliralaṁ tat pucchakaṇṭakaḥ ||


      155 Synonyms of Muscle Shell

      §1 ambuja, jantu, ṅa jubəl.


      156 Synonyms of Water Serpent

      §1 alagarda, rājila, ḍuṇḍubha, ṅa ulā.

      • AK 1.8.5cd: alagardo jalavyālaḥ samau rājilaḍuṇḍubhau ||
      • AbhRM 643ab: alagardo jalavyālo rājilo ḍuṇḍubhaḥ smr̥taḥ |
      • AbhCM 1305cd: alagardo jalavyālaḥ samau rājiladundubhau ||


      157 Synonyms of Sprat or Prawn

      §1 nalamīna, cilicima ulā tahi papuṅ.

      • AK 1.10.18cd: nalamīnaś cilicimaḥ proṣṭhī tu śapharī dvayoḥ ||
      • AbhRM 658cd: nalamīnaś cilicimaḥ kulīraḥ karkaṭo mataḥ ||
      • AbhCM 1346cd: nalamīnaś cilicimo matsyarājas tu rohitaḥ ||


      158 Synonyms of Boa

      §1 J2 : 42v⟩ tilitsa, ṅa ulā huvi.

      • AK 1.8.5ab: tilitsaḥ syād ajagare śayur vāhasa ity ubhau |
      • AbhRM 642cd: bhavet tilitso gonāso vāhaso ’jagaraḥ śayuḥ ||
      • AbhCM 1306ab: bhavet tilitso gonāso gonaso ghoṇaso ’pi ca |


      159 Synonyms of Sheatfish

      §1 sahasradaṅṣṭra, ulā taruṅa.


      160 Synonyms of Python

      §1 vāhasa, ⟨a⟩jagara, śayu, ṅa ulā sava.

      • AK 1.8.5ab: tilitsaḥ syād ajagare śayur vāhasa ity ubhau |
      • AbhRM 642cd: bhavet tilitso gonāso vāhaso ’jagaraḥ śayuḥ ||
      • AbhCM 1305ab: cakramaṇḍaly ajagaraḥ pārīndro vāhasaḥ śayuḥ |
      • AbhCM 1306ab: bhavet tilitso gonāso gonaso ghoṇaso ’pi ca |


      161 Synonyms of Trichopodus

      §1 proṣṭhī, śapharī ṅa səpat.

      • AK 1.10.18cd: nalamīnaś cilicimaḥ proṣṭhī tu śapharī dvayoḥ ||
      • AbhRM 658ab: sahasradaṁṣṭraḥ pāṭhīnaḥ proṣṭhī ca śapharī smr̥tā |
      • AbhCM 1346ab: gulūpī śiśuke proṣṭhī śapharaḥ śvetakolake |


      162 Synonyms of Tortoise II

      §1 kūrma, kamaṭha, kacchapa, ṅa pas.

      • AK 1.10.21ab:syāt kulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau |
      • Vaij 4.1.50–51ab: kūrmaḥ kacchapa ohāraḥ paṁcagūḍhaś caturgatiḥ | guhāśayas stūpapr̥ṣṭhaḥ kaśyapo jīvatho bhr̥thaḥ || dulī druṇī ca tatkāntā makaro matsyarāḍjhaṣaḥ |
      • AbhRM 656cd: kacchapaḥ kamaṭhaḥ kūrmas tad bhāryā ca ḍulī smr̥tā ||
      • AbhCM 1353 kacchapaḥ kamaṭhaḥ kūrmaḥ kroḍapādaś caturgatiḥ | pañcāṅgaguptadauleyau jīvathaḥ kacchapī dulī ||


      163 Synonyms of Iguana I

      §1 avahāra, grāha, ṅa vayavak.

      • AbhRM 656ab: avahāraḥ smr̥to grāhaḥ kumbhīro nakra ucyate |
      • AbhCM 1351: grāhe tantus tantunāgo ’vahāro nāgatantuṇau | anye ’pi yādobhedāḥ syur bahavo makarādayaḥ ||


      164 Synonyms of Crocodile

      §1 nakra, kumbhīra, ṅa buhaya.


      165 Synonyms of Bright and Pearl-Oyster

      §1 muktāsphoṭa, ṅa viṅa; śukti muvah.

      • AK 1.10.23ab: muktāsphoṭaḥ striyāṁ śuktiḥ śaṅkhaḥ syāt kamburastriyau |
      • AbhRM 664ab: muktāsphoṭaḥ śuktirākhyāyate ca |
      • AbhCM 1204cd: muktāsphoṭābdhimaṇḍūkī śuktiḥ kambustu vārijaḥ ||
      • AbhCM 1335ab: dākṣāyyo dūradr̥g gr̥dhro ’thotkrośo matsyanāśanaḥ |


      166 Synonyms of Black Goose

      §1 kalahaṅsa, kādamba, ṅa bañak irəṅ.


      167 Synonyms of Turtle

      §1 dātyūha, kālakaṇṭhaka, ṅa pəñu.


      168 Synonyms of Mynah

      §1 śakunta, bhāsa, ⟨ṅa⟩ syuṅ.


      169 Synonyms of Jacobin Cuckoo

      §1 cātaka, stokaka, ṅa kalaṅkyaṅ.

      • AK 2.5.17ab: dārvāghāṭo ’tha sāraṅgastokakaś cātakaḥ samāḥ |
      • AbhRM 248ab: bhr̥ṅgaḥ kaliṅgo dhūmyāṭaḥ sāraṅgaś cātako mataḥ |
      • AbhCM 1329cd: cātakaḥ stokako bappīhaḥ sāraṅgo nabho ’mbupaḥ ||


      170 Synonyms of Blue Jay Bird

      §1 kikidivi, ṅa huluṅ.


      171 Synonyms of Osprey

      §1 utkrośa, kurarī, ṅa burvak-burvak.

      • AK 2.4.23ab: kādambaḥ kalahaṁsaḥ syād utkrośakurarau samau |
      • AbhRM 249: āṭiḥ śarārirātiḥ syād utkrośaḥ kuraro mataḥ |
      • AbhCM 1277: saṁphālaḥ śr̥ṅgiṇo bheḍo meṣī tu kurarī rujā | jālakinyavilā veṇyatheḍik kaḥ śiśuvāhakaḥ ||
      • AbhCM 1335: dākṣāyyo dūradr̥g gr̥dhro ’thotkrośo matsyanāśanaḥ | kuraraḥ kīras tu śuko raktatuṇḍaḥ phalādanaḥ ||


      172 Synonyms of Starling

      §1 vyāghrāṭa, bharadvāja, ṅa jalak.

      • AK 2.4.15cd: vyāghrāṭaḥ syād bharadvājaḥ khañjarīṭas tu khañjanaḥ ||
      • AbhCM 1340cd: vyāghrāṭas tu bharadvājaḥ plavas tu gātrasaṁplavaḥ ||
      • KKT p. 196.82ab: śyena āpatikaḥ patrī śaśādī prācikā striyām |


      173 Synonyms of Hawk

      §1 pattrī, śyena, ṅa uluṅ.

      • AK 2.4.15ab: patrī śyena ulūkas tu vāyasārātipecakau |
      • AbhCM 1334cd: cillaḥ śakunirātāpī śyenaḥ pattrī śaśādanaḥ ||
      • KKT p. 196.82ab: śyena āpatikaḥ patrī śaśādī prācikā striyām |


      174 Synonyms of Pigeon

      §1 pārāpata, kapota, ṅa dara.

      • AK 2.4.14cd: pārāvataḥ kalaravaḥ kapoto ’tha śaśādanaḥ ||
      • AbhRM 254ab: jīvañjīvakapiñjalacakorahārītavañjulakapotāḥ |
      • AbhCM 1339ab: pārāpataḥ kalaravaḥ kapoto raktalocanaḥ |


      175 Synonyms of Iron-Heron

      §1 lohapr̥ṣṭha,J1 : 50r⟩ ṅa kuntul vəsi.

      • AK 2.4.16ab: lohapr̥ṣṭhas tu kaṅkaḥ syād atha cāṣaḥ kikīdiviḥ |
      • AbhCM 1334ab: lohapr̥ṣṭho dīrghapādaḥ karkaṭaḥ skandhamallakaḥ |


      176 Synonyms of Vulture or Eastern Barn Owl

      §1 dākṣāyya, gr̥dhra, ṅa daryas.

      • AK 2.4.21b: ātāyicillau dākṣāyyagr̥dhrau kīraśukau samau ||
      • AbhCM 1335ab: dākṣāyyo dūradr̥g gr̥dhro ’thotkrośo matsyanāśanaḥ |
      • ŚRĀk 801: kāmāyau tu gr̥dhragutsau dākṣāyyaśca dakṣāyyavat |


      177 Synonyms of Bird of Prey

      §1 kaṅka, ⟨vr̥⟩ddhakāka, kākola, ṅa alap-alap.

      • AK 2.4.18ab: caṭakaḥ kalaviṅkaḥ syāt tasya strī caṭakā tayoḥ ||
      • AbhCM 1331ab: vr̥ddhadroṇadagdhakr̥ṣṇaparvatebhyas tv asau paraḥ | vanāśrayaś ca kākolo madgus tu jalavāyasaḥ ||


      178 Synonyms of Owl

      §1 ulūka, vakranāsika, ṅa dok.

      • AK 2.5.15abcd: patrī śyena ulūkas tu vāyasārātipecakau | divāndhaḥ kauśiko ghūko divābhīto niśāṭanaḥ |
      • TKŚ p. 45.14ab: pārāvato ’tha śakrākhyo divāndho vakranāsikaḥ |
      • AbhRM 246ab: ulūkaḥ kauśikaḥ prokto dhvāṅkṣārātirniśāṭanaḥ |
      • AbhCM 1324: ghūke niśāṭaḥ kākāriḥ kauśikolūkapecakāḥ | divāndho ’tha niśāvedī kukkuṭaś caraṇāyudhaḥ


      179 Synonyms of Parrot

      §1 śuka, kīra, ṅa bukuṅ.

      • AK 2.5.21cd: ātāyicillau dākṣāyyagr̥dhrau kīraśukau samau ||
      • AṬS II.233: karkareṭuḥ kareṭuḥ syāt kāṅkareṭu iti khyāte karkareṭudvayam | karkaḥ sitāśva iva reṭatīti karkareṭuḥ | vr̥kṣādīnāṁ śirasi reṭatīti kareṭuḥ | ’reṭa paribhāṣaṇe’ | ’kr̥pāvā-’ (u. 1. 1) ity ādinā bāhulaka uṇ | "karkareṭuḥ kareṭuḥ syāt khadyoto jyotiriṅgaṇaḥ" iti puṁskāṇḍe ’maramālā | "strīpuṁsayor apatyāntā dvicatuḥṣaṭpadoragā" iti strīpuṁsatvam api kecin manyante ||
      • AbhRM 248cd: vyāghrāṭas tu bharadvājaḥ śukaḥ kīra udāhr̥taḥ ||
      • AbhCM 1335cd: kuraraḥ kīrastu śuko raktatuṇḍaḥ phalādanaḥ ||


      180 Synonyms of Sparrow

      §1 caṭaka, kalaviṅka, ṅa biṅla.

      • AK 2.4.18ab: caṭakaḥ kalaviṅkaḥ syāt tasya strī caṭakā tayoḥ ||
      • AbhRM 243cd: kalaviṅkaś caṭakaḥ syād gr̥habalibhuk nīlakaṇṭhaś ca ||
      • AbhCM 1331ab: caṭako gr̥habalibhuk kalaviṅkaḥ kuliṅkakaḥ |


      181 Synonyms of Wagtail

      §1 khañjarīṭa, khañjana, ṅa vuru-vuru.

      • AK 2.4.15cd: vyāghrāṭaḥ syād bharadvājaḥ khañjarīṭas tu khañjanaḥ ||
      • AbhRM 244ab: krauñcaḥ kruṅ syātkhañjanaḥ khañjarīṭaḥ |
      • AbhCM 1328ab: dārvāghāṭaḥ śatapattraḥ khañjarīṭas tu khañjanaḥ |


      182 Synonyms of Firefly

      §1 khadyota, jyotiriṅgaṇa, ṅa kunaṅ-kunaṅ.

      • AK 2.4.28cd: samau pataṅgaśalabhau khadhyoto jyotiriṅgaṇaḥ ||
      • AbhRM 257ab: pataṅgaḥ śalabhaḥ proktaḥ khadyoto dyotiriṅgaṇaḥ |
      • AbhCM 1213ab: bhojyaṁ tu puṣpamadhunī khadyoto jyotiriṅgaṇaḥ |


      183 Synonyms of Lip II

      §1 oṣṭha, dantacchada, adhara, ṅa lambe.

      • AK 2.6.90ab: oṣṭhādharau tu radanacchadau daśanavāsasī |
      • AbhRM 524cd: adharo dantacchada oṣṭha ucyate dantavāsaś ca ||
      • Vaij 4.4.87cd: adharas tv adharoṣṭhaḥ syād oṣṭhā dantacchado ’pi ca ||
      • ŚRĀk 1080cd: ghrāṇamoṣṭhādharau dantacchadau daśanavāsasī ||


      184 Synonyms of Hair Tuft II

      §1 dhammilla, keśavinyāsa, ṅa jambul.

      • AK 2.6.97ab: kabarī keśaveśo ’tha dhammillaḥ saṁyatāḥ kacāḥ |
      • AbhRM 530cd: tad bandhaviśeṣāḥ syur veṇī dhammillakuntalakavaryaḥ ||
      • AbhCM 570ab: dhammillaḥ saṁyatāḥ keśāḥ keśaveśe kabary atha |


      185 Synonyms of Forelock

      §1 kākapakṣa, śikhāṇḍaka, ṅa gumbak.

      • AK 2.6.96cd: te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ ||
      • AbhRM 532ab: bālānāṃ tu śikhā proktā kākapakṣaḥ śikhaṇḍikā |
      • AbhCM 462ab: sā bālānāṃ kākapakṣaḥ śikhaṇḍakaśikhāṇḍakau ||


      186 Synonyms of Nasal Mucus

      §1 kapha, śleṣmā, kheṭa, ṅa humbəl.

      • AK 2.6.62cd: māyuḥ pittaṁ kaphaḥ śleṣmā striyāṁ tu tvagasr̥gdharā ||
      • AbhRM 792cd: śleṣmaṇy api kheṭaḥ syāj jāmiḥ kulabālikāyāṁ ca ||
      • AbhCM 462ab: pittaṁ māyuḥ kaphaḥ śleṣmā balāśaḥ snehabhūḥ khaṭaḥ |


      187 Synonyms of Catarrh

      §1 pratiśyāya, lālā, pīnasa, ṅa ilū.

      • AK 2.6.51cd: kṣayaḥ śoṣaś ca yakṣmā ca pratiśyāyas tu pīnasaḥ ||
      • AbhRM 605cd: māyuḥ pittaḥ kaphaḥ śleṣmā pratiśyāyaś ca pīnasaḥ ||
      • AbhCM 468ab: hikkā hekkā ca hr̥llāsaḥ pratiśyāyas tu pīnasaḥ |


      188 Synonyms of Spleen

      §1 plīhā, pitta, gulma, ṅaJ2 : 43r⟩ kavaya.

      • AK 2.6.66ab: antraṁ purītad gulmas tu plīhā puṃsy atha vasnasā |
      • AbhRM 190ab: ulapastambagulmāś ca vīrudho viṭapāḥ smr̥tāḥ |
      • AbhCM 605cd: puṣpasaḥ syād atha plīhā gulmo ’ntraṁ tu purītati ||


      189 Synonyms of Cast Skin of a Snake

      §1 vimoka, śarpakañcuka, ṅa limuṅsuṅaniṅ ulā.


      190 Synonyms of Skull

      §1 kaṅkāla, karaṅka, ṅa kapāla.

      • AK 2.6.69: syāc charīrāsthni kaṅkālaḥ pr̥ṣṭhāsthni tu kaśerukā | śirosthani karoṭiḥ strī pārśvāsthani tu parśukā ||
      • AbhRM 518ab: muṇḍottamāṅgamastakamauliśiraḥśīrṣamūrdhakāni syuḥ |
      • AbhRM 633ab: śarīrasyāsthi kaṅkālaṁ tathā syādasthipañjaram |
      • AbhCM 566cd–567: uttamāṅgaṁ śiro mūrdhā maulir mastakamuṇḍake || varāṅgaṁ karaṇatrāṇaṁ śīrṣaṁ mastikam ity api |
      • AbhCM 628ab: śarīrāsthi karaṅkaḥ syāt kaṅkālam asthipañjaraḥ |


      191 Synonyms of Eyes II

      §1 soca, ⟨dr̥⟩ṣṭi, ⟨īk⟩ṣaṇa, ambaka, ṅa gaḍuh.

      • AK 2.5.93: locanaṁ nayanaṁ netram īkṣaṇaṁ cakṣur akṣiṇī | dr̥g dr̥ṣṭī cāsru netrāmbu rodanaṁ cāsramaśru ca ||
      • AbhRM 519ab: dr̥g dr̥ṣṭinetralocanacakṣur nayanāmbakekṣaṇākṣīṇi |
      • AbhCM 575: cakṣurakṣīkṣaṇaṁ netraṁ nayanaṁ dr̥ṣṭir ambakam | locanaṁ darśanaṁ dr̥k ca tattārā tu kanīnikā ||
      • AbhCM 1115ab: kuñjanikuñjakuḍaṅgāḥ sthāne vr̥kṣair vr̥tāntare |


      192 Synonyms of Tears

      §1 netravāri, aśru, vāṣpa, ṅa luh.

      • AK 3.3.130cd: bāṣpam ūṣmāśru kaśipu tv annam ācchādanaṁ dvayam ||
      • AbhRM 67ab: ūṣmā vāṣpaḥ sphuliṅgaś ca kaṇā jihvāstathārciṣaḥ |
      • AbhCM 307: vaivarṇyaṁ kālikāthāśru bāṣpo netrāmbu rodanam | asram asru pralayas tv aceṣṭatety aṣṭa sāttvikāḥ


      193 Synonyms of Dry Field

      §1 jaṅgala, sthalī, ṅa təgal.

      • KV PSI.1.484: vāripathena āhr̥tam vāripathikam | vāripathena gacchati vāripathikaḥ | jaṅgalapathena āhr̥tam jāṅgalapathikam | jaṅgalapathena gacchati jāṅgalapathikaḥ | sthalapathena āhr̥tam sthālapathikam | sthalapathen agacchati sthālapathikaḥ | kāntārapathena āhr̥tam kāntārapathikam | kāntārapathena gacchati kāntārapathikaḥ |
      • ViśPr 115: dhanvā jaṅgaladeśe syād dhanvacāpe sthale ’pi ca | ātmā dehamanobrahmasvabhāvadhr̥tibuddhiṣu ||


      194 Synonyms of Hill

      §1 nāku, balmīka, ṅa hunur.

      • AK 2.3.6: tu kandaro vā strī devakhātabiledarī guhā | gahvaraṁ gaṇḍaśailās tu cyutāḥ sthūlopalā gireḥ ||
      • AK 2.3.8cd: nikuñjakuñjau vā klībe latādipihitodare ||
      • AbhRM 644cd: vamrīkūṭaṁ nākurvalmīko vāmalūraś ca ||
      • AbhCM 1033cd: darī syāt kandaro ’khātabile tu gahvaraṁ guhā ||
      • AbhCM 1115ab: kuñjanikuñjakuḍaṅgāḥ sthāne vr̥kṣairvr̥tāntare |


      195 Synonyms of Bower or Cave

      §1 darī, nikuñja, gahvara, uddeśa, ṅa guhā.

      • AK 2.3.6: tu kandaro vā strī devakhātabiledarī guhā | gahvaraṁ gaṇḍaśailās tu cyutāḥ sthūlopalā gireḥ ||
      • AK 2.3.8cd: nikuñjakuñjau vā klībe latādipihitodare ||
      • AbhRM 167: guhā pāṣāṇasandhiḥ syāt kandaraḥ kandarā darī | nikuñjaṁ gahvaraṁ proktaṁ pādāḥ pratyantaparvatāḥ ||
      • AbhCM 1033cd: darī syāt kandaro ’khātabile tu gahvaraṁ guhā ||
      • AbhCM 1115ab: kuñjanikuñjakuḍaṅgāḥ sthāne vr̥kṣair vr̥tāntare |


      196 Synonyms of Door-Panel

      §1 kavāṭa, kapāṭa, ṅa hinəb.

      • AK 2.2.17cd: kapāṭam araraṁ tulye tad viṣkambho ’rgalaṁ na nā ||
      • ŚRĀv p. 52: atha triṣu kapāṭañ ca kavāṭaṁ dvārakaṇṭakam |


      197 Synonyms of Incense

      §1 tu⟨ru⟩ṣka, piṇḍaka, ṅa hasap.

      • AK 2.5.128cd: turuṣkaḥ piṇḍakaḥ sihlo yāvano ’py atha pāyasaḥ ||
      • AbhCM 648ab: dhūpo vr̥kṣāt kr̥trimācca turuṣkaḥ silhapiṇḍakau |


      198 Synonyms of Die for Gambling

      §1 pāśaka, akṣa, devana, ṅa purih.

      • AK 2.10.45ab: paṇo ’kṣeṣu glaho ’kṣās tu devanāḥ pāśakāś ca te |
      • Vaij 3.9.60cd: pāśakaḥ prāsako ’kṣaś ca devanas tat paṇo glahaḥ ||
      • AbhCM 486cd: paṇo glaho devanas tu pāśako ’kṣo ’tha śārayaḥ ||


      199 Synonyms of Hatchet

      §1 śilāvidāraṇa, ṭaṅka, kuṭhāra, ṅa prəkuJ1 : 50v⟩l.

      • AK 2.8.92ab: dvayoḥ kuṭhāraḥ svadhitiḥ paraśuś ca paraśvadhaḥ |
      • AbhRM 474ab: paraśvadhaḥ kuṭhāraḥ syāt paraśuḥ svadhitis tathā |
      • AbhCM 786: mudgaraḥ syāt kuṭhāras tu paraśuḥ parśuparśvadhau | paraśvadhaḥ svadhitiś ca parighaḥ parighātanaḥ ||


      200 Synonyms of Spear

      §1 śakti, kunta, prāsa, ṅa lipuṅ.

      • AK 2.8.93cd: prāsas tu kuntaḥ koṇas tu striyaḥ pālyaśrikoṭayaḥ ||
      • AbhRM 475ab: prāso nigaditaḥ kunto mudgaro drughaṇaḥ smr̥taḥ |
      • AbhCM 785cd: bhindipāle sr̥gaḥ kunte prāso ’tha drughaṇo ghanaḥ |


      201 Synonyms of Cotton Flower

      §1 karpāsa, bādara, ṅa vuṅa ⟨kapas⟩.

      • AK 2.6.111ab: vālkaṁ kṣaumādi phālaṁ tu kārpāsaṁ bādaraṁ ca tat |
      • AbhRM 202ab: picavyo bādaraḥ proktaḥ karpāsas tūlakaṁ picuḥ |
      • AbhCM 1139cd: karpāsas tu bādaraḥ syāt picavyas tūlakaṁ picuḥ ||


      202 Synonyms of Carded Cotton

      §1 picu, tūla, ṅa pusuh.

      • AK 2.6.111ab: vālkaṁ kṣaumādi phālaṁ tu kārpāsaṁ bādaraṁ ca tat |
      • AbhRM 202ab: picavyo bādaraḥ proktaḥ karpāsas tūlakaṁ picuḥ |
      • AbhCM 1139cd: karpāsas tu bādaraḥ syāt picavyas tūlakaṁ picuḥ ||


      203 Synonyms of Cotton Material

      §1 varada, kārpāsaka, ṅa vulih.

      • AK 3.1.7ab: parīkṣakaḥ kāraṇiko varadas tu samardhakaḥ |
      • AbhCM 480ab: samardhukas tu varado vrātīnāḥ saṁghajīvinaḥ |


      204 Synonyms of Stake

      §1 śivaka, dhruvaka, kīla, ṅa pakəṣu.

      • AK 2.9.73ab: ūdhas tu klībamāpīnaṁ samau śivakakīlakau |
      • AbhRM 451cd: dhruvakaḥ śivakaḥ śaṅkuḥ puṣpalakaḥ kīlakaḥ proktaḥ ||
      • AbhCM 1122ab: sthāṇau tu dhruvakaḥ śaṅkuḥ kāṣṭhe dalikadāruṇī |


      205 Synonyms of Cake of Flour

      §1 pūpa, ṅa tumpi.

      • AK 2.9.48ab: pūpo ’pūpaḥ piṣṭakaḥ syāt karambho dadhisaktavaḥ |
      • AbhRM 319cd: aśanaṁ syād āhāraḥ pūpāpūpau ca pūpalikā ||
      • AbhCM 398cd: pūpo ’pūpaḥ pūlikā tu polikāpolipūpikāḥ ||


      206 Synonyms of Dodol

      §1 pūpalikā, modaka, ṅa dodol.


      207 Synonyms of Fried or Parched Grain

      §1 lāja, ṅa vələtih.

      • AK 2.9.47: āpakvaṁ paulirabhyūṣo lājāḥ puṁbhūmni cākṣatāḥ | pr̥thukaḥ syāc cipiṭako dhānā bhraṣṭayave striyaḥ ||
      • AbhRM 585cd: bhr̥ṣṭaṁ dhānyaṁ lājāḥ pr̥thukāś cipiṭāś ca kuṭṭitāste syuḥ |
      • AbhCM 401cd: pr̥thukaś cipiṭas tulyau lājāḥ syuḥ punar akṣatāḥ ||


      208 Synonyms of Eating Together from A Dish

      §1 upadaṅśa, avadaṅśa, ṅa kəmbul.

      • AbhRM 328cd: upadaṁśāvadaṁśau ca cakṣaṇaṁ sampracakṣate ||
      • AbhCM 907cd: upadaṁśas tv avadaṁśaś cakṣaṇaṁ madyapāśanam ||


      209 Synonyms of Condiment

      §1 veṣavāra, upaska⟨ra⟩, ṅa ulam-ulam.

      • AK 2.9.35ab: kalambaś ca kadambaś ca veṣavāra upaskaraḥ |
      • AbhRM 321ab: miṣṭānnaṁ vyañjanaṁ jñeyaṁ veṣavāra upaskaraḥ |
      • AbhCM 417ab: tailaṁ sneho ’bhyañjanaṁ ca veṣavāra upaskaraḥ ||


      210 Synonyms of Flame

      §1 dhūpita, dūna, dhūpāyita, ṅa tutunu.

      • AK 3.1.102cd: santāpitasantaptau dhūpitadhūpāyitau ca dūnaś ca ||
      • AbhCM 1493cd: tapte saṁtāpito dūno dhūpāyitaś ca dhūpitaḥ ||


      211 Synonyms of Alkali/Tapai

      §1 yavakṣāra, yavāgraja, kāpotāṁśa, sarjikākṣāra, ṅa tape.

      • AK 2.8.108cd-109ab: naipālī kunaṭī golā yavakṣāro yavāgrajaḥ || pākyo ’tha sarjikākṣāraḥ kāpotaḥ sukhavarcakaḥ |
      • AbhCM 943cd–944ab: kr̥ṣṇe tu tatra tilakaṁ yavakṣāro yavāgrajaḥ || yavanājalaḥ pākyaś ca pācanakas tu ṭaṅkaṇaḥ |


      212 Synonyms of Rice Granary

      §1 kusūla, ṅa duruṅ.

      • AK 3.3.40cd: puṁsi koṣṭho ’ntarjaṭharaṁ kusūlo ’ntargr̥haṁ tathā ||


      213 Synonyms of Rice Storage

      §1 kiliñja, kaṭa, ṅa lumbuṅ.

      • AK 2.9.26cd: syūtaprasevau kaṇḍolapiṭau kaṭakiliñjakau ||
      • AbhCM 1017cd: kaṭaḥ kiliñjo musalo ’yograṁ kaṇḍolakaḥ piṭam ||


      214 Synonyms of Ploughshare

      §1 kr̥ṣaka, phāla⟨, kūṭa⟩ka, ṅa vuluku.

      • AK 2.9.13cd: nirīṣaṁ kuṭakaṁ phālaḥ kr̥ṣako lāṅgalaṁ halam ||
      • AbhCM 891cd: nirīṣe kuṭakaṁ phāle kr̥ṣakaḥ kuśikaḥ phalam ||


      215 Synonyms of Hammer

      §1 drughaṇa, mudgara, ṅa palu-palu.

      • AK 2.8.91ab: drughaṇo mudgaraghanau syādīlī karavālikā |
      • AbhRM 475ab: prāso nigaditaḥ kunto mudgaro drughaṇaḥ smr̥taḥ ||
      • AbhCM 785cd–786ab: bhindipāle sr̥gaḥ kunte prāso ’tha drughaṇo ghanaḥ || mudgaraḥ syāt kuṭhāras tu paraśuḥ parśuparśvadhau


      216 Synonyms of Club

      §1 ayogra, musala, ṅa halu.

      • AK 2.9.25cd: ayograṃ musalo ’strī syād udūkhalam ulūkhalam ||
      • AbhCM 1017cd: kaṭaḥ kiliñjo musalo ’yograṁ kaṇḍolakaḥ piṭam ||


      217 Synonyms of Fish-Trap

      §1 bhuriṣah, puccholāna, ṅaJ2 : 43v⟩ susug.


      218 Synonyms of Basket

      §1 kaṇḍola, piṭaka, ṅa vakul.

      • AK 4.3.64cd: dhānyakoṣṭhe kusūlo ’tha kaṇḍolaḥ piṭakaḥ piṭaḥ ||


      219 Synonyms of Mirror

      §1 ādarśa, ṅa pahyasan.

      • AK 2.6.140: darpaṇe mukurādarśau vyajanaṁ tālavr̥ntakam ||
      • AVi: sāhacaryāddarpaṇaḥ puṁsy eva | "ādarśo darpaṇaḥ" proktaḥ ity amaramālā |
      • AbhRM 166cd: kajjalam añjanam abhihitam ādarśo darpaṇo mukuraḥ ||
      • AbhCM 683cd–684ab: ucchīrṣakamupāddhānavarhaupāle patadgrahaḥ || pratigrāhe mukurātmadarśādarśās tu darpaṇe |


      220 Synonyms of Spring

      §1 nirjhara, kaṇḍura, ṅa vulakan.

      • AK 2.3.6ab: utsaḥ prasravaṇaṁ vāripravāho nirjharo jharaḥ ||
      • AbhRM 166cd: śr̥ṅgaṁ ca śikharaṁ kūṭaṁ nirjharaḥ prasravo ’mbhasām ||
      • AbhCM 1096: ādhāras tv ambhasāṁ bandho nirjharas tu jharaḥ sariḥ | utsaḥ sravaḥ prasravaṇaṁ jalādhārā jalāśayāḥ ||


      221 Synonyms of Fish-Pond

      §1 veśanta, palvala ṅa tunahan.

      • AK 1.10.6ab: veśantaḥ palvalaṁ cālpasaro vāpī tu dīrghikā ||
      • AbhRM 668ab: veśantaḥ palvalaṁ tallaṁ kāsāraḥ sarasī saraḥ |
      • AbhCM 1095ab: veśantaḥ palvalo ’lpaṁ tat parikhā kheyakhātike |


      222 Synonyms of Well II

      §1 prahi, kūpa, ṅa sumur.

      • AK 1.10.25cd–26: jalāśayo jalādhāras tatrāgādhajalo hradaḥ || āhāvas tu nipānaṁ syād upakūpajalāśaye | puṁsyevāndhuḥ prahiḥ kūpa udapānaṁ tu puṁsi vā ||


      223 Synonyms of Whirlpool

      §1 āvarta, payobhrama, payasām bhrama, ṅa utər.

      • AK 1.10.6ab: mahatsūllolakallolau syād āvarto ’mbhasāṃ bhramaḥ |
      • AbhRM 668ab: pātraṁ tu kūlayor madhyamāvartaḥ payasāṁ bhramaḥ |
      • AbhCM 1076cd: laharyullolakallolā āvartaḥ payasāṁ bhramaḥ | tālūro volakaś cāsau bolā syād vr̥ddhir ambhasaḥ ||


      224 Synonyms of Jar

      §1 bhr̥ṅgarā, jaladhayaka, ṅa paluṅan.


      225 Synonyms of Betel Nut

      §1 guvāka, pūga, ṅa vvah.

      • AK 2.4.169ab: ghoṇṭā tu pūgaḥ kramuko guvākaḥ khapuro ’sya tu |


      226 Synonyms of Palmyra Palm

      §1 tr̥ṇarāja, tala, ṅaJ1 : 51r⟩ tal.

      • AK 2.4.168cd: tr̥ṇarājāh vayastālo nālikeras tu lāṅgalī ||
      • AbhRM 192ab: rambhā kadalī mocā tr̥ṇarājaḥ kathyate talas tālaḥ |
      • AbhCM 1136cd: tr̥ṇarājas talastālo rambhā mocā kadaly api ||


      227 Synonyms of Picture

      §1 phalaka, ṅa vimba.


      228 Synonyms of Barringtonia

      §1 hijjala, nicula, ṅa vuṅa vari.

      • AK 2.4.61cd: anasaḥ kaṇṭakiphalo niculo hijjalo ’mbujaḥ ||
      • AbhRM 195cd: jhābukaḥ piculaḥ prokta ijjalo niculaḥ smr̥taḥ ||
      • AbhCM 1134ab: drumotpalaḥ karṇikāre nicule hijjalejjalau |


      229 Synonyms of Oleander II

      §1 aśvamāraka, ṅa kañiri.


      230 Synonyms of Mango Tree III

      §1 sahakāra, ṅa poh.

      • AK 2.4.33cd:āmraś cūto rasālo’sau sahakāro ’tisaurabhaḥ ||
      • AbhRM 192cd: kaṅkeliraśokaḥ syādāmraścūtaśca sahakāraḥ ||
      • AbhCM 1133cd: āmraś cūtaḥ sahakāraḥ saptaparṇas tv ayukchadaḥ ||


      231 Synonyms of Bael Fruit

      §1 mālūra, śrīphala, bilva, ṅa lva.

      • AK 2.4.32ab: bilve śāṇḍilyaśailūṣau mālūraśrīphalāv api |
      • AbhRM 194ab: karavīro hayamāro mālūraḥ śrīphalo bhaved vilvaḥ |
      • AbhCM 1135cd: mālūraḥ śrīphalo bilvaḥ kiṃkirātaḥ kuraṇṭakaḥ ||


      232 Synonyms of Breadfruit Tree II and Greater Kerekup

      §1 lakuca, ṅa rahu; kaməsa muvah.

      • AK 2.4.61: karṇikāraḥ parivyādho lakuco likuco ḍahuḥ | panasaḥ kaṇṭakiphalo niculo hijjalo’mbujaḥ ||
      • AṬS II.99: tathā ca- "ciñcān vlikā tintiḍīkaṁ lakuco likuco ḍahuḥ" ity amaramālāprayogadarśanād avyutpannā tintiḍīti kecit |


      233 Synonyms of Moringa

      §1 śigru, śobhāñjana, ṅa kelor.

      • AK 2.4.31ab: śobhāñjane śigrutīkṣṇagandhakākṣīvamocakāḥ |
      • AbhCM 1134ab: śigruḥ śobhāñjano ’kṣīvatīkṣṇagandhakamocakāḥ |


      234 Synonyms of Autumn Pumpkin

      §1 karkāru, kuṣmāṇḍa, ṅa kamale.

      • AK 2.4.155cd: kūṣmāṇḍakas tu karkārur urvāruḥ karkaṭī striyau ||
      • AbhRM 583ab: karkāruratha kūṣmāṇḍas tumby alābūś ca dugdhikā |
      • AbhCM 1188cd: kūṣmāṇḍakas tu karkāruḥ kośātakī paṭolikā |


      235 Synonyms of Cucumber

      §1 karkaṭī, irvāru, ṅa hantimun.

      • AK 2.4.155cd: kūṣmāṇḍakas tu karkārur urvāruḥ karkaṭī striyau ||
      • AbhRM 209ab: ervāruś cirbhaṭaḥ prokto vālukī karkaṭī tathā |
      • AbhCM 1189ab: cirbhaṭī karkaṭī vāluky ervārus trapusī ca sā |


      236 Synonyms of Finger Millet

      §1 vanavrīhi, nīvāra, ṅa jahli.

      • AK 2.8.25ab: tr̥ṇadhānyāni nīvārāḥ strī gavedhur gavedhukā |
      • AbhRM 583ab: tr̥ṇadhānyaṁ tu nīvāraḥ śyāmākaḥ śyāmako bhavet |
      • AbhCM 1176ab: nīvārastu vanavrīhiḥ śāmākaśyāmakau samau |
      • KKT p. 274.30cd: vanavrīhis tu nīvāro yavas tu śitaśūkakaḥ |


      237 Synonyms of Turmeric I

      §1 haridrābha, ṅa kunir.

      • AK 1.5.14cd: pīto gauro haridrābhaḥ palāśo harito harit |
      • AK 2.9.41ab: niśākhyā kāñcanī pītā haridrā varavarṇinī |
      • Vaij 3.3.211ab: gauryāṁ haridrā rātryākhyā hemaghnī kāñcanī parā |
      • Vaij 8.2.13cd: haridrāyāṁ varāyāṁ ca rāmāyāṁ varavarṇinī ||
      • AbhCM 418ab: haridrā kāñcanī pītā niśākhyā varavarṇinī |


      238 Synonyms of Eye-Corner

      §1 netrānta, ⟨a⟩pāṅga, palipisan.

      • AK 2.5.94ab: apāṅgau netrayor antau kaṭākṣo ’pāṅgadarśane |
      • AbhRM 520ab: nayanopāntam apāṅgaḥ kanīnikā nayanamadhyatārā ca ||
      • KKT p. 20.9ab: apāṅgau netrayor antau dvāvimau naraliṅgakau ||


      239 Synonyms of Iron Bar

      §1 parigha, parighāta, astra, ṅa vaṅkəlaṅ.

      • AK 3.3.27ab: parighaḥ parighāte ’stre ’py ogho vr̥nde ’mbhasāṁ raye |
      • AbhRM 475cd: krakacaṁ karapattraṁ syāt parighaḥ parighātanaḥ ||
      • AbhCM 786cd: paraśvadhaḥ svadhitiś ca parighaḥ parighātanaḥ ||


      240 Synonyms of Chaplet

      §1 uttaṅsa, avataṅsa, ṅa sale.

      • AK 3.3.228cd: puṁsyuttaṁsāvataṁsau dvau karṇapūre ’pi śekhare ||
      • AbhRM 554ab: āpīḍaḥ śekharottaṁsāvataṁsāḥ śirasi srajaḥ |
      • AbhCM 654ab: āpīḍaśekharottaṁsā ’vataṁsāḥ śirasaḥ sraji |


      241 Synonyms of Hairy Side of Human Body

      §1 romānta, ṅa paṅgilut.


      242 Synonyms of Shallot

      §1 palāṇḍu, ṅa bavaṅ baṅ.

      • AK 2.4.147cd: padmāṭa uraṇākhyaś ca palāṇḍus tu sukandakaḥ ||


      243 Synonyms of Small Shell

      §1 śambūka, ṅa kṣullaka.

      • AK 1.10.23cd: kṣudraśaṅkhāḥ śaṅkhanakhāḥ śambūkā jalaśuktayaḥ ||
      • Vaij 4.1.57cd: śaṁbūkaḥ kṣullakaś śaṁkhaḥ kapardas tu varāṭakaḥ ||
      • AbhCM 1205cd: śaṅkhanakāḥ kṣullakāś ca śambūkās tv ambumātrajāḥ ||


      244 Synonyms of Water

      §1 nīra, da⟨ka⟩, ṅa vve.

      • AK 1.10.3–5ab: āpaḥ strī bhūmni vārvāri salilaṁ kamalaṁ jalam | payaḥ kīlālam amr̥taṁ jīvanaṁ bhuvanaṁ vanam || kabandham udakaṁ pāthaḥ puṣkaraṁ sarvatomukham | ambho ’rṇas toyapānīyanīrakṣīrāmbuśambaram || meghapuṣpaṁ ghanarasastriṣu dve āpyam ammayam |
      • AbhRM 648: āpastoyaṁ ghanarasapayaḥ puṣkaraṁ meghapuṣpaṁ, kaṁ pānīyaṁ salilamudakaṁ vāri vāḥ śambaraṁ ca | arṇaḥ pāthaḥ kuśajalavanaṁ kṣīramambho ’mbu nīraṁ, proktaṁ prājñairbhuvanamamr̥taṁ jīvanīyaṁ dakaṁ ca ||
      • AbhCM 1069–1070ab: nīraṁ vāri jalaṁ dakaṁ kamudakaṁ pānīyamambhaḥ kuśaṁ, toyaṁ jīvanajīvanīyasalilārṇāṁsyambu vāḥ saṁvaram | kṣīraṁ puṣkarameghapuṣpakamalānyāpaḥ payaḥpāthasī, kīlālaṁ bhuvanaṁ vanaṁ ghanaraso yādonivāso ’mr̥tam || kulīnasaṁ kabandhaṁ ca prāṇadaṁ sarvatomukham |


      245 Synonyms of Sugar

      §1 guḍa, ṅa gula.

      • Vaij 4.3.101: kabalaḥ kabato grāso guḍaḥ piṇḍo guḍerakaḥ | gaṇḍoraś ca gaḍolaś ca carvaṇaṅ cūṣaṇaṁ radaiḥ ||
      • AbhCM 425cd–426ab: grāso guḍerakaḥ piṇḍo gaḍolaḥ kavako guḍaḥ || gaṇḍolaḥ kavalas tr̥pte tv āghrātasuhitāśitāḥ


      246 Synonyms of Peacock III

      §1 kekā, ṅa mərak.

      • AK 2.5.30–31: mayūro barhiṇo barhī nīlakaṇṭho bhujaṅgabhuk | śikhāvalaḥ śikhī kekī meghanādānulāsy api || kekā vāṇī mayūrasya samau candrakamecakau | śikhā cūḍā śikhaṇḍas tu picchabarhe napuṁsake ||
      • AbhRM 241: kekī śikhī śikhaṇḍī pracalākī varhiṇaḥ kalāpī ca | sarpāśano mayūraḥ śikhāvalaḥ śyāmakaṇṭhaś ca ||
      • AbhCM 1319–1320ab: peśīkośo ’ṇḍe kulāyo nīḍe kekī tu sarpabhuk | mayūrabarhiṇau nīlakaṇṭho meghasuhr̥cchikhī || śuklāpāṅgo ’sya vākkekā picchaṁ barhaṁ śikhaṇḍakaḥ |
      • KDK p. 329.106cd: śikhaṇḍī ca śikhaṇḍo nā netraṁ ṣaṇ candrikā striyām ||


      247 Synonyms of Spadeleaf

      §1 maṇḍūkaparṇī, ṅa paṅgaga.

      • AK 2.4.91ab: maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavally api |
      • AKU p. 121: yan mālā– maṇḍūkaparṇī pālaṅkyā cillikā cāpy apodakā | cāṅgerī hilamocā ca kalambī śākajātayaḥ |


      248 Synonyms of Buffalo Spinach

      §1 hilamoci, ṅa cikru.

      • AK 2.4.157cd: kalamby upodikā strī tu mūlakaṁ hilamocikā ||
      • AKU p. 121: yan mālā– maṇḍūkaparṇī pālaṅkyā cillikā cāpy apodakā | cāṅgerī hilamocā ca kalambī śākajātayaḥ |


      249 Synonyms of Water Spinach

      §1 kalambī, ṅa kaṅkuṅ.

      • AK 2.4.157cd: kalamby upodikā strī tu mūlakaṁ hilamocikā ||
      • AKU p. 121: yan mālā– maṇḍūkaparṇī pālaṅkyā cillikā cāpy apodakā | cāṅgerī hilamocā ca kalambī śākajātayaḥ |


      250 Synonyms of Wanton Wife

      §1 abhisārikā, puṁścalī, ṅa vini lañji.

      • AK 2.6.10: kāntārthinī tu yā yāti saṁketaṁ sābhisārikā | puṁścalī dharṣiṇī bandhakyasatī kulaṭetvarī ||
      • AbhRM 496: pāṁśulā bandhukī svairiṇyasatī puṁścalītvarī | dharṣiṇī kulaṭā proktā tvavinītābhisārikā ||
      • AbhCM 528cd–529ab: puṁścalī carṣaṇī bandhakyavinītā ca pāṁsulā || svairiṇī kulaṭā yāti yā priyaṁ sābhisārikā |


      251 Synonyms of Cricket

      §1 bhr̥ṅgārī, jhīrikā, ṅa aros-aros.

      • AK 2.5.28ab: bhr̥ṅgārī jhīrukā cīrī jhillikā ca samā imāḥ |
      • Vaij 2.3.48ab: bhr̥ṁgārī jhīrikā cīrī jhillikātha pluṣiḥ pumān | |
      • AbhRM 256ab: jhillīkā cīrī syāt saraghā madhumakṣikā bhavet kṣudrā |
      • AbhCM 1215cd–1216ab: tailāṭī varaṭā gandholī syāc cīrī tu cīrukā || jhillīkā jhillikā varṣakarī bhr̥ṅgārikā ca sā |


      252 Synonyms of Garantuṅ Bird (?)

      §1 J2 : 44r⟩kaulika, ṅa garantuṅ.


      253 Synonyms of Woman’s Girdle

      §1 mekhalā, saptakī, kāñcī, kakṣyā, raśanā, ṅa kəṇḍit.

      • AK 2.6.108: sākṣarāṅgulimudrā syāt kaṅkaṇaṁ karabhūṣaṇam | strīkaṭyāṁ mekhalā kāñcī saptamī raśanā tathā ||
      • AbhRM 724: anukrośaḥ kr̥pā śūkaṁ dayā ca karuṇā ghr̥ṇā | kaṭisūtraṁ sārasanaṁ kiṅkiṇī kṣudraghaṇṭikā ||
      • AbhCM 664: sākṣarāṅgulimudrā sā kaṭisūtraṁ tu mekhalā | kalāpo raśanā sārasanaṁ kāñcī ca saptakī ||


      254 Synonyms of Shame

      §1 vrīḍā, hrī, lajjā, ⟨a⟩patrapā, trapā, ṅa iraṅ.

      • AK 1.7.23cd: mandākṣaṁ hrīs trapā vrīḍā lajjā sā ’patrapā ’nyataḥ ||
      • AbhCM 311cd: vrīḍā lajjā mandākṣaṁ hrīs trapā sāpatrapānyataḥ ||
      • ŚRĀk 974: mandākṣaṁ hrīs trapā vrīḍā lajjā hrītir apatrapā | vrīḍaṁ snehaḥ pumān premā priyatā prema sauhr̥dam ||


      255 Synonyms of Kindness/Sympathy

      §1 dayā, karuṇā, kr̥pā, ṅa sih.

      • AK 1.7.18: utsāhavardhano vīraḥ kāruṇyaṁ karuṇā ghr̥ṇā | kr̥pā dayānukampā syād anukrośo ’py atho hasaḥ ||
      • AbhRM 724ab: anukrośaḥ kr̥pā śūkaṁ dayā ca karuṇā ghr̥ṇā |
      • AbhCM 369ab: sūrato ’tha dayā śūkaḥ kāruṇyaṁ karuṇā ghr̥ṇā |


      256 Synonyms of Rosary Pea

      §1 guñjā, kr̥ṣṇalā, ṅa saga cəlik.

      • AK 2.4.98ab: cavyaṁ tu cavikā kākaciñcīguñje tu kr̥ṣṇalā |
      • AbhRM 203ab: kathyate kr̥ṣṇalā guñjā tāpicchaḥ kākatuṇḍikā |
      • AbhCM 1155cd: tumbyalābūḥ kr̥ṣṇalā tu guñjā drākṣā tu gostanī ||


      257 Synonyms of Malay Beechwood/Egyptian Riverhemp

      §1 kāśmarī, śrīparṇī, gambhārī, bhadraparṇikā, ṅa jayantī.

      • AK 2.4.35cd–36ab: gambhārī sarvatobhadrā kāśmarī madhuparṇikā || śrīparṇī bhadraparṇī ca kāśmaryaś cāpy atha dvayoḥ |
      • Vaij 3.3.58: śrīparṇī kumudā gr̥ṣṭir gambhārī bhadraparṇikā | kaiḍarye kaṭphalaḥ kumbhī śrīparṇī kumudeti ca ||
      • AbhCM 1143cd: kāśmarī bhadraparṇī śrīparṇy amlikā tu tintiḍī ||


      258 Synonyms of True Cinnamon Tree

      §1 madhukalkīkā, madhuyaṣṭikā, ṅa kayu manis.

      • AK 2.4.109cd: madhukaṁ klītakaṁ yaṣṭimadhukaṁ madhuyaṣṭikā ||


      259 Synonyms of Benghal dayflower

      §1 pānīya, ṅa hipi.


      260 Synonyms of Yellow Bamboo

      §1 rocanī, ṅa tambalaṅ.


      261 Synonyms of Drain

      §1 praṇālī, jalapaddhati, ṅa groṅ.

      • AK 1.10.35cd: dvayoḥ praṇālī payasaḥ padavyāṁ triṣu tūttarau ||
      • AbhRM 685cd: pānaṁ tu sāraṇiḥ proktā praṇālī jalapaddhatiḥ ||
      • AbhCM 1089ab: praṇālī jalamārgo ’tha pānaṁ kulyā ca sāraṇiḥ |


      262 Synonyms of Boat

      §1 nauh, tari, ṅa parahu.

      • AK 1.10.10cd: nāvyaṁ triliṅgaṁ nautārye striyāṁ naus taraṇis tariḥ ||
      • AbhRM 672ab: tarīr naur maṅginī beḍā naudaṇḍaḥ kṣepaṇī smr̥tā |
      • AbhCM 876cd–877ab: niryāmaḥ karṇadhārastu nāviko naus tu maṅginī || tarītariṇyau veḍī ca droṇī kāṣṭhambuvāhinī |


      263 Synonyms of Moonlight

      §1 candraka, kaumudī, jyotsnā, ṅa tejaniṅ vulan.

      • AK 1.3.16ab: candrikā kaumudī jyotsnā prasādas tu prasannatā ||
      • AbhRM 43ab: candrikā kaumudī jyotsnā tathā candrātapaḥ smr̥taḥ |
      • AbhCM 107ab: candrātapaḥ kaumudī ca jyotsnā bimbaṁ tu maṇḍalam |


      264 Synonyms of Cockroach

      §1 tailapāyikā, ṅa kamuyukan.

      • AK 2.4.26ab: jatukājinapatrā syāt paroṣṇī tailapāyikā |
      • Vaij 2.3.44ab: jatukājinapatrā syāt paroṣṇī tailapāyikā |
      • AbhCM 1337ab: valgulikā mukhaviṣṭā paroṣṇī tailapāyikā |


      265 Synonyms of Female Bat

      §1 jatukā, ⟨a⟩jinapatri⟨kā⟩, ṅa lalavā vadvan.

      • AK 2.4.26ab: jatukājinapatrā syāt paroṣṇī tailapāyikā |
      • Vaij 2.3.44ab: jatukājinapatrā syāt paroṣṇī tailapāyikā |
      • AbhCM 1336cd: syāc carmacaṭakāyāṁ tu jatukā ’jinapattrikā||


      266 Synonyms of Grasshopper

      §1 puttikā, pataṅgikā, ṅa valaṅ.

      • AK 2.5.27ab: pataṅgikā puttikā syād daṅśas tu vanamakṣikā |
      • AbhCM 1214cd: varvaṇā makṣikā nīlā puttikā tu pataṅgikā ||


      267 Synonyms of Wasp

      §1 gandholī, varaṭā, ṅa kukupu.

      • AK 2.5.27cd: daṁśī tajjātiralpā syād gandholī varaṭā dvayoḥ ||
      • AbhCM 1215cd: tailāṭī varaṭā gandholī syāc cīrī tu cīrukā ||


      268 Synonyms of Pestle

      §1 daṅśa, ṅa alu.


      269 Synonyms of Fly

      §1 varvaṇā, makṣikā ṅa lalər.

      • AK 2.4.26cd: varvaṇā makṣikā nīlā saraghā madhumakṣikā ||
      • AbhCM 1214cd: varvaṇā makṣikā nīlā puttikā tu pataṅgikā ||


      270 Synonyms of Lizard

      §1 ⟨kak⟩kindaJ1 : 52r⟩, kulāhaka, ṅa kaḍal.


      271 Synonyms of Frog III

      §1 varṣābhū, bheka, ṅa vihuṅ.

      • AK 1.10.24ab: bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ ||
      • AbhRM 662: maṇḍūkaḥ plavako bhekaḥ śālūro darduro hariḥ | plavaṅgamaḥ plavagaḥ syād varṣābhūs tad vadhūḥ smr̥tā ||
      • AbhCM 1354: maṇḍūke hariśālūraplavabhekaplavaṁgamāḥ | varṣābhūḥ plavagaḥ śālurajihvavyaṅgadardurāḥ ||


      272 Synonyms of Iguana II

      §1 nihākā, godhā, ṅa rutī.

      • AK 1.10.22ab: gaṇḍūpadaḥ kiñculako nihākā godhikā same |
      • AbhCM 1297ab: godhā nihākā gaudheragaudhārau duṣṭa tat sute |


      273 Synonyms of Monitor Lizard

      §1 śiśumāra, ṅa vayavak.

      • AK 1.10.20cd: tad bhedāḥ śiśumārodraśaṅkavo makarādayaḥ ||
      • AbhCM 1350ab: śiśumāras tv ambukūrma uṣṇavīryo mahāvasaḥ |


      274 Synonyms of Market II

      §1 vipaṇi, paṇyavīthī, ṅa pəkən.

      • AK 2.2.2cd: āpaṇas tu niṣadyāyāṁ vipaṇiḥ paṇyavīthikā ||
      • Vaij 4.3.34cd–35ab: āpaṇas tu niṣadyā syān māṭaṁko lavaṇāpaṇaḥ || saṁvāso vipaṇiḥ paṇyavīthī haṭṭas tu puṇyabhūḥ |
      • AbhRM 296cd: paṇyavikrayaśālā syād āpaṇo vipaṇis tathā ||
      • AbhCM 1002cd: paṇyaśālā niṣadyāṭṭo haṭṭo vipaṇir āpaṇaḥ ||


      275 Synonyms of Hair-Comb I

      §1 kaṅkatī, ṅa prasiddhaniṅ suri.

      • AbhRM 311ab: vetrāsanaṁ tathāsandī kaṅkataṁ keśamārjanam |
      • AbhCM 688ab: ālāvartaṁ tu vastrasya kaṅkataḥ keśamārjanaḥ |


      276 Synonyms of Umbrella

      §1 chattra, sādhr̥⟨ta⟩, ṅa soṅsoṅ.


      277 Synonyms of Broom

      §1 saṅmārjanī, śodhanī, ṅa sapu.

      • AK 2.2.18cd: saṁmārjanī śodhanī syāt saṅkaro ’vakaras tathā ||
      • AbhRM 302cd: saṁmārjanī vardhanī syāt saṅkaro ’vakaraḥ smr̥taḥ ||
      • AbhCM 1015cd: samudgaḥ saṁpuṭaḥ peṭā syān mañjūṣā ’tha śodhanī ||


      278 Synonyms of Ladder I

      §1 nisreṇi, adhirohiṇī, ṅa aṇḍa.

      • AK 2.2.18ab: ārohaṇaṁ syāt sopānaṁ niśreṇis tv adhirohiṇī |
      • AbhRM 301cd: ārohaṇaṁ syāt sopānaṁ niḥśreṇir adhirohiṇī ||
      • AbhCM 1103cd: ārohaṇaṁ tu sopānaṁ niḥśreṇis tv adhirohaṇī ||


      279 Synonyms of Swing

      §1 dolā, ṅa ayunan.

      • AK 2.8.53ab: śibikā yāpyayānaṁ syād dolā preṅkhādikā striyām |
      • AbhRM 763cd: dolā preṅkholanaṁ preṅkhā utsavaḥ syān mahaḥ kṣaṇaḥ ||
      • AbhCM 758cd: śibikā yāpyayāne ’tha dolā preṅkhādikā bhavet ||
      • AbhCM 1481cd: dolā preṅkholanaṁ preṅkhā phāṇṭaṁ kr̥tamayatnataḥ ||


      280 Synonyms of Spark of Fire

      §1 sphuliṅga, vahnikaṇikā, ṅa latu-latu.

      • AK 1.1.57ab: triṣu sphuliṅgo ’gnikaṇaḥ saṁtāpaḥ saṁjvaraḥ samau |
      • AbhRM 67ab: ūṣmā vāṣpaḥ sphuliṅgaś ca kaṇā jihvās tathārciṣaḥ |
      • AbhCM 1103ab: sphuliṅgo ’gnikaṇo ’lātajvālolkā ’lātam ulmukam |


      281 Synonyms of Scratching

      §1 kaṇḍu, kharjū, kaṇḍūyana, ṅa kukuran.

      • AK 2.5.53cd: kaṇḍūḥ kharjūś ca kaṇḍūyā visphoṭaḥ piṭakaḥ striyām ||
      • AbhRM 602cd–603ab: kilāsaṁ kathyate sidhma pāmā kacchūḥ khasaḥ smr̥taḥ || kaṇḍūtiḥ kaṇḍūyā kaṇḍūḥ kaṇḍūyanaṁ tathā kharjūḥ|
      • AbhCM 464cd: kaṇḍūḥ kaṇḍūyanaṁ kharjūḥ kaṇḍūyātha kṣataṁ vraṇaḥ ||


      282 Synonyms of Asian Pigeonwings

      §1 girikarṇī, aparājitā, ṅa vuṅa tələṅ.

      • AK 2.4.104ab: āsphoṭā girikarṇī syād viṣṇukrāntāparājitā |
      • AbhRM 202cd: kośātakī paṭolī syād girikarṇy aparājitā ||
      • AbhCM 1156cd: śvadaṁṣṭrā sthalaśr̥ṅgāṭo girikarṇy aparājitā ||


      283 Synonyms of Cactus Used for Fences

      §1 snahī, gudha-gudha, agrutJ2 : 44v⟩, ṅa susuru.


      284 Synonyms of Fruit Dove

      §1 dhavala, ṅa valik gampah.


      285 Synonyms of Snoring

      §1 śamulī, śaṣataṅkura, ṅa turu kumuṅ.


      286 Synonyms of Jujube

      §1 karkandhu, koli, vadarī, ṅa vadara.

      • AK 2.4.36cd: karkandhūr badarī koliḥ kolaṁ kuvalaphenile ||
      • AbhRM 194cd: karuṇo jambīraḥ syād badarī kuvalī ca karkandhuḥ ||
      • AbhCM 1138ab: karkandhuḥ kuvalī kolir badary atha halipriyaḥ |


      287 Synonyms of Greater Galangal

      §1 kaṭukā⟨ñjanī⟩, kaṭu⟨ka⟩rohiṇī, ṅa lahvas.


      288 Synonyms of Turmeric II

      §1 haridrā, rātrināmika, ṅa kunir.

      • AK 1.5.14cd: pīto gauro haridrābhaḥ palāśo harito harit |
      • AK 2.9.41ab: niśākhyā kāñcanī pītā haridrā varavarṇinī |
      • Vaij 3.3.211ab: gauryāṁ haridrā rātryākhyā hemaghnī kāñcanī parā |
      • Vaij 8.2.13cd: haridrāyāṁ varāyāṁ ca rāmāyāṁ varavarṇinī ||
      • AbhCM 418ab: haridrā kāñcanī pītā niśākhyā varavarṇinī |


      289 Synonyms of Female Jacobin Cuckoo

      §1 cātakī, ṅa cyuṅ.

      • AK 2.5.17ab: dārvāghāṭo ’tha sāraṅgastokakaś cātakaḥ samāḥ |
      • AbhRM 248ab: bhr̥ṅgaḥ kaliṅgo dhūmyāṭaḥ sāraṅgaś cātako mataḥ |
      • AbhCM 1329cd: cātakaḥ stokako bappīhaḥ sāraṅgo nabho ’mbupaḥ ||


      290 Synonyms of Nightshade (Solanum anguivi)

      §1 vr̥hatī, ṅa sihi.

      • AK 2.4.93cd–94ab: nidigdhikā spr̥śī vyāghrī br̥hatī kaṇṭakārikā || pracodanī kulī kṣudrā duḥsparśā rāṣṭrikety api |
      • Vaij 7.2.17cd: br̥hatī padyavārtākyoḥ kaṇṭakāryāṁ ca vāci ca ||


      291 Synonyms of Galanga

      §1 kacchura, pāmana, ṅa kəñcur.

      • AK 2.6.58cd: āturo ’bhyamito ’bhyāntaḥ samau pāmanakacchurau ||
      • Vaij 4.4.145ab: āmayāvī samau glāsnuglānau pāmanakacchurau |
      • AbhCM 460: pāmanaḥ kacchuras tulyau sātisāro ’tisārakī |


      292 Synonyms of Cardamom

      §1 truṭi, vayahsthā, sūkṣmaila, ṅa kapulaga.

      • AK 3.3.37cd: sūkṣmailāyāṁ truṭiḥ strī syāt kāle ’lpe saṁśaye ’pi sā ||


      293 Synonyms of Balloon Cheery

      §1 namika ṅa, kunir.


      294 Synonyms of Black Berry

      §1 kākamācī, ṅa bolu.

      • AK 2.4.151cd: mārkavo bhr̥ṅgarājaḥ syāt kākamācī tu vāyasī ||
      • Vaij 3.3.112cd: tr̥ḍghnyāṁ vayasyā kākolī kākamācī tu vāyasī ||
      • AbhCM 1188ab: kākamācī vāyasī syātkāravellaḥ kaṭhillakaḥ |


      295 Synonyms of Duckweed

      §1 vāyasī, ṅa mata hivak.

      • AK 2.4.151cd: mārkavo bhr̥ṅgarājaḥ syāt kākamācī tu vāyasī ||
      • Vaij 3.3.112cd: tr̥ḍghnyāṁ vayasyā kākolī kākamācī tu vāyasī ||
      • AbhCM 1188ab: kākamācī vāyasī syāt kāravellaḥ kaṭhillakaḥ |


      296 Synonyms of Wild Grass

      §1 dūrvā, sahasravīryā, ṅa dukut ləpas.

      • AK 2.4.158: vāstukaṁ śākabhedāḥ syur dūrvā tu śataparvikā | sahasravīryābhārgavyau ruhānantātha sā sitā ||
      • AbhRM 191cd: haritālī bhaved dūrvā śaro muñja iti smr̥taḥ ||
      • AbhCM 1192cd–1193ab: gundro muñjaḥ śaro dūrvā tv anantā śataparvikā || haritālī ruhā poṭagalas tu dhamano naḍaḥ |


      297 Synonyms of Bullet Grass

      §1 śakaviṅyya, śaṣita, ṅa dukut laJ1 : 52v⟩mpuyaṅ.


      298 Synonyms of Madder

      §1 māñjiṣṭha, vikasā, jiṅgī, ṅa maguṣṭa.

      • AK 2.4.90cd: mañjiṣṭā vikasā jiṅgī samaṅgā kālameṣikā ||


      299 Synonyms of Jasmine II

      §1 saptalā, navamālikā, ṅa mənur.

      • AK 2.4.72ab: sumanā mālatī jātiḥ saptalā navamālikā |
      • AbhRM 207cd: saptalā ca navamālikā smr̥tā ||
      • AbhCM 1148ab: mallikā syād vicakilaḥ saptalā navamālikā |


      300 Synonyms of Stinging-Nettle

      §1 vīṣā, tadīh, viṣaruṇa, ṅa lalatəṅ.


      301 Synonyms of Banyan Tree

      §1 nyagrodha, vadira, bhaṇḍīra, ṅa variṅin.

      • AK 2.4.32cd: plakṣo jaṭī parkaṭī syān nyagrodho bahupād vaṭaḥ ||
      • AbhRM 1132ab: ariṣṭaḥ picumandaḥ syān nyagrodho vaṭa ucyate |
      • AbhCM 1132ab: nyagrodhas tu bahupātsyādvaṭo vaiśravaṇālayaḥ |


      302 Synonyms of Nile Cabbage

      §1 vāriparṇī, kumbhikā, ṅa iler.

      • AK 1.10.38ab: śālūkameṣāṁ kandaḥ syād vāriparṇī tu kumbhikā |


      303 Synonyms of Arrowleaf Sida

      §1 gopī, [śyā], śārivā, ⟨a⟩nanta, ṅa siddhaguri.

      • AK 2.4.112ab: gopī śyāmā śārivā syād anantotpalaśārivā |


      304 Synonyms of Indian Three-Leaved Yam

      §1 devīlatā, alayuh, ṅa gaḍuṅ.


      305 Synonyms of Fennel

      §1 śatapuṣpā, ati⟨chattrā⟩, sitachattra, ṅa hadas.

      • AK 2.4.152ab: śatapuṣpā sitacchatrāticchatrā madhurā misiḥ |


      306 Synonyms of Asian Spiderflower

      §1 sūryakānta, suvarcalā, ṅa pañjaṅ.

      • KDK p. 307.522cd: arkabhaktā tu varadā sūryakāntā suvarcalā ||


      307 Synonyms of Sweet Flag

      §1 vacā, gaurī, haimavatī, ṅa dariṅo.

      • AĀSam 638ab: vacārgauryor haimavatī varjanaṁ tyāgahiṁsayoḥ || It shoud be vacāgauryor haimavatī varjanaṁ tyāgahiṁsayoḥ, meaning "haimavatī [is used] in [the meaning of] vacā and gaurī, varjana in [the meaning of] abandoning and violence."
      • Vaij 3.3.211: gauryāṁ haridrā rātryākhyā hemaghnī kāñcanī parā | rocanī rañjanī pītā piñjā piṇḍā manaśśilā ||
      • Vaij 8.5.5: vacājamodayor ugragandhā nā laśune site | kaladhautaṁ rūpyahemnoṣ ṣaṇḍastrī tu kaladhvanau ||
      • AĀK 365cd: agnyutpātau dhūmaketū vacā gaurī ca kāñcanī ||


      308 Synonyms of Effigy

      §1 cañcā, ṅa riṅgit.


      309 Synonyms of Scarecrow

      §1 kuṣmāṇḍī, ṅa pitakut.


      310 Synonyms of Louse

      §1 yūkā, ṣaṭpadī, ṅa tuma.

      • AbhCM 1208: vamry upadīkā likṣā tu rikṣā yūkā ca ṣaṭpadī ||


      311 Synonyms of Great Sterculia

      §1 śiṅśapa, ṅa kəpuh.

      • AK 2.4.63ab: picumandaś ca nimbe ’tha picchilāguruśiṁśapā | The variant reading śiṁśupā is attested in APVivr̥t 2.4.62
      • AṬS II.117: picchilāpañcakaṁ śiṁśapāyām | picchilā uktā | aguru klībam | śiṁśapā dvitālacyā | kapila uktaḥ | tataṣṭāp | bhasmagarbhā dantyasā ||
      • Vaij 3.3.91cd: rocanaś śiṁśapāyāṁ tu tīkṣṇadhūmāvasādanī ||


      312 Synonyms of Rags

      §1 goṇī, [ṅa] viḍak.

      • Vaij 4.3.130ab: phalaṁ carmamayaṁ carma phalakaṁ kheṭakaṁ samam ||
      • AbhCM 679ab: śāṇī goṇī chidravastre jalārdrā klinnavāsasi |


      313 Synonyms of Needle

      §1 sūcī, ṅa dom.

      • AbhRM 460ab: śalalaḥ śallakaḥ śvāvit tat sūcī śalalaṁ śalam |
      • AbhCM 911: kr̥pāṇī kartarī kalpanyapi sūcī tu sevanī | sūcīsūtraṁ pippalikaṁ tarkuḥ kartanasādhane ||


      314 Synonyms of Scissors

      §1 kartanī, ṅa guntiṅ.

      • AbhRM 460ab: nāpitasyopakaraṇe karttanī karbhikābhidhe ||
      • Vaij 3.9.26cd: kṣuro ’sya vapanaṁ śastraṁ karttrikā karttanī kr̥vī ||
      • NM p. 39.243ab: kṣuro ’sya vapanaṁ śastraṁ kartikā kartanīty api |


      315 Synonyms of Material to Write on

      §1 phalaka, ṅa ləpihan.

      • AK 2.8.90cd: phalako ’strī phalaṁ carma saṁgrāho muṣṭirasya yaḥ ||
      • AbhRM 460ab: kheṭakaṁ phalakaṁ carma proktamāvaraṇaṁ budhaiḥ |
      • Vaij 3.7.197cd: phalaṁ carmamayaṁ carma phalakaṁ kheṭakaṁ samam ||
      • AbhCM 783cd: aḍḍanaṁ phalakaṁ carma kheṭakāvaraṇasphurāḥ ||


      316 Synonyms of Cogon Grass

      §1 kuśa, darbha, ṅa alalaṅ.

      • AK 2.4.166ab: astrī kuśaṁ kutho darbhaḥ pavitramatha kattr̥ṇam |
      • AbhRM 191ab: ghāsas tu yavasaḥ prokto barhir darbhaḥ kuthaḥ kuśaḥ |
      • AbhCM 1192ab: darbhaḥ kuśaḥ kutho barhiḥ pavitramatha tejanaḥ |


      317 Synonyms of Pinwheel Flower

      §1 haritālaka, ṅa paṇḍakaki.

      • AK 2.9.103cd: piñjaraṁ pītanaṁ tālamālaṁ ca haritālake ||
      • AbhCM 1193ab: haritālī ruhā poṭagalas tu dhamano naḍaḥ |
      • AbhCM 1123ab: saugandhikaḥ śukapuccho haritālaṁ tu piñjaram |
      • AbhCM 191cd: haritālī bhaved dūrvā śaro muñja iti smr̥taḥ ||


      318 Synonyms of Leaf

      §1 varha, pattra, dala, parṇa, chaJ2 : 45r⟩dana, palāśa, chada, ṅa rvan.

      • AK 2.4.14ab: patraṁ palāśaṁ chadanaṁ dalaṁ parṇaṁ chadaḥ pumān |
      • AbhRM 675cd: varhaṁ parṇaṁ dalaṁ pattraṁ palāśaṁ chadanaṁ chadaḥ |
      • AbhCM 1123ab: pattraṁ palāśaṁ chadanaṁ barhaṁ parṇaṁ chadaṁ dalam |


      319 Synonyms of Pond

      §1 sarah, ⟨kā⟩sāra, sarasī, ṅa talaga.

      • AK 1.10.28ab: padmākaras taḍāgo ’strī kāsāraḥ sarasī saraḥ |
      • AbhRM 675ab: veśantaḥ palvalaṁ tallaṁ kāsāraḥ sarasī saraḥ |
      • AbhCM 1094cd: padmākaras taḍāgaḥ syāt kāsāraḥ sarasī saraḥ ||


      320 Synonyms of Forest

      §1 vana, vipina, kānana, araṇya, ṅa alas.

      • AK 2.4.3ab: aṭavyaraṇyaṁ vipinaṁ gahanaṁ kānanaṁ vanam |
      • AbhRM 210: araṇyam aṭavī sattraṁ kāntāraṁ kānanaṁ vanam | vipinaṁ gahanaṁ ceti nātibhinnārtham iṣyate ||
      • AbhCM 1110cd: kāntāraṁ vipinaṁ kakṣaḥ syāt ṣaṇḍaṁ kānanaṁ vanam ||


      321 Synonyms of Garden

      §1 ākrīḍa, udyāna, ṅa taman.

      • AK 2.4.3ab: pumān ākrīḍa udyānaṁ rājñaḥ sādhāraṇaṁ vanam |
      • AbhCM 1112cd: ākrīḍaḥ punar udyānaṁ rājñāṁ tv antaḥpurocitam |


      322 Synonyms of Forehead Mark

      §1 tamālapattra, tilaka, ṅa paḍaṅ-paḍiṅ.

      • AK 2.6.123ab: tamālapatratilakacitrakāṇi viśeṣakam |
      • AbhRM 541ab: tilakaṁ tamālapattraṁ citrakamuktaṁ viśeṣakaḥ puṇḍram |
      • AbhCM 653cd: tilake tamālapattracitrapuṇḍraviśeṣakāḥ ||


      323 Synonyms of Armlet

      §1 āvāpaka, pārihārya, ṅa valaya.

      • AK 2.6.107: āvāpakaḥ pārihāryaḥ kaṭako valayo ’striyām | keyūram aṅgadaṁ tulye aṅgulīyakamūrmikā ||
      • AbhCM 662cd–663: keyūram aṅgadaṁ bāhubhūṣātha karabhūṣaṇam || kaṭako valayaṁ pārihāryāvāpau tu kaṅkaṇam | hastasūtraṃ pratisara ūrmikā tv aṅgulīyakam ||


      324 Synonyms of Bracelet on the Upper Arm I

      §1 aṅgada ṅa kilatJ1 : 53r⟩bāhu.

      • AK 2.6.107: āvāpakaḥ pārihāryaḥ kaṭako valayo ’striyām | keyūram aṅgadaṁ tulye aṅgulīyakamūrmikā ||
      • AbhCM 662cd–663: keyūram aṅgadaṁ bāhubhūṣātha karabhūṣaṇam || kaṭako valayaṁ pārihāryāvāpau tu kaṅkaṇam | hastasūtraṃ pratisara ūrmikā tv aṅgulīyakam ||


      325 Synonyms of Iron

      §1 ayah, loha, aśmasāra, kālāyasa, śastraka, ṅa vəsi.

      • AK 2.8.98: loho ’strī śastrakaṁ tīkṣṇaṁ piṇḍaṁ kālāyasāyasī | aśmasāro ’tha maṇḍūraṁ siṁhāṇam api tan male ||
      • AbhRM 171: girisāram aśmasāraṁ lohaṁ kālāyasaṁ tathā śastram | tīkṣṇamayaḥ pāraśavaṁ kavayaḥ kathayanty abhinnārtham ||
      • AbhCM 1037cd–1-38ab: lohaṁ kālāyasaṁ śastraṁ piṇḍaṁ pāraśavaṁ ghanam || girisāraṁ śilāsāraṁ tīkṣṇakr̥ṣṇāmiṣe ayaḥ |


      326 Synonyms of Pillow I

      §1 upadhāna, upabarha, ṅa karaṅ hulu.

      • AK 2.5.137cd: upadhānaṁ tūpabarhaḥ śayyāyāṁ śayanīyavat |
      • AbhRM 309cd: ucchīrṣakam upadhānaṁ dhīrair upavarham ākhyātam ||
      • AbhCM 683cd: ucchīrṣakam upād dhānavarhau pāle patadgrahaḥ ||


      327 Synonyms of Sash

      §1 paridhāna, antarīya, upasambyāna, ṅa sasampur.

      • AK 2.5.117ab: antarīyopasaṁvyānaparidhānāny adhoṁśuke |
      • AbhRM 546ab: upasaṁvyānaṁ paridhānam antarīyaṁ ca nivasanaṁ tulyam |
      • AbhCM 672cd–673ab: varāśiḥ sthūlaśāṭaḥ syāt paridhānaṁ tv adhoṁśukam || antarīyaṁ nivasanam upasaṁvyānam ity api |


      328 Synonyms of Torch

      §1 alāta, ulmuka, ṅa suluh.

      • AK 2.9.30ab: hasany apyatha na strī syād aṅgāro ’lātamulmukam |
      • AbhRM 67cd: alātam ulmukaṁ jñeyam ulkā jvālāsya nirgatā ||
      • AbhCM 1103: sphuliṅgo ’gnikaṇo ’lātajvālolkā ’lātam ulmukam |


      329 Synonyms of Jumping

      §1 dhorita, aśvāskandita, pluta, ṅa lumumpat.

      • AK 2.8.48cd: āskanditaṁ dhoritakaṁ recitaṁ valgitaṁ plutam ||
      • AbhCM 1249: utteritam upakaṇṭham āskanditakam ity api | utplutyotplutya gamanaṁ kopādivākhilaiḥ padaiḥ ||
      • Vaij 3.7.118: aśvānāṁ tu gatir dhārā vibhinnā sā tu paṁcadhā | āskanditaṁ dhauritakaṁ recitaṁ valgitaṁ plutam ||
      • NAAS p. 34.102ab: aśvasyāskanditābhikhyagatau ca tri tu tadvati |


      330 Synonyms of Attacking

      §1 abhyāsādana, abhyavaskandana, ṅa aṅusī.

      • AK 2.8.110ab: abhyavaskandanaṁ tv abhyāsādanaṁ vijayo jayaḥ |
      • AbhCM 800cd: prapātas tv abhyavaskando dhāṭyabhyāsādanaṁ ca saḥ ||
      • ŚRĀv p. 136: abhyavaskandanaṁ tv abhyāsādanañ ca samaṁ dvayam ||


      331 Synonyms of Palanquin

      §1 paramparāvāhana, vainītaka, ṅa amaḍu-maḍukən.

      • AK 2.8.58cd: paramparāvāhanaṁ yat tad vainītakam astriyām ||
      • AbhCM 759ab: vainītakaṁ parasparāvāhanaṁ śibikādikam |
      • KDK 6.224cd: paraṁparāvāhanaṁ yat tad vainītakam astriyām ||


      332 Synonyms of Covering

      §1 ācchādana, ṅa tavəṅ-tavəṅ.

      • AK 2.2.15ab: gopānasī tu valabhī chādane vakradāruṇi |
      • AK 3.3.125ab: ācchādane saṁpidhānam apavāraṇam ity ubhe ||
      • AbhRM 302a: ācchādanaṁ syād valabhī gr̥hāṇāṁ,
      • AbhCM 1009: gopāsanī tu valabhīcchādane vakradāruṇi | gr̥hāvagrahaṇī dehalyumbarodumbaromburāḥ ||


      333 Synonyms of Falsehood

      §1 anr̥ta, vitatha, alīka, abhūta, ṅa ləñok.

      • AK 3.4.15: mr̥ṣā mithyā ca vitathe yathārthaṁ tu yathātatham | syur evaṁ tu punar vai vety avadhāraṇavācakāḥ ||
      • AbhRM 144cd: alīkaṁ vitathaṁ mithyā mr̥ṣā syād anr̥taṁ tathā ||
      • AbhCM 264cd–265: satyaṁ samyak samīcīnam r̥taṁ tathyaṁ yathātatham || yathāsthitaṁ ca sadbhūte ’līke tu vitathānr̥te | atha kliṣṭaṁ saṁkulaṁ ca parasparaparāhatam ||
      • NM 186: mr̥ṣālīkaṁ mudhā moghaṁ viphalaṁ vitathaṁ vr̥thā | vidhuraṁ vyasanaṁ kaṣṭaṁ kr̥cchraṁ gahanam uddharet ||


      334 Synonyms of Blossoming

      §1 vyākośa, puṣpita, utphulla, vikasat, ṅa suməkar.

      • AK 2.4.7–8ab: vandhyo ’phalo ’vakeśī ca phalavān phalinaḥ phalī | praphullotphullasaṁphullavyākośavikacasphuṭāḥ || phullaś caite vikasite syur avandhyādayastriṣu
      • AbhRM 187: unmīlitamunmiṣitaṁ smitamunnidraṁ vijr̥mbhitaṁ hasitam | udbuddhaṁ vyākośaṁ puṣpeṣu vikāśavācakāḥ śabdāḥ ||
      • AbhCM 1127cd–1129ab: prabuddhojjr̥mbhaphullāni vyākośaṁ vikacaṁ smitam || unmiṣitaṁ vikasitaṁ dalitaṁ sphuṭitaṁ sphuṭam | praphullotphullasaṁphullocchvasitāni vijr̥mbhitas || smeraṁ vinidram unnidravimudrahasitāni ca |


      335 Synonyms of Remaining in Bud

      §1 mukula, kuḍmala, ṅa kumucup.

      • AK 2.4.16cd: syād gucchakas tu stabakaḥ kuṅmalo mukulo ’striyām ||
      • AbhRM 186cd: korakajālakakalikākuḍmalamukulāni tulyāni ||
      • AbhCM 1126ab: kuḍmale mukulaṁ guñche gucchas tabakagutsakāḥ |


      336 Synonyms of Moss

      §1 śaivala, ṅa lumut.

      • AK 1.10.38cd–39ab: jalanīlī tu śevālaṁ śaivalo ’tha kumudvatī || kumudinyāṁ nalinyāṁ tu bisinīpadminīmukhāḥ |
      • AbhRM 683cd: śevālaṁ śaivalaṁ proktaṁ jalaśūkaṁ ca nīlikā ||
      • AbhCM 1167: utpalānāṁ tu śālūkaṁ nīlyāṁ śaivālaśevale | śevālaṁ śaivalaṁ śepālaṁ jalācchūkanīlike ||


      337 Synonyms of Safflower

      §1 mahārajana, ⟨ku⟩sumbha, ṅa kasumbha.

      • AK 3.3.136cd: syān mahārajate klībaṁ kusumbhaṁ karake pumān |. Some editions reading mahārajate for mahārajane. This is now proved to be wrong by the Adyar Libary edition (ed. Ramanathan). The commentary APVivar also dives no sign of awareness of a reading with t
      • AṬS IV.118: syān mahārajane klībaṁ kusumbhaṁ karake pumān | mahārajane puṣpe kosumba ity evākhyāte | karake kamaṇḍalau ||
      • APVivar: ... syān mahārajane—pumān | mahārajanaṁ vahniśikham (1, pr̥. 616) | padmakam iti svāmī (pr̥. 302) | ...
      • AbhRM 620cd: mahārajanam icchanti kusumbhaṁ ca sumedhasaḥ ||
      • AbhCM 1159ab: laṭvāyāṁ mahārajanaṁ kusumbhaṁ kamalottaram |


      338 Synonyms of Hibiscus Flower

      §1 uṣṭrapuṣpa, japākusuma, ṅa vuṅa vari.

      • AK 2.4.76–77ab: oṇḍrapuṣpaṁ japā puṣpaṁ vajrapuṣpaṁ tilasya yat | pratihāsaśataprāsacaṇḍātahayamārakāḥ || karavīre karīre tu krakaragranthilāvubhau | Other version is uḍupuṣpam, not oṇḍrapuṣpam.
      • AṬS III.129: bhadrapuṣpaṁ japā ’oḍrapuṣpaṁ japā’ ity eva pāṭhaṁ bhānujidīkṣito ’py upādatte |
      • APVivr̥t: uḍupuṣpam iti — uḍudeśe bhavaṁ puṣpaṁ uḍupuṣpam | oḍrapuṣpam iti vā pāṭhaḥ |
      • AbhRM 207c: oḍrapuṣpam abhidhīyate japā,
      • AbhRM 738cd: japākusumasaṁkāśā lohinī parikīrtitā ||
      • KKDh 2.2.5ab: amaramālāyāṃ ca pādanāma svabhedena paṭhyate—saugandhikaṁ tu kahlāraṃ hallakaṁ raktasaṃdhyakam | mahārajanaṃ kusumbham uṣṭrapuṣpaṁ japā striyām || iti.


      339 Synonyms of Corn

      §1 dhānya, sasya, ṅa homan.

      • AK 2.9.21: kiṁśāruḥ sasyaśūkaṁ syāt kaṇiśaṁ sasyamañjarī | dhānyaṁ vrīhiḥ stambakariḥ stambo gucchas tr̥ṇādinaḥ ||
      • AbhCM 1168ab: dhānyaṁ tu sasyaṁ sītyaṁ ca vrīhiḥ stambakariś ca tat |
      • KKT p. 274.28: kāṣṭhe pañcāṅgulaṁ klībe dhānyaṁ sītyaṁ ca sasyakam | vrīhiḥ stambakarī puṁsi vrīhis tv āśuś ca pāṭalaḥ ||


      340 Synonyms of Straw

      §1 dhānyanalaka, ṅa dami.


      341 Synonyms of Ginger

      §1 śr̥ṅgavera, ārdraka, ṅa pipakan.

      • AbhRM 616ab: ārdrakaṁ śr̥ṅgaveraṁ syād ajājī jīrakaḥ smr̥taḥ |
      • AbhCM 1189cd: arśoghnaḥ sūraṇaḥ kandaḥ śr̥ṅgaberakam ārdakam ||
      • KKT p. 166.79cd: kaṭukandaṁ śr̥ṅgaveraṁ kaṭubhadraṁ tu ārdrakam |
      • ŚRĀv p. 142: ārdrakaṁ śr̥ṅgaveraṁ syāt śr̥ṅgaverārdrakañca tat |


      342 Synonyms of Ajowan

      §1 bhūtika, ⟨a⟩jamodikā, yavānī, ṅa pañjaṅ.

      • DhK p. 15: bhūtikaṁ kattr̥ṇe khyātaṁ bhūtikaṁ syād yavānikā |
      • NĀS p. 9.10: bhūtikaṁ bhūminimbe ca yavānyaṁ ca tr̥ṇe tathā ||
      • AĀK 30: cchattrāyavānyor bhūtīkaṁ bhūnimbe kaṭphalepi ca | yavānyāṁ jīrake dīpe nālaṁkāre tu dīpakam
      • AĀSam 778cd: varṣāsv api nabhāḥ prokto yavānyām api bhūtikam ||


      343 Synonyms of Asafoetida

      §1 jatuka, rāmaṭha, ṅa hiṅgu.

      • AK 2.9.40ab: sahasravedhi jatukaṁ bālhīkaṁ hiṅgu rāmaṭham |
      • AbhRM 617cd: trikaṭu tryūṣaṇaṁ vyoṣaṁ hiṅgu rāmaṭha ucyate ||
      • AbhCM 422cd: sahasravedhi vāhlīkaṁ jatukaṁ hiṅgu rāmaṭham ||


      344 Synonyms of Flying

      §1 saṇḍīna, uḍḍīna, uḍḍīnakāṣṭhā, ṅa aṅlayaṅ.

      • AK 2.5.37ab: praḍīnoḍḍīnasaṁḍīnānyetāḥ khagagatikriyāḥ ||
      • AbhCM 1318cd: praḍīnoḍḍīnasaṁḍīnaḍayanāni nabhogatau ||


      345 Synonyms of Beeswax

      §1 madhūcchiṣṭa,J2 : 45v⟩ sikthaka, ṅa malam.

      • AK 2.9.107cd: madhu kṣaudraṁ mākṣikādi madhūcchiṣṭaṁ tu sikthakam ||
      • AbhRM 555ab: jatuyāvakalākṣālaktakāḥ samāḥ sikthakaṁ madhūcchiṣṭam |
      • AbhCM 1214ab: mākṣikādi madhu kṣaudraṁ madhūcchiṣṭaṁ tu sikthakam |


      346 Synonyms of Hair-Comb II

      §1 kaṅka⟨ta⟩, keśamārjana, ṅa suri.

      • AbhRM 311ab: vetrāsanaṁ tathāsandī kaṅkataṁ keśamārjanam |
      • AbhCM 688ab: ālāvartaṁ tu vastrasya kaṅkataḥ keśamārjanaḥ |


      347 Synonyms of Necklace

      §1 grīvālambī, ṅa kaluṅ-kaluṅ.

      • AbhRM 554ab: grīvāyāṁ lambitaṁ prājñaiḥ prālambakam iti smr̥tam |


      348 Synonyms of Earring

      §1 karṇaJ1 : 53v⟩veṣṭana, ṅa guṇḍala.

      • AK 2.6.103cd: karṇikā tālapatraṁ syāt kuṇḍalaṁ karṇaveṣṭanam ||
      • AbhRM 556ab: tāḍaṅkas tāḍapattraṁ syāt kuṇḍalaṁ karṇaveṣṭanam |
      • AbhCM 663cd: tāḍaṅkas tu tāḍapattraṁ kuṇḍalaṁ karṇaveṣṭakaḥ || -veṣṭakaḥ error in edition or e-text?


      349 Synonyms of Ring

      §1 aṅgulīya, ṅa simsim.

      • AK 2.6.107cd: keyūram aṅgadaṁ tulye aṅgulīyakam ūrmikā ||
      • AbhRM 559ab: aṅgulyābharaṇaṁ proktam aṅgulīyakam ūrmikā |
      • AbhCM 663cd: hastasūtraṁ pratisara ūrmikā tv aṅgulīyakam |


      350 Synonyms of Bracelet on The Upper Arm II

      §1 keyūra, bāhubhūṣaṇa, ṅa kiratbāhu.

      • AK 2.6.107cd: keyūram aṅgadaṁ tulye aṅgulīyakam ūrmikā ||
      • AK 2.6.108ab: sākṣarāṅgulimudrā syāt kaṅkaṇaṁ karabhūṣaṇam |
      • AbhCM 662cd: keyūram aṅgadaṁ bāhubhūṣātha karabhūṣaṇam | Error of edition or e-text for -bāhubhūṣāṇakarabhūṣam?
      • AbhRM 557ab: keyūram aṅgadaṁ proktaṁ bāhumūlavibhūṣaṇam |
      • LiVV 85: idaṁ keyūraṁ bāhubhūṣaṇam |


      351 Synonyms of Parasol

      §1 ātapatra, ṅa payuṅ.

      • AK 2.8.32ab: haimaṁ chatraṁ tv ātapatraṁ rājñas tu nr̥palakṣma tat |
      • AbhRM 423ab: ātapatraṁ bhavec chatraṁ cāmaraṁ tu prakīrṇakam |


      352 Synonyms of Flywhisk or Fan

      §1 cāmara, prakīrṇaka, vyajana, tālavr̥nta, ṅa kəpət.

      • AK 2.6.140cd: darpaṇe mukurādarśau vyajanaṁ tālavr̥ntakam ||
      • AK 2.8.31ab: prakriyā tv adhikāraḥ syāc cāmaraṁ tu prakīrṇakam |
      • AbhRM 310cd: vyañjanaṁ tālavr̥ntaṁ ca viṣṭaraḥ pīṭhamāsanam ||
      • AbhRM 423ab: ātapatraṁ bhavec chatraṁ cāmaraṁ tu prakīrṇakam ||
      • AbhCM 687cd: vyajanaṁ tālavr̥ntaṁ tad dhavitraṁ mr̥gacarmaṇaḥ |
      • AbhCM 717cd: cāmaraṁ bālavyajanaṁ romagucchaḥ prakīrṇakam ||
      • Vaij 4.3.159: vyajanaṁ tālavr̥ntaṁ syāt dhavitraṁ carmaṇā kr̥tam | ālāvartas tu vastreṇa cāmaraṁ tu prakīrṇakam ||


      353 Synonyms of Mansion

      §1 harmya, nr̥pāgāra, ṅa gaḍuh.

      • AṬS II.31: saudho ’strī rājasadanam rājña eva sadane saudhaḥ tathā ca ’saudho harmyaṁ nr̥pāgāram ity amaramālā | sudhāyogāt saudhaḥ | aṇprakaraṇe ’jyotsnādibhya upasaṅkhyānam’ (vā. 5. 2. 103) ityaṇ ||
      • AK 2.2.9cd: harmyādi dhanināṁ vāsaḥ prāsādo devabhūbhujām ||
      • AbhRM 293cd: āyatanaṁ devānām anyeṣāṁ dhanavatāṁ harmyam ||
      • AbhCM 993cd: prāsādo devabhūpānāṁ harmyaṁ tu dhanināṁ gr̥ham ||
      • ŚRĀv p. 233: avarodho nr̥pagr̥he tirodhāne nr̥pāṅgane |


      354 Synonyms of Bed

      §1 śayyā, śayana, ṅa paturvan.

      • AK 2.6.137cd–138ab: upadhānaṁ tūpabarhaḥ śayyāyāṁ śayanīyavat || śayanaṁ mañcaparyaṅkapalyaṅkāḥ khaṭvayā samāḥ |
      • AbhRM 307ab: paryaṅkaḥ śayanaṁ śayyā talpaṁ ca talinaṁ smr̥tam |
      • AbhCM 682cd: talpaṁ śayyā śayanīyaṁ śayanaṁ talinaṁ ca tat ||


      355 Synonyms of Garment III

      §1 uttarīya, aṅśuka, dukūla, kṣauma, ṅa dodot.

      • AK 2.6.113cd: kṣaumaṁ dukūlaṁ syād dve tu nivītaṁ prāvr̥taṁ triṣu ||
      • AK 2.6.118ab: saṁvyānam uttarīyaṁ ca colaḥ kūrpāsako ’striyām ||
      • AbhRM 546: upasaṁvyānaṁ paridhān amantarīyaṁ ca nivasanaṁ tulyam | prāvaraṇaṁ saṁvyānaṁ pracchādanam uttarīyaṁ ca ||
      • AbhRM 548–549cd: celaṁ cīraṁ vāsaḥ karpaṭamācchādanaṁ nivasanaṁ ca | ambaramaṁ śukamuktaṁ vastraṁ sicayaḥ paṭaḥ poṭaḥ || pattrorṇaṁ dhautakauśeyaṁ dukūlaṁ kṣaumamiṣyate ||
      • AbhCM 669cd: kṣaumaṁ dukūlaṁ dugūlaṁ syāt kārpāsaṁ tu bādaram ||


      356 Synonyms of Earthenware Vessel

      §1 vardhamāna, śarāva, ṅa pane.

      • AK 2.9.32: ghaṭaḥ kuṭanipāvastrī śarāvo vardhamānakaḥ | r̥jīṣaṁ piṣṭapacanaṁ kaṁso ’strī pānabhājanam ||
      • AbhRM 315: kaṭāhaḥ karparo jñeyo bhr̥ṅgāraḥ kanakālukā | śālājiro vardhamānaḥ śarāvaḥ smaryate budhaiḥ ||
      • AbhCM 1024: śālājīro vardhamānaḥ śarāvaḥ kośikā punaḥ | mallikā caṣakaḥ kaṁsaḥ pārī syātpānabhājanam ||


      357 Synonyms of Water Jar

      §1 maṇika, alañjara, ṅa jambaṅan.

      • AK 2.9.31ab: aliñjaraḥ syān maṇikaḥ karkaryālurgalantikā |
      • AṬS III.176: alañjaraḥ syān maṇikaḥ alañjaradvayaṁ jāḍīti khyāte | maṇireva maṇikaḥ | svārthiko ’tra kaḥ |
      • AbhRM 31cd: gargarī manthanī proktā maṇikaḥ syād aliñjaraḥ ||
      • AbhCM 1022cd: maṇiko ’liñjaro gargarīkalasyau tu manthanī ||


      358 Synonyms of Ditch

      §1 khātā, parikhā, ṅa kali.

      • AK 1.10.29ab: kheyaṁ tu parikhādhāras tv ambhasāṁ yatra dhāraṇam |
      • AbhRM 675cd: ākhāto devakhātaḥ syāt khātā puṣkariṇī bhavet ||
      • AbhCM 1094ab: akhātaṁ tu devakhātaṁ puṣkariṇyāṁ tu khātakam |
      • NM 134ab: kheyaṁ khātaṁ ca parikhā vapraṁ syād dhūlikuṭṭimam |


      359 Synonyms of Shore

      §1 rodhah, taṭa, tīra, kūla, ṅa piṅgir.

      • AK 1.10.7cd: kūlaṁ rodhaś ca tīraṁ ca pratīraṁ ca taṭaṁ triṣu ||
      • AbhRM 666ab: tīraṁ kūlaṁ taṭaṁ kacchaḥ prapāto rodha ucyate |
      • AbhCM 1077cd–1078ab: maryādā kūlabhūḥ kūlaṁ prapātaḥ kaccharodhasī || taṭaṁ tīraṁ pratīraṁ ca pulinaṁ tajjalojjhitam |


      360 Synonyms of Abroad

      §1 para, dūra, ṅa sabraṅ.

      • AK 3.1.68cd: nediṣṭham antikatamaṁ syād dūraṁ viprakr̥ṣṭakam || davīyaś ca daviṣṭhaṁ ca sudūraṁ dīrgham āyatam |
      • AbhRM 693cd: viprakr̥ṣṭaṁ paraṁ dūram ārād vyavahitaṁ smr̥tam ||
      • AbhCM 1452: nediṣṭham antikatamaṁ viprakr̥ṣṭapare punaḥ | dūre ’tidūre daviṣṭhaṁ davīyo ’tha sanātanam ||


      361 Synonyms of Net

      §1 ānāya, jāla, ṅa añco.

      • AK 3.3.201ab: jālaṁ samūha ānāyagavākṣakṣārakeṣv api |
      • AbhRM 594cd: ānāyaḥ kathyate jālaṁ kuveṇī matsyabandhanī ||
      • AbhCM 929cd: ānāyas tu matsyajālaṁ kuveṇī matsyabandhanī |


      362 Synonyms of Fish-Hook

      §1 vaḍiśa, matsyabandhana ṅa bibit.

      • AK 1.10.16cd: matsyādhānī kuveṇī syād baḍiśaṁ matsyavedhanam ||
      • AbhRM 764cd: samudgaḥ sampuṭo jñeyo vaḍiśaṁ matsyabandhanam |
      • AbhCM 929ab: dhīvare dāśakaivartau baḍiśaṁ matsyavedhanam |


      363 Synonyms of Nest

      §1 nīḍa, ṅa pasəsəhan.

      • AK 2.5.37cd: peśī kośo dvihīne ’ṇḍaṁ kulāyo nīḍam astriyām ||
      • AbhRM 240ab: peśīkośaḥ smr̥to ’ṇḍaś ca kulāyo nīḍa ucyate |
      • AbhCM 1319ab: peśīkośo ’ṇḍe kulāyo nīḍe kekī tu sarpabhuk |


      364 Synonyms of Cemetery

      §1 śmaśāna, pitr̥vana, ṅa səma.

      • AK 2.8.118cd: śmaśānaṁ syātpitr̥vanaṁ kuṇapaḥ śavamastriyām ||
      • AbhRM 638cd: śmaśānaṁ syāt pitr̥vanaṁ citā cityā ca kathyate ||


      365 Synonyms of Gray Hair

      §1 palita, śvetakeśa, ṅa huvan.

      • AK 2.6.41ab: palitaṁ jarasā śauklyaṁ keśādau visrasā jarā |
      • AbhRM 532cd: palitaṁ pāṇḍurāḥ keśā vratināṁ tu jaṭā saṭā ||
      • VācP: paliknī strī palitā vr̥ddhā strī chandasi kna vā ṅīp pā° kna ṅīp. 1 śvetakeśāyāṁ vr̥ddhāyāṁ striyāṁ yaju° 30 15 loke tu na. palitā ity eva. 2 vālagarbhiṇyāṁ strīgavyāma hemaca°.
      • JH 10.7: kālena śirasi nyastaiḥ śvetakeśaśitāṅkuśaiḥ | nivartante hi kāmebhyo bhadrā rāghavadantinaḥ ||


      366 Synonyms of Chin

      §1 cibuka, ṅa jaṅgut.

      • AK 2.6.90cd: adhastāc cibukaṁ gaṇḍau kapolau tatparā hanuḥ ||
      • AbhRM 525ab: oṣṭhasyādhaś cibukaṁ lalāṭam alikaṁ bhuj āgramaṁsaṁ ca |
      • AbhCM 582ab: asikādhas tu cibukaṁ syād gallaḥ sr̥kvaṇaḥ paraḥ |


      367 Synonyms of Breast

      §1 ura, vakṣa, bhujāntara, ṅa ḍaḍa.

      • AK 2.5.77cd–78ab: cūcukaṁ tu kucāgraṁ syān na nā kroḍaṁ bhujāntaram || uro vatsaṁ ca vakṣaś ca pr̥ṣṭhaṁ tu caramaṁ tanoḥ |
      • AbhRM 527ab: bhujamadhyam uro vakṣo hr̥dayasthānaṁ ca vatsam icchanti |
      • AbhCM 602cd: kroḍoro hr̥dayasthānaṁ vakṣo vatso bhujāntaram ||


      368 Synonyms of Back

      §1 paścātkarīya, pr̥ṣṭhā⟨sthi⟩, pr̥ṣṭhya, kaśeru, ṅa valakaṅ.

      • AK 2.6.68ab: syāc charīrāsthni kaṅkālaḥ pr̥ṣṭhāsthni tu kaśerukā |
      • AbhRM 632cd–634ab: syāc charīrāsthni kaṅkālaḥ pr̥ṣṭhāsthni tu kaśerukā || śarīrasyāsthi kaṅkālaṁ tathā syād asthipañjaram | śiraso ’sthi karoṭiḥ syāt kapālaṁ śakalaṁ ca tat || śākhāsthi nalakaṁ proktaṁ pr̥ṣṭhasyāsthi kaseru ca |
      • AbhCM 627ab: kapālakarparau tulyau pr̥ṣṭhasyāsthni kaśerukā |
      • ŚRĀv p. 100: asthi kulyaṁ kīkasañ ca kaṅkālo dehakīkase |


      369 Synonyms of Saw

      §1 krakaca, karapattra, ṅa ⟨ga⟩ragaji.


      370 Synonyms of Rice Harvesting Sickle

      §1 lavitra, dātra, ṅa ani-ani.

      • AK 2.9.13ab: dātraṁ lavitram ābandho yotraṁ yoktram atho phalam |
      • AbhRM 577ab: godāraṇaṁ ca kuddālaṁ lavitraṁ dātram ucyate |
      • AbhCM 892ab: dātraṁ lavitraṁ tanmuṣṭau vaṇṭo matyaṁ samīkr̥tau |


      371 Synonyms of Ladder II

      §1 ārohaṇa, sopāna, ṅa aṇḍa.

      • AK 2.2.18ab: ārohaṇaṁ syāt sopānaṁ niśreṇis tv adhirohiṇī |
      • AbhCM 1013cd: ārohaṇaṁ tu sopānaṁ niḥśreṇis tv adhirohaṇī ||
      • AbhCM 301cd: ārohaṇaṁ syātsopānaṁ niḥśreṇir adhirohiṇī ||


      372 Synonyms of Saddle

      §1 sāda, palyāṇa, ṅa tumpakan.

      • KDK p. 112.216cd: palyāṇam api paryāṇaṁ bandhe kakṣyāsya kakṣayā ||
      • KKT p. 259.59cd: palyāṇaṁ syāt palyayaṇaṁ prakṣaraṁ prakṣaro ’striyām |


      373 Synonyms of Rainbow

      §1 indrāyudha, śakra, r̥jurohita, indra⟨cā⟩pa, ṅa kuvuṅ-kuvuṅ, vaṅkaJ1 : 54r⟩va.

      • AK 1.3.10cd: indrāyudhaṁ śakradhanus tad eva r̥jurohitam ||
      • AbhRM 438ab: mallikākṣaḥ sitair netraiḥ kr̥ṣṇair indrāyudho mataḥ ||


      374 Synonyms of Tooth Cleaner

      §1 dantadhāvana, ṅa susur.


      375 Synonyms of Pillow II

      §1 J2 : 46r⟩ gaṇḍopadhāna, cābukā, ṅa karaṅ hulu.

      • AṬS II.388: upadhānaṁ tūpabarhaḥ upadhānadvayaṁ gaṇḍake | upadhīyate śiro ’trety upadhānam | barhabahau?? hāsārthau paṭapuṭetyādinā daṇḍakapaṭhitau | karmaṇi ghañ | upabarhaḥ | "mr̥dūccatūlo garbholī cāturo ’pi macūlakaḥ | asigaṇḍuḥ kolagaṇḍau cābukkī gallacāturī ||" iti rabhasaḥ ||
      • RK 293: r̥dūccatūlo garbholī cāturo ’pi macūlakaḥ | asigaṇḍakolagaṇḍau cābukī gallacāturī ||


      376 Synonyms of Being Crooked or Curled

      §1 a⟨rā⟩la, vr̥jina, kuñcita, āviddha, kuṭila, ṅa vilut, ekəl kunaṅ.

      • AK 3.1.71: arālaṁ vr̥jinaṁ jihmam ūrmimat kuñcitaṁ natam | āviddhaṁ kuṭilaṁ bhugnaṁ vellitaṁ vakramity api ||
      • AbhRM 696: vakraṁ vr̥jinaṁ bhaṅguram āviddhaṁ vellitaṁ nataṁ jihmam | bhugnam arālaṁ kuṭilaṁ vyākuñcitam ūrmimat kathitam ||
      • AbhCM 1456cd–1457ab: kuñcitaṁ natam āviddhaṁ kuṭile vakravellite || vr̥jinaṁ bhaṅguraṁ bhugnam arālaṁ jihmamūrmimat |


      377 Synonyms of Rich

      §1 ina, samr̥ddha, dhanavān, āḍhya, dhanī, īśvara, ṅa sugih.

      • AK 3.1.10cd: ibhya āḍhyo dhanī svāmī tv īśvaraḥ patir īśitā ||
      • AbhRM 356cd: āḍhyaḥ samr̥ddho dhanavān ina īśo dhanīśvaraḥ ||
      • AbhCM 357ab: lakṣmīvāṁ llakṣmaṇaḥ śrīla ibhya āḍhyo dhanīśvaraḥ ||


      378 Synonyms of Farmer

      §1 karṣaka, kṣetrājīva, kr̥sīvala, ṅa vvaṅ tani.

      • AK 2.9.6ab: kṣetrājīvaḥ karṣakaś ca kr̥ṣikaś ca kr̥ṣīvalaḥ |
      • AbhRM 574ab: kṣetrājīvaḥ kr̥ṣikaḥ kr̥ṣīvalaḥ karṣakaḥ kuṭumbī ca |
      • AbhCM 890–891b: kuṭumbī karṣakaḥ kṣetrī halī kr̥ṣikakārṣikau | kr̥ṣīvalo ’pi jityā tu haliḥ sīras tu lāṅgalam || godāraṇaṁ halam īṣā sīte tad daṇḍapaddhatī |
      • ŚRĀk 1402cd: ksyuḥ kṣetrājīvakr̥ṣakau karṣakaśca kr̥ṣīvale |


      379 Synonyms of Death

      §1 parāsu, pramīta, mr̥ta, maraṇa, ṅa pati.

      • AK 1.7.117: parāsuprāptapañcatvaparetapretasaṁsthitāḥ | mr̥tapramītau triṣv ete citā cityā citiḥ striyām ||
      • AbhRM 629: ghoraṁ pratibhayaṁ bhīmaṁ dāruṇaṁ syād bhayānakam | ābhīlaṁ bhīṣaṇaṁ bhīṣmaṁ bhairavaṁ ca bhayāvaham ||
      • AbhCM 373cd–374: pramīta upasaṁpannaḥ paretapretasaṁsthitāḥ || nāmālekhyayaśaḥ śeṣo vyāpanno ’pagato mr̥taḥ | parāsustadahe dānaṁ tad artham aurdhvadehikam ||


      380 Synonyms of Frightening

      §1 ghora, pratibhaya, bhīṣma, dāruṇa, bhayānaka, ṅa karəs-rəs.

      • AK 1.7.19cd–21ab: vismayo ’dbhutam āścaryaṁ citram apy atha bhairavam || dāruṇaṁ bhīṣaṇaṁ bhīṣmaṁ ghoraṁ bhīmaṁ bhayānakam | bhayaṅkaraṁ pratibhayaṁ raudraṁ tūgram amī triṣu || caturdaśa daras trāso bhītir bhīḥ sādhvasaṁ bhayam |
      • AbhRM 705: ghoraṁ pratibhayaṁ bhīmaṁ dāruṇaṁ syād bhayānakam | ābhīlaṁ bhīṣaṇaṁ bhīṣmaṁ bhairavaṁ ca bhayāvaham ||
      • AbhCM 302cd–303ab: bhayaṁkaraṁ pratibhayaṁ bhīmaṁ bhīṣmaṁ bhayānakam | bhīṣaṇaṁ bhairavaṁ ghoraṁ dāruṇaṁ ca bhayāvaham |


      381 Synonyms of High

      §1 ucca, prāṅśu, unnata, tuṅga, āyata, hanava, ṅa ruhur ika.

      • AK 3.1.142: uccaprāṁśūnnatodagrocchritās tuṅge ’tha vāmane ||
      • AbhRM 751ab: prāṁśūccam unnataṁ tuṅgam udagraṁ dīrgham āyatam ||
      • AbhCM 1428cd–1429ab: dīrghāyate same tuṅgam uccam unnatam uddhuram || prāṁśūcchritam udagraṁ ca nyaṅ nīcaṁ hrasvam anthare (misspelling for antare) |



      Chapter 22 Divine Origin

      Dyad 1

      1. Anuṣṭubh

      āditeyāḥ pravikasya

      pitāmaṇiḥ cakramaniḥ

      medinīm ucathyāṁ caite

      veśma bhīmaṁ viśeṣaṁ ca


      §2 kaliṅanya ika, sājñā, bhaṭāra, saṅ hyaṅ aṁ katambay iṅ agave haji, pūrvaniṅ aran saṅ hyaṅ ākāśa, mataṅnyan sira tunduk apisiki, mūlabhoktaniṅ agave akṣara, apa mūlaniṅ, dadi ika, magave muvah, nayana tattvanya, saṅ hyaṅ īśvara tattvani devatānika, apan mijil sakiṅ mata, nayana riṅ kivan, anāmayaḥ sākṣih, ri təṅən, saṅ hyaṅ īśvara pinakarahinaniṅ rātJ1 : 54v⟩ siḍəp pinakakuləmniṅ rāt sira.

      §3 saṅ hyaṅ brahmā pinakatattvaniṅ akṣara, sira pinakavəṅi, a ā ananta sūkṣma sira pinakaguru i ruhur, viśeṣa sira vastu pramāṇa, i ī ibu tattvanira bhaṭārī pr̥thivī siraJ2 : 46v⟩ guruniṅ rāt, u ū kaki saṅ hyaṅ sūkṣma mijil sakiṅ hanuh paramāṇuh sira, r̥ r̥̄ l̥ l̥̄ o au saṅ hyaṅ śiva mūlanya.

      Dyad 2

      1. Anuṣṭubh

      cadakṣiṇi huñcañciṇiṅ

      tahutariṁ pamadyayiṁ

      ayvaśvariṁ vyañjanañ ca

      apadhanañ ca śukṣmañ ca


      §2 ca pr̥thivīm nabhastalam, saṅ tuma riṅ pita kvehnya, apādānaṁ ca sūkṣmāṇi, nahan kvehniṅ gave rānak bhaṭāra 7 kvehnya, lvirnira a i u r̥ l̥ e o saptasvara ṅaranira de rānak bhaṭāra, ya ta mataṅnyan vənaṅ ikā tumūta riṅ gave pāduka bhaṭāra, kunaṅ vr̥ddhiniṅ saptasvara, vyañjana tika ṅaranya, lvirnya: ka kha ga gha ṅa, kuśika. ca cha ja jha ña, garga. ṭa ṭha ḍa ḍha ṇa, metrī. ta tha da dha na, kuruṣya. pa pha ba bha ma, suparṇi. ya ra la va, gaṇañjaya. śa kurəb, saṅ hyaṅ nabhastala ikaṅ pramāṇa. ṣa lumahJ1 : 55r⟩, pr̥thivī mandadi ika, sira vāgīśvara jāti. sa kiñcaṅ, saṅ kumāra viśeṣa ika. ha, saṅ hyaṅ sūkṣma sira dadi.

      §3 yeka svara vyañjana ṅaranira, paḍa sādhya bhaṭāra, maṅkana de san hyaṅ sarasvatī, manambah ta sira umvatakən ulihnira gave aji, ri saṅ guru, samaṅkana deniṅ tanayan bhaṭāra gave aji pvakulun, a um anaJ2 : 47r⟩kku sarasvatī tulusakən.

      §4 mata təṅən ṅa kivan, 2, karṇa təṅən, 3, kivan,4, hyaṅniṅ iru təṅən, 5, kivan, 6, tutuk, bhaṭārī, 7, bāyu, 8, puruṣa, nda saṅ akveh savatək devatā ika, makavindu buddhi pāduka bhaṭāra, samaṅkana kvehniṅ aṅka hinajarakən.

      §5 māsa śrāvaṇa, īśvara; bhādravada, viṣṇu; asuji, brahmā; kārttika, mahādeva; mārgaśīrṣa, poṣya maheśvara; māgha, rudra; samaṅkana mānuṣa mapratihāra, siddha sapinakṣanya; phālguna, śambhu; caitra, saṅ hyaṅ pramāṇa; vaiśākha, ākāśa; jyeṣṭha bhaṭārī pr̥thivī; āṣāḍha, saṅ sādāśiva; gənəpJ1 : 55v⟩ rvavəlas lek satahun ṅaranya, ahorātrinya təluṅ atus savidak aṅgalari, aṅgəpnira hana vəṅinya.

      Apparatus


      ^1. om̐ avighnam astu] J2 , [... EdLC , [... J1 , avighnam astu J3 B1 B18 , avignam astu B2
      ^2. om̐ avighnam astu … () niśā] A gap due to loss intervenes in EdLC .
      ^3. om̐ avighnam astu … () ajuṅJ1 : 3r⟩juṅ] A gap due to loss intervenes in J1 .
      ^4. kiraṇo] em., kīraṇaḥ J2 , kiraṇa J3 B1 B2 B18
      ^5. vyaktiś] em., viyaktiḥ J2 , viyattiḥ J3 , viyati B1 B2 B18
      ^6. candrāgneḥ] em., candraghniḥ J2 J3 , candragni B1 , candrāgni B2 B18
      ^7. dvijānāṁ kavir uttamaḥ] em., dvijodaḥ koviḥ marutaraḥ J2 , dvijodaḥ ka:vi marutaraḥ J3 , dvijadano vimarutara B1 B2 , dvijadano vīmarūtara B18
      ^8. tāṣṭatanu] J3 B1 B2 , tāṣvatanu J2 , tāṣṭatunu B18
      ^9. tāṣṭadeśomidər] J3 B18 , tāṣvadeśomidər J2 , tastadesomiḍəp B1 , tāstadesomiḍə B2
      ^10. ta] J2 J3 B18 , om. B1 B2
      ^11. sira] J2 J3 B1 B2 , si B18 (subtractive)
      ^12. pamisanya] J2 J3 B1 B2 , mamiśeṣanya B18 (lexical)
      ^13. sādhārādheya] J2 , sadhāradeṣa J3 , saḍaradeyan B1 , sadaradeyan B2 , sadharadheyanya B18
      ^14. sarva] J2 J3 B1 B2 , sarvān B18
      ^15. sira] J2 J3 B1 B2 , sira ta B18
      ^16. ⟨riṅ⟩] conj., om. J2 J3 B1 B2 B18
      ^17. paśu, mr̥ga] B1 B2 B18 , mr̥gha paśu J2 J3 (transposition)
      ^18. janma, sthāvara] J3 B1 B2 , svara J2 , janāṣṭāvara B18
      ^19. mīna] J2 J3 B18 , ni B1 B2
      ^20. prabhāvaniṅ] J2 J3 , svabhāvanikaṅ B1 B2 B18 (lexical)
      ^21. pakə̄niṅ] J2 J3 B1 B2 , pakuniṅ B18
      ^22. tunduk apeśīki] em., tan duḥkha piśikī J2 , tan duḥkha piśiki J3 , ta sunduk apisakəp B1 B2 , ta sundukāpiśakəm B18 • See J1 46r3 sira tunduk apīśikī, ... Should it be read as tan duḥkha pis iki?
      ^23. janma] J2 J3 B1 B2 , jana B18
      ^24. lvirnira, irikā ta chanda ṅaranira] B18 , līnraranikiṅ candanira J2 , linraranikiṅ candanira J3 , lvirnya hirikaṅ caṇḍa ṅaranira B1 , lvirnira irikaṅ canda ṅaranira B2 • Should be read linran manik iṅ candanira? linran anak iṅ candanira? Or linran rānak iṅ candanira?
      ^25. ṅkāna] J2 J3 B1 B2 , i ṅkāna ta B18
      ^26. tika] J2 J3 B1 B2 , tiga B18
      ^27. tāṣṭagaṇa] B1 B2 , haṣṭāgaṇa J2 J3 , kāṣṭagaṇa B18
      ^28. guṇanira] B1 B2 B18 , om. J2 J3
      ^29. ta vinastu] J3 B1 B2 B18 , tuvin āstu J2
      ^30. pinakamūla] J3 B1 B2 B18 , panakamula J2
      ^31. avaknikaṅ] J3 B1 B2 , avakniṁka J2 , avakika B18
      ^32. masaṅyoga] J2 J3 B1 B2 , pasaṅyoga B18
      ^33. tikaṅ] J2 J3 B1 B2 , ikaṅ B18
      ^34. trigaṇa] J2 , tryāśa B1 B2 , tryaśaṇa B18
      ^35. adəgnikaṅ] J2 B1 B2 , adīnignikaṅ J3 , adəgikā B18
      ^36. sagaṇa] J2 J3 B1 B18 , sagaṇa-gaṇa B2
      ^37. tābyāpāreṅ] B1 B2 , hādyapare J2 , hābyapare J3 B18
      ^38. vr̥tta] em., vatvār J2 , vartha J3 , varta B1 B2 , vārta B18
      ^39. mvaṅ laku śloka nihan len] J2 J3 , om. B1 B2 , mvaṅ laghu śloka nihan len B18
      ^40. sujanātiharṣa] B1 B2 B18 , sujanādiharṣa J2 J3
      ^41. irikaṅ] J2 J3 , ruməṅə̄ B1 B2 B18 (lexical) • Since harṣa ruməṅə̄ is a rather frequently occurring phrase in OJ literature, I consider it likely that the B recension replaced an authorial reading irikaṅ preserved in J2 and J3 .
      ^42. nihan kavruhi] J2 J3 B1 B18 , niha vruhi B2
      ^43. yan] J2 B1 B2 B18 , tan J3
      ^44. laghu lavan tekā] B18 , laghu lavan tikā J2 J3 , om. B1 B2
      ^45. bhedanyaṅ] B1 B2 B18 , bheddhāniṅ J2 J3
      ^46. huṅgvaniṅ] J2 B1 B2 , ruṅgvanīṅ B18
      ^47. yeriṅən] J2 B2 B18 , yariṅən B1
      ^48. hila-hilekā] J2 J3 B1 B2 , hila-hilesah B18
      ^49. kasthānan] J3 B1 B2 B18 , kāsvanan J2 • See 16.3: ndā lvirnya, a i u e o, hila-hila ikaṅ baraṅ kasthanan.
      ^50. byaktanyan guru sarva] B18 , bhyaktāniṅ guru sarva J2 , byaktani guru sarva J3 , om. B1 B2
      ^51. dīrgha] J2 J3 B18 , gha B1 B2
      ^52. svārāṅ] B1 B2 B18 , śvarā J2 , svarā J3
      ^53. o au] B1 B2 , ho ho J2 J3 , au au B1
      ^54. lakṣmaṇa] J2 B2 , maṇa J3 (subtractive), lakṣaṇa B1 B18
      ^55. ndan] J1 B1 B2 B18 , nda[1+] J3
      ^56. glāna sthula nagna vighna] J2 B1 B2 B18 , [8+] J3
      ^57. maməvə̄] J2 , mammivə̄ J3 , mavəvəh B1 B2 , maməvəh B18
      ^58. māra sthiti] J2 B1 B2 B18 , om. J3
      ^59. rikaṅ] J2 B1 B2 , rikiṅ J3
      ^60. dvitīya] J2 J3 B18 , dvatiya B1 B2 • It should be read riṅ advitīya?
      ^61. kahaḍaṅ] J2 B1 B2 , kahadi B18
      ^62. dlāha] J2 J3 B18 , dlahan B1 B2
      ^63. ⟨ṅ⟩] conj., om. J2 J3 B1 B2 B18
      ^64. adri] B1 B2 B18 , agni J2 J3 (lexical)
      ^65. masəh] em., masīh J2 J3 , masih B1 B2 B18
      ^66. saśleṣma] J2 J3 B1 B2 , sākleśa B18
      ^67. kumlābakən] B2 B18 , tumlāṅākən J2 , tumaṅakən J3 , kumlaṅakən B1
      ^68. smāroṅgva] em., smāruṅgva J2 , smahruṅgva J3 , smaraṅgva B1 , śmaraṅgva B2 , smārāṅgva B18
      ^69. nora] J2 J3 B1 B2 , kora B18
      ^70. maṅlih] J2 J3 B1 B2 , mālih B18
      ^71. mvaṅ] B1 B2 B18 , maṅ J2 J3
      ^72. sakojarojarakənan] B1 B2 B18 , sakojarojarakəna J2 , sakojaroja[... J3
      ^73. sakojarojarakənan … () saṅ lagənān] A gap due to loss intervenes in J3 .
      ^74. baliknyān] B18 , ṅaliknya J2 , baliknya B1 B2
      ^75. saṅ lagənān] J2 B1 B2 B18 , ...]saṅ lagəna J3 • The metri causa spellings with ə in words of Sanskrit origin (glana, lagna, tīkṣṇa) that normally lack this vowel are found in most of the witnesses.
      ^76. riṅ səma] J2 J3 B18 , ri gəpa B1 B2
      ^77. tīkṣəṇa] B2 B18 , tikṣaṇa J2 J3 , tikana B1
      ^78. yva giritulya] J3 , yogi riṅ tulya J2 , yoginiṅ tulya B1 B2
      ^79. divadaśeka] J2 , […] J3 , devadaśeka B1 B2 , nəvadhaśoka B18
      ^80. tahun] J2 J3 B2 , tuhun B1 , vaśūn B18
      ^81. nirghana] norm., nirghəna J2 J3 , nirghna B1 B2 , nighəna B18
      ^82. masupəna] J2 B1 B2 , masupə J3 , pasupənā B18
      ^83. pva] J2 B1 B2 J3 , pu B18
      ^84. suməneha] J2 J3 B2 B18 , sumunəha B1
      ^85. vagəmi yan] J2 J3 B2 B18 , vagəmyan B1
      ^86. paḍəmiṅ bahənī] em., saḍəmahəmi J2 , saḍəmi bahəṣi J3 , paḍəmi bahnī B1 , paḍəmi bahni B2 , paḍəmi bahni B18
      ^87. hati] J3 B1 B2 B18 , haḍi J2 , yati B18
      ^88. kəleśa] J2 J3 , kəleṣa J2 , kleṣa B1 , kleśa B2 B18
      ^89. vināśa] B1 B2 B18 , vinaṅśa J2 , vinata J3
      ^90. kələm] J2 J3 , kaləm B1 B2 B18
      ^91. kramaB2 : 3r⟩niṅ akṣara yan jinajār iJ3 : 2v⟩ka] J2 J3 B1 B2 B18 , krama[9+]ka J3
      ^92. saṅyogaB1 : 4r⟩parekī] J2 J3 B1 B2 , sayogamareṅti B18
      ^93. kakyan] J2 J3 B2 , kakya B1 B18
      ^94. kakvan] J2 J3 B2 , kakva B1 B18
      ^95. təmən-təmən] J2 B1 B2 , i təmən-təmən J3 , təmən B18
      ^96. anta pada] em., antah pada J2 B1 , antah padā J3 B2 , antah padha B18
      ^97. gati] em., vatī J2 J3 B18 , vati B1 , vāti B2
      ^98. prasiddha] J2 J3 B2 B18 , siddha B1
      ^99. visarga] B1 B2 B18 , visarjā J2 , visarja J3
      ^100. ajuṅJ1 : 3r⟩juṅ] J2 B2 B18 , ...]juṅ J1 , ajujuṅ B1 , a[2+] J3
      ^101. kalavan guru] J1 J2 B1 B2 B18 , [5+] J3
      ^102. saṅyoga] J2 B1 B2 B18 , sayoga J1 , [3+] J3
      ^103. taṅ] J1 J2 B1 B2 , ta J3 B18
      ^104. taṅ] J1 J2 J3 B1 B2 , ta B18
      ^105. svara kamadhya] J2 J3 B1 B2 B18 , śvara[... J1
      ^106. svara kamadhya … () paduluriṅ] A gap due to loss intervenes in J1 .
      ^107. o] J2 J3 B1 , ai B2 B18
      ^108. dadi muṅguh] J2 J3 , dadya muṅgu B1 B2 B18
      ^109. prakr̥tinya] B1 B2 B18 , pakərananya J2 J3 (lexical)
      ^110. pratekanikanaṅ] J2 , prateka hikanaṅ J3 , pva tiṅkahikaṅaṅ B1 B2 , pratiṅkahikanaṅ B18
      ^111. muvah] J2 J3 B2 B18 , mavah B1
      ^112. paduluriṅ] J2 J3 B1 B2 , ...]riṅ J1 , panuluriṅ B18
      ^113. vuvusən] J2 J3 B18 , vuvus B1 B2 (morphological)
      ^114. kvehnya … aniga-niga] transmitted in J1 J2 J3 B2 B18 , om. B1 (line omission)
      ^115. muṅguh ikanaṅ] J1 J2 J3 , muṅgu rikanaṅ B2 , mūrikana B18 om. B1 (line omission)
      ^116. vacan aniga] J2 J3 , vacan aniga[... J1 , yati māniga- B2 , yatika maniga- B18 om. B1 (line omission)
      ^117. vacan aniga … () rakāraB2 : 3v⟩gaṇa] A gap due to loss intervenes in J1 .
      ^118. yeka] J2 B1 B2 B18 , ye[1+] J3
      ^119. sinaṅguhan] J2 B2 B18 , [4+] J3 , sinaṅguh B1 (morphological)
      ^120. gaṇa ṅaranya] J2 B1 B18 , [5+] J3 , ga ṅaranya B2
      ^121. pūrva nihan] J2 J3 B18 , rvani tan B1 , purvani tan B2
      ^122. panəṇḍasani] J2 B1 B2 B18 , pan məṇḍasani J3
      ^123. yakaragaṇa] J2 J3 B1 B2 , yatakaragaṇa B18
      ^124. rakāraB2 : 3v⟩gaṇa] J2 J3 B1 B2 B18 , ...]kāragaṇa J1
      ^125. maḍuḍuk] J1 J2 J3 , matutur B1 B2 B18 (lexical)
      ^126. aguru] J2 J3 B1 B2 B18 , a[... J1
      ^127. aguru … () rumuhun] A gap due to loss intervenes in J1 .
      ^128. vruh] J3 B1 B2 B18 , vru J2
      ^129. takāra ṅaraniṅ] J2 J3 B2 B18 , takaranāraniṅ B1
      ^130. maṅkana guru ri təṅah] J2 B1 B2 B18 , [8+] J3
      ^131. bhakti] J2 B1 B2 B18 , [2+] J3
      ^132. guru] J2 J3 B2 B18 , turu B1
      ^133. rumuhun] J2 J3 B1 B2 B18 , ...]n J1
      ^134. paḍa] J1 J2 B18 , [2×] J3 , maḍa B1 B2
      ^135. nyaṅ] B1 B2 , nya J2 , [1×] J3 , nyan J1 B18
      ^136. laghu] J1 J2 B1 B2 B18 , [2×] J3
      ^137. guru] J2 J3 B1 B2 B18 , guru[... J1
      ^138. guru … () vaṅśapatrapatitā] A gap due to loss intervenes in J1 .
      ^139. pasəṅgahanika] J2 J3 B2 B18 , pasəṅgahan B1
      ^140. si la ga] em., si la lo J2 , si la goḥ B18 , śi la śoḥ B2 , śi la śoḥ B2 • I assume that the reading of both characters lo in J2 manuscript and so in Balinese mss. is simply a miscopy of gha, which is often used intergchangeably with character ga. If the taling-tarung sign is put too closely to la and sa, these are paleographically similar to gha.
      ^141. śeṣanikā] B1 B2 B18 , śeṣaniṅā J2 J3
      ^142. vəkasiṅ] J2 J3 B18 , vəkaniṅ B1 B2
      ^143. avās] J2 J3 B2 B18 , apa B1
      ^144. śiva] J2 J3 B1 B2 , śivaṅ B18
      ^145. vaṅśapatrapatitā] em., ...]manitah J1 , bhaṅśapatramanitah J2 J3 , vaṅśapatramanitah B1 B2 B18 • Could it be possible that a variant name of meter vaṅśapatrapatitā is vaṅśapatramanitah?
      ^146. sira] J1 J2 B1 B2 B18 , si[... J3
      ^147. sira …mūrdhaJ3 : 4r⟩nyātekaṅ] A gap due to loss intervenes in J3 .
      ^148. tiki] J2 , tika J1 B1 B2 B18
      ^149. ārya] J1 B1 B2 B18 , hayya J2
      ^150. bhakāra] J2 B2 B18 , bha[... J1 , dakara B1
      ^151. bhakāra … () matətəg] A gap due to loss intervenes in J1 .
      ^152. guru rva] J2 , ru rva B1 B2 (subtractive), gurva B18 (haplography)
      ^153. mātra] J2 B1 B2 , patra B18
      ^154. rikanaṅ] J2 , ri B1 B18 , riṅ B2
      ^155. sapāda] J2 , sapāda kapva B1 , sapāḍa kapva B2 B18
      ^156. matətəg] J2 B1 B2 B18 , ...]matətəg J1
      ^157. pada] J1 J2 , padi B1 B2 , paḍi B18
      ^158. aṅgəpanya] J1 J2 B2 B18 , saṅgəpanya B1
      ^159. tuturən] J2 B1 B2 B18 , kukuran J1
      ^160. rvaniB2 : 4r⟩kihən] J2 B1 B2 B18 , rva[... J1
      ^161. rvaniB2 : 4r⟩kihən … () uṅgvanikanaṅ] A gap due to loss intervenes in J1 .
      ^162. evəha ya tā pat ārya] conj., eva tiya tapa tarlya J2 , eva taya tārta B1 B2 , eva taya tavra B18
      ^163. tāpa tārya] em., tapa tarlya J2 , tārta B1 , arya B2
      ^164. uṅgvanikanaṅ] B1 B2 B18 , ...]nikanaṅ J1 , uṅgvanikanaṅnaṅ J2 (dittography)
      ^165. maṅənəm] J1 J2 B1 B2 , maṅənə̄ B18
      ^166. kasulam] J2 , kasula B1 , kaśula J1 B2 , kaśulā B18
      ^167. rva] J2 B1 B2 B18 , rva[... J1
      ^168. rva … () darūṇa] A gap due to loss intervenes in J1 .
      ^169. guṇāgaṇita] J2 , gaṇa gaṇita B1 B2 B18
      ^170. kīraṇa] B1 B2 B18 , om. J2
      ^171. karuṇa] J2 , karaṇa B1 B2 , taruṇa B18
      ^172. darūṇa] J2 B18 , ...]ruṇa J1 , daraṇa B1 B2
      ^173. avaraṇa] J1 J2 B2 B18 , acara B1
      ^174. bhāraṇa] J1 J2 B1 B2 , baruṇa B18
      ^175. ṅ apaṇa] B1 B2 B18 , hapaṇa J1 J2
      ^176. .] J2 B1 B2 B18 , .[... J1
      ^177. . … () niśā] A gap due to loss intervenes in J1 .
      ^178. guṇa] J2 B2 , kuna B1 , kuṇa B18
      ^179. kaṇṭi] em., kaṇvi J2 , kani B1 , kaṇvī B2 , kāṇvī B18 • The cluster -ṇv- is most probably a corrupt for -ṇṭ-.
      ^180. ṅ agaṇa-gaṇa] B2 , agaṇa J2 B1 (haplography), agaṇa-śaṇa B2
      ^181. samiraṇa] J2 B18 , amiraṇa B1 B2
      ^182. vaṇiya pāṇiya] em., vaṇiya-vaṇiya J2 , paṇiya B1 (haplography), paṇiya vaṇiya B2 , paniya vaniya B18
      ^183. maṇita-ṇitan] B1 B2 B18 , paṇita-ṇitan J2
      ^184. ayaṇa karuṇa] B1 B2 B18 , sahaṇa huruta J2 • The reading from J2 is not chosen due to the word sahana uses the n dental instead of retroflex.
      ^185. pāṇa] J2 , pāṇi B1 B2 , māṇi B18
      ^186. ṇa gəṅa] B1 B2 B18 , na giṅa J2
      ^187. paṇḍita] J2 B18 , paṇḍapa B1 B2 (lexical) • Both paṇḍita and paṇḍapa are acceptable in reading. However, the use of word paṇḍapa instead of maṇḍapa indicates that Balinese tradition represented in the B1 and B2 is more recent than the Javanese (see OJED, p. 1100).
      ^188. pāṇḍava] J2 B18 , laṇḍivi B1 B2
      ^189. piṇḍaṅ apiṇḍa] J2 B18 , paṇḍaṅ apaṇḍi B1 B2
      ^190. mapaṇḍəṅ] em., mapaṇḍa J2 , mapaṇḍaṅ B1 B2 B18
      ^191. amaṇḍi] B2 B18 , mapiṇḍa J2 , apaṇḍi B1
      ^192. laṇḍap alaṇḍəp] J2 , laṇḍup alaṇḍip B1 B2 B18
      ^193. alaṇḍuṅ aləṇḍə̄] em., alaṇḍup aleṇḍo J2 B1 B2 B18
      ^194. dinaṇḍa] J2 B2 , bhinaṇḍa B1 , vinaṇḍa B18
      ^195. ṇa maJ2 : 3r⟩gəṅ] B18 , ta māgəṅ J2 mbb, ta na gəṅ B1
      ^196. vāhaṇa] B1 B2 B18 , vāraṇa J2
      ^197. vāraṇa] B2 B18 , tahaṇa J2 , om. B1
      ^198. bāṇa] J2 B2 B18 , nana B1
      ^199. maṇī] B1 B2 B18 , vaṇi J2
      ^200. kīrṇa] B1 B2 B18 , varṇa J2 (lexical)
      ^201. suparṇa] J2 B2 B18 , sumarṇa B1
      ^202. yavorṇā] B1 B2 B18 , yaverṇa J2
      ^203. cūrṇita] B1 B2 B18 , verṇata J2
      ^204. sa] J2 B1 , om. B2 B18
      ^205. vruheṅ] B2 , voteṅ J2 , vruhaṅ B1 , vruh teṅ B18
      ^206. ndā] J2 , ndah B1 B2 B18
      ^207. nāta samaṅkana] B1 B2 B18 , saṅ natha maṅkana J2
      ^208. teka] J2 B1 B18 , tikaṅ B2
      ^209. ḍə̄mit] J2 , malit B1 (lexical), alit B2 (lexical), mālit B18 (lexical)
      ^210. masaṅkhya] B1 B2 B18 , masakya J2
      ^211. tan hana] J2 , tan una B1 B2 B18
      ^212. prajapātini] em., pratapātini J2 B18 , pratapahini B1 , pratāpāhini B2 , pratāpāhini B18
      ^213. tanu ya] em., tananya J2 , tanunya B1 B2 , tanunyā B18
      ^214. atunah] J2 B2 , avnah B1
      ^215. ta tanaya] em., ta natanya J2 , tanutananya B1 B2 , nutānanya B18
      ^216. na lit] B1 B2 B18 , na lih J2
      ^217. punnāB2 : 5r⟩ganiṅ] B1 , punagana J2 , punaganāṅ B2 , punagana B18
      ^218. nāgendra nāgendrī] J2 B1 B2 , nagenda nagendi B18
      ^219. magəni] em., mvahni J2 , mahni B1 B2 B18
      ^220. yāgni yāgneya] B2 B18 , haghni haghneya J2 , yatni yagneya B1
      ^221. dinanān] em., dhininā J2 , dinana B1 , dinanā B2 , dinina B18
      ^222. dina] B1 B2 B18 , dīna B2
      ^223. ghana] J2 B1 B2 , gagana B18
      ^224. vāhana] B1 B2 , vārhana J2 , om. B18
      ^225. vājinī] em., vāhivi J2 , vāhini B1 , vāhinī B2 , B18 • This emendation is based on two reasons: (1) the words in this line are correlationg with any moving object (ghana, vāhana) and its characteristic (vāni); and (2) the word vāhinī is mentionned just in the next stanza.
      ^226. nītinitya yanuṅ] J2 , nītititya yanū B1 B2 , nitya yanu B18
      ^227. dahana … vanā,] J2 B2 B18 , om. B1 (line omission)
      ^228. vanā] B2 , pana J2 , pāna B18 om. B1 (line omission)
      ^229. kāminī … nini,] J2 B2 B18 , om. B1 (line omission)
      ^230. kāminī] J2 B2 , kāpini B18 om. B1 (line omission)
      ^231. punah … vana,] J2 B2 B18 , om. B1 (line omission)
      ^232. punah vinā vani vana,]om. B1 (line omission)
      ^233. punah] B2 B18 , puno J2
      ^234. vinavan … ika,] J2 B2 B18 , om. B1 (line omission) • This stanza is missing in B1 due to an eye-skip caused by the repeated phrase na lit ika, which appears at the end of both this and the previous stanza.
      ^235. punah] B1 B2 B18 , puno J2
      ^236. rəṅva] B1 B2 B18 , r̥bha J2 • Should we read pha bha?
      ^237. huvus] B1 B2 B18 , huvas J2
      ^238. kekadeśanya] J2 B2 B18 , kəkadeśanya B1
      ^239. kokta] B2 B18 , kotta J2 , koteka B1
      ^240. byaktanya] J2 , byaktanyan B1 , vyaktan B2 , byaktan B18
      ^241. matra] J2 B1 B2 , mātranya B18
      ^242. śarā] B1 B2 B18 , śarah J2
      ^243. śaśaṅ] B2 B18 , śaśah J2 , śaśa B1
      ^244. śavala] J2 , śavali B1 B2 B18
      ^245. śvāśucī] J2 B2 B18 , śivaśuci B1
      ^246. śuna] J2 B2 , om. B1 , śū B18
      ^247. śirah] B1 B2 , śurah J2 , śarah B18
      ^248. dr̥śana] em., ca śaṇa J2 , darśana B1 B2 , śarah B18
      ^249. śānti] J2 , śanta B1 B2 B18
      ^250. śāstra] J2 B2 B18 , om. B1
      ^251. śuna] J2 B18 B2 , śūnya B1 • The word śuna is not recorded yet in the OJED. It is probably a corruption for śvāna or śūnya. Or, it is a proper Sanskrit word which means "growth, success, prosperity" (ASED, p. 1082).
      ^252. mūrdhaJ3 : 4r⟩nyātekaṅ] B1 B2 B18 , murdhanya tekā J2 , ...]nya tekā J3
      ^253. kurəb] J2 J3 B2 B18 , nurəb B1
      ^254. śaṅkara] J2 J3 B1 , śaṅkaśa B2 , śaṅkuśa B18
      ^255. kuśa-kuśā] J2 J3 , kuśa kraśa B1 , kuśa kr̥śi B2 , kasa kr̥śā B18
      ^256. kuśika] J2 B1 B2 B18 , tuśika J3
      ^257. śrota] em., śreka J2 B1 , śreta J3 , grekā B2 B18
      ^258. katha] J2 J3 B1 B2 , kava B18
      ^259. śabdeṅ] J2 J3 B2 , śabda B1 , śaṅde B18
      ^260. śikhariṇī] J3 B1 B2 B18 , śīriṇī J2 (subtractive)
      ^261. śikhiṅ] J2 , śiki J3 B1 B2 , śikī B18
      ^262. praśa] B1 B2 , pr̥śa J2 J3 B18
      ^263. śakuni] B1 B2 B18 , kuśika J2 J3 (lexical) • The reading from Balinese mss. is more preferable due to the word kuśika has been mentioned in line b.
      ^264. kuśa-kuśa] J2 J3 , kuśaśika B1 B2 , kuśaśikā B18
      ^265. ghrāṇa] J3 B1 B2 , gr̥ṇa J2
      ^266. piśunane] J2 J3 B2 B18 , piśunara B1
      ^267. śrīyaśa] J3 B1 B2 B18 , śrīhaśa J2
      ^268. niśā] J2 J3 B1 B2 B18 , ...]niśa EdLC , ...]J1 : 5r⟩niśa J1 • This word is not listed yet in the OJED.
      ^269. vināśa] J2 J3 B1 B2 B18 , vikāśa EdLC , vikaśa J1
      ^270. mvaṅ] B1 B2 B18 , mva EdLC J1 J2 J3
      ^271. māśā] EdLC J1 J2 J3 , śuka B1 (lexical), śūkā B2 B18 (lexical)
      ^272. śarat] J2 J3 B1 B2 B18 , śvahat EdLC J1
      ^273. śūra] EdLC J1 J2 B18 , [2+] J3 , śara B1 B2
      ^274. raśika] EdLC J1 J2 , [1+]śika J3 , viśika B1 B2 B18
      ^275. muśala] B1 , kuśala EdLC , śuśala J1 , śuśali J2 J3 , muśali B2 , mūśalī B18
      ^276. śrī vava] EdLC J1 J2 , vava J3 (subtractive), kəśava B1 , keśava B2 B18
      ^277. śavah] EdLC J1 J2 J3 , kathā B1 (lexical), katā B2 (lexical), śatā B18 • Should the reading śatā from the B18 be taken?
      ^278. veśyah] EdLC J1 J3 B1 B2 , venyā B18
      ^279. śivirākāśa] J1 J2 B1 B2 B18 , śivira ākāśa EdLC , tivirakaśa J3
      ^280. śucimān] B1 B2 B18 , śacaya EdLC J1 J2 J3 (lexical)
      ^281. kṣaṇa] J2 J3 B1 B2 B18 , kṣaṇi EdLC J1
      ^282. viṣayā hahə̄man nidhi] em., śanayāhahəmm nidi EdLC , śanayāha həmmā nidi J1 , ṣaṇayā hahəmmū nidi J2 , ṣaṇaṣ haṅhəmma nidi J3 , viṣaya adepa nidḍi B1 , viṣaya adepa nidi B2 , viṣayā hahəmmāniḍī B18
      ^283. ṭa ḍa] em., ḍa ḍa EdLC J2 J3 B2 B18 , dha dha J1 , da da B1
      ^284. kunaṅ] EdLC J1 J3 B1 B2 B18 , kanaṅ J2
      ^285. ṣa pr̥thvītala] EdLC emn J3 B2 B18 , ṣa pr̥tthītala J1 , ṣa pr̥titala J2 , aprathitala B1
      ^286. ruṣa] EdLC J1 J3 B1 B2 B18 , om. J2
      ^287. poṣya] B1 B2 B18 , koṣa EdLC J1 J2 J3 (lexical)
      ^288. kr̥ṣṇa] J2 J3 B1 B2 , tr̥ṣṇa EdLC J1 , tr̥ṣṇan B18
      ^289. proṣa] em., praṣa EdLC J1 J3 , om. J2 , niṣa B1 B2 , viṣā B18
      ^290. akarṣaṇa] B1 B2 B18 , śakarṣaṇa EdLC J1 , om. J2 , ṣakarsaṇa J3
      ^291. ya] B1 B2 B18 , ṣa EdLC J1 , om. J2 J3
      ^292. vr̥ṣṇi] EdLC J1 J3 B1 B2 , om. J2 , vr̥ṣti B18
      ^293. vr̥ṣṭa] EdLC J1 J2 J3 B2 , pr̥ṣṭa B1 B18
      ^294. ṣa pr̥thvītala] em., śapr̥tthika EdLC J1 , ṣapr̥ttitika J2 , sapr̥tti[2+] J3 , samr̥tinucap B1 , samr̥tvinucap B2 , sa pr̥thvīnucap B2
      ^295. mahiṣī] EdLC J1 J3 B1 B2 B18 , om. J2
      ^296. mahoṣadha] EdLC J1 J2 B1 B2 B18 , mahoṣaca J3
      ^297. maheṣa] EdLC J1 J3 , meheṣa J2 , mahiṣa B1 B2 B18
      ^298. muB18 : 5r⟩ṣa] EdLC J1 J3 B1 B2 B18 , nuṣa J2
      ^299. puṣya] EdLC J1 J2 J3 , puṣpa B1 B2 B18
      ^300. poṣaka] em., poṣyaka EdLC J1 J2 J3 , koṣaka B1 B2 B18 • The word poṣaka is Sanskrit word which is not recorded in OJED. Alternatively, it could be emend as puṣpaka or puṣpita? The word koṣaka in Balinese mss. might be read as kośaka.
      ^301. maṣa] EdLC J1 J2 J3 , tuviṣa B1 , tviṣa B2 , tvīṣā B18
      ^302. ṣaḍaB1 : 8v⟩ṅguli ṣaḍaṅga] EdLC J1 J2 B1 B2 B18 , ṣacaṅguli sacaṅga J3
      ^303. subhāB2 : 6r⟩ṣa] J2 J3 , ṣabhāṣa EdLC J1 , kubhaṣa B1 , kubhāṣa B2 B18
      ^304. viṣān] em., aṣā EdLC J1 J2 , aṣa J3 , vaṣan B1 B2 , vaṣat B18
      ^305. uṣadha] em., paṣaḍa EdLC J1 J2 , pasaca J3 , vaṣaḍa B1 B2 B18
      ^306. yauṣadhīṣu] EdLC J1 B1 B2 B18 , yoṣadhipu J2 , yoṣadīpu J3
      ^307. viṣama] EdLC J1 B1 B2 B18 , viṣam J2 J3
      ^308. dvipādāsana] EdLC J1 J2 , cvipādhāsaṇa J3 , dviṣadḍaṣaṇa B1 , dviṣaddhaṣaṇa B2 , dviṣādḍuṣana B18
      ^309. hiriṣya] EdLC J1 J2 J3 , bhaviṣya B1 B2 B18 • According to the OJED, the Sanskrit word īrṣyā has many metathesis in Old-Javanese such as īrṣya, ariṣya, hīrṣya, irisya. That is why the word hiriṣya in this reading might be acceptable.
      ^310. harṣaṇa] em., harṣyana EdLC J1 , hirṣāṇa J2 , tirṣyaṇa J3 , irṣya B1 B2 B18
      ^311. puṣā uṣā] EdLC J1 J2 , puṣah J3 (haplography), puruṣa huṣa B1 , puruṣā huṣa B2 B18
      ^312. tyāṣa] B1 B2 , ṣaṇḍa EdLC , śaddha J1 , ṣaddha J2 , ṣacva J3 , byasa B18
      ^313. viṣaṅ] EdLC B1 B2 , viṣā J1 J3 , viṣa EdLC J2 , ya B18
      ^314. viṣaya] EdLC J1 J2 J3 B1 B2 , viṣyayaha B18
      ^315. mānuṣā] EdLC J1 J2 J3 , mamiṣaṅ B1 , manuṣāṅ B2 B18
      ^316. kāṣaya] EdLC J1 J2 B1 , kaṣa[1+] J3 , kāmaya B1 B18
      ^317. nyataṅ] J2 , nvatā EdLC J1 , [1+]taṅ J3 , nyata B1 , nyatā B2 B18
      ^318. ayuṣa] EdLC J1 B1 , kaluṣa J2 J3 , aluṣa B2 B18
      ^319. doṣa ya] B1 B2 B18 , kalmaṣa EdLC , kamaṣa J1 , kāmaṣa J2 , kamasa J3
      ^320. nyataṅ] EdLC J1 J2 J3 , ikaṅ B1 B2 B18 (lexical)
      ^321. ṣa yoṅgvaniṅ] J2 B1 B2 B18 , yoṅgviṅ EdLC J1 , ṣa yoṅganiṅ J3
      ^322. ṣa] J2 J3 B1 B2 B18 , naṣa EdLC J1
      ^323. marəJ2 : 4r⟩nah] EdLC J1 J2 B1 B2 B18 , maprənah J3 Metri causa is a reason why maprənah was converting to marənah.
      ^324. riṅ] B1 B2 B18 , naṅ EdLC J1 J2 J3 (lexical) • Preposition naṅ in Javanese mss. is commonly used in a modern Javanese.
      ^325. anta ta] B1 B2 B18 , iṇdha ta EdLC J1 , intāta J2 , intata J3 • Still obscure.
      ^326. śākāśa] EdLC J2 J3 B1 B2 B18 (sil. em.), śākāga J1
      ^327. sapr̥thvī] EdLC J2 B18 (sil. em.), sapr̥tthī J1 , ṣapr̥tti J3 , saprathivi B1 , ṣaprathvi B1
      ^328. ika] EdLC J1 J2 J3 , iki B1 B2 B18
      ^329. yekihən] J1 J3 B1 B2 , yekahən J2
      ^330. śuśrūṣā] EdLC J1 J2 J3 , śuśruśaṅ B1 , suśrūśāṅ B18 , sūśruśaṅ B18
      ^331. śviśita vətunikaṅ] J1 J2 J3 B18 , śviśitananikaṅ EdLC , śviṣata vətunikaṅ B1 B2
      ^332. huśvāsa] EdLC J1 J3 , haśvaṣā J2 , mośvasā B1 , mośvasa B2 , mośvaṣā B18
      ^333. śeṣaśeṣan] EdLC J1 J2 B1 B2 , śoṣaśeṣan J3 , śosaśeṣān B18
      ^334. śaśvat] EdLC emn J3 B1 B2 B18 , śuśvat J1 J2
      ^335. śīrṣanya] B1 B2 B18 , śiśinya EdLC J1 J3 , śiṣinya J2
      ^336. śvaṣinaka] J2 J3 B1 B2 B18 , śiṣinaka EdLC J1
      ^337. de saṅ] B1 B2 B18 , de kaṅ EdLC J1 , de kā J2 J3
      ^338. vasiṣṭhā śaviṣṭi] EdLC J1 J2 B1 B2 B18 , vaśiṣ[4+] J3
      ^339. maṅkā tekaṅ] EdLC J1 J2 B1 B2 , [3+]kaṅ J3
      ^340. vətunya] J1 J2 J3 B1 B2 B18 , vətvnya EdLC
      ^341. padanya] EdLC J1 J2 B1 B2 B18 , ṣadhanya J3
      ^342. sata] EdLC J1 J2 J3 , om. B1 , sati B2 B18
      ^343. sabhā] EdLC J1 J2 J3 B2 B18 , om. B1
      ^344. sītā] J2 J3 B1 B2 B18 , səta EdLC J1
      ^345. susatya] EdLC J1 J2 B1 B2 B18 , sumanyaṅtya J3
      ^346. satriya] EdLC J1 J2 J3 , satiru B1 B2 B18 (lexical) • It is noteworthy that the term satriya is frequently employed in Middle and Modern Javanese. Conversely, the word satiru found in Balinese manuscripts is not a proper term, as the sibilant sa is actually a prefix.
      ^347. sāri] EdLC J1 J2 B1 B2 B18 , sriṅ J3
      ^348. svecchā] em., svera EdLC J1 , sverā J2 J3 , seri B1 B2 , seriṅ B18
      ^349. svabhāva ri sarasvati] B1 B2 B18 , svābha sari-sari sati EdLC , svabhā sarī-sarī sati J1 , sabhā sari-sari sati J2 , sabhā sari-sariṅ sati J3
      ^350. sāri-sāri] EdLC J1 B1 B2 B18 , sāra-sari J2 , sri-srī J3
      ^351. samvā] EdLC J1 J3 B1 B2 B18 , mvā J2
      ^352. vasumaB2 : 6v⟩] EdLC J1 J3 , ṅasumatī J2 , ṇasumāti B1 , ṇasumatī B2
      ^353. vasusena] EdLC J1 J2 J3 B2 B18 , barusena B1
      ^354. mvaṅ ekavāsaṅ] em., mva hekavāsa EdLC , mva haikavāsa J1 , mvaṅ ekavāsa J2 , mvaṅ beka[2+] J3 , maṅekavaśāṅ B1 , māṅekavāśaṅ B2 B18
      ^355. upavāsa] EdLC J1 J2 B1 B2 B18 , lac.. J3
      ^356. vināsa-vāsa] B1 B2 B18 , vinəsavasa EdLC , varvinəvasa J1 , vinīsavasa J2 , [2+]savasa J3
      ^357. durbhāṣa] norm., durbāsi EdLC J1 , durbhāsi J2 , durbhāsi J3 , durbhaśi B1 B2 , durbhāṣi B18
      ^358. durvyasana] EdLC J1 J3 B1 B2 B18 , durṅyasana J2
      ^359. praśasta] EdLC J1 J2 J3 B1 B2 , praśanah B18
      ^360. vyāsāB18 : 5v⟩ sasādhu] J2 B1 B2 , byar sāsa sādhu EdLC , byarsā sasādu J1 , byahsa sasadhu J3 , byosā sasānu B18
      ^361. sapujin] EdLC J1 J2 , papujin J3 , ta pujin B1 B2 B18
      ^362. sapūjan] EdLC J1 , sapujā J2 , papuja J3 , sarəja B1 B2 , sapūjā B18
      ^363. sasvāṅga] EdLC J1 J2 J3 B18 , sasvaṅśa B1 B2
      ^364. saṅga] EdLC J1 J2 B1 B2 B18 , om. J3
      ^365. seṅgita] J1 J2 J3 B1 B2 B18 , peṅgitā EdLC
      ^366. sarga] EdLC J1 J2 J3 B1 B18 , saga B2
      ^367. sajja] EdLC J1 J2 J3 , sarga B1 , sarja B2 , sārja B18
      ^368. svaṅgah] B1 B2 B18 , səgəh EdLC J1 , səgə J2 , səhgəh J3
      ^369. səgaṅ] EdLC J1 J2 B18 , səga J3 , saṅ B1 B2
      ^370. siga] EdLC J1 J2 J3 , suka B1 B2 B18 (lexical)
      ^371. sigaran] em., sigiran EdLC J1 B1 B2 B18 , sigirin J2 J3
      ^372. sagāsor] EdLC J1 J2 B1 B2 B18 , paga sor J3
      ^373. syaṅ] EdLC J1 J2 B18 , tya J3 , sya B1 B2
      ^374. rāktosvaniṅ] em., rāt kosvaniṅ EdLC J1 , rat kosvaniṅ J2 , rat kosvani J3 , rāt kosvana B1 , rāktosvana B2 , rāt kosvanī B18
      ^375. sata] EdLC J1 J2 J3 B18 , asat B1 , sat B1
      ^376. sarat] EdLC J1 J2 B18 , sarah J3 , om. B1 B2
      ^377. sarah] EdLC J1 J2 J3 B1 B2 , smarā B18 (lexical)
      ^378. surasa] J2 J3 B1 B2 , sarasa EdLC J1
      ^379. samasih] EdLC J1 J2 B1 B2 B18 , sa[4+] J3
      ^380. papasən] em., mapasən EdLC J1 J2 , sapasən B1 B2 B18 , lac. J3
      ^381. savara] EdLC J1 J2 B1 B2 , [1+]vara J3 , savasi B18
      ^382. suta] EdLC J1 J2 J3 B1 B2 , sūnu B18 (lexical)
      ^383. saha] EdLC J1 J2 J3 B2 B18 , maha B1
      ^384. savinaṅ] EdLC J1 J2 B1 B2 B18 , savina J3
      ^385. nāmi] B1 B2 B18 , nā nəmi EdLC , nanmi J1 J2 J3
      ^386. sa dantya] EdLC J1 J2 J3 B1 B2 , sādhyāntya EdLC , sadyantya J1 , sa nankya B18
      ^387. kavivara] B1 B2 , kāmivara EdLC , kamivara J1 J2 J3 , kaṅ vivara B18
      ^388. paruṅguniṅ] EdLC J1 J2 J3 B18 , paruṅuniṅ B1 , paruṅgvaniṅ B2 (morphological)
      ^389. lvirnika] EdLC J1 J2 J3 B2 B18 , lavan B1 (lexical)
      ^390. patiṅkahnya] EdLC J1 B18 , pratiṅkahnya J2 J3 B1 B2
      ^391. avəkasan] EdLC J1 J2 B1 B2 B18 , om. J3
      ^392. tiniṅkah] J2 J3 , tinikah J1 , tinitah EdLC B1 B2 B18
      ^393. pinaJ2 : 4v⟩B1 : 10r⟩rva] EdLC J1 J2 B1 B2 B18 , pinarvaṅ J3
      ^394. kapūrvānta] em. EdLC , kapurvahanta J1 , kapurvyahanta J2 , [1+]purvahantyata J3 , kapūrva anta B1 , kapūrvakanta B2 , kapūrvā ānta B18
      ^395. ] EdLC J1 J2 J3 , om. B1 B2 B18
      ^396. yan ta] J1 J2 J3 , anta EdLC , ya ta B1 B2 B18 • The construction yan ta also occured in the texts from Majapahit era such as Deśavarṇana and Śrī Tañjuṅ.
      ^397. adi] EdLC J1 J2 J3 B1 B2 , ā B18 (subtractive)
      ^398. samāna] EdLC J1 J2 J3 B2 B18 , sanama B1 (transposition)
      ^399. tumūt] EdLC J2 B2 B1 B18 (sil. em.), kumut J1 , om. J3
      ^400. sinama] B1 B2 , sinami EdLC J1 J2 B18 , om. J3 • Again, there is the word sami in Javanese mss. which is close to the Middle and Modern Javanese.
      ^401. sah ri svabatək] J1 , ṣah hra svabatək EdLC , sat rī svi sabatək J2 , sah ri svi sabātək J3 , iki sabatək B1 B2 B18 (lexical)
      ^402. lvirnya] EdLC J1 J2 B1 B2 B18 , lvīnya J3
      ^403. kavruhana] EdLC J1 J2 B1 B2 B18 , kavruhan J3 (morphological)
      ^404. manəhər] EdLC J1 J2 B1 B2 B18 , maṅətər J3
      ^405. limaṅ] J1 J2 J3 B1 B2 B18 , liman EdLC
      ^406. viji] J1 J2 , vivi EdLC , vji J3 , siki B1 B2 B18 (lexical)
      ^407. sandhyakṣara] EdLC J1 J2 J3 B1 , sadyaksara B2
      ^408. muvah] EdLC J1 J2 J3 B18 , pva B1 , om. B2
      ^409. au] EdLC J1 J2 J3 B2 B18 , ho, au B1 (dittography)
      ^410. nahan lvirnya] EdLC J1 J2 B1 B2 B18 , nahar nlinya J3 (transposition)
      ^411. kha ca] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^412. cha] EdLC J1 B1 B2 B18 , khā J2 , lac. J3
      ^413. ⟨ṭa ṭha⟩] conj. EdLC , om. J1 J2 B1 B2 B18 , lac. J3
      ^414. ta tha pa] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^415. pha] EdLC J1 J2 B18 , [1+] J3 , ḍa B1 B2 , dha B2
      ^416. sakatəlu] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^417. nihan] EdLC J1 , nahan J2 B1 B2 , nāhan B18 , lac. J3
      ^418. aghoṣa] EdLC J1 J2 , lac. J3 , aṅghoṣa B1 B2 B18
      ^419. ga gha] EdLC J1 J2 B1 B2 B18 , [2+] J3
      ^420. ṭa ṭha] B1 B2 B18 , ṅādi EdLC , ṭa di J1 J2 J3
      ^421. ha] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^422. sighoṣa] B1 B2 B18 , sinoṣan EdLC J1 , siloṣan J2 , ghoṣan J3
      ^423. rakva nāmanika] EdLC J1 J2 J3 B2 B18 , rakvanika B1 (subtractive)
      ^424. ka] EdLC J1 J2 J3 , ya B1 B2 B18
      ^425. pinakapurvanikaṅ] J1 B2 B18 , pinakapurṇanikaṅ EdLC , pinakapurvyanika J2 , pinapūrvanikaṅ B1 (subtractive)
      ^426. pinakavəkasnya] EdLC J1 J2 B1 B2 B18 , pinaṅkanavəkasnya J3
      ^427. ga] J1 J2 J3 B18 , kha EdLC , gar B1 B2
      ^428. kalimanya] EdLC J1 J2 J3 B1 B2 , kaṅ limanya B18
      ^429. sahayanya] EdLC J1 J2 J3 B2 B18 , sahanya B1 (subtractive)
      ^430. vr̥ddhivr̥ddha] em., vuḍavuḍah EdLC , vudḍavuḍah J1 , vuvuḍah J2 , vuvuddhah J3 , vr̥dḍivudah B1 , vr̥dḍivuḍah B2 , vr̥vudah B18
      ^431. antaḥstha] EdLC J1 J2 B2 , antasva J3 B1 , antaśvara B18
      ^432. tūt] EdLC J1 B1 B2 B18 , tuta J2 (morphological)
      ^433. ūṣmana] J1 J2 B1 B2 B18 , oṣmāṇaḥ EdLC , [2+]na J3 • This word is not attested in the OJED. For this reason, it may be preferable to retain ūṣmana as a direct borrowing or calque of the Skt ūṣman, rather than emending or normalizing it, especially if the form is supported by mss. evidence.
      ^434. saṁvidhā] B1 B2 B18 , simidah EdLC J1 J2 J3
      ^435. patiṅkahniṅ] EdLC J1 J2 B2 B18 , patiṅkahniṅka J3 , patiṅkahiṅ B1
      ^436. sūtrasandhi ika] B1 , sūtrasandhike EdLC , sutrasantike J1 , sutrasandike J2 J3 , sutrasandi ike B2 , sutrasāndi iṅke B18
      ^437. pratyekanikanaṅ] EdLC conj J2 B1 mbb, pratekanikanaṅ J1 , pratyetanikanaṅ J3 , pratekāniṅ B18
      ^438. akṣara] EdLC J1 J3 B1 B2 B18 , akṣari J2
      ^439. ṅaranya] EdLC J1 J2 J3 B1 B2 B18 , ṅaran J3 (morphological)
      ^440. kavruhana] EdLC J1 J2 , pakavruhan J3 (morphological), kavruha B1 (morphological), kavruhakəna B2 (morphological), vruhana B18 (morphological)
      ^441. ṅaranikaṅ hulu savaneh] EdLC J1 J2 J3 B18 , vinḍu lavan madana kuB1 : 11r⟩naṅ B1 (lexical), vinḍu lāvan madana kunaṅ B2 (lexical) • It is interesting that B1 and B2 provide us the different phrase than Javanese mss. has.
      ^442. agra] em. EdLC , aśra J1 J2 J3 , asra B1 B2 , apra B18
      ^443. kapāla] EdLC J1 J3 B1 B2 B18 , kapaphala J2 (dittography)
      ^444. śekhara] EdLC J1 J2 J3 B1 B18 , səkara B2
      ^445. parināmaniṅ] EdLC J1 J2 B1 B2 B18 , parinama[1+] J3
      ^446. śr̥ṅga] J1 J2 B1 B2 B18 , lac. J3
      ^447. dīrgha] EdLC J1 B1 B2 B18 , lac. J3
      ^448. hulu] J1 J2 B1 B2 B18 , [1+]hu J3
      ^449. utək] J1 J2 J3 B2 B18 , om tak EdLC , huntək B1
      ^450. kambara] J1 J2 B1 B2 B18 , kamnara EdLC , tamnara J3
      ^451. magumbak majambul] EdLC J1 B1 B2 B18 , agumbak jambul J2 J3 (morphological)
      ^452. yan] J1 J2 J3 B1 B2 B18 , yun EdLC
      ^453. len] J2 J3 B1 B2 B18 , lan EdLC J1
      ^454. tāra] EdLC J1 J2 B1 B2 B18 , taṅ laras J3 (additive)
      ^455. kani surahaJ2 : 5r⟩n] EdLC J1 J2 J3 , ani surahan B1 , asurahan B2 B18 (subtractive)
      ^456. canda] J1 , candra EdLC , nanda J2 J3 , nāda B1 B2 B18
      ^457. guluṅan] EdLC J1 J2 J3 B2 B18 , tuluṅan B1
      ^458. len] EdLC J1 J2 B18 , lac. J3 , lan B1 B2
      ^459. śakaṭa] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^460. daśanāma] J2 , daka nāma EdLC , dakānāma J1 , lac. J3 , nāma B1 B2 B18 (subtractive)
      ^461. kavruhana] J1 J2 J3 B1 B2 B18 , kavāhana EdLC
      ^462. sumpiṅ capiṅ] EdLC J1 B1 B2 B18 , capiṅ sumpiṅ J2 (transposition), capī sumpiṅ J3 (transposition)
      ^463. len] EdLC J1 J3 B1 B2 B18 , le J2
      ^464. śrota] EdLC J1 J2 J3 B1 B2 , śrotyā B18
      ^465. palaga] J1 J2 J3 B1 B2 , laga EdLC (subtractive), phalaha B18
      ^466. sunāmaniṅ] EdLC J1 J2 J3 , svanamaniṅ B1 , svanāmaniṅ B2 , nāmaniṅ B18 (subtractive)
      ^467. taliṅa] EdLC J1 J2 B1 B2 B18 , taliṅan J3
      ^468. tulalai] J1 J2 J3 B18 , talalay B1 B2
      ^469. iku ṅaran] B18 , kutaṅan EdLC , iku taṅan J1 J2 J3 B1 B2
      ^470. varāstra] B18 , vastra EdLC J1 J2 J3 B1 B2
      ^471. adaB2 : 8r⟩va] EdLC J1 J2 B1 B2 B18 , dava J3 (morphological)
      ^472. kirivili] EdLC J2 B1 B2 B18 , kirivila J1 , kirivlī J3
      ^473. asiṅ] EdLC J1 J2 B1 B2 B18 , asi[1+] J3
      ^474. adava] EdLC J1 J2 B1 B2 , asi[1+] J3 , udavā B18
      ^475. dīrgha rakveka] J1 J2 B1 B2 B18 , tvaka EdLC (subtractive), lac. J3
      ^476. aṅrasuk] EdLC J1 J2 B1 B2 , araśukh J3 , aṅraṅśuk B18
      ^477. agoduha] J1 J2 B2 B18 , agoduhe EdLC , āgovva J3 , atoduha B1
      ^478. mavaju] J1 J2 J3 B1 B2 B18 , mavajr̥ EdLC
      ^479. kīrtti] em., kaki EdLC , karti J1 J2 J3 B1 B2 B18
      ^480. kunaṅ] EdLC J1 B1 B2 B18 , kuna J2 J3
      ^481. ikaṅ kalambi] J1 J2 J3 B1 B2 B18 , kakalambi EdLC (subtractive)
      ^482. hana] J2 J3 , ava EdLC , havā J1 , mana B1 , manā B2 , māna B18
      ^483. manuṅgaṅ] J2 J3 B1 B2 B18 , manaṅgaṅ EdLC J1
      ^484. matapu-tapuṅ hana] em., matapu-tapuhana EdLC , mathapu-tapu hanā J1 , mathapa-tapu hana J2 , mathapu-thapu haṇan J3 , mataputaktapukana B1 , matapu-tapukakəna B2 , matapu-tapukanā B18
      ^485. mapayuṅ] EdLC J1 J2 J3 , tan mapayuṅ B1 B2 (syntactic), han mapayuṅ B18
      ^486. ikaṅ] EdLC J1 J3 B1 B2 B18 , om. J2
      ^487. sinaṅguh] B1 B2 B18 , manaṅguh EdLC J1 J3 (morphological), om. J2
      ^488. kalambi vaneh] EdLC J1 B1 B2 B18 , om. J2 , kalambi naneh J3
      ^489. daśanāmaniṅ] EdLC J1 J2 J3 , ika nāmaniṅ B1 B2 (lexical), ikā nāmaniṅ B18 (lexical)
      ^490. taruṅ ṅaranya] J2 J3 , turu ṅaranya EdLC J1 , makuruṅan B1 B2 (lexical), matharūṅān B18
      ^491. nahan] EdLC J1 J2 J3 , om. B1 B2 B18
      ^492. vatək] B1 B2 B18 , atikā EdLC , hātikā J1 , hatik J2 , patīk J3
      ^493. makəJ1 : 7r⟩ṇḍit] J1 J3 B1 B2 B18 , makavədi EdLC (lexical), om. J2
      ^494. gaṇitri] B2 , hri EdLC (subtractive), tri J1 (subtractive), magaṇitrī J2 (morphological), ri J3 (subtractive), aganitri B1 B2 (morphological)
      ^495. vaja] EdLC J1 J2 J3 , vija B1 B2 B18
      ^496. sahāroha] em., saharuha EdLC J1 J2 J3 B1 , sahāruha B2 , sahaṅruha B18
      ^497. makiratbāhu] em., masuratijahu EdLC , masuratibhāhu J1 J2 , masuratibahu J3 , masurahiṅbāhu B1 B2
      ^498. bhāmana] EdLC J1 J2 J3 , mvaṅ B1 B2 B18 (lexical)
      ^499. jənu] EdLC J1 J2 J3 B1 , ajənu B2 B18 (morphological)
      ^500. visarjanīyeki] EdLC J1 J2 B18 , lac. J3 , visarjaniyaki B1 B2
      ^501. nahan] J1 J2 B1 B2 B18 , nat EdLC (subtractive), lac. J3
      ^502. sabatək] EdLC J1 J2 B18 , [1+]batək J3 , sabakət B1 B2 (transposition)
      ^503. hanāpayuṅ] B2 B18 , mana payuṅ EdLC , māna payuṅ J1 , hana J2 J3 (subtractive), hapayuṅ B1 (subtractive)
      ^504. marukuh maruṅki] em., maruṅki EdLC J1 B2 (haplography), marukuh J2 (haplography), marukuh maruki J3 , maruṅgi B1 B18 (haplography)
      ^505. nāhan] EdLC J1 J2 B18 , nohan B1 B2
      ^506. makādi vəkasniṅ] B1 , om. EdLC J1 J2 J3 B18
      ^507. yati iṅətakəna] B1 B2 B18 , ya tiṅhakana EdLC , ya tiṅhakan J1 , ya tiṅākən J2 , ya tibākan J3
      ^508. saṅ ajñānan] EdLC J1 , saṅ añjñaṇanya J2 (syntactic), ṣa hajñanānya J3 , om. B1 B2 B18
      ^509. matəkən] EdLC J1 J2 J3 B2 B18 , matəṅən B1
      ^510. palu-palu] J1 J2 J3 B1 B2 B18 , [3+]lu EdLC
      ^511. daṇḍa] B1 B2 B18 , dana EdLC J1 J2 , dhana J3
      ^512. saha gada] EdLC J1 J2 J3 B1 B2 , saḍa B18 (subtractive)
      ^513. vəntis] EdLC J1 J2 J3 B2 B18 , vəhəs B1
      ^514. alaris pva] EdLC J1 B2 B18 , ya laris ya J2 , śa laris ya J3 , hacalas pva B1
      ^515. kaguritan] B1 B2 B18 , [1+]kuri[1+] EdLC , kakuritan J1 J2 J3
      ^516. adava] EdLC J1 J2 B1 B2 B18 , ardavā J3
      ^517. vatək təvək] em., vatək EdLC J1 J2 (haplography), təvək J3 B1 B2 B18 (haplography)
      ^518. mapañjaṅ] B1 B2 B18 , om. EdLC J1 J2 , lac. J3
      ^519. mvaṅ paṇḍi] EdLC J1 J2 , lac. J3 , om. B1 B2 B18
      ^520. cuB1 : 12v⟩riga gaḍiṅ] EdLC J1 J2 B1 B2 B18 , [4+]ḍiṅ J3
      ^521. candrahāsa] EdLC J1 J2 J3 , om. B1 B2
      ^522. tinyup] B1 B2 B18 , tinyun EdLC J1 J2 , tīnyun J3
      ^523. ya ta] EdLC J1 J3 B1 B2 B18 , om. J2
      ^524. maB2 : 8v⟩laris] EdLC J1 B18 , om. J2 , maharis J3 , malaras B1 B2
      ^525. curik] J2 J3 B1 B18 , curiga EdLC J1 B2
      ^526. śivapattra … kakvakvan] EdLC J1 J2 J3 B2 B18 , om. B1 (eye-skip)
      ^527. atvaṅ] EdLC J1 J2 B2 , ati J3 , atihen J3 , atva B18 om. B1 (eye-skip)
      ^528. aməluk] EdLC J1 J2 , henaməluk J3 , hanāməluk B2 B18 om. B1 (eye-skip)
      ^529. siṅhəl] EdLC J1 J2 B18 , piṅəl J3 , siṅəṅhəl B2 om. B1 (eye-skip)
      ^530. bantal] EdLC J1 J3 B2 , n bantal J2 , bantala B18 om. B1 (eye-skip)
      ^531. kakvakvan] EdLC J1 B2 B18 , kvakvan J2 J3 (haplography)om. B1 (eye-skip)
      ^532. hana ta] EdLC J1 J2 J3 B1 B2 , anadah B18
      ^533. maṅhir] B1 B2 B18 , om. EdLC , aṅhar J1 B2 , hir J2 J3 (morphological)
      ^534. kr̥tala] J1 J2 J3 B1 B2 B18 , kr̥hala EdLC
      ^535. bhujaga] EdLC J1 J2 J3 , bhuja B1 B2 B18 (subtractive)
      ^536. nāgapāśa] EdLC J1 J3 B1 B2 B18 , nāgapśa J2
      ^537. pinutərnya] J2 J3 , pinutənya EdLC , pinukərnya J1 , pinutər B1 B2 B18
      ^538. kadi] EdLC J1 J2 B1 B2 B18 , ka[1+] J3
      ^539. vaṅkava] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^540. lumaṅkuṅ] J2 , kumaluṅ EdLC J1 B1 B2 B18 (transposition), lac. J3
      ^541. laras vinəṇṭaṅnya] J2 B1 B2 B18 , laras viṇṭaṅnya EdLC J1 , lac. J3
      ^542. ya ta] EdLC J1 J2 , lac. J3 , om. B1 B2 B18
      ^543. aṅkus galahnya] J2 J3 B1 B2 B18 , aṅguṣṭa lahnya EdLC , aṅgus galahnya J1
      ^544. binala] em., banala EdLC J1 , bhuṇala J2 , baṇala J3 , ṅabala B1 , ṅabhalā B2 , ṅanala B18
      ^545. manol] EdLC J1 J2 J3 B1 B2 , panol B18
      ^546. sagayur] J2 B1 B2 , sagayu EdLC J1 , sagayuṅ B18
      ^547. jña sivur] EdLC J1 , jəṅāsivur J2 , ṅāsivur J3 , sivur B1 B2 B18 (subtractive)
      ^548. pahat] EdLC J1 J2 J3 B18 , matat B1 B2
      ^549. tinavanya] EdLC J1 J3 B1 B2 B18 , tirnavanya J2
      ^550. nahan] J2 J3 , hanan EdLC J1 B1 B18 (transposition), anan EdLC (transposition) • Interestingly, LC produced a metathesis in his edition.
      ^551. aməluk tur] J2 , aməkul tur EdLC J1 B18 (transposition), avuṅkur B1 , apukkur B2
      ^552. tumakul] EdLC J1 J2 B1 B2 B18 , tumaṅkul J3
      ^553. kre-kre] B1 , kr̥-kr̥ EdLC J1 J3 B2 , kru-kru J2 , krə̄-krə̄ B18
      ^554. tāṅiJ1 : 7v⟩ṇḍit] EdLC J1 J3 B1 B2 B18 , kaṅ J2
      ^555. pamava] EdLC J2 J3 B1 B2 B18 (sil. em.), āmava J1
      ^556. nāgakonta] EdLC J1 , nakakonta J2 J3 , hanānkonta B1 , hanankonta B2 , hanakonta B18
      ^557. paB1 : 13r⟩ṇḍi] J2 J3 B1 B2 , panta EdLC , paṇḍa J1 , pañjiṅ B18
      ^558. salvirnikaṅ] J2 B2 , salviranikaṅ EdLC J1 B18 (morphological), sa[4+] J3 , sakalvirnikaṅ B1 (morphological)
      ^559. inuṇḍa] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^560. yayanyan] EdLC J1 J2 B1 B2 B18 , [1+]yanyan J3
      ^561. ra] EdLC J1 J2 J3 , om. B1 B2 B18
      ^562. namo] norm., namaḥ EdLC , nāmāṅ J1 , nama J2 J3 B2 B18 , nāma B1
      ^563. umastave] B18 , umastavaṅ EdLC , umasthavāṅ J1 , umastava J2 J3 B1 B2
      ^564. kita] EdLC J1 J2 B1 B2 B18 , tita J3
      ^565. vr̥tta] em., vartha J1 J3 , varva J2 , vakta B1 B2 , vārta B18
      ^566. kita] EdLC J1 J2 B1 B2 B18 , tita J3
      ^567. mātra āryā] EdLC J1 J2 J3 B2 , mātrārya B1 , matra kārya B18
      ^568. ya] J1 J3 B1 B2 B18 , om. EdLC J2
      ^569. tataṅ] B1 B2 B18 , taneṅ EdLC J1 J2 J3
      ^570. varṇanənku vətun] J1 J3 , varṇanəṅku vətun EdLC , varṇanīn kyavətun J2 , varṇnan kavətun B1 , varnanan kavətun B2 , varṇanənkva vətun B18
      ^571. pinakasuluh] EdLC J2 J3 B1 B2 B18 (sil. em.), panikāśuluh J1 (transposition)
      ^572. vilaṅniṅ] EdLC J2 J3 B1 B2 B18 (sil. em.), viyaṅniṅ J1
      ^573. pāda ṅaranya sakaṇḍa] EdLC J1 J2 J3 B1 B2 , om. B18 (line omission) • The absence of this line in the B18 suggests that the scribe may have regarded the phrase lvirniṅ chanda ta ṅaranya as the opening line of the quarter. Consequently, the phrase pāda ṅaranya sakaṇḍa may have been omitted in order to preserve the metrical structure of the quarter.
      ^574. ya] B1 B2 B18 , om. EdLC J1 J2 J3
      ^575. saśloka] J2 J3 B1 B2 , śaśokaṇḍa EdLC J1 , maśloka B18 (morphological)
      ^576. mūlanyān] B1 B2 B18 , mūla gya EdLC J1 , mulanya J2 J3
      ^577. iṅ] EdLC J1 J2 J3 B2 B18 , liṅ B1
      ^578. atyukta ⟨ṅa⟩] conj., puyatəka EdLC , puhatka J1 , puyakhīhta J2 , puyakəta J3 , prayatna B1 B2 , pvayatka B18 • The reading puyakəta on J3 appears to reflect a phonologically corrupted form of atyukta, possibly due to metathesis and misreading of akṣaras.
      ^579. śīrṣapratiṣṭha] B1 B2 , si supratiṣṭha EdLC , śiśupratiṣṭa J1 , śiṣapratiṣṭa J2 J3 B18
      ^580. gāyatrī] EdLC emn B18 , jagattri J1 (transposition), jagatrī J2 (transposition), jayagatri J3 (transposition), jagatri B1 B2 (transposition) • Or, the proper name needed here is indeed jagattri (local form from Skt. jagattraya)? The LC’s emendation and the reading from B18 fit with the reading in Vr̥t 3.d: gāyatrī nəmaṅ akṣaranya.
      ^581. ri] EdLC J1 J2 J3 , yan B1 B2 B18 (lexical)
      ^582. pādānuṣṭubh] EdLC J1 J2 J3 B1 B18 , pādāṣṭup B2 (subtractive)
      ^583. vr̥hati] EdLC J1 B1 B2 B18 , vruh ati J2 , vvah ati J3
      ^584. paṅkti] em. EdLC , pakṣatih J1 , pakṣatī J2 J3 , prakr̥ti B1 , prakṣati B2 , prakr̥tī B18
      ^585. svasaṅvāda] B2 B18 , saśaṅduha EdLC , sasambaha J1 J2 , sarsambaha J3 , syasamva B1 (subtractive)
      ^586. pva] EdLC J1 J2 J3 B18 , om. B1 B2
      ^587. savəlas] EdLC J1 J2 J3 B2 B18 , dasavəlas B1
      ^588. ya] EdLC J1 J2 J3 , yañ B1 B2 B18
      ^589. atijagatī] B1 B2 B18 , atijagat EdLC J1 J2 , atījagat J3
      ^590. tigavlas] J2 , tigavlas[... EdLC , tigāvlas[... J1 , tridaśa B1 B2 B18
      ^591. tigavlas … (2.1) śārdūlavikrīḍita] A gap due to loss intervenes in EdLC .
      ^592. tigavlas … (2.1) śārdūlavikrīḍita] A gap due to loss intervenes in J1 .
      ^593. śakvarī] J3 B1 B2 B18 , sakary J2
      ^594. ya] J2 J3 , om. B1 B2 B18
      ^595. atiśakvarī] B1 B2 B18 , sakori ya J2 J3 (subtractive)
      ^596. atyaṣṭi] B1 B2 B18 , tyaṣṭīh J2 (subtractive), tyaṣṭi J3 (subtractive)
      ^597. nahan] J2 J3 , yan B1 B2 B18
      ^598. dhr̥ti] B18 , nadruti J2 , nadr̥ti J3 , vr̥ti B1 B2
      ^599. yapvan] B1 B2 B18 , ya J2 J3 (subtractive)
      ^600. atidhr̥ti] em., sivruddih ya J2 , sivr̥ddhih ya J3 , ativr̥ti B1 B2 , avr̥ti B18 (subtractive)
      ^601. saṅavəlas] B1 B2 B18 , ta salapan J2 J3 (lexical) • The term salapan exists in Modern Javanese but with different meaning, it is the cycle when a day of the five-day week coincides with a day of the seven-day week (see Robson and Singgih Wibisono 2002).
      ^602. ya] B1 B2 B18 , pva J2 J3
      ^603. tānu] B1 B2 B18 , yana J2 , yāna J3
      ^604. vikr̥ti] J3 B1 B2 B18 , vakr̥tīh J2
      ^605. sunāmakr̥ti] J2 J3 B1 B2 , sukāmakr̥ti B18
      ^606. abhikr̥ti] em., bhakr̥tīh ya J2 , bakr̥tih ya J3 , bhikr̥ti yan B1 B2 B18
      ^607. an] J2 J3 , om. B1 B2 B18
      ^608. utkr̥ti ya] J2 J3 , adyutkr̥ti yan B1 B2 , abyutkr̥ti yan B18
      ^609. sampun] J2 J3 , i sāmpun B1 B2 B18 (syntactic)
      ^610. vilaṅniṅ] J2 J3 B18 , vilaṅnya B1 B2 (morphological)
      ^611. vr̥ttiniṅ] J3 B1 B2 B18 , vrutiniṅ J2
      ^612. ləvih] J3 B1 B2 B18 , vəlih J2 (transposition)
      ^613. sakeṅ] J2 B18 , saṅte J3 , saṅke B1 B2
      ^614. daṇḍa] J2 J3 , daṇḍaka B1 B2 B18 (lexical)
      ^615. lvih saṅke rika] J2 , om. B1 B2 B18
      ^616. ruhurnya] J3 B1 B2 B18 , ruhunya J2
      ^617. padulurnikaṅ] J2 J3 B18 , padulunikaṅ B1 B2
      ^618. vinəlah-vəlah] J2 B1 B2 B18 , vinəla-vəlaṅ J3
      ^619. laku] J2 J3 , lagu B1 , laghu B2 , lāghu B18
      ^620. kvehnya] J3 B1 B2 B18 , om. J2
      ^621. nanda] B1 B2 B18 , naddha J2 , naḍa J3
      ^622. bhadrokti] em., bhadrotih J2 , bhadroti J3 , bhadreti B1 B18 , dadreti B2
      ^623. vaṇamr̥gī] J2 J3 B18 , vanapr̥gi B1 B2
      ^624. tanumadhya] J2 J3 B1 B2 , kanya tanumāḍya B18 (additive)
      ^625. madalekha] J3 B1 B2 , om. J2 , madaleki B18
      ^626. kumāralalita] J3 B1 B2 B18 , om. J2
      ^627. vatāpathyā] J2 J3 B18 , tatapat B1 , tatapatya B2
      ^628. pādānuṣṭup] J2 J3 B18 , paḍanusdup B1 , padanusədup B2
      ^629. vitāna] B1 B18 , om. J2 J3 , viṣāna B2
      ^630. māṇavakakrīḍita] em., kakridhita J2 (subtractive), kakridati J3 (subtractive), mānavakridḍita B1 (subtractive), manakriḍita B2 (subtractive), manakrīḍita B18 (subtractive)
      ^631. kumāravilambita] J2 J3 B2 B18 , tumaravilambhita B1
      ^632. bhujagasukr̥ta] J2 B1 B2 , bhujasukr̥ta B18 (subtractive)
      ^633. halamukha] em., ayamuka J2 , ayamukā J3 , ahayamuka B1 , ahāyamuka B2 , ahayamukā B18
      ^634. tvaB1 : 15r⟩ritagati] em., turidagatī J2 , turidagati J3 B1 B2 B18 • It seems that turidagati is local name for tvaritagati.
      ^635. ambək śuddha] J2 J3 , cittaśuddha B1 B2 B18 (lexical)
      ^636. vahirat] J2 B1 B2 B18 , vavahirat J3 (dittography)
      ^637. sadhanaśrī] J2 J3 , om. B1 B2 B18
      ^638. anuntun] J2 J3 , om. B1 B2 B18
      ^639. jayendrabajra] J2 J3 , jayendrabhaṣa, indrabajra B1 B2 (additive), indrabajra B18
      ^640. upasthita] J2 J3 B1 , upastika J3
      ^641. dodhaka] B1 B2 B18 , dohduhka J2 , dohduka J3
      ^642. salisir] J2 J3 , om. B1 B2 B18
      ^643. rathoddhatā] B1 B2 B18 , ratodaka J2 , rakoḍaka J3
      ^644. madhugulāmr̥ta] em., maduvulamr̥ta J2 J3 , maḍavalamr̥ta B1 , maḍuvālamr̥ta B2 , maḍuvalamr̥ta B18
      ^645. bhikṣuka] J2 J3 B1 B2 , bhikā B18 (subtractive)
      ^646. drutavilambita] J2 B1 B2 B18 , dr̥taviləmbita J3
      ^647. vaṅśapattra⟨patita⟩] conj., bhaṅśapatra J2 (subtractive), baṅśapatra J3 (subtractive), vaṅśapatra B1 B2 B18 (subtractive)
      ^648. śrīpuṭa] B1 B2 B18 , śrīpucaśa J2 , śrīpudāsa J3
      ^649. kusumavicitra] J3 B1 B2 B18 , kuśumavicita J2
      ^650. citralekhā] B1 B2 B18 , citralitī J2 , citraliti J3
      ^651. aparājita] B1 B2 , parajīta J2 (subtractive), parajita J3 (subtractive), āmarājita B18
      ^652. [48] bhujaṅgaprayatna, … mandākrāntā,] J1 J2 , om. B1 B2 B2
      ^653. bhramitākṣa⟨ra⟩] conj., bhramitakṣa J2 J3 (subtractive)om. B1 B2 B2
      ^654. praharṣiṇī] em., prahasīṇī J2 , prahaśīṇi J3 om. B1 B2 B2
      ^655. ⟨maṇi⟩guṇanikara] conj., guṇanikara J2 J3 (subtractive)om. B1 B2 B2
      ^656. mr̥dukaralalita] J2 , madukaralalita J3 om. B1 B2 B2
      ^657. jagatpramudita] norm., jagatpramodhīta J2 J3 (orthographical)om. B1 B2 B2
      ^658. gaja⟨vr̥ṣabha⟩vilasita] conj., gajavilaśīta J2 J3 (subtractive)om. B1 B2 B2
      ^659. maJ3 : 7r⟩ndākrāntā] em., mandrakantha J2 , citraliti, māndrakanta J3 (additive)om. B1 B2 B2
      ^660. avitāna] J2 , a[4+] J3 , ativivāna B1 B2 , ātivittana B18
      ^661. śikhariṇī] J2 J3 B1 B2 B18 , lac. J3
      ^662. hariṇīpluta] J2 J3 B18 , ariṇiplut B1 , hariṇiplut B2
      ^663. pr̥thvītala] B2 B18 , sapr̥ttitala J2 J3 , pr̥titala B1
      ^664. malasikikṣaṇa] J2 , malakṣikikṣaṇa J3 , malakiyāsana B1 , malāśikiyasana B2 , mālaśikyaśana B18
      ^665. śārdūlavikrīḍita] J2 J3 B1 B2 B18 , ...]dri EdLC , ...]dri J1
      ^666. sragdharā] em. EdLC , śr̥ddhara J1 J2 , om. J3 B1 B2 B18
      ^667. suvadanā] J2 B2 B18 , om. EdLC J1 , svaḍana B1
      ^668. mr̥gāṅśarajanī] J2 J3 B18 , om. EdLC J1 J3 , mr̥gaṅarajani B1 , mr̥gaṅarājani B2
      ^669. mandarāB1 : 15v⟩dri] J2 , om. EdLC J1 , mandaradri, saddhara J3 (additive), maṇḍarādri, sragḍara B1 (additive), maṇḍarādri, sragdara B2 (additive), māndārādri, vijayādri, śragḍara B18 (additive)
      ^670. madraka həniṅ] EdLC J1 J2 J3 , mandakranta B1 B2 B18 (lexical)
      ^671. kendran] EdLC J1 J2 J3 , kendragati B1 B2 B18 (lexical)
      ^672. śīghragati] J1 J2 J3 B2 B18 , siṅhagati EdLC , om. B1
      ^673. pādaviśāla] EdLC J1 J2 J3 , paḍauvisama B1 , paḍaviśama B2 , pāḍavisāma B18
      ^674. sakrauñca] EdLC J1 J2 , sakro[1+] J3 , sakrocla B1 , sakroca B2 , sakrocchāve B18
      ^675. ⟦vahi rat⟧] EdLC J1 , vavahiṅ rat J2 , [4+] J3 , vāvahirāt B18 , vevahirat B2 , vahirat B18 • The name of this meter and its variant has already been mentioned in [25], rendering its mention here unnecessary.
      ^676. bhujaṅgavijr̥mbhita] EdLC conj J2 B1 B2 B18 , bhujaṅgavijrambika J1 , [1+]jaṅgavijrambika J3 • LC’s conjectural restoration of bhujaṅga⟨vijr̥mbhita⟩ relies on a fragmentary reading, bhujaṅga, in J1 . In contrast, I consider the reading bhujaṅgavijrambika to be clearly discernible in that manuscript folio.
      ^677. vilāsinī] EdLC J1 , om. J2 J3 B1 B2 B18
      ^678. vijayādri] EdLC J1 J2 B1 B2 , vijayedrī J3 , om. B18
      ^679. talakusuma] J2 J3 B1 B2 B18 , kuśuma EdLC J1 (subtractive)
      ^680. kli-kliṅan] EdLC J1 J2 , kləkliṅan J3 , gəli B1 B2 B18 (haplography)
      ^681. ḍayak-ḍayakan] EdLC J1 J2 J3 , om. B1 B2 B18
      ^682. lalu] EdLC J1 J2 J3 , om. B1 B2 B18
      ^683. daṇḍa] EdLC J1 J2 J3 B1 B2 , caṇḍa B18
      ^684. daṇḍaka] EdLC J1 J2 J3 , om. B1 B2 B18
      ^685. laku pisan] EdLC J1 J2 J3 , om. B1 B2 B18
      ^686. laku] EdLC J1 J2 J3 , lagu B1 B2 B18
      ^687. mvaṅ] EdLC J1 B1 B2 B18 , mveṅ J2 , lac. J3
      ^688. laku] EdLC J1 J2 , lac. J3 , lagu B1 , laghu B2 , lāghu B18
      ^689. lena] EdLC J1 J2 J3 B1 B2 B18 , lac. J3
      ^690. ndā] J1 J2 J3 B1 B2 B18 , ndya EdLC
      ^691. bhadrokti] em. EdLC , bhādrotih J1 , bhadrotih J2 J3 , bhadreki B1 , bhadreti B2 , bhaḍreti B18
      ^692. vaca-vaJ2 : 7r⟩can] J2 J3 B1 B2 B18 , vacananan EdLC , vacanacan J1
      ^693. vanamr̥gī] EdLC J1 J2 J3 B18 , vanapr̥gi B1 , vanapr̥gī B2
      ^694. saṅ] EdLC J2 J3 B1 B2 B18 , lac. J1
      ^695. kiraṇendu] B18 , kiraṇendva B1 B2 (morphological), kiraṇondah EdLC J1 J2 J3
      ^696. agni] EdLC J2 J3 B1 B2 B18 (sil. em.), agnə J1
      ^697. sakveh] EdLC J1 J2 B2 B18 , lac. J3 , hyasakveh B1
      ^698. ta vatək] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^699. muṅgv iṅ] EdLC J2 J3 B1 B2 B18 (sil. em.), muṅgiṅ J1
      ^700. navadeśa] EdLC J1 , vaṇadeśa J2 J3 (transposition), vanadeśa B1 B2 B18 (transposition)
      ^701. praṇataṅku] EdLC J2 J3 B1 B2 B18 (sil. em.), praṇaśaṅku J1
      ^702. kṣiti] J1 J2 J3 B1 B2 B18 , kriśi EdLC
      ^703. keṅgək] J1 J2 J3 , keṅgət EdLC , keguh B1 B2 , kegut B18
      ^704. vavataṅnya] J2 J3 , vavatahnya EdLC , [3+]nya J1 , avatunya B1 , āvatunya B2 , vavatanya B18
      ^705. kanyā] EdLC J1 J2 B1 B2 B18 , kanyi J3
      ^706. sattva] EdLC J1 B1 B2 , satya J2 J3 B18
      ^707. pinūjeṅ] EdLC J1 J3 B1 B2 B18 , vinujeṅ J2
      ^708. vuvus amaJ3 : 7v⟩nis arūm] J1 J2 J3 B1 B2 B18 , vuvusamaga saruṅ EdLC
      ^709. sakvehnyaṅ] norm., sakvehnya EdLC J1 J2 J3 , sakvehnyā B1 B2 B18
      ^710. vatu] EdLC J1 B18 , vaku J2 J3 B1
      ^711. kambaṅ] J1 J2 J3 B18 , om. EdLC , mambaṅ B1 B2 • LC has editorially misplaced the lacuna marker, placing it after the phrase kleśa lvaṅ instead of before the word pamūjaṅku.
      ^712. yeky ānuṅ] J2 J3 B1 B2 B18 , [1+]hyanuṅ EdLC , [1+]ky ānūṅ J1
      ^713. pamujāṅku] EdLC J1 J2 J3 B2 B18 , pamujatku B1
      ^714. kleśālvāṅa phalanya] J1 J2 J3 B1 B2 B18 , kleśa lvaṅ ... halanya EdLC
      ^715. madalekha] EdLC J1 J2 B2 B18 , madyaleka J3 , maḍalepa B1 B2
      ^716. ta ṅhulun] EdLC J1 J2 J3 B1 B18 , ta hulun B2
      ^717. huna] EdLC J1 J2 J3 , vaṅuna B1 B18 , vahuna B2
      ^718. vighna] J1 J2 J3 B1 B2 B18 , vinna EdLC
      ^719. phalaṅkv] J1 J2 J3 B1 B2 B18 , laṅkv EdLC (subtractive)
      ^720. anu kuśāla] em., akanu kuśala EdLC J1 J2 , aka nuśala J3 (transposition), iky amu kuśāla B1 , iky anu kuśāla B2 B18
      ^721. kumāralalitātoṅ] em. EdLC , kumāralalita hatoṅ J1 J2 , kumaralalitā hatoṅ J3 , kumāralalita matvaṅ B1 , kumaralalita matvaṅ B2 , kumārālalita matvaṅ B18
      ^722. sambahkva] J1 J2 J3 , saṇṭahkva EdLC , səmbahku B1 (morphological), sambahku B2 B18 (morphological)
      ^723. amintāmarṇanājñāna] em., amvit tamerṇṇana jñāna EdLC , [3+]marṇana jñāṇa J1 , amīt tumarṇāñjñāṇa J2 , amih tumarṇanajñana J3 , amvit amarṇanana jñāna B1 , amvit amarṇana jñāna B2 , amvītāmarṇanājñāna B18
      ^724. vatāpathyātəhər] J1 J2 B1 B2 B18 , vaktra patya təhər EdLC , vatāpa[3+] J3
      ^725. vtunya] em., vətun EdLC J1 J2 (morphological), lac. J3 , vtu B1 B2 B18 (morphological)
      ^726. sakvehniṅ] EdLC J1 J2 B1 B2 B18 , [1+]kvehnī J3
      ^727. kapiṅrva] J1 J2 J3 B1 B2 B18 , kaparva EdLC
      ^728. laku] EdLC J1 J2 J3 , lagu B1 , laghu B2 , lāghu B18
      ^729. ya tika] EdLC J1 J2 , yavtəka J3 , yava tika B1 B2 , yava tīka B18
      ^730. linəvih] J1 , linətih EdLC , ləvīh J2 , lvəh J3 , ləvih B1 B2 B18
      ^731. jñānāhayu] EdLC J1 J2 J3 B18 , jñana tāyu B1 , jñāna tayu B2
      ^732. satata] EdLC J1 , sakala J2 J3 B1 B2 B18 (lexical)
      ^733. śāpāntika] EdLC J1 J2 J3 B1 B18 , śāpantiga B2
      ^734. lāgi] EdLC J1 B1 B2 B18 , lagin J2 , lagən J3
      ^735. śobha] B1 B2 B18 , soṅa EdLC J1 J2 J3
      ^736. divya] EdLC J1 J2 B1 B2 B18 , di[1+] J3
      ^737. kadi pva] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^738. vitāna] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^739. ulah] EdLC J1 J3 B1 B2 B18 , uluh J2
      ^740. lāgi] J2 J3 B1 B2 B18 , laṅgəṅ EdLC , lāṅgī J1
      ^741. ginəṅ] EdLC J1 B1 B2 B18 , ginī J2 , gīnə J3
      ^742. hulihan] conj., hantukan EdLC J1 J2 J3 B1 B2 (lexical), atukan B18
      ^743. doṣanikāmrih] B1 B2 , dośanika pri EdLC , dośanika prih J1 J2 (morphological), dośaṇīka prih J3 (morphological), dośanikā prih B18 (morphological)
      ^744. kasulam] J1 J2 J3 B1 B2 B18 , ka[2+] EdLC
      ^745. J2 : 7v⟩ṇavakakrīḍita] EdLC J1 J2 B1 B2 B18 , maṇavakridhita J3 (haplography)
      ^746. pamrih] EdLC J2 J3 B1 B2 B18 (sil. em.), mrih J1 (subtractive)
      ^747. lvirniṅ maṅde duhkha] J2 J3 B1 B2 B18 , lvir[4+]hka EdLC J1
      ^748. tāvat] EdLC J1 J2 B1 B2 B18 , tavan mah J3
      ^749. mr̥tyū] EdLC J1 J2 J3 B2 B18 , mr̥tva B1
      ^750. apan] EdLC J1 J2 J3 B2 B18 , pan B1 (subtractive)
      ^751. pitutur] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^752. naga ta taman] J2 B1 B2 B18 , ya[1+] ta[1+]n EdLC , [3+]taman J1 , lac. J3
      ^753. magavaya hayu] J2 J3 B1 B2 B18 , ma[4+]yu EdLC J1
      ^754. vākparuṣa] EdLC J1 J2 J3 B1 B18 , vātparuṣa B2
      ^755. abhyasa] EdLC J2 J3 B1 B2 B18 (sil. em.), abhaśa J1
      ^756. kaviratin] J2 J3 B1 B2 B18 , kavira[1+] EdLC J1
      ^757. byakta] J2 J3 B1 B2 B18 , [1+]ta EdLC J1
      ^758. nyayaṅ] EdLC J1 , nyanaṅ J2 J3 B1 B2 B18
      ^759. halamukha] em., ṅahamukha EdLC , ṅayamuka J1 B1 B2 , ṅa[3+] J3 , ayamukha J2 , aṅayamukā B18
      ^760. ya tikana vastuniṅ] EdLC J1 J2 B1 B2 B18 , [6+]niṅ J3
      ^761. puja] EdLC J1 J2 J3 , puji B1 B2 B18
      ^762. jəvah] B1 B2 , jīva EdLC J1 J2 J3 , jəvəh B18
      ^763. gərəmə təbəṅ] EdLC J1 J2 J3 , gərəmətən hiṅ B1 , gərəmətən ṅhiṅ B2 , gərəmətən iṅ B18
      ^764. tvaritagatinya] em., turidagatirpa EdLC , turidagatinya J1 B1 B2 B18 , turidhagatīnya J2 , turīḍagatīnya J3
      ^765. varəg] EdLC J1 J2 B1 B2 B18 , varəs J3
      ^766. upəB1 : 18r⟩t] J1 J3 B1 B2 B18 , apək EdLC , upīt J2
      ^767. sukhaduhkha tan madoh] J2 J3 B1 B2 B18 , sukhaka[4+] EdLC , suka[6+] J1
      ^768. petən keriṅ avak] J2 J3 B1 B2 B18 , [5+]vāk EdLC , [5+]vak J1
      ^769. lavan manah] EdLC J1 J2 J3 , ndatan vaneh B1 B2 B18 (lexical)
      ^770. hetuni saṅ] EdLC J1 J2 J3 B18 , hetunira B1 B2
      ^771. pinetni] EdLC J1 , pinet i J2 J3 , pinetthi B1 , śinet i B2 , pinet iṅ B18
      ^772. mahan] EdLC J1 J2 J3 B1 B18 , smahan B2
      ^773. sajjana] B18 , sajāgha EdLC , sajñāna J1 J2 , sajñana J3 B1 B2
      ^774. saṅsara] J1 J2 J3 B1 B2 , sasara EdLC
      ^775. mahyun] EdLC J1 B1 B2 B18 , mahyan J2 , mahya[1+] J3
      ^776. riṅ] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^777. sukha vāhya] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^778. mamrih amūjā] EdLC J1 J2 B1 B2 , lac. J3 , mūjādi B18 (lexical)
      ^779. sādhaka] EdLC J1 J2 J3 B1 B2 , cinittanta B18 (lexical)
      ^780. riṅ hyaṅ] J2 J3 B1 B2 , lac. EdLC J1 , sanitya B18 (lexical)
      ^781. rukmavatī] J2 J3 B1 B2 B18 , lac. EdLC J1
      ^782. sādhyanya] B1 B2 , lac. EdLC J1 , sadyanta J2 J3 , sāḍyantya B18
      ^783. sadāśrī] J2 J3 B1 B2 B18 , lac. EdLC J1
      ^784. tuməmuṅ] EdLC J1 J3 B2 B18 , tumīmu J2 , tumuṅ B1 (haplography)
      ^785. vīdagdha] EdLC J1 J2 J3 B1 B2 , vījñā dadi B18 (lexical)
      ^786. ya rasike] B18 , harasika EdLC , ya raṣīka J1 , ya raśikā J2 , ya rasika J3 B1 B2
      ^787. bhakti] EdLC J1 J2 J3 , bhaktaṅ B1 , bhakta B2 , bhaktīṅ B18 (syntactic)
      ^788. seṅ vvaṅ] EdLC J1 J2 , pe vvaṅ J3 , siṅ vaṅ B1 B2 , sīṅ vaṅ B18
      ^789. gəṅniṅ] J1 J2 J3 B1 B2 B18 , gəni EdLC
      ^790. puṇya] EdLC J1 J3 B1 B2 B18 , punyaṇya J2 (dittography)
      ^791. pavana] EdLC J1 J2 B1 B2 , vavaḍa B18
      ^792. yānuntun] J1 J2 J3 B1 B2 B18 , hanuntun EdLC
      ^793. vvitnikanaṅ] B18 , vvit tikanā EdLC , vvit ikanā J1 , vvit tikana J2 J3 , vit ikana B1 , vit ikāna B2
      ^794. maṅgəh] J1 J2 J3 B1 B2 B18 , maṅgih EdLC
      ^795. gavenyaB1 : 18v⟩n] B1 B2 B18 , gavainyā EdLC J1 , gavenya J2 J3
      ^796. hetunya mamrih] J2 J3 B1 B2 B18 , lac. EdLC J1
      ^797. magave] J2 J3 B18 , lac. EdLC J1 , gave B1 B2 (morphological)
      ^798. parārtha] J2 B1 B2 B18 , lac. EdLC J1 J3
      ^799. rapvan] J3 B1 B2 B18 , yapan EdLC J1 , lac. J3
      ^800. təmuṅ] EdLC J1 J2 B2 B18 , lac. J3 , panəmuṅ B1 (morphological)
      ^801. vīrya] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^802. jayendrabajra] EdLC J1 J2 B2 B18 , om. B1 , [1+]yendrabajra J3
      ^803. kavīryan] EdLC J1 J2 J3 B2 B18 , taviryan B1
      ^804. kalaJ2 : 8r⟩van] J1 J2 J3 B18 , talavan EdLC , om. B1 , lāvan B2
      ^805. rāt] J1 J2 J3 B1 B2 B18 , ratu EdLC
      ^806. kapāpa] J1 J2 J3 B1 B2 B18 , tapāpa EdLC
      ^807. upendrabajropama] B1 B2 B18 , upendrabhajrotipamās EdLC J1 , upendrabhajrotipamā J2 J3
      ^808. taṅ sulābha] B1 B2 , śālābha EdLC J1 , salābha J2 J3
      ^809. maharəp] EdLC J1 J2 B1 B2 B18 , məhan arəp J3
      ^810. paḍāṅajap] J2 J3 B1 B2 B18 , [3+]ja[1+] EdLC , [3+]jap J1
      ^811. bhyūdaya] EdLC J1 B1 B2 B18 , bhyadaya J2 J3
      ^812. jugāhyun] J1 J2 J3 B1 B2 B18 , juga hyan EdLC
      ^813. parārtha] EdLC J1 B1 B2 B18 , paratra J2 J3
      ^814. upasthitādoh] B1 , upasthikade[1+] EdLC , upasthikado[1+] J1 , upasvikādoh J2 , upa[3+] J3 , umasvitādoh B2 , upastitāvoh B18
      ^815. ri] J2 B1 B2 B18 , lac. EdLC J1 J3
      ^816. sudharma] B1 B2 B18 , sadharma J2 (morphological), lac. EdLC J3 , [2+]ma J1
      ^817. jātinikaṅ] EdLC J1 J2 B1 B2 B18 , [3+]ka J3
      ^818. mada] EdLC J1 J2 J3 B18 , paḍa B1 B2
      ^819. sornya] EdLC J1 J3 B1 B2 B18 , sonya J2
      ^820. caṅkak-acaṅkak] EdLC J1 J2 B1 B2 B18 , caṅtak-acaṅtak J3
      ^821. dodhaka] J2 J3 B1 B2 B18 , lac. EdLC , [2+]ka J1
      ^822. duhkha] J1 J2 J3 B1 B2 B18 , [1+]ka EdLC
      ^823. magə̄ṅ] EdLC J1 J2 B1 B2 B18 , maguṅ J3
      ^824. ] J2 J3 B1 B2 B18 , om. EdLC J1
      ^825. hīnayonin] J1 B2 B18 , hīnayoni EdLC , hinayoni J2 J3 , ṅinayonin B1
      ^826. haneṅ rāt] J1 J2 J3 B1 B2 B18 , lac. EdLC
      ^827. bheda mvaṅ saṅ] J2 J3 B1 B2 B18 , bhe[3+] EdLC J1
      ^828. puṇyavān] em., [2+]maṅ EdLC , [1+]yamaṅ J1 , puṇya mvaṅ J2 J3 , puṇyaman an B18 , puṇyaman B1 B2
      ^829. devayoni] EdLC J1 J3 B1 B2 B18 , devayenī J2
      ^830. vīryāmāsan] EdLC J1 J2 B1 B2 B18 , viyamasan J3
      ^831. lūd] B1 B2 , EdLC J1 , ya J2 J3 , ān B2
      ^832. solahnyan] EdLC J1 J2 , lac. J3 , solahnya B1 B2 (morphological), solahnyā B18 (morphological)
      ^833. sālisir] EdLC J1 J2 , lac. J3 , salisu B1 , sālisu B2 , śāliśūt B18
      ^834. tan pavarṇa] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^835. dūra pvekaṅ] EdLC J1 J2 B2 , dura peka J3 , dūranyekaṅ B1 B18
      ^836. mada] EdLC J1 J2 J3 , māna B1 B2 , mana B18
      ^837. mohāṅəpə̄J1 : 11r⟩pa] J2 J3 B1 B2 B18 , mo[... EdLC , mo[3+]pa J1
      ^838. mohāṅəpə̄J1 : 11r⟩pa … () bhujaṅgaJ1 : 12r⟩prayatna] A gap due to loss intervenes in EdLC .
      ^839. humvat] J1 J2 B1 B2 B18 , hamvat J3
      ^840. tādəh] B2 , kaḍəh J1 , kaddhīh J2 , kaddhih J3 , ta dveh B1 , kāḍəh B18
      ^841. yan] em., ya J1 J2 B1 B2 , B18
      ^842. sthira tovin] B1 B2 B18 , sira tovi J1 J2 J3
      ^843. mabhyasa] J1 J2 J3 B18 , bhyasa B1 B2 (morphological)
      ^844. śabdantārum] J1 J2 B1 B2 B18 , sabdantaruma J3 (morphological)
      ^845. devāṅrəṅva] B1 , devaṅrəṅye J1 , deva rəṅye J2 , devarə[2+] J3 , devarəṅə̄ B2 , devāṅrə̄ṅə̄ B18 (morphological)
      ^846. bhraB2 : 13r⟩maravilasita] J1 J2 B1 B2 B18 , lac. J3
      ^847. mas maṇik juga] J1 J2 B1 B2 B18 , [4+]ga J3
      ^848. ndan] B1 B2 B18 , nda J2 , ndā J1 J3
      ^849. ləvih] J1 J2 B1 B2 B18 , ləvəh J3
      ^850. ikaṅ] J1 J2 J3 B18 , om. B1 B2
      ^851. kasuśīlan] J1 B1 B2 B18 , kaśuṣila J2 (morphological), suśila J3 (morphological)
      ^852. matalaṅkup] J1 J2 J3 B2 B18 , atalaṅkap B1
      ^853. mībək iṅ] J1 B1 B2 B18 , miṅk iṅ J2 , miṅk ī J3
      ^854. mupakareri] B18 , mapakara hī J1 , mapakari hi J2 , mapari hī J3 , mupakare B1 B2
      ^855. kaviratin] J1 J2 J3 B2 B18 , kavanatin B1
      ^856. rathoddhatā] B1 , ratodaka J1 J2 B2 , ratodakā J3 , ratoḍakā B18
      ^857. pinakasuluh iṅ loka] J1 J2 B1 B2 B18 , pi[7+] J3
      ^858. vulan amuhara] J1 J2 B1 B2 B18 , [4+]hara J3
      ^859. ya madhugulāmrətta] B18 , ya maḍuvulamr̥tha J1 , madu ya vulāmr̥ta J2 (transposition), madu ya vulatāmr̥tha J3 , ga maḍugulāmr̥ta B1 , gha madhugulāmr̥tta B2
      ^860. anəmvakən hayu] J3 B1 B2 B18 , anəmvakə[3+] J1 , anəmvanakən J2 (subtractive)
      ^861. hajəṅnira] J2 J3 B1 B2 B18 , ta jəṅnira J1
      ^862. sirān] B1 B2 , sira J1 , sireṅ tameṅ gīta J2 J3 (additive), sirā B18
      ^863. śrūti] B18 , svani J1 J3 , svāni J2 , śrūṇi B1 , śruni B2
      ^864. paṅan] J1 J2 J3 B1 B18 , maṅan B2 (morphological)
      ^865. viṣaya] J1 B1 B2 B18 , vaśaya J2 , va[2+] J3
      ^866. rāga tumūt] J1 J2 B1 B2 B18 , lac. J3
      ^867. ya] J1 J2 B1 B2 , lac. J3 , om. B18
      ^868. lavan tuha] J1 J2 B1 B2 B18 , lac. J3
      ^869. tuha] J1 J2 B1 B2 B18 , taha J3
      ^870. pati] J2 J3 B1 B2 B18 , pa[1+] J1
      ^871. druJ1 : 11v⟩tavilambita] J2 J3 B1 B2 B18 , [1+]taviləmbita J1
      ^872. tinoB2 : 13v⟩n] J1 J2 J3 B2 B18 , tikə̄n B1
      ^873. viku] J1 J2 J3 B2 B18 , paviku B1 (morphological)
      ^874. maṅusir] J1 B18 , maṅusī B1 , maṅusin J2 , maṅuṅśi J3 , maṅusi B2
      ^875. guhā] J1 J2 J3 B1 B2 , om. B18
      ^876. pinucchāpan] J1 J2 J3 B18 , pinuccāsan B1 , pinuccāṣan B2
      ^877. hilaṅB1 : 20r⟩nika] J1 J2 J3 B18 , hila,nika B1 , hilanikā B2
      ^878. kadi] J1 J2 J3 B2 B18 , om. B1
      ^879. vaṅśastha] B18 , bhaṅśasthi J1 J2 J3 , vaṅśasva B1 , vaṅśāsva B2
      ^880. sirāmudāṅidaṅ] J1 J2 J3 B18 , sirāmuḍāṅhina B1 , sirāmudāṅhina B2
      ^881. manaḍah] J1 J3 B1 B2 B18 , paṇaḍah J2 (morphological)
      ^882. gaṅan] J2 J3 B1 B2 B18 , ga[1+] J1
      ^883. hatatāmirasa] B1 B2 , [3+]miraṣa J1 , mathavāmiraṣa J2 , matha[4+] J3 , atavāmirasa B18
      ^884. virasa] J2 B1 B2 B18 , rinasa J1 (lexical), lac. J3
      ^885. ndan aJ3 : 9r⟩veh] J1 J2 B1 B2 B18 , [2+]veh J3
      ^886. mahurip] J1 J2 B1 B2 B18 , mahuri J3 (subtractive)
      ^887. ya toṭaka] em., ratodaka J1 , ya todaka J2 , ṣa todaka J3 , ratodḍata B1 B18 , ravoḍata B2 • The name rathoddhata cannot be applied here due to the meter pattern is different with rathoddhata meter, which has been demonstrated in stanza 33.
      ^888. tulya] J1 J2 B1 B2 B18 , kulya J3
      ^889. paṅgaga] J1 J2 B1 B2 B18 , peṅgaga J3
      ^890. riṅ rasanetra] J1 J2 J3 , ri J3 (subtractive), virasanetra B1 B2 B18
      ^891. mata] J2 B1 B2 B18 , lac. J1 , mabha J3
      ^892. bhoganiṅ] J1 J2 B18 , om. J3 , bhogaṅ B1 (morphological), bhoga B2 (morphological)
      ^893. aṅgəh] J1 J2 B1 B2 B18 , agəṅ J3
      ^894. si tama] B1 B2 B18 , si kama J1 , śinaṅtama J2 , śima J3 (subtractive)
      ^895. śrīpuṭāśā] B1 B2 B18 , śrīpucāśa J1 J2 , śravuda[3+] J3
      ^896. atikā] J1 J3 B1 B2 B18 , ātəka J2
      ^897. mayaśa] J1 J2 B1 B2 B18 , mayasa ta J3 (additive)
      ^898. sinambyan] em., sinambī J1 (morphological), sinambi J2 J3 B1 B2 B18 (morphological)
      ^899. maṅuluri] B18 , maṅuluy i J1 J2 J3 B1 B2
      ^900. mati] J2 J3 B1 B2 B18 , ma[1+] J1
      ^901. mahurip] J2 J3 B18 B2 , [1+]hurip J1 , ahuripa B1 (morphological)
      ^902. kusumavicitra] J1 J2 B1 B2 B18 , kusummavidhitra J3
      ^903. pveka] J1 J2 J3 , pveki B1 B2 B18
      ^904. saṅ] J1 J2 B1 B2 B18 , sa J3
      ^905. svargaloka] J1 B1 B2 B18 , sargaloka J2 J3
      ^906. bhāvacakra] J1 J2 B1 B2 B18 , bavabagra J3
      ^907. ndan] J2 B1 B2 , njan J3 , ndak B18
      ^908. ləhəṅ] J1 J2 B1 B2 B18 , lətə J3
      ^909. crol] J2 B1 B2 B18 , jrol J1 , dhrosen J3
      ^910. bhujaṅgaJ1 : 12r⟩prayatna] J2 B2 , ...]prayatna EdLC , bhuja[1+]prayatna J1 , bhujaṅgapra[1+]tna J3 , bhujaṅgaprayata B1 , bhujāṅgaprayata B18
      ^911. phalanikaṅ] EdLC J1 J2 J3 B1 B18 , phalakaṅ B2 (subtractive)
      ^912. inaləm] EdLC J1 J3 B1 B2 B18 , banaləm J2
      ^913. janma-janma] EdLC J1 J2 J3 B1 B2 , janma B18 (haplography)
      ^914. bhramitākṣaranya] EdLC J1 J2 J3 B1 B18 , pramitāksaranya B2
      ^915. hetunyan prihən] J1 J2 J3 B1 B2 B18 , teku nyan prin EdLC
      ^916. tāpa] J2 J3 , lac. EdLC J1 , kapva B1 B2 , tapvā B18
      ^917. suśīla] J2 J3 B1 B18 , lac. EdLC J1 , suśala B2
      ^918. vruheriṅ] J2 B18 , [1+]heriṅ EdLC J1 , vr̥heṅri J3 , vruh eliṅ B1 B2
      ^919. siṅ vvaṅ] em., siṅ ṅvaṅ EdLC J1 , siṅ ṭaṅ J2 , śiṅ va J3 , aṅvā B1 , aṅva B2 , saṅū B18 (lexical)
      ^920. sādhv] B1 B2 B18 , sanva EdLC J1 , sanv J2 J3
      ^921. atambəha] J2 B1 B2 B18 , matambə EdLC J1 , atambəta J3
      ^922. rāmareṇa] J1 J2 J3 B1 B2 B18 , ramarema EdLC
      ^923. ya] EdLC J1 J2 J3 , yan B1 B2 B18
      ^924. taṅ] em., J1 , ta EdLC J2 J3 B1 B2 B18
      ^925. vaiśvadevī] norm., viśvadevī EdLC J2 , viṣvadevī J1 , visvadevi J3 , viśvadevi B1 B2 , vīśvadevi B18 • The meter name in the list is satyadevī.
      ^926. dvaniṅ] EdLC J1 B1 B2 , dvananiṅ J2 (morphological), dohnaniṅ J3 , ndvaniṅ B18
      ^927. śaraṇagata] EdLC J1 J2 J3 B2 B18 , śaragata B1 (subtractive)
      ^928. mareṅ] EdLC J1 B1 B2 B18 , masiheṅ J2 J3 (lexical)
      ^929. yapvan] EdLC J1 J3 B1 B2 B18 , yapa tan J2
      ^930. sāma] J1 J2 J3 B1 B2 B18 , haśama EdLC
      ^931. tapasana] J2 J3 B1 B2 B18 , taśanaha EdLC , taśaṇaha J1
      ^932. turagagati] J2 J3 B1 B2 B18 , lac. EdLC , tu[4+] J1
      ^933. syapa] J2 J3 B1 B2 B18 , tupa EdLC , [1+]pa J1
      ^934. paṅastava] EdLC J1 J2 B1 B2 B18 , paṅastapa J3
      ^935. matuha] EdLC J1 J2 B1 B2 B18 , saṅ tuha J3
      ^936. tan] J1 J2 J3 B1 B2 B18 , kan EdLC
      ^937. praṇata] J1 J2 B1 B2 B18 , pranaśa EdLC , pra[2+] J3
      ^938. bhakti] EdLC J1 J2 B1 B2 B18 , lac. J3
      ^939. kadi navamāJ3 : 9v⟩linī] EdLC J1 J2 B1 B2 B18 , [5+]laṇi J3
      ^940. jugani] B1 B2 , jugabhi EdLC J1 J2 J3 , juga ri B18
      ^941. rāt] EdLC J1 J2 J3 B18 , raṅ B1 , B2
      ^942. ṅuni-ṅuniṅāpuṅ] J2 B1 B2 , ṅuni[4+] EdLC J1 , ṅuni-ṅuniṅ apu J3 , ṅuniṅāpuṅ B18 (haplography)
      ^943. guṅ] J2 J3 B1 B2 B18 , lac. EdLC J1
      ^944. apan] J2 J3 B1 B2 B18 , [2+]n EdLC J1
      ^945. vruh] J2 J3 B1 B2 B18 , vah EdLC J1
      ^946. mavara-varah] EdLC J1 J2 J3 B2 B18 , mavarah B1 (haplography)
      ^947. bhaya tan] B1 B2 , prayatana EdLC , paya tan J1 J2 J3 , bhiya tan B18
      ^948. asiṅ vvaṅ] B1 B2 B18 , sīkaṅ EdLC , asī kaṅ J1 J2 , asi kaṅ J3
      ^949. kusumapadānta] EdLC J1 J2 J3 , kusumadanta B1 (subtractive), kusumasadānta B18
      ^950. vvaṅ] EdLC J1 J2 B1 B2 B18 , vva J3
      ^951. varas] EdLC J1 J2 J3 B1 B2 , avaras B18 (morphological)
      ^952. jugul] EdLC J1 J2 B1 B2 B18 , āgal J3
      ^953. daridra] EdLC J2 J3 B1 B2 B18 (sil. em.), darindra J1
      ^954. mevəh] EdLC J1 J2 B1 B2 B18 , me[2+] J3
      ^955. vvaṅ] B18 , ṅvaṅ EdLC J1 J2 J3 B1 B2
      ^956. maṅanumata] J2 B1 B2 B18 , maṅa[3+] EdLC J1 , manumathā J3 (subtractive)
      ^957. praharṣiṇī] B1 B2 B18 , lac. EdLC J1 , prahāśiṇī J2 , prahasini J3
      ^958. gəṅ taha] J1 J2 J3 B1 B2 B18 , gətaha EdLC
      ^959. uṣādha] J2 J3 B1 B2 B18 , upaḍa EdLC , upāḍa J1
      ^960. hinanakən] EdLC J1 J2 J3 B2 B18 , tinanakən B1
      ^961. pasaṅgrahan] J2 J3 , sasaṅgraha EdLC (morphological), pasaṅgraha J1 J3 B1 B2 (morphological)
      ^962. giṇa] EdLC J1 J2 J3 B1 B2 , ginu B18
      ^963. mahurip] J2 J3 B1 B18 , mahuripa EdLC J1 B2 (morphological)
      ^964. sadāsukha] EdLC J1 J2 J3 B18 , uṣaḍasuka B1 , ṣasadasuka B2
      ^965. katon] J1 J2 J3 B1 B2 B18 , taton EdLC
      ^966. surucira] B1 B2 B18 , rucira EdLC (subtractive), śucira J1 J3 (subtractive), sucīra J2 (subtractive)
      ^967. nitya] B18 , səna tan EdLC , snātan J1 , snaha J2 J3 , spuṭa B1 , spuṭā B2
      ^968. sādhana] J2 B1 B2 B18 , paḍana EdLC , pādhana J1 , saṅ daṇa J3
      ^969. karuṇeṅ] EdLC J1 J2 B1 B18 , karuheṅ J3 , karaṇeṅ B2
      ^970. vvat] J2 B1 B2 B18 , lac. EdLC J1 , mvaht J3
      ^971. vve] J2 J3 B1 B2 B18 , lac. EdLC J1
      ^972. səṇḍaṅ] J2 J3 , lac. EdLC J1 , səñjaṅ B1 B2 (orthographical), səndā B18
      ^973. vihārāśrama] EdLC J1 J2 B1 B2 B18 , viha[2+]ma J3
      ^974. pəh] EdLC J1 J2 B1 B2 B18 , pə̄ṅ J3
      ^975. mvaṅ] EdLC J1 J2 B1 B2 B18 , mva J3
      ^976. kāyaśa] EdLC J1 J2 J3 , ta yaśa B1 B2 , tāyaśa B18
      ^977. donya] EdLC J1 J2 B1 B2 B18 , dohnya J3
      ^978. kasyāsihniṅ mattamayūrā] EdLC J2 B1 B2 B18 (sil. em.), kaśyāṣih nimitta mayurā J1 , kaṣyasih nimitta mayura J3
      ^979. ta] EdLC emn J2 J3 B1 B2 B18 , tan J1
      ^980. sugyekā] J2 J3 B1 B2 B18 , śuddhyekā EdLC , śudyeka J1
      ^981. māvan] B1 B2 B18 , māpan EdLC , mapan J1 J2 , arvan J3
      ^982. mībək kaṅ] J2 , lac. EdLC J1 , mībə̄ṅ kaṅ J3 , maṅbəki kaṅ B1 , maṅhəbəki kaṅ B2 , pāṅhəbəkīkaṅ B18
      ^983. rāt] J2 J3 B18 , lac. EdLC J1 , rāt rāt B1 B2 (dittography)
      ^984. kapva] J2 J3 B1 B2 , lac. EdLC J1 , kani B18
      ^985. ta] J2 J3 B1 B2 , lac. EdLC J1 , om. B18
      ^986. sihira təkeṅ] J2 B1 B2 B18 , sirat teṅ EdLC , sira təkeṅ J1 , siraṅ ta təke J3
      ^987. sattva] J1 J2 B1 B2 B18 , śitva EdLC , satya J3
      ^988. crol] EdLC J1 J2 B1 B2 B18 , dhoṅ J3
      ^989. gumavaya] EdLC J1 J2 J3 B1 B2 , gumavay i B18 (syntactic)
      ^990. dhaneṣṭi] EdLC J1 J2 B1 B2 B18 , dhane[2+]naṣṭi J3
      ^991. tamar] EdLC J1 J2 J3 , ma B1 , dharma B2 , tamaṅ B18
      ^992. papupulanika] EdLC J1 B1 B2 B18 , paphulaniṅ J2 J3 (subtractive)
      ^993. gunuṅa] EdLC J1 J2 J3 B1 B2 , yatika B18 (lexical)
      ^994. puñcakanya] B18 , puṇḍakanya EdLC J1 J2 J3 B1 B2
      ^995. mamətvakən] J1 J2 J3 B1 B2 B18 , maməbvakən EdLC
      ^996. aṅol] J2 , aṅel J3 B1 B2 B18 , aṅe[1+] EdLC J1
      ^997. kədə̄] J2 J3 B1 B2 , lac. EdLC J1
      ^998. maparājita] J2 J3 B1 B2 B18 , ⟨aparā⟩jitā EdLC , [3+]jita J1
      ^999. narapati] J1 J3 B1 B2 B18 , narapata J2
      ^1000. dumilah apanas] J2 J3 B1 B2 B18 , katara riṅ apan EdLC J1 (lexical)
      ^1001. umulat] J1 J2 J3 B1 B2 B18 , umulut EdLC
      ^1002. alas alaya] B1 B2 B18 , varaga laya EdLC J1 J2 J3
      ^1003. gəsəṅ] J1 J2 J3 B1 B2 B18 , guəṅ EdLC
      ^1004. kalana] J1 J2 B1 B2 B18 , kalaa EdLC , kalaṅha J3
      ^1005. ta] J2 J3 B1 B2 B18 , ka EdLC J1
      ^1006. pinuJ3 : 10r⟩sus iṅ] EdLC J1 J2 B1 B2 B18 , pi[1+]sus ī J3
      ^1007. tulya] EdLC J1 J2 B1 B2 B18 , latulya J3
      ^1008. tan sah] B1 B2 B18 , lac. EdLC J1 , tar sah J2 , tar mah J3
      ^1009. tamoJ1 : 13r⟩laha] J2 J3 B1 B2 B18 , [3+]ya EdLC , [2+]laha J1
      ^1010. śivātmaliṅga] B1 B2 B18 , sakāla liṅga EdLC J1 (lexical), sakala liṅga J2 J3 (lexical)
      ^1011. manojavātvaṅ] J2 J3 B1 B2 B18 , manojña vākya EdLC , manojña pātyəṅ J1
      ^1012. ayunya] J2 J3 B18 , ayunta EdLC J1 , ayunda B1 B2
      ^1013. tinvan] EdLC J1 J2 J3 B18 , tinvat B1 B2
      ^1014. brata japa] J2 J3 B1 B2 B18 , lac. EdLC J1
      ^1015. ginəlarira] B1 B2 B18 , lac. EdLC J1 , ginəlara J2 (morphological), ginəlaran i J3 (syntactic)
      ^1016. mamənuhi rāt] J2 J3 B1 B2 B18 , lac. EdLC , [5+]t J1
      ^1017. kəḍik ika] EdLC J1 J2 , kḍik ika ya J3 , kḍika ya B1 B18 , kədik kaya B2
      ^1018. maṇiguṇanikara] EdLC B1 B2 B18 (sil. em.), mamiguṇanikara J1 J2 , magunaṇikara J3
      ^1019. sahana-hananikeṅ] J1 J2 J3 B1 B2 B18 , sahana taṇanikiṅ EdLC
      ^1020. vyarthabhakti] B1 B2 B18 , yamabhaktī J2 , yāmabhakti EdLC J1 J3
      ^1021. tādeṅkva] J2 J3 , tādenka EdLC , tādenkva J1 , tādenya B1 mbb B18
      ^1022. namyātalaṅkup] B1 B2 B18 , nātha talaṅkup EdLC J1 , nāna talaṅkup J2 , natha talaṅkup J3
      ^1023. sakaharəpira] EdLC J1 J2 , sakarəpara J3 , sakarəpira B1 B2 B18
      ^1024. siddhābhakti riṅ] J3 B1 B2 B18 , siddhabyaktaniṅ EdLC , sidḍibhyaktaniṅ J1 , siddhābhaktī raṁ J2
      ^1025. mālinīnāJ2 : 10r⟩ma] J1 J2 J3 B1 B2 B18 , mālinī[1+]ma EdLC
      ^1026. mataki-taki] J1 J2 J3 B1 B2 B18 , mataki-tati EdLC
      ^1027. aṅgan] EdLC J1 J3 B1 B2 B18 , aṅgva J2
      ^1028. koB1 : 24v⟩rurva] J2 J3 B18 , kururva EdLC J1 , korūra B1 , korura B2
      ^1029. puṅguṅ gə̄ṅən] EdLC J1 J2 J3 B18 , puṅguṅən B1 , puṅguṅə̄n B2
      ^1030. tivas ati kalələb] J2 J3 B2 , tivas thika marərəb EdLC , tivas śika malələb J1 , tivasa kta lələb B1 , tivas aki talələb B18
      ^1031. mr̥dukaralalitā] J1 J2 J3 B1 B2 B18 , mr̥ḍutaralalitā EdLC
      ^1032. gə̄gə̄ntāmrih] J1 B1 B2 B18 , gəgintāmrih[... EdLC , gəgyənta mrih J2 J3
      ^1033. gə̄gə̄ntāmrih … () madana] A gap due to loss intervenes in EdLC .
      ^1034. vvaṅ] J2 B1 B2 B18 , vva J3
      ^1035. nīca] J1 J2 B2 B18 , nidhdha J3 , nīcla B1
      ^1036. paḍa] J1 J2 B1 B2 B18 , padhu J3
      ^1037. crol] J2 J3 B1 B2 , jrol J1 , cro B18
      ^1038. sojarny] J1 J3 B1 B2 B18 , śojany J2
      ^1039. silih iriṅ iṅ] B2 B18 , śilihiriṅ J1 , silihiraṅ J2 , ṣinpilih iriṅ J3 , silih iriṅ B1
      ^1040. asihnyāpāṅoṣṭhan] B1 B18 , aṅasihna paṅoṣṭan J1 J2 (morphological), aṅasihnā pañoṣṭan J3 (morphological), aṅasiḥnyāpāṅoṣṭan B2 (morphological)
      ^1041. kuvalayakusuma] B1 B2 B18 , kavalayakuśuma J1 , kamalaya kuśuma J2 , kaṅ mayakuśuma J3
      ^1042. lvirnyan] J1 J2 J3 B1 B2 , lvinyan B18
      ^1043. satyeṅ] B1 B2 B18 , lac. J1 , śatya J2 J3 (syntactic)
      ^1044. sādhyāṅarcana] J2 B1 B2 B18 , lac. J1 , saddhyabadhdhaḅa J3
      ^1045. satata] J2 B1 B2 B18 , lac. J1 , thata J3 (subtractive)
      ^1046. alupa] J2 J3 B2 B18 , lac. J1 , alu B1 (subtractive)
      ^1047. satatāmrih-B2 : 16r⟩mrih] B1 B2 B18 , lac. J1 , satatāmrih J2 (haplography), səṅ tatyamrih J3
      ^1048. śuddhabrata] B1 B2 , lac. J1 , mabhratā taya J2 , maṅrat tata ya J3 , nūśūdḍabrata B2
      ^1049. ginəgə̄] B1 B2 B18 , lac. J1 , ginəgən J2 , gənəgən J3
      ^1050. mavaraṇa] B1 , lac. J1 , maradhana J2 , maradana J3 B18 , maravana B2 (transposition)
      ^1051. sukhaniṅ] J2 J3 B1 B2 B18 , lac. J1
      ^1052. B1 : 24v⟩t sih saṅ hyaṅ tulusa masih] J2 J3 B1 B18 , lac. J1
      ^1053. si] J2 J3 B1 B2 B18 , lac. J1
      ^1054. nityā] J2 J3 , pra hyā B1 , prayā B2 , prāyā B18
      ^1055. ya ta] J3 B18 , ya J2 B1 , lac. J1 , om. B2
      ^1056. satataṅ] J2 B1 B2 B18 , [1+]tata[1+] J1 , satatan J3
      ^1057. tinaki-taki] B1 B2 B18 , tinaki-takin J1 , tinaki-takīn J2 , tinakī-takin J3
      ^1058. hilaṅanikaṅ] J2 J3 B1 B2 B18 , ilaṅan[2+] J1
      ^1059. daśamala] J2 J3 B1 B2 B18 , lac. J1
      ^1060. madana] J1 J3 B1 B2 B18 , ...]madana EdLC
      ^1061. juga] J1 J3 B1 B2 B18 , vuga EdLC
      ^1062. sudhīramata] EdLC J1 J3 B1 B2 B18 , sudəramata J2
      ^1063. maṅani] EdLC J1 J2 J3 B18 , vəruhaṅani B1 (additive), vruha maṅani B2 (additive)
      ^1064. nda … hati,] J2 J3 B1 B2 B18 , om. EdLC J1 (line omission)
      ^1065. nahan] J2 J3 , nihan B1 B2 B18 om. EdLC J1 (line omission)
      ^1066. hati] J2 B1 B2 , yati J3 om. EdLC J1 (line omission)
      ^1067. ya … kinatuturan,] J2 J3 B1 B2 B18 , om. EdLC J1 (line omission)
      ^1068. kadə̄hanənira] B1 , kadənhanannira J2 , kadi hanaṇira J3 , kadə̄hanira B2 B18 om. EdLC J1 (line omission)
      ^1069. adə̄h] J2 B1 , adə J3 , aṅadə̄h B2 (morphological), aṅadəh B18 (morphological)om. EdLC J1 (line omission)
      ^1070. ri vəṅi] J2 B1 B2 B18 , rī vəṅə J3 om. EdLC J1 (line omission)
      ^1071. yātika] J2 B1 B2 B18 , patika J3 om. EdLC J1 (line omission)
      ^1072. niyatā … lanā,] J2 J3 B1 B2 B18 , om. EdLC J1 (line omission)
      ^1073. magavay] J2 B1 B2 B18 , magaṅvay J3 om. EdLC J1 (line omission)
      ^1074. hala n] B1 B2 B18 , tahan J2 J3 om. EdLC J1 (line omission)
      ^1075. tulakaniṅ] B1 , tulaknīṅ J2 (morphological), tulaknī J3 (morphological), tulakniṅ B2 (morphological), tulakəna B18 (morphological)om. EdLC J1 (line omission)
      ^1076. apan … bhujagavilasita,] J2 J3 B1 B2 B18 , om. EdLC J1 (line omission)
      ^1077. masuki ta] B1 B2 B18 , masa kīta J2 J3 om. EdLC J1 (line omission)
      ^1078. lavan] J1 J2 J3 B1 B2 B18 , lavan[... EdLC
      ^1079. lavan … () maṅaləm] A gap due to loss intervenes in EdLC .
      ^1080. bratāmriha tapa] J1 J2 J3 B2 B18 , brata priha tapa B1 (morphological)
      ^1081. haməṅan] J1 B1 B2 B18 , hamban J2 J3
      ^1082. kaləhəṅnirān] B1 B2 , kaləkənika J2 , kaləhəṅniṅkā J2 , kaləhəṅnikā J3 , naləhәniran B18
      ^1083. maṅaləm] J1 J2 B1 B2 B18 , ...]ṅa[1+] EdLC , maṅaləs J3
      ^1084. vvaṅ ambava] J1 J2 , mvaṅ amchava EdLC , vvambava J3 , sasambhava B1 B2 , uras ambava B18
      ^1085. hikaṅ] EdLC J1 J2 J3 , rikaṅ B1 B2 B18
      ^1086. rāga si] EdLC J1 B1 B2 B18 , baga si J3
      ^1087. ya] EdLC J1 J2 J3 B2 B18 , ha B1
      ^1088. tinuhagana] J1 J2 J3 B1 B2 B18 , hi tuhagaṇa EdLC
      ^1089. vinatun] J1 J3 B2 B18 , vanatun EdLC J2 , ya tinutan B1
      ^1090. mūr] J1 J2 J3 B1 B2 B18 , mu EdLC
      ^1091. vinurug] J1 J2 B1 B2 B18 , vanu[1+]ug EdLC , inurag J3
      ^1092. kadi pva] J1 J2 J3 B18 , kadapra EdLC , kadi B1 B2 (subtractive)
      ^1093. gajavr̥ṣabhavilasita] EdLC J1 J2 J3 B1 B18 , gajavr̥ṣabhavilaśita. saṅ magave hala hayu lāvan brata priha tapa, māti paranya nora haməṅan ikiṅ dadi kabeh, ndā kaləhәṅnirān saṅ agave yaśā parahita, rot maṅaləm sasambhava rikaṅ jagatpramudita. maṅkana rakva cihnanira saṅ anәmu kavikun, byaktanirān huvus nipuna tuhu-tuhu virati, ragu si moha māri hatinuhagaṇa ya vinatun, mūr vinurug kadi jagavr̥ṣabhavilaśita B2 (dittography) • The repetition of stanzas 62 and 63 in B2 occurs on 16v2 to 16v4 of folio.
      ^1094. soB1 : 25v⟩B18 : 13r⟩lahniṅ ⟨saṅ⟩ vvaṅ] conj., solahniṅ vvaṅ EdLC J1 J2 J3 B1 B2 B18
      ^1095. katon] EdLC J1 J2 J3 B1 B2 , ya katon B18
      ^1096. vidagdha] EdLC J1 J3 B1 B2 B18 , vidaddha J2
      ^1097. sāmbəkniṅ saṅ vvaṅ] em., sambəkniṅvaṅ EdLC J2 , sāmbəkniṅvaṅ J1 , sambəknīṅvaṅ J3 , sāmbəkniṅ vvaṅ B1 B18 , sāmbəkniṅ vaṅ B2
      ^1098. saṅ praveB2 : 17r⟩śa] J1 J3 B1 B2 B18 , saṅ praveśrə EdLC , sapraveṣya J2
      ^1099. sojarniṅ ⟨saṅ⟩ vvaṅ] conj., sojarniṅ vaṅ EdLC J2 B2 , sojarni vvaṅ J1 , sojarniṅ vvaṅ B1 , sojārniṅ vvaṅ B18
      ^1100. karuhunan] J2 J3 B1 B2 , karuhan EdLC J1 , kharuhun B18
      ^1101. ndā ṅkān] B18 , ṅkan J1 J2 J3 B2 (subtractive), ṅkān B1 (subtractive)
      ^1102. hatinira] J1 J2 J3 B1 B2 , agatinira EdLC , hanitira B18 (transposition)
      ^1103. hibək] EdLC J1 B1 B2 B18 , hiṅək J2 , hinək J3
      ^1104. citralekhe] em., lac. EdLC , ci[3+] J1 , citralitī J2 , citraliti J3 , citralika B1 , citralike B2 , citralīke B18
      ^1105. yāvat] J2 J3 B1 B2 B18 , [2+]t EdLC J1
      ^1106. pva vvaṅ] J1 B2 B18 , pva ṅvaṅ EdLC J2 B1 , pa ṅvaṅ J3
      ^1107. vruh] EdLC J1 J2 B1 B2 B18 , vruṅh J3
      ^1108. bhāvabhaṅga] EdLC J1 J3 B1 B2 B18 , bhuvabhaṅga J2
      ^1109. mohāṅayam-ayam] J1 J2 B2 B18 , moha ṅayaṅ-ayaṅ EdLC , mohāṅayam-ayaṅ J3 , mohāṅayam-aya B1
      ^1110. inak] EdLC J1 J2 B2 B18 , minaṅka J3 , pinak B1
      ^1111. santoṣa] J2 J3 B1 B2 B18 , satosa EdLC , satośa J1
      ^1112. yan doh] B18 , ya doh EdLC J1 B2 , yādoh J2 B1 (morphological), yan adoh J3 (morphological)
      ^1113. yan vruh] EdLC J1 J2 B2 B18 , ya vruh B1 , yen muh J3
      ^1114. umujarakən] EdLC J1 J2 B1 B2 B18 , umujar J3 (morphological)
      ^1115. sojar] EdLC J1 J2 B1 B2 B18 , om. J3
      ^1116. mandākrāntā] EdLC B1 B2 B18 (sil. em.), mandrakantā J1 J2 J3
      ^1117. jvalaJ3 : 10v⟩na] em., jalinī EdLC , jaliṇi J1 J2 , jalini J3 , jvalini B1 B2 B18
      ^1118. siṅ] EdLC J1 J3 , siba J2 , tika B1 B2 B18 (lexical)
      ^1119. adu mona yāpan] J2 , adū mona kāpan EdLC J1 , adu mona kapan J3 , dumehnikāpan B1 B2 B18 (lexical)
      ^1120. mapuṅguṅ] J2 J3 B1 B2 B18 , puṅguṅ EdLC J1 (morphological)
      ^1121. yeka lanā] J1 J2 , ya kalana EdLC , yakālan J3 , yekān lana B1 , yekān lanā B2 , yekan lanā B18
      ^1122. vvaṅ] J2 J3 B1 B2 B18 , vuṅ EdLC J1
      ^1123. ambava hikāgələm anaya-naya] EdLC J1 J2 , anā bhava hika gələm anaya-naya J3 , ambhavanika gləmana saḍaya B1 , ambhavanikāgələmana sadaya B2 , anbhavahnikāgələm anaya-naya B18
      ^1124. bratāji] J1 J2 J3 , brata viji EdLC , brata B1 B2 B18 (subtractive)
      ^1125. vinijā-vijah] EdLC J1 J2 J3 , viniji-viji B1 B2 , viniji-vījinika B18
      ^1126. apa jamujit] EdLC J1 J2 J3 , kāma jamujita B1 , kāma jāmujita B2 , paḍa mujit B18
      ^1127. ginə̄ṅ] EdLC J1 J2 B1 B2 B18 , ginə J3
      ^1128. aji] EdLC J1 J3 B1 B2 B18 , aja J2
      ^1129. tattva] EdLC J1 J2 B1 B2 B18 , tahya J3
      ^1130. ya pamurukutut] EdLC J1 , paya murukutut J2 J3 (transposition), ya purukutut B1 , ta ya purukutut B2 , ta ya murukutut B18
      ^1131. viphala] EdLC J1 J2 B1 B2 B18 , phala J3
      ^1132. mamrihana kūla] EdLC J1 J2 J3 B18 , mamriha kaku B1 , amrih anaku B2
      ^1133. ta] EdLC J1 J2 J3 , ika B1 (lexical), iṅ B2 (lexical), ha B18
      ^1134. rare] J1 J2 J3 B1 B18 , rara EdLC , kararen B2
      ^1135. apa ya] EdLC J1 J3 B1 B2 B18 , asaya J2
      ^1136. katoliha] EdLC J1 J2 J3 B1 B18 , katonaliha B2
      ^1137. saṅ matuha] EdLC J1 J2 B18 , saṅ mahatuha J3 , si matuva B1 B2
      ^1138. kesyana] EdLC J1 B1 B2 B18 , keśyan J2 (morphological), tesyana J3
      ^1139. sapakon] EdLC J1 J2 J3 B2 B18 , sapakaton B1
      ^1140. avitana] J1 J2 J3 B1 B2 B18 , avitatha EdLC
      ^1141. ləhə̄ṅa] EdLC J1 J2 J3 B2 B18 , ləhə̄ṅana B1 (morphological)
      ^1142. salak] EdLC J1 J2 B1 B2 B18 , śalat J3
      ^1143. linəvih] J1 J2 J3 B1 B2 B18 , lintih EdLC
      ^1144. ṅkāsiJ1 : 14r⟩] EdLC J1 J3 B1 B2 B18 , hikāsiṅ J2
      ^1145. kopadyan] EdLC J1 J2 J3 B18 , komāḍyan B1 B2
      ^1146. muti-mutil] EdLC J1 J2 B1 B2 B18 , mutih J3 (haplography)
      ^1147. kuhira] B1 B2 , kuhara EdLC J1 J2 J3 , kuvara B18
      ^1148. asiṅ śāntā] EdLC J1 J2 B1 B2 B18 , aśi santak J3
      ^1149. kāruṇya] EdLC J1 J3 B1 B2 B18 , taruṇya J2
      ^1150. linəvih] J1 J2 J3 B2 B18 , lintih EdLC , livih B1
      ^1151. mataṅnyekā] J2 B1 B2 B18 , matanyeka EdLC , matanyekā J1 , matanyeṅkā J3
      ^1152. makəkəsa] EdLC J1 J2 J3 , pakəkəsiṅ avan B1 , makəkəsi B2 , makəkəsiṅ B18
      ^1153. yavat] EdLC J1 , yavak J2 J3 , havan B1 B2 , makəkəsiṅ avak B18 (additive)
      ^1154. kadali] EdLC J1 J2 J3 B2 B18 , kadalit B1
      ^1155. kuləmnya] EdLC J1 B1 B2 B18 , kuləmnyan J2 , kuləghnā J3
      ^1156. tasak ta] EdLC J2 J3 B1 B2 B18 (sil. em.), kaśakta J1
      ^1157. surasa] EdLC J1 J2 B1 B2 B18 , śurapa J3
      ^1158. məjaha] B1 B2 B18 , mtaha EdLC J1 J2 , tməha J3
      ^1159. tasak] J2 J3 B1 B2 , sek EdLC , sak J1 B18
      ^1160. śubha] EdLC J1 J2 J3 B18 , svabhava B1 B2 (lexical)
      ^1161. svecchā] J1 J2 J3 B1 B2 B18 , svaccha EdLC
      ^1162. menak] EdLC J2 J3 B1 B2 B18 (sil. em.), menak maṇak J1 (dittography)
      ^1163. manohariṇīpluta] EdLC J1 J2 B2 B18 , mamohariṇiplutā J3 , makoariṇipluta B1
      ^1164. katikā] EdLC J1 J2 J3 B1 B2 , tikana B18 (lexical)
      ^1165. vuB1 : 27r⟩vuskəna] J1 J2 B1 B18 , vuvusakəna EdLC , vuvusākəna J3 , huvuskəna B18
      ^1166. salah] EdLC J1 J2 J3 B18 , halah B2 , om. B1
      ^1167. hulah] J2 J3 B1 B2 , ṅulah EdLC J1 B18
      ^1168. ya] EdLC J1 J3 B1 B2 B18 , om. J2
      ^1169. kāṅkən] J2 J3 B1 B18 , taṅkən EdLC J1 , kakəm B2
      ^1170. liṅniṅ] EdLC J1 J2 B1 B2 B18 , līni J3
      ^1171. amriha] EdLC J1 J2 J3 B2 B18 , amrih iṅ B1 (syntactic)
      ^1172. sapr̥thvītala] B1 B2 B18 , sapr̥thivītala EdLC , sapr̥titala J1 J2 , ṣapr̥tītala J3
      ^1173. yeka] J1 J2 J3 B1 B2 B18 , yeki EdLC
      ^1174. kadadiJ3 : 11v⟩nyan] J2 J3 B1 , kaṅ dadinyaṅ EdLC J1 , kananinyan B18
      ^1175. maṅapa] EdLC J1 J2 J3 B18 , maṅapak B1 B2
      ^1176. vənaṅnyāməgəṅ] J1 J1 J3 B1 B2 B18 , vənaṅ dyah məgəṅ EdLC
      ^1177. hyun] J2 B1 B2 B18 , nyan EdLC , nyun J1 , hyan J3
      ^1178. ] em., pva ṅvaṅ EdLC J1 J3 B18 , taṅ vvaṅ B1 B2 , pa ṅvaṅ J2
      ^1179. ta] EdLC J1 J3 B2 , om. J2 B1 , ha B18
      ^1180. prih] EdLC J1 J2 B18 , pri J3 , mrih B1 (morphological), amrih B2 (morphological)
      ^1181. praya pəs] EdLC J1 J2 J3 B18 , pralalis B1 , prālalis B2
      ^1182. vvai] msa J3 , iva EdLC , veh J2 B1 B2 B18
      ^1183. tāhīly ambək] J1 , taṅ ily ambək EdLC , ta həlyāmbə J2 , tāhəlyāmbə J3 , tāhe lvāmbək B1 , ta ya lvāmbək B2 , tālyāmbək B18
      ^1184. kusumitalatā] EdLC J1 J2 J3 , kusumita B1 B2 (subtractive), kusumitabhaṣā B18 (lexical)
      ^1185. bhāṣitārūm] B1 B2 B18 , mesi taru n EdLC , meṣitārum J1 , meṣitarum J2 , meṣikārum J3
      ^1186. karuṇya] J1 J2 J3 B1 B2 B18 , tarunya EdLC
      ^1187. parituṣṭa] EdLC J1 J3 B1 B2 B18 , pvarituṣṭa J2
      ^1188. byaktekaṅ paB1 : 27v⟩damokṣa] J1 J2 J3 B1 B2 B18 , śakteka paḍa mokra EdLC
      ^1189. kleśākimpəl] J2 , kleśa, timpəla EdLC , kleṣa timpəl J1 , kleṣa tīmpəl J3 , kleṣa kəmpəl B1 B2 , kleśākəmpəl B18
      ^1190. asimpən] J1 J2 J3 B1 B2 B18 , ri simpən EdLC
      ^1191. aṅdulurakən] EdLC J1 B1 B2 B18 , iṅdulurakən J2 , iṅ culurakən J3
      ^1192. milvāvarah] EdLC J1 J2 B1 B2 B18 , məlv avarah J3
      ^1193. dūra] EdLC J1 J3 B2 B18 , duran J2 , dūrān B1
      ^1194. pvaṅ vvaṅ] EdLC J1 J2 B1 B2 B18 , pva vva J3
      ^1195. saṅ bhāgyākr̥tavara] EdLC J1 B18 , sābhagya kr̥tavara J2 , sabagya kr̥tavara J3 , sābhagyākr̥tavara B1 , sabāgyākr̥tavara B2
      ^1196. makral] J1 J2 J3 B1 B2 B18 , makmul EdLC
      ^1197. byaktan] B1 B18 , byakta EdLC J1 J2 J3 B2
      ^1198. kasaləyə̄] EdLC J1 J2 J3 B1 B2 , kapaləyəṅ B18
      ^1199. nyātaṅ] J1 J3 B1 B2 B18 , nyateṅ EdLC , nyata J2
      ^1200. vāhya] EdLC J1 J2 B1 B2 B18 , vayaṅ J3
      ^1201. trikāyān] B1 B2 B18 , trikaya EdLC , trikāyā J1 , trikāya J2 , trikayā J3
      ^1202. dahatən] EdLC J1 J3 B1 B2 B18 , tahatən J2
      ^1203. śabdolah] J1 J2 J3 B1 B2 B18 , śabdolih EdLC
      ^1204. vehi] J1 J2 J3 B2 B18 , vahi EdLC , veha B1
      ^1205. halālavan ayu] EdLC J1 J2 J3 , hala mvaṅ ahayu B1 B2 , halā mvaṅ ahayu B18
      ^1206. ndan] J2 J3 B1 B2 B18 , nda EdLC J1
      ^1207. kaluputan] J1 J2 J3 B1 B2 B18 , luputan EdLC (morphological)
      ^1208. enak] EdLC J2 J3 B1 B2 B18 (sil. em.), lənak J1
      ^1209. durbhaganikaṅ] EdLC J1 J3 B2 B18 , durbalanikaṅ B1 , durbhuganikaṅ J2
      ^1210. mvaṅ] EdLC J1 J2 J3 B1 B2 , ne B18
      ^1211. pinrih] EdLC J1 J3 B1 B2 B18 , pinri J2
      ^1212. donya] EdLC J1 B1 B2 B18 , dohnya J2 J3
      ^1213. tyāgeṅ] B1 , tyāgī EdLC J1 J2 B18 , tyagi J3 , tyagī B2
      ^1214. yogī] J1 J2 J3 B1 B2 B18 , rogi EdLC
      ^1215. manuB1 : 28v⟩su-nusup] EdLC J1 J2 B1 B18 , manusup J3 (haplography), manusu-nusu B2 (subtractive)
      ^1216. gunuṅ] EdLC J1 J2 J3 B2 B18 , om. B1
      ^1217. kavənaṅ] em., kavənaṅā EdLC J1 , vənaṅa J2 B1 B2 , vənaṅā J3 B18 • A consistent irrealis mood following the forms kavənaṅ or vənaṅ is attested in all examined textual instances. This grammatical construction, however, contravenes the metrical requirements of the verse form.
      ^1218. nora bhaṅgāṅgakāra] EdLC J1 J2 B18 , nora baṅgaṅkakara J3 , norānāṅgakāra B1 B2
      ^1219. kābhyāsantaṅ] em., tabhyāsataṅ EdLC , tābhyaṣātaṅ J1 , tabhyaṣātaṅ J2 , tabyathaṅ J3 , tābhyāṣātaṅ B1 B2 , taṅ bhyāṣā tan B18
      ^1220. hasih] EdLC J1 J2 J3 B1 B2 , masih B18 (morphological)
      ^1221. hvaJ1 : 15v⟩t] EdLC B1 B2 B18 , hva[1+] J1 , vvat J2 , vvit J3
      ^1222. pisan] EdLC J2 J3 B1 B2 , [1+]san J1
      ^1223. niśrayāśā] em., niśrayāśan J1 B1 B2 , niśreyasan EdLC , niśrayaṣan J2 , niśrayaśan J3 , āśrayāśan B18 • It should it be read as niśśreyasa?
      ^1224. ndan mataṅgvan] B1 B2 B18 , nda vatkyəna EdLC , ndā vatkyəna J1 , ndā natyənny J2 , ndā nattyən J3
      ^1225. kadhīran] B1 B2 B18 , dhīra EdLC (morphological), adhīra J1 J2 (morphological), adira J3 (morphological)
      ^1226. rakva n] B1 B2 B18 , rakva EdLC J1 J2 J3
      ^1227. dəlāhāB18 : 14v⟩] B1 B2 , dlahā J1 J2 , dlaha EdLC J3 , dlāhān B18
      ^1228. kaləpaB2 : 19r⟩sən] J1 J2 J3 B1 B2 , kaləsə̄n B18 (subtractive)
      ^1229. sragdharā] EdLC B1 B18 (sil. em.), śr̥ddharā J1 J2 , śr̥ddhara J3 , sradḍara B2
      ^1230. byakta ləkas] J2 J3 , bvat ta ləkas EdLC J1 B2 , bvat aləkas B1 , bvāt aləkas B18
      ^1231. kagavayan] J2 B1 B2 B18 , gavayakən EdLC J1 (morphological), kagavayin J3
      ^1232. tikaṅ] J2 J3 , tika kaṅ J1 (dittography), ikeṅ B1 B2 , ikaṅ B2 B18
      ^1233. āśrama] EdLC J1 J2 J3 B2 B18 , haśram B1
      ^1234. kumuliliṅ] EdLC J1 J2 B1 B2 B18 , kumulīlī J3
      ^1235. humidəṅ pisaṅ təbu] EdLC J1 J2 B18 , umidəp i saṅ təbu J3 , humidəp i sattuṅ B1 , umidə̄ṅ pisa təbuṅ B2
      ^1236. matalaṅkupāṅalap] EdLC J1 J2 B1 B2 B18 , matālaṅkup ṅhalap J3
      ^1237. pva] EdLC J1 J2 J3 B1 B2 , ta B18
      ^1238. saparananiṅ] EdLC J1 J2 J3 B1 B18 , saparaniṅ B2 (subtractive)
      ^1239. riṅ kaviratin] EdLC J1 J3 B1 B2 B18 , rikaṅ viratin J2
      ^1240. guragaḍāṅaku vruh] EdLC J1 J3 B1 B2 B18 , guragaḍa, ṅa kavruh J2
      ^1241. kaləpasan] EdLC J1 J3 B1 B2 B18 , kalasən J2 (subtractive)
      ^1242. vruh iṅ paranikaṅ pəjah siran atīta varṇa] B1 B2 B18 , siran vruh i paranikaṅ pəjah a təkava EdLC (syntactic), siran vruh i parannikaṅ pəjaha tīka vāni J1 (syntactic), sira vruh i parannaniṅ pəjaha tatha vāṇi J2 (syntactic), sirā vruh i parannanī pəjaha tita vaṇi J3 (syntactic) • The J mss. also offer reasonable reading with which J1 is the best among the other two. If it has to be accepted then it should be normalized to siran vruh i parannikaṅ pəjaha tīka vāni.
      ^1243. agave] J1 J2 J3 B1 B2 B18 , agava EdLC
      ^1244. bratāśvalalita] J2 J3 B1 B2 B18 , brataṅ śvalalita. nda nahan vignaniṅ agavai tapa brata laṇā marupuh iri ati, ya kadi hani raya maṅadi lana ri vəṅi yatika kinatuturan, niyata manahira magavaiy tahun tulakniṅ japa samādhi laṇa, apan ākāra himamāsa kita saṅ munivara bhujagavilaśita EdLC (dittography), bratāśvalalita. nda nahan vignaniṅ agavai tapa brata laṇā marupuhi ri hati, ya kadhə̄hanira ya maṅaḍə laṇā ri vəṅi yātika kinatuturan, niyatā manahira magavaiy tahan tulakniṅ japa samaḍi laṇaJ1 : 16r⟩, apan ākara hima maśa kīta saṅ munivarā bhujagavilaśita J1 (dittography) • The case in J1 is a remote dittography, where stanza 61 is inadvertently repeated after stanza 78. Such errors occur when a scribe’s eye returns to an earlier point in the text and unintentionally recopies a previously written passage. Interestingly, this mistake was retained without correction in EdLC .
      ^1245. hayvātah … atuha,] EdLC J1 J2 J3 B18 , om. B1 B2 (line omission)
      ^1246. alupa] EdLC J1 J2 J3 , ga B18 (subtractive)om. B1 B2 (line omission)
      ^1247. pavəkasaṅ] EdLC J1 J2 J3 , pavəkasira saṅ B18 (morphological)om. B1 B2 (line omission)
      ^1248. nindā … atuha,] EdLC J1 J2 J3 B18 , om. B1 B2 (line omission)
      ^1249. nindā] em. EdLC , nidrā J2 J3 , nindrā J1 , ṅānidrā B18 om. B1 B2 (line omission)
      ^1250. pāruṣya] EdLC J1 J3 J2 , rūṣyā B18 (subtractive)om. B1 B2 (line omission)
      ^1251. darpanyaṅ] em., darpaṅ EdLC J1 J2 J3 (morphological), ḍarpāṅ B18 (morphological)om. B1 B2 (line omission)
      ^1252. kuraṅana] J2 J3 B18 , kuraṅa EdLC J1 (morphological)om. B1 B2 (line omission)
      ^1253. iṅ] EdLC J1 J2 J3 , arini B18 (lexical)om. B1 B2 (line omission)
      ^1254. lobhantomvab … avak,] EdLC J1 J2 J3 B18 , om. B1 B2 (line omission)
      ^1255. lobhantomvab] J1 J2 , lobhanta, umvab EdLC , lobantomvaṅ J3 , lobhantomvā B18 om. B1 B2 (line omission)
      ^1256. tr̥ṣṇā] EdLC J2 J3 B18 , tr̥ṣ[1+] J1 om. B1 B2 (line omission)
      ^1257. tambəh] EdLC J2 J3 B18 , lac. J1 om. B1 B2 (line omission)
      ^1258. yat aṅusira] EdLC J1 , ya ṅuḍirā J2 , ya ṅusira J3 , nyat aṅusira B18 om. B1 B2 (line omission)
      ^1259. taṅ] J1 J2 J3 B18 , EdLC om. B1 B2 (line omission)
      ^1260. rāgāntāgəṅ … lələb.] EdLC J1 J2 J3 B18 , om. B1 B2 (line omission)
      ^1261. rāgāntāgəṅ] EdLC J1 B18 , ragantāgə J2 , ragantāg J3 om. B1 B2 (line omission)
      ^1262. mattākrīḍā] em. EdLC , məttakridḍi J1 , mittatriddha J2 , mətākriddhi J3 , mattakrīḍi B18 om. B1 B2 (line omission)
      ^1263. aṅuluy] EdLC J1 B18 , ulay J2 , uluy J3 (morphological)om. B1 B2 (line omission)
      ^1264. anakəbini] EdLC J1 J3 B18 , anaktini J2 om. B1 B2 (line omission)
      ^1265. saṅ] EdLC J1 J3 B1 B2 B18 , sa J2
      ^1266. məṅgəp] EdLC J1 J2 B1 B2 B18 , məgəp J3
      ^1267. takutira] EdLC J1 J3 B1 B2 B18 , takutiṅra J2
      ^1268. alana] EdLC J1 B1 B2 B18 , alaha J2 , laha J3
      ^1269. melik] B1 B2 B18 , melyan EdLC J1 J2 J3
      ^1270. pinakabvat] B1 B2 B18 , vinata bvat EdLC , viṇa kabva[1+] J1 , viṇa kabyat J2 , vina kabvat J3
      ^1271. parita] J2 J3 , parika EdLC , [2+]ka J1 , viparita B1 B2 B18
      ^1272. saṅ] J2 J3 B1 , sa EdLC J1 B18
      ^1273. agəlis] J2 J3 B1 B2 , gəlis EdLC J1 (morphological), kəlis B18
      ^1274. iṅ] B1 B2 B18 , aṅ EdLC J1 J2 J3
      ^1275. amuhara] J2 J3 B1 B2 B18 , asamara EdLC , asamahara J1
      ^1276. vāda] EdLC J1 J3 B1 B2 B18 , dava J2 (transposition)
      ^1277. sojarika bvat] J2 J3 , sovari kabrat EdLC , śojarika brat J1 , sojarikaṅ rāt B1 B2 , sojarnikaṅ rāt B18
      ^1278. yen] EdLC J1 J2 B1 B2 B18 , yekan J3
      ^1279. anumodānana] EdLC J1 J2 J3 B18 , anumoḍanani B1 , anumodanani B2
      ^1280. apihaləp aləməh] B1 , piharəp aləməh J1 , pihaləməh J2 J3 (eye-skip), pihaləp aləməṅ B2 , pihaləp aləməṅ B18
      ^1281. jñānanirālot] EdLC J1 J3 J2 , jñānanirān lot B1 B2 B18
      ^1282. ulah-ulah] EdLC J1 J2 J3 , ala hulah B1 B2 B18
      ^1283. sarpa] EdLC J1 J2 J3 B1 B2 , sarspa B18
      ^1284. ndātan] EdLC J2 J3 B1 B2 B18 , ndata[1+] J1
      ^1285. kamakārāləkər] J2 B1 B2 , [3+]ra ləkər J1 , kamakarīṅ ləkar J3 , kāmākārābleker B18
      ^1286. asiṅ] EdLC J1 J2 J3 B2 , asiṅ asiṅ B1 (dittography), asih B18
      ^1287. ta] J1 B1 B2 B18 , om. EdLC J2 J3
      ^1288. maṅkəp] J2 J3 B1 B2 B18 , matəp EdLC J1
      ^1289. maṅkana] EdLC J1 J2 B1 B2 B18 , ya ṅkaṇa J3
      ^1290. vruh] J2 J3 B1 B2 , vru EdLC J1 , vruh-vruh B18 (dittography)
      ^1291. misan] EdLC J1 , mos J2 , mis J3 B1 B2 , miṣ B18
      ^1292. avakira] B1 B2 B18 , akara EdLC J1 , avakarā J2 , avakara J3
      ^1293. ya] J2 J3 B1 B2 B18 , om. EdLC J1
      ^1294. kasaha] J1 J2 B1 B2 B18 , kagaha J3 , kasaha ya B2
      ^1295. vaṅ dodoh] J2 J3 B2 , avaṅ adodoh EdLC , havaṅ dodoh J1 , tāṅdoh-doh B1 B18
      ^1296. kolihan atvaṅ] B1 B2 B18 , koliya tva EdLC , koliyan atvā J1 , koliyanakva J2 , paniyanakva J3
      ^1297. təkaB1 : 30r⟩p i] EdLC J1 B2 B18 , təka J2 J3 B1 (subtractive)
      ^1298. guṇaJ2 : 12v⟩nira] EdLC J1 J2 J3 B1 , guṇaniran B18
      ^1299. yaśanira] EdLC J1 J2 B1 B2 B18 , om. J3
      ^1300. samarā] EdLC J1 J2 J3 , samanā B1 B18 , samana B2
      ^1301. pādaviśāla] EdLC J2 J3 B1 B2 B18 , pādhavi[2+] J1
      ^1302. lvirnikanā] J1 J2 J3 , yvarnika EdLC , lviriran B1 , lvirirān B2 , lvirnīran B18
      ^1303. inaləpakəna] EdLC J1 J2 J3 B1 B2 , hanaləpakəna B18
      ^1304. tumaha] EdLC J1 J2 J3 B2 B18 , tumah B1 (morphological)
      ^1305. vvaṅ] EdLC J1 J3 B1 B2 B18 , vənaṅ J2
      ^1306. mol] J3 B1 B2 B18 , mem EdLC J1 , māl J2
      ^1307. bvat] EdLC J1 J2 B1 B18 , ābvat J3 (morphological)
      ^1308. mahas ikaṅ] J2 , mahasihkab EdLC , mahasikab J1 , mahasib J3 , mahas iṅ kvan B1 B2 , mahas iṅ kvān B18
      ^1309. ⟨ayu⟩] conj., om. EdLC J1 J2 J3 B1 B2 B18
      ^1310. tan] B1 B2 B18 , ta EdLC J1 J2 , taṅ J3
      ^1311. kinuṇḍāgəṅ] EdLC J1 J2 J3 , tinunḍāgə̄ṅ B1 , tinuṇḍāgəṅ B2 B18
      ^1312. paraji] J1 J2 J3 B1 B2 , parā B18 (subtractive)
      ^1313. biṣama] EdLC J1 B1 B2 , biṣa J2 J3 B18 (subtractive)
      ^1314. tulaṅ] EdLC J1 J2 B1 B2 B18 , tula J3
      ^1315. tattva] EdLC J1 J2 B1 B2 B18 , ḍatva J3
      ^1316. tūtan] EdLC J1 J2 J3 B1 B18 , tatan B2
      ^1317. sacchāya] J3 , [2+]ya J1 , sacciya EdLC J2 B1 B2 , saṅcīha B18
      ^1318. ta] EdLC , om. J1 J2 J3 B1 B2 B18
      ^1319. paṅayam-ayamana ya taya] J3 , paṅayam-ayamanāta ya B1 , paṅayam-ayam hana ya ta EdLC , paṅayam-ayamana ya ta J1 , paṅayam-ayamana yaṅ taya J2 , paṅayam-ayamana ta ya B2 , maṅayam-ayamānā va ya B18
      ^1320. mavərə̄] EdLC J1 J2 B2 B1 B18 , mavəp J3
      ^1321. krauñcapadāṅrat] EdLC J1 J2 J3 , kroñcapaṭara B1 , kroñcapatərā B2 , kroñcapataṅrāt B18
      ^1322. denya] J2 J3 B1 B2 B18 , de EdLC J1
      ^1323. ləvih aləpakəna] EdLC J1 , luməvihakəna J2 J3 B1 B18 , luməvəhakəna B2
      ^1324. mavətu] EdLC J1 J2 J3 B1 B2 , māvətva B18 (morphological)
      ^1325. kəta] J2 , ta EdLC J1 J3 , təka B1 B2 B18 (transposition)
      ^1326. ləñok] EdLC J1 J2 B1 B2 B18 , ləbbot J3
      ^1327. aṅisi] EdLC J1 , aṅuṅsī J2 , aṅuṅsi J3 , ahisi B1 B2 B18
      ^1328. saṅ yogīśvara] J3 B1 B2 B18 , yogīśvara EdLC J1 , sayogīśyara J2
      ^1329. sira] EdLC J1 J2 J3 , om. B1 B2 B18
      ^1330. aṅilagi] EdLC J3 B1 B2 B18 , aṅi[2+] J1
      ^1331. viṣaya] EdLC J2 J3 B1 B2 , [1+]ṣaya J1 , viṣayanira B18 (morphological)
      ^1332. sira] J2 J3 B1 B2 B18 , ika EdLC J1 (lexical)
      ^1333. licin] EdLC J1 J2 J3 B2 B18 , hicin B1
      ^1334. tyāga] EdLC J1 J2 J3 B1 B18 , tya B2 (subtractive)
      ^1335. tulyanira] J1 J2 J3 B1 B2 B18 , tulyanika EdLC
      ^1336. ri] J2 J3 B1 B2 B18 , om. EdLC J1
      ^1337. alilaṅ] EdLC J1 J3 B1 B2 B18 , alilah J2
      ^1338. amava] EdLC J1 , ava J2 J3 B1 B2 B18 (subtractive)
      ^1339. nami vāhiṅ raJ3 : 13r⟩t] em., avahi rāt EdLC , havahirat J1 , hama vāhirat J2 , havama vahirat J3 , naməvəhirāt B1 , name vāhi rāt B2 , navama vāhiṅ rāt B18
      ^1340. sukha] EdLC J2 J3 B1 B2 B18 , śu[1+] J1
      ^1341. ya ta] EdLC J2 J3 B1 B2 B18 , lac. J1
      ^1342. viniśeṣa] em., viśeṣa EdLC J1 J3 B1 B2 B18 (morphological), viśeṣā J2 (morphological)
      ^1343. tuṅgəṅ] EdLC J1 J3 B2 B18 , om. J2 , tugə̄ṅ B1
      ^1344. polah] EdLC J1 J2 B1 B2 , solah J3 (morphological), molah B18 (morphological)
      ^1345. samahitanira] J1 J3 B1 B2 B18 , kamahihanira EdLC , samahihanira J2
      ^1346. kadi ⟨ta⟩] conj., kadi EdLC J1 J3 B1 B2 B18 , kidi J2
      ^1347. təḍuh] J2 J3 B1 B2 B18 , təḍah EdLC J1
      ^1348. maləbā] EdLC J1 J2 B1 B2 B18 , maləbu J3
      ^1349. hirəṅ] EdLC J1 J2 B1 B2 B18 , hərəṅ J3
      ^1350. śūnyātmaka sira ⟨ta⟩ ya] conj., śūnyātmata irika sira EdLC , śūṇyatmata hirika sira J1 , śunyatmakanira ya J2 , nyatmakanira ya J3 , śūnyātmakanira ya B1 B2 B18
      ^1351. saB1 : 31r⟩kala] J2 B1 B2 B18 , om. EdLC , ta J1 (subtractive), śaṅkala J3
      ^1352. jagatguru] EdLC J1 J3 B1 B2 B18 , jagat aguru J2
      ^1353. svecchā] EdLC J1 J2 J3 B1 B2 , śveccān B18
      ^1354. bāyvānapaka] J2 B1 , lac. EdLC , lac.ma J1 , bayv anaka J3 , bāyvānamaka B2 , bāyvāmpacala B18
      ^1355. ⟨ri⟩ gagana] em., gagana EdLC J1 J3 B1 B2 , gagaṇā J2 , riṅ ulaha B18 (lexical)
      ^1356. mahavanan] em., mahavana EdLC B1 B2 , ma[3+] J1 , mahavaṇa J2 , mahava[1+] J3 , havanā B18
      ^1357. bhujaṅgavijr̥mbhita] EdLC J1 J2 J3 B2 B18 , bhujaṅgavyarəmbita B1 • In the following stanzas, particularly from stanza 85 to 96, the first three lines presented are based on the reading found in Issue in the code, which offers a complete sequence of verses not found in the other six witnesses. Whether the content provided by Issue in the code represents an interpolation remains uncertain, as there are no clear criteria established to definitively identify interpolated texts. Nonetheless, it is essential to include the remaining stanzas that adhere to the principles of samavr̥tta, ardhasamavr̥tta, and mātrāvr̥tta, which traditionally consist of four pādas (lines).
      ^1358. hayvāmbək … viṣayaniṅ] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1359. janmā … madəg] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1360. āpan … asih] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1361. devīvilāsinī] EdLC J1 J2 J3 B2 , devivilasina B1 , devīlaśīṇi B18 (haplography)
      ^1362. tāparək] EdLC J1 J2 J3 B1 B2 , tahāparək B18
      ^1363. mapak atah] EdLC J1 J2 , makatah J3 (subtractive), mapat atah B1 , mapat atah B2 , atāh B18 (subtractive)
      ^1364. tan … varavanitā] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1365. saṅ … hayu] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1366. donira … nagara] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1367. bhujaṅgavilasita] EdLC J1 J3 B1 B2 B18 , bhujaṅgavilalita J2
      ^1368. nora … nagara] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1369. dveṣi … tiki] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1370. rāga] em., rāta B18 om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1371. mās … anatah] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1372. śakti] EdLC J1 J2 J3 B2 B18 , om. B1
      ^1373. manasija makakaraṇa] B18 , manasija makanaśara EdLC , maṇaśija makaṇaśara J1 , maṇaśi janma kaśaraṇā J2 , manasija maṅka śaraṇa J3 , manaśija makaśaraṇa B1 , manaśija manaśaraṇa B1
      ^1374. ulah … pirəṅən] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1375. kinelikaniṅ … kuməl] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1376. ndi … kunəṅ] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1377. ⟨a⟩parək] conj., parək B18 om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1378. ⟨aṅ⟩upatana] conj., upatana B18 om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1379. paḍaJ2 : 13r⟩nika] J2 J3 B18 , punika EdLC , panika J1 , paḍanira B1 , padanira B2
      ^1380. śrī … sə̄h] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1381. lvir … kalaṅə̄n] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1382. ⟨ka⟩laṅə̄n] conj., laṅə̄n B18 om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1383. niṣparīgrahalalita … həniṅ] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1384. karuṇalalita] EdLC J1 J2 J3 B1 , kāruṇalali B2 (subtractive), tāruṇalalita B18 Karuṇalalita might be the other name of candrakānta which is mentioned in the list.
      ^1385. mulat ikān] EdLC J1 J2 J3 B2 , mulat ikān vulat ikān B1 (dittography), vulat ikā B18
      ^1386. vulatiṅ] EdLC J1 J3 B1 B2 , vutiṅ J2 , mulat iṅ B18 (morphological)
      ^1387. para … jaladhi] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1388. vukir] em., vuki B18 om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1389. sahana-hananikanaṅ … hati] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1390. səkar … ləpihan] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1391. laku] EdLC J1 J2 J3 , lagu B1 B2 , laghu B18
      ^1392. vīrakavi] EdLC J1 J3 B1 B2 B18 , kavi J2 (eye-skip)
      ^1393. saphalakəna … satirun] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1394. ya ta … kalaṅə̄n] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1395. apan … irikā] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1396. turuṅ vruh] em., kuruvah B18 om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1397. ta] EdLC J1 J2 B1 B2 B18 , om. J3
      ^1398. laB1 : 31v⟩ghu ri] B18 , lakuni J1 J3 , lakuniṅ J2 , laguniṅ B1 B2
      ^1399. yeka] EdLC J1 J2 B1 B2 B18 , yekə J3
      ^1400. kusumasari] EdLC J1 J2 J3 B18 , kusumakavi B1 B2 (lexical)
      ^1401. ṅaranya] EdLC J1 J2 J3 B18 , om. B1 B2
      ^1402. yeka] EdLC J1 J2 J3 B1 B2 , teka B18
      ^1403. vulat … kalubana] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1404. vacana … lanā] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1405. təlas … təpət] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1406. manah] EdLC J1 J2 J3 B2 B18 , panah B1
      ^1407. aləbā] EdLC J1 J2 J3 B18 , aləṅa B1 , alaṅə̄ B2
      ^1408. pinakavāhana] EdLC J1 J2 J3 B1 B2 , pinakahavahani B18
      ^1409. satata] EdLC J1 J2 B1 B2 B18 , sakatha J3
      ^1410. sira] J1 B1 B2 B18 , si EdLC (subtractive), om. J2 J3
      ^1411. saphala … virati] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1412. sahananiṅ … samahita] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1413. kavistara] em., kamāṣṭara B18 om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1414. həniṅira … inaləm] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1415. mavaṅi] EdLC J1 J2 J3 B18 , vaṅi B1 B2 (morphological)
      ^1416. vadara ya] J2 B1 B2 , ya vadhara ya EdLC J1 , vadara J3 , ṅaviḍara B18
      ^1417. kumətər … kuhaka] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1418. matakut … miṣani] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1419. kadi] conj., sakādya B18 om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1420. ya … aśarana] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1421. vacananika gumuruh] B18 , om. EdLC J1 J2 J3 B1 B2
      ^1422. [§13.2, no. 94]] • The name of this meter in the list is siṅhasāri.
      ^1423. tripura … luputa] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1424. saha … təmən] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1425. vəkas … maṅanumata] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1426. nimitta] em., namitta B18 om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1427. kusumasadana] EdLC J1 B18 , kusumasadarā J2 , kusumasaddhara J3 , kusumasada B1 B2 (subtractive)
      ^1428. ruru] J1 J2 J3 B1 B2 B18 , rurus EdLC
      ^1429. mapajara] conj., mapa majar EdLC J1 , maṅpa maja J2 , mapa maja J3 , bapa maja B1 , mapa muja B2 , mamaja B18
      ^1430. ri] J2 J3 B1 B2 B18 , om. EdLC J1
      ^1431. nahan] J2 J3 B1 B2 B18 , ta ya nahan EdLC (additive), tā ya nahan J1 (additive) • The J1 reading, accepted in EdLC , is unmetrical.
      ^1432. lalu] EdLC J1 J2 J3 B18 , lagu lalu B1 B2 (additive)
      ^1433. ṅaranikihən] B1 B18 , ṅaranekihən EdLC J1 J2 J3 B2
      ^1434. sarehnya] B18 , lalunya EdLC J1 J2 J3 (lexical), śilyanya B1 B2
      ^1435. təlas] J2 J3 B1 B2 B18 , om. EdLC J1
      ^1436. hana riṅ] EdLC J1 J2 J3 B2 B1 , ṅaraniṅ B18 (lexical)
      ^1437. saB1 : 32r⟩sat] EdLC J1 J2 J3 B1 B2 , om. B18
      ^1438. ta] EdLC J1 J2 J3 B1 B2 , om. B18
      ^1439. ṅaranya] EdLC J1 J2 J3 B1 B18 , kanāpa B18
      ^1440. aṣṭa … kavīśvara] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1441. pratitan tiki] em., praṭātinaṭiki B18 om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1442. divya … māsiha] B18 , om. EdLC J1 J2 J3 B1 B2 (line omission)
      ^1443. matike] EdLC J1 J2 J3 B18 , tika B1 , tike B2
      ^1444. ndah kamuṅ] B1 B2 B18 , dah kamu EdLC J1 J2 , da kemu J3
      ^1445. ya] EdLC J1 J2 J3 B1 B2 , yva B18
      ^1446. saJ1 : 17v⟩kveh] EdLC J1 J2 J3 B2 B18 , tākveh B1
      ^1447. dāśadeśantare] J1 J2 J3 , dasadigantare EdLC , deśāntareṅ B18 (haplography)
      ^1448. deśātmakāniṅ] B1 B2 , deśātmakādi EdLC , deśatmakaḍī J1 , deśakmakādī J2 , deśatmakadhi J3 , deśāmakādī B18
      ^1449. devāṣṭamūrti] J2 J3 B1 B2 B18 , devarṣṭamūrti EdLC J1
      ^1450. pratiṣṭhanta] J1 J2 J3 B1 B2 B18 , pratiṣṭha EdLC (morphological)
      ^1451. rəṅə̄n] B18 , rəṅə EdLC J1 J3 B2 (morphological), rəṅə̄ J2 B1 B2 (morphological)
      ^1452. ta kṣamāniṅ hulun] EdLC J2 J3 B1 B2 (sil. em.), ta kṣamān riṅ hulun J1 , tiki kṣarāmaniṅ vaṅ pva ri B18 (lexical)
      ^1453. enak] J1 J2 J3 B18 , anak EdLC , aṅlābha B1 B2 (lexical)
      ^1454. sadāyovanā] EdLC J1 J2 J3 B18 , len yovana B1 B2 (lexical)
      ^1455. niśrayāśenucap] B18 , niśreyasan ucap EdLC , niśrayāśān ucap J1 J2 , niśrayaśan ucap J3 , nisrayāśan liṅiṅ B1 , niśrayāśān liṅniṅ B2
      ^1456. mvaṅ] EdLC J1 J2 J3 B2 B18 , vvaṅ B1
      ^1457. ta] EdLC J1 J2 B1 B2 B18 , ka J3
      ^1458. mahāsajjanārəmba] J1 J2 B1 B2 B18 , mahasajñāna rəmba EdLC , mahasajñaṇārəmbi J3
      ^1459. dharmakāryenakāmbək] J1 J3 B2 B18 , dharma, ... yenambək EdLC , dharmakaryenambək J2 (subtractive), ḍarmakāryanakāmbək B1
      ^1460. yaśāsih] EdLC J1 J2 J3 B18 , ya māsih B1 , ya hasih B2
      ^1461. tonən] EdLC J1 J2 B1 B2 B18 , [1+]nən J3
      ^1462. rəṅə̄n] B18 , rəṅə̄ EdLC J1 J3 B1 B2 (morphological), rəṅə J2 (morphological)
      ^1463. taJ2 : 13v⟩ stutiṅkun] EdLC J1 J3 B1 B2 , tāstutinkun J2 , taṅ stutiṅkun B18
      ^1464. vruhanteka tuṣṭiṅku] EdLC J1 J2 J3 B1 , vruhanteṅ katuṣṭiṅku B2 , om. B18
      ^1465. bhaktyādaləm] J2 J3 B1 B2 , bhaktyaṅ daləm EdLC J1 , subhaktyeṅ daləm B18
      ^1466. pusu-pusuhku] EdLC J1 J3 B1 B2 B18 , pusa-pusuhku J2
      ^1467. sumsum hutək] EdLC J1 J2 B18 , sumsum hutət J3 , sumsumkv akək B1 , sumsumkv atək B2
      ^1468. tvas] EdLC J1 J2 B1 B2 B18 , təs J3
      ^1469. rahku] EdLC J1 J2 J3 B1 B2 , rah B18 (morphological)
      ^1470. sakvehny] EdLC J1 J2 B1 B2 B18 , sakveh J3 (morphological)
      ^1471. avakniṅ hulun] EdLC J1 J2 B2 , mavaknīṅ hulun J3 , avaknaṅ hulun B1 , āvak iṅvaṅ dr̥dā B18 (lexical)
      ^1472. vāhya] EdLC J1 B1 B2 , vahyaṅ J2 J3 , vayā B18
      ^1473. gohyaṅ] EdLC J1 J2 J3 , vohyaṅ B1 , tohyaṅ B2 , gohya B18
      ^1474. kuləm] EdLC J1 J2 J3 B1 B2 , dāləmta B18 (lexical)
      ^1475. sāri-sāri] EdLC J1 J2 B1 B2 B18 , sarisriṅ J3
      ^1476. praṇātā] EdLC J1 J3 B1 B2 B18 , pranavā J2
      ^1477. satāta] EdLC J1 J3 B1 B2 , satāka J2 , tvaṅ sanitya B18 (lexical)
      ^1478. pradiptojvalāmbəkku] J1 J2 J3 B1 B2 B18 , pva dīptojjvalāmbəkku EdLC
      ^1479. pāntarāṅūsapiṅ] J1 B18 , pāntara ṅusipi EdLC , patarāṅusapī J2 , pantārāṅosapi J3 B2 , pāntarāṅosapī B1
      ^1480. jə̄ṅ] B1 B2 , ləm EdLC J1 J2 J3 , ləh B18
      ^1481. mañiptālanāB1 : 21v⟩tvaṅ] B1 , mabintala atyəṅ EdLC , mabintala hatyəṅ J1 , mabintāla hatyəṅ J2 , maṅəntalata tyəṅ J3 , mañattālanātva B2 , mañantālahātyā B18
      ^1482. prastavanyan vənaṅ] EdLC J1 J2 J3 B2 , mrastavan ləṅ B1 (lexical), prāptavāṇḍyan vənaṁ B18
      ^1483. kottaman] B1 B2 , sok tavak EdLC J1 , śot avak J2 , śvotāvak J3 , sotavāvak B18
      ^1484. saṅ] EdLC J1 J2 J3 B1 B18 , sa B2
      ^1485. tapahsiddha] J1 J1 B1 B2 B18 , tapāsidi J2 , tapāsiddhi J3
      ^1486. yoB1 : 33r⟩gīśvarātūt tutur] B1 , yogīśvarā tutur EdLC , yogiśvaranuṅ tutur J1 , yogīśvarānuṅ tatur J2 , yogisvarānuṅ tutur J3 , yogīśvarā tutu B2 , yogīśvarānuṅ tutur B18
      ^1487. hetuka] EdLC J1 J2 J3 B1 B2 , yeka B18 (lexical)
      ^1488. vuṅu-vuṅu] em., puṅu-puṅu EdLC J1 J3 B1 B2 , pujupu J2 , tūtən kavuṅvā maṅū B18 (additive)
      ^1489. śatapattra] EdLC J1 J2 B18 , saṅ tapatra J3 , saha patra B1 B2
      ^1490. hijo] EdLC J1 J2 J3 B18 , sahā B1 , saha B2
      ^1491. dīpārcanā] J1 J2 B1 B2 , dīpārcca EdLC , dipaparcanā J3 , ḍīpāpabāñcana B18
      ^1492. śaṅkha] J1 J2 J3 B1 B2 , aśaṅkha EdLC , lan śāṅka B18 (additive)
      ^1493. vrətti] J1 J2 J3 B1 B2 B18 , vr̥kti EdLC • Instead of writing vr̥tti, vrətti is preferable here to keep the vowel u in jənu is validated as long syllable.
      ^1494. J1 : 17v⟩teja] EdLC J1 J2 B1 B2 , sakeṅja J3 , saroja B18
      ^1495. simpənnikiṅ] B1 B2 , limyən akiṅ EdLC , limyə̄nakiṅ J1 , limyənnikiṅ J2 , līmyəṇnakiṅ J3 , liśyannikin B18
      ^1496. kavya] B1 B2 , kāvi J1 J2 B18 , kavi EdLC J3
      ^1497. kābhyāsa] EdLC J1 J2 B1 B2 B18 , tabyo J3 (subtractive)
      ^1498. kachandan] EdLC J1 B1 B2 B18 , kacandā J2 (morphological), kacanda J3 (morphological)
      ^1499. vartāsəkar] EdLC J1 J3 B18 , vartvāsəkar J2 , vargāsəkar B1 B2
      ^1500. kəneṅ lum] EdLC J1 J2 B2 B18 , kəna lum J3 , kənālum B1
      ^1501. pamūjāṅku] EdLC J1 J3 B1 B2 B18 , pamujāṅkya J2 (morphological)
      ^1502. rikaṅ] J1 J2 B1 B2 , rikar EdLC , kurali J3 , rikān B18
      ^1503. daṇḍakā … vr̥ṣṭi] EdLC J1 J2 J3 , caṇḍa nāhan kavāvr̥tta B1 (syntactic), ḍaṇḍa kāhan kvā vr̥tta B2 (syntactic), da nāhan kvivr̥ta candā kahan ta vr̥ṣṭi B18 (syntactic)
      ^1504. riṅ vatək] J1 J2 B1 B2 B18 , riṅ vavatək EdLC , rī vətək J3
      ^1505. mātra] EdLC J1 B1 B2 B18 , mantra J2 J3
      ^1506. yatinya] EdLC J1 J2 B2 B18 , yakənya J3 , yatin B1 (subtractive)
      ^1507. padanya] EdLC J1 J2 B1 B2 , om. J3 B18
      ^1508. suchanda] B1 B2 , sachanda EdLC , sacanda J1 J2 , saṅ canda J3 , sacandā B18
      ^1509. mavr̥tta] norm., mavarta EdLC B18 , mavartha J1 J2 B1 B2 , mavartma J3
      ^1510. maṅaran] EdLC J1 J2 B18 , marikān B1 B2 , om. J3
      ^1511. pinarākr̥ta] EdLC J1 J2 J3 B1 B2 , pinarākruta B18
      ^1512. dāśanaB1 : 33v⟩māṅanumāna] B1 B2 , daśanāmamānumāna EdLC , dāśanamāmanumāṇa J1 , dāśanāmāmānumāṇa J2 , dāsanamamanuṣana J3 , sāśaṇamāmañumāṇa B18
      ^1513. yatiśvara] J2 B18 , yatigvaka EdLC , yatiśvaka J1 , yatiśvarī J3 , kavīśvara B1 , kaviśvara B2
      ^1514. ṅaran kiraṇa pva ya] B1 B2 , vuvus sakariṅ ya ta EdLC J1 (lexical), vuvus kinaraṅ ya ta J2 (lexical), vuvus kinaraṅ ya ka J3 (lexical), vuvus kinarā ya ta B18 (lexical)
      ^1515. donanikānaṅ] em., dhananikan EdLC , donanikan pan J1 J3 , denānikan pan J2 , donanikanan B1 , donanikān han B2 B18
      ^1516. atirvana] EdLC J1 J2 J3 B1 B2 , atiṅgvana B18
      ^1517. matikā pinaraB18 : 18v⟩h] EdLC J1 J2 J3 , pihatah marika B1 , pihatah marikā B2 , matikā piharah B18
      ^1518. təkənanta] EdLC J1 J2 J3 B2 , tekənanta B1 , təṅənānta B18
      ^1519. vīhikananya] EdLC J1 J2 J3 B18 , dibya nihan ya B1 B2 (lexical)
      ^1520. utpəB2 : 22r⟩naniṅ hulun] EdLC J1 J2 J3 B1 , uttamaniṅ hulun B18
      ^1521. akṣamakən ta] B1 B2 , akṣamakəna EdLC J1 J2 (syntactic), akṣamakə̄ J3 (subtractive), akṣamākə̄na B18 (syntactic)
      ^1522. hayu lot] B2 , mata ya EdLC , mathayā J1 , mathāya J2 , mathayo J3 , ayu lon B1 , mataye B18
      ^1523. mahājana] EdLC J1 J3 B1 B2 B18 , mahājanaṅ J2
      ^1524. siṅ] EdLC J1 J2 J3 B1 B2 , riṅ B18
      ^1525. sira] EdLC J1 J2 B1 B2 B18 , si J3 (subtractive)
      ^1526. tāsisinahv] EdLC J1 B1 B2 B18 , tvas sisinahv J2
      ^1527. aṅusir tikanaṅ] EdLC J1 J2 B1 B2 , aṅuśiṅ tirkana J3 , aṅusi tikanā B18
      ^1528. kakavyarasaṅ] J2 J3 B1 B18 , kakāvyanira saṅ EdLC , kakavyanira saṅ J1 , kakavyarasar B2
      ^1529. rupitiṅiṅ] J1 J2 J3 , rupitiṅ EdLC , rusitiṅ B1 B2 , rupiṭiṅ B18
      ^1530. maran] EdLC J1 J3 B18 , naran J2 , pmaran B1 , paran B2
      ^1531. saphalātiśayanta] EdLC J1 J2 B1 B2 B18 , paphalatisayanta J3
      ^1532. satirun] EdLC J1 J2 B1 B2 B18 , patirun J3
      ^1533. sigəgənta] EdLC J1 J2 B18 , sigəgənka J3 , pigəgənta B1 , pigagə̄nta B2
      ^1534. matikiB1 : 34r⟩n] B1 B2 , atiki EdLC J1 , hatikī J2 , mātiki J3 , ta tikī B18
      ^1535. prihən iṅ] EdLC J1 J2 , prahən ī J3 , pihən iṅ B1 B2 , priyan iṅ B18
      ^1536. yaśa] B1 B2 , ya ta EdLC J1 J2 J3 , yatha B18
      ^1537. kavinan] B1 J2 , kaviman EdLC J1 J3 B18 , kavimān B2
      ^1538. vihikan tuhu] EdLC J1 J2 B1 B18 , vihikan J3 (subtractive), tuhu B2 (subtractive)
      ^1539. kadi] EdLC J1 J2 J3 B1 B2 , tadi B18
      ^1540. daṇḍaka] EdLC J1 J2 J3 B1 B18 , akā B2 (subtractive)
      ^1541. yojvala] J1 J2 J3 B1 B2 B18 , yovvala EdLC
      ^1542. lə̄ṅnya] EdLC J1 J2 J3 , lərnya B1 B2 , ninya B18
      ^1543. pəṅ-pəṅ] EdLC J1 J3 B1 , pəpəpəṅ J2 (dittography)
      ^1544. teku] EdLC J1 J2 J3 B1 B2 , teki B18
      ^1545. tatāmriha] EdLC J1 B2 , tāmriha J2 B1 , ta hamriha J3 , ta māmriha B18
      ^1546. tapāṅuratana] J2 B1 B2 , tapāṅarātana EdLC , tapāṅaratana J1 , tāpaṅuratan J3 , tapāśaratana B18
      ^1547. kavikun] J1 J2 J3 B1 B2 B18 , kaviku EdLC (morphological)
      ^1548. palar] B1 B2 , phala EdLC , phalā J1 J2 , pala J3 , sala B18
      ^1549. ayvāṅgə̄ṅ] J1 J3 B1 B2 B18 , hayv aṅgə EdLC , ayvaṅgə J2
      ^1550. śāstra kavilət] EdLC J1 J2 J3 B1 B2 , saśastra ksavinnūt B18
      ^1551. kasamayan] J2 J3 B2 , kasamayā EdLC J1 (morphological), kṣama yan B1 , śaśamayan B18
      ^1552. punarbhava] EdLC J1 J2 B1 B2 B18 , purnabhava J3 (transposition)
      ^1553. prihati] EdLC J1 J2 B1 B2 B18 , prihatīn J3 (morphological)
      ^1554. kasakitan] J1 J2 J3 B1 B2 B18 , asakitan EdLC (morphological)
      ^1555. mamet] J1 J2 J3 B1 B2 , mavet EdLC , mapet B18 (morphological)
      ^1556. aṅraṅkal] EdLC J1 J3 B18 , aṅriṅkəl B1 B2 , mvaṅ raṅkal J2
      ^1557. pinakavāśanika] B1 , pinakayaśanika bha EdLC , pinakapāśanika J1 J2 J3 B18 , panakavāśanikaṅ B2
      ^1558. posikniṅ prih anūB1 : 3vr⟩takən] EdLC J1 J2 J3 , posikniṅ pihanūtakən B1 B2 , mosiknyāmrih anūtakən B18 (syntactic)
      ^1559. prih] EdLC J1 J2 J3 , pih B1 B2 , om. B18
      ^1560. ḍataṅnikaṅ] EdLC J1 J2 J3 B1 B2 , vataṅnikaṅ B18
      ^1561. karu-karu] EdLC J1 J2 J3 B18 , karu-kuru B1 , karun-karu B2
      ^1562. kuhakāptiniṅ] EdLC J1 J2 J3 B18 , kuhikāptiniṅ B1 B2
      ^1563. turu] EdLC J1 J2 J3 B2 B18 , tnarū B1
      ^1564. papraṅ] J1 J2 J3 B1 B2 B18 , sapraṅ EdLC
      ^1565. tovi] EdLC J1 J2 B1 B2 B18 , tojiṅ J3
      ^1566. tar] EdLC J1 J2 B18 , tan J3 B1 B2
      ^1567. təkeṅ] EdLC J1 J2 J3 B1 B2 , vyake B18
      ^1568. mvaṅ] EdLC J1 J2 J3 B18 , pva B1 B2
      ^1569. vyavasāB18 : 19r⟩ya] EdLC J1 J2 J3 B2 B18 , byavasā B1 (subtractive)
      ^1570. pinakāśrayanira] EdLC J1 J2 B1 B2 B18 , pinakaśrayanikā J3
      ^1571. chanda ginava] B1 , chandāji nava EdLC , canda jinava J1 J2 J3 B2 , cānda jinava B18
      ^1572. apagəh] EdLC J1 J2 J3 , pagəh B1 B2 (morphological)
      ^1573. enak] • Rubinstein (2000) mistakenly thought that there are two stanzas applying kusumavicitra meter, while in fact it was bhavacakra or jagaddhita that has two.
      ^1574. om̐ … siddhā] EdLC J1 J2 J3 , om. B18
      ^1575. bhuḥ] em., bhār EdLC J1 J2 J3 om. B18
      ^1576. bhāṣaprāṇaḥ pagəhəñ ca] em., bhāṣaprāṇa pagətañ ca EdLC , bhāṣaprāṇā pagətañ ca J1 , bhāṣapraṇa pagətañ caḥ J2 , bhaṣapraṇā pagətañ caḥ J3 , bhaṣapraṇa pagətiñ caḥ B18
      ^1577. manur abravīt] em., manur abhanət EdLC , manur abhāvit J1 J2 , manur abhivit J3 , maḍur abhavit B18
      ^1578. sāgarañ] EdLC J1 J2 J3 , śivarañ B18
      ^1579. pādavirāmanāṭyañ ca] em. EdLC , padhāviramanadhyañ ca J1 , padhavīramanadyañ caḥ J2 , padhaviramanadyañ caḥ J3 , padoviramanaḍyañ ca B18
      ^1580. paṅabhyāsa] EdLC J1 J2 J3 , saṅ abhyaṣa B18
      ^1581. kapalaṅ] EdLC J1 J2 J3 , kaḍālā B18
      ^1582. aṅlambaṅ] B18 , lambaṅ EdLC J1 J2 J3 (morphological)
      ^1583. prih taṅ] EdLC J1 J2 J3 , mrih ka B18
      ^1584. rasa] EdLC J1 J2 , ra J3 (subtractive)
      ^1585. vukir] EdLC J1 , om. J2 J3 B18
      ^1586. kunaṅ] J2 J3 B18 , om. EdLC J1
      ^1587. navānaṭya] B18 , navānaṭi EdLC J1 J2 , navanadhi J3
      ^1588. pāda virāma] EdLC J1 J2 J3 , pañcaviraṣa B18 (lexical)
      ^1589. śr̥ṅgāravīrabībhatsāḥ] norm., śr̥ṅgāravīrabībhatsā EdLC , śr̥ṅgaraviravibhakṣa J1 , śr̥ṅgaraviravībhakṣaḥ J2 , śr̥ṅgaraviravibhakṣaḥ J3 , śr̥ṅgarāvīravībhāva B18
      ^1590. raudrahāsyabhayānakāḥ] EdLC J1 , rodran hasyabhayanakaḥ J2 J3 , rodrayaṇṭabāyānekaḥ B18
      ^1591. karuṇādbhutaśāntāś] EdLC J1 J2 , karuṇadrutaśantāś B18
      ^1592. nāṭyarasā] EdLC J2 B18 (sil. em.), nadyaraṣa J1 J3
      ^1593. dhanāśā, kasrak, keṅin] em., dhana, sakasrakeṅin EdLC , dhanāsa, kaśrak eṅin J1 , danasa, kaśra, keṅin J2 J3 , danaśa, kāśra, keniṅ B18
      ^1594. konaṅ-unaṅ] EdLC J1 J2 J3 , konā guṇa B18
      ^1595. vīra] EdLC J1 J2 J3 , ḍīra B18
      ^1596. bībhatsā] em. EdLC , vibhakṣa J1 J2 J3 , viraṭa B18
      ^1597. karaməh-raməh] J2 B18 , karami-ramih EdLC J1 J3
      ^1598. umujarakəna] EdLC J1 J2 B18 , umujarakən i J3 (syntactic)
      ^1599. mvaṅ] J2 J3 B18 , om. EdLC J1
      ^1600. umujarakən kaguyu-guyu] EdLC J1 J2 J3 , umujarakəna gumuyu-guyu lvirnya B18 (syntactic)
      ^1601. paḍa] EdLC J1 J3 B18 , om. J2
      ^1602. hāsya] EdLC J1 J2 J3 , om. B18
      ^1603. umujarakən] EdLC J1 J2 J3 , umujarakəna B18 (morphological)
      ^1604. bhaya-kabhaya] EdLC J1 J2 J3 , bāya-kabhayan B18 (morphological)
      ^1605. umujarakənāmarṇa] B18 , ujar amarṇa EdLC J1 J2 (morphological), umujar amarṇa J3 (morphological)
      ^1606. sakaton sakarəṅə̄, mandadyakən] EdLC J1 J2 B18 , saṅ katvan saṅ karəṅə̄, mvaṅ dadyakən J3 (syntactic)
      ^1607. śāntacittaniṅ] B18 , śāntacitta EdLC J1 J2 (morphological), śantacatta J3
      ^1608. harəp] EdLC J1 J2 J3 , om. B18
      ^1609. asih] EdLC J1 J3 B18 , sasih J2
      ^1610. adbhuta] EdLC J1 J2 J3 , kadrūta B18
      ^1611. umujarakən] EdLC J1 J2 J3 , umujarākəna B18 (morphological)
      ^1612. āścarya] EdLC J1 J2 J3 , āṣṭeśvarya B18
      ^1613. upaśama] EdLC J1 J2 J3 , upākṣama B18
      ^1614. iti navanāṭya … karoha-rohan] EdLC J1 B18 , krura ṅaranya, umujarakənaṅ karoha-rohan. itiḥ navanaṭī J2 (transposition), krura ṅaranya, umujarakəna karoha-rohan. itī navanaṭī J3 (transposition) • I follow the reading of J1 , EdLC , and B18 in which the sentence krūra ... karoha-rohan appears after the conclusion of the navanāṭya section. In contrast, J2 and J3 place this sentence before it. The placement in J1 is more coherent, as the opening stanza explicitly enumerates nine rasas, suggesting that krūra is intended as an addition. By contrast, J2 and J3 seem to treat krūra as part of the main navānaṭya, thus raising the total count to ten.
      ^1615. naJ2 : 15r⟩vanāṭya ṅa] B18 , navanaṭi EdLC J1 J2 J3 krura ṅaranya, umujarakənaṅ karoha-rohan. itiḥ navanaṭī J2 (transposition), krura ṅaranya, umujarakəna karoha-rohan. itī navanaṭī J3 (transposition)
      ^1616. kavi] J1 J2 J3 B18 , kadi EdLC
      ^1617. svargapadātmanta] EdLC J1 J2 , pu sargapadatmanta J3 , sura paḍaketū B18
      ^1618. mariṅ] EdLC J1 , mareṅ J2 J3 B18
      ^1619. mvaṅ mareṅ] B18 , mareṅ EdLC J1 (subtractive), mariṅ J2 (subtractive), mari J3 (subtractive)
      ^1620. kavāgīśvaran] B18 , vagiśvari J1 J3 (morphological), vāgīśvara EdLC J2 (morphological)
      ^1621. rama] J1 J2 J3 B18 , rami EdLC
      ^1622. maṅiṇḍitakən] EdLC J1 J2 B18 , mvaṅ iṇḍitākən J3
      ^1623. kadaṅ mitra] B18 , kadaṅ EdLC J1 J2 J3 (subtractive)
      ^1624. ndā nahan ta] J1 J2 J3 , ndahan ta EdLC (subtractive), nāhan B18 (subtractive)
      ^1625. riṅ rasa pinəkət] EdLC J1 , ri pinəket J2 , rasa pinəkət J3 B18
      ^1626. kunaṅ] B18 , om. EdLC J1 J2 J3
      ^1627. kasəlatan] J2 J3 , kasəlata EdLC J1 , kāntaka kātha B18 (lexical)
      ^1628. ndā] EdLC J1 J2 , ndā nahan J3 , nahan B18
      ^1629. nihan] EdLC J1 J2 J3 , nihan aranya B18 (additive)
      ^1630. avarṇa] norm., abarṇa EdLC , abāna J1 , abaṇa J2 J3 , ajñana B18
      ^1631. nyūna] EdLC J2 J3 (sil. em.), dyuna J1 , nyuddha B18
      ^1632. ⟨vi⟩⟨na⟩prabhaṅga] conj., maprabhaṅśa EdLC J1 J2 J3 , maprabhāṅśa B18 • This conjecture is based on the reading found on B18 , which records vimaprabhaṅśa in the following section, specifically in the extraneous explanation about chedākṣara.
      ^1633. pādavikāra] J2 J3 B18 , om. EdLC J1
      ^1634. viruddhabhāṣa] EdLC J1 J2 J3 , om. B18
      ^1635. kahalaṅan] J1 B18 , kakalaṅan EdLC , kalaṅan J2 (subtractive), ktalakaṅan J3
      ^1636. apraB18 : 20r⟩caṇḍa] B18 , apanichanda EdLC J1 , apachanda J2 J3
      ^1637. apākṣara] EdLC J1 J2 J3 , aprākṣara B18
      ^1638. ⟨a⟩saṅgatapralāpa] conj. EdLC , śaṅgatapralāpa J1 J2 J3 , śaṅgataprabhāṅśa B18
      ^1639. śrutikaṣṭa] EdLC J1 J2 B18 , krutikakaṣṭa J3
      ^1640. duṣprakr̥ti] EdLC B18 (sil. em.), duṣpakr̥ti J1 , duprakr̥ti J2 , duṣpakr̥ti J3
      ^1641. avarṇa] norm., abarṇa EdLC , bana J1 , añaṇa J2 , abana J3 , jñāna B18 (lexical)
      ^1642. ikāra] EdLC J1 J2 J3 , om. B18
      ^1643. ukāra] J1 , okāra J2 J3 , aukāra B18
      ^1644. nyūna] EdLC J1 J2 J3 , nyuddha B18
      ^1645. aṅəmv arva] J3 , ahəm aro EdLC J1 , aṅəmu ro J2 , ānəmu ro B18
      ^1646. taṅ] EdLC J1 J2 J3 , vvaṅ B18
      ^1647. kavākanya, i] EdLC J1 J3 B18 , vakakanya J2
      ^1648. pantəsnya] B18 , om. EdLC J1 J2 J3
      ^1649. ⟨vi⟩⟨na⟩prabhaṅga] conj., maprabhaṅśa EdLC J1 J2 J3 B18
      ^1650. apaḍəm] em., abacəm EdLC J1 J2 J3 , ābacin B18 (lexical)
      ^1651. katəṅahan] EdLC J1 J2 J3 , katəṅə̄nan B18
      ^1652. bhāṣādoh] B18 , adoh EdLC J1 J3 , adoha J2 (lexical)
      ^1653. mvaṅ] EdLC J1 J2 J3 , om. B18
      ^1654. tan anūt virasanya rikaṅ] B18 , om. EdLC J1 J2 J3
      ^1655. mvaṅ] EdLC J1 J3 , om. B18
      ^1656. karəṅə̄] B18 , om. EdLC J1 J2 J3
      ^1657. uvahiṅ] J3 , vahiṅ EdLC , ovahiṅ J1 J2 , vvahiṅ B18
      ^1658. carita] EdLC J1 J2 J3 , caritanya B18 (morphological)
      ^1659. mvaṅ] EdLC J1 J2 B18 , maṅ J3
      ^1660. katəṅən, saṇḍaṅən] EdLC J1 J2 J3 , təṅənan, candaṅan ya B18 (syntactic)
      ^1661. tar parasa] EdLC J1 J2 , tan paraṅsa J3 , tan parasa B18 • The phrase tar parasa is also founded on the Malat 16.70: tar parasa viramaniṅ kətur.
      ^1662. ahala ujar] B18 , amahala hujar J2 , amahala huja EdLC , amaṅ hala huja J1 , amala hujar J3
      ^1663. mapuputan ahala] B18 , kapuputa hala EdLC J1 (morphological), put anala J2 , puput anala J3
      ^1664. apākṣara] EdLC J1 J2 J3 , aprākṣara B18
      ^1665. ṅaranya] EdLC J2 J3 (sil. em.), ṅanya J1 (subtractive), ṅa B18
      ^1666. maṅgurvakən] EdLC J1 B18 , mvaṅ gurvakən J2 J3
      ^1667. linaghvakən] EdLC emn J2 J3 B18 , lanāgvakən J1
      ^1668. kunaṅ] EdLC J1 J2 J3 , om. B18
      ^1669. aṅivaṅakən mahāpraṇa] EdLC J1 J2 , aṅivaṅakəna mahāpraṇa J3 (morphological), ambənərākən vimaprabhāṅśa, paḍavikara, ḍurāśambaddha, aṅivaṅakən taṅ mahapraṇa. viruddhālāṅkara, virūdhāveśa, kahalaṅan sava, apragandā, yatibhraṣṭa, aprakṣarācandāB18 : 20v⟩kṣara, śaṅghāṭāprabhāṣa, grutikāṣṭa, ḍusprakr̥tti, ubhāyabhraṣṭa. jñana, ṅa, kura, akāra, ukara. nyuddhā ṅa, ujar ānəmū ro, tan siddhā vvaṅ ūjarākəna kāvakanya, i sāmaṅkana, pantə̄snya. maprabhaṅśa, ṅa, atvəṅ ātmahana bhacin. paḍāvikāra, ṅa, ikaṅ ujār katəṅə̄nan deniṅ paḍa. ḍurāśāmbāddhā, ṅa, umujarākən bhāṣādoh aparək, tān anūt viraṣanya, rikaṅ pāsir ukir. virūddhabhātha, ṅa, tan enak caritanya karəṅə̄. virūddhaləṅkāra, ṅa, ujariṅ vvahi caritanya. virūddhaveśa, ṅa, tan yukti gantuṅə̄n, mvaṅ təṅənanya, sandāṅanya kunaṅ. apragandā, ṅa, amahala hujar ūvus dadī, ujar ahayu mapuputan ahala. aprākṣara, ṅa, maṅgurvākən laghu, ikaṅ guru lināgvākən. ceḍākṣara, ṅa, aṅivaṅākən ta mahāpraṇa B18 (dittography) • On folio 20r-20v of B18 , a rather extensive case of dittography appears in the section explaining the types of errors associated with chedākṣara. Although the passage is textually corrupt, the mention of the form vimaprabhāṅśa within it provides a useful clue for reconstructing the reading vimānaprabhaṅga in the broader context of the doṣa classification.
      ^1670. amənərakən avilət] em., amənərakən vilut EdLC J1 , om. J2 , ambənərakən avilut J3 , ambənərākən valūt B18
      ^1671. amənərakən avilət] norm., amənərakən vilut EdLC J1 , om. J2 , ambənərakən avilut J3 , ambənərākən valūt B18
      ^1672. aṅivaṅakən apantəs, amantəsakən ahivaṅ kunaṅ] EdLC J1 J3 B18 , amatəsakən ahivaṅ, aṅivaṅakən apantəs J2 (transposition)
      ^1673. ⟨a⟩saṅgatapralāpa] conj. EdLC , śaṅgatapralapa J1 J2 J3 , śaṅgātapralapa B18
      ^1674. lavan] EdLC J1 J2 J3 , kalavan B18
      ^1675. arəp] EdLC J1 J2 B18 , arərə J3 (graphic) • There is a copying misunderstanding recorded in the J3 by its copyist (or perhaps by previous copyists) by writing consonant letter pa with the vocal letter . These two characters are paleographically similar, with the addition of a circle sign below for . The provision of a pangkon for the character in the J3 to cancel the inherent vocal of the consonant letter certainly does not make the character represent a dead consonant by becoming an r due to it is a vocal letter.
      ^1676. mabhedha] EdLC J1 J2 B18 , mvaṅ bheddha J3
      ^1677. mujarakən] EdLC J1 J2 J3 , mujar B18 (morphological)
      ^1678. mvaṅ] EdLC J1 J3 B18 , maṅ J2
      ^1679. śrutikaṣṭa] EdLC J2 J3 B18 (sil. em.), śratikaṣṭa J1 (sil. em.)
      ^1680. rasa] J1 J2 J3 , rasāṅ EdLC , rasanya B18 (morphological)
      ^1681. kaləṅkara, okakara] EdLC J1 , kaləṅkara, okara J2 J3 , haləṅkaraniṅ B18 (subtractive) • It looks like that these are examples of words or wordings that are meaningless or ambiguous, so an editorial approach seems unnecessary here. However, these examples may refer to the ambiguity of words between kaləṅka and aləṅkara, then between okāra and oṅkāra.
      ^1682. ity evamādi] EdLC J1 J3 , ity evanadīh J2 , ity avāmadi B18
      ^1683. ya kavah ṅa] B18 , om. EdLC J1 J2 J3
      ^1684. duṣprakr̥ti] EdLC J1 J2 J3 , duṣkr̥ti B18 (subtractive)
      ^1685. agələh] J2 J3 B18 , gələh EdLC J1 (morphological)
      ^1686. apracaṇḍa] B18 , apachanda EdLC J1 J2 J3
      ^1687. ṅaranya] EdLC J1 J2 J3 , om. B18
      ^1688. tava] EdLC J1 J2 J3 , śava B18
      ^1689. karasanya] EdLC J1 J2 J3 , rasanya B18 (morphological)
      ^1690. cinarita] EdLC J1 J3 B18 , cinarata J2
      ^1691. katəmahan cumarita] J2 J3 , katəmuhan cumarita EdLC , katəmuhan cumarita J1 , katəmu yan cinarita cumaritanya B18 (syntactic)
      ^1692. kunaṅ] B18 , om. EdLC J1 J2 J3
      ^1693. katəṅah] EdLC J1 J2 J3 , katəṅənan B18
      ^1694. ndā lvirnya] EdLC J1 J3 , om. J2 , ndan lvirnya B18
      ^1695. e] EdLC J1 J2 B18 , om. J3
      ^1696. ikaṅ baraṅ] J1 EdLC J3 , kabaraṅ J2 , ikā bhara B18
      ^1697. siṅgahana] EdLC J1 J2 J3 , kasiṅgahana B18 (morphological)
      ^1698. mvaṅ] EdLC J1 J2 J3 , de saṅ B18 (lexical)
      ^1699. paribhāṣeki] em., paribhāṣiki EdLC J1 J2 J3 , om. B18
      ^1700. ujar] EdLC J1 J2 B18 , uja J3
      ^1701. saṅaskr̥ta] EdLC J1 J2 J3 , saṅakr̥ta B18
      ^1702. kavor] EdLC J1 , vor J2 , ta vor J3 , ta havor B18
      ^1703. maṅuripakənākṣara] EdLC J1 B18 , ṅuripakənākṣara J2 (morphological), ṅuripakən akṣara J3 (morphological)
      ^1704. deya] EdLC J1 J2 J3 , tāṅ deya B18 (additive)
      ^1705. mahāprāṇa] EdLC J1 J2 , om. J3 B18
      ^1706. pantəs] EdLC J1 J3 B18 , mantəs J2 (morphological)
      ^1707. ketu] EdLC J1 J3 B18 , keta J2
      ^1708. nimittaniṅ] EdLC J1 J2 B18 , nimintaniṅ J3
      ^1709. sabhuvana] J1 J2 B18 , pabhuhana EdLC , sabhuhana J3
      ^1710. kita] J2 J3 B18 , om. EdLC J1
      ^1711. matvaṅ i] J2 J3 B18 , makvaṅa EdLC , matvaṅa J1
      ^1712. sukhanta] J2 B18 , sukandu EdLC , sukandha J1 J3
      ^1713. sadā] EdLC J1 J3 B18 , ṣaja J2
      ^1714. sādhana] J1 J2 J3 B18 , saṅ dhana EdLC
      ^1715. maB18 : 21v⟩lətuh] B18 , maləkuh EdLC J1 J2 J3
      ^1716. pva] EdLC J1 J3 B18 , pa J2
      ^1717. yenulahakən] EdLC J1 J2 J3 , yān ulahakən B18 (morphological)
      ^1718. saduhkhabhaya] EdLC J1 J2 J3 , si duhkhabhaya B18
      ^1719. phalanika] EdLC J1 J2 J3 , halanika B18
      ^1720. bhaṅga] J1 J2 J3 B18 , jaṅga EdLC • LC misreads bhaṅga in J1 as jaṅga.
      ^1721. yeka] EdLC J1 J2 B18 , yeki J3
      ^1722. raraya] J1 J2 B18 , raray EdLC , rarasa J3
      ^1723. pabaddha tuvi ya] J1 J2 J3 , pabaddhakuviya EdLC , pabhāndha ya tuvi B18 (transposition)
      ^1724. yatīka] EdLC J1 J3 B18 , yatīku J2
      ^1725. dhūpa] B18 , māṅsa EdLC J1 J2 J3 (lexical)
      ^1726. asəpnira] EdLC J1 J2 B18 , hasipnira J3
      ^1727. umiṅiṅ] EdLC J1 J2 B18 , umiṅī J3 • This might be a proof for OJED that the base-word iṅiṅ is exist (see in OJED under word miṅiṅ).
      ^1728. ya toṅgvananire] B18 , yvapan guṇaniraṅ EdLC , yapvan gvananiraṅ J1 , yapvan gvananirā J2 , yapan gvananirā J3
      ^1729. rəṅə̄] EdLC J1 J2 , rəṅəṅ J3 (morphological), rəṅə̄n B18 (morphological)
      ^1730. linaṅghyananikā] EdLC J1 J2 B18 , linaṅhananikā J3
      ^1731. vuvusniṅ atuha] EdLC J1 J2 J3 , vuvus vaṅ atuva B18
      ^1732. lavan] EdLC J1 J2 J3 , lanan B18
      ^1733. gumuruh] EdLC J1 J3 B18 , guruh J2 (morphological)
      ^1734. manahikan] EdLC J1 J3 B18 , manahiṇan J2
      ^1735. haneṅ kavibhavan] EdLC J1 J2 J3 , hanan kadi bhavān B18
      ^1736. mūḍha] J2 J3 B18 , mūpha EdLC J1
      ^1737. tulah] B18 , tula EdLC J2 J1 J3
      ^1738. duhkani] B18 , nūtani EdLC J1 J2 J3
      ^1739. kadaṅ] EdLC J1 J3 B18 , kada J2
      ^1740. prabhū] J2 J3 B18 , pabhu EdLC , pabhū J1
      ^1741. tkan] B18 , tan EdLC J1 J2 J3
      ^1742. aruhur] EdLC J1 J2 J3 , aruhu B18
      ^1743. madharma taṅ adva] em., mabharmi mahajo EdLC J2 J1 J3 , mabhaṅmi maṅajo B18
      ^1744. tirun] EdLC J1 J2 J3 , kirūn B18
      ^1745. śubhāsabha] J1 J2 J3 , śubhāṁśa EdLC , śucisada B18
      ^1746. təkeṅ] EdLC J1 J2 J3 , ten B18
      ^1747. nəkāni] em., nikani EdLC , nikāni J1 J2 J3 B18
      ^1748. bhaṅga] EdLC J1 J2 J3 , bhāṅgan B18 (morphological)
      ^1749. rəṅə̄] EdLC J1 J2 J3 , rəṅə̄n B18 (morphological)
      ^1750. vruh] J3 , vuh EdLC J1 J2 , vūh B18
      ^1751. siddhālobha] B18 , saddha lobha EdLC J1 , saddhālobha J2 J3 • Should be emended as siddhyālobha?
      ^1752. vvaṅ] EdLC J1 J2 B18 , vmaṅ J3
      ^1753. harəp] EdLC J1 J2 B18 , harəs J3
      ^1754. ghātakeṅ] EdLC J1 J2 J3 , gātakeg B18
      ^1755. len] em., lan EdLC J1 J2 J3 B18
      ^1756. bhavanya] EdLC J1 J2 J3 , bhavānyan B18
      ^1757. tan] EdLC J1 J2 J3 , tatan B18
      ^1758. lubdhāra bharaṇa ta] EdLC J1 J2 J3 , lābdāra bharakava ta B18
      ^1759. diJ3 : 17r⟩nagdheṅ] J1 J2 J3 , dinaṇḍeṅ EdLC , dināṅde B18
      ^1760. hayudha niśita] EdLC J1 J2 J3 , ya yudhani śiva B18
      ^1761. khaḍga] EdLC J1 B18 , gadgaṅ J2 , gadga J3
      ^1762. prabhā] J1 J2 J3 B18 , prabhaṅ EdLC
      ^1763. sīlih bandhaṅ] em., nibhih gadā EdLC , nībhīh gaddhāṅ J1 , nirih gaddhā J2 , nibih gaddhā J3 , nibhih gaddha B18
      ^1764. aviddhā] J1 J2 , avəddha EdLC , om. J3 , ṅavīddhā B18
      ^1765. parigha bəndun] EdLC J1 J2 , parika bindun J3 , parigə bə̄nduh B18
      ^1766. binaddhe] EdLC J1 , binandhe J2 J3 , nyan ādhā B18
      ^1767. kabandha] EdLC J1 J2 J3 , kasandā B18
      ^1768. durmedhā] em., durmevaṅ EdLC , dhūrmevā J1 J2 J3 B18
      ^1769. cheda bhāryā] EdLC J1 , cenda bharyā J2 , ceddharbaya J3 , rāryāṅ B18
      ^1770. dadinika] EdLC J1 J2 J3 , dadika B18 (subtractive)
      ^1771. vībhatsa] EdLC J3 (sil. em.), vībhitṣa J1 J2 , vibhitsa B18
      ^1772. durgandha] J1 J2 J3 B18 , vur gandha EdLC
      ^1773. atirtha bhakti] EdLC J1 J2 J3 , aṅātī tirtha bhakti B18
      ^1774. kakryanan] J2 J3 B18 , kākhyānan EdLC , kakyanan J1
      ^1775. dhanavān] EdLC J1 , vanavan J2 J3 , vanavān B18
      ^1776. bhoga] EdLC J1 J3 , roga J2
      ^1777. tar] EdLC J1 J2 J3 , tām B18
      ^1778. vibhuh] EdLC J1 J2 J3 , vəruh B18
      ^1779. svargasthām pəjaha] J1 J2 , svargastham pəjahaṅ EdLC , sargatam mapəjahi J3 , svargāstham pəjaha B18 • The form svargasthām is uncommon in OJ. It could be svargasthān, but the next word, pəjaha which is started by consonant pa, changes the ending -n in svargasthān to -m.
      ^1780. divya mabhavat] J2 J3 , tivyama bhavat EdLC , divya na bhavat J1 , divya mabhavet B18
      ^1781. punarbhava] J1 J2 B18 , punarabhava EdLC , purnabhava J3
      ^1782. vvay yan tarpaṇa] em., vvāyan tāpaṇa EdLC J1 J2 , vvāyan tipaṇa J3 , vā ya tarnpaṇa B18
      ^1783. dhanavān abhimatanika] EdLC J1 J2 J3 , dhanavarṇa bhimatadika B18
      ^1784. sādhya] J2 J3 B18 , sada EdLC , saddhay J1
      ^1785. śīghrekaṅ dhana] EdLC J1 J2 J3 , śighra śodhana B18
      ^1786. vallabha tan] EdLC J1 , ballara yan J2 , ballabha yan J3 , yāsabhayan B18
      ^1787. tinanah] EdLC J2 J3 (sil. em.), tinahap J1 , tinaḍah B18
      ^1788. apaviddha] EdLC J2 J3 B18 (sil. em.), aviddha J1 (subtractive)
      ^1789. saṅrabdhāsih] J1 J2 B18 , saṅrabdhaṅsih EdLC , sarabdhāsih J3
      ^1790. dhūrta] J2 J3 B18 , dhūrtaṅ EdLC , dhūrti J1
      ^1791. nyāṅ] B18 , nya EdLC J1 J2 J3
      ^1792. vidhi] EdLC J1 J2 B18 , vədi J3
      ^1793. vidhāna] EdLC J1 J2 J3 , dhividhā B18
      ^1794. bhāvata] EdLC J1 J2 , bhavanta J3 , punārbhavā B18 (lexical)
      ^1795. biddhanāganika] J1 J2 J3 , vidhāna gaṇita EdLC , nidaṇaṅkanika B18
      ^1796. mona] EdLC J1 , mogha J2 B18 , mola J3
      ^1797. katəkap iṅ] J2 B18 , katapiṅ EdLC , katəthap iṅ J1 , katətap i J3
      ^1798. bhaṅgī] EdLC J1 J3 B18 , bhaṅśi J2
      ^1799. sādhaka] EdLC J1 J2 B18 , sacaka J3
      ^1800. abhraṅ] EdLC J1 J2 , abriṅ-briṅ J3 (dittography), abhrā B18
      ^1801. kumbhanika] EdLC J1 J2 J3 , kūmrapika B18
      ^1802. mahārgha ya] EdLC J1 J3 , maharkta ya J2 , mayārghaṇa B18
      ^1803. gora] J2 J3 B18 , nara EdLC , ṇora J1
      ^1804. ghaṇṭa vimukheṅ] J2 B18 , nəṇṭapi mukhe EdLC , nəṇṭa vimukheṅ J1 , ghraṇṭa vimukheṅ J3
      ^1805. dama] EdLC J1 J2 J3 , drəma B18
      ^1806. mūrchā] EdLC J1 J2 B18 , murdhi J3
      ^1807. bhr̥ṅga] EdLC J1 J2 J3 , bhrāga B18
      ^1808. gamādha] EdLC J1 J2 J3 , gamāna B18
      ^1809. pāpa] EdLC J1 J2 , māpa J3 (morphological), śāpva B18
      ^1810. sabhya] EdLC J1 J3 , sambya J2 , gabya B18
      ^1811. ta kuṭilārdha] J2 , kakuṭilārdha EdLC , ta kuṭiṇarddha J1 , ta kuṭiladdha J3 , ta kuṭilābda B18 • Should we consider the reading of B18 ?
      ^1812. dharmeṣṭha] EdLC emn J3 B18 , dharmoṣṭa J1 J2
      ^1813. viruddha] EdLC J1 J2 B18 , vibhuhdha J3
      ^1814. bhīta] EdLC J1 J2 J3 , nitya B18
      ^1815. vāndhavanika] EdLC J1 J2 J3 , vādavanika B18
      ^1816. paranidra] J2 J3 , parachidra EdLC , paragidra J1 , paṇidra B18 (subtractive)
      ^1817. nirghr̥ṇa] EdLC emn B18 , nirghr̥ha J1 , nirghraṇa J2 , nighraṇa J3
      ^1818. sarvecchāmighne] J2 , sarveccha maghne EdLC J1 , sarvedhcāmigneṅ J3 , sarvecchan migahəne B18
      ^1819. vidita ya] J2 , vitta ya EdLC (subtractive), vi[1+]ta ya J1 , vidita J3 (subtractive), viḍiva ya B18
      ^1820. sabhā] EdLC J1 J2 J3 , saṅā B18
      ^1821. sobhāgyādhāra] EdLC J1 J2 J3 , sobhagyāḍārura B18
      ^1822. rudhira dhirādhāra] EdLC J2 (sil. em.), rudhira dhirā-dhirā dhara J1 (dittography), rudhira dhira dhara-dhara J3 (dittography), didhara dharaṇa B18
      ^1823. sudhā śodhā] J1 J2 J3 B18 , śuddhāśuddha EdLC
      ^1824. sarvāvidhi] EdLC J1 J2 B18 , sarvavədi J3
      ^1825. badhira] EdLC emn J2 J3 , vandhira J1 , vara B18
      ^1826. vandhyā] EdLC J1 J3 B18 , vədhyā J2
      ^1827. nakha] em., takha EdLC , lakha J1 J2 J3 B18
      ^1828. likhita] J2 J3 B18 , lakita EdLC J1
      ^1829. khala khalu] EdLC J1 J2 J3 , kala-kala B18
      ^1830. śaśī] EdLC J1 , śi J2 J3 B18 (haplography)
      ^1831. bhaga] em., bhagya EdLC J1 J2 J3 , bhāgyā B18
      ^1832. padasthā] em., marmastha EdLC , mamasthā J1 , māmadhasvā J2 , mamadhasta J3 , maḍāṣṭā B18
      ^1833. bhoga] em., bhoṅgan EdLC J1 J2 J3 B18
      ^1834. dhamana] em., mamanah EdLC , mamana J1 J3 B18 , maṣaṇa J2
      ^1835. bhāsvat] EdLC J1 J2 J3 , bhagvat B18
      ^1836. satyādhanada saphala] EdLC J1 J2 , satyācana dhaśaphala J3 , satyāḍana dagaphalā B18
      ^1837. bhagavān] em. EdLC , gabhavan J1 J2 J3 B18 (transposition)
      ^1838. abhuk] em., bhūbhr̥t EdLC , mr̥bhut J1 J3 , mr̥buk J2 , mr̥bhūk B18
      ^1839. bhāryā] em., bhabhyan EdLC J1 J2 J3 , arum B18 (lexical)
      ^1840. vigaḍhan] em., vigaya EdLC , vigadham J2 J3 , vigajam J1 B18
      ^1841. bhaikṣā] EdLC J1 J2 J3 , om. B18
      ^1842. siddhi] J2 J3 , siddha EdLC J1 B18
      ^1843. sisi] J1 J3 , thiśi EdLC , om. J2 , siddhi si B18
      ^1844. drəma] J1 J2 J3 , druma EdLC , drəmana B18
      ^1845. sagandha bhrānta dval] J2 J3 , sagandhantadyal EdLC , sagandhanta dwal J1 , satāṇḍa bhrantālā B18
      ^1846. sulabha hvan] J1 J2 J3 , śalabhāhva EdLC , gulabhā hvan B18
      ^1847. ruddhāhyun] J1 B18 , ruddhaṅ hyun EdLC , raddhāhyun J2 J3
      ^1848. ghr̥ta] EdLC J1 J3 B18 , ghrata J2
      ^1849. ta viśvāsa] EdLC J1 , kaviśvāsa J2 J3 B18
      ^1850. dharaṇa] em., caṭava EdLC , carava J1 J2 J3 B18
      ^1851. sananya] J2 , śaṣanya EdLC , śaśanya J1 , sathanya J3 , savānyā B18
      ^1852. bvat hajyan] J3 , bvat havyan J1 , bvat hajyā J2 , bvat pajyān B18
      ^1853. viśata] EdLC J1 J2 J3 , vipathā B18
      ^1854. dūrgā] EdLC J1 J2 J3 , dūrgām B18
      ^1855. kopādhyan] J1 J2 J3 B18 , kopādhyāyan EdLC
      ^1856. praghasa] em., ghāsa EdLC , ghaca J1 , raṇaca J2 , raghghaca J3 , ragaca B18
      ^1857. masubhikṣa] em. EdLC , manūbhikṣā J1 J2 J3 , maṇubhikṣa B18
      ^1858. kābharaṇan] em. EdLC , kabaranaṅ J1 J2 , kabarana J3 , kabharaṇā B18
      ^1859. kerida] EdLC J1 B18 , koridha J2 J3
      ^1860. balaka tar vīrati] norm., palakatarbhirati EdLC , valaka taṙ bhīrati J1 , valaka tābhīrabi J2 , valaka tābhiratī J3 , valaka vār bhiratī B18
      ^1861. ginandheṅ] EdLC J1 J2 J3 , ginānte B18
      ^1862. gaṇḍola] EdLC J1 J3 B18 , gandhoṅla J2
      ^1863. gita tāpipita vadhū] EdLC J1 J2 J3 , gita pīpīta vavadhū B18
      ^1864. caturthī] EdLC J1 J2 J3 , caturvī B18
      ^1865. randhrakāvadhi yathā] EdLC J1 , randra-randraka vadhiyakā J2 , randra randhrika vadhiyatā J3 , rāndrakavadi yakā B18
      ^1866. kadhairyan] EdLC J1 J2 J3 , ṅkaḍeyayan B18
      ^1867. bhrukuṭi] J1 J2 J3 B18 , bhr̥kuṭi EdLC
      ^1868. ghaṭita] J2 J3 , ghaṭika EdLC J1 , gavitā B18
      ^1869. dhvaṅsa śarabha] EdLC J1 J2 J3 , dvāśa śarabhān B18
      ^1870. kasiddhyan] EdLC J1 J2 J3 , ṅkasādhyan B18
      ^1871. pabharatan] EdLC J1 J2 B18 , sabharatan J3
      ^1872. śivāmbhaṅ] J1 J2 J3 , śivāmbheṅ EdLC , savāmbeṅ B18
      ^1873. yodhākara] J1 J2 J3 , yodhārkara EdLC , yoddhāṅkara B18
      ^1874. kadurmedhan] em., kadurmedhin EdLC , kadurmodan J1 J2 J3 , ṅkadurmodān B18
      ^1875. durbhāṣita śinapathan] EdLC J1 , durmībhāṣita śinapathan J2 J3 , om. B18
      ^1876. midha] J1 J2 J3 B18 , mīḍha EdLC • Word midha has been interpreted as "stupid" gerickke (see Gericke and Roorda 1901). It has the Skt. origin middha which means "indolence, sloth" (see MW).
      ^1877. om̐kara tumitah samaṅkana] J3 B18 , om. EdLC J1 J2 (line omission) • It is still not clear whether I should put this invocation in a critical edition or not. This decision depends on the extent to which this invocation is significant for both the text that precedes it and the text that comes after it.
      ^1878. sakās atīsādhu] J1 J2 J3 B18 , sakhā sakhī sāḍhu EdLC
      ^1879. vidhijña] EdLC emn J3 , vadhijña J1 J2 B18
      ^1880. vibhūti] EdLC J2 J3 B18 (sil. em.), vibhūtə J1
      ^1881. pr̥thu] J2 J3 , prabhā EdLC , pr̥va J1
      ^1882. dhūma megha] EdLC J1 J2 J3 , cūma meya B18
      ^1883. ghoṣa] em. EdLC , ghopā J1 J2 , vopa J3 , gopa B18
      ^1884. bhr̥gu] EdLC J1 J2 J3 , bhragu B18
      ^1885. middha] EdLC emn J2 J3 , mindha J1 , miṇḍā B18
      ^1886. bhramara bhramanta] EdLC J1 J3 , bhramanta J2 (eye-skip), bhrasumānta B18
      ^1887. prabhāta bhīta] EdLC J1 J2 J3 , prabhāṣa bhiṣa B18
      ^1888. bhaṇḍa] EdLC J1 J2 B18 , baṇḍaṇḍa J3 (dittography)
      ^1889. śāpabhr̥gu] norm., śāpabhr̥guh EdLC , ṣāpabhr̥guh J1 , śapabhr̥guh J2 , yapabhr̥guh J3 , yāpakr̥ghuh B18
      ^1890. prabodhī] B18 , prabondhi EdLC J1 J2 J3
      ^1891. dhulī] EdLC J1 J3 B18 , dhalī J2
      ^1892. praṅ] EdLC J1 J2 J3 , pra B18
      ^1893. makahīna] EdLC emn J2 J3 B18 , makahəna J1
      ^1894. sandhyā] J1 , sādhya EdLC J2 J3 , sādyā B18
      ^1895. ūrddhā] J1 J2 B18 , ūrdhvā EdLC , būrdhā J3
      ^1896. svabhāva] EdLC J1 J2 J3 , svanāva B18
      ^1897. vandhu] EdLC J1 J2 , vahndu J3 , thān B18 (subtractive)
      ^1898. udhāni] J1 J2 J3 B18 , udadhi EdLC
      ^1899. nidhi] J1 J3 B18 , nāḍī EdLC , nādhi J1
      ^1900. sandhyā] EdLC J1 J3 B18 , sādhyā J2
      ^1901. śikhi] em. EdLC , śithi J1 , sithī J2 J3 , kṣiti B18
      ^1902. śaṅkha] EdLC J1 J2 J3 , saṅgha B18
      ^1903. lubdha] conj., kṣubdha EdLC , subda J1 J2 J3 B18 • This conjecture is based on the assumption that in some cases the letter la could be paleographically similar to sa if the distance between the first and second vertical lines is too short, or the first line is only written short. Should it be kubdha?
      ^1904. kabhinna] EdLC J1 J2 J3 B18 , kabhīru EdLC
      ^1905. jātyandha] EdLC J1 J2 J3 , jatyanta B18
      ^1906. cinidra] EdLC J1 J2 J3 , dhinidra B18
      ^1907. bhasma] EdLC J1 J3 B18 , bhasmi J2
      ^1908. sakumbha-kumbhāṅga] J1 J3 B18 , sakumbhaka mr̥ga EdLC , sakumbhāṅga J2 (haplography)
      ^1909. gr̥hastha] EdLC J1 J3 B18 , gr̥hasva J2
      ^1910. śubhrā bharata] em. EdLC , sobhrā bharata J1 , sobhrā bharaja J2 , śobhāratā J3 B18 (haplography)
      ^1911. sudharmā] J2 J3 B18 , dharma EdLC , dharmā J1
      ^1912. ghārī laghu bhinna] J1 J3 B18 , ghorī laghu bhinna EdLC , ghārīnna J2 (subtractive)
      ^1913. dambha] norm., dəmbha EdLC , dhəmbha J1 J2 J3 , cəmbya B18
      ^1914. paḍobhaya] em., parobhaJ2 : 18r⟩yan EdLC J1 J2 J3 , parobhayān B18
      ^1915. vyāghra vinidhya-vidhyan] EdLC J1 J2 J3 , vyadra vinindyā-vidyan B18
      ^1916. sakhaṇḍa] EdLC J2 J3 B18 (sil. em.), sakakaṇḍa J1 (dittography)
      ^1917. tinunāndha] norm., mitanandha J1 , mitunandha J2 , pitunandha J3 B18 , miṭunānda B18
      ^1918. prabhaṅśa] EdLC emn J3 B18 , pabhaṅśa J1 J2
      ^1919. vidyādhipa] EdLC J1 J2 B18 , vidyah dhipa J3
      ^1920. kasumbha] J1 J2 J3 B18 , kusumbha EdLC
      ^1921. sābhisandhi] J1 B18 , saṅ bhisandhi EdLC , sābhasandhi J2 , səbisandhi J3
      ^1922. sasthaṇḍila] EdLC J1 J3 , sasvāṇḍila J2 , sāsvāṇḍila B18
      ^1923. vr̥ddha] EdLC J1 J3 B18 , vraddha J2
      ^1924. yathā-yathā] EdLC J1 J2 J3 , yavā-yathā B18
      ^1925. bhiṇḍa] EdLC J1 J2 J3 , piṇḍa B18
      ^1926. binandha-bandhan] EdLC J1 J2 J3 , binandha-bandhā B18
      ^1927. vinibhājya] EdLC J1 J2 , vinibadya J3 , vinirājyā B18
      ^1928. ghoṣa] J2 J3 B18 , ghoṅpa EdLC , ghopa J1
      ^1929. gināna] em., ghinana EdLC , ghināna J1 , ṇināna J2 , giṇāna B18 , ginana J3 • This correction is still doubtful, because it is unusual to put gaṇa in passive form. It might be from base-word gān, but in any cases it is not possible having a suffix -a after the infix -in-.
      ^1930. nindya] EdLC J1 J2 J3 , viṇḍyā B18
      ^1931. paghoṣitan] em., paghoṣayan EdLC , pagholiyan J1 J2 J3 B18
      ^1932. bhindivāla] J1 J2 J3 B18 , bhindipāla EdLC
      ^1933. abhikā] EdLC J1 J3 , arika J2 , aniko B18
      ^1934. maraṅgi] J2 J3 , marambi EdLC , maraṅgvi J1 , parūṅgvi B18
      ^1935. dikṣuprabhā] EdLC J2 (sil. em.), dikṣupr̥bhā J1 , dhikṣuhprabā J3 , ḍīksapr̥bhā B18
      ^1936. virodha bhaṅgāṅabhiṣeka] EdLC J1 , vibhodhaṅgāṅabhiṣeka J2 , vibhedha bhaṅgābhiṣeka J3 , viroda bhaṅghyāśabhiśoka B18
      ^1937. kacidra] EdLC emn B18 , kaśidra J1 J2 J3
      ^1938. payodhara] J2 J3 B18 , payoda EdLC J1
      ^1939. grantha] em. EdLC , grandha J1 J2 J3 , graṇḍa B18
      ^1940. lvā] em., hva EdLC J1 J2 J3 , hvah B18
      ^1941. bhīṣma] em. EdLC , nisma J1 J2 J3 , nisr̥ B18
      ^1942. vodha] EdLC J1 J2 J3 , toddhā B18
      ^1943. pabhūta] J2 J3 B18 , padūta EdLC J1
      ^1944. mālyan] J2 , bhalyan EdLC J1 , ṅalyan J3 , śalyāna B18
      ^1945. mr̥ga lābha] EdLC J1 J2 J3 , mr̥dhāna B18
      ^1946. jagaddhitādhyātmika] EdLC J1 J3 B18 , jagaddhitādhyātmaka J2
      ^1947. phela] EdLC J1 J2 J3 , ḍola B18
      ^1948. saṅgha] J1 J2 J3 , sandhyā EdLC , saṅlya B18
      ^1949. bhramāṇa] em. EdLC , bhamāṇa J1 J2 J3 , bhamanā B18
      ^1950. kābhyudayan] EdLC J1 J2 B18 , tabhyudayan J3
      ^1951. viśāta] J1 J2 J3 B18 , viśada EdLC
      ^1952. amandi] EdLC J1 J2 , amaddi J3 , samādi B18 B18 seemingly proposes the better reading.
      ^1953. pastha] EdLC J1 J2 J3 , maṣṭā B18
      ^1954. prathamā] EdLC J1 J3 , prakamā J2 , pratamo B18
      ^1955. maṅicchā] EdLC J1 J2 B18 , mvabicchā J3
      ^1956. sumādhu] EdLC J1 J2 J3 , sumandya B18
      ^1957. pr̥thvītala] EdLC emn B18 , pr̥tthitala J1 J2 , pratthitala J3
      ^1958. bhināvanākrodha] em., bhagavān akruddha EdLC , bhanāvanākruddha J1 , bhināvanākruddha J2 J3 , bhināvanākruda B18
      ^1959. siddhi] EdLC J1 J2 J3 , -māndi B18
      ^1960. śucī] EdLC emn B18 , śacci J1 J2 , saddhi J3
      ^1961. āmati] J2 , ādi EdLC (subtractive), āmadhi J1 , amaci J3 , āmanī B18
      ^1962. kavighnan] EdLC J1 J2 B18 , kavighna J3 (morphological)
      ^1963. iti … ika] EdLC J1 J3 B18 , om. J2 (line omission) • There appears to be a consistent tendency in J2 to omit this kind of statement at each chapter transition.
      ^1964. paruṅguniṅ] EdLC J1 J3 , parūṅgvāniṅ B18 om. J2 (line omission)
      ^1965. suragaṇair iṣṭaḥ prajārakṣaṇe] norm. EdLC , śuragaṇeḥ hiṣṭaḥ prajārakṣaṇeḥ J1 , suragaṇaḥ hiṣṭaprajārakṣaṇeḥ J2 , śuragaṇeḥ tiṣṭaḥ prajarakṣaneḥ J3 , surāgane hiṣṭaḥ prajarakṣaneḥ B18
      ^1966. apayapan] J1 J2 J3 , apayan EdLC , iṅayapan B18
      ^1967. yogadhyānasamādhikarmakuśalaḥ] norm. EdLC , yogadhyānasamādhikarmakuśala J1 J2 , yodhyānasamaḥdhikarmakuśala J3 , yogadyānasamādhī, kamenkuśalā B18
      ^1968. vidagdha] EdLC J1 J3 , vidaddha J2 , vidāgdha sira B18 (additive)
      ^1969. vidyāvadātottamaḥ] EdLC J1 J2 , vidyapadhatottamaḥ J3 , vidhyātevandhatopamaḥ B18
      ^1970. nistaniran] EdLC J1 J2 J3 , om. B18
      ^1971. ndan tah upaśama] EdLC J1 J3 , ndā tah upaśama J2 , ndan tāṅ upakṣama B18 • Should be emended as ndan tan upaśama?
      ^1972. sira] EdLC J1 J2 J3 , ri sira B18 (additive)
      ^1973. sādhujanapriyaḥ] EdLC J1 , sādhusajanapriyaḥ J2 , saḥdhujanapriyaḥ J3 , te sādujñānapriyaḥ B18
      ^1974. anurāga] EdLC J1 J2 J3 , ta anurāga B18 (additive)
      ^1975. ta] EdLC J1 J2 B18 , J3
      ^1976. ri] EdLC J1 J2 B18 , ra J3
      ^1977. śatrūṇāṁ] em. EdLC , śaśranāma J1 , śaśrunāmaḥ J2 J3 , śatryānəmbah B18 (lexical)
      ^1978. kulasyāntakaḥ] EdLC J1 J2 J3 , sakulāśyāntanā B18 (morphological)
      ^1979. bāhyābhyantara] norm. EdLC , vāhyābhyantara J1 , pahyabyantara J2 , vahyaṅbyantara J3 , niga riṅ ya vābhyāntara B18 (lexical)
      ^1980. inariṣṭakənira] EdLC J1 J2 J3 , ināriṣṭāken denira B18
      ^1981. pinakottuṅganiṅ] EdLC J1 J2 J3 , pinakatuṅgalnī B18
      ^1982. amənaṅ ta] EdLC J1 J2 J3 , mənaṅ pva B18 (syntactic)
      ^1983. mahārāja] EdLC J1 J2 B18 , mahoraja J3
      ^1984. samaṅkanātiśayanira] EdLC J2 B18 (sil. em.), samaṅkana gatisayanira J1 , samaṅkanatiśuyanira J3
      ^1985. jitendra] EdLC J1 J2 J3 , jītendriya B18
      ^1986. sambahniṅ] EdLC J1 J2 J3 , sapəkahniṅ B18
      ^1987. mahāmaramālā] EdLC J1 , amaramālā J2 J3 , amaramala prakr̥ti B18 (additive)
      ^1988. prākr̥ta] EdLC J1 J2 , prakr̥takəna J3 , parakr̥tākəna B18
      ^1989. lvirnira] J1 J2 J3 , lvirnya EdLC , lvirniṅ B18
      ^1990. prākr̥takəna] EdLC J1 J2 J3 , parakr̥tinira kayatnākənā B18 (lexical)
      ^1991. śivaṁ] EdLC J1 J3 B18 , śirva J2
      ^1992. sarvagataṁ śāntam] EdLC emn B18 , sarvagatiśanti J1 , sarvagatīśattīvu J2 , sarvagantiśanti J3
      ^1993. sarvajñaṁ] EdLC J1 , sarvajñar J2 , sarvajña J3 , sarvājña B18
      ^1994. sarvadaṁ gurum] em., sarvādhigurum EdLC , sarvatigurum J1 J2 J3 , sarvābyo gurūm B18 • The reading in EdLC is unametrical.
      ^1995. praṇamyāmaramāleyam] EdLC emn B18 , praṇamyāmarāmaleyaḥ J1 , praṇamyāmarāmaleyiṁ J2 , pranamamarāmaleyiṁ J3
      ^1996. nāmaliṅgaṁ] em. EdLC , nāmaliṅgi J1 , nāmaliṅga J2 J3 B18
      ^1997. nigadyate] EdLC J1 J2 B18 , nigatyate J3
      ^1998. siJ1 : 24r⟩ra] EdLC J1 J2 J3 , om. B18
      ^1999. sambahəniṅ] J2 J3 , sambahiṅ EdLC J1 B18 • See my translation annotation regarding this reading.
      ^2000. sarvagatam] em. EdLC , sarvagati J1 J2 , sarvagā J3 , sarvāgati B18
      ^2001. sarvaB18 : 25r⟩bhāva, śāntam] em., bha śāntaṁ EdLC , bhaśanti J1 (subtractive), sarvabhavaśānti J2 J3 , sarvabhavāśanti B18
      ^2002. amratyakṣakən] EdLC J1 J3 B18 , amratakṣakən J2
      ^2003. sūkṣme] EdLC J1 J2 , sūkṣma J3 , sūkṣmeṅ B18
      ^2004. atisūkṣma] EdLC J1 J3 B18 , om. J2
      ^2005. sarvadam] em., sarvādi EdLC B18 , sarvādhi J1 , sarva dadi J2 J3 • Cf. sarvajña, the emendation proposed by Acri and Hunter 2020: page 221.
      ^2006. bhakti] EdLC J1 J2 J3 , vvaṅ bhakti B18
      ^2007. riṅ] EdLC J1 J2 J3 , hane B18
      ^2008. sira guruniṅ] EdLC J1 , sira ta guruniṅ J2 B18 , sira ta guruni J3 • I am of the opinion that the presence of particle ta here may not be necessary, as can be inferred from a similar sentence found in J1 folio 54v: I Ī Ibu tatvanira bhaṭāri pr̥thivī sira guruniṅ rat·.
      ^2009. tekiṅ] J2 J3 , tikiṅ EdLC J1 , yekīṅ B18
      ^2010. pinintonakənaṅ] B18 , pintonakənaṅ EdLC J2 J3 (morphological), pintonakən iṅ J1 (syntactic)
      ^2011. abhidhāna] EdLC J1 J2 J3 , abhivāvādana B18
      ^2012. rodasoḥ savitur dīpteḥ] em., rodasi savitur dīptiḥ EdLC , rodaso syavitur diptiḥ J1 , roddhaśo ṣyagitur diptiḥ J2 , roddhaśomyavitur diptaḥ J3 , roddhaśo ṣyāvikūr dhiptiḥ B18
      ^2013. pātāle ratnadīdhitiḥ] norm. EdLC , pātāle ratnadadhītiḥ J1 J2 , om. J3 B18
      ^2014. arthaprakāśaJ2 : 19r⟩nārtham] em. EdLC , arthaprakāśanāya EdLC , arthaprakāśanāyaś J2 J3 , arthaprakāganayaś J1 , ārthaprakāśanaṁ yaś B18 • The suggested emendation by LC continues to render this pāda unmetrical.
      ^2015. eṣā sarvatra dīpyate] conj., ⟨sarvatra⟩ pr̥thivyām iyam EdLC , meṣā parvatra vimaye J1 , meṣya parvatra vinaye J2 , meṣya sarvatra vimaye J3 , mesā varvvata vamalye B18
      ^2016. teja] EdLC J1 J2 J3 , tejanira B18 (morphological)
      ^2017. āditya] EdLC J1 J2 J3 , śiva radityā B18 (lexical)
      ^2018. pātāla] EdLC J1 J2 J3 , buvanāntara B18 (lexical)
      ^2019. amintonakən artha śabda] EdLC J1 J2 , amintonarkəna taṅ śabda J3 , amintonākəna taṅ śabda B18 • I accept the reading artha śabda and interpret it as an inverted tatpuruṣa compound, a formation attested elsewhere in Old Javanese. In this context, amintonakən artha śabda is best understood as “to explain the meanings of words,” corresponding to the Skt. expression śabdaprakāśanārtham found in its verse.
      ^2020. samaṅkana] conj., ya ta maṅkana EdLC J1 J2 J3 , ya ta maṅkāna B18
      ^2021. teJ3 : 19v⟩kiṅ] EdLC J1 J2 J3 , B18 (subtractive)
      ^2022. an] EdLC J1 J2 , hana J3 , hana ta B18
      ^2023. keṅətakəna … iki] B18 , om. EdLC J1 J2 J3
      ^2024. puṁnārīklīvasāmānyam] em. EdLC , punāriklīvaśamatyi J1 , punnariklivasamanyiṁ J2 , puṇnariklīvadhamanyi J3 , pūṅnyariklivāsāmanyaṁ B18
      ^2025. kāṇḍāni hi yathākramam] em. EdLC , kaṇḍaniṁ yatamakrami J1 , kaṇḍaṇīṁ yatamakramiṁ J2 , taṇḍani yatāmakramī J3 , kaṇḍanaṁ yatramātramaṁ B18
      ^2026. tathā] EdLC J1 , kakri J2 , kakra J3 , tatvaṁ B18
      ^2027. paryāyatātyuktam] em., paryāyajātyarthaṁ EdLC , paryāyatutyaktaḥ J1 , paryāyatāyuktaḥ J2 , paryayatahyaḥktaḥ J3 , pāyyāyātatuktaḥ B18
      ^2028. viśiṣṭaṁ liṅgam ucyate] em. EdLC , viśiṣṭaliṅgam acyate J1 J2 J3 , vīsīṣṭaliṅgam aḍyante B18
      ^2029. tiṅkahnikaṅ] J1 J2 J3 , kiṅkahniṅ EdLC , tiṅkahnikiṅ B18
      ^2030. puṅliṅga] EdLC B18 (sil. em.), puliṅga J1 J2 J3
      ^2031. strīliṅga] EdLC emn J2 B18 , trasīliṅga J1 , om. J3
      ^2032. sāmānyaliṅga] EdLC J1 J3 B18 , samadyaṅliṅga, samanyāṅga J2
      ^2033. yathākrama tah] EdLC B18 (sil. em.), ya tatakrama tah J1 , ya takramalətah J2 , ya ta kramanitah J3 • Both yathākrama and kramatah convey the same meaning. However, the usage of yathākrama is more preferable in this context, considering that the entry kramatah is absent in OJED and is only found in MW. Meanwhile, yathākrama is documented in both OJED and MW. Furthermore, the particle tah is relatively more prevalent in J1 compared to J2 and J3 . Interestingly, OJED (p. 1896) notes that in RĀOJ, the particle tah is also used, imparting a heightened sense of emphasis beyond common particle ta. I would argue that the particle tah is semantically correlated with Skt. conjunction hi in third sloka.
      ^2034. satiṅkahnya] EdLC J1 J2 J3 , rinye B18
      ^2035. ya ikaṅ liṅgaB18 : 25v⟩ viśeṣa] EdLC J1 J2 J3 , pva ya sumaliṅgastrivīśeṣa B18 (syntactic)
      ^2036. ajarakəna] EdLC J1 J2 J3 , aṅajarākən ta B18 (morphological)
      ^2037. vācakeṅ] EdLC J1 J2 , vacate J2 , vārcchāne B18
      ^2038. jāti] EdLC J1 J2 J3 , jatinyā B18 (morphological)
      ^2039. ślokapāde ’ntamadhyasthaḥ] em., ślokapādāntamadhyasthaḥ EdLC , ślokapādentamadhyasthaḥ J1 , ślokapadentamadyasvaḥ J2 , ślokapaventamadhyastaḥ J3 , ślokapaventamadyātaḥ B18 • A locative interpretation is essential for this sloka, as it is elucidated in the OJ paraphrase. Therefore, the reading ślokapāde ’ntamadhyasthaḥ is preferable to what Lokesh Chandra has suggested.
      ^2040. sambaJ1 : 24v⟩ddhī] J3 , sanibandhī EdLC , sanimbandī J1 , sambaddhīṁ J2 , śambāddhyā B18
      ^2041. pūrvakaiḥ] EdLC J1 , purvake J2 J3 , pūrvaṅke B18
      ^2042. padaiḥ] EdLC emn J2 J3 , padoḥ J1 , paṇḍoḥ B18
      ^2043. parair] norm. EdLC , pareḥ J1 J3 B18 , pare J2
      ^2044. yānti] EdLC J1 J2 J3 , vyāktīḥ B18
      ^2045. narastrīklīvavācakāḥ] EdLC J1 , narastraklīvavācakaḥ J2 J3 , narastriklivāvacanaḥ B18
      ^2046. deniṅ anambaddhākən] EdLC J1 J2 J3 , denirāmbandhanākən B18 (syntactic)
      ^2047. antamadhyaniṅ] EdLC J1 J2 J3 , antaḍasi madyaniṅ B18 (additive)
      ^2048. ikaṅ] J2 J3 B18 , pveka EdLC J1 (syntactic)
      ^2049. riṅ] EdLC J1 J2 J3 , om. B18
      ^2050. puṅliṅga] B18 , pulliṅga EdLC , puliṅga J1 J2 J3
      ^2051. ya] EdLC J1 J2 J3 , ya ta B18 (syntactic)
      ^2052. lavan] J1 J2 J3 B18 , lvan EdLC
      ^2053. vuri] EdLC J1 J2 J3 , vuntat, den anūt virasanya B18 (additive)
      ^2054. saṅjñāniṅ] EdLC J1 J2 J3 , sājñānaṅ B18
      ^2055. mādhava] EdLC J1 , vajava J2 , vadhava J3 , pāṇḍavā B18
      ^2056. tambayaniṅ] EdLC J1 J2 J3 , matāmbeyaniṅ B18 (morphological)
      ^2057. amintonakən] EdLC J1 J2 J3 , amintonakən, iṅətakən denira B18 (additive)
      ^2058. iti … chanda] EdLC J1 J3 B18 , om. J2 (line omission) • The phrase hayva vera poma from B18 , which means as “do not reject it—be careful!”, is not included in the main text, as it conveys the impression of a concluding statement for the Amaramālā or even the CK. This is problematic, since at that point in the Javanese recension, the list of synonyms has only just begun. However, since B18 itself ends with this phrase, it may represent a scribal colophon.
      ^2059. palu-paluniṅ] EdLC J1 B18 , phulu-phluni J3 om. J2 (line omission)
      ^2060. chanda] EdLC J1 J3 , cāndā, hayva vera poma B18 (additive)om. J2 (line omission)
      ^2061. siddhir … siddhā] EdLC J1 , om. J2 J3 (line omission)
      ^2062. bhūr] em., bhār EdLC J1 om. J2 J3 (line omission)
      ^2063. amarās] norm. EdLC , amaraḥ J1 J2 , amara J3
      ^2064. tridaśāḥ] norm. EdLC , trīdaśa J1 , trīdaśā J2 , tridaśa J3
      ^2065. gīrvāṇā] em. EdLC , śrīvaṇaḥ J1 , śrīvvaṇaḥ J2 , śrivvaṇaḥ J3
      ^2066. vibudhāḥ] norm. EdLC , vivudaḥ J1 J2 , vivudhaḥ J3
      ^2067. vr̥ndārakā] norm. EdLC , vr̥ddarakaḥ J1 , vr̥ndārakaḥ J2 J3
      ^2068. aditijā] em. EdLC , hāditejaḥ J1 , haditejaḥ J2 J3
      ^2069. nirjarā] norm. EdLC , nirjvarā J1 , nirjvaraḥ J2 J3
      ^2070. dānavadviṣaḥ] em. EdLC , dhānavādviṭāsaḥ J1 , dhanavādvīṭsa J2 , dhanavadviṭasa J3
      ^2071. svarJ2 : 19v⟩vāsino] em. EdLC , sarvasino J1 J2 , svarvasinoṁ J3
      ^2072. ’svapnāḥ] J1 J2 J3 , ’svapnā EdLC
      ^2073. tridiveśāḥ] EdLC emn J2 J3 , tridivośā J1
      ^2074. devāḥ svargasado] em. EdLC , devaśvargaḥ sādā J1 , deva svargasado J2 , devāsvargasedo J3
      ^2075. ’martyāḥ] J1 J2 , ’martyā EdLC , mātyaḥ J3
      ^2076. r̥bhavo] em. EdLC , r̥bhuvo J1 , r̥bhuvā J2 , r̥buma J3
      ^2077. ’mr̥tapās] norm. EdLC , mr̥thapaḥ J1 , mr̥thapa J2 J3
      ^2078. tathā] em. EdLC , takaḥ J1 , tataḥ J2 , kataḥ J3
      ^2079. āditeyāḥ] EdLC emn J2 J3 , aditejaḥ J1
      ^2080. divaukasaḥ] EdLC J1 J2 , dikatasaḥ J3
      ^2081. tāḥ] em. EdLC , ta J1 , tu J2 J3
      ^2082. striyām] EdLC emn J2 J3 , strīyaḥ J1
      ^2083. uktāḥ] EdLC emn J2 J3 , muktaḥ J1
      ^2084. ’tha] em. EdLC , va J1 J2 J3
      ^2085. daivatāni] norm. EdLC , devathaniś J1 , devathāś J2 , devatanis J3
      ^2086. ca] norm. EdLC , caḥ J1 J2 J3
      ^2087. gīrvāṇa] em. EdLC , śrīvaṇa J1 J2 , śrivaṇa J3
      ^2088. ⟨nirjara⟩] conj. EdLC , om. J1 J2 J3
      ^2089. dānavadviṭ] EdLC J1 J2 , cinavadhviṭa J3
      ^2090. svarvāsina] em., svarvāsī EdLC (subtractive), sarvasina J1 J2 , sarvasīna J3
      ^2091. sudhāśina] J1 J2 J3 , sudhāśī EdLC (subtractive)
      ^2092. svargasad] EdLC J1 , svarga, saddha J2 J3
      ^2093. amartya] EdLC J1 J3 , amatya J2
      ^2094. āditeya] EdLC J1 J2 , aditkeya J3
      ^2095. suparva] EdLC J1 J2 , supavaṅ J3
      ^2096. divauka⟨sa⟩] conj., divaukāh EdLC , divota J1 , diveka J2 J3
      ^2097. devatā, ⟨daivata⟩] conj. EdLC , devatā J1 J2 J3 (dittography)
      ^2098. ṅaraniṅ] EdLC J1 J2 , om. J3
      ^2099. 25] em., 23 EdLC J1 , 24 J2 J3
      ^2100. śivaḥ] norm. EdLC , śivā J1 , śiviṁ J2 , śivi J3
      ^2101. śarvo] norm., sarvo EdLC , sarva J1 J2 , svarva J3 • Normally, I apply direct normalisation without accounting for sibilant letters as variants. However, given the circumstance involving two closely spelled names for Śiva, namely śarva and sarva in the OJ glosses, the editorial decision has to be made to explicitly identify which reading should be understood as śarva and which as sarva.
      ^2102. virūpākṣaḥ] J2 J3 , virūpākṣo EdLC , virurupakṣa J1
      ^2103. śrīkaṇṭhaḥ] EdLC , śrīkaṇḍaḥ J1 J2 , śrikaṇḍaḥ J3
      ^2104. garbhaḥ] em. EdLC , bhargaḥ J1 J2 J3 (transposition)
      ^2105. somabhr̥d] norm., somadhr̥ṁ EdLC , somavr̥t J1 , śomavr̥k J2 J3
      ^2106. kapardī] EdLC emn J2 J3 , kaparddhiś J1
      ^2107. ca kr̥ttivāsā] norm. EdLC , ca kr̥tivaśaḥ J1 , kr̥tivaśaś caḥ J2 (transposition), kr̥tivaśaś ca J3 (transposition)
      ^2108. rudro] norm. EdLC , rūdra J1 , rudra J2 J3
      ^2109. gaṅgādharo] norm. EdLC , gaṅgādharā J1 , gaṅgādhara J2 , gaṅgadhara J3
      ^2110. kr̥śānuretāḥ kāmāriḥ] EdLC J1 , kr̥ṅśanurekaḥ tamaraḥ J2 , kr̥ṅśanuretaḥ kaḥmaraḥ J3
      ^2111. pinākī] em. EdLC , paniti J1 , panartiḥ J2 J3
      ^2112. dhūrjaṭis] em. EdLC , dhūrjadhiḥ J1 , dhurjadhiḥ J2 J3
      ^2113. tryambako] em. EdLC , kryambako J1 , tryambaraḥ J2 J3
      ^2114. bhīmaḥ] EdLC J1 J2 , bhiraḥ J3
      ^2115. sarvajño] norm. EdLC , sarvajñā J1 J2 J3
      ^2116. giriśo] EdLC J1 J2 , kiriśo J3
      ^2117. ugraḥ] norm. EdLC , ugra J1 J2 J3
      ^2118. paśupatiḥ] EdLC J3 (sil. em.), piśupatiḥ J1 , paśapatiḥ J2
      ^2119. śūlī] EdLC J1 , śalīḥ J2 , śuliḥ J3
      ^2120. vāmadevo] EdLC emn J2 J3 , bhapādevo J1
      ^2121. īśa] norm. EdLC , iśaḥ J1 J2 J3
      ^2122. īśvara īśānaḥ] J1 J3 , īśāna īśvaraḥ EdLC (transposition), hiśvaraḥ hiśaṇaḥ J2
      ^2123. śipiviṣṭo] em. EdLC , dhivipiṣṭo J1 , śivipiṣṭo J2 J3 (transposition)
      ^2124. tripurāris] norm. EdLC , trīpurariḥ J1 , tripurariḥ J2 J3
      ^2125. namaḥ] EdLC J2 J3 (sil. em.), nāma J1
      ^2126. svāhā] EdLC J1 , om. J2 J3
      ^2127. śarva] norm., sarva EdLC J1 J2 , sarvaḥ J3
      ^2128. śrīkaṇṭha] em. EdLC , śrīkaṇḍa J1 J2 J3
      ^2129. bharga] em. EdLC , garbha J1 J3 (transposition), gabha J2 (transposition)
      ^2130. somabhr̥t] norm. EdLC , śoma, vr̥k J1 J2 J3
      ^2131. kapardī] em. EdLC , kamardhi J1 , karmidhī J2 , karmiḍī J3
      ^2132. kr̥ttivāsa] J1 J2 J3 , kr̥ttivāsāh EdLC
      ^2133. kāmāri, vr̥ṣaketana, pinākī] EdLC emn J2 J3 , karmarih, vr̥gaketanaḥ, pinati J1
      ^2134. dhūrjaṭi] em. EdLC , dhūrjadhi J1 , dhurjadhī J2 J3
      ^2135. tryaJ2 : 20r⟩mbaka] em. EdLC , tryambara J1 J2 , tr̥mbara J3
      ^2136. mr̥ḍa] EdLC emn J2 J3 , mr̥dhu J1
      ^2137. śūlin] norm., śūlī EdLC , śuli J1 J3 , śulī J2
      ^2138. īśa, īśāna] EdLC J1 , iśana, iśa J2 J3 (transposition) • Cf. the order found in its Sanskrit verses.
      ^2139. kapālin, parameśvara] EdLC J1 , om. J2 J3
      ^2140. ⟨śipiviṣṭa⟩] conj. EdLC , om. J1 J2 J3
      ^2141. vyomakeśa] EdLC J1 , bhyomaketu J2 J3
      ^2142. tripurāri] EdLC J1 J2 , tripurara J3
      ^2143. kratudhvaṅsī] conj. EdLC , kratr̥ J1 J2 (subtractive), kakratu J3 (subtractive)
      ^2144. śambhu] EdLC J1 J2 , om. J3
      ^2145. sarva] J1 J2 , śarva EdLC , [2+] J3
      ^2146. sthāJ3 : 20v⟩ṇu] EdLC J1 J2 , sathanu J3
      ^2147. dhāraṇa] conj., somabhr̥ddhara, ina EdLC , somabhr̥t, dhara, imu J1 , dhāra, imu J2 , dhara, imu J3
      ^2148. kavi⟨, a⟩ṣṭa⟨mūrti⟩, ⟨ahirbudhnya⟩] conj. EdLC , kaviṣṭa J1 J3 , kagiṣṭa J2
      ^2149. tripuradāha] EdLC J2 J3 (sil. em.), triparadiha J1
      ^2150. tripurāntaka] EdLC J1 J3 , triparantaka J2
      ^2151. andhakaripu] em. EdLC , syaṇḍakaripu J1 , syandhakaripu J2 , syandakaripu J3
      ^2152. parameṣṭhī] J1 , parameṣṭha EdLC , prameṣṭī J2 , prameṣṭhī J3 • We can not accept LC’s reading since he reads parameṣṭhī as prameṣṭha in J1 in lacking the vowel i in that word’s last character. Even if it is read as parameṣṭhī, using this word is redundant. Should it be pratiṣṭhita?
      ^2153. kāmadahana] conj. EdLC , kamaladahaṇa J1 , kalamajahaṇa J2 , talamajdahana J3
      ^2154. praveśana] em., pramathādhipa EdLC , praveśaddha J1 J3 , prakesaddha J2
      ^2155. jitātmā] EdLC J1 , jivāhma J2 , jivatma J3
      ^2156. 65] em., 66 EdLC J1 J2 J3
      ^2157. bhavānī] em. EdLC , bhagaṇi J1 , bhaganī J2 J3
      ^2158. bhairavī] EdLC emn J2 J3 , ceravi J1
      ^2159. caṇḍī, caṇḍikā] em. EdLC , caṅgiḥ, śaṅgiḥ J1 , caṅgīḥ, śaṅgī J2 , cabśiḥ, caṅgiḥ J3
      ^2160. rudrāṇī] em. EdLC , rudrasiḥ J1 J3 , rudrasīḥ J2
      ^2161. skandamātā] em. EdLC , skandhamiti J1 , skandhamitī J2 , skandamitti J3
      ^2162. adrijā, girijā] em., adrijā EdLC (haplography), adrija, adraja J1 J2 J3 • LC only identified the reading adrija from J1 . Consequently, he overlooked the reading adraja. Another possibility is that he recognized the latter reading but did not report it as an emendation or correction in his edition.
      ^2163. aparṇā] em., suparṇikā EdLC , suparṇi J1 J3 , suparṇī J2 • It is highly likely that all Javanese scribes read the letter a as su.
      ^2164. karvarī] em. EdLC , kerī J1 J2 , keri J3
      ^2165. mahiṣavāhanā] EdLC J1 J3 , mahiśavāṇa J2
      ^2166. gāṅgī] J1 J2 J3 , gaṅgā EdLC
      ^2167. ⟨siṅha⟩vāhinī] conj., rohiṇī EdLC , vāhinī J1 J2 J3
      ^2168. maṇī] J1 J2 , mahiṣamardiṇī EdLC , maḥṇnī J3 • The word mahiṣamardiṇī is LC’s silent emendation.
      ^2169. gāndhārī] EdLC J1 J2 , om. J3
      ^2170. īśvarī] em. EdLC , aśarī J1 J2 , aśari J3 • Should it be read aśarīrā?
      ^2171. kamanī] EdLC J1 J2 , kamiṇī J3
      ^2172. krodhī] J1 J2 , kroddhrī EdLC , kroddri J3
      ^2173. vijayī] em. EdLC , vidhayī J1 J2 , vidhahī J3
      ^2174. mr̥ḍī] em., mr̥ḍānī EdLC , mardhī J1 J2 , midḍi J3 • Rather than adopting LC’s emendation, I prefer to make a slight modification based on the reading found in all Javanese mss.
      ^2175. 32] em., 33 EdLC , 35 J1 J2 J3
      ^2176. sraṣṭātmabhūr] em. EdLC , sr̥ṣṭātmabhu J1 J3 , sr̥ṣṭātmabhud J2
      ^2177. dhātā] EdLC emn J3 , dhataḥ J1 J2
      ^2178. pitāmahaḥ] norm. EdLC , pitāmahā J1 , pitamaha J2
      ^2179. hiraṇyagarbho] EdLC emn J2 J3 , ṅ hiranyagarbhā J1
      ^2180. vidhiḥ] J1 J2 , vidhir EdLC , vdiḥ J3
      ^2181. viriñciḥ] EdLC J3 (sil. em.), viriñcāḥ J1 , viriñci J2
      ^2182. syāc] EdLC J2 (sil. em.), sya J1 , saḥ J3
      ^2183. viśvasr̥ḍ] em. EdLC , viśvaśr̥ka J1 , viśvaśr̥k J2 , viśvasr̥k J3
      ^2184. surajyeṣṭhaḥ] EdLC J2 J3 (sil. em.), śurajyoṣṭaḥ J1
      ^2185. prajāpatiḥ] EdLC J2 J3 (sil. em.), prajñāpatiḥ J1
      ^2186. kamalāsanaḥ] EdLC J2 (sil. em.), kamālaśalaḥ J1 , kammalapśaṇaḥ J3
      ^2187. brahmā] EdLC J1 J2 , om̐kara, brahma J3 (additive)
      ^2188. sraṣṭā] norm. EdLC , śr̥ṣṭaḥ J1 , śr̥ṣṭa J2 , sraṣṭi J3
      ^2189. hiraṇyaJ1 : 26r⟩garbha] EdLC , hiraṇya, garbha J1 J2 , hiraṇya J3 (subtractive)
      ^2190. vidhi] conj., atha vidhi EdLC , artha vidi J1 , artha vidhī J2 , arta vidi J3
      ^2191. viśvasr̥ṭ] EdLC J1 J2 , viśvasr̥k J3 • In his critical apparatus, LC misreads viśvasr̥ṭ in J1 as viśvaśr̥k.
      ^2192. vidhātā] EdLC J1 J2 , om. J3
      ^2193. kamalāsana] J1 J2 , kamalāsana, ⟨saṁjñā bhaṭāra brahmā ika 19⟩ EdLC (additive), kalasana J3
      ^2194. kr̥tacetaḥ] conj., kr̥ṣṇavartmā EdLC , kr̥tavartha J1 J2 J3
      ^2195. śikhī] EdLC J1 J3 , giṇī J2
      ^2196. vibhāvasu] EdLC J2 J3 (sil. em.), vibhaveśu J1
      ^2197. sarvabhuk] em. EdLC , sarvabhut J1 J2 J3
      ^2198. hutavaha, māṭharamukha] EdLC J1 J2 , utavahaṇa, matharanuka J3
      ^2199. dahaJ3 : 21r⟩na] EdLC J1 J3 , jahaṇa J2
      ^2200. jātavedah] EdLC J1 J3 , ḍājataveddha J2
      ^2201. viroca⟨na⟩] conj. EdLC , vibhoja J1 J2 , viroja J3 • Should it be read viśvaga?
      ^2202. hutabhuk] em. EdLC , hutabhut J1 J2 J3
      ^2203. hutāśana] EdLC mjsa J3 , nataṣaṇa J2
      ^2204. lohitāśva] EdLC J1 J2 , vohitaśva J3
      ^2205. vāyu⟨sā⟩rathi] conj., vāyuratha EdLC , yorati J1 J3 , yoratī J2
      ^2206. aṣṭa⟨śra⟩vāh] em., atha ca EdLC , asthāca J1 , asthañ caḥ J2 , astaca J3
      ^2207. saptārci] em. EdLC , saptaparcā J1 , saptaparca J2 J3
      ^2208. āśrayā⟨śa⟩] conj. EdLC , raśraya J1 J2 J3
      ^2209. himapaha] em., himadaha EdLC J1 , hamavaha J2 , hīmadaha J3
      ^2210. ⟨ā⟩śuśukṣaṇi] conj. EdLC , śuśakṣaṇi J1 J3 , śuśakṣaṇī J2
      ^2211. hiraṇyaretā] em. EdLC , hiraṇareka J1 J2 , hīraṇareka J3
      ^2212. ⟨u⟩ṣarbudha] conj. EdLC , sabhurddha J1 , sarvudha J2 J3
      ^2213. kr̥śānu, tanūnapāt] EdLC emn J3 , kr̥panūnapat J1 (subtractive), kr̥paṇu, tanunapat J2
      ^2214. piṅgākṣa] conj., vihirakṣa EdLC J1 J2 J3
      ^2215. vītihotra] em. EdLC , titihotra J1 J2 J3
      ^2216. dhanañjaya, kr̥pīṭayoni] em. EdLC , vaṇañjaya, kr̥pidayoni J1 , vaṇañjāṇa, kr̥pidhayoṇī J2 , vanañjaya, kr̥padi, yoni J3
      ^2217. mahādahana] em. EdLC , maṇṭadahaṇa J1 J2 J3 • Should it be read as antardahana?
      ^2218. damunā] norm. EdLC , damuni J1 , damunī J2 , damuvi J3
      ^2219. marutśakha] norm. EdLC , marutaśaka J1 J2 J3
      ^2220. saṅjñā] EdLC , sajña J1 J2 J3
      ^2221. ika] EdLC J3 J2 , haka J1
      ^2222. 57] em., 60 EdLC J1 J2 J3
      ^2223. gīrvāg, vāgīśā] conj., gīrvāg, vacaḥ EdLC , giva, kivaśa J1 , gīva, vivaśa J2 , givaṣa J3 (subtractive)
      ^2224. vedhā] J1 J2 J3 , vedavid EdLC
      ^2225. vidyā⟨dhyā⟩yinī] conj. EdLC , vidhyayana J1 J2 J3
      ^2226. vāṇī] em. EdLC , dhanī J1 J2 , dhani J3
      ^2227. dharā] norm., dharī J1 J2 J3 , girā EdLC
      ^2228. gaṅgādharī] EdLC J1 J2 , śaṅgadari J3
      ^2229. svarciḥ] em., vaciḥ EdLC , varjī J1 J2 , varjñi J3
      ^2230. ṅaraniṅ] EdLC J1 , iran J2 , ṅaran J3
      ^2231. sarasvatī] EdLC J1 , śvaraśvatī J2 , śvaraśvaṭi J3
      ^2232. 22] EdLC J1 , 23 J2 J3
      ^2233. viṣṇur] norm. EdLC , viṣṇu J1 J3 , viṣṇuḥ J2
      ^2234. nārāyaṇaḥ] em. EdLC , narayana J1 J2 , narayaṇa J3
      ^2235. śauriḥ] J2 , śauriś EdLC , śori J1 , śorī J3
      ^2236. cakrapāṇir] norm. EdLC , cakrapāniḥ J1 , cakrapāṇī J2 , cakrapaṇī J3
      ^2237. hr̥ṣīkeśaḥ] norm. EdLC , hr̥ṣīkeśo EdLC , r̥ṣikeśaḥ J1 , r̥ṣīkeśaḥ J2 J3
      ^2238. vaiJ1 : 26v⟩kuṇṭho] em. EdLC , vekuṇḍo J1 J2 J3
      ^2239. indrāvaraja] EdLC emn J3 , indravarājyā J1 , indravarājya J2
      ^2240. upendraḥ] J1 J2 J3 , upendro EdLC
      ^2241. garuḍadhvajaḥ,] EdLC J1 J2 , garuḍadvajaḥ[... J3 (eye-skip)
      ^2242. garuḍadhvajaḥ, … (.4) puṇḍarikākṣa] A gap due to omission intervenes in J3 caused by eye-skip.
      ^2243. kr̥ṣṇaḥ] em. EdLC , kr̥ṣṇa J1 J2
      ^2244. ’cyutaḥ] EdLC , cateḥ J1 , cyataḥ J2
      ^2245. śārṅgī] em. EdLC , śaṅgi J1 , śaṅśī J2
      ^2246. dānavārir] norm. EdLC , dhānavarih J1 , dhanavarih J2
      ^2247. adhokṣajaḥ] EdLC J1 , adhokṣaṇaḥ J2
      ^2248. vr̥J2 : 21r⟩ṣākapir] norm. EdLC , vr̥ṣākapiḥ J1 , vr̥śakapiḥ J2
      ^2249. vāsudevaḥ] J1 J2 , vāsudevo EdLC
      ^2250. hr̥ṣīkeśa] conj. EdLC , om. J1 , r̥ṣīkeśa J2
      ^2251. vaikuṇṭha] em. EdLC , vaikuṇḍa J1 , vekuṇḍa J2
      ^2252. garuḍadhvaja] J1 , garuḍadhvaja, ⟨keśava⟩ EdLC , guruḍadvaja J2
      ^2253. puṇḍarikākṣa] EdLC J1 J2 , ...]puṇḍarikakṣa J3
      ^2254. pītāmbara] EdLC J1 J2 , pitambura J3
      ^2255. acyuta, viṣvaksena] EdLC J1 J3 , adhyeta, piśvakṣeṇa J2
      ^2256. svabhūḥ, ⟨śārṅgī, dānavāri⟩] conj. EdLC , śvaśuḥ J1 J2 J3 (subtractive)
      ^2257. vr̥ṣākapi] em. EdLC , r̥ṣikapi J1 , vr̥ṣikaṣī J2 , vr̥ṣikapī J3
      ^2258. mādhava] EdLC conj J2 , om. J1 J3
      ^2259. babhra] em., babhru EdLC , baśra J1 , bhaśra J2 J3
      ^2260. dhāra] J2 J3 , om. EdLC J1
      ^2261. hariṇa] em., kariṅi EdLC J1 J2 J3
      ^2262. gaura] em., ghauriḥ EdLC , ghori J1 , ghorī J2 , gho J3 (subtractive) • Should it be read as śauri?
      ^2263. puṇḍarīka] J1 J2 J3 , puṇḍarīkākṣa EdLC • The term puṇḍarīkākṣa is LC’s silent emendation and we do not need the two of puṇḍarīkākṣa in this list.
      ^2264. gorāsya] em., dhorija EdLC , ghoraja J1 J2 J3
      ^2265. vaiṣṇava] EdLC J1 J3 , kaṣṇava J2
      ^2266. apāmārjana] em., adhokṣaja EdLC , ahakṣajaṇa J1 , ahatpajana J2 J3
      ^2267. ⟨yā⟩dava] conj., mādhava EdLC , daba J1 J2 , dhaba J3
      ^2268. viṣvaksena, śārṅgī] em. EdLC , vidhvaśeṇa, śagiḥ J1 , vīdhvaśona, śargīḥ J2 , viḍasena, sargiḥ J3
      ^2269. śrīdhara] conj. EdLC , śrīdharoṇa J1 J2 , śrīdharoṇa J3
      ^2270. dāmodara] em. EdLC , dhamodhanaḥ J1 , dhamodina J2 , dhamodana J3
      ^2271. sañjaya] EdLC J1 J2 J3 • Should it be read as dhanañjaya?
      ^2272. adhyātma⟨, a⟩ja] conj., atvamaja EdLC J1 , advamaja J2 , adhvamaja J3
      ^2273. vr̥ṣākr̥ti] em., vr̥ṣākapi EdLC , vr̥kṣakapi J1 , vr̥kṣakapī J2 J3 • Should we eliminate vr̥ṣākapi to avoid redundancy?
      ^2274. daityadviṣa] em., daityādhipa EdLC , detyadhipa J1 , detyadhīpa J2 , detyadhvipa J3
      ^2275. tripr̥ṣṭha] em., traiviṣṭpa EdLC , trīpitaḥ J1 , trīpita J2 , tripitha J3
      ^2276. prahlāda] EdLC emn J3 , prahr̥da J1 , prahaladha J2
      ^2277. śrīpati] EdLC J1 J3 , trīpatī J2
      ^2278. pradyumna] em. EdLC , pravahumna J1 J2 J3
      ^2279. aniruddha] EdLC J1 J2 , aviruddha J3
      ^2280. śiva⟨kī⟩rta⟨na⟩] conj., siddhārtha EdLC , śitaratha J1 , sittaratha J2 , śivāratha J3
      ^2281. sukeśa, arih] J2 J3 , śakreśāri EdLC , śakeśa, arih J1
      ^2282. kabeh] EdLC J1 J2 , om. J3
      ^2283. padmavāsā] EdLC J1 J3 , padmavaśī J2
      ^2284. kamalā] EdLC J1 , kāmalī J2 J3
      ^2285. bhūtī] EdLC J1 J2 , lakṣmībuti J3 (additive)
      ^2286. dhanavatī] em. EdLC , dhanapati J1 J3 , dhanapatī J2
      ^2287. ratnadharī … 12] em., ratnadharī, ṅaran bhaṭārī śrī ika 8. r̥ddhi pramoda EdLC (transposition), ratnadharī, ṅaran bhaṭāri śrī ika, 8. r̥dhi, pramoda J1 (transposition), ratnadhārī, ṅaran bhaṭāri śrī, ika, 9. r̥ddhī, pramoddha J2 (transposition), ratnadari, ṅaran bhaṭāri śri hika. 9. addhipramodha J3 (transposition) • It appears that both the words r̥ddhi and pramodā, located after this punctuation mark, were added at a later time.
      ^2288. viḍaujā] em. EdLC , viprāja J1 , vipoja J2 J3
      ^2289. purandaraḥ] EdLC J1 J2 , pundarandaraḥ J3
      ^2290. vr̥ddhaśravāḥ] norm. EdLC , vr̥ddhaśravā J1 J2 , vr̥dḍaśravā J3
      ^2291. sunāsīraḥ] em. EdLC , śanāśinaḥ J1 , śanasinaḥ J2 , paṇaśiṇaḥ J3
      ^2292. vr̥trahā] em. EdLC , vr̥kṭra J1 , vr̥ttaha J2 , vr̥ktraha J3
      ^2293. pākaśāsanaḥ] EdLC J2 J3 , [3+]ṣaṇaḥ J1
      ^2294. saṅkrandano] norm. EdLC J1 , śakrandhānā J2 , śakrandhano J3
      ^2295. duścyavanaḥ] em. EdLC , duścyavaṇa J1 , daścavaṇa J2 , duśḍyavaṇaḥ J3
      ^2296. sutrāmākhaṇḍalo] em., gutam ākhaṇḍalo EdLC , gutam ākaṇḍalaḥ J1 , sutam akhaṇḍalaḥ J2 J3 • See Amarakośa sutrāmā gotrabhidvajrī vāsavo vr̥trahā vr̥ṣā.
      ^2297. marutvān] em. EdLC , marutvī J1 , maruti J2 , marutī J3
      ^2298. śakraḥ] EdLC J2 J3 (sil. em.), kakra J1
      ^2299. sahasrākṣaḥ] em. EdLC , sahaśrakr̥śa J1 J2 , sahasrakr̥śa J3
      ^2300. śatakratuḥ] em. EdLC , hakr̥taḥ J1 , takr̥tuḥ J2 , śakr̥tuḥ J3
      ^2301. vāstoṣpatir] em. EdLC , vaspotpatiḥ J1 , vasopatiḥ J2 , vaśotpatiḥ J3
      ^2302. lekharṣabhaḥ] norm. EdLC , lekharṣabho EdLC , lokaśabhaḥ J1 J2 , lokarśabhaḥ J3
      ^2303. haryaśvo] EdLC J1 J2 , aryvaśvo J3
      ^2304. maJ2 : 21v⟩ghavā] norm. EdLC , māghavan J1 , maghavan J2 J3
      ^2305. turāṣāḍ] em. EdLC , tuśarad J1 J2 J3 (transposition)
      ^2306. gotrabhid] EdLC J2 J3 (sil. em.), gohrabhat J1
      ^2307. r̥bhukṣaś ca] em., r̥bhukṣā ca EdLC , r̥bhukṣabha J1 , r̥bhukṣābhi J2 , r̥bukṣabi J3
      ^2308. viḍaujā] em. EdLC , vipoja J1 J2 J3
      ^2309. sunāsīra] em. EdLC , śaṇaśiṇa J1 , kṣaṇaśiṇa J2 J3
      ^2310. pākaśāsana] em. EdLC , pataśaṣaṇa J1 , pakaśaṇa J2 (haplography), pakəṣaṇa J3 (haplography)
      ^2311. saṅkrandana] EdLC J2 J3 (sil. em.), śakrandhane J1
      ^2312. duścyavana] EdLC J1 J2 , duśḍyavana J3
      ^2313. sutrāmā] em., sutam EdLC J1 , sutama J2 , subkamma J3
      ^2314. vāsava] em. EdLC , vaśaṇa J1 J2 J3
      ^2315. ⟨sahasrākṣa⟩] conj. EdLC , om. J1 J2 J3
      ^2316. śatakratu] EdLC J3 (sil. em.), śatakr̥tu J1 J2
      ^2317. vāstoṣpati] em. EdLC , vaśopati J1 J3 , vaśopatī J2
      ^2318. haryaśva] EdLC J1 , aryaśabha J2 J3
      ^2319. hari] norm., taraṣa hariḥ EdLC J1 (additive), hariḥ J2 J3 • The word taraṣa in J1 should ideally be absent, as is evident in its corresponding verses. It is plausible that the scribe inadvertently omitted the word hari while copying the text. Instead of deleting this error, the scribe chose to retain it and proceeded with the copying.
      ^2320. turāṣāḍ] em. EdLC , tuśaraṭā J1 (transposition), tuśarat J2 J3 (transposition)
      ^2321. r̥bhukṣa] EdLC emn J2 , r̥bhakṣa J1 , prabukṣa J3
      ^2322. 29] J2 , 28 EdLC J1 , 82 J3 (transposition)
      ^2323. ādityaḥ] EdLC emn J2 J3 , aditya J1
      ^2324. savitā] EdLC emn J2 J3 , śevitā J1
      ^2325. bradhnaḥ] em. EdLC , vr̥ddhaḥ J1 J2 J3
      ^2326. sūryo] norm. EdLC , suryaḥ J1 , surya J2 , śurya J3
      ^2327. dinakr̥n mihiro bhāsvāJ3 : 22r⟩n] em. EdLC , dhīnakr̥t timiro bhośvam J1 , dinakr̥t himiro rosvan J2 , dinakr̥taḥ hīmiro bhasvan J3
      ^2328. mārtāṇḍo] em. EdLC , martaṇḍa J1 , marthaṇḍa J2 J3
      ^2329. ’rkaḥ] norm. EdLC , rka J1 , ka J2 J3
      ^2330. sahasraṁśuḥ] norm., sahasraṁśus EdLC , śahaṅśraṅku J1 , śahaśraṅka J2 , sahaśraṅśu J3
      ^2331. taraṇis] norm. EdLC , taraṇiḥ J1 J2 J3
      ^2332. tapano] EdLC J3 (sil. em.), kapano J1 , tapagho J2
      ^2333. vikartano] em. EdLC , vekartano J1 , vekartaṇo J2 , vekarkayo J3
      ^2334. saptasaptir] em. EdLC , saptasapti J1 , saptasaptī J2 J3
      ^2335. ino ’ryamā] em. EdLC , hinayama J1 , hidaryani J2 , hinaryami J3
      ^2336. uṣṇāṁśur] norm. EdLC , uṣṇaṅśu J1 , uṣṇaṅśuh J2 , uṇaṅśu J3
      ^2337. pūṣā] em. EdLC , pr̥ṣa J1 , r̥ṣa J2 , r̥ma J3
      ^2338. vivasvān] em. EdLC , divaśvan J1 J2 , divasvan J3
      ^2339. cāstu bhāskaraḥ] J3 , bhāskaraḥ EdLC (subtractive), vastu bhāskaraḥ J1 , cata bhaskarā J2 • In his critical apparatus, LC misreads vaśtu bhaskaraḥ in J1 as vaśta bhaskaraḥ and he makes a conjecture by eleminating vaśta.
      ^2340. uparaktau] EdLC J1 J2 , uparatto J3
      ^2341. so’ pi sopaplavo mataḥ] em., sadbhiḥ somaplavo mataḥ, dinakaro ’ruṇo ’ditiḥ, caṇḍāṁśur aśvavāhanaḥ EdLC (additive), sadbhiḥ somaplavo mataḥ J1 J2 , sadbiḥ śomaṁlayavo matha J3 • However, the conjectural addition of LC lacks support from the J2 and J3 manuscripts and, for that reason, does not warrant inclusion in the present edition.
      ^2342. savitā] em. EdLC , śavit J1 J3 , savit J2
      ^2343. bradhna] em. EdLC , vr̥ddha J1 , vr̥dḍa J2 J3
      ^2344. mihira] em. EdLC , irimi J1 , hirimī J2 J3 (transposition)
      ^2345. prabhākara] EdLC J1 J2 , prabaṅkīra J3
      ^2346. sahasrāṅśu] EdLC J2 (sil. em.), śahaśraṅku J1 J3
      ^2347. tapana] EdLC J3 (sil. em.), kāpaṇa J1 J2
      ^2348. vikartana] norm. EdLC , vekartana J1 J2 J3
      ^2349. aryamā] EdLC J2 (sil. em.), ayama J1 J3
      ^2350. vivasvān] em. EdLC , divaśvan J1 J2 , divasvan J3
      ^2351. aruṇa, dinakara] EdLC J1 J2 , araṇa, dinaṅkara J3
      ^2352. caṇḍāṅśu] em. EdLC , dadisu J1 J3 , dadiśu J2
      ^2353. ⟨a⟩śvavāhana] conj. EdLC , śvavāhana J1 , śvavahaṇa J2 , svavahaṇa J3
      ^2354. saṅjñā] em. EdLC , sajñā J1 J2 J3
      ^2355. sopaplava] em., somaplava EdLC J1 J2 , śommaylava J3
      ^2356. ika] EdLC J1 J3 , yika J2
      ^2357. vaiśvānaro] EdLC J1 J3 , vaśvenaro J2
      ^2358. vahniḥ] J1 J2 , vahnī EdLC , bahnī J3
      ^2359. saptārcir] EdLC J1 J3 , saptacir J2
      ^2360. āśrayāśo ’gnir] norm. EdLC , aśrayaśa gniḥ J1 , aśrayaśā ghnīḥ J2 , aśrayaśa ṇniḥ J3
      ^2361. cāśuśukṣaṇiḥ] EdLC J1 J3 , cāśuśukṣaṇī J2
      ^2362. hiraṇyaretā] EdLC J1 , hiraṇyaretaḥ J2 , hiraṇyareṇa J3
      ^2363. uṣarbudhaḥ] em. EdLC , urdhadha J1 (subtractive), urśvadadhaḥ J2 , ursvadadha J3
      ^2364. kr̥ṣṇavartmā] em. EdLC , kr̥ṣṇavartaś J1 J2 J3
      ^2365. jātavedās] norm. EdLC , jatavaidaḥ J1 , jatavedhaḥ J2 , jataveda J3
      ^2366. tanūnapāt] EdLC emn J2 J3 , tanunaṣat J1
      ^2367. barhiruttho] em., havirbhug EdLC em., avibhuto J1 , avirbhuko J2 , avirbato J3
      ^2368. br̥hadbhānuḥ] J1 J3 , br̥hadbhānur EdLC , vr̥hadbunuḥ J2
      ^2369. vītihotro] em. EdLC , cititota J1 , citihotra J2 J3
      ^2370. dhanañjayaḥ] EdLC J2 J3 (sil. em.), dhanañjaya J1
      ^2371. kr̥pīṭayonir] em. EdLC , kupidayoniḥ J1 , kupiṭayoni J2 , kupīṭayoni J3
      ^2372. havyavāho] em. EdLC , havyadaho J1 , avyadaho J2 , avvadayo J3
      ^2373. marutsakhaḥ] em., marutsakhā EdLC , maratsakaḥ J1 , marutsataḥ J2 , maḥrutpataḥ J3
      ^2374. saptārci] EdLC emn J3 , saptarca J1 , sapturcī J2
      ^2375. jvalana] EdLC J1 J3 , jalaṇa J2
      ^2376. uṣarbudha] em. EdLC , hurśavadha J1 , urṣavudha J2 J3
      ^2377. kr̥śānu] EdLC J1 J2 , kr̥ṣanuḥ J3
      ^2378. kr̥ṣṇaJ3 : 22v⟩vartmā, jātavedāḥ] norm. EdLC , kr̥ṣṇavatta, jatavaida J1 , kr̥ṣṇavartta, jatavedha J2 J3 • In his critical apparatus, LC misreads kr̥ṣṇavatta in J1 as kr̥ṣṇavartmā.
      ^2379. tanūnapāt] em. EdLC , tanunap J1 J2 J3 (subtractive)
      ^2380. barhirut⟨tha⟩] conj., havirbhuk EdLC em., avibhut J1 , avirbhut J2 J3 • LC does not include the reading avibhut from J1 in his critical apparatus.
      ^2381. vītihotra] em. EdLC , citihotra J1 J2 J3
      ^2382. kr̥pīṭayoni] em. EdLC , kupiṭayoni J1 , kupiṭayonī J2 J3 • In his critical apparatus, LC misreads kupiṭayoni in J1 as kupidayoni.
      ^2383. damunā] em. EdLC , dhanuman J1 (transposition), danum J2 , damun J3
      ^2384. ⟨ha⟩vyavāha] conj. EdLC , vyavaha J1 J2 J3
      ^2385. marutsakhā] EdLC emn J2 , marukṣaka J1 , maḥrutpaka J3
      ^2386. śvasano] norm. EdLC , śvaśanaḥ J1 , śvaṣanaḥ J2 J3
      ^2387. vāyuḥ] J1 J2 , vāyur EdLC , bayu J3
      ^2388. marud] em. EdLC , marad J1 J2 J3
      ^2389. vātaḥ] EdLC J1 J3 , kahaḥ J2
      ^2390. ca] EdLC emn J2 J3 , va J1
      ^2391. pr̥ṣadaśvaḥ] em. EdLC , vr̥śadaśvaḥ J1 J2 J3
      ^2392. prabhañjanaḥ] em. EdLC , prebhañcanaḥ J1 , prabañcanaḥ J2 , prabañcanaḥ[... J3
      ^2393. prabhañjanaḥ … (.) tataḥ] A gap due to omission intervenes in J3 .
      ^2394. tataḥ] EdLC J1 J2 , ...]kataḥ J3
      ^2395. bāyu] EdLC conj J2 J3 , om. J1
      ^2396. ⟨maruta⟩] conj. EdLC , om. J1 J2 J3
      ^2397. mātariśvā] EdLC emn J3 , matharaśva J1 , maśārīśva J2
      ^2398. anila] EdLC conj J2 J3 , om. J1
      ^2399. vāta, samīra] EdLC J1 , om. J2 J3
      ^2400. pr̥ṣadaśva] em. EdLC , vr̥madaśva J1 , vr̥majaśva J2 , vr̥sajaśva J3
      ^2401. prabhañcana] J1 J2 J3 , prabhañjana EdLC
      ^2402. ⟨sparśana⟩] conj. EdLC , om. J1 J2 J3
      ^2403. aṅin] J1 J2 J3 , ajina EdLC
      ^2404. māruta] J2 J3 , marut EdLC , marat J1
      ^2405. divāmbara] EdLC J1 J2 , jīvambara J3
      ^2406. mr̥gāṅka] em., mr̥taṅga EdLC J1 J2 , mr̥haṅga J3
      ^2407. śīghrapāṇi] em., svadamani EdLC , svadāmāni J1 , svadamaṇī J2 , svadamaḥnī J3
      ^2408. jhañjhā⟨vā⟩ta] conj., bhañjana EdLC , vajñāna J1 , vyañjana J2 J3
      ^2409. saṅ hyaṅ] EdLC J1 , hyaṅ J2 J3
      ^2410. 26] em., 23 EdLC , 25 J1 J2 J3
      ^2411. jino] EdLC emn J2 J3 , nino J1
      ^2412. daśabalaḥ] J2 J3 , daśabalo EdLC , daśubhalaḥ J1
      ^2413. ṣaḍabhijñaś] em. EdLC , ṣaṭabhijñaś J1 , aṭabhijñaś J2 , saṭabhijñaś J3
      ^2414. sarvajñaḥ] EdLC J2 (sil. em.), sarvajñā J1 , sarvajña J3
      ^2415. śākyasiṁho] em. EdLC , śatyaṅho J1 , śatyaśiṅho J2 , śatyasiṅho J3
      ^2416. ’tha] em. EdLC , va J1 , vaṅ J2 , vag J3
      ^2417. saJ1 : 28v⟩mantabhadraḥ] em. EdLC , samantabhadra J1 J2 , samantaradra J3
      ^2418. sugataḥ] norm. EdLC , sugato J1 J2 J3
      ^2419. dharmarājo] norm. EdLC , dharmarājā J1 , dhāmarāja J2 , dharmaraja J3
      ^2420. sarvārthasiddho] em. EdLC , sarvathiṁsiddho J1 , sarvatasiddho J2 , sarvakasiddho J3
      ^2421. trikālajñaś] em. EdLC , trikalejño J1 J3 , trīkalejño J2
      ^2422. ca mārajit] EdLC J1 J2 , dhamarajīt J3
      ^2423. ṣaḍabhijña] EdLC emn J3 , madhabhijñā J1 J2
      ^2424. ⟨sarvajña⟩] conj. EdLC , om. J1 J2 J3
      ^2425. śākyasiṁha] em. EdLC , śatyuśiṅha J1 , śatyasiṅha J2 J3
      ^2426. sarvārthasiddha] em., mur, var, sarvārthasiddha EdLC J1 , sarvatasidha J2 , sarvasiddha J3
      ^2427. trikālajña] EdLC , trikalejño J1 , trikalejña J2 J3
      ^2428. śrīghana] em., śrīgarbha EdLC J3 , śrīgabha J1 J2
      ^2429. trāyī] EdLC J1 J3 , krati J2
      ^2430. ⟨pad⟩mavyūha] conj., mahyu EdLC , mahyuda J1 , māhyada J2 , mahyada J3
      ^2431. śavalā⟨śva⟩] conj., daśabala EdLC , śavala J1 J2 J3
      ^2432. ṣaḍabhijña] em. EdLC , śathabhijya J1 , śathabhidya J2 , śathabidya J3
      ^2433. vītatr̥ṣṇa] em. EdLC , pitabhaśva J1 , pītabhaśva J2 , vītabhaśva J3
      ^2434. ⟨su⟩netrābha] conj., sarvatrāṇah EdLC , petrana J1 J2 J3
      ^2435. śauddhodani] em. EdLC , śvargavadha J1 J2 J3
      ^2436. pretanātha] em. EdLC , pretamaṣa J1 J3 , pretamaśa J2
      ^2437. dakṣi⟨ṇāhi⟩, naṣṭapāpa, tāpana] conj., dākṣī, naṣṭapāpa, tāpana EdLC , dakṣiṇastha, papatapaṇa J1 , dakṣaṇasva, pāpatapaṇa J2 , dakṣiṇastha, pāpatāpana J3
      ^2438. 31] em., 30 EdLC J1 J2 J3
      ^2439. kāmapālo] EdLC J1 J3 , kaphalo J2
      ^2440. halāyudhaḥ] EdLC J1 J2 , halayuddha J3
      ^2441. saṅkarsaṇaḥ] em. EdLC , kākarṣaṇaḥ J1 , kakarṣaṇa J2 , śakarsaṇa J3
      ^2442. pralambaghnaḥ] J2 , pralambaghno EdLC , pralambaghna J1 , praḥlembaghnaḥ J3
      ^2443. baladevo] EdLC J1 , bālavo J2 (subtractive), bhalade J3 (subtractive)
      ^2444. ’cyutāgrajaḥ] em. EdLC , cyatagyaja J1 , cyatagraja J2 , dhyaḥtagraja J3
      ^2445. tālalakṣmā] norm. EdLC , tlalakṣmaṇaś J1 , talalakṣmīś J2 , talalakṣmaś J3
      ^2446. nīlāmbaro] norm. EdLC , hilambarā J1 , nilambara J2 , nīlambaṁra J3
      ^2447. revatīramaṇo] norm. EdLC , revatīrāmanaḥ J1 , revatirāmanaḥ J2 J3
      ^2448. lāṅgalī] EdLC emn J2 , laṅghyali J1 , laṅghyalī J3 • This verse is unmetrical, should it be emended as muṣalī tālalakṣmā ca, revatīramaṇo balaḥ, nīlāmbaro rauhiṇeyaḥ, sīrapāṇiś ca lāṅgalī?
      ^2449. kakarṣaṇa] J1 J2 J3 , saṅkarṣaṇa EdLC
      ^2450. acyutāgraja] em. EdLC , acyatagyaja J1 , acyatīgraja J2 , acyakagraja J3
      ^2451. tālalakṣmā] J1 J2 J3 , tātalakṣmā EdLC
      ^2452. rauhiṇe⟨ya⟩] conj. EdLC , rohīṇī J1 , rohiṇī J2 , rohini J3
      ^2453. revatīramaṇa] EdLC J1 , revatī, bhamaṇa J2 , revati, bhamaṇa J3
      ^2454. 17] em., 18 EdLC J1 J2 J3 • These synonyms amount to 18, as revatīramaṇa is recorded as two distinct terms – revatī and rāmana (or bhamaṇa in J2 and J3 ).
      ^2455. kubero] em. EdLC , kavarā J1 , koverā J2 , kovera J3
      ^2456. ailavilo] norm. EdLC J1 J2 , olavīlva J3
      ^2457. vaiśravaṇaḥ] J1 J3 , vaiśravaṇo EdLC , vekiśravaṇaḥ J2
      ^2458. rājarājo] em. EdLC , rājarāja J1 , rajarājā J2 , rajaraja J3
      ^2459. uttarāśāpatiḥ] em. EdLC , uttāsasśapatiḥ J1 , uttaraṣapātī J2 , uttaramapatiś J3
      ^2460. śrīdaḥ] EdLC J1 J2 , radhaḥ J3
      ^2461. paulastyo] EdLC emn J3 , pholastyā J1 , polyastya J2
      ^2462. guhyakādhipaḥ] EdLC J1 J3 , guhyakodipaḥ J2
      ^2463. vitteśaḥ] em. EdLC , citteśa J1 J2 , vitteśa J3
      ^2464. naravāhana, ailavila] em. EdLC , dhanavāhaṇa, ailavilva J1 , dhanavahaṇa, ailadhipa J2 , dhanavahana, br̥ladhipa J3
      ^2465. ⟨ya⟩kṣarād] conj. EdLC , kṣarad J1 , yarat J2 , ṣarat J3
      ^2466. paulastya] EdLC J1 J2 , polyastya J3
      ^2467. ⟨vitteśa⟩] conj. EdLC , om. J1 J2 J3
      ^2468. mayu] norm., mayuḥ EdLC , yaguḥ J1 , yagaḥ J2 J3
      ^2469. ⟨dhanara⟩kṣa⟨ka⟩, nr̥pa] conj., kvānr̥pa EdLC , kvanr̥pa J1 , narayu, kvanr̥pa J2 , narayu[3+] J3
      ^2470. haryakṣa, kinnarendra] em., ārya, gaṇendra EdLC , arya, ganarendra J1 , aryaka, ginarendra J2 , aryata, ginarendra J3
      ^2471. maṇibhadra] EdLC emn J2 J3 , maṇīrabhadra J1
      ^2472. maṇīndra, puṇyanarendra] em. EdLC , manindra, purṇamendra J1 , purṇamendra, maṇīndra J2 (transposition), purṇamendra J3 (eye-skip)
      ^2473. naravāhana] em. EdLC (sil. em.), naradahaṇa J1 J2 J3
      ^2474. elavila] em. EdLC , halavila J1 J2 , alavila J3 • Should it be aiḍaviḍa?
      ^2475. dravyapati] em. EdLC , dravipāti J1 , dravipatī J2 , dravipaḥti J3
      ^2476. ⟨ekā⟩kṣipiṅgalī] conj., sinīmalīnī EdLC , śiṇīmalīṇī J1 , śiṇimaliṇī J2 , sinimalini J3
      ^2477. puṇyajaneśva⟨ra⟩] conj., puṇyajaneśa EdLC J1 J3 , puṇyājaneśa J2
      ^2478. saṅjñā] norm. EdLC , sajñā J1 J2 , sajña J3
      ^2479. 32] em., 36 EdLC J1 J2 J3
      ^2480. manmatho] EdLC J1 J2 , menmato J3
      ^2481. māraḥ] EdLC J1 , mara J2 J3
      ^2482. kandarpo] EdLC J1 , kandarpa J2 J3
      ^2483. darpakaḥ] em. EdLC , darśaka J1 , darṣakaḥ J2 , darsakaḥ J3
      ^2484. pradyumno] em. EdLC , pranyumnā J1 , prajumna J2 J3
      ^2485. ’nanyajo] J1 J2 J3 , ’nanyaja EdLC
      ^2486. ’naṅgaḥ] J2 J3 , ’nangaś EdLC , naṅga J1
      ^2487. cittayonir] norm. EdLC , cittayoniḥ J1 , cittayoni J2 , cittayonī J3
      ^2488. hr̥cchayo jhaṣakeJ3 : 23v⟩tuś] em., hr̥cchayaś ⟨ca⟩ suketuś EdLC conj., hr̥ccahoṅ sasukatuś J1 , uccayoṅ sasuketuś J2 , uccayo, aśuketuś J3
      ^2489. ca] EdLC J2 J3 , va J1
      ^2490. pañceṣuḥ] EdLC emn J2 J3 , pañceṣu J1
      ^2491. brahmasūriḥ] J2 J3 , brahmasūr EdLC em., brahmaśori J1
      ^2492. śuketuś] J1 , viśvaketuś EdLC em., śaketuś J2 J3
      ^2493. aniruddha] em. EdLC , aniraddhaḥ J1 , aniruddhaḥ J2 J3
      ^2494. ananyaja] EdLC J2 J3 (sil. em.), ananyuja J1
      ^2495. anaṅga, cittayoni] EdLC J1 J2 , anaṅghaḥ, cīttaḥyoṇī J3
      ^2496. ⟨jha⟩ṣaketu] conj., suketu EdLC J1 J2 J3
      ^2497. brahmasūri, suketu] em., brahmasū, ⟨viśvaketu⟩ EdLC conj., brahmaśuri J1 , brahmaśurīḥ śaketu J2 , brahmaśṭaḥ, śuketu J3 • The actual conjectural reading provided by LC is ⟨viśvaketu,⟩.
      ^2498. uṣāpati] EdLC J2 J3 (sil. em.), upapati J1
      ^2499. hyaṅ] EdLC J2 J3 (sil. em.), hya J1
      ^2500. induś] em. EdLC , indraḥ J1 , indra J2 , indro J3
      ^2501. niśānāthaḥ] EdLC J1 , nīṣanātha J2 , niṣanitha J3
      ^2502. śītāṁśuḥ] EdLC J2 J3 (sil. em.), śitaṅśva J1
      ^2503. mr̥gāṅkaś] norm. EdLC , mr̥gaṅkaḥ J1 , mr̥ghaṅkaḥ J2 J3
      ^2504. candramāḥ] EdLC J2 (sil. em.), candraha J1 , candrama J3
      ^2505. somaḥ] J1 J2 , somo EdLC , tata J3
      ^2506. vidhus] norm. EdLC , vidhuḥ J1 , vindhu J2 , vindu J3
      ^2507. śaśī] norm. EdLC , śaśiḥ J1 J3 , śaśīḥ J2
      ^2508. oṣadhīśo himāṁśuś ca] em. EdLC , umādhiśo himaṅśupyat J1 , uṣadhīḥṣo himaṅśupaḥ J2 , auṣadhipo ṇimaṅśupaḥ J3
      ^2509. uḍupo ’bjo] em. EdLC , upepeṇḍo J1 J2 , upopaṇḍo J3
      ^2510. candrārkāv] em. EdLC , candrakav J1 J2 J3
      ^2511. ekavākyena] em. EdLC , aikavakye ca J1 , ekavakyec ca J2 , ekavatyec ca J3 • Should it be ekakālena?
      ^2512. puṣpavantau] EdLC J1 , puspavako J2 , puspavanko J3
      ^2513. prakīrtitau] em. EdLC , prakirttitaḥ J1 J3 , prakittītaḥ J2
      ^2514. indu] em. EdLC , indra J1 J2 J3
      ^2515. mr̥gaṅka] EdLC J1 J2 , mr̥ghaṅśa J3
      ^2516. tārāpati] EdLC J1 , karapatī J2 , karapati J3 • LC misreads tarāpati in J1 as tararpati.
      ^2517. oṣadhīśa] EdLC J2 J3 (sil. em.), uṣādhiṣa J1
      ^2518. uḍupa] em. EdLC , uṣapa J1 , uṣuma J2 , uśuṣa J3
      ^2519. abja] em. EdLC , añja J1 J2 J3
      ^2520. himaraśmi] em. EdLC , himaradhi J1 , himaracī J2 , himma, radhi J3
      ^2521. śiśirāṅśu] em. EdLC , śiśiraṅśa J1 J2 J3
      ^2522. timira⟨nu⟩d] conj. EdLC , timirat J1 J2 , tīmirat J3
      ^2523. māh] conj. EdLC , amā J1 , hama J2 J3
      ^2524. śitāṅśu] em., śitāṅśur EdLC , śitarśu J1 , śitarsu J2 , śitiṣu J3
      ^2525. atrinetra⟨bhū⟩] conj. EdLC , ahuntru J1 J2 , ahantra J3
      ^2526. uḍupa⟨ti⟩] conj., uḍupa EdLC , udhīpa J1 J2 , udhipa J3
      ^2527. śītakāra] EdLC J3 (sil. em.), śitatāra J1 , śitātara J2
      ^2528. indu] EdLC J2 J3 (sil. em.), innu J1
      ^2529. graharā⟨ja⟩] conj., glauḥ EdLC , gr̥hara J1 , ghrahara J2 J3
      ^2530. mr̥gāṅśu] J2 J3 , mr̥gāṅka EdLC , mr̥ṅśaṅśu J1
      ^2531. dikchāyā] em., dvijanmā EdLC , ditbhaya J1 , dikbaya J2 J3
      ^2532. śaśa vuṅkukan] J1 J2 J3 , śaśalakṣmaṇa EdLC
      ^2533. 31] em., 33 EdLC J1 J2 J3
      ^2534. candrārkāv] conj. EdLC , ndrakav J1 , candrakavy J2 J3
      ^2535. ekavākyena] em. EdLC , ekavakyedhaḥ J1 , ekavyakye ca J2 , ekavyavyec ca J3
      ^2536. puṣpavantau] em. EdLC , paspantano J1 J2 , paṣpantano J3
      ^2537. prakīrtitau] em. EdLC , prakirtitaḥ J1 J2 , prakhirtitaḥ J2 , prakartitaḥ J3
      ^2538. mvaṅ] EdLC J1 J3 , mva J2
      ^2539. puṣpa⟨va⟩nta] conj. EdLC , puspanta J1 , paspanta J2 , papanta J3
      ^2540. ṅaranira] EdLC J1 J2 , ṅaranika J3
      ^2541. naktañcaraḥ] J1 J2 J3 , naktañcaro EdLC
      ^2542. puṇyajanaḥ] em., hanyajanaḥ EdLC J1 J3 , hanyajana J2
      ^2543. kravyādaḥ kṣaṇadācaraḥ] EdLC J1 , kryavyadaḥ kṣaṇadaḥccaraḥ J2 , kruvyadaḥ kṣaṇadaḥccara J3
      ^2544. rākṣaso] EdLC J3 (sil. em.), rakṣaśaḥ J1 J2
      ^2545. naikaṣeyaś ca] J1 J3 , nikaṣātmajaḥ EdLC , dekaśeyaś ca J2
      ^2546. kravyān] em. EdLC , travya J1 J2 J3
      ^2547. nairr̥takauṇapau] em., nairr̥taḥ kauṇapaḥ EdLC , nevr̥tatonapaḥ J1 , nenr̥tahonapaḥ J2 , nenr̥ta, tonapaḥ J3
      ^2548. vikhyātāḥ] em. EdLC , vikyatiḥ J1 J2 , vīkyatīḥ J3
      ^2549. yāturakṣasī] EdLC J1 , yaturakṣasiḥ J2 J3 • All existing Javanese mss. sources agree on the insertion of the half-stanza on Ursa Major here, probably due to the similarity between yāturakṣasī and rākṣasa ika, 10. LC omits it without indicating its presence in J1 . The half-stanza is not relevant here and therefore I follow LC in suppressing it from my edition. As for the half-stanza found in the three mss., it is as follows: r̥ṣayaḥ saptadhisadbhiḥ, smutaḥ sitraJ1 : 30r⟩sśikaṇḍinaḥ J1 , r̥ṣayaḥ saptadhīsadbhiḥ, smutaḥ citraśikaṇḍinaḥ J2 , r̥ṣayaḥ saptadhiṣadbiḥ, smataḥ citraśikaṇḍinaḥ J3 .
      ^2550. puṇyajana] em., hanyajana EdLC , anyujana J1 , anyajana J2 J3
      ^2551. naikaṣeya] J1 J2 J3 , nikaṣātmaja EdLC
      ^2552. kravyān] em., kravyād EdLC , trava J1 J2 J3 • LC overlooks trava in J1 , making kravyād as his conjectural reading.
      ^2553. nairr̥ta] em. EdLC , nenr̥ta J1 J2 J3
      ^2554. mvaṅ rakṣas] em. EdLC , mvaṅ rakṣaśa J1 , marakṣasa J2 , mvaṅ rakṣassa J3
      ^2555. ika] EdLC silconj J2 J3 , om. J1
      ^2556. 12] em., 10 EdLC J1 J2 J3
      ^2557. r̥ṣayaḥ] EdLC J2 J3 (sil. em.), r̥ṣayā J1
      ^2558. vidvadbhiḥ] em. EdLC , dhipadbiḥ J1 J2 , dhipadbhīḥ J3
      ^2559. smr̥tāś] em. EdLC , smutaḥ J1 J2 , smataḥ J3
      ^2560. citraśikhaṇḍinaḥ] J1 J2 J3 , citraḥ śikhaṇḍinaḥ EdLC
      ^2561. ṅaranira] EdLC J1 J2 , ṅaranika J3
      ^2562. liṅ] em., li EdLC J1 J2 J3
      ^2563. mahāpuruṣa] J2 J3 , mahāmuruṣa EdLC J1
      ^2564. ’bhirūpaḥ] norm. EdLC , bhirūpo J1 , bhīrupo J2 , bhirupo J3
      ^2565. sūriḥ] norm. EdLC , suri J1 J2 J3
      ^2566. manīṣī ca] em. EdLC , manisaś ca J1 , maniśiś ca J2 , maniśīś ci J3
      ^2567. kovidaḥ] em. EdLC , koviduḥ J1 , tovidhuḥ J2 , kovidhuḥ J3
      ^2568. sudhīḥ] EdLC emn J2 J3 , sudi J1
      ^2569. surūpo] em. EdLC , śurūpā J1 , śurupa J2 , surupa J3
      ^2570. vr̥ddhaḥ] J2 J3 , budhaḥ EdLC , vr̥dha J1
      ^2571. kr̥ṣṭiḥ] EdLC J1 J2 , truṣṭi J3
      ^2572. prājño] EdLC J1 , prajñā J2 , prajña J3
      ^2573. san] J1 J3 , sat EdLC , om. J2
      ^2574. kovidah] em. EdLC , kovidhuḥ J1 , kovīdhuḥ J2 J3
      ^2575. vr̥ddha] em., budha EdLC , vudha J1 J2 , vuda J3
      ^2576. kr̥ṣṭī] EdLC J1 J2 , truṣṭi J3
      ^2577. doṣajña] EdLC J1 J3 , dośa, i J2 (graphic)
      ^2578. kr̥ta] norm. EdLC , kr̥to J1 J2 J3
      ^2579. sāttvika, yati] EdLC J1 J2 , śatvi J3
      ^2580. nibrata] J1 , ⟨mu⟩nibrata EdLC , nabrata J2 , om. J3
      ^2581. yativara] EdLC J1 J2 , tivara J3 (subtractive)
      ^2582. kr̥pālu] em. EdLC , kr̥panu J1 J2 J3
      ^2583. kuśalī] em. EdLC , kaśali J1 , kaśalī J2 J3
      ^2584. dharmasū] J1 J2 J3 , dharmadhū EdLC • LC misreads dharmasū in J1 as dharmadhū.
      ^2585. ⟨pra⟩vaktā] conj., bhakta EdLC , vakta J1 J2 J3
      ^2586. vicakṣaṇa, paṇḍita] EdLC J1 J3 , cavicakṣaṇa, paścīt J2
      ^2587. jñānavān] EdLC emn J3 , jñāṇavat J1 J2
      ^2588. munīśa] em., manīṣī EdLC , muniti J1 , munītī J2 , munīti J3
      ^2589. viprarṣi] em., vipaścit EdLC , vipañcat J1 J2 , lac. J3
      ^2590. prāṇa] em., praṇo EdLC J1 J2 J3
      ^2591. bhikṣu] EdLC J1 , bhiksuka J2 J3
      ^2592. budha … tāpasa] EdLC J1 , om. J2 J3
      ^2593. 60] em., 30 EdLC J1 , 57 J2 J3
      ^2594. dviṣan] norm. EdLC , dvisvan J1 , dvinda J2 , dhisan J3
      ^2595. dasyuḥ sapatno] em. EdLC , dasyuḥ sapatna J1 , dyasyasapata J2 , dhasusapatna J3
      ^2596. ’riḥ] J1 J2 J3 , ’rir EdLC
      ^2597. vipakṣārātiśatravaḥ] em. EdLC , vipakṣaritiśatravaḥ J1 , vipakṣaritīśatravaḥ J2 J3
      ^2598. paripanthyahitāmitrāḥ] J1 , paripanthyahitāmitrā EdLC , paripatyahitamītraḥ J2 , parīpatyahikamitraḥ J3
      ^2599. ripudveṣaṇavairiṇaḥ] EdLC emn J3 , ripadveśanaveriṇaḥ J1 , ripudveśaṇaḥ veriṇaḥ J2
      ^2600. pratipakṣo ’bhighātī dviḍ] em., pratipakṣābhighātidviḍ EdLC , pratipakṣabhiyatidviṭ J1 J3 , pratipakṣabhīyatīdviṭ J2
      ^2601. jighāṁsuṣ durhr̥do] em., jighāṁsudurhr̥do EdLC , jighaṅśudūhr̥tdo J1 , jighaṁśudurhr̥do J2 J3
      ^2602. dhr̥tākṣadhūrtakitavāḥ] em., dhr̥tākṣadhūrtakitavā EdLC , dhr̥takṣaḥ dhurtakitavaḥ J1 , ḍr̥dakṣaḥ durtakītavāḥ J2 , dhr̥dakṣa[5+] J3
      ^2603. dyūtakarākṣaJ3 : 24v⟩devinaḥ] em. EdLC , dyutakarakṣavedhinaḥ J1 , dyutakarakṣavedhīnaḥ J2 , dyutakarakṣavedhina J3
      ^2604. dasyu] em. EdLC , daśya J1 , dadyasyaḥ J2 , dhadyasya J3
      ^2605. arāti] em. EdLC , hariti J1 , aritī J2 , ariti J3
      ^2606. paripanthī] EdLC J1 , paripātī J2 , pa, ripati J3
      ^2607. ahita] EdLC J1 J3 , ahata J2
      ^2608. ⟨amitra⟩] conj. EdLC , om. J1 J2 J3
      ^2609. ⟨abhighātī⟩] conj. EdLC , om. J1 J2 J3
      ^2610. durhr̥da, asama] J2 J3 , asama, durhr̥d EdLC (transposition), asama, duhr̥dha J1 (transposition)
      ^2611. 19] EdLC J1 , 18 J2 J3
      ^2612. dhr̥tākṣa] EdLC J1 , dr̥dakṣa J2 J3
      ^2613. kitava] EdLC J1 , om. J2 J3
      ^2614. akṣadevī] em., akṣajīvī EdLC , akṣajivi J1 J3 , akṣajivī J2
      ^2615. 6] EdLC J1 J2 , om. J3
      ^2616. pataṁgaḥ] EdLC emn J2 J3 , pataṅga J1
      ^2617. patagaḥ] em. EdLC , patata J1 J3 , patataḥ J2
      ^2618. pakṣī] EdLC emn J3 , pākṣiḥ J1 , pakṣīḥ J2
      ^2619. ’tha] em. EdLC , dha J1 J2 , dhu J3
      ^2620. nīḍajaḥ] EdLC J1 J2 , nīcajaḥ J3
      ^2621. śakuntaḥ] EdLC J2 J3 (sil. em.), śakunta J1
      ^2622. śalakas tathā] em., śalabhas tathā EdLC , śalabha patan J1 J2 , śalaba ṣatan J3
      ^2623. vihago] norm. EdLC , vihagaḥ J1 , vihaṅgaḥ J2 J3
      ^2624. vājī] J1 J2 J3 , vājir EdLC
      ^2625. viṣkiro] em. EdLC , vistiro J1 J2 J3
      ^2626. nagaukāḥ] em. EdLC , nagotaḥ J1 , nāgotaḥ J2 , nagotaḥ J3
      ^2627. syāc ca] em. EdLC , syana J1 J3 , syaḥna J2
      ^2628. pataṅga, pataga] J3 , pataga, pataṅga EdLC J1 (transposition), pataṅga J2 (haplography)
      ^2629. nīḍaja] conj. EdLC , dhanidhaja J1 J2 J3
      ^2630. ⟨śalaka⟩] conj., ⟨śalabha⟩ EdLC , om. J1 J2 J3
      ^2631. vihaṅga, vihaga] EdLC J1 J2 , [2+]haga J3
      ^2632. viṣkira] EdLC emn J2 J3 , vistira J1
      ^2633. vikira] conj. EdLC , om. J1 , vikāra J2 , vikara J3
      ^2634. nagauka] em. EdLC , nagota J1 J2 J3
      ^2635. bhujagaḥ] em. EdLC , bhujaṅgaḥ J1 J2 , bhujaṅga J3
      ^2636. sarpo] norm. EdLC , sarpaḥ J1 J2 J3
      ^2637. dandaśūko] EdLC J1 J3 , ḍaṇḍaśukoṅ J2
      ^2638. bhujaṁgamaḥ] EdLC J1 J2 , bujaṅgama J3
      ^2639. āśīviṣo] EdLC J2 J3 (sil. em.), aśivipo J1
      ^2640. pr̥dākuḥ] em. EdLC , pradākuḥ J1 , pradakuḥ J2 J3
      ^2641. śvasanāśanaḥ] EdLC J1 J2 , śaṣaṇaṣaṇaḥ J3
      ^2642. kākodaras] em. EdLC , katodharaḥ J1 , kakodhāraḥ J2 , kakodharaḥ J3
      ^2643. cakṣuḥśravā] norm. EdLC , cakṣuśravaḥ J1 J2 , cakṣuḥśravaḥ J3
      ^2644. guḍhapāt phaṇī] em. EdLC , guphapak ṣalī J1 , gupāpat phalī J2 , gupupat palī J3
      ^2645. sarīsr̥po dvijihvaś ca] em. EdLC , sāri[6+] J1 , sārīśrapo dvijīhvaś ca J2 , sarīścapo dvijihvaś caḥ J3
      ^2646. bhogī] norm. EdLC , bhogiś J1 , bhogīś J2 , bogīś J3
      ^2647. pannagaḥ] EdLC J1 J2 , panaga J3
      ^2648. darvīkaro maṇḍaliko] norm. EdLC , darvikaraḥ maṇḍalikaḥ J1 J2 J3
      ^2649. vyāḍaś] EdLC J1 J2 , vyadyaś J3
      ^2650. kuṇḍalī] EdLC J1 , kuṇḍalīḥ J2 , kuṇḍaliḥ J3
      ^2651. bile⟨kṣa⟩yo] conj., bileśayo EdLC , viloyo J1 , viloye J2 , vileye J3
      ^2652. dvirasanaḥ] em., dvidaśanaḥ EdLC , dinadaś ceva J1 , dhidaśaś cevaḥ J2 J3
      ^2653. kr̥mibhuk] em. EdLC , tramibhut J1 , krīmībhut J2 , krimibuk J3
      ^2654. jihmagaḥ] EdLC J1 J2 , jitmagaḥ J3
      ^2655. pr̥dāku] em., pr̥dākuḥ EdLC , pradhakuḥ J1 , pradakuḥ J2 J3
      ^2656. śvasanāśana] EdLC J1 , śvaṣaṇāṣanaḥ J2 , śvaṣaṇaṣanaḥ J3
      ^2657. kākodara] J2 J3 , kākodara EdLC , kaikodhara J1
      ^2658. cakṣuḥśravā] EdLC J1 , cakṣuśrava J2 J3
      ^2659. uraga] EdLC J1 J2 , ubaga J3
      ^2660. gūḍhapat] em. EdLC , guphat J1 , gupāpat J2 , śupahat J3
      ^2661. phaṇī] em. EdLC , phalī J1 J2 J3
      ^2662. sarīsr̥pa] EdLC J1 J3 , sāriśrapa J2
      ^2663. bhogī] EdLC conj J2 , bhonagi J1 , cogī J3
      ^2664. pannaga] EdLC J1 J2 , paṇnarga J3
      ^2665. vyāla] EdLC J1 J2 , om. J3
      ^2666. bile⟨kṣa⟩ya] conj. EdLC , bileśayah EdLC , vileyah J1 J2 J3
      ^2667. dvirasana] em., dvidaśana EdLC emn J2 J3 , dvidheśan J1
      ^2668. kr̥mibhuk] em. EdLC , krimibhut J1 J3 , krīmibhut J2
      ^2669. sr̥dara] conj., pādaśr̥ EdLC , dhaśr̥ J1 , dhaśra J2 J3
      ^2670. kr̥mibhuk] em. EdLC , kr̥ṣibhut J1 J3 , kr̥ṣībhut J2
      ^2671. ⟨ar⟩ūṣa] conj., uṣa EdLC J1 J2 , uya J3
      ^2672. mātrajihva] EdLC J1 , matrajīva J2 , matra, jiva J3
      ^2673. ahi] J1 J2 J3 , ahir EdLC
      ^2674. kadrutanaya] EdLC emn J2 J3 , kadhratanayaḥ J1
      ^2675. 39] em., 40 EdLC J1 J2 J3
      ^2676. guho] EdLC emn J2 J3 , guhe J1
      ^2677. viśākhaḥ] norm. EdLC , vimāko J1 , viṣako J2 J3
      ^2678. barhivāha⟨na⟩] conj. EdLC , varthivahaḥ J1 , vitivavāhaḥ J2 , vitivavahaḥ J3
      ^2679. senānī śarajaḥ] norm. EdLC , śenāniḥ śaraja J1 , śenani śarāja J2 J3
      ^2680. ’gnibhūḥ] EdLC J1 , gnībhr̥ḥ J2 , ghnibhru J3
      ^2681. krauñcāri] EdLC J2 J3 , koñcārih J1
      ^2682. śaktibhr̥t] EdLC J1 J2 , śaktībrut J3
      ^2683. barhivāha⟨na⟩] conj. EdLC , varthivahaḥ J1 , vartivaha J2 J3
      ^2684. senāJ1 : 31v⟩] em. EdLC , śenajiḥ J1 J3 , śenajīḥ J2
      ^2685. ⟨kumāra⟩] conj. EdLC , om. J1 J2 J3
      ^2686. ṣaṇmukha] EdLC J1 J2 , ṣanmutka J3
      ^2687. agnibhū] em. EdLC emn, agnibhr̥ḥ J1 , agnībhr̥ḥ J2 , agnibdha J3
      ^2688. vaivasvataḥ] EdLC J2 J3 , ve[2+]taḥ J1
      ^2689. samavartī] EdLC J1 , samavirtī J2 , samavirti J3
      ^2690. yamo] EdLC J1 , yama J2 , yma J3
      ^2691. ’ntakaḥ] EdLC emn J2 , stakaḥ J1 , ntataḥ J3
      ^2692. pitr̥pati] EdLC J1 J2 , pitr̥spatī J3
      ^2693. kīnāśa] EdLC emn J3 , kanāśa J1 , kilaśa J2
      ^2694. śamana, arkaja] em., śamanorkaja EdLC J1 J3 , samanokkaja J2
      ^2695. vaivasvata] EdLC J1 J2 , vevaśvat J3
      ^2696. samavartī] em. EdLC , samavitti J1 , samavirtī J2 J3
      ^2697. asurā danujā] norm. EdLC , aśūraḥ dhanuja J1 , aśuraḥ dhanujaḥ J2 J3
      ^2698. ditijā] norm. EdLC , ditijaḥ J1 J3 , dītijaḥ J2
      ^2699. daiteyā] EdLC J1 , deteyaḥ J2 J3
      ^2700. danusūdanāḥ] EdLC emn J2 , dhanusudhana J1 , danuśudhinaḥ J3
      ^2701. suradviṣa] EdLC J1 J3 , śudhvīśa J2 (subtractive)
      ^2702. ditija] EdLC J1 , dvītīja J2 , dhvitija J3
      ^2703. dānava] EdLC emn J2 J3 , davai J1
      ^2704. daiteya] J1 J2 J3 , daitya EdLC
      ^2705. danusūdana, ṅaraniṅ] EdLC J2 J3 , [6+]iṅ J1
      ^2706. br̥haspatiḥ] norm. EdLC , vr̥hāspatiḥ J1 , vr̥haspatīḥ J2 , vr̥haspatiḥ J3
      ^2707. surācāryo] em. EdLC , śurādharyaḥ J1 , śuracaryaḥ J2 , śuracarya J3
      ^2708. gīḥpatir] em. EdLC , śiḥpatiḥ J1 J2 J3
      ^2709. dhiṣaṇo] EdLC J1 J3 , dhiśanoḥ J2
      ^2710. vācaspatir] em. EdLC , vacaspatah J1 , vacaspatāh J2 , vacaspatih J3
      ^2711. āṅgiJ2 : 25v⟩rasaḥ] norm., āṅgiraso EdLC , aṅgiraṣa J1 , aṅgiraś ca J2 J3
      ^2712. jīvaś] norm. EdLC , jivaḥ J1 J2 J3
      ^2713. citraśikhaṇḍijaḥ] EdLC J1 , citraśīkaṇḍinaḥ J2 , citraśikaṇḍinaḥ J3
      ^2714. vr̥haspati] EdLC J1 J3 , vr̥haspatīh J2
      ^2715. surācārya] EdLC emn J2 J3 , śuradharya J1
      ^2716. gīḥpati] em. EdLC , śipati J1 J3 , śipātī J2
      ^2717. āṅgira⟨sa⟩] conj., aṅgirā EdLC , aṅgira J1 J2 J3
      ^2718. citraśikhaṇḍija] EdLC J1 , citra, śikaṇḍina J2 J3
      ^2719. rājā rāṭ] EdLC J1 J2 , […] J3
      ^2720. pārthivo] EdLC J1 , pativo J2 , […] J3
      ^2721. bhūkṣid] EdLC J1 J2 , […] J3
      ^2722. inaḥ] em. EdLC , dina J1 , ina J2 , […] J3
      ^2723. kṣmābhr̥n] em. EdLC , kṣabhut J1 , kṣmabhut J2 , […] J3
      ^2724. bhūnātho] EdLC emn J2 J3 , bhūnāṣo J1
      ^2725. bhūpatir] norm. EdLC , bhūpatiḥ J1 , bhupatī J2 , bhuḥpatī J3
      ^2726. bhūpālo ’dhīśvaro nr̥paḥ] EdLC J1 J2 , bhupagho dhiśvarva bhr̥paḥ J3
      ^2727. bhūkṣit, ina, kṣmābhr̥t] EdLC J1 , ina, kṣmabhr̥t, bhukṣīt J2 (transposition), ina, kṣabhr̥t, bhukṣit J3 (transposition) • The phenomenon of transposition in this context indicates that J2 and J3 a shared textual source between J2 and J3 .
      ^2728. bhūbhr̥J1 : 32r⟩t] EdLC J2 J3 , bhūbhr̥[1+] J1
      ^2729. bhūpāla] J2 , bhūpālaka EdLC , [1+]laka J1 , bhupalaka J3
      ^2730. nr̥pa] EdLC conj J2 J3 , om. J1
      ^2731. nareśvara] J2 J3 , om. EdLC J1
      ^2732. pārthanātha] EdLC J1 , patanatha J2 , matanatha J3
      ^2733. ⟨na⟩radeva] conj., yādava EdLC , yatava J1 J2 J3
      ^2734. bhūpālaka] J2 J3 , bhūpāla EdLC , bhūphala J1
      ^2735. gupila] em., bhramila EdLC J1 , bhramīla J2 , bramila J3
      ^2736. agraṇī] em. EdLC , agaṇi J1 , agaṇī J2 J3
      ^2737. sundara] norm., sundari EdLC J1 J3 , sundharī J2
      ^2738. ⟨a⟩vanipa] conj. EdLC , vaniha J1 , vaṇiha J2 J3
      ^2739. hariṇāri] em., marinari EdLC J1 , marīnarī J2 , marīnari J3
      ^2740. grāmaṇī] em., kramari EdLC J1 J3 , kramarī J2
      ^2741. bhāgī] J2 J3 , bhagiḥ EdLC J1
      ^2742. manuṣyān mānuṣān martyān] em. EdLC , manaṣyan mānuṣyan martan J1 , mānaṣyan manuṣyan matyan J2 , manaṣya manuṣan mavyan J3
      ^2743. manujān mānavān] EdLC J2 J3 , [3+] manavan J1
      ^2744. narān] em. EdLC , caran J1 J2 J3
      ^2745. pūruṣān] EdLC emn J2 J3 , puruṣa J1
      ^2746. nr̥̄ṅś] em. EdLC , naś J1 J2 J3
      ^2747. pañcajanān] EdLC emn J2 J3 , pañcājana J1
      ^2748. smared] norm. EdLC , smaren J1 J3 , saren J2
      ^2749. viduḥ] EdLC J1 , vindhuḥ J2 J3
      ^2750. manuṣya] EdLC emn J3 , mānāṣya J1 , manaṣya J2
      ^2751. mānuṣa] EdLC J1 , mānuṣya J2 , om. J3
      ^2752. martya] EdLC conj J2 J3 , om. J1
      ^2753. nara] EdLC conj J2 J3 , om. J1
      ^2754. puruṣa, ⟨pūruṣa⟩] conj. EdLC , puruṣa J1 J2 J3 (dittography)
      ^2755. nr̥] em., EdLC , nr̥, nā J1 , nr̥ṅana J2 , nr̥ṅāna J3
      ^2756. ⟨pañca⟩jana] conj. EdLC , jana J1 J2 J3
      ^2757. kṣattā] em. EdLC , kṣanta J1 , śanta J2 J3
      ^2758. niyantā] norm. EdLC , niyantaś J1 J3 , nīyantaś J2
      ^2759. savyeṣṭhaiva ca ⟨ha⟩stipaḥ] conj., yantā savyeṣṭha eva ca EdLC , stipā sarveṣṭa heva ca J1 , stipā parveṣṭa heva ca J2 , stipa surveṣṭa heva ca J3
      ^2760. dakṣiṇasthaś] norm. EdLC , dakṣiṇasthañ J1 J3 , dakṣiṇastañ J2
      ^2761. sādī] EdLC J1 , śadā J2 , śada J3
      ^2762. ucyate] em. EdLC , ucate J1 , uṣyate J2 , usyatye J3
      ^2763. kṣattā] em. EdLC , kṣanta J1 , śanta J2 J3
      ^2764. hastipa] J2 J3 , yanta EdLC , sthipa J1
      ^2765. savyeṣṭha] em., savyaṣṭha EdLC , sarveṣṭa J1 J2 J3
      ^2766. sārathi] conj., om. EdLC J1 J2 J3
      ^2767. 9] J2 J3 , 8 EdLC J1
      ^2768. tu] EdLC emn J2 J3 , dhun J1
      ^2769. tanayaḥ] em. EdLC , tanayan J1 , tanaya J2 J3
      ^2770. sūnuḥ] EdLC J1 J2 , sunu J3
      ^2771. cātmajaḥ] EdLC J1 J3 , catmaja J2
      ^2772. strīliṅge] em., stryapatye EdLC , strīprīya J1 , trīpriya J2 , tripriya J3
      ^2773. sūtis] norm., sutā EdLC , sutaḥ J1 , sutīḥ J2 , sutiḥ J3
      ^2774. tanujā] EdLC J1 , tanujaḥ J2 J3
      ^2775. apatyañ] em. EdLC , kopatyaś J1 J2 J3
      ^2776. suta] EdLC J2 J3 , [1+]ta J1
      ^2777. ⟨sūti, tanujā⟩] conj., om. EdLC J1 J2 J3
      ^2778. prajā] em. EdLC , pr̥nu J1 J2 , pranu J3
      ^2779. tanūruha] em., santati EdLC , tunura J1 J2 J3
      ^2780. koma⟨ra⟩] conj., koma EdLC J1 , kośa J2 , śoka J3
      ^2781. kukṣija] em., karija EdLC J1 J3 , karīja J2
      ^2782. tos] em., aurasa EdLC , tosi J1 , tośī J2 , toṣi J3
      ^2783. vaṭu] EdLC , vaṅu J1 , vahu J2 J3 • LC misreads vaṅu in J1 as vaḍu.
      ^2784. pranaja] EdLC J1 , prajana, ja J2 , prajana J3
      ^2785. 18] em., 17 EdLC J1 J2 J3
      ^2786. malimluco] em. EdLC , malimluca J1 J2 J3
      ^2787. dasyuḥ] J1 J2 , dasyus EdLC , dasyaḥ J3
      ^2788. taskaraḥ] em., taskaraḥ syāt EdLC , tara J1 (subtractive), taskara J2 J3
      ^2789. pratirodhakaḥ] J1 J2 , prativājakaḥ EdLC , pratirodaka J3
      ^2790. parimoṣī] em., pratimoṣī EdLC J2 , pratimoṣi J1 J3
      ^2791. parāskandī] J1 J2 J3 , parāskandiś ca EdLC
      ^2792. stenaikāgārikas] norm. EdLC , skenekāgarikaḥ J1 , stenekagārikaḥ J2 , stenekagarikaḥ J3
      ^2793. tathā] em. EdLC , tantaḥ J1 , tataḥ J2 J3
      ^2794. maJ1 : 32v⟩limluca] EdLC J2 , [2+] J1 , malīmlacaḥ J3
      ^2795. ⟨pratirodhaka⟩] conj., om. EdLC J1 J2 J3 • LC does not report the supply of word prativājaka in his edition.
      ^2796. parimoṣī] em., pratimoṣī EdLC , pratimoṣi J1 , pratamoṣī J2 J3
      ^2797. parāskandi] EdLC conj J2 J3 , paskandi J1
      ^2798. stena] em. EdLC , stenya J1 J2 J3
      ^2799. ⟨ai⟩kāgārika] conj. EdLC , kāgārikā J1 , kaśarika J2 , kagarīka J3
      ^2800. masyūh] em., dasyuh EdLC , saśyuh J1 , syasyu J2 , syasyuḥ J3
      ^2801. tāyu] em., tasuḥ EdLC J1 J2 J3
      ^2802. vr̥ka] em., vike EdLC J1 J3 , vīke J2
      ^2803. strīhārī] J1 J2 J3 , strīhara EdLC
      ^2804. kumbhila] em., dambhaka EdLC , tambhagoḥ J1 , tambagoḥ J2 , kambhagoḥ J3
      ^2805. moṣaka] em., bosāyaḥ EdLC J1 , sboyaḥ J2 J3
      ^2806. dodhaka] em., mādakaḥ EdLC , maddhaka J1 , mardhaka J2 J3
      ^2807. laṅgir] EdLC J1 , laṅkar J2 J3
      ^2808. gardhana] em., moṣaka EdLC , gocana J1 , godhana J2 , gocāna J3
      ^2809. dhanaharī] J1 J2 J3 , dhanahara EdLC
      ^2810. maliṅ] EdLC J1 J2 , malī J3
      ^2811. 22] EdLC J2 J3 (sil. em.), 11 J1
      ^2812. pāmaro] em. EdLC , pāmano J1 , pama J2 (subtractive), pamaṇo J3
      ^2813. nīcaḥ] norm. EdLC , nicca J1 J2 J3
      ^2814. avidvān] EdLC emn J2 J3 , aviddhan J1
      ^2815. avakr̥ṣṭaś] em. EdLC , ivakr̥ṣṭaś J1 J2 J3
      ^2816. nikr̥ṣṭo] EdLC emn J2 J3 , nikr̥ṣṭa J1
      ^2817. pr̥thagjanaḥ] em. EdLC , pr̥thaś janaḥ J1 , pr̥thañ janaḥ J2 , pr̥ñcañ janaḥ J3
      ^2818. ⟨prākr̥ta⟩] conj. EdLC , om. J1 J2 J3
      ^2819. pāmara] em. EdLC , pamāṇa J1 , pamaṇa J2 J3
      ^2820. ⟨nīca⟩] conj. EdLC , om. J1 J2 J3
      ^2821. avidvān … kalana] conj., kalana, avidvān, avakr̥ṣṭa, ⟨nikr̥ṣṭa⟩ EdLC (transposition), kalana, avidvan, avakr̥ṣṭa J1 (transposition), havidvan, avakr̥ṣṭa, kalana J2 (subtractive), avidvān, avakr̥ṣṭa J3 (subtractive)
      ^2822. 10] em., 9 EdLC J1 , 7 J2 J3
      ^2823. antevāsī] em. EdLC , antavaṣā J1 , antāvaśa J2 , antavasa J3
      ^2824. divākīrtir] em. EdLC , divakarti J1 , divākartī J2 , divakartiḥ J3
      ^2825. mr̥gayur] norm. EdLC , mr̥gayuḥ J1 , r̥ghayuḥ J2 , mr̥ghayuḥ J3
      ^2826. lubdhako] EdLC J1 , lubdaka J2 , lubdakar J3
      ^2827. vyādhaḥ] J2 J3 , vyādho EdLC , vya J1 (subtractive)
      ^2828. niṣādaḥ] em. EdLC , [3+]da J1 , nisada J2 J3
      ^2829. śvapacas] em., śvapakas EdLC , śvāpata J1 , śvapataḥ J2 J3
      ^2830. tathā] em. EdLC emn J2 J3 , kataḥ J1
      ^2831. antevāsī] em. EdLC , antavaśāyi J1 , antavaśayī J2 J3
      ^2832. caṇḍāla] EdLC J1 , om. J2 J3
      ^2833. niṣāda] EdLC J1 , om. J2 J3
      ^2834. śvapaca] em., śvapāka EdLC , śvapata J1 J2 J3
      ^2835. caṇḍāla] J2 J3 , caṇḍa EdLC J1 (subtractive)
      ^2836. varṣadharaḥ] norm. EdLC , varṣādhara J1 , varśadhara J2 , var[1+]dhara J3
      ^2837. klībo] EdLC emn J3 , klive J1 , klīve J2
      ^2838. napuṁsakaś] norm., napuṅsakaḥ EdLC , napuṅsaki J1 , napuṅsakiṁ J2 , napuṅśaki J3
      ^2839. caiva] em., poṭā EdLC , cori J1 , coriṁ J2 J3
      ^2840. tr̥tīyaprakr̥tiḥ] em. EdLC , kr̥tiyaprakr̥tiḥ J1 , kr̥tīyaprakr̥tīḥ J2 , kr̥tiyaprakr̥tiḥ J3
      ^2841. striyām] em. EdLC , strī[1+] J1 , striyīṁ J2 , striyi J3
      ^2842. ⟨tr̥tīyaprakr̥ti⟩] conj., om. EdLC J1 J2 J3
      ^2843. viṭapī] em. EdLC , vaḍapo J1 , vadhāpo J2 , vadhayo J3
      ^2844. bhūruho] em. EdLC , garuho J1 , guruho J2 J3
      ^2845. ’ṅghripaḥ] em. EdLC , ghripaḥ J1 J2 J3
      ^2846. drumo] EdLC J1 J2 , dr̥mo J3
      ^2847. nagas] norm. EdLC , nagaḥ J1 J2 , nakaḥ J3
      ^2848. śākhī] em. EdLC , śatiḥ J1 , śakīḥ J2 J3
      ^2849. druḥ] norm. EdLC , druś J1 , dru J2 , dr̥ J3
      ^2850. ’nokahaḥ] EdLC J1 J2 , nokaha J3
      ^2851. ’kuṭaḥ] em. EdLC , tudheḥ J1 , tudhaḥ J2 J3
      ^2852. viṭapī] em., viṭapa EdLC , vanapa J1 , vataṣa J2 , vavapa J3
      ^2853. ⟨vr̥kṣa⟩] conj. EdLC , om. J1 J2 J3
      ^2854. bhūruha] em. EdLC , guruha J1 J2 J3
      ^2855. aṅghripa] norm. EdLC , aghripa J1 , aghrīpa J2 , magripa J3
      ^2856. taru] EdLC J2 J3 (sil. em.), turu J1
      ^2857. ⟨a⟩nokaha] conj. EdLC , nokaha J1 J2 J3
      ^2858. kuṭa] em. EdLC , hudha J1 , kudhaḥ J2 J3
      ^2859. ṅaraniṅ] EdLC J1 J2 , om. J3
      ^2860. 14] em., 13 EdLC J1 , 12 J2 J3
      ^2861. damar] J1 J2 J3 , damir EdLC
      ^2862. pīlu] em. EdLC , pila J1 J3 , phila J2
      ^2863. anunaṅ] J2 J3 , anuda EdLC , anuna J1
      ^2864. lakaca] em., atata EdLC , atatah J1 J2 , atakah J3
      ^2865. jaṭāla] em., hintāla EdLC , antala J1 J3 , antalā J2
      ^2866. niryāsaketakī] em., napiśaketakī EdLC , nāpiśaketaki J1 , napigaketatakī J2 , napiśakekī J3
      ^2867. nalikira] J1 J2 J3 , nārikela EdLC
      ^2868. karpūra] em., samūru EdLC , sumura J1 , samurā J2 , [3+] J3
      ^2869. ṅaraniṅ təpus] EdLC J1 J2 , [4+]pus J3
      ^2870. vəsah] EdLC J1 , vr̥sah J2 J3
      ^2871. camūru] em. EdLC , camura J1 , camurah J2 J3
      ^2872. nala] em., nīpa EdLC , nāpa J1 , napā J2 , napa J3
      ^2873. paruṅpuṅ] EdLC J1 J2 , parupu J3
      ^2874. viraṇa] J2 J3 , viraṇaka EdLC , vīraṇaka J1
      ^2875. kalama] EdLC J1 J2 , kamālama J3
      ^2876. sūkara] em., gotī EdLC J1 , gotīrā J2 , gotīra J3
      ^2877. tūrṇaka] em., turnaṣah EdLC J1 , turṇatah J2 J3
      ^2878. ṣaṣṭika] em. EdLC , śaśikā J1 J2 , śaṣika J3
      ^2879. mudga] EdLC J1 J2 , madga J3
      ^2880. kākāṇḍa] J1 , nakakaṇḍah J2 J3
      ^2881. ucu] J2 J3 , kucuṅ EdLC J1
      ^2882. kulattha] EdLC emn J2 J3 , kulaktā J1
      ^2883. kacaṅ kulaṭi] J3 , kacaṅ, kulatthikā ni ṅaraniṅ kacaṅ ucu EdLC (lexical), kacaṅ kulaṭi, kehniṅ araniṅ kacaṅ ucu J1 (lexical), kuṭī J2 • LC misreads kulaṭi, kehniṅ in J1 as kuladikehniṅ.
      ^2884. madgura] em. EdLC , śaṅgaraḥ J1 J2 J3
      ^2885. gaḍaka ṅaraniṅ] EdLC , kacakah, ṅaraniṅ J1 , gaḍahah, ṅa J2 , kadhaṅka, ṅaranī J3
      ^2886. pr̥⟨thu⟩romā] conj. EdLC , poṇḍora J1 J2 J3
      ^2887. paṅkagati] em., paṅkabhet EdLC J1 J3 , paṅkabet J2
      ^2888. ṅaJ1 : 34v⟩raniṅ] EdLC J1 , ṅa J2 , āraniṅ J3
      ^2889. hitu] EdLC J1 J2 , hituh J3
      ^2890. tittira] EdLC J1 J2 , tiktirah J3
      ^2891. kapota] em., kamoṣa EdLC J1 , kapoṣa J2 , kapośa J3
      ^2892. kāvr̥ka] em., krakara EdLC , kraka J1 J2 J3
      ^2893. ṅaraniṅ ayam alas] EdLC J1 J3 , om. J2
      ^2894. indrābha] EdLC J1 , ṅandrabha J2 , indraṅa J3
      ^2895. plava] em. EdLC , placā J1 , phlabha J2 , phlaca J3 • Should it be read prava?
      ^2896. vartika] em., vaktala EdLC J1 , vatalaṅ J2 , vatalaṅ tuṅgal īka J3 (lexical) • Should it be read phalakhelā?
      ^2897. val⟨gu⟩la] conj., vadya EdLC J2 J3 , vadyā J1
      ^2898. khaṭṭāśa] em., pr̥sata EdLC J2 , pr̥satā J1 , vr̥ṣata J3
      ^2899. nakula] J2 J3 , vakuli EdLC J1
      ^2900. vuntirah] EdLC J1 J3 , vaneh J2 (lexical)
      ^2901. ṅaraniṅ gagaraṅan, biḍāla, mārjāra] conj., ṅaraniṅ gagaraṅan, cr̥mara, marṣe EdLC J1 , nākula, sr̥mara, ṅa gagaraṅan, marṣera J2 , ṅaraniṅ garaṅ-garaṅan, sr̥mara, marṣera J3
      ^2902. ⟨śit⟩puṭa ṅaraniṅ kuvuk] conj., ṅaraniṅ kuvuk, ṅaraniṅ puṣa muvah EdLC J1 , puṣa, ṅa kuvuk J2 , ṅaraniṅ kuvuk, pusa suvah J3 • In Modern Javanese, there is the word vilpusa which is a synonym for kuvuk. It might be an error for Skt. śitpuṭa.
      ^2903. varāha] em. EdLC , varaṣā J1 , varaṣo J2 , varapo J1
      ^2904. hastībhaḥ] EdLC J1 J3 , asvibhaḥ J2
      ^2905. dantī] norm. EdLC , dantiḥ J1 J2 J3
      ^2906. vāraṇo] EdLC emn J2 J3 , taraṇo J1
      ^2907. ’nekapo] EdLC emn J2 J3 , vekapo J1
      ^2908. dvipaḥ] EdLC J1 J2 , dhipaḥ J3
      ^2909. mataṁgo ’tha vā] em., mataṁgajo vā EdLC , mataṁgaḥ jova J1 J2 J3
      ^2910. hastī] EdLC J1 J3 , asvi J2
      ^2911. ibha, kuñjara] EdLC J1 J2 , i[4+] J3
      ^2912. vāraṇa] EdLC emn J2 J3 , vagaṇa J1
      ^2913. ⟨a⟩nekapa] conj. EdLC , nekapa J1 J2 J3
      ^2914. dvipa] EdLC J1 J2 , om. J3
      ^2915. mataṅga] J1 J2 J3 , mataṅgaja EdLC
      ^2916. stamberama] EdLC J1 J2 , sthaberama J3 • LC misreads stambairama in J1 as stambai.
      ^2917. radin] J2 , radhina EdLC J1 J3 • The Skt. suffix -in, though markedly improbable in preservation within OJ, is nonetheless presented by J2 in a manner faithful to its Skt. counterpart. This perhaps suggests a nuanced comprehension of the base form of this word by the OJ scribe. Consequently, I uphold the reading found in J2 herein.
      ^2918. dantāvala] conj., dantihin EdLC J1 J2 J3
      ^2919. vāraṇe⟨ndra⟩] conj., vāraṇa EdLC , caraṇe J1 , carane J2 , cārahe J3 • LC misreads caraṇe in J1 as carano.
      ^2920. yūthapa] em., yūthapah EdLC , sutapah J1 , tusapah J2 J3
      ^2921. garjita] em. EdLC , gañjika J1 J2 , gañjīka J3
      ^2922. kara⟨bha⟩] conj., kumbhī EdLC , kara J1 J2 J3 (subtractive)
      ^2923. maṅgala] J1 J2 , madakala EdLC , maṅgapa J3
      ^2924. yūtha] J1 J2 J3 , yūthī EdLC
      ^2925. bhārgava] em., mabhavaḥ EdLC J1 , bhamavaḥ J2 , bhāmavaḥ J3
      ^2926. kumuda] em., kumedha EdLC J1 J2 J3
      ^2927. sāmānya] EdLC J1 J2 , om. J3
      ^2928. diggaja] em., ucadiga EdLC J1 , ucadaga J2 J3 • Should it be read puṇḍarīka?
      ^2929. citra] em., matra EdLC J1 J2 J3 • Should be read matta?
      ^2930. puṣpadanta] EdLC J1 J3 , paspandanta J2
      ^2931. aśvatthāmā] em., jasasthama EdLC J1 , jamastama J2 , jastama J3
      ^2932. supratīka] em., syandaka EdLC J1 , syantaka J2 J3
      ^2933. kumuda] em., krimedha EdLC J1 , trīmedha J2 , trameda J3
      ^2934. añjana] EdLC J1 J2 , añja[1+] J3
      ^2935. hastīndra] EdLC J1 , asvīndra J2 , [1+]svindra J3
      ^2936. hayaḥ] J3 , hayas EdLC , haya J1 J2
      ^2937. saptiḥ] EdLC J1 J2 , sapti J3
      ^2938. prokto] em. EdLC , prokta J1 J2 J3
      ^2939. turagas] norm. EdLC , turago J1 J2 J3
      ^2940. turaṅgas] norm. EdLC , turagaḥ J1 , turaga J2 J3
      ^2941. tārkṣyaḥ] norm., tārkṣyo EdLC , tarkṣya J1 J2 , takṣya J3
      ^2942. gandharvo] EdLC emn J2 J3 , gandharva J1
      ^2943. ghoṭako] EdLC J1 J3 , ṇoṭako J2
      ^2944. yayuḥ] J2 J3 , yuyuḥ EdLC , yahyuḥ J1
      ^2945. haya] J2 J3 , haya[... EdLC , ha[... J1
      ^2946. haya … (47.1) śiloccaya] A gap due to loss intervenes in EdLC .
      ^2947. haya … (47.1) śiloccaya] A gap due to loss intervenes in J1 .
      ^2948. tārkṣya] J3 , tarkṣa J2
      ^2949. gandharva] J2 , gandhava J3
      ^2950. ⟨yayu⟩] conj., om. J2 J3
      ^2951. vāhana, tuṅgaṅan] J2 , vaha, tuṅgaban J3
      ^2952. uṇḍa⟨kan⟩] conj., uṇḍa J2 J3
      ^2953. anaḍvān] em., anapvan J2 J3
      ^2954. saurabheyaḥ] em., śorambeyaḥ J2 , sorībheḥyaḥ J3
      ^2955. ukṣā] J2 , utpa J3
      ^2956. gaur] norm., goḥ J1 J2
      ^2957. vr̥ṣalo dhuryaḥ] em., piśalaḥ kuryaḥ[... J2 (eye-skip), piśalaḥ kuryaḥ J3 • This passage is similar with those from NMā 90cd & VaiJ 3.4.52ab (see the paralel below). Regarding the eye-skip in J2 , it is a consequence of the scribe’s gaze inadvertently jumping to the reading kuryah found in the OJ glosses within the source manuscript.
      ^2958. vr̥ṣalo dhuryaḥ … (.2) vr̥ṣala, dhurya, vr̥ṣabha] A gap due to omission intervenes in J2 caused by eye-skip.
      ^2959. ca] em., J3
      ^2960. parikīrtitaḥ] em., parikartitaḥ J3
      ^2961. anaḍvān, saurabheya, ukṣā] em., anapvan, sora, bhoya, utpa J3
      ^2962. vr̥ṣala, dhurya, vr̥ṣabha] em., ...] J2 , piśala, turya, vr̥ṣaba J3
      ^2963. kakudmān] em., kr̥kadman J2 , kr̥kudman J3
      ^2964. voḍhā] conj., payodha J2 J3
      ^2965. śakvara, śārī⟨ra⟩] conj., marmani, sari J2 , marmanī, sori J3
      ^2966. gaya] em., giya J2 J3
      ^2967. mahokṣa] em., mahakṣo J2 J3
      ^2968. 16] em., 15 J2 J3
      ^2969. mahā] J2 , [1+] J3
      ^2970. śr̥ṅgi⟨nī⟩] conj., śr̥ṅgī J2 J3
      ^2971. vānyā] em., vvahya J2 , vahya J3 • An alternative emendation would be vāśrā. However, vaśyā and bandhyā might be plausible other options (see ŚRĀv p.146). For vandyā, see AbhCM 1266.
      ^2972. arjunī] em., arjanī J2 J3
      ^2973. aghnyā, ⟨rohi⟩ṇī] conj., ajñānī J2 , ajñanī J3 • Another imaginable emendation would be kalyāṇī.
      ^2974. trivatsā] em., ṭītsarva J2 , ṭitṣarpa J3
      ^2975. ləmbu vadvan ika] J3 , ləmbu i vadyan J2 (transposition)
      ^2976. 10] em., 9 J2 J3
      ^2977. kīśaḥ] em., kiśa J2 J3
      ^2978. plavaṁgamaḥ] em., llavaṁgamaḥ J2 , llamaṁgamaḥ J3
      ^2979. markaṭo] em., markadom J2 , martatom J3
      ^2980. ⟨plavaṅgama⟩] conj., om. J2 J3
      ^2981. tarumr̥ga] em., starumugha J2 , starumragha J3
      ^2982. vānara] J2 , om. J3
      ^2983. ⟨markaṭa⟩] conj., om. J2 J3
      ^2984. 9] em., 8 J2 , [1+] J3
      ^2985. kauleyako] J2 , [2+]yako J3
      ^2986. mr̥gadaṁśaḥ] em., mr̥ghādhaṁśu J2 , mr̥ghadaṁśu J3
      ^2987. śunakas] em., śanāthaḥ J2 , śanathaḥ J3
      ^2988. sārameyaś] J2 , śaramebhuyaś J3
      ^2989. śālāvr̥kas] norm., śālavr̥ko J2 , śalavr̥ko J3
      ^2990. tataḥ] em., makaḥ J2 J3
      ^2991. kauleyaka, mr̥gadaṅśa] em., koleyaḍaḥ, mr̥ghadaṅśu J2 , kole, yataḥ, mr̥gadaṅśu J3
      ^2992. śunaka] em., śunathā J2 , śunathaḥ J3
      ^2993. kukkura] J3 , kukkara J2
      ^2994. sārameya] norm., śaraneyo J2 , śārameyo J3
      ^2995. śvā] conj., śvacca J2 , śvacca J3
      ^2996. śr̥gāla] conj., kacala J2 , kaccala J3
      ^2997. bhramaraḥ] J2 , bhramara J3
      ^2998. ṣaṭpādo] J3 , ṣakpado J2
      ^2999. bhr̥ṅgaḥ] em., mr̥ṅgaḥ J2 , mr̥ga J3
      ^3000. ca śilīmukhaḥ] em., śilīmukhaś ca J2 , śilimukaś ca J3 • This emendatiion is bold, but for now we see no other solution to the metrical problem of the transmitted reading śilīmukhaś ca.
      ^3001. dvirepho ’lir] em., dhirophalī J2 J3
      ^3002. dvirarūpo] em., dhvirarupā J2 , dhvirarupa J3
      ^3003. bhr̥ṅga] em., mr̥ṅga J2 J3
      ^3004. ⟨dvirepha, ali, madhukara⟩] conj., om. J2 J3 (eye-skip)
      ^3005. tavon] J3 , kavon J2
      ^3006. ’bhraṁ] em., bhu J2 J3
      ^3007. jalado] J3 , jadho J2
      ^3008. dhūmayonir] em., dhupayoniḥ J2 , dhupayonīḥ J3
      ^3009. megho] em., mogo J2 J3
      ^3010. dhārādharo] em., dharodhāra J2 , dharodhara J3
      ^3011. ⟨abhra⟩] conj., om. J2 J3
      ^3012. dhūmayoni] em., dhupayonī J2 , dhupayoni J3
      ^3013. ambuvāha] em., ambavāha J2 , ambavaha J3
      ^3014. dhārādhara] J2 , om. J3
      ^3015. ambuda] norm., ambodha J2 J3
      ^3016. ambumuk, khavāri] em., ambopus, ghvavarī J2 J3
      ^3017. saṅvarta] em., samīta J2 , samita J3
      ^3018. sarasvān] J3 , śaraśven J2
      ^3019. sāgaro ’rṇavaḥ] em., sagararṇavaḥ J2 , sāgararṇavaḥ J3
      ^3020. akūpāraḥ] em., akuśaraḥ J2 , akuśara J3
      ^3021. sarasvān] em., śvaraśvan J2 , śvāraśvan J3
      ^3022. sāgara] J2 , śārara J3
      ^3023. akūpāra] em., akaśara J2 , akāśara J3
      ^3024. vāridhi] em., varidha J2 J3
      ^3025. sarasvatpati] em., śaraśatyaki J2 , śaraśatyakī J3
      ^3026. vārī⟨śa⟩] conj., vaṅrī J2 , variḥ J3
      ^3027. mahīdhraś] em., mahindraś J2 J3
      ^3028. śikhara] J3 , śitara J2
      ^3029. śiloccaya] J2 J3 , ...][silo]caya EdLC , ...]locaya J1
      ^3030. ahārJ3 : 28r⟩ya] EdLC J1 , arhaya J2 J3
      ^3031. vaipulya] em., niśadha, uphalya EdLC J1 , uphalya J2 J3 • In J2 & J3 , niṣadha is mentioned later, exactly after mālyāvan. The reading from J2 and J3 is selected on the basis that Niṣadha appears to be a name, thus warranting its inclusion among the category of mountain names.
      ^3032. girikā] EdLC emn J2 J3 , garika J1
      ^3033. śilā] EdLC J1 J2 , om. J3
      ^3034. sthūloccaya] em., kaloccaya EdLC J1 J2 J3
      ^3035. mālyavān, niṣadha] J2 J3 , mālyavān EdLC J1
      ^3036. gandhamādana] em., gandhamadha[1+] EdLC J1 , gandhanadhaṇa J2 , gandanādhāṇa J3
      ^3037. śveta] norm., om. EdLC J1 , śeta J2 J3
      ^3038. triśr̥ṅga] conj., om. EdLC J1 , trīśr̥ṅgavan J2 J3
      ^3039. hemakūṭa, himavan] em., om. EdLC J1 J2 , himakuṭu, hīmavan J3
      ^3040. śuktimān] J2 J3 , om. EdLC J1 J2
      ^3041. malaya] J2 J3 , [2+]pa EdLC , [2+]ya J1
      ^3042. sahya] EdLC J1 J3 , saṅ hyaṅ J2 J3
      ^3043. r̥kṣavān] EdLC J1 , akṣavan J2 J3
      ^3044. khaḍgaḥ] EdLC J1 J2 , gadga J3
      ^3045. nistriṁśaḥ] EdLC J1 J2 , nīstriṁśu J3
      ^3046. karavālaś] em. EdLC , karaphalaś J1 J2 , kāraphalaś J3
      ^3047. sāyakaḥ] EdLC J1 , śpayakaḥ J2 , śayataḥ J3
      ^3048. r̥ṣṭiś] norm. EdLC , r̥ṣṭiḥ J1 J2 , r̥sṭi J3
      ^3049. maṇḍalāgraḥ] em. EdLC , maṇḍalagra J1 J3 , ṇḍalagraya J2
      ^3050. asiḥ] EdLC J2 J3 , asi[1+] J1
      ^3051. kaukṣeyakas tataḥ] em., kaukṣeyakaḥ EdLC , lac. J1 , kokṣayaka kathaḥ J2 , kokṣeyathaḥ tata J3
      ^3052. khaḍga, kr̥pāṇa] EdLC conj J2 J3 , lac. J1
      ^3053. nistriṅśa] EdLC conj J2 , lac. J1 , nistraṅśa J3
      ^3054. karavāla] conj. EdLC , lac. J1 , karaphala J2 , kāraphala J2 • Despite the attestations of karaphala in J2 and kāraphala in J3 , the conjectural reading proposed in EdLC is maintained here, since it derives from a gap in the J1 .
      ^3055. sāyaka] EdLC conj J2 J3 , [2+]ka J1
      ^3056. r̥ṣṭi] EdLC J1 J2 , asṭīḥ J3
      ^3057. kaukṣeya⟨ka⟩] conj., kaukṣeya EdLC , kokṣeya J1 J2 J3
      ^3058. iṣuḥ] em. EdLC , iśu J1 , iṣu J2 J3
      ^3059. pattrī] em. EdLC , vastrī J1 J2 , vastri J3
      ^3060. pr̥ṣatkaś] em. EdLC , pūśaṅkaś J1 , pr̥śaṅkaś J2 J3
      ^3061. viśikhaś] EdLC J1 J3 , vigikas J2
      ^3062. śaraḥ] em. EdLC , karaḥ J1 , tara J2 , taraḥ J3
      ^3063. ropaḥ] EdLC J1 J2 , rotbaḥpaḥ J3
      ^3064. kāṇḍaś] J1 J2 J3 , kāṇḍo EdLC
      ^3065. cājihmagas] em., ’jihmago EdLC , ajihmagaḥ J1 J3 , ajihmagaḥ J2
      ^3066. mataḥ] EdLC emn J3 , mahi J1 , mata J2
      ^3067. iṣu] EdLC conj J2 J3 , lac. J1
      ^3068. ⟨pattrī⟩] conj. EdLC , lac. J1 , om. J2 J3
      ^3069. pr̥ṣatka] conj. EdLC , lac. J1 , pr̥śaṅka J2 J3
      ^3070. kalamba] EdLC conj J2 J3 , lac. J1
      ^3071. viśikha] EdLC conj J3 , lac. J1 , viśīta J2
      ^3072. śara, bāṇa, mārgaṇa] EdLC conj J2 J3 , lac. J1
      ^3073. ropa] EdLC conj J3 , lac. J1 , jopa J2
      ^3074. kāṇḍa, ⟨a⟩jihmaga] conj. EdLC , [2+], jihmaga J1 , kaṇḍaśa, jīhmaga J2 , kaṇḍasa, jihmaga J3
      ^3075. ⟨ya⟩ka] conj. EdLC , śaka J1 J2 J3 (subtractive)
      ^3076. sudhāra] em., śr̥vāra EdLC , śravāra J1 , śravara J2 J3
      ^3077. śāyaka] EdLC J1 J3 , gayaka J2
      ^3078. astra] J1 J2 J3 , astrakaṇṭaka EdLC (additive)
      ^3079. bunda] em., lac. EdLC J1 , kaṇḍaḥ J2 , kaṇḍa J3
      ^3080. vājī] em., [1+]ji EdLC J1 , vajīr J2 , vajir J3
      ^3081. śārṅga] em., sar̥ṅga EdLC J1 J3 , śar̥ṅga J2 • Should it be read as śr̥ṅgaja?
      ^3082. hrū] EdLC J1 J2 , om. J3
      ^3083. 22] J2 J3 , 11 EdLC J1
      ^3084. tūṇo] em., turṇo EdLC J1 J2 J3
      ^3085. niṣaṅgas] norm. EdLC , niśaṅgaḥ J1 , niśaṅkaḥ J2 J3
      ^3086. tūṇīraḥ] em., tuṇīra EdLC , tunira J1 J2 J3
      ^3087. bāṇadhiḥ] EdLC conj J2 J3 , lac. J1
      ^3088. śaradhiś cāpi tūṇistrī] J2 J3 , tuṇīra EdLC (subtractive), lac. J1
      ^3089. iṣudhir] norm., iśudhiḥ EdLC J3 , lac. J1 , iṣudhīḥ J2
      ^3090. astriyāṁ] em., lac. EdLC J1 , vastriyam J2 J3
      ^3091. bhavet] J2 , lac. EdLC J1 , bhave[1+] J3
      ^3092. tūṇa] em., turṇa EdLC J2 J3 , lac. J1
      ^3093. niṣaṅga] em. EdLC , [1+]śaṅka J1 , niśaṅka J2 J3
      ^3094. tūṇī] EdLC J2 (sil. em.), turi J1 , tani J3
      ^3095. ṅa[raniṅ]] conj. EdLC , ṅa[2+] J1 , ṅa J2 J3
      ^3096. taṅkulak] J2 J3 , […]kag EdLC , [1+]kulak J1
      ^3097. 8] J1 J2 J3 , 7 EdLC • It appears that LC misreads 8 as 7.
      ^3098. śārṅga] em., ḍhaṅga EdLC , dhaṅga J1 J2 J3
      ^3099. dhanu] J2 J3 , dhanur EdLC J1
      ^3100. dhanuh] em., lac. EdLC J1 , dharur J2 J3
      ^3101. vadhaka] J2 J3 , lac. EdLC J1 • Should it be read as locaka?
      ^3102. dhanvan] EdLC emn J3 , dhanven J1 J2
      ^3103. śarāsana, gāṇḍeva, pamanah, ṅa laras] J2 J3 , lac. EdLC J1
      ^3104. ika] J2 J3 , lac. EdLC J1
      ^3105. 13] J2 , lac. EdLC J1 , 12 J3
      ^3106. pāśa] em., [1+]ṣah EdLC J1 , r̥paḥ J2 , r̥śa J3
      ^3107. lakṣya] em., r̥kṣa EdLC J1 J2 J3
      ^3108. tomara] J2 J3 , toma EdLC J1 (subtractive)
      ^3109. lipuṅ] EdLC J1 J2 , limpu J3
      ^3110. vacaṇḍā] em., masanda EdLC J1 J2 , lac. J3
      ^3111. paraśvadha, tuhuk] EdLC J1 J2 , [6+]huk J3
      ^3112. prāsa] J3 , pr̥ṣa EdLC J1 , sraṣa J2
      ^3113. vugari] em., mugari EdLC J1 , mugarī J2 J3 • As mentioned in LC’s note, should it be read as mudgara?
      ^3114. āgneya] em., vaneṣa EdLC J1 , vaṇeṣa J2 , vaneya J2
      ^3115. daṇḍikā] em., om. EdLC J1 , paṇḍaka J2 J3
      ^3116. tātala] em., maṇala EdLC J1 , manala J2 , om. J3
      ^3117. baḍama] J2 J3 , lac. EdLC , śu[2+] J1
      ^3118. utprāsa] em., lac. EdLC J1 , utpraṇa J2 , utpraḥṇa J3
      ^3119. jantra] J2 J3 , lac. EdLC J1
      ^3120. sāyaka] J3 , lac. EdLC J1 , nayaka J2
      ^3121. gaṇḍi] J2 , lac. EdLC J1 , ḍaṇḍi J3
      ^3122. ḍaṇḍa, gadā, paraśu] J2 J3 , [6+]śu EdLC J1
      ^3123. sañjatāṅduk] J1 , sañjata ṅdukag EdLC , sañjatanduk J2 , sañjataduk J3
      ^3124. 31] em., 33 EdLC J1 J2 J3
      ^3125. vighnahara] em. EdLC , vighnakara J1 J2 , vighnakāra J3 • LC’s vighnahara might be his silent emendation, or he simply misreads vighnakara in J1 as vighnahara.
      ^3126. ṣaṇmukhāgraja] em., svasmukañcadaya EdLC J1 J2 , svasmukañadhaya J3
      ^3127. guruputra] EdLC J1 J2 , gurupatra J3
      ^3128. ākhuga] em., akaja EdLC J1 , hakaja J2 J3
      ^3129. gaṇeśvara] em., gageśvara EdLC J1 , gaṅgeśvara J2 J3
      ^3130. vighnāntaka, vināyaka] J2 J3 , vi⟨nāyaka⟩ EdLC , vi[3+] J1 • The reading vināyaka in the EdLC is a reconstruction established based on the incompleted reading vi in J1 . It seems that LC does not expect the reading vighnāntaka to exist as a synonym for Gaṇa.
      ^3131. lamboda⟨ra, ha⟩stimukha] conj., lac. EdLC J1 , pramodha, stīmukha J2 , pramoda, stimuka J3
      ^3132. vigraha, bhairava, gaṇañjaya] J2 J3 , [9+]ya EdLC J1
      ^3133. pāśabhr̥t] em., śaṣabhr̥t EdLC J1 J2 J3
      ^3134. yādahpati] em. EdLC , yadapati J1 , yamapatī J2 , yadhapatī J3
      ^3135. pāśabhuk] em., pāśabhr̥t EdLC , pāśamr̥k J1 , paśamr̥t J2 J3
      ^3136. jambuka] em., jambaka EdLC J1 J2 , jəmbaka J3
      ^3137. praketa] EdLC J1 J2 , prake J3 (subtractive)
      ^3138. jalādhipa, pītāmbara] em., jalādhipatimbhara EdLC , jayādi, patimbara J1 , jayadhī, patimbara J2 , jayadhi, patīmbara J3
      ^3139. uśanah] EdLC emn J2 J3 , upānah J1
      ^3140. bhārgava] norm., bhārgavaḥ EdLC , bhargavaḥ J2 J3
      ^3141. kāvya] norm., ⟨kaviḥ⟩, kavyaḥ EdLC (additive), kavyaḥ J1 J2 , tavyaḥ J3
      ^3142. tamāḥ] em., vaśah EdLC J1 J2 , vaṣa J3
      ^3143. saiṅhikeya] em. EdLC , saṅhi[2+] J1 , satiteya J2 , satīteya J3
      ^3144. 4] EdLC J1 J2 , 5 J3
      ^3145. lohitāṅga] EdLC J1 , lohitaṅśa J2 , lohītaṅśa J3
      ^3146. 5] EdLC J1 J2 , om. J3
      ^3147. agrajanmā] em. EdLC , agyajanma J1 J2 , aṅgyajanma J3 • LC misreads agyajanma in J1 as agrajanmā.
      ^3148. dvijāti] EdLC J2 J3 (sil. em.), dviṅāti J1
      ^3149. ⟨paṇ⟩ḍita] conj., devata EdLC , deta J1 J2 J3 • LC misreads deta in J1 as devata.
      ^3150. yajñopajīvin] norm. EdLC , yajñopa, jivina J1 , yajñopājīviṇa J2 , yajñopa, jīvīṇa J3
      ^3151. vedavi⟨d⟩] conj. EdLC , veddhavi J1 , vedhavi J2 , vedhavī J3
      ^3152. śramaṇa] em. EdLC , camino J1 J2 J3
      ^3153. vāḍava] em. EdLC , vadhakva J1 J2 J3
      ^3154. kovida] em., kava[2+] EdLC J1 , kavaya J2 J3
      ^3155. śucī] J2 J3 , lac. EdLC J1
      ^3156. brāhmaṇa] EdLC J1 J2 , ṅa J3 (subtractive)
      ^3157. 16] em., 17 EdLC J1 J2 J3
      ^3158. dharitrī … kṣoṇī,] J2 J3 , om. EdLC J1 (line omission)
      ^3159. dharitrī] em., vāratri J2 , varatri J3 om. EdLC J1 (line omission) • The base text for this stanza, along with some of the following prose, follows the complete transmission of J2 and J3 . However, normalizations and emendations in this list of synonyms are based on the reading on EdLC , as provided in critical apparatus under the lemma mərak in Synonyms of Peacock III.
      ^3160. kṣitir … sthirā,] J2 J3 , om. EdLC J1 (line omission)
      ^3161. kṣitir] norm., kṣithi J1 J2 , kṣīthi J3 om. EdLC J1 (line omission)
      ^3162. sthirā] em., svira J2 J3 om. EdLC J1 (line omission)
      ^3163. urvī … pr̥thvī,] J2 J3 , om. EdLC J1 (line omission)
      ^3164. kuḥ] J3 , ku J2 om. EdLC J1 (line omission)
      ^3165. pr̥thvī] J3 , pr̥ṣvī J2 om. EdLC J1 (line omission)
      ^3166. medinī … vasundharā.] J2 J3 , om. EdLC J1 (line omission)
      ^3167. vasundharā] norm., vaśundharaḥ J2 J3 om. EdLC J1 (line omission)
      ^3168. kāśyapī … gotrā,] J2 J3 , om. EdLC J1 (line omission)
      ^3169. kṣmāvanir] em., kṣmāvaṇi J2 , kṣmavaṇi J3 om. EdLC J1 (line omission)
      ^3170. gotrā] J3 , gotraḥ J2 om. EdLC J1 (line omission)
      ^3171. mahī … sarvaṁsahācalā,] J2 J3 , om. EdLC J1 (line omission)
      ^3172. sarvaṁsahācalā] em., sarvasahājala J2 , sarvasahacalaḥ J3 om. EdLC J1 (line omission)
      ^3173. vasudhā … vasumatī,] J2 J3 , om. EdLC J1 (line omission)
      ^3174. vaJ3 : 29r⟩sudhā] norm., vaśuddhaḥ J2 J3 om. EdLC J1 (line omission)
      ^3175. tu] em., ku J2 , ka J3 om. EdLC J1 (line omission)
      ^3176. vasumatī] norm., bhaśumatiḥ J2 J3 om. EdLC J1 (line omission)
      ^3177. proktā … rasā,] J2 J3 , om. EdLC J1 (line omission)
      ^3178. bhūmir] norm., bhumī J2 J3 om. EdLC J1 (line omission)
      ^3179. rasā] norm., raṣaḥ J2 J3 om. EdLC J1 (line omission)
      ^3180. dharitrī … 36.] Thus formulated in J2 J3 , uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14. EdLC Paradosis of EdLC : uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14., uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. J1 Paradosis of J1 : uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. • A shorter prose list of 14 synonyms appears in J1 fol. 37r, then published in EdLC , likely a separate glossarial entry compared to J2 and J3 .
      ^3181. dharitrī] em., varatrī J2 J3 uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14. EdLC Paradosis of EdLC : uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14., uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. J1 Paradosis of J1 : uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14.
      ^3182. sthirā] J3 , svira J2 uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14. EdLC Paradosis of EdLC : uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14., uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. J1 Paradosis of J1 : uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14.
      ^3183. urvī] norm., urvīh J2 , urvih J3 uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14. EdLC Paradosis of EdLC : uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14., uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. J1 Paradosis of J1 : uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14.
      ^3184. pr̥thvī] em., pr̥jvi J2 , pr̥hvī J3 uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14. EdLC Paradosis of EdLC : uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14., uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. J1 Paradosis of J1 : uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14.
      ^3185. sarvaṅsahā, acalā] em., sarvasaha, cala J2 J3 uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14. EdLC Paradosis of EdLC : uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14., uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. J1 Paradosis of J1 : uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14.
      ^3186. vasudhā] J2 , vaśudhah J3 uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14. EdLC Paradosis of EdLC : uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14., uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. J1 Paradosis of J1 : uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14.
      ^3187. bhūmi], om. J3 uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14. EdLC Paradosis of EdLC : uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14., uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. J1 Paradosis of J1 : uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14.
      ^3188. uru] em., uvīḥ J2 J3 uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14. EdLC Paradosis of EdLC : uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14., uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. J1 Paradosis of J1 : uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. • Rather than repeating urvī, which has already appeared earlier in the list, it may be more appropriate to supply uru at this point.
      ^3189. dehinī, śailadhārā] em., vāhinī, śelakīla J2 J3 uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14. EdLC Paradosis of EdLC : uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14., uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. J1 Paradosis of J1 : uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. • For śailadhārā, see parvatādhārā in AbhRM 935–938ab
      ^3190. jagatī] em., jargatih J2 , jargatī J3 uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14. EdLC Paradosis of EdLC : uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14., uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. J1 Paradosis of J1 : uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14.
      ^3191. kr̥ṣi] em., kr̥ṇī J2 J3 uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14. EdLC Paradosis of EdLC : uvī, mahī, kṣitī, bhūmi, bhūh, dharaṇī, medinī, kūh, [3+]śailakīlā, arpr̥set, jagatī, apokta, vaśumatī, vasudhā, acalā, gotrā, kāśyapī, vasundharā, jyā, sthirā, viśvambharā, kṣoṇī, dharitrī, ṅaraniṅ ləmah ika, 14., uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14. J1 Paradosis of J1 : uvī, mahī, kṣithī, bhūmi, bhūh, dharaṇi, medhini, kūh, [3+]śelakila, arpr̥set, jargati, apokta, bhaśumiti, vaśuddha, aśali, gotra, kasyapi, vasundhara, dvasthara, viśvamdhara,[2+] kr̥ṇi, dharatri, ṅaraniṅ ləmah ika, 14.
      ^3192. antaka] EdLC J1 , antala J2 J3
      ^3193. yamapreta, lokaharta] em. EdLC , yamapeta, lokahr̥ta J1 J2 J3
      ^3194. taruṣyat] em., tayarāt EdLC , tayarat J1 , tarayāt J2 , tayarayat J3
      ^3195. saṅ hyaṅ] J3 , hyaṅ EdLC J1 J2
      ^3196. kekī] em. EdLC , keśi J1 , keśī J2 J3
      ^3197. śikhaṇḍinī] em., śikhaṇḍī EdLC , śikaṇḍinaḥ J1 , kaṇḍinaḥ J2 , śikaṇḍīṇa J3
      ^3198. candr⟨ak⟩i] conj., mandrī EdLC , bhandri J1 , bhandrī J2 J3
      ^3199. sarpāri] em. EdLC , sapari J1 J2 , saparī J3
      ^3200. ⟨citra⟩mekhala] conj., vehala EdLC J1 J3 , vaihala J2
      ^3201. śikhī] em., sithina EdLC J1 , śithina J2 , om. J3
      ^3202. guhavāhana] em., lovāhaṇa EdLC J1 , levahaṇa J2 , levihaṇa J3
      ^3203. nartakī] em. EdLC , natiki J1 , nahikī J2 , nakitiḥ J3
      ^3204. śikhaṇḍa] em., śikhaṇḍī EdLC , śakaṇḍi J1 , śakaṇḍī J2 , śakaṇḍiḥ J3 • It appears that the scribe(s) faced confusion in distinguishing the spellings of śikhaṇḍī, śikhaṇḍa, and śikhaṇḍinī, leading to textual transmission issues.
      ^3205. mayūrī] em.(sil. em.), mandrī EdLC J2 J3 (sil. em.), mantri J1
      ^3206. mərak] J1 J2 J3 , mənək EdLC
      ^3207. balibhoja] em., balibhūta EdLC , ñālibhuta J1 , balībhuta J2 , balībhutataḥ J3
      ^3208. karaṭa, kāka] em. EdLC , karajaḥ, kata J1 J2 , kaṭaḥ J3 (subtractive)
      ^3209. balipuṣṭa] em. EdLC , balipasya J1 , balipusya J2 , balīpusya J3
      ^3210. balibhuk] em. EdLC , valimuk J1 J2 , vālimuk J3
      ^3211. dhūmra] J1 J2 J3 , droṇa EdLC • LC misreads dumra in J1 as druma which prompted him to emend it to droṇa.
      ^3212. khara, kāga] em., dhvāṅkṣa EdLC , kag J1 (eye-skip), kara J2 (eye-skip), taga J3 (eye-skip) • I suspect that J2 and J3 show disparate readings due to the presence of two distinct words in the original, eye-skip leading to omission of the one or the other: J2 omits the second, whereas J1 and J3 omits the first. However, in J1 , the reading is presented as kag, which may arise from a copying error where the taruṅ, serving as a long mark for vowel, is mistranscribed as a paṅkon, leading to the suppression of the inherent vowel.
      ^3213. śavadhara] J1 J2 J3 , vādhara EdLC
      ^3214. kauśikāri] EdLC J1 J2 , kośī, tarī J3
      ^3215. kaṅka] em., kaṅku EdLC J1 J2 J3 • Should it be read as kaṅkeru?
      ^3216. saugandhika] em., śakarika EdLC J1 , śakarīka J2 J3
      ^3217. puṇḍarīka] em., puṇḍakika EdLC J1 J2 , puṇḍatīka J3
      ^3218. tāmara⟨sa⟩] conj., om. EdLC J1 , tamara J2 (subtractive), tamarī J3 (subtractive)
      ^3219. ambhoja] em. EdLC , amabhoddha J1 J2 , amaroddha J3
      ^3220. vārija] EdLC J1 J3 , virija J2
      ^3221. māndalaka] em., madharika EdLC J1 J2 J3
      ^3222. indīvara] em. EdLC , iṇḍavara J1 J2 J3
      ^3223. kamala] em., kuṇila EdLC J1 J3 , kunika J2
      ^3224. 19] EdLC J1 J3 , 18 J2
      ^3225. kūpa] EdLC J1 J2 , hupa J3
      ^3226. krivi] em., klava EdLC J1 J2 J3 • Should it be kulyā?
      ^3227. avata] em., avaja EdLC , avajah J1 J2 J3
      ^3228. kaṭāha] em., kanama EdLC J1 , kanāma J2 , katāma J3
      ^3229. śarāva] em., vaśara EdLC J1 J2 J3 (transposition)
      ^3230. kṣa⟨pa⟩ṇa] conj., om. EdLC J1 (eye-skip), kṣaṇī J2 , kṣaṇa J3
      ^3231. senā] J2 J3 , śana EdLC J1
      ^3232. calita] em., calaḍa EdLC J1 J2 J3
      ^3233. sahāya] EdLC J1 J2 , lac. J3
      ^3234. bhr̥tya] EdLC J2 J3 (sil. em.), bhr̥t J1
      ^3235. 10] J2 J3 , [2+] J1
      ^3236. gələṅ] EdLC J1 , om. J2 J3 • The scribes of J2 and J3 seem to have deliberately excluded the term gələṅ from the text, likely because it is already referenced towards the conclusion of this section on synonyms.
      ^3237. roṣa] EdLC emn J2 J3 , roma J1
      ^3238. braja] em., taja EdLC J1 , kaja J2 J3
      ^3239. dīrgha⟨ro⟩ṣa] conj., darghāñja EdLC , darghāja J1 , dirghāja J2 , dirghaja J3
      ^3240. onaṅ] em., ona EdLC J1 J3 , on J2
      ^3241. krodha] J2 J3 , [1+]ddha EdLC J1
      ^3242. manyu] em. EdLC , manyah J1 J2 J3
      ^3243. vidveṣa] em. EdLC , viśvaddhi J1 , om. J2 J3
      ^3244. unmādī] em., vukvadhi EdLC J1 , vukvadhī J2 J3
      ^3245. kopa] em. EdLC , koma J1 J2 J3
      ^3246. kaṇita] em., gaṇitha EdLC J1 J2 , ghaṇītha J3
      ^3247. kaṭāha] em., kagaṣa EdLC J1 J3 , kagasa J2
      ^3248. daṇḍana] em., ḍaṇḍala EdLC J1 J2 J3
      ^3249. caṇḍa] J1 , caddha EdLC J2 J3
      ^3250. mr̥ta] em., r̥kta EdLC J1 J2 J3 • Cf. AbhCM 374ab below.
      ^3251. rasā] em., kraṣa EdLC J1 , traśa J2 J3
      ^3252. naraka] J2 , na[... EdLC , na[... J1 , naratha J3
      ^3253. naraka … (81.1) rañjanī, dhiṣaṇā] A gap due to loss intervenes in EdLC .
      ^3254. naraka … (81.1) rañjanī, dhiṣaṇā] A gap due to loss intervenes in J1 .
      ^3255. pātaka] em., dhabhaka J2 , caraka J3
      ^3256. ⟨mā⟩linya] conj., ninya J2 , namya J3
      ^3257. adhama] em., codhyama J2 , codhama J3
      ^3258. nāśana] em., nakana J2 , nākana J3
      ^3259. śikṣā] em., pokta J2 J3
      ^3260. nihīna] em., nahina J2 , nahīna J3
      ^3261. avīci] conj., avīkīya J2 , avīkiya J3
      ^3262. apaśīla] em., apatiya J2 , apa, kīya J3
      ^3263. niraya] J2 , om. J3
      ^3264. pāpa] J3 , J2 (haplography)
      ^3265. kārpaṭā] em., kapadhī J2 , karpadhī J3
      ^3266. dāri⟨kā⟩] conj., dharī J2 , dhari J3
      ^3267. varcaṭī] em., pr̥calī J2 J3
      ^3268. kunārī] em., kaṇḍarī J2 , om. J3
      ^3269. r̥ṇī] J2 , pr̥ṇī J3
      ^3270. sakaṭī] em., sagaṇī J2 J3
      ^3271. svacchanda⟨cāri⟩ṇī] conj., mrivandaṇī J2 , mrivandanī J3
      ^3272. 11] em., 12 J2 J3
      ^3273. kuhara, gahvarī] em., kamera, hyavarī J2 J3
      ^3274. cidra] J2 , cindra J3
      ^3275. ātati] em., kartatī J2 J3
      ^3276. ⟨nir⟩vyathana] conj., lyavaṇa J2 J3
      ^3277. ipyan] J2 , ṅipyan J3
      ^3278. rəcəp] J3 , rəcīp J2
      ^3279. śrī] em., bhvī J2 J3
      ^3280. karkaśa] em., yarkapa J2 , yarktapa J3
      ^3281. avitatha] em., avitartva J2 , avitartha J3
      ^3282. ārya] em., herya J2 J3
      ^3283. byakti] em., tyakta J2 J3
      ^3284. byakta] J2 , om. J3 (eye-skip)
      ^3285. anuma⟨ta⟩] conj., anuma J2 J3
      ^3286. dhanavān] em., dhanavaṇa J2 J3
      ^3287. bhuk, īśa] em., mūt, assa J2 , mut, happa J3
      ^3288. āḍhya] em., apya J2 J3
      ^3289. dhanī] J2 , dhīnī J3
      ^3290. pradhāna] em., pr̥ḍana J2 , pr̥daṇa J3
      ^3291. ibhya] em., unya J2 J3
      ^3292. vibhogī] J3 , virogī J2
      ^3293. ⟨ś⟩] conj., J2 J3
      ^3294. dhaniṣṭha] em., daniśrī J2 , dhaniśrī J3
      ^3295. yakṣadhara, yakṣavara] J2 , yakṣadvara J3 (eye-skip)
      ^3296. samiti] norm., vastra, paṭa, samitīh J2 , samitih J3 • The scribe of J2 inadvertently copied two words for the synonym of garment, which are discussed only two topics after the current one, specifically after the synonym of war. Interestingly, the two erroneously copied words were not erased and were left as they are, perhaps indicating that the scribe forgot to remove them after returning to the intended word samitīḥ that needed to be copied.
      ^3297. araṇya] norm., yaraṇya J2 J3
      ^3298. saṅyat] em., anyam J2 J3 • Or, should it be read as OJ ayun?
      ^3299. vidā⟨ra⟩] conj., vidhā J2 , vīdha J3 • Could it be vivāda?
      ^3300. raṇaṅgaṇa] J3 , ṇaṅgaṇa J2 (subtractive)
      ^3301. kārnah] em., kanbah J2 J3
      ^3302. pavīrāsa⟨na⟩n] conj., paviraṣan J2 J3
      ^3303. vigraha] em., virama J2 J3
      ^3304. āyodha⟨na⟩] conj., ayuddha J2 J3
      ^3305. ṅa] J2 , om. J3
      ^3306. śāṭa] em., śoṭa J2 J3
      ^3307. ambara] em., kambara J2 J3
      ^3308. potra] em., satra J2 J3 • Should it be read as sutra?
      ^3309. racana, cola] em., maccane, codha J2 J3
      ^3310. ⟨tā⟩mbara] conj., pimbara J2 J3
      ^3311. aṅśu] em., aye J2 J3
      ^3312. aṅśuka] em., aśukha J2 J3
      ^3313. kañcuka] em., kabhuka J2 , karuka J3
      ^3314. kambala] em., kambara J2 J3
      ^3315. śātakumbha] em., suvamba J2 , survarṇambaḥ J3
      ^3316. rukma] J3 , śukma J2
      ^3317. candraka] em., candrana J2 J3
      ^3318. kācigha, jātarūpa] em., adhaka, jātirupa J2 , accaka, jatīrupa J3
      ^3319. kr̥śana] em., pr̥ṣaṇa J2 J3
      ^3320. ⟨hi⟩raṇya] conj., vacyah J2 J3
      ^3321. vandhu] norm., vinduh J2 , vandhuh J3
      ^3322. draviṇa] em., dravaddha J2 J3
      ^3323. ⟨hā⟩ṭaka, ⟨u⟩daya] conj., taka, daya J2 J3
      ^3324. gr̥haja] J3 , grahaja J2
      ^3325. saṅdehya] em., nendeha J2 J3
      ^3326. kāya] em., taya J2 J3
      ^3327. vigraha] em., vaghraha J2 J3
      ^3328. bapuh] J2 , bhasuḥ J3
      ^3329. pratighna] em., pratipa J2 , pratīpa J3
      ^3330. mandira] em., paṇḍipa J2 J3
      ^3331. tanūja] em., pranuja J2 J3
      ^3332. dr̥k] J3 , dr̥t J2
      ^3333. ⟨ī⟩kṣaṇa] conj., knita J2 , knīta J3
      ^3334. ⟨ī⟩kṣita] conj., kṣīta J2 J3
      ^3335. jñānāsana] J3 , jñākaṣaṇa J2 • Should it be read as jñānadīrgha?
      ^3336. darśana] J2 , om. J3
      ^3337. āloca⟨na⟩] conj., aloka J2 J3
      ^3338. māyāda] em., mayado J2 J3
      ^3339. āvirmukha] em., hemuka J2 J3
      ^3340. manojava] em., manojavan J2 J3
      ^3341. hasta] J3 , asva J2
      ^3342. svavā⟨ha⟩na] conj., cyavaṇa J2 J3
      ^3343. sukara] em., snakara J2 , snakāra J3
      ^3344. svākāra] J3 , śrukara J2
      ^3345. 11] em., 12 J2 J3
      ^3346. rañjanī, dhiṣaṇā] em., vañcani, ciśana J2 J3 , ...]vañcani, ciśana EdLC , ...]vañcani, ciśana J1
      ^3347. svana] J1 , jona EdLC J2 , nona J3
      ^3348. niracit] em., niśacit[... EdLC , niśacit[... J1 , niśacīt J2 J3
      ^3349. niracit …mr̥daṅga] A gap due to loss intervenes in EdLC .
      ^3350. niracit …mr̥daṅga] A gap due to loss intervenes in J1 .
      ^3351. carita] J2 , om. J3
      ^3352. liṅ] J2 , J3
      ^3353. ujar] J3 , ṅujar J2
      ^3354. 28] J3 , 8 J2 (subtractive)
      ^3355. mr̥daṅga] J2 J3 , ...]mr̥daṅga EdLC , ...]mr̥daṅga J1
      ^3356. kohala, munda] em., kahyala, mudha EdLC J1 , kahyala, muda J2 J3
      ^3357. boñji] J2 J3 , boñji[... EdLC , boñji[... J1
      ^3358. boñji …paḍahi] A gap due to loss intervenes in EdLC .
      ^3359. boñji …paḍahi] A gap due to loss intervenes in J1 .
      ^3360. paṇava] em., kālanva J2 , kalanva J3
      ^3361. bhāJ3 : 30v⟩ṇḍa] em., mandha J2 J3
      ^3362. muddha⟨ma⟩] conj., mūrdhā J2 , muddha J3 • Should it be read ūrdhvaka?
      ^3363. 16] em., 17 J2 J3
      ^3364. saragi] J2 , śaraśī J3
      ^3365. pajahi] EdLC J1 , om. J2 , majahi J3
      ^3366. paḍahi] em., ...]padahi EdLC , ...]paṭahī J1 , paṭahī J2 , paṭahi J3
      ^3367. ujaka, sujīvana] J2 J3 , u[... EdLC , u[... J1
      ^3368. ujaka, sujīvana …samasta] A gap due to loss intervenes in EdLC .
      ^3369. ujaka, sujīvana …samasta] A gap due to loss intervenes in J1 .
      ^3370. garantuṅ] J3 , śarantuṅ J2
      ^3371. buddha] em., bhyaddha J2 , bhvaddha J3
      ^3372. vedya] em., vedyu J2 J3
      ^3373. vibuddha, vidagdha, vipratva] em., vihuṇḍa, vidhaṇḍa, vapratyu J2 , vīhuṇḍa, vīdaṇḍa, vīpratya J3
      ^3374. man⟨u⟩] conj., man J2 J3
      ^3375. śemuṣī] em., svamati J2 , śvamatī J3
      ^3376. samasta] J2 J3 , ...]masa EdLC , ...]masa J1
      ^3377. calya] em., camyajo EdLC J1 , cakya J2 , cyata J2
      ^3378. ⟨lañ⟩jo] conj., jo EdLC J1 J2 J3 • Should it be vyāja?
      ^3379. crol] J2 J3 , co[... EdLC , co[... J1
      ^3380. crol …20] A gap due to loss intervenes in EdLC .
      ^3381. crol …20] A gap due to loss intervenes in J1 .
      ^3382. piśuna] em., piṣaṇa J2 J3
      ^3383. śokamaya] em., śokamya J2 , śoṇamya J3
      ^3384. śokabhr̥t] em., śokabhya J2 J3
      ^3385. bhinna] em., bhinta J2 J3
      ^3386. hatyā, covañcit] em., tatya, covañcī J2 , tatyaṅ, covīñcəh J3
      ^3387. mahālasā] em., mahalaja J2 , mahāja J3
      ^3388. 20] J2 J3 , ...]10 EdLC , ...]20 J1
      ^3389. jaya] J2 , om. EdLC J1 J3
      ^3390. khaja] em., taja EdLC J1 J2 J3
      ^3391. ] J2 J3 , sotsāha[... EdLC , soksaha[... J1
      ^3392. … (87.1) vakta] A gap due to loss intervenes in EdLC .
      ^3393. … (87.1) vakta] A gap due to loss intervenes in J1 .
      ^3394. śaurya] em., śotya J2 J3
      ^3395. śaura] em., śara J2 , śāra J3
      ^3396. 14] em., 13 J2 J3
      ^3397. svana] em., śvanī J2 J3
      ^3398. ⟨ā⟩ghoṣaṇā] conj., ghopaṇa J2 , om.Should it be read as kvaṇana? J3
      ^3399. vakta] J2 , ...]n EdLC , ...]kta J1 , vatta J3
      ^3400. śabda] J2 J3 , aśabda EdLC J1
      ^3401. 14] J3 , 5 EdLC , 15 J1 J2
      ^3402. klīva] J2 , klini EdLC , klivi J1 , tlīva J3
      ^3403. jaruh, viklava] em., bharuh, valava EdLC J1 J2 J3
      ^3404. kātara] J2 J3 , kā[... EdLC , kā[... J1
      ^3405. kātara …arəs] A gap due to loss intervenes in EdLC .
      ^3406. kātara …arəs] A gap due to loss intervenes in J1 .
      ^3407. ⟨kā⟩ta⟨ra⟩tara] conj., tatarah J2 J3 • Should it be read as kātarya?
      ^3408. durbala] em., dubala J2 J3
      ^3409. arəs] J2 J3 , ...], avriṅ EdLC , ...]s, avriṅ J1
      ^3410. 15] EdLC J1 J3 , 16 J2
      ^3411. pretya] J2 J3 , petya EdLC J1
      ^3412. dhanahīna, adevayoga] J2 J3 , dhanahīna[... EdLC , dhanahina,[... J1
      ^3413. dhanahīna, adevayoga … (90.1) 11] A gap due to loss intervenes in EdLC .
      ^3414. dhanahīna, adevayoga … (90.1) 11] A gap due to loss intervenes in J1 .
      ^3415. dīna] em., dhinī J2 , dhīnī J3
      ^3416. ṅa] J3 , om. J2
      ^3417. uccala] em., puñcasa J2 J3
      ^3418. urip] J3 , ṅgurip J2
      ^3419. 11] J2 J3 , ...]1 EdLC , ...]1 J1
      ^3420. ⟨pra⟩J3 : 31r⟩mr̥ta] conj. EdLC , mr̥tra J1 J2 J3
      ^3421. ⟨kā⟩lagata] conj. J1 , lagata J1 J2 J3
      ^3422. visañjña, svargata] em. EdLC , viṣajña, sargato J1 , viṣajñā, śargato J2 , vīsajñā, sargeto J3
      ^3423. prāJ3 : 31r⟩ṇotkrānti] em., pra[... EdLC , pra[... J1 , prapa, kantī J2 , prapakanti J3
      ^3424. prāJ3 : 31r⟩ṇotkrānti … (92.1) mr̥gadaṅśa] A gap due to loss intervenes in EdLC .
      ^3425. prāJ3 : 31r⟩ṇotkrānti … (92.1) mr̥gadaṅśa] A gap due to loss intervenes in J1 .
      ^3426. 13] em., 14 J2 J3
      ^3427. kauleya] em., kaleyat J2 J3
      ^3428. mr̥gadaṅśa] em., ...]mr̥gadaṅśaka EdLC , ...]mr̥ghamaṅśa J1 , mr̥ghamaṅśa J2 J3
      ^3429. bhaṣaka] EdLC emn J2 , bhamaka J1 J3
      ^3430. śunaka] em., śvanaka EdLC J3 J1 J2
      ^3431. nidrālu] EdLC J1 J3 , nadraluh J2
      ^3432. susandhāna] em. EdLC , susādhana J1 , śuṣadhana J2 , om. J3 (eye-skip) • LC misreads susādhana in J1 as susaṅdhana.
      ^3433. sambandha] EdLC J1 , sambadī J2 , om. J3
      ^3434. ṭaṭra, jajra] EdLC J1 J2 , om. J3
      ^3435. rakṣomr̥ga, tyāgī] em., rakṣomr̥to, kyagih EdLC J1 , rakṣomr̥ko, kyagīh J2 , rekṣomr̥gha, kyaṅgīh J3
      ^3436. mr̥gadaṅśa] EdLC J1 , mr̥gadhaṅśu J2 J3
      ^3437. sārameya] em., amarameya EdLC J1 , harameya J2 J3
      ^3438. sala, vr̥ka] em. EdLC , śola, vr̥ka J1 J2 J3 • LC misreads śola, vr̥ka in J1 as śolavr̥ka.
      ^3439. śvā] em. EdLC , gva J1 J2 J3
      ^3440. grəg, bhaṣaṇa] em., asr̥gbhakṣaṇa EdLC , jrəg, bhakṣaṇa J1 , crəg, bhakṣaṇaka J2 J3 • LC misreads jrəg in J1 as crəg.
      ^3441. ṅaJ2 : 32r⟩ asu ika] EdLC J1 J2 , [4+]ka J3
      ^3442. 22] em., 16 EdLC J1 , 26 J2 , 2[1+] J3
      ^3443. śuṇḍā] em., gandhā EdLC , kuṇḍa J1 J2 J3
      ^3444. kādambarī] EdLC emn J3 , kadambali J1 , katambara J2
      ^3445. surā] norm. EdLC , śuraḥ J1 J2 J3
      ^3446. vāruṇī] EdLC J1 J3 , bharuṇa J2
      ^3447. pariplutā] em., parisrutā EdLC , prataśruta J1 J2 , prakasruta J3
      ^3448. kaśyamadye] EdLC J1 , kaśamadyo J2 J3
      ^3449. napuṁsake] EdLC J1 J3 , napaṅśake J2
      ^3450. śuṇḍā, kādambarī] em., gandhā, kādambarī EdLC , kuṇḍaka, dambari J1 , kuṇḍaka, cambarī J2 , kuṇḍaka, dhambarī J3
      ^3451. vāruṇī] EdLC J1 , bhariṇī J2 J3
      ^3452. ⟨pariplutā⟩] conj., om. EdLC J1 J2 J3
      ^3453. ⟨kaśya⟩] conj. EdLC , om. J1 J2 J3
      ^3454. dravina, sindhu, tvak] conj., draviṇa EdLC J3 , dravīna, sindhu, madhambarī, mandira, praṣa, təmaṅ, śakta, haśavo, carunī, sugr̥n, merīya, kañcanasa, candrī, micamīka, tvak J2 (additive), dravīṇa, sindu, madambari, mandira, prata təma, śakta, haśavo, sugr̥n, meriya, kañcaṇaśa, kañcanana, candri, micamika, tvak J3 (additive) • Mss. J2 and J3 insert a substantial interpolation between the words sindhu and tvak, encompassing several terms associated with golden things. Interestingly, a distinct situation arises in J1 , where the text concludes with the term dravina. The cases observed in J2 and J3 might entail two potential scenarios. Firstly, they could serve as clear instances illustrating how newly deemed contextual terms were later inserted by the scribe. Secondly, these terms might represent erroneous copies from a synonymous context related to objects made of gold. Upon realizing the error in copying these terms, the scribe subsequently returns to the topic of alcoholic drinks without rectifying the relatively extensive copying mistake.
      ^3455. 14] J3 , 10 EdLC J1 , 4 J2 (subtractive)
      ^3456. vanitā] EdLC emn J2 J3 , vaniṣā J1
      ^3457. yoṣā] EdLC J1 , yośiṁ J2 J3
      ^3458. lalanā] EdLC J1 , lalaṇiṁ J2 J3
      ^3459. mahilā] em. EdLC , vahila J1 , vahilā J2 , vahīla J3
      ^3460. ’balā] EdLC J1 , valiṁ J2 , vali J3
      ^3461. sundarī rāmaṇī] EdLC J1 J2 , suddharī rāmahī J3
      ^3462. rāmā] norm. EdLC , ramaḥ J1 , riṁmiṁ J2 J3
      ^3463. kāminī] EdLC emn J2 J3 , kamaṇī J1
      ^3464. vāmalocanā] EdLC J1 , bhamalocaṇiṁ J2 , bhamalocuni J3
      ^3465. kāntā] EdLC J1 , kantiṁ J2 J3
      ^3466. nārī] EdLC norm J2 J3 , nariḥ J1
      ^3467. pratīpadarśinī] EdLC emn J2 J3 , pratipadaśidi J1 • LC misreads pratipadaśidi in J1 as pratipadaśini.
      ^3468. pramadā] EdLC emn J2 J3 , prapada J1
      ^3469. smaryate] EdLC J1 , smaryake J2 J3
      ^3470. budhaiḥ] em. EdLC , vudhaḥ J1 J2 , vudaḥ J3
      ^3471. yoṣa] EdLC emn J2 J3 , yoṣi J1
      ^3472. sundarī, ramaṇī, rāmā] EdLC J1 J2 , [8+] J3
      ^3473. aṅganā] EdLC J1 , aṅgala J2 J3
      ^3474. taḍit] em. EdLC , taṭit J1 J2 J3
      ^3475. śampācirabhā] norm. EdLC , sampacirabhaś J1 , samparīrabhaś J2 , ṣamparirabhaś J3
      ^3476. vidyut] EdLC J1 J2 , vidyukt J3
      ^3477. calā] norm. EdLC , calaḥ J1 , cali J2 J3
      ^3478. śatahradā] em. EdLC , satadruha J1 , śatadruhī J2 , śatadruhi J3
      ^3479. cañcalā ca] em., cañcalātha EdLC , cañcalara J1 , cañcalaś ca J2 J3
      ^3480. kṣaṇaprabhā] EdLC J1 , kṣaṇaprabhaḥ J2 J3 • LC misreads kṣaṇaprabhā in J1 as kṣaṇapraha.
      ^3481. taṭit] EdLC J2 J3 (sil. em.), tiṭit J1 • LC misreads tiṭit in J1 as taṭit.
      ^3482. airāvatī] EdLC J1 J3 , revatī J2
      ^3483. cala] EdLC J1 J2 , calar J3
      ^3484. airāvatī] EdLC J1 J3 , revatī J2
      ^3485. śatahradā] em. EdLC , satavruha J1 , śatadruha J2 , lac. J3
      ^3486. cañcalā] EdLC J1 J2 , lac. J3
      ^3487. kṣaṇaprabhā] EdLC J1 , kaṇaprabha J2 , [2+]prava J3
      ^3488. kilat] EdLC J1 J3 , kīlata J2
      ^3489. sakr̥tpraja] conj., śakrin, prajñāyi EdLC J1 , śakrīn, prajayī J2 J3
      ^3490. dvipāri] em. EdLC , dviśarih J1 , dvīśarīh J2 J3
      ^3491. kesarī] EdLC emn J2 J3 , kregari J1
      ^3492. masaṭā] EdLC J1 , maśadhah J2 , maśvadhvah J3
      ^3493. saṭāṅka] em., śatika EdLC J1 , śaṣikah J2 J3
      ^3494. kṣa] norm., kṣo EdLC J1 J2 , kṣe J3
      ^3495. mr̥gāri] em. EdLC , mr̥gaharih J1 J3 , mr̥ghaharī J2
      ^3496. haryakṣa] EdLC J1 J2 , om. J3
      ^3497. siṅha ika] EdLC J1 J2 , śiṅta hka J3
      ^3498. 14] em., 15 EdLC J1 J2 J3
      ^3499. ⟨mr̥⟩gārāti] conj., dharati EdLC J1 , narakī J2 , naraki J3
      ^3500. harimoṅ, hari] EdLC J1 J2 , arīmo, arīh J3
      ^3501. mr̥gāda] em., mr̥gata EdLC , mr̥gaha J1 , mr̥ghaha J2 J3
      ^3502. pr̥dāku] em., om. EdLC J1 , prīyaṅa J2 , priyaṅa J3
      ^3503. priyabhāvī] conj., priyabhavit, ceva EdLC J1 , prīyabavit, ceva J2 , priyabavīt ceva J3 • It appears that the adapter of Skt. Amaramālā unintentionally, or perhaps consciously, copied the conjunction caiva into the OJ glosses. However, I cannot verify this as we do not have the Skt. verse for lion’s synonym.
      ^3504. citra⟨kā⟩ya] conj., cikravoṅ EdLC J1 , citragho J2 J3
      ^3505. saṅkula] norm., saṅkulo EdLC J1 J2 , sakulo J3
      ^3506. mr̥tyuda] em., mr̥tuṅga EdLC J1 J2 J3
      ^3507. dvīpī] EdLC J1 , dvīpa J2 J3
      ^3508. tarakṣu] em. EdLC , karakṣu J1 J2 J3
      ^3509. 17] J2 J3 , 17[... EdLC , 17[... J1 • In the next passage, J1 , adopted in EdLC undergoes a more extensive omission encompassing numerous synonyms, particularly those related to deer, frog, fish, tortoise, goose, rice, and power. This omission is conclusively attributed to an eye-skip wherein the scribe, encountering the numeral 17 (marking the count of synonyms for tiger and power), the scribe appears to have inadvertently skipped over the intervening entries that followed.
      ^3510. 17 … (.1) mr̥ṣālaka] A gap due to omission intervenes in EdLC .
      ^3511. 17 … (.1) mr̥ṣālaka] A gap due to omission intervenes in J1 .
      ^3512. eṇaka] em., śanaka J2 , śavaka J3
      ^3513. sthalaga] norm., stalago J2 J3
      ^3514. vr̥ddha] J2 , gr̥nda J3
      ^3515. cara] em., jara J2 J3
      ^3516. cari] em., raja J2 , jarī J3
      ^3517. aruṇa] em., aruṇe J2 J3
      ^3518. bhalla] J3 , maṇḍuka, balla J2 • The scribe of J2 made a copying error by inadvertently copying the word maṇḍuka (Skt. maṇḍūka), which is a synonym for a frog, and is the topic that follows.
      ^3519. bhāluka] J3 , maluka J2
      ^3520. r̥kṣa] em., śakṣa J2 J3
      ^3521. bheka] em., tegu J2 J3 • Should it be read as koka?
      ^3522. alimaka] em., mahiyaka J2 , mahīsaka J3
      ^3523. nandana] em., sandhīno J2 , sandino J3
      ^3524. tāduri] em., cutarī J2 , cutərī J3
      ^3525. mudira, dardura, vyaṅga] em., dimuka, dhurdhara, ayuṅa J2 J3
      ^3526. 14] J3 , 16 J2
      ^3527. ojaścetana, mūka, śithira] em., ojacetana, murka, śitino J2 J3
      ^3528. bāhujihva] J2 , bhihujihva J3
      ^3529. kāśyapa] em., patyaśa J2 , patyaśva J3
      ^3530. ambucārī] em., ambusiyī J2 , ambuśiyi J3
      ^3531. ⟨stūpa⟩pr̥ṣṭha] conj., om. J2 , praṣṭi J3
      ^3532. kaśyapa] em., kañcapa J2 J3
      ^3533. varaṭā, pathika] em., viruha, patigī J2 , [3+], patiga J3
      ^3534. jalapāt, kalasvana] em., jalapa, kalaśvara J2 J3
      ^3535. ⟨na⟩dījña] conj., dijño J2 J3
      ^3536. śreṣṭha⟨ta⟩ma] conj., śreṣṭamī J2 , śreṣṭami J3
      ^3537. śakava] em., taśeva J2 J3
      ^3538. bañak] J2 , bayak J3
      ^3539. śīt⟨ya⟩] conj., śīt J2 J3
      ^3540. argha] em., bhurga J2 , bharga J3
      ^3541. ananna] em., aṣaṇa J2 J3
      ^3542. prāśita] em., praṇina J2 , praṇīna J3
      ^3543. bala] em., baləm J2 J3
      ^3544. sūkṣma] em., śukṣman J2 J3
      ^3545. balavān] em., phlavo J2 J3
      ^3546. khaja, virañca, vīḍvaṅga] em., tajo, vārañca, vidhvaṅkva J2 , ta[5+]vida[3+] J3
      ^3547. balī] J2 , lac. J3
      ^3548. daṇḍanīti] em., candantī J2 , vida[3+] J3
      ^3549. dhairya] em., dhīrghya J2 , [2+]ghya J3
      ^3550. suśrama] J3 , śurśrama J2
      ^3551. vidagdha] em., madagda J2 J3
      ^3552. mr̥ṣālaka] em., ...]hudulaka EdLC , ...]hudulaka J1 , udulaka J2 J3
      ^3553. sahakāra] em. EdLC , aṅkara J1 J3 , aṅgara J2
      ^3554. ⟨madhu⟩dūta] conj., duta EdLC J1 , nuta J2 J3
      ^3555. ṅa] EdLC J1 J2 , ṅaṅa J3 (dittography)
      ^3556. 7] J2 J3 , 6 EdLC J1
      ^3557. mālūra] em. EdLC , mulura J1 J2 J3
      ^3558. bilva] norm. EdLC , vila J1 J2 , om. J3
      ^3559. maja] EdLC J1 J2 , paba J3
      ^3560. tirodhā] conj., tīsutka EdLC , tisutka J1 , tiśukka J2 , tisukka J3
      ^3561. tamyaṅ] em., tamya EdLC J1 J2 J3
      ^3562. ḍaḍap] EdLC J1 J2 , dhadhapa J3
      ^3563. sūraṇa] EdLC J1 J2 , śurasa J3
      ^3564. śvadaṅṣṭrā] norm. EdLC , śvaḍaṣṭra J1 J2 J3
      ^3565. cakrī] J2 J3 , caṅkriṅ EdLC J1
      ^3566. cakora] EdLC J1 , caṅkora J3
      ^3567. taṇḍulīya] em., caṇḍuliya EdLC J1 J2 J3
      ^3568. ālpamāriṣa] em., ampamariṣa EdLC J1 J3 , ampamarīṣa J2
      ^3569. rasāla] em., ghoṣaka EdLC J1 J2 , losaka J3
      ^3570. koradūṣa] em. EdLC , keraṇu, sa J1 , keranuṣa J2 J3
      ^3571. kodra] conj., kreva EdLC J1 , krova J2 J3
      ^3572. kodrava] em. EdLC , krodrava J1 J2 J3
      ^3573. karavīra] em., karavila EdLC J1 J2 , karavīla J3
      ^3574. ⟨a⟩vataṅsa] conj. EdLC , vataṅśa J1 , vataṅga J2 J3
      ^3575. śekhar⟨a, ut⟩taṅsa] conj., sakaryaṅśa EdLC J1 , śakaryaṅga J2 J3 • Cf. AbhRM 554cd below.
      ^3576. 9] em., 5 EdLC , 8 J1 , om. J2 J3
      ^3577. māyācārī] EdLC J1 J2 , mayacira J3
      ^3578. pahyas] EdLC J1 J3 , pahyasan J2 (morphological)
      ^3579. 5] EdLC J1 , 6 J2 , om. J3
      ^3580. jvāla] em., jyaja EdLC J1 J2 , ujyatha J3
      ^3581. sənə̄] J3 , sənā EdLC J1 , sənī J2
      ^3582. bhāsana] em., maḍana EdLC J1 J2 J3
      ^3583. vəsah] EdLC J1 J2 , vəṣuh J3
      ^3584. tañjuṅ] EdLC J1 , tuñjuṅ J2 J3
      ^3585. mālikā] EdLC J2 J3 (sil. em.), malita J1
      ^3586. sumpaṅ] EdLC J1 , sumpa J2 , su[2+] J3
      ^3587. ⟨a⟩vataṅsa] em. EdLC , vataṅśa J1 , vakaṅśa J2 , lac. J3
      ^3588. tarəṅga] EdLC J1 J2 , lac. J3
      ^3589. mənur] EdLC J1 J2 , mar J3
      ^3590. k⟨ra⟩uñcā⟨rā⟩ti] conj., krauñcadāraṇa EdLC , kuñcita J1 , kuccika J2 , kujacita J3
      ^3591. ṣaṇmukha] em. EdLC , satmuka J1 J3 , sātmuka J2
      ^3592. śaktipāṇi] em., cintāmaṇī EdLC J1 , cittamaṇī J2 , cintaṣaṇi J3
      ^3593. tāra⟨ka⟩jita] conj., varajita EdLC J1 J2 J3
      ^3594. ṣaḍānana] em. EdLC , śatgaṇa J1 J2 J3 • LC misreads śatgaṇa in J1 as śaṅgaṇṇa.
      ^3595. saptarena] EdLC J1 , saptaroṇa J2 , saptareni J3
      ^3596. ṣaḍrena] em., makreṇa EdLC J1 J2 J3
      ^3597. ⟨a⟩suraripu] conj. EdLC , śuraripu J1 , śurarīpu J2 , suraripu[... J3
      ^3598. ⟨a⟩suraripu … (123.1) a⟨na⟩ḍvān, saurabheya, ukṣā] A gap due to loss intervenes in J3 .
      ^3599. tārakajit] conj. EdLC , narakaśuji J1 , narakaśujī J2
      ^3600. tārakāsurajit] em., tārkāsurajit EdLC , narakaśuraji J1 , narakaśurajī J2
      ^3601. a⟨na⟩ḍvān, saurabheya, ukṣā] conj. EdLC , adan, aramaya, dikṣa J1 J2 , ...], amaramaya, dikṣa J3
      ^3602. vr̥ṣala] em., vr̥ṣa EdLC , valadva J1 J3 , valadra J2
      ^3603. bhadra] em. EdLC , bhajra J1 J2 J3
      ^3604. balīvarda] em. EdLC , valivadha J1 , valīvaddha J2 , valivadva J3
      ^3605. markaṭa] em. EdLC , mataṭa J1 , makaṭa J2 J3
      ^3606. vanaukasa] em. EdLC , varokaśa J1 J2 J3
      ^3607. raray] EdLC J1 J2 , rarey J3
      ^3608. 3] EdLC J1 , om. J2 J3
      ^3609. dhūmayoni] em. EdLC , dumaraṇa J1 J2 , ḍūmarana J3
      ^3610. taḍitvān] em. EdLC , yaniṣa J1 J2 J3
      ^3611. ambhodhara] J1 J2 J3 , ambudhara EdLC
      ^3612. ambuvāha] em. EdLC , ambə̄caha J1 , ambəcaha J2 , ambicaha J3
      ^3613. vārida] em. EdLC , dharadha J1 J2 , caraca J3 • Should it be read as dhārādhara?
      ^3614. ambhoda] em. EdLC , ambhadha J1 J2 J3
      ^3615. nīrada] EdLC J1 J2 , niradi J3
      ^3616. avun-avun] J1 J2 J3 , avupuvun EdLC
      ^3617. avan vvai] J1 J2 , avaṅ vai EdLC , avan vver J3
      ^3618. alisyus] EdLC J1 J2 , alisvas J3
      ^3619. sadāgati] EdLC J1 J2 , śadvagati J3
      ^3620. suparṇa, tārkṣya] em. EdLC , svaparṇa, dartya J1 J2 J3 • The reading dartya is unacceptable and must be corrupt for tārkṣya, as the latter word is found in all relevant kośa lists.
      ^3621. khageśvara] em., meghaśvara EdLC J1 J2 , meghraśvara J3
      ^3622. khagādhipa] EdLC J1 J3 , gkaddhīpa J2
      ^3623. garuḍa] EdLC J1 J2 , garuḍī J3
      ^3624. kekī] EdLC J1 , ketī J2 , vakekī J3
      ^3625. kalāpī] em. EdLC , kilapa J1 , dipala J2 J3
      ^3626. barhī] em. EdLC , vahi J1 , vahī J2 J3 The word kalāpī and barhī are better preserved in the mss. there.
      ^3627. tāmracūḍa] em. EdLC , kamranuda J1 J2 J3
      ^3628. kukkuṭa] em. EdLC , kakurddha J1 J3 , kakuddha J2
      ^3629. caraṇāyudha] em. EdLC , varaṇayaga J1 , varaṇayuga J2 J3
      ^3630. ayam alas] EdLC J1 J2 , satalas J3
      ^3631. pika] em. EdLC , pita J1 J2 , pitha J3
      ^3632. paratāh] em., paśara EdLC J1 J2 , pasara J3
      ^3633. parapuṣṭa] em. EdLC , paparapuṣa J1 , pāparapuṣa J2 , paparapusa J3
      ^3634. parabhr̥ta] em. EdLC , pabharatan J1 , pabharatha J2 J3
      ^3635. balibhuk] em. EdLC , valanut J1 , valanuk J2 J3
      ^3636. karaṭa] em. EdLC , śaraṭa J1 J2 J3
      ^3637. balipuṣṭa] em. EdLC , balipaspa J1 J3 , balīpaspa J2
      ^3638. vāyasa] em. EdLC , vayakṣā J1 , vayakṣa J2 J3
      ^3639. 6] EdLC J1 J2 , om. J3
      ^3640. takuraṅ] em., tranura EdLC J1 , tanura J2 , ṭa, vranura J3
      ^3641. prāvāra] em. EdLC , pracara J1 J2 J3
      ^3642. uttarāsaṅga] EdLC emn J2 J3 , utaraśaṅka J1
      ^3643. vruha] em., voha EdLC J1 , doha J2 J3
      ^3644. vidhi] EdLC J1 J3 , vadhī J2
      ^3645. ranu] J2 J3 , rāhu EdLC , rahu J1
      ^3646. ikaṅ] EdLC J1 J2 , hikatah J3
      ^3647. raṇāṅga] J1 J2 J3 , raṇāṅgana EdLC
      ^3648. prāṇa] EdLC J1 J2 , maṅkana hika praṇa, praṇa J3 (additive)
      ^3649. praṇata] J1 J2 J3 , praṇidhā EdLC
      ^3650. praṇidhānaṅ] J2 J3 , praṇidhāna EdLC norm., prāṇidhana J1
      ^3651. pranita] J1 J2 J3 , paṇita EdLC
      ^3652. pasaṅ-pasaṅan … ikaṅ] em., pasaṅ-pasaṅan, taṅ nita ikaṅ EdLC J1 J3 , om. J2 (eye-skip), pasaṅ-paśaṅan, ta nitha hika J3
      ^3653. rvabiṅ] EdLC J1 J2 , bvabhiṅ J3
      ^3654. ryak] EdLC J1 , yyrak J2 , yyak J3
      ^3655. nāga] J2 J3 , om. EdLC J1
      ^3656. nāgaṇa] J1 J2 J3 , naga EdLC conj.
      ^3657. nāgata ikaṅ avdi] J1 J2 , nagādha hikaṅ abdhi EdLC , om. J3
      ^3658. nagara] EdLC J1 J3 , nara J2 (subtractive)
      ^3659. nāgarika] EdLC J1 , nagarīkaṅ J2 , nagarikaṅ J3
      ^3660. parināma] em., paranāma EdLC J1 , paranama J2 J3
      ^3661. udyānaṅ] J2 , udyāna EdLC J1 , udyahna J3
      ^3662. taman] EdLC J1 J2 , tataman J3 (dittography)
      ^3663. həmas] EdLC J1 J3 , səmas J2
      ^3664. kajaṅ] EdLC J1 J3 , kaja J2
      ^3665. tāmbūl⟨a⟩] conj., kasul EdLC , kaśul J1 , kaṅśul J2 , kaṅpul J3
      ^3666. sərəh] J2 J3 , səpah EdLC J1
      ^3667. danta] J2 J3 , dantə EdLC , dantī J1
      ^3668. danti] EdLC J1 , danta J2 J3
      ^3669. ikaṅ] EdLC J1 J2 , om. J3
      ^3670. mas drəvya] J2 J3 , madravya EdLC , madrəvya J1
      ^3671. dalidra] J2 J3 , daladra EdLC J1
      ^3672. dārvī] em., dāru EdLC J1 J2 J3
      ^3673. kulit] EdLC J3 (sil. em.), kulik J1 J2
      ^3674. jati] EdLC J1 J2 , jani J3
      ^3675. tarulatā] em., dārulatā EdLC , dharulaṭa J1 J2 J3
      ^3676. kayu] J1 J2 J3 , ayu EdLC
      ^3677. kaṅ] em., taṅ EdLC J1 J2 J3
      ^3678. pādapa] J2 J3 , pāda pva EdLC J1
      ^3679. vvad] EdLC J1 , vmad J2 , tvad J3
      ^3680. paronya] EdLC J1 J2 , panya J3 (subtractive)
      ^3681. pāda suku] EdLC J1 , om. J2 J3
      ^3682. hīṅaniṅ] EdLC J1 J3 , hiṅ J2 (subtractive)
      ^3683. śaraṇaṅ] J2 , śaraṇa EdLC J3 , śaraṇā J1
      ^3684. sarasī] EdLC J1 , śarāgi J2 J3
      ^3685. talaga] EdLC emn J2 J3 , tayaga J1
      ^3686. śirasija] EdLC emn J3 , śaraśija J1 , śarāśija J2
      ^3687. surāpsarī] J2 , apsarī EdLC J1 (subtractive), apsari J3 (subtractive)
      ^3688. riṅ] EdLC J1 , hikaṅ J2 J3 (lexical)
      ^3689. rākṣasa] EdLC J1 J3 , rakṣaksa J3
      ^3690. surā] em. EdLC , aśura J1 J2 J3
      ^3691. suraṅ deva] J1 , śurardeva EdLC , śura deva J2 J3
      ^3692. kaṅ] em., taṅ EdLC J1 J2 , ta J3
      ^3693. hano] J2 , hano, śanukaka sayub hano EdLC J1 (additive), anomah J3
      ^3694. nalikira] emn, nālikera EdLC em., nahikira J1 J3 , nahikīra J2
      ^3695. kaṅ] em., om. EdLC J1 , taṅ J2 , ta J3
      ^3696. ṅaraniṅ] J2 J3 , om. EdLC J1
      ^3697. kañca ṅaraniṅ caruban … vak təlu ṅaraniṅ tuṅgal] EdLC J1 J3 , kañca[displacement from 34v2-34v3 to 34v1] J2
      ^3698. avantah] EdLC J1 J2 , [2+]ntah J3
      ^3699. atətəl] EdLC J1 J3 , atītīl J2
      ^3700. prəp iṅ] em., prəpaṅ EdLC J1 J3 , prapaṅ J2
      ^3701. droṇaṅ] EdLC J1 J3 , droṇi J2
      ^3702. aṇḍah ṅaraniṅ itik, aṇḍa ṅaraniṅ antiga] EdLC J1 , aṇḍa ṅaraniṅ antiga, aṇḍah ṅaraniṅ itik J2 J3 (transposition)
      ^3703. aṇḍaśara] J2 J3 , aṇḍa EdLC J1 (subtractive)
      ^3704. ⟨si⟩vak təlu] conj., vatəlu EdLC J1 J3 , vak təlu J2
      ^3705. pariñciniṅ] EdLC J1 J3 , pariñcī rīṅ J2
      ^3706. gīta] EdLC J1 J2 , śita J3
      ^3707. rasanya] EdLC J1 , rinaṣanya J2 , rinaṣanyah J3
      ^3708. svādu] J2 J3 , svādva EdLC J1
      ^3709. saṅaskr̥tanikaṅ] EdLC J1 J3 , saṅaskratanikaṅ J2
      ^3710. duduṅ] EdLC J1 J2 , dudu J3
      ^3711. vadira] EdLC J1 J3 , mandira J2
      ^3712. baṅ] J1 J2 , mabaṅ EdLC , sabaṅ J3 (morphological)
      ^3713. vvahnya] EdLC emn J2 J3 , vvanya J1
      ^3714. raṅrə̄] EdLC J1 J2 , raṅrəṅ J3
      ^3715. aləsəs] EdLC J1 , ləpəs J2 , ləsəs J3 (morphological)
      ^3716. viJ3 : 34r⟩noṅ] EdLC J1 J2 , vino J3
      ^3717. kiṅśuka] EdLC J1 , kiruka J2 , kunu, kaṅśuka J3 (additive)
      ^3718. kukap] J1 J2 J3 , kakup EdLC
      ^3719. tal] EdLC J1 J3 , tala J2
      ^3720. tiśaruh kasine] EdLC J1 J3 , kiśaruh kasino J3
      ^3721. vuru] EdLC J1 J3 , vuvuru J2 (dittography)
      ^3722. duduṅ] EdLC J1 J2 , dudu J3
      ^3723. valū] EdLC J1 , vaṅlu J2 J3
      ^3724. karameyan] EdLC J1 , kurameyan J2 J3
      ^3725. siṅ] EdLC J1 J3 , saṅ J2
      ^3726. lumuṅ] EdLC J1 J3 , maṅluṅ J2 (morphological)
      ^3727. tvaksāra] em., tvat sarah EdLC J1 J2 J3
      ^3728. rumakət] EdLC J1 , rumapət J2 J3
      ^3729. dudu] em., dədə EdLC J1 J2 , dədəl J3
      ^3730. viry ādinya] em., viriṅyadinya EdLC J1 J3 , virīyadinya J2
      ^3731. gal buṅ] EdLC J1 J2 , gal ba J3
      ^3732. priṅ] EdLC J1 J3 , piṅ J2
      ^3733. gəsiṅ] EdLC J1 J3 , gəsəṅ J2
      ^3734. hori ādinya] em., hori yadinya J1 , ahori yadinya[... EdLC , horvī yadinya J2 , horvi yadinya J3
      ^3735. hori ādinya …śata satus] A gap due to omission intervenes in EdLC .
      ^3736. gulma, bujur] J1 J3 , galma, bujar J2
      ^3737. vijilnya] J1 J2 , vḍijilnya J2
      ^3738. ṅaraniṅ tvak tape, brəm] J1 J2 , om. J3
      ^3739. ṅaraniṅ] J1 , ikaṅ J2 J3 (lexical)
      ^3740. madyanikaṅ tvak] J2 J3 , madya tatvak J1
      ^3741. śata satus] J2 J3 , ...]satus EdLC , satus J1
      ^3742. haya] EdLC J1 J3 , sayam J2
      ^3743. rinūpaka vinimba] J2 J3 , nīrūpa kakavin imbha EdLC , nirūpaka vinimba J1
      ^3744. pasaṅ makāma] em., masamakma EdLC J1 , paśamakāma J2 , paśamakama J3
      ^3745. carub] EdLC J1 , caru J2 J3
      ^3746. yan] EdLC J1 J3 , om. J2
      ^3747. maliṅ] EdLC J1 , malī J2 , mali J3
      ^3748. vəlut] EdLC J1 J3 , vəluta J2
      ^3749. lajar] EdLC J1 , layaran J2 J3
      ^3750. bijañjan] em., vivañjan EdLC J1 J2 J3
      ^3751. rəmis] J1 J3 , rəmas EdLC , rəməs J2
      ^3752. latək] EdLC J1 J3 , latīk J2
      ^3753. pucakJ1 : 41v⟩iṅ gunuṅ] J3 , pucak EdLC J1 J2 (subtractive)
      ^3754. rəbva-rəbvan, agra] EdLC J1 J2 , prabubva-prabvan, agu J3
      ^3755. masthāvara] J3 , mastaka EdLC em., mastarava J1 J2
      ^3756. hikaṅ] J3 , om. EdLC , hika J1 J2
      ^3757. caviri] EdLC J1 J2 , om. J3 (eye-skip)
      ^3758. ikaṅ] EdLC J1 J2 , om. J3
      ^3759. pepeni] EdLC J1 J2 , om. J3
      ^3760. kokiran] EdLC J1 J3 , ukiran J2 (morphological)
      ^3761. uraṅ ikaṅ] EdLC J1 J2 , om. J3 (eye-skip)
      ^3762. vvaṅ] EdLC J1 , vva J2 , om. J3
      ^3763. urvī] em. EdLC , uvi J1 J2 J3
      ^3764. adəg] EdLC J1 , aṅadəg J2 J3
      ^3765. kaṅ] em., taṅ EdLC J1 J2 J3
      ^3766. suruṅ, susura] EdLC J1 J2 , guru, śuśuru J3
      ^3767. vahlihaṅga] EdLC J1 J3 , vahlīhaga J2
      ^3768. kuruvuṅan] EdLC J3 (sil. em.), turuvuṅan J1 , turuguṅan J2
      ^3769. sambah] EdLC J1 J2 , sīmbah J2
      ^3770. moha] EdLC J1 J2 , [1+]ha J3
      ^3771. vani] EdLC J1 J2 , paṇi J3
      ^3772. svarṇa] em., svarga EdLC J1 J2 , sarga J3
      ^3773. śr̥ṅgāraṅ] EdLC J1 J2 , prabedyanya śr̥ṅgara J3 (additive)
      ^3774. śr̥ṅgāraṅ] EdLC J1 J2 , śr̥ṅgara J3
      ^3775. śr̥ṅgāraṅ] EdLC J1 J2 , śr̥ṅgara J3
      ^3776. dinaṅ] J1 , dina EdLC J2 J3
      ^3777. səḍaṅ] em., gəḍaṅ J1 J2 J3 , gədəṅ EdLC
      ^3778. səḍaṅ] em., gəḍaṅ J1 J2 J3 , gədəṅ EdLC
      ^3779. linaran] EdLC J1 , līnaraṅan J2 , pinaraṅan J3
      ^3780. iniñjəm … pinaran] EdLC J1 , iniñjəm ikaṅ pinaran, iniñjəm ikaṅ inundaṅ J2 (transposition), iniñjim ikaṅ pinaran, iniñjəm ikaṅ inundaṅ J3 (transposition)
      ^3781. tan] EdLC J1 , tar J2 J3
      ^3782. luṅhā] J1 J3 , luvara EdLC , luṅa J2
      ^3783. dvāraṅ] EdLC J1 J2 , dvara J3
      ^3784. dvāraṅ] EdLC J1 J2 , dhvara J3
      ^3785. dvāraṅ] EdLC J1 J2 , dhvara J3
      ^3786. tāraṅ] EdLC , teraṅ J1 J2 , tara J3
      ^3787. sataraṅ] EdLC J1 , satara J2 J3
      ^3788. sataraṅ ikaṅ] EdLC J1 J2 , satara ika J3
      ^3789. satatā] J1 J2 J3 , om. EdLC
      ^3790. duhkhita] em., dhūlika EdLC , dulīka J1 , dhulīka J2 , dhulika J3
      ^3791. hənti] EdLC J1 J2 , hintī J3
      ^3792. duhkha moyut] em., duk aṅoyut EdLC , duhkha boyut J1 J2 J3
      ^3793. burat] J1 J2 J3 , rurat EdLC
      ^3794. tīkṣṇa] EdLC J1 J2 , tiṣṇa J3
      ^3795. ikaṅ apanas] J3 , panas EdLC J1 J2 (syntactic)
      ^3796. tīkṣṇa] EdLC J1 J2 , tiṣṇa J3
      ^3797. kaṅ alaṇḍəp] J3 , alaṇḍəp EdLC J1 (syntactic), laṇḍəp J2 (syntactic)
      ^3798. kaṭhinaṅ] EdLC J1 J2 , kaṭina J3
      ^3799. kaṭhinaṅ] EdLC emn J2 J3 , kaṭina J1
      ^3800. varāha] EdLC conj J2 J3 , vara J1
      ^3801. varāhaṅ] EdLC J1 , varaha J2 J3
      ^3802. dūtaṅ] EdLC J1 J2 , dhuta J3
      ^3803. mavarah-varah] J2 J3 , pavarah-varah EdLC J1 (morphological)
      ^3804. vr̥tta] EdLC J1 J2 , om. J3
      ^3805. dūtaṅ] EdLC J1 J2 , duta J3
      ^3806. dūtaṅ] EdLC J1 J2 , duta J3
      ^3807. dūtaṅ] EdLC J1 J2 , duta J3
      ^3808. utusan] EdLC J1 J3 , usan J2 (subtractive)
      ^3809. rasikaṅ] EdLC J1 , raśītaṅ J2 , raśika J3
      ^3810. māsa] J1 J2 J3 , māṅsa EdLC
      ^3811. ⟨a⟩vīra] conj., bhīru EdLC , vīra J1 , vira J2 , tavira J3
      ^3812. masa] EdLC J1 , tar J2 J3 (lexical)
      ^3813. vvaṅ] EdLC J1 J3 , vva J2
      ^3814. kanagara] EdLC J1 J2 , kaṅ nagara J3
      ^3815. nāgarika] J1 J2 J3 , nagarī ta EdLC
      ^3816. sampun] J1 J2 J3 , [2+]n EdLC
      ^3817. tīrthāvan] em., tīrthākab EdLC J1 , om. J2 J3
      ^3818. tīrthaṅ amr̥ta] J2 , tirthāmr̥ta EdLC , tirthāmr̥ttha J1 , tirthaṅ amr̥thaḥ J3
      ^3819. ikaṅ] EdLC J1 J3 , tika J2
      ^3820. saṅgama] J2 J3 , magama EdLC J1
      ^3821. sasagama] J2 , sagama EdLC J1 , saṅgama J3
      ^3822. ikaṅ] EdLC J1 , hika J2 J3
      ^3823. kavitan] EdLC J1 , kavatanna J2 , kavatan J3
      ^3824. vitana] EdLC J1 J2 , vitavaṅ J3
      ^3825. sapavit] EdLC J1 , sanapatit J2 , maṇapavit J3
      ^3826. rasan] EdLC J1 J2 , om. J3
      ^3827. avirāma] EdLC J1 J3 , aviraman J2
      ^3828. taṅ] EdLC J1 J2 , kaṅ J3
      ^3829. aṅisiṅ] EdLC J1 , maṅisiṅ J2 J3 (morphological)
      ^3830. ṅaranya] J1 J2 J3 , renya EdLC
      ^3831. taṅ] J2 J3 , om. EdLC J1
      ^3832. taṅ] EdLC J1 J2 , kaṅ J3
      ^3833. taṅ] EdLC J1 J2 , kaṅ J3
      ^3834. vānara ⟨vvaṅ⟩ iṅ alas] conj., bhaṇā halas EdLC J1 , bhaṇa halas J2 , baṇaraniṅ alas J3
      ^3835. vujaṅ] em. EdLC , vujan J1 J2 , vajan J3
      ^3836. bhada-bhadaṅ] EdLC J1 J2 , bhaṅdaṅ-bhadhaṅ J3
      ^3837. atithi] EdLC J1 J3 , titi J2
      ^3838. padaka] em., paḍana EdLC , padhāna J1 J2 , padana J3
      ^3839. pahyasan] EdLC J1 J2 , pahyaṅṣan J3
      ^3840. pahyasanaṅ] EdLC J1 , pahyaṣana J2 , pahyaṅṣaṇa J3
      ^3841. nimittanya] EdLC J1 , namitanya J2 J3
      ^3842. saha] EdLC J1 J2 , paha J3
      ^3843. sahavanya] J1 J2 J3 , saha panya EdLC
      ^3844. sabrāhmaṇa] EdLC J1 J2 , saṅ brahmaṇa J3
      ^3845. brāhmaṇaputra] J2 J3 , pātra EdLC (subtractive), patra J1
      ^3846. lambaṅ] J1 J2 , mambaṅ EdLC , lamba J3
      ^3847. deśanā] em., deśan EdLC J1 J2 J3
      ^3848. doṣaṇa] EdLC J1 , dośan J2 J3
      ^3849. kamənaṅiṅ] J2 J3 , kamənāṅa EdLC J1
      ^3850. apatəh-J3 : 35v⟩patəh] EdLC J1 , apaḍə-patəḥ. nadhira, ṅa paruṅpuṅ, kaśa, ṅa galagah J2 (eye-skip), apati-patih. nadhīra, ṅa paruṅpuṅ, kaśa, ṅa galagah J3 (eye-skip) • The phrase nadhira ṅa paruṅpuṅ, kāśa ṅa galagah in J2 & J3 should be deleted here, because this text is available in the next passage.
      ^3851. śrāvaṇaḥ] em. EdLC , śravaṇa J1 J2 J3
      ^3852. nāma] em., nabho EdLC , nāmaḥ J1 J2 J3
      ^3853. bhādrapado] em. EdLC , bhadravadha J1 J2 J3
      ^3854. asujī] J1 J2 J3 , āśvinaḥ EdLC em.
      ^3855. padmanābhaś] em. EdLC , padmaṇabañ J1 J2 J3
      ^3856. kārttikaś] em. EdLC , karttika J1 J2 J3
      ^3857. ca damodaraḥ] em. EdLC , candramodharaḥ J1 J2 J3
      ^3858. mārgaśiraś] em. EdLC , margasirañ J1 J2 J3
      ^3859. pauṣo] em. EdLC , poṣya J1 J2 J3
      ^3860. nārāyaṇas] em. EdLC , narayana J1 J3 , narāyana J2
      ^3861. tathā] em. EdLC , tatva J1 J2 J3
      ^3862. māghamāṣaś] em. EdLC , māgamāśañ J1 , magamaṣañ J2 , maḥgamaṣañ J3
      ^3863. phālguno] em. EdLC , phalguṇe J1 J2 J3
      ^3864. tathā] EdLC J1 J2 , tataḥ J3
      ^3865. caitraś ⟨ca⟩] conj., caitraḥ EdLC , cetra J1 J2 J3
      ^3866. sañjayī viṣṇuḥ] em., sañjayid viṣṇur EdLC , sañjayajāviṣṇu J1 , sañjayajiviṣṇuḥ J2 , [4+]viṣṇu J3
      ^3867. vaiśākho] norm. EdLC , veśaka J1 , veśakā J2 , vesaka J3
      ^3868. jyeṣṭhas trivikramas tathā] conj., om. EdLC J1 J3 , ḍeṣṭanarayana tataḥ J2
      ^3869. āṣāḍho vāmanas tathā] conj., om. EdLC J1 J3 , śaḍotīvikrama tataḥ J2
      ^3870. iṅ] EdLC J1 J3 , om. J2
      ^3871. kasa] EdLC J1 J3 , ga J2 (subtractive)
      ^3872. śuklapakṣa] J2 , śuklā EdLC (subtractive), śukla J1 J3 (subtractive)
      ^3873. bhādrapada] norm. EdLC , bhadravaddha J1 J3 J2
      ^3874. yāmr̥tamāsa] J1 J2 J3 , ya amr̥tamasa EdLC
      ^3875. devanya] EdLC J1 , hyaṅnika J2 J3 (lexical)
      ^3876. yāmr̥tamāsa] J1 J3 , yamr̥tvamaśa J2 , yaṅ mr̥tamasa EdLC
      ^3877. iṅ] EdLC J1 J3 , om. J2
      ^3878. saṅ] J2 J3 , om. EdLC J1
      ^3879. iṅ] EdLC J1 J3 , om. J2
      ^3880. smara] EdLC J1 , svara J2 , asmara J3
      ^3881. poṣya taṅ] EdLC J2 , kaṅ J1 J3 (subtractive)
      ^3882. iṅ] EdLC J1 J3 , om. J2
      ^3883. aruṇa hyaṅnika] EdLC J1 J3 , haṅruṇa hyaṅnya J2
      ^3884. māgha] EdLC J1 J2 , nahga J3
      ^3885. iṅ] EdLC J1 , om. J2 , i J3
      ^3886. trayodaśī] em. EdLC , trīyodhaśi J1 J2 , triyodaśi J3
      ^3887. ⟨a⟩mr̥tamāsa] conj., mr̥tamasa EdLC , mr̥tamāśa J1 , mr̥thamaśa J2 J3
      ^3888. saṅ] J2 J3 , om. EdLC J1
      ^3889. hyaṅnika] EdLC J1 , devatanya J2 , devanya J3
      ^3890. dvitīyāmr̥tamāsanya] J2 J3 , dvitīya mr̥thamāsa EdLC , dvitīyamr̥tthama[2+] J1
      ^3891. saṅ hyaṅ anaṅga] EdLC J2 J3 , lac. J1
      ^3892. hyaṅnya] EdLC , lac. J1 , devanya J2 J3 (lexical) • It seems that the photos of J1 used by Lokesh Chandra still showed the two syllables that have since been lost. Indeed, Or. 4570 shows the same reading as Lokesh Chandra’s.
      ^3893. caitrika] em., caitraka EdLC , [1+]traka J1 , cetraka J2 J3
      ^3894. ṣaṣṭhi ta] em. EdLC , aṣṭita ya J1 J3 , aṣṭī ta J2
      ^3895. kasapuluh] EdLC J1 J2 , kaśapuluṇe J3
      ^3896. jyeṣṭa] em. EdLC , dyeṣṭa J1 , jyaṣṭā J2 , jyaṣṭa J3
      ^3897. apit aləmah] EdLC J1 , kapit ləmah J2 (morphological), apit ləmah J3 (morphological)
      ^3898. apit kayu] J2 J3 , apitahuh EdLC , lac. J1
      ^3899. pratipadāmr̥J2 : 37r⟩tamāsa] EdLC J3 , [3+]dhamr̥tamāśa J1 , vratipadhamr̥thamaśa J2
      ^3900. saṅ] J2 J3 , om. EdLC J1
      ^3901. tr̥tīyā] em. EdLC , trītīya J1 , trītiya J2 , tritiya J3
      ^3902. ṣaṣṭhī] EdLC J2 J3 , aṣṭi J1
      ^3903. trayodaśī] em. EdLC , trīyodaśi J1 J2 , triyodaśi J3
      ^3904. caturdaśī] EdLC J2 J3 , lac. J1
      ^3905. pañcadaśī] J2 J3 , lac. EdLC , lac. J1
      ^3906. pūrṇama] EdLC conj J2 J3 , lac. J1
      ^3907. taṅ] EdLC J1 J2 , kaṅ J3
      ^3908. sumpiṅ] EdLC J1 J2 J3 • The term sumpiṅ is typically recognized as a Javanese word denoting an ear ornament shaped like a flower, designed to be worn on the ear. Its usual semantic range does not include any association with the meaning of "nail." However, an intriguing observation arises in section 117, where the phrase śaya, ṅa sumpiṅ occurs, suggesting the possibility that this term might also carry connotations related to the hand. This raises questions about its contextual meaning and potential semantic flexibility. An alternative hypothesis involves emending the reading of sumpiṅ to the Skt. muṣṭi, which refers to a fist or a handful.
      ^3909. ⟨ṇi⟩ja] conj., paca EdLC J1 J2 J3
      ^3910. ¿ratabhuja?] J2 J3 , ravābhuja EdLC J1
      ^3911. dorbhuja] em., dvabhuja EdLC J1 J2 J3
      ^3912. prakoṣṭha] J2 J3 , jabuja EdLC , jabhuja J1
      ^3913. nakhara] em., pakarara EdLC , pakara J1 J2 J3
      ^3914. pāda⟨na⟩kha] conj., padaka EdLC J2 J3 , [3+] J1
      ^3915. nakha, ṅa] EdLC J2 J3 , lac. J1
      ^3916. ⟨mvaṅ taṅan⟩] conj., om. EdLC J1 J2 J3
      ^3917. avalagna … madhya] em., avala, avadya, gla, gna, dyanagna, madhyagna, gnamadhya EdLC J1 J3 , avala, avadya, gla, gna, dyanagna, gnamadhya J2
      ^3918. 6] em., 9 EdLC J1 J2 J3
      ^3919. vālaka, śiśna] conj., gna valaka, sagna EdLC J1 J2 J3
      ^3920. śepaśepasa] conj., deśaśeda, gnasa EdLC J1 J2 , deśasede, gnasa J3
      ^3921. meḍhra] conj., śedra, meprara EdLC J1 , średra, meprara J2 J3
      ^3922. mehana] em., mahana, vahana EdLC J1 , mahaṇa J2 J3
      ^3923. guḍa] em., kaḍa EdLC J1 , kadha J2 J3
      ^3924. puruṣa] EdLC J3 , suruṣa J1 J2
      ^3925. 8] em., 11[... EdLC , 11[... J1 , 11 J2 J3
      ^3926. 8 … (.1) 12] A gap due to omission intervenes in EdLC .
      ^3927. 8 … (.1) 12] A gap due to omission intervenes in J1 .
      ^3928. kṣetra] em., yakr̥h J2 , yakr̥ J3
      ^3929. sadma] em., śagarmī J2 , śa, garmī J3 • Another possible emendation is sadharmi; however, this creates confusion as sadharmi refers to the owner of the house, not the house itself.
      ^3930. dhiṣṇya, kṣaya, geha] em., divya, dreya, deya J2 J3
      ^3931. harmya] em., harya J2 J3
      ^3932. sthāna] J2 , sathana J3
      ^3933. umah] J2 , om. J3
      ^3934. 12] J2 J3 , ...]12 EdLC , ...]12 J1
      ^3935. kaca] conj., kaśu, śakaśa, śaca EdLC J1 , kaśa, śakaśa, śaca J2 J3
      ^3936. kaiśya] em., kacya EdLC J2 J3 , lac. J1
      ^3937. śirasya] em. EdLC , lac. J1 , śiraśī J2 , siraśi J3
      ^3938. śirasija] EdLC J2 J3 , [4+]śija J1
      ^3939. śiroruha] EdLC J2 (sil. em.), siroraha J1 , sireruha J3
      ^3940. 8] em., 10 EdLC J1 J2 J3
      ^3941. bhramakūṭa] em., bramakuḍa EdLC , bumakudha J1 , bumakuda J2 , bramakuda J3
      ^3942. alika] J1 J2 , aləkah EdLC , r̥likah J3
      ^3943. saṭā] em., patah J1 J2 J3
      ^3944. tibutir] EdLC J1 , tabutīr J2 , tabutir J3
      ^3945. gəluṅ] J1 J2 J3 , gəlaṅ EdLC
      ^3946. ākalpa] EdLC J1 , akalsa J2 , akampa J3
      ^3947. ¿kameni?] EdLC J1 J3 , tameṇī J2 • Cf. veni-preveni in Synonyms of Hair
      ^3948. veṣaśrī] em., veṣarṣa EdLC , veṣarpa J1 , om. J2 , verśaṣa J3
      ^3949. kalpana] em., kalpaka EdLC J1 J2 J3
      ^3950. patyanaka] EdLC , pakyanaka J1 , om. J2 J3
      ^3951. pratiharṣa] em., pamiharṣa EdLC , [4+] J1 , pamaharṣa J2 J3
      ^3952. nepaJ2 : 37v⟩thya] J2 J3 , nekata EdLC , [3+] J1
      ^3953. pratikarmā] em., vaśakarma EdLC J1 J2 J3
      ^3954. bhūṣaṇa] em., vinaśa EdLC , vināśa J1 , viṣaṇa J2 , viśaṇa J3
      ^3955. pahyas] EdLC J1 , pahaṣan J2 , pahyaśon J3
      ^3956. prāvāra] conj., pacara, pacero EdLC J1 J2 , pācara, pacero J3
      ^3957. va⟨s⟩tra] conj. EdLC , vatra J1 J2 J3
      ^3958. sāraṅga] em., rapaṅga EdLC J1 , raṣaṅga J2 (transposition), raśaṅga J3
      ^3959. ⟨ā⟩saṅga] conj., śaṅga EdLC J1 , saṅga J2 J3
      ^3960. cīvara] em., carisa EdLC J1 J2 , carīsa J2
      ^3961. vr̥hatikā] em., vuhatika EdLC J1 J3 , vuhatəka J2
      ^3962. vajra] em., vapraṅ EdLC J1 J2 J3
      ^3963. vidyut] EdLC J1 , om. J2 J3
      ^3964. vipəlas] EdLC J1 , vipəhas J2 , tipās J3 • In ModJ, the word pəlas is used to indicate a sudden departure or disappearance. It could be from Skt. tviṣ?
      ^3965. pr̥ṣat] EdLC J1 , pr̥sak J2 , prusat J3
      ^3966. vikarṣaṇa] em., vikaṣaṇa EdLC J1 , vikaśanaṅ J2 J3 • The readings from mss. may have been mistakenly written for vikarṣaṇa, which can mean "pull" or "movement," aligning more closely with the dynamic phenomenon of lightning.
      ^3967. bindu] J2 J3 , vinta EdLC , vinda J1
      ^3968. sasat] J3 , sat EdLC J1 J2 (subtractive)
      ^3969. ⟨kṣa⟩ṇa] conj., vina EdLC J3 , vi[2+] J1 , vinaṅ J2
      ^3970. vidyotī] em., vadavi EdLC , lac. J1 , vidavī J2 , vidavi J3
      ^3971. vidyotaka] em., vidarika EdLC J2 J3 , [3+]ka J1
      ^3972. alun] EdLC J1 J3 , alan J2
      ^3973. ūrmi] em. EdLC , usmi J1 , usmī J2 J3
      ^3974. gaṇabhaṅga] em., gaṇasaṅga EdLC J1 J2 J3
      ^3975. ⟨ta⟩raṅgaka] conj., gənarəṅga EdLC J1 , garəṅka J2 J3
      ^3976. bhaṅgi] em., saṅgi EdLC J1 J3 , saṅgī J2
      ^3977. taraṅga] em. EdLC , tīrəṅga J1 , tiləṅga J2 , tirəṅga J3
      ^3978. ryak] em. EdLC , yyrak J1 J2 J3
      ^3979. pītasāla] em., pratataśala EdLC J1 , pritataśala J2 J3
      ^3980. pri⟨ya⟩śālaka] conj., prikayaka EdLC J1 J3 , priyaka J2
      ^3981. ⟨br̥⟩hattanu] conj., yatanu EdLC J1 J2 J3
      ^3982. jīvaka] em., jivaja EdLC J1 J2 J3
      ^3983. āvāra] EdLC J1 , om. J2 J3
      ^3984. vihāra] J2 J3 , vakara EdLC J1
      ^3985. dhruvaka] J3 , dyuvaka EdLC J1 J2
      ^3986. viśāla] em., taśala EdLC J2 , om.taśa J1 , dhaśala J3
      ^3987. ṅa asana] J2 , ṅa taśaṇa EdLC , [4+] J1 , bu haṣaṇa J3
      ^3988. 10] J3 , 11 EdLC , lac. J1 , 9 J2
      ^3989. hijjala] em., vajala EdLC J1 , majala J2 J3
      ^3990. nicula] em., vijupa EdLC , vijula J1 J2 J3
      ^3991. ⟨ve⟩tasī] conj., tasi EdLC J1 J3 , haśī J2
      ^3992. nīvāra] em., nirava EdLC J1 J2 J3 (transposition)
      ^3993. śīta] em., siti EdLC J1 , śivī J2 , śiki J3
      ^3994. vetasa] em., vekaśa EdLC J1 J2 , veśkaśa J3
      ^3995. sevya] em., siveha EdLC J1 J2 , śīveha J3
      ^3996. śiveṣṭa] em., siveta EdLC J1 , śiveta J2 J3
      ^3997. vānīra] J3 , vinira EdLC , vinīra J2
      ^3998. khalidruma] em., kaladruma EdLC J1 J2 J3
      ^3999. akṣaka] em., akṣira EdLC J1 , akṣara J2 J3
      ^4000. vibhītaka] em., viḍitika EdLC , vidhitika J1 , vidhītika J2 , viditika J3
      ^4001. ¿kilima, kulihuma, kitidavi?] EdLC J1 , kilima, kulīdhuma, kitadavə J2 , kilima, kuliduma, kitidavi J3
      ^4002. ¿padija?] EdLC J1 J2 , om. J3
      ^4003. girimallikā] J3 , om. EdLC J1 , śirimalīka J2
      ^4004. priyaṅgu] em., jadipuh EdLC J1 J2 , depuh J3 (subtractive)
      ^4005. mallikā] em., milaka EdLC J1 J2 J3
      ^4006. pītā] em., iśa EdLC J1 J2 J3
      ^4007. saireya⟨ka⟩] conj., sāhaṣa EdLC J1 , sahaṣa J2 J3
      ^4008. jhiṇṭī] em., caṇḍi EdLC J1 J3 , caṇḍī J2
      ^4009. bānā] em., nabha EdLC J1 J2 J3 (transposition)
      ^4010. jhiṇṭikā] em., raṇḍaka EdLC J1 J3 , jaṇḍaka J2 J3
      ^4011. vahni] conj., bhanira EdLC J1 , bahnira J2 J3 • Since the following term dāsī is followed by a form erroneously modified with the addition of the suffix -ra, I infer that the plant referenced in this context is vahni. Although in certain lexicons vahni does not specifically denote the plant Barleria, the term is frequently employed to refer to plants in general.
      ^4012. dāsī] conj., daśira EdLC J1 J2 J3
      ^4013. jhiṇṭī] em., jaṇḍi EdLC J1 J3 , jaṇḍī J2
      ^4014. kuraṇṭaka] em., kuraṇḍaka EdLC J1 J2 J3
      ^4015. aṅghrika] em., vinduka EdLC J1 J2 J3
      ^4016. caraṇa] em., araṇa EdLC J1 J2 J3
      ^4017. aṅhri] em., ajri EdLC , ayri J1 J3 , ayrī J2
      ^4018. pada] em., pata EdLC J1 J2 J3
      ^4019. suku] J1 J2 J3 , suka EdLC
      ^4020. pāṇika] em., pāṇaka EdLC J1 , paṇaka J2 J3
      ^4021. karaṇa, pāṇikara] EdLC J1 , paṇīkara, karaṇa J2 (transposition), paṇikara, karaṇa J3 (transposition)
      ^4022. śaya] J3 , om. EdLC J1 , thaya J2
      ^4023. karaJ3 : 37r⟩bhuja] em., kabhūrāja EdLC J1 J2 (transposition), kabubhaja J3 (transposition)
      ^4024. niśara] EdLC J1 , nirapa J2 , nipara J3 • If the intended word is nīśāra, it would also be incorrect, as this term refers to "curtains."
      ^4025. ⟨pra⟩hasta] conj., kasta EdLC J1 J2 J3 (subtractive)
      ^4026. pratala] em., peḍaca EdLC J1 J2 J3
      ^4027. hastagrāha, pra⟨sārita⟩] conj., asthapra, apra EdLC J1 (subtractive), hasthapra, hapra J2 (subtractive), hastapra J3 (subtractive)
      ^4028. luṅayan] EdLC J1 J2 , luṅeyan J3
      ^4029. tarjanī] conj., guma EdLC J1 J2 J3 • The other possibility is
      ^4030. tamuduhan] J1 J2 J3 , tumuduhan EdLC
      ^4031. aṅguli] EdLC J1 , agula J2 , aṅgula J3
      ^4032. vitasti] conj., ravidasti EdLC J1 , ravicasthī J2 , ravidaṣṭi J3
      ^4033. kaliṅkiṅan] EdLC J1 J2 , laṅkiṅan J3 (subtractive)
      ^4034. kaṭi] em., kapṭi EdLC , kaṣṭi J1 J2 J3
      ^4035. ⟨ṅa⟩] conj. EdLC , om. J1 J2 J3
      ^4036. vavaṅkiṅ] J1 , vavaṅgiṅ EdLC , vavaṅkī J2 , vavaṅki J3
      ^4037. śakuṭā] em., śakita EdLC J1 J2 J3
      ^4038. ūruh] em., duhuh EdLC J1 J2 , duhuṅ J3 • It might be a variant of ūru, as MW treats ūru and ūrus as synonym.
      ^4039. varoru] conj., maru, raktiśa, duktiśa, rūpa, takiśa, ukara EdLC J1 , maruru, raktīśa, duktīśa, rūpa, takiśa, ukara J2 , maruru, raktiśa, dukti, rupa, takiśa, ūkkihra J3 • I think that the reading after varoru is a synonym for the word "like," which is clearly irrelevant as a synonym for "thigh." However, if the list is emended, we might arrive at the following list: pratikāśa, ukti, rūpa, nikāsa, upama.
      ^4040. 6] em., 11 EdLC J1 J2 J3
      ^4041. jānu] em., jano EdLC J1 J3 , jeno J2
      ^4042. jaṅghā] em., jenva J1 J2 J3 , jevva EdLC
      ^4043. prajñu] em., najo EdLC J1 J2 J3
      ^4044. jānuka] em., tanuja EdLC J1 J2 J3
      ^4045. jaṅghā] em., jaga EdLC J1 J2 J3
      ^4046. hanu] conj., anoka EdLC J1 J2 J3
      ^4047. hanukā] conj., anokapi EdLC J1 J3 , anokapī J2
      ^4048. pipi] em., tipi EdLC , tiṣi J1 , tipī, pipī J2 (dittography), tipi, pipi J3 (dittography)
      ^4049. kapolata, kapola] conj., lakapa, pilika, kapodula, kapolah, śade, deśa EdLC J1 , lakapa, philīka, kapoṭula, kapolah, śade J2 , lakapa, pili, ka, kapoṭala, kapolah, śade J3
      ^4050. vəhaṅ] EdLC J1 J2 , vəha J3
      ^4051. 4] em., 11 EdLC J1 J2 J3 • Some words are synonyms for cheeks.
      ^4052. cibuka] em., kavipu EdLC J1 J2 , kavīpu J3
      ^4053. śmaśru] em., kivipa EdLC J1 J2 , kivīpa J2
      ^4054. chadana] em., vatana EdLC J1 J2 J3
      ^4055. vyañjana] em., tavinara EdLC J1 J2 J3
      ^4056. lāñchana] em., vipukaṇa EdLC J1 , viputana J2 J3
      ^4057. dāḍhikā, tūvara] em., tunaka EdLC J1 (subtractive), tunaka, tunara J2 J3
      ^4058. māsurī] conj., kapurita EdLC J1 , kapurīta J2 , tapurika J3
      ^4059. kandala] em., kaṇḍana EdLC J1 J2 J3
      ^4060. gaṇḍa] conj., gaṇḍa, raṣaṇḍana, sārigaṇḍa, vāhaṇagaṇḍa, varagapāsa, virah, pāśa, gaṇḍavaha, maraṇāṇḍa, vigaṇḍa EdLC , gaṇḍa, raṣaṇḍaṇa, sārīgaṇḍa, vāhaṇagaṇḍa, vāragavāsa, virah, pāśa, gaṇḍavaha, maraṇāṇḍa, vigaṇḍa J1 , raṣaṇḍaṇa, śarīkaṇḍa, vahāṇagaṇḍa, varagaśaṣa, virah, paśa, gaṇḍavaṇa, maraṇaṇḍa, vigaṇḍa J2 , gaṇḍa, rasaṇḍaṇa, śarigaṇḍa, vahaṇagaṇḍa, varakaśiṣa, virah, paśa, gaṇḍavana, maragaṇḍa, vīgāṇḍa J3
      ^4061. kapolata] em., kapokala EdLC J1 J3 , kapokāla J2 • A conjectural omission has been made for the words following gaṇḍa, since their identity remains unclear at this stage.
      ^4062. 4] em., 14 EdLC J1 J3 , 11 J2
      ^4063. nigara⟨ṇa⟩] conj., nigara EdLC J1 J2 J3 (subtractive)
      ^4064. gala, grīva, kandhara] conj., gilana, naṭakara, nagaraka, hamavala, naṭarina, naraka EdLC , gilana, naṭakara, nagaraka, yamavala, naṭarina, naraka J1 , gilana, naṭakara, nagarakah, yaśavala, naṭarīna, narakara J2 , gilana, naṭakara, nagaraka, yaśavala, naṭarina, nirakara J3
      ^4065. 5] em., 10 EdLC J1 J2 J3
      ^4066. danta] conj., dantaja EdLC J1 J2 J3
      ^4067. d⟨v⟩ija] conj. EdLC , dija J1 J2 J3
      ^4068. darśana⟨dan⟩ta, rājadanta] conj., daśirnarka, riḍanabha EdLC , darśinaka, ridhanabha J1 J2 J3
      ^4069. dantaśirā] em., dantaśara EdLC J1 J2 J3
      ^4070. dantaghna] J2 J3 , om. EdLC J1
      ^4071. dantarohiṇī] J2 J3 , dantaroṅhili EdLC J1
      ^4072. oṣṭha] em., umpa EdLC J1 J2 J3
      ^4073. ⟨ra⟩danacchada] conj., janacada EdLC , janacaca J1 , janacadha J2 , jana, umpa J3
      ^4074. adhara] EdLC J1 J2 , acara J3
      ^4075. oṣṭhaka] em., uspika EdLC J1 , huspīka J2 , uspīka J3
      ^4076. dantacchada] em., jantacihna EdLC J1 J2 J3
      ^4077. oṣṭhādhara] conj., adipyanirada, naraka EdLC J1 , adisyaniradha, naraka J2 , r̥disyanirada, naraka J3
      ^4078. 6] em., 7 EdLC J1 J2 J3
      ^4079. bhrūmadhya, kūrpa, kūrca] em., bramadye, kuñca, meḍaca, madyabha, cakucada, krucca, bramadadhya, bramodura, bramadya, mabraca EdLC , bramadye, kuñca, medhaca, madyabha, cakucada, krucca, bramadyacya, bhramodura, bramadya, mabraca J1 , brameddhya, tuñca, moddhaca, manyabha, cakucadha, krucca, bramaddhyācya, bramodhura, brumaddhya, mabraca J2 , bramaddho J3
      ^4080. təṅahiṅ] EdLC J1 J2 , [2+]baṅ J3
      ^4081. 3] em., 12 EdLC J1 J2 J3
      ^4082. sparaṇa, sphuraṇa] em., kujiva, tujinara EdLC , kujivat, tujinara J1 , kujīnara J2 (subtractive), kujinara J3 (subtractive)
      ^4083. vītihotra] em., viniraḍa EdLC J1 J3 , vinīradha J2
      ^4084. virocana] em., virogaṣa EdLC , vironaṣa J1 J2 J3
      ^4085. giñcaṅ] em., gicaṅ EdLC , gica J1 , giñca J2 J3
      ^4086. givaṅ] EdLC J1 J2 , giva J3
      ^4087. bhāsvat] em., śivat EdLC J1 J2 J3
      ^4088. mirahmaya] em., śaratmaka EdLC J1 , śiratmara J2 , śiratmara, satatmara J3
      ^4089. śamīgarbha] em., samivaśa EdLC J1 J3 , samigaśa J2
      ^4090. kaiśika] em., vagah EdLC , vagagah J1 , vagagaśa J2 J3
      ^4091. karṣaṇa] J1 J2 J3 , tarṣaṇa EdLC
      ^4092. śikhaṇḍaka] em., śanyakaśa EdLC J1 J2 J3
      ^4093. bhramaraka, kākapakṣa] em., taśavidya EdLC , taśapinya J1 , taśapinya, kavpīnya J2 , tasavinya, kavpinya J3
      ^4094. keśavināśa] J1 J2 J3 , EdLC
      ^4095. keśavināśaka] em., śakevināṣa EdLC J1 (subtractive), śakevinaśara J2 J3
      ^4096. keśaveśa] em., kośanyara EdLC J1 J2 J3
      ^4097. kabarī] em., viraḍa EdLC J1 J2 J3
      ^4098. cikura, cihura] em., vindhuṭara, viduga EdLC , nindhuṭara, viduśa J1 , vīndhura, vīdhuśa J2 , vindura, vinduśa J3
      ^4099. 14] EdLC J1 J3 , 10 J2
      ^4100. śikha] em., gavah EdLC J1 , vagah J2 J3
      ^4101. śikhāṇḍaka] conj., takaṇṭakara EdLC , kakaṇṭakara J1 , kakaṇḍakara J2 J3
      ^4102. keśapakṣa] conj., kośapakṣama EdLC J1 J3 , ukaśapakṣama J2
      ^4103. cūrṇakun⟨tala⟩] conj., gubha kunaṅ EdLC J1 J2 J3
      ^4104. śiroruha] conj., kogubhukana EdLC J1 J2 , togubukana J3
      ^4105. śikhaṇḍa] em., kaṇḍaki EdLC J1 J3 , kaṇḍakī J2
      ^4106. kuntala] em., kiṇḍaku EdLC J1 J2 J3
      ^4107. alaka] em., kṣaṇaka EdLC J1 J2 , kasanaka J3
      ^4108. vvadiṅ] EdLC J1 , vmadiṅ J2 , tvadiṅ J3
      ^4109. rambut] J2 J3 , rambut, gubha kunaṅ hi EdLC J1 (additive)
      ^4110. 10] em., 11 EdLC J1 J2 J3
      ^4111. saprāṇana] em., sapraṇara EdLC J1 J2 J3
      ^4112. vījāyuṣa] J2 J3 , vajayaṣa EdLC J1 • Could it be read as cīrāyuṣa?
      ^4113. vīrāyuṣa] EdLC J1 , om. J2 J3
      ^4114. āyuṣaya] em., viyuśaka EdLC J1 J2 J3
      ^4115. āśāpraṇaya] EdLC J1 J3 , amapraṇaya J2
      ^4116. kṣaṇāyuṣa] J2 J3 , śaṇayuṣa EdLC J1
      ^4117. māyu, pitta] conj., māyupita, pitta EdLC (dittography), mayupita, pita J1 J2 (dittography), mayupika, pita, J3 (dittography)
      ^4118. māyūṣnā, tapanāra, yukpitta] em., mayuśana, tapinara, yupita EdLC J1 J2 J3
      ^4119. jalaśaya] em., yadaśana EdLC J1 J2 J3
      ^4120. pittakośa, māyika] em., maryyadaśa, mayuka EdLC J1 J2 J3
      ^4121. pittāghāra] conj., pittanārāyaṇa EdLC , pitanarayana J1 J3 , pitanaraya J2
      ^4122. āsyā⟨sa⟩va] conj., r̥ṣyaya EdLC , aṣyaya J1 , prasyaya J2 , prasaya J3
      ^4123. sr̥nīkā] em., sināṣa EdLC J1 J2 , sinaśa J3
      ^4124. lālāsya] em., lalaṇya EdLC J1 J2 J3
      ^4125. praṇayana] em., praṇayara EdLC J1 J2 , prahṇayara J3
      ^4126. vadanāsa⟨va⟩] conj., yapinaṣa EdLC J1 J2 J3
      ^4127. payoghana] em., pagayana EdLC J1 J2 J3 (transposition)
      ^4128. kr̥ṣṇasārā] em., soyanara EdLC J1 J2 , somanara J3
      ^4129. socarānī] J2 J3 , socirani EdLC J1
      ^4130. kanīnika] em., socikana EdLC J1 J2 , śocikarana J3
      ^4131. tārakākṣṇa] em., tunakavaṇa EdLC , tunakaraṇa J1 J2 J3
      ^4132. śrīkaṇarākā] em., trikanaraka EdLC J1 J3 , trīkaṇaraka J2
      ^4133. yatuśoraṇa] EdLC J1 J3 , hatuśoraṇa J2
      ^4134. tāraka] em., naraya EdLC J1 J2 , nariya J3
      ^4135. limpa] em., lipa EdLC J1 J2 J3
      ^4136. gulma] EdLC J1 , śusma J2 , śusmah J3
      ^4137. plīhā, ḍimba] conj., plahanarih, anuguṅ, apiluku, lmagu-laguh, gulmaplaka, aplagada, galma EdLC , plahanarih, hanuguṅ, apiluhuṅ, lmagulaguh, gulmaplaha, aplanada, galma J1 , phlahanarīh, anagu, apiluku, lmagulanuh, gulmaphlaha, aphlanadha, galma J2 , palahanari, rənagu, apiluku, lmagulanuḥ, gulmaplaha, aplanada, galma J3
      ^4138. 4] em., 11 EdLC J1 J2 J3
      ^4139. ¿viśeṭi, vaśoṣṭi, vakaṭi, kacanara, kacariya, śeṭavikaṭa, cakaṭana?] EdLC J1 , viśeṭī, vaśoṣṭī, vakaṭīh, kacathara, kacariya, śeṭavīkaṭa, cakaṭana J2 , visaṣṭi, vaśoṣṭī, vakaṭi, kacaraṇa, kacariya, śeṭuvikaṭu, cakaṭuna J3
      ^4140. viṣaya] conj., visoyana EdLC J1 J2 J3
      ^4141. vuṭu­-vuṭu] EdLC J1 J3 , vuṭu-vuju J2 • There is no further information suggesting that vuṭu-vuṭu is another term for ilad "tongue." My opinion is based solely on the word vikhāsā as well as the form visoyana or viṣoyana, which I assume to be an erroneous form of viṣaya. However, in the Nias language, the term vuṭu-vuṭu means "young fruit." However, linking this list to the tongue is also quite doubtful, as the word vikhāsā is not found in other Sanskrit lexicons. Instead, we encounter terms such as jihvā, rasajñā, rasanā, lolā, and others.
      ^4142. mastiṣka] em., mastika EdLC J1 , masthāka, mastīka J2 (dittography), mastaka J3
      ^4143. mastuluṅgaka, mastakasneha, gorda] conj., maspijara, mattagala, majaraṇa, mija, gamija, pamiraja, matyagilagi, jamaga EdLC , mastika, maspījara, mattagala, majaraṇa, mija, gamija, tamiraja, matyagilagi, jamaga J1 , maspījara, mattagala, mijaraṇī, mīja, gamīja, kamija, ramatyagīlagī, jamīga J2 , maspijira, mattagala, mījaṁraṇa, mija, gamija, kamija, ramatyagilagī, jamiga J3
      ^4144. utək] EdLC J1 J2 , butak J3
      ^4145. 4] em., 11 EdLC J1 J2 J3
      ^4146. karpara, karoṭi, śīrṣaka] em., krakala, kalara, korkala EdLC J1 J3 , krakāla, karala, korkala J2
      ^4147. pr̥ṣṭhā⟨sthi, kaśe⟨ru⟩kā⟩] conj., kapta, katəka EdLC J1 , kasta, kapīka J2 , kasta, kapika J3
      ^4148. mastika] em. EdLC , mistika J1 , mīstīka J2 , miṁstika J3
      ^4149. karoṭika] em., karəṅtaka EdLC J1 J2 , karətaka J3
      ^4150. sāra] em., dhara EdLC J1 J2 J3
      ^4151. kīkasa, karkara] conj., galitara, gayakara EdLC J1 , galitara, galakara J2 , gaghiḥtara, galakara J3
      ^4152. āḍhika, asthika] em., asthima, asthiga EdLC J1 Msjc, asthīma, astīga J2
      ^4153. vələk] EdLC J1 J3 , tələk J2
      ^4154. da⟨ha⟩navana] conj., ḍanabhaṇa EdLC J1 J3 , dhanabhāṇa J2
      ^4155. bharatha] em., bahnaka EdLC J3 , bahnata J1 J2
      ^4156. vahnivāra] em., bahnavara EdLC J1 J2 J3
      ^4157. vahnimāra] em., bahnamara EdLC J1 J3 , bahnabara J2
      ^4158. vahniya] em., bahnaya EdLC J1 J2 J3
      ^4159. ⟨va⟩hnibhāra] conj., hnibhara EdLC , hnībhara J1 J2 J3
      ^4160. vahnimāraka] conj., bahnamaḍakara EdLC , bahnamadhakara J1 , bahnamava, dhakara J2 , bahnava,[3+] J3
      ^4161. 8] em., 9 EdLC J1 J2 J3
      ^4162. meghāgni] EdLC J1 J2 , meghaghi J3
      ^4163. iraṅmada] conj., iradmada, knada, dukaya, vr̥kaya, vr̥kanaya EdLC J1 , iradmadha, knāddha, dukaya, vr̥kaya, vr̥kanaya J2 , baradmada, knada, dukaya, vr̥kaya, vr̥kaṇaya J3
      ^4164. apuy] J2 J3 , ayiṅ EdLC J1
      ^4165. 4] em., 9 EdLC J1 J2 J3
      ^4166. vāḍava] em., bhavaṇa EdLC J1 J2 , bhaviṇa J3
      ^4167. vāḍa⟨bā⟩nala] conj., bhaḍanala EdLC J1 J2 J3
      ^4168. ⟨a⟩nalaḍa] conj., nalabha EdLC J1 J3 , nālabha J2
      ^4169. aurvānala] em., horvaṅara EdLC J1 J2 J3
      ^4170. vāḍavāgni, vaḍavāmukha, vāṇijaka, vāḍabīya] conj., vaḍanabha, bhada, bhadava, vadaka, bhahvara, bhadaya EdLC , vadhanabha, bhada, bhadava, vadaka, bahvara, bhadaya J1 , vadhānabha, bhaddha, bhatava, vatāka, bahvara, bhadhaya J2 , pādanabha, bhada, bhaḍava, vadakka, bhavara, bhadaya J3
      ^4171. apuy] EdLC J1 , hasuy J2 J3
      ^4172. arya] EdLC J1 J2 , ar[1+] J3
      ^4173. 10] em., 12 EdLC J1 J2 J3
      ^4174. ūṣmā] em., udma EdLC J2 , lac. J1 J3
      ^4175. vāṣpa] EdLC J1 J3 , lac. J3
      ^4176. bāṣpaka] em., naraka EdLC , ṅaraka J1 J2 , lac. J3
      ^4177. khavāri] em., narika EdLC , ṅarika J1 , ṅarīga J2 , lac. J3
      ^4178. vāṣpadhūpa, vāṣpadhūma] em., vaspapa EdLC J1 (subtractive), vaspadupa, vaspadhīpa J2 , vaspadupa, vaspadhipa J3
      ^4179. uṣṇavāṣpa] em., paḍavaspa EdLC J2 J3 , pādhavaspa J1
      ^4180. ūṣmapa, bāṣpāya] em., ummira, paspaya EdLC J1 , usmīra paspaya J2 , usmira, paspaya J3
      ^4181. veśmā] conj., niveṣma EdLC J1 J3 , nirveṣma J2 • Or niveśa?
      ^4182. niveśa] conj., śaveniṣa EdLC , saveniśa J1 J2 J3
      ^4183. sadana] em., śavira EdLC J1 J2 , śavīra J3
      ^4184. okah] em., uka EdLC J1 J2 J3
      ^4185. saṁvāsa] em., sayadyun EdLC , sayanyun· J1 , savenyun J2 , savenyan J3
      ^4186. gr̥ha, agāra] em., geha hukara EdLC J1 J2 J3
      ^4187. saṁstyāya] em., śavr̥hśava EdLC J1 , śavr̥hsava J2 , śavruhva J3
      ^4188. chatvara] em., smavera EdLC J2 J3 , smavaira J1
      ^4189. ⟨ṅa⟩ umah] conj., yumah EdLC J1 J2 J3
      ^4190. garja] em., pargva EdLC J1 J2 J3
      ^4191. karī, vāra⟨ṇa⟩] conj., ṅapagvara EdLC J1 , ṅapargvara J2 , bapargvara J3
      ^4192. garjita, prabhinna] conj., parginara, purjanaya, krapaguñja EdLC J1 , parginara, purjjanārī J2 , [4+], purjanara J3
      ^4193. ibha] em., yiba EdLC , yība J1 , yībaṅ J3 , yibaṅ J3
      ^4194. kramasāra] em., kramaraṣa EdLC J1 J2 J3 (transposition)
      ^4195. durgapa⟨tha⟩] conj., durgaṣa EdLC J1 , dugaśa J2 J3
      ^4196. durgasañcara] EdLC J1 J2 , durgayañcara J3
      ^4197. sañcara] conj., śakañcarī EdLC J1 J2 J3
      ^4198. sasaṅ⟨ka⟩ṭa] conj., EdLC J1 , śaṣaṇṭa J2 , śaṅṣaṇṭa J3
      ^4199. duṣkramaṇa] em., śvakramadyu EdLC , śvakramanyu J1 , śvakramanya J2 J3
      ^4200. saṅkramadurga] em., sakramadurga EdLC J3 , sakramadūrga J1 , śakramadurga J2
      ^4201. sa⟨mu⟩daya] conj., sadodya EdLC J1 J2 J3
      ^4202. sammarda] em., samaraḍa EdLC , samaradha J1 , samvaradha J2 , samvarada J3
      ^4203. sakaṭa] conj., aśakaṭa, śakaṭa, śaśakaṭa, śakraṭika, śakr̥ṣṭika, samoḍaśaka EdLC , daśakaṭa, śakaṭa, śaśakaṭa, śakraṭīka, śakr̥ṣṭika, samodhaśaka J1 , daśakaṭa, śakaṭa, śakraṭīka, śakr̥ṣṭīka, śamodhaśaka J2 , daśakaṭa, śakaṭa, śakaṭa, akraṭika, śakr̥ṣṭīka, śamodaśaka J3
      ^4204. kaṭhasāra] EdLC J1 J2 , kaṭiśara J3
      ^4205. 4] em., 11 EdLC J1 J2 J3
      ^4206. nisvāna, svāna] em., vapṅapa, vajṅap EdLC J1 , vajbap J2 (subtractive), vapbapa, vajbapa J3
      ^4207. prakvanạ] conj., travadyara EdLC , travanyara J1 J2 J3
      ^4208. prasvāna] conj., paṅvapara EdLC J1 J2 , pabvapara J3
      ^4209. kvaṇa] em., jṅapa EdLC J1 J2 , jñapa J3
      ^4210. rava] em., krava EdLC , trava J1 J2 J3
      ^4211. vāṇaśabda] em., ṇyavatra EdLC , raṇyavatra J1 J2 , raṇyavakra J3
      ^4212. saṅrāva] em., pajṅava EdLC J1 J2 , pajñava J3
      ^4213. vastraparṇa] em., syavatrira EdLC J1 , vasyatrīra J2 , vasyatriri J3
      ^4214. śabdaniṅ hrū] EdLC J1 J2 , śabdani hyaṅ J3
      ^4215. 11] EdLC J1 , 10 J2 J3
      ^4216. laktaka] em., niktaku EdLC J1 J2 J3
      ^4217. navata] em., kavaṭa EdLC J1 J2 J3
      ^4218. kavaca] em., kavaja EdLC J1 J2 J3
      ^4219. naktaki] conj., niknaya, ninakaya, [1+]tkakih EdLC , niknaya, ninakaya, narttaki J1 , niknaya, ninakāya, nattakī J2 , niknaya, ninakaya, naktaki J3
      ^4220. naktaka] J3 , nakkaka EdLC J1 J2
      ^4221. karpaṭa] conj., kravaja, jānaki, duraṇa, dunira EdLC , kravaja jānaki,J1 : 46v⟩ duraṇa, dūrnira J1 , jānakī, dharaṇa, durṇīra J2 , kravaja, jānaki, dharaṇa, duṇira J3
      ^4222. huləs] EdLC J1 J3 , huləp J2
      ^4223. 7] em., 12 EdLC J1 J2 J3
      ^4224. lipikara] em., lipyakara EdLC J1 J2 , lipvakara J3
      ^4225. pusta] conj., mostha, syastha mustha EdLC , mostha, syastha, pyamustha J1 J2 , mosta syasta, pyamusta J3
      ^4226. lipikaraṇa] em., leṣakaraṇa EdLC J1 , lepakaraṇa J2 J3
      ^4227. 7] em., 9 EdLC J1 J2 J3
      ^4228. layvan] EdLC J1 J2 , hayyaṅn J2
      ^4229. ⟨u⟩patyakā] conj., pratyaki EdLC J1 J3 , pratyakī J2
      ^4230. a⟨dhi⟩tyakā] conj., pratyakara EdLC J1 , pratakara J2 , ṣratyakara J3
      ^4231. pratyantaśaila] em., pratyaka, śelara, velara EdLC J1 , pratyaka, śelara J2 , pratyaka, leśalara J3
      ^4232. 8] em., 9 EdLC J1 J2 J3
      ^4233. hradī] em., ardi EdLC J1 J3 , hardhī J2
      ^4234. hrādinī] conj., ardayana EdLC J1 J2 J3
      ^4235. nadīkānta] em., adikaṭa EdLC J1 , adīkaṭa J1 J2
      ^4236. jalāśraya] J2 J3 , jalāśraya, larśraya EdLC , jalaśraya, larśraya J1
      ^4237. jaladhigā] em., jilaśraya EdLC J1 J2 J3
      ^4238. uddhya] em., ada EdLC J1 , hida J2 J3
      ^4239. durgāśaya] EdLC J2 J3 , dūrgaśuya J1
      ^4240. lvah] EdLC J1 , ləmah J2 , kṣah J3
      ^4241. 10] em., 11 EdLC J1 J2 J3
      ^4242. arərə] EdLC J1 J3 , rərə J2 (morphological)
      ^4243. ullola] em., daloṅla EdLC , dalola J1 J2 J3
      ^4244. taraṅga, lahari] em., dalvara, dalvaya EdLC J1 J3 , dalmara, dalmaya J2
      ^4245. kallola] em., talola EdLC J1 J2 J3
      ^4246. vīci, utkalikā, jalalatā] conj., viloṣa, dalovira, lolanara EdLC , viloṣa, dalovīra, lolanara J1 , vīraloṣa, dalovira, lolanara J2 , viraloṣa, dalovira, lolanara J3
      ^4247. ryak] em. EdLC , yyrak J1 J2 J3
      ^4248. kūpaka] EdLC J1 J2 , kupvaḥka J3
      ^4249. kūpodaka] em., kvapakara EdLC J1 J2 , kapvakara J3
      ^4250. kūpajala] em., kopanaya EdLC J1 J2 J3
      ^4251. vidāraka] J2 , viḍara EdLC (subtractive), vīdhara J1 (subtractive), vidabhakah J3
      ^4252. vivara] conj., vadapakva EdLC J1 , vīdhapakva J2 , vidapakva J3
      ^4253. viroka, vivaraṇa] conj., viraḍaya, ḍivaraṇaya EdLC J3 , vīradhaya, dhīvaraṇaya J1 J2
      ^4254. kūpa] EdLC J1 , kapa J2 , kaṣa J3
      ^4255. kūpika] em., kupaḍi EdLC , kupādhi J1 , kupadhī J2 , kupadika J3
      ^4256. səṇḍaṅ] em., svan EdLC , səḍəṅ J1 J2 J3
      ^4257. aṅśu] em., ucra EdLC J1 J2 J3
      ^4258. prakāśa] em., kaṅśrava EdLC J1 , kaśrava J2 J3
      ^4259. prabhāna] em., śranaya EdLC J1 J2 J3
      ^4260. ujjvalana] em., uśravaṇa EdLC J1 J3 , uśragaṇa J2
      ^4261. aṅśuvāṇa] em., prośravaṇa EdLC J3 , pośravaṇa J1 J2
      ^4262. usriyā] em., uciya EdLC J1 , ucrīya J2 , ucrihya J3
      ^4263. sahasrāṅśu, vivasvān] em., navaśrava, nivaśra EdLC J1 J2 J3
      ^4264. vibhāvasu] em., viyanaya EdLC , vidhanaya J1 J3 , vīdhānaya J2
      ^4265. sumənə̄] J3 , sumbi EdLC J1 , sumbhī J2
      ^4266. pradoṣa] EdLC J1 , prado J2 J3 (subtractive)
      ^4267. ⟨sa⟩maya] conj., maya EdLC J1 J2 J3
      ^4268. niśāsampāta] em., ṇikasampata EdLC J1 J3 , nikasampaḍa J2 • LC offers this emendation only in his critical apparatus, not in the edition.
      ^4269. niśitā] em. EdLC , niśatha J1 J2 , niṅśatha J3
      ^4270. tapa] em., tepa EdLC J1 J2 , vepa J3 • LC offers tapa as emendation only in his critical apparatus, not in the edition.
      ^4271. grīṣma] em., grahmasma EdLC , grasma J2 , drasma J3 • LC offers grīṣma as emendation only in his critical apparatus, not in the edition.
      ^4272. ākraya] conj., tagraka EdLC J1 J2 , tagrakah J3
      ^4273. pəkən] EdLC J1 , pətaṅ J2 , pəta J3
      ^4274. bhāga] em., varga EdLC J1 J2 J3
      ^4275. dūman] em., numan EdLC J1 J2 J3
      ^4276. avakeśī] em., avaṅkeśa EdLC , anaṅkeśa J1 J2 , arvaṅkeśa J3
      ^4277. pavvah] EdLC J1 J3 , pavmah J2
      ^4278. ghr̥ṇāvāra] em., graṇakara EdLC J1 , gr̥ṇakara J2 J3
      ^4279. vr̥kṣotpala] em., vr̥kṣatphala EdLC J2 , lac. J1 , vr̥kṣatpala J3
      ^4280. hemāṅga] em., hemagya EdLC J1 J2 J3
      ^4281. karṇikāra] em., kaniraka EdLC , karinaka J1 J2 J3
      ^4282. mohinī] em., rakinaṅ EdLC , rakini J1 J3 , rakinī J2
      ^4283. puṣpasāra] em., pukaśara J1 J2 J3 • Could it be puṣpaśara or palasara?
      ^4284. nagākusuma] J2 J3 , om. EdLC J1
      ^4285. sāri səkar] EdLC J1 J3 , sarī sar J2 (subtractive)
      ^4286. puṣpa hyaṅ] J2 J3 , puṣpāhva EdLC , lac. J1
      ^4287. ṅa nāgakusuma, 11.] J3 , lac. EdLC J1 , ṅa kusuma, 11 J2 (subtractive)
      ^4288. kuvalaya] conj., ku ... vakulaya EdLC , [1+]kula, vakulaya J1 , vikula, vakulaya J2 , vikuha, vakulaya J3
      ^4289. kahlāra] conj., kalara, kraliraṇa, vakala‚ kela, kuśakeṇa, tkilaraṇa, kalakenara EdLC , kalara, kraliraṇa, vakala, kela, kuśakeṇa, kilaraṇa, kalakenara J1 , kelara, kraliraṇa, vakala, kela, kuśakeṇa, kilanara, kalakenara J2 J3
      ^4290. sarasija] em., kaśirasija EdLC J1 J3 , kaśiraśīja J2
      ^4291. 2] conj., 11 EdLC J1 J2 J3
      ^4292. karavīra] em., karavila EdLC J1 J3 , karapila J2
      ^4293. aśvamāra] EdLC J1 J2 , [1+]va[2+] J3
      ^4294. aśvamārikā] em., agrimarika EdLC , lac. J1 , aśrīmarika J2 , aśrimarika J3
      ^4295. kumārikā] em., kvamarika EdLC J1 J2 J3
      ^4296. ⟨a⟩śvamāraka] conj., śvamaraka EdLC J1 J2 J3
      ^4297. ravipriya] em., ravikara EdLC J2 J3 , lac. J1
      ^4298. lakuca] em., lakaca EdLC J1 J2 J3
      ^4299. śobhāñjana] EdLC J1 , gobhañjana J2 , sorañjana J3
      ^4300. mocaka] em., lac. J1 , śobhava EdLC J2 J3
      ^4301. akṣīva] em., nañjana EdLC J2 J3 , […] J1
      ^4302. tīkṣṇagandhaka] em., raṇakañjabha EdLC J2 , lac. J1
      ^4303. bījapūra] em., vijapuṭa EdLC J3 , vijāpuṭa J1 , vījapuṭa J2
      ^4304. galuṅ kuma] EdLC J1 J2 , galukuma J3
      ^4305. ṭapujīva] J1 J2 , ṭapajiva EdLC , ndapujiva J3
      ^4306. mātuluṅga] em., takaluga EdLC J1 J2 , tagaluga J3
      ^4307. andhu] J2 J3 , anduṅ EdLC J1
      ^4308. udapāna] conj., edapapaṇa EdLC J3 , hedāpapaṇa J1 , edāpāvana J2
      ^4309. avinīta] conj., napadahe EdLC J1 , napādhahe J2 , napidahe J3
      ^4310. uddhata] conj., napāḍavu EdLC J1 J2 , napadavu J3
      ^4311. andhadarpa] em., anduṅdarpā EdLC J1 J3 , andadhapa J2
      ^4312. hāsa] em., raṣa EdLC J1 J2 J3
      ^4313. edan] em., eḍana EdLC J3 , edhāna J1 J2
      ^4314. sumbar] em., sumur EdLC J3 , lac. J1 , śamur J2
      ^4315. martya] em., tyama EdLC , lac. J1 , matyā J2 , satya J3
      ^4316. manuja] J2 J3 , lac. EdLC J1
      ^4317. puruṣa] em., [2+]ṣa EdLC J1 , puraṣa J2 J3
      ^4318. pañcajana] J3 , pañcana EdLC (subtractive), pañjaṇa J1 (subtractive), pañcajana, pañjaṇa J2 (additive)
      ^4319. vvaṅ] em., vvah EdLC J1 J2 J3
      ^4320. prasūti] em., praśutya EdLC J1 , prasūta J2 , suta J3 (subtractive)
      ^4321. bāyu riṅ] EdLC J1 , bayuniṅ J2 mjsc (syntactic)
      ^4322. viṭapī] em. EdLC , ṭiṭapa J3 J2 , ṭiṭapi J1
      ^4323. pādapa] em. EdLC , paṭapa J1 J3 J2
      ^4324. bhūruha] em., garuha EdLC J1 , guruha J2 J3
      ^4325. aṅghripa] em., aghrika EdLC , a[2+] J1 , aghrīka J2 J1
      ^4326. śākīJ2 : 41r⟩] EdLC J2 J3 , [1+]ki J1
      ^4327. dru, sāla] em. EdLC , draśala J1 J2 J3
      ^4328. anoka⟨ha⟩] conj., anoka EdLC J1 J2 J3 (subtractive)
      ^4329. kuja] em., kajja EdLC J1 J2 J3
      ^4330. kayu] EdLC J1 J2 , kayu kabeh J3
      ^4331. sarala] EdLC J1 J2 , śahara J3
      ^4332. puṅnāga] em. EdLC , punaga J1 J3 , punaga, punāga J2 (dittography)
      ^4333. prayila] EdLC J1 , prīyila J2 , priliya J3
      ^4334. agaru] EdLC J1 J3 , aguru J2
      ^4335. aśoka] EdLC J1 J2 , aḍoka J3
      ^4336. kadamba] J1 , tadəmbha EdLC , kadīmba J2 , kadimbah J3
      ^4337. aśoka] em., taśoka EdLC J2 J3 , taśo[1+] J1
      ^4338. rarahu] EdLC J2 J3 , lac. J1
      ^4339. ṅa ambavaṅ] J2 J3 , hambhava EdLC , lac. J1
      ^4340. ⟨kū⟩ṭaśālmali] em., vaśalmalī EdLC , vaśālmali J1 , vakaśalmali J2 J3
      ^4341. raṅrə] EdLC J1 J2 , raṅrəṅ J3
      ^4342. drumaviśeṣa] EdLC J1 J2 , dr̥maviśeṣa J3
      ^4343. anokakunaṅ] EdLC J1 , anokranaṅ J2 , anokunaṅ J3
      ^4344. taṇḍi] EdLC J1 , taṇḍə J2 , haṇḍi J3
      ^4345. asuṅ gītā] J2 , agita EdLC J1 J3 (subtractive)
      ^4346. nalikira] J2 J3 , nlikira EdLC J1
      ^4347. tr̥ṇapāda] EdLC J1 , kr̥ṇapādha J2 , [1+]napadha J3
      ^4348. ila] EdLC J1 J3 , hīl J2
      ^4349. valvaja, lvaja] EdLC J1 J2 , vahvaja, laja J3
      ^4350. halalaṅ] J2 , halali EdLC J1 , alaṅ-alaṅ J3
      ^4351. nāḍī, ratha] em., naḍiraṇa EdLC , vadhīraṇa J1 , nādhīraṇa J2 , nadhīraṇa, nakaśa, nadhirana J3
      ^4352. vetasa] em., nakaśa EdLC J1 J2 J3
      ^4353. vānīra] em., naḍira EdLC J1 J3 , nadhīra J2
      ^4354. paruṅpuṅ] EdLC J1 J3 , paṅruṅpya J2
      ^4355. kuśa] em., kaśa EdLC J1 J2 J3
      ^4356. ⟨tva⟩cisāra] conj., vinara EdLC J1 J2 J3
      ^4357. veṇu] em., vedyu EdLC , venyu J1 J2 , vomyuh J3
      ^4358. veṇuka] J1 J2 J3 , veduka EdLC
      ^4359. ika] J2 J3 , om. EdLC J1
      ^4360. urvih] EdLC J3 (sil. em.), uvī J1 , uvīh J2
      ^4361. lavan] EdLC J1 J2 , lan J3
      ^4362. urvih] EdLC J1 , uvīh J2
      ^4363. tumuvuh] EdLC J2 J3 , tu[2+] J1
      ^4364. riṅ latək] EdLC J3 , [3+] J1 , hiṅ latək, hiṅ latək J2
      ^4365. ranu] J2 , reṇa EdLC , [3+] J1 , renu muya J3 (additive)
      ^4366. ādhoraṇa] em. EdLC , adoraṅa J1 J2 , adoraba J3
      ^4367. hastipa] J2 J3 , hastipakā EdLC , asthi J1 (subtractive)
      ^4368. hastyāroha] EdLC J1 J2 , astyabeha J3
      ^4369. bhūmispr̥śah] em., bhūmispraśa EdLC , bhumispraṣa J1 , bhumīspraśa J2 , bhumisprarṣa J3
      ^4370. arya] conj., acarya EdLC J1 J2 , acurya J3
      ^4371. uruJ2 : 41v⟩ja] EdLC J1 J3 , aruja J2
      ^4372. vaiśya] EdLC J1 J3 , voṣya J2
      ^4373. ⟨a⟩vara⟨var⟩ṇa] conj. EdLC , varaṇah J1 J2 , varaṇa J3
      ^4374. vr̥ṣala, jaghanyaja] EdLC J1 , jaganyajah, vr̥śalah J2 J3 (transposition)
      ^4375. vāṇijika] em. EdLC , lac. J1 , varṇījika J2 , varṇijika J3
      ^4376. atithi] EdLC J1 J3 , om. J2
      ^4377. āgantu] EdLC emn J2 J3 , aganta J1
      ^4378. āveśika] em. EdLC , ateśika J1 J2 J3
      ^4379. pota, ḍimbha] em. EdLC , pāta, vimba J2 , pata, vimba J2 , patta, pavimba J3
      ^4380. pr̥thuka] em. EdLC , pr̥vuka J1 J2 J3
      ^4381. goduh] em. EdLC , godhah J1 J2 , om. J3
      ^4382. ābhīra] em. EdLC , gahira J1 J2 , om. J3
      ^4383. ballava] EdLC J1 J2 , om. J3
      ^4384. ṅa aṅvan ləmbu] EdLC J1 J2 , ləmbu J3 (subtractive)
      ^4385. gr̥hya] EdLC J1 , gr̥ha J2 J3
      ^4386. stheka] EdLC J1 J2 , steki J3
      ^4387. gr̥hāsakta] norm., om. J2 , gr̥haśakteh J3
      ^4388. dārvāghāṭah] em., darpayedah EdLC J1 J2 J3
      ^4389. sārasa] J2 , ga[1+]śah EdLC , śah J1 , śarapah J3
      ^4390. valivis] EdLC J1 , havilīs J2 , vahilis J3
      ^4391. cakrāhva] EdLC Msja, cakrava J2 J3
      ^4392. koka] em., koṅśah EdLC J1 , om. J2 , koṅśa J3
      ^4393. cakravā⟨ka⟩] conj., cakrava EdLC J1 , cakrahvah J2 , cakravah J3
      ^4394. śvetacchada] EdLC J1 J3 , śvektacada J2
      ^4395. cakrāṅga] EdLC J3 (sil. em.), catraṅga J1 J2
      ^4396. mānasaukah] conj., mānasaukasah EdLC , manaśaśokaśah J1 J2 J3
      ^4397. tāmracūḍa] em. EdLC , tapracudha J1 J2 J3
      ^4398. kr̥kavāku] EdLC J2 J3 , kr̥tavakuh J1
      ^4399. caraṇāyudha] EdLC J1 J2 , caraṇasuda J3
      ^4400. ayam umah] J3 , ayam EdLC J1 J2 (subtractive)
      ^4401. pika] EdLC J1 J2 , pitah J3
      ^4402. nadī … lvah] EdLC J1 (transposition) • The J1 , as edited in EdLC , provides this synonym as the 120th, while J2 & J3 it is the 111th. This suggests that the scribe of J2 and J3 ’s source manuscript initially mistook between the words adagaṅ in "Synonyms of Merchant" and kuvoṅ in "Synonyms of Black Cuckoo" due to eye-skip but realized the error after copying "Synonyms of River II and Their Names", hence correctly placing "Synonyms of Guest" to "Synonyms of Black Cuckoo" immediately after. Interestingly, as an indication of the change in the order of synonyms, the scribe wrote the word ləga "renouncing readily", a term unique to J2 & J3 . In light of this case, I have chosen to maintain the synonyms’s positioning as in J1 & EdLC .
      ^4403. dhunī] em., cuni EdLC J1 J3 , cunī J2
      ^4404. taṭi⟨nī⟩] conj., yacī EdLC J1 J2 , yaci J3
      ^4405. sro⟨ta⟩vatī] conj., trodati EdLC J1 , trotī J2 , troti J3
      ^4406. nimnagā] em., nambagi EdLC J1 J3 , nambagī J2
      ^4407. jihmaga] em., jismagī EdLC J1 , jismaga J2 J3
      ^4408. sarit] em. EdLC , śarik J1 , sarika J2 J3
      ^4409. kuJ3 : 40v⟩lyā] em. EdLC , trulyu J1 , tulya J2 , [1+]lya J3
      ^4410. druta] EdLC J1 J2 , drita J3
      ^4411. go⟨dā⟩varī] conj. EdLC , govarī J1 J2 J3
      ^4412. mandākinī] EdLC emn J2 , mandhakaṇī J1 , mandakani J3
      ^4413. bhagavantī] J2 J3 , bhagavanta EdLC J1
      ^4414. ūrṇanābha, markaṭaka] J3 , ...]ūrṇanābha EdLC , ...]urṇanabha J1 , urṇabha J2
      ^4415. markaṭaka] EdLC J1 J3 , makaṭaka J2
      ^4416. maṇḍūka] em. EdLC , saṇḍuka J1 J2 J3
      ^4417. plavaga] em., plavaṅgah EdLC , palavargah J1 J3 , pəlavargah J2
      ^4418. bheka] em. EdLC , bhetah J1 J2 J3
      ^4419. punarnava] em. EdLC , parṇava J2 J3
      ^4420. kuku] EdLC J1 J2 , kugu J3
      ^4421. ⟨ja⟩ṭhara] conj., ḍarah EdLC J1 J2 , dara J3
      ^4422. vətəṅ] J1 J2 , vədaṅ EdLC , vətaṅ J3
      ^4423. avalagna] em., apalagna EdLC , aphalagna J1 J2 , hapamaghna J3
      ^4424. vilagna] J3 , om. EdLC J1 , philagna J2
      ^4425. madhyama] em., om. EdLC J1 J2 , madyagna J3
      ^4426. jaḍula] EdLC J1 J2 , dadhula J3
      ^4427. piplu] em., pismu EdLC J1 , pipmu J2 , piṣma J3
      ^4428. aṇḍəṅ-aṇḍəṅ] J1 J2 J3 , aṇḍiṅ-aṇḍəṅ EdLC
      ^4429. kabarī] em., kaḍiri EdLC J1 , katirī J2 , kadiri J3
      ^4430. ṅa gəlaṅan] J1 , om. J2 , ṅa gəgəpuṅ J3 (lexical)
      ^4431. āpīḍa, avataṅsa] em. EdLC , apipah, apataṅśah J1 , om. J2 , ṣapipəh, ṣavitaṅḍa J3
      ^4432. mūrdhā] em., mūrdhni EdLC , mardhi J1 J2 , murdi J3
      ^4433. ākalpa] em. EdLC , atalpah J1 , ataspah J2 , atalyah J3
      ^4434. veṣa] EdLC J1 , vekṣah J2 , veṣya J3
      ^4435. pahyas] EdLC J1 J2 , hahyas J3
      ^4436. pādakaṭaka] EdLC J1 J2 , padataṭaka J3
      ^4437. tulākoṭi] em. EdLC , tulakodhi J1 J3 , tulakodhī J2
      ^4438. pāṅsu] EdLC J1 J2 , paṅśa J3
      ^4439. kṣoda] em. EdLC , kṣedah J1 J2 J3
      ^4440. ləbū] em., ləmbū EdLC , ləmbhu J1 J2 J3
      ^4441. kardama] EdLC J1 J2 , karmadhama J3
      ^4442. śāda] em., baddha EdLC J1 J2 J3
      ^4443. niṣadvara] em. EdLC , nisidhara J1 J2 , siddhara J3 (subtractive)
      ^4444. ūrmi] EdLC J1 J2 , ummīh J3 • The text in J3 ends at this point, as the following folios are no longer extant.
      ^4445. taraṅga] em. EdLC , karəṅga J1 J2
      ^4446. ryak] em. EdLC , yyrak J1 J2
      ^4447. akṣa] em. EdLC , r̥kṣah J1 J2
      ^4448. kalidruma] EdLC J1 , talidrumah J2
      ^4449. jhiṇṭī] em. EdLC , jiṇḍi J1 , jiṇḍar J2
      ^4450. kuruṇṭaka] em. EdLC , kuruṇḍaka J1 J2
      ^4451. kuśīlava] EdLC J1 , kusalava J2
      ^4452. kulāla] em. EdLC , kulaṅla J1 , kulalaṅ J2
      ^4453. ṅa] EdLC J1 , om. J2
      ^4454. nirṇejaka] em. EdLC , ninejaka J1 J2
      ^4455. vyokāra] em., ayahkārah EdLC , vyakarah J1 J2
      ^4456. lohakāraka] J1 J2 , loharakah EdLC
      ^4457. śauṇḍika] em., koṇḍikah EdLC , koṇḍika J1 , koṇḍīka J2
      ^4458. maṇḍa⟨hā⟩raka] conj., maṅurikih EdLC J1 , maṅurīkah J2
      ^4459. atvih] EdLC J1 , tvīh J2
      ^4460. kaivarta] em., kevatar EdLC J1 , kevata J2
      ^4461. dhīvara, dāśa] em., dhirātodhaśa EdLC , dhīrātodhaśā J1 , dhīratodaśa J2
      ^4462. rava] EdLC conj J2 , ra J1 (subtractive)
      ^4463. khaḍgī] EdLC J1 , gadgī J2
      ^4464. gaṇḍaka] EdLC J2 , kaṇḍakah J1
      ^4465. kuraṅga] em. EdLC , tu[2+] J1 , turaṅga J2
      ^4466. hariṇa] EdLC J2 , [1+]rīṇa J1
      ^4467. sāraṅga] em. EdLC , samaṅgah J1 J2
      ^4468. tuṭuma] em., tuṅuma EdLC J1 J2
      ^4469. u⟨n⟩dura] conj. EdLC , udura J1 J2
      ^4470. mūṣaJ1 : 49v⟩ka] em., muṣṭika EdLC J1 J2
      ^4471. saraṭa, kr̥kalāsa] em. EdLC , śarāja, kr̥talaṣa J1 , śarajah, kr̥talaśa J2
      ^4472. buṅlvan] J2 , bulvan EdLC J1
      ^4473. ⟨ghu⟩ṇa, kīṭa] conj., nakida EdLC J1 J2 • Or kāṣṭhakīṭa instead of kīṭa?
      ^4474. nīlaṅgu] em., nilaṅśu EdLC J1 J2
      ^4475. uddaṅśa] em., udaṅśu EdLC J1 J2
      ^4476. halu] J2 , huluṅ EdLC J1
      ^4477. matkuṇa] em. EdLC , matkuda J1 J2
      ^4478. gaṇḍūpada] EdLC J1 , gaṇḍuvadha J2
      ^4479. gaṇḍo⟨la⟩ka] em., gaṇḍuka EdLC J2 , gaṇḍukah J1
      ^4480. kiñculuka] em., laluṅśuta EdLC , laluṅkuta J1 J2
      ^4481. kiñculaka] em., ci[3+] J1 , ciñcaluka J2
      ^4482. druta] J1 J2 , druṇa EdLC
      ^4483. ālī] conj., ali ca EdLC J1 , om. J2
      ^4484. vr̥ścika] em. EdLC , mr̥cika J1 , mr̥cīka J2
      ^4485. ambuja] em., ambr̥jah EdLC J1 J2
      ^4486. jantu] EdLC J1 , jaṅkuh J2
      ^4487. alagarda] em., alagaṇḍa EdLC J1 J2
      ^4488. rājila] norm., rajilah EdLC J1 , rajīlah J2
      ^4489. ulā] J2 , halah EdLC J1
      ^4490. nalamīna] em., namalinah EdLC J1 J2 (transposition)
      ^4491. cilicima] em., ciliviṣa EdLC J1 J2
      ^4492. tahi papuṅ] em., tahi paṅpuṅ J1 , tali papuṅ J2
      ^4493. tilitsa] em., tiliccha EdLC J1 , tiliñcah J2
      ^4494. taruṅa] J1 J2 , taruha EdLC
      ^4495. ⟨a⟩jagara] conj. EdLC , jagarah J1 J2 • LC silently emends jagarah to ajagarah.
      ^4496. ulā sava] EdLC J1 , pulava J2
      ^4497. proṣṭhī] em. EdLC , paji J1 , pajī J2
      ^4498. śapharī] em., śaphara EdLC , sapapari J1 , sapāparī J2
      ^4499. kūrma] EdLC J1 , karma J2
      ^4500. kamaṭha] em. EdLC , kamaja J1 J2
      ^4501. kacchapa] EdLC J1 , kañcapa J2
      ^4502. avahāra] em., avagraha EdLC J1 J2 • LC offers this emendation but not applied in the edition.
      ^4503. vayavak] EdLC J1 , mañavak J2
      ^4504. kumbhīra] em. EdLC , kumbhara J1 J2
      ^4505. muktāsphoṭa] em., mukḍha, spedah EdLC , mukḍa, spodah J1 J2
      ^4506. śukti] EdLC J1 , śaktī J2
      ^4507. kādamba] EdLC J1 , kambah J2 (subtractive)
      ^4508. kālakaṇṭhaka] em. EdLC , kalakaṇḍakah J1 , kālakaṇḍakah J2
      ^4509. ⟨ṅa⟩] conj., om. EdLC J1 J2
      ^4510. cātaka] EdLC J1 , dhantaka J2
      ^4511. kikidivi] EdLC J1 , kiṅkidhivīh J2
      ^4512. utkrośa] em. EdLC , utrośah J1 , uśtrośa J2
      ^4513. kurarī] EdLC J1 , kuravī J2
      ^4514. vyāghrāṭa] em. EdLC , vyaghrada J1 , vyaghradah J2
      ^4515. bharadvāja] em. EdLC , śaradvaṅjah J1 , śāradvajah J2
      ^4516. pattrī, śyena] em., pahragyena EdLC , patra śyena J1 J2
      ^4517. pārāpata] J1 J2 , pārāvata EdLC
      ^4518. kapota] conj., taṅ apaka EdLC , taṅ apaka J1 , tah, kaṅ apatah J2
      ^4519. lohapr̥ṣṭha] em. EdLC , lolapr̥ṣṭa J1 , lolar̥ṣṭa J2
      ^4520. kuntul] J2 , kunśul EdLC , [2+]l J1
      ^4521. dākṣāyya] em. EdLC , daksaryah J1 , dakṣaryah J2
      ^4522. kaṅka, ⟨vr̥⟩ddhakāka] conj., kaṅkādharakah EdLC J1 , kaṅkodharakah J2
      ^4523. kākola] J1 J2 , kaṅkālah EdLC
      ^4524. alap-alap] EdLC J1 , alas-alas J2
      ^4525. vakranāsika] em., śakraśantikah EdLC , śakraśatikah J1 , śakraśaṅhikah J2
      ^4526. bukuṅ] J1 J2 , buku EdLC
      ^4527. caṭaka, kalaviṅka] em., lac.cakah, kayanika EdLC , cadakah, kalavika J1 , cadakah, kalavikuh J2
      ^4528. khañjarīṭa] em., kañjarika EdLC , kañcarika J1 J2
      ^4529. khañjana] EdLC J1 , kañcana J2
      ^4530. khadyota, jyotiriṅgaṇa] em., lac. EdLC J1 , kadyuka, jotīrīṅgina J2
      ^4531. kunaṅ-kunaṅ] J1 J2 , kuraṅ-kunaṅ EdLC
      ^4532. dantacchada] EdLC J1 , tantacadha J2
      ^4533. dhammilla] em. EdLC , dharmilah J1 J2
      ^4534. keśavinyāsa] norm., keśavinyāsah EdLC , keśavinyaśah J1 J2
      ^4535. jambul] em., jambal EdLC J1 J2
      ^4536. śikhāṇḍaka] J2 , śikhaṇḍikah EdLC Msja
      ^4537. kheṭa] conj., cakedah EdLC J1 J2
      ^4538. lālā] J1 J2 , la EdLC
      ^4539. pīnasa, ṅa ilū] J2 , lac. EdLC J1
      ^4540. plīhā] J2 , lac. EdLC J1
      ^4541. pitta] em., plita EdLC J1 , phlīka J2
      ^4542. gulma] J2 , gulmo EdLC J1
      ^4543. vimoka] J2 , nirmoka EdLC J1
      ^4544. śarpakañcuka] EdLC J1 , sapatañcukah J2
      ^4545. kaṅkāla] EdLC J1 , taṅkalah J2
      ^4546. karaṅka] em., karəṅga EdLC J1 , tarəṅga J2 • Another option is varāṅga.
      ^4547. soca] EdLC J1 , śodah J2
      ^4548. ⟨dr̥⟩ṣṭi, ⟨īk⟩ṣaṇa] conj., strīsasna EdLC J1 , trī, strīsasnah J2
      ^4549. ambaka] em., gam[2+] EdLC , gamba[1+] J1 , gambara J2
      ^4550. ṅa] J2 , lac. EdLC J1
      ^4551. gaḍuh] J1 , lac. EdLC , gaḍu J2
      ^4552. luh] J2 , valuh EdLC J1
      ^4553. jaṅgala] em., daṅgala EdLC J1 J2
      ^4554. ṅa təgal] J2 , lac. EdLC J1
      ^4555. nāku] J2 , lac. EdLC J1
      ^4556. balmīka] EdLC J2 , [1+]lmika J1
      ^4557. hunur] J1 J2 , humur EdLC
      ^4558. nikuñja] em., nakañca EdLC J1 , nakuñja J2
      ^4559. gahvara] EdLC J1 , galvara J2
      ^4560. uddeśa] em., udśeṣa EdLC J1 J2
      ^4561. guhā] EdLC J1 , gula J2
      ^4562. kavāṭa, kapāṭa] em., kapādah, caraṇah EdLC , kavadah, caraṇah J1 , kavadah, cāraṇah J2
      ^4563. hinəb] J2 , hinəm EdLC J1
      ^4564. tu⟨ru⟩ṣka] conj., kaṣṭah EdLC J1 J2
      ^4565. piṇḍaka] em., kundalah J2
      ^4566. hasap] em., śasap EdLC J1 J2
      ^4567. akṣa] J1 J2 , ju-kr̥ EdLC
      ^4568. devana] em., dhavanah EdLC J1 J2
      ^4569. śilāvidāraṇa] em. EdLC , śil, vidharaṇa J1 , śīl, vidharaṇa J2
      ^4570. ṭaṅka] em., dhaṅka EdLC J1 , daṅkah J2
      ^4571. kuṭhāra] em., kadara EdLC , kaṭara J1 J2
      ^4572. prəkuJ1 : 50v⟩l] J2 , prəku[1+] EdLC J1
      ^4573. śakti … ṅa] J2 , lac. EdLC J1
      ^4574. lipuṅ] J1 J2 , lipu EdLC
      ^4575. bādara] norm, bādarah EdLC , vadharah J1 J2
      ^4576. vuṅa ⟨kapas⟩] conj., vuṅa EdLC J1 J2
      ^4577. tūla] em. EdLC , stulah J1 J2
      ^4578. varada] em., varadhah EdLC J1 J2
      ^4579. kārpāsaka] em., karpadakah EdLC J1 , karpa, dhahkah J2
      ^4580. śivaka] EdLC J1 , givakah J2
      ^4581. pakəṣu] J2 , pakə EdLC J1 (subtractive)
      ^4582. tumpi] J2 , tumpi EdLC J1
      ^4583. vələtih] EdLC J1 , vəlih J2
      ^4584. upadaṅśa] em., u[3+] EdLC J1 , upajjaṅśa J2
      ^4585. avadaṅśa, ṅa] J2 , lac. EdLC J1
      ^4586. kəmbul] em., lac. EdLC J1 , timbul J2
      ^4587. veṣavāra] J2 , vaśavarah EdLC J1
      ^4588. upaska⟨ra⟩] conj., upasthah EdLC J1 , upastha J2
      ^4589. dhūpita, dūna, dhūpāyita] em., śaraka, dhāna, dahadaha EdLC J1 , śarakah, dhana, dahadaha J2
      ^4590. yavāgraja, kāpotāṁśa] EdLC J1 , kapotaśah, yavagrajah J2 (transposition)
      ^4591. sarjikākṣāra] em., ajikakarah EdLC J1 , ajīkakarah J2
      ^4592. kusūla] EdLC J1 , kaśulah J2
      ^4593. kiliñja] J2 , kaliñjah EdLC J1
      ^4594. kaṭa] em., tadhah EdLC J1 J2
      ^4595. lumbuṅ] EdLC J1 , lumbu J2
      ^4596. kr̥ṣaka] em., kr̥[2+] EdLC J1 , kr̥pakah J2
      ^4597. phāla⟨, kūṭa⟩ka] conj., lac. EdLC J1 , pelakah J2
      ^4598. ṅa vuluku] J2 , [2+]uku EdLC J1
      ^4599. drughaṇa] em. EdLC , draghanah J1 J2
      ^4600. bhuriṣah] em., bhūrṣah EdLC J1 , bhurṣah J2
      ^4601. kaṇḍola, piṭaka] em., kaṇḍelah, pidakah EdLC J1 J2
      ^4602. vakul] J2 , pakul EdLC J1
      ^4603. ādarśa] em. EdLC , ardaśa J1 J2
      ^4604. ṅa vulakan] J2 , ṅa[1+]ṇagan EdLC , ṅa[2+]n J1
      ^4605. veśanta] EdLC emn J2 , veśvantah J2
      ^4606. tunahan] J1 J2 , ta[2+] EdLC
      ^4607. prahi] em. EdLC , pridhi J1 , prīdhī J2
      ^4608. payobhrama] conj., toyasambrama J1 , thoyaśambramva, J2
      ^4609. payasām bhrama] J2 , om. EdLC J1
      ^4610. utər] J1 J2 , hutir EdLC
      ^4611. jaladhayaka] J2 , jaladayata EdLC J1
      ^4612. paluṅan] J1 , phaluṅgam EdLC , phalaṅhan J2
      ^4613. guvāka] em. EdLC , śuvaka J1 J2
      ^4614. pūga] EdLC J1 , paga J2
      ^4615. tr̥ṇarāja] em. EdLC , kr̥ṇarajah J1 J2
      ^4616. phalaka] em., phelalah J1 J2
      ^4617. vimba] J2 , mimba EdLC J1
      ^4618. hijjala] em., ṇvijvelaḥ EdLC J1 , hvījelah J2
      ^4619. nicula] em., nicala EdLC J1 J2
      ^4620. sahakāra] EdLC J1 , ahākara J2
      ^4621. bilva] EdLC J1 , vila J2
      ^4622. lva] J1 J2 , ləvuh EdLC
      ^4623. kaməsa] em., kaməsu EdLC J1 J2
      ^4624. śigru] em. EdLC , cakru J1 J2
      ^4625. karkāru] em. EdLC , kartaruh J1 J2
      ^4626. kuṣmāṇḍa] em. EdLC , kurmaṇḍa J1 J2
      ^4627. karkaṭī] em. EdLC , karkadhīh J1 J2
      ^4628. irvāru] em. EdLC , ivaruh J1 J2
      ^4629. vanavrīhi] em., tr̥ṇavrīhi EdLC , kr̥ṇabriha J1 , kaṇabrīha J2
      ^4630. haridrābha] J2 , ardrabhah EdLC , aradrabhah J1
      ^4631. ⟨a⟩pāṅga] conj. EdLC , paṅkah J1 J2
      ^4632. palipisan] J2 , pilipisan EdLC J1
      ^4633. parighāta, astra] em. EdLC , pratigatastra J1 , pratigatambra J2
      ^4634. vaṅkəlaṅ] em., vakəlaṅ EdLC J1 , vakəkaṅ J2
      ^4635. uttaṅsa] em. EdLC , ukaṅura J1 J2
      ^4636. avataṅsa] em. EdLC , avataṅgah J1 J2
      ^4637. paṅgilut] J1 J2 , pagalut EdLC
      ^4638. ṅa] EdLC J1 , om. J2
      ^4639. kṣullaka] em., kulika EdLC J1 J2
      ^4640. nīra, da⟨ka⟩] conj., kiraṅda EdLC J1 , kirada J2
      ^4641. kekā] em., tama EdLC , kama J1 , kaśa J2
      ^4642. mərak] J2 , mərak. dhāritrī dharaṇī kṣoṇī kṣitir viśambharā sthirā, urvī kuh pr̥thivī pr̥thvī medinī jyā vasundharā, kāśyapī kṣmāvanir gotrā mahī sarvaṁsahacalā, vasudhā tu vasumatī proktā bhūmir dharā rasā. dhāritrī, dharaṇī, kṣoṇī, kṣiti, viśambharā, sthirā, urvī, kuh, pṛthivī, pṛthvī, medinī, jyā, vasundharā, kāśyapī, kṣmā, avani, gotrā, mahī, sarvaṁsahā, acalā, vasudhā,vasumatī, bhūmi, dharā, rasā, nā lemah, ika EdLC (additive), mərak. varatri dharaṇi kṣoṇi, kṣithi viśvambara svira, urvī kuh pr̥thivī pr̥tvi, medhini jya vasundharah, kaṣyapi kṣivaṇi, gotra,J2 : 51v⟩ mahī sarvisahacala, vaśadhah ku bhaśumati, prokta bhumi vara raṣā. varatri, dharaṇi, kṣeṇi, kṣiti, viśvambara, sthirah urvi, kuh, pr̥thivī, pr̥tvi, medhini, jya, vasundhara, kaśyapi, kṣma, Avani, gotra, mahī, sarvasaha, cala, vasudha, vasumatī, bhūmi, dhara, raṣā, ṅa, ləmah ika, 36 J1 (additive)
      ^4643. maṇḍūkaparṇī] EdLC J1 , maṇḍuk J2 (subtractive)
      ^4644. kalambī] em., kalambah EdLC J1 J2
      ^4645. puṁścalī] conj., pañcalakā EdLC , pañcalaka J1 , pañcalika J2
      ^4646. jhīrikā] em., cīrikā EdLC J1 , ciraka J2
      ^4647. aros-aros] J1 J2 , aros-ros EdLC
      ^4648. kaulika] em., sellika EdLC J1 , śellīka J2
      ^4649. kāñcī, kakṣyā, raśanā] EdLC J1 , kaccī, kakṣa, raṣyaṇa J2
      ^4650. vrīḍā] em. EdLC , vripa J1 J2
      ^4651. ⟨a⟩patrapā] conj. EdLC , patrapa J1 J2
      ^4652. iraṅ] J1 J2 , aṅraṅ EdLC
      ^4653. karuṇā] J1 J2 , kago EdLC
      ^4654. kr̥pā] EdLC emn J2 , kr̥ṣa J1
      ^4655. cəlik] J2 , cələk EdLC J1
      ^4656. śrīparṇī] EdLC J1 , vripaṇī J2
      ^4657. kayu manis] EdLC J2 (sil. em.), kaya manis J1
      ^4658. rocanī] em., ai, rani EdLC , o, raṇī J1 , oraṇī J2
      ^4659. jalapaddhati] J1 J2 , jalapadavī EdLC
      ^4660. tari] em. EdLC , kari J1 , karī J2
      ^4661. kaumudī] em. EdLC , komadhi J1 , mudhī J2 (subtractive)
      ^4662. jyotsnā] em. EdLC , jotṣa J1 , jotsvah J2
      ^4663. jatukā] em. EdLC , jatuta J1 J2
      ^4664. ⟨a⟩jinapatri⟨kā⟩] conj. EdLC , janapatra J1 , jinapatra J2
      ^4665. puttikā] em., paṅśaṇa J1 J2
      ^4666. gandholī] J2 , gandhalī EdLC , gandhali J1
      ^4667. varaṭā] em., vadhali EdLC J1 , om. J2
      ^4668. kukupu] EdLC J1 , kuku J2 (subtractive)
      ^4669. varvaṇā] em., carpala EdLC , carvala J1 J2
      ^4670. ⟨kak⟩kinda] conj., ciddhah EdLC , cidhah J1 , ciṇḍīh J2
      ^4671. kulāhaka] em., uddha ika EdLC , uddhehika J1 J2
      ^4672. nihākā] em. EdLC , nilaka J1 J2
      ^4673. śiśumāra] EdLC J1 , śiśuvara J2
      ^4674. vipaṇi] em. EdLC , dhipaṇīh J1 J2
      ^4675. paṇyavīthī] em., paṇyatiti EdLC J1 , paṇḍyatitī J2
      ^4676. ṅa] J2 , ṅa[... EdLC , ṅa[... J1
      ^4677. ṅa … (277.1) sapu] A gap due to loss intervenes in EdLC .
      ^4678. ṅa … (277.1) sapu] A gap due to loss intervenes in J1 .
      ^4679. prasiddhaniṅ] em., praśaddhaniṅ J2
      ^4680. chattra] em., coddhī J2
      ^4681. sādhr̥⟨ta⟩] conj., śadhi J2
      ^4682. saṅmārjanī, śodhanī] em., amajjārnī, śodhinī J2
      ^4683. sapu] J2 , ...]sapu EdLC , ...]sapu J1
      ^4684. adhirohiṇī] em. EdLC , bhuvirohini J1 , bhuvirohinī J2
      ^4685. dolā] EdLC emn J2 , doṅla J1
      ^4686. vahnikaṇikā] em. EdLC , bahnī, kalika J2 , bahnī, kaliṅka J2
      ^4687. kharjū] em. EdLC , pajuh J1 J2
      ^4688. kaṇḍūyana] conj. EdLC , kaṇḍuyamāna J1 , kaṇḍuyamaṇa J2
      ^4689. kukuran] EdLC J2 , kukuran[... J1
      ^4690. kukuran … (283.1) susuru] A gap due to loss intervenes in J1 .
      ^4691. girikarṇī, aparājitā] em., ratani, ama[2+] EdLC , giritanī, amarajīta J2
      ^4692. tələṅ] J2 , tələ EdLC
      ^4693. susuru] EdLC J2 , ...]ru J1
      ^4694. dhavala] em., vyadyala EdLC J1 J2
      ^4695. valik] J1 J2 , valak EdLC
      ^4696. turu kumuṅ] J2 , taru kumuṅ EdLC , taruk humuṅ J1
      ^4697. karkandhu] EdLC emn J2 , karkandah J1
      ^4698. kaṭukā⟨ñjanī⟩, kaṭu⟨ka⟩rohiṇī] conj., kaṭuka, kaṭurohiṇī EdLC J1 J2
      ^4699. rātrināmika] EdLC J2 , ratri[... J1
      ^4700. rātrināmika … (291.1) kacchura] A gap due to loss intervenes in J1 .
      ^4701. vr̥hatī] J2 , pr̥ha[1+] EdLC
      ^4702. ṅa sihi] J2 , lac. EdLC
      ^4703. kacchura] em., [1+]cara EdLC , ...]ccara J1 , kañcura J2
      ^4704. pāmana] em., sakadi EdLC , śakadī J2 • This emendation may appear bold, but we really require this reading, and it is feasible from paleographical point of view.
      ^4705. kəñcur] J1 J2 , təkar EdLC
      ^4706. truṭi] em., traṭih EdLC , tuḍih J1 , truṭəh J2
      ^4707. vayahsthā] em., tiyasthah EdLC J1 , tiyastah J2
      ^4708. namika ṅa, kunir] EdLC J1 , om. J2
      ^4709. ṅa] EdLC J1 , om. J2
      ^4710. mata hivak] em., kata hivak EdLC , tata hivak[... J1 , tata hivak J2 • This emendation is based on de Clerq (p. 268).
      ^4711. mata hivak … (297.1) laJ1 : 52v⟩mpuyaṅ] A gap due to loss intervenes in J1 .
      ^4712. dūrvā, sahasravīryā] em. EdLC , duvya, sahāśra, viyya J2
      ^4713. śakaviṅyya] J2 , lac. EdLC
      ^4714. dukut] em., lac. EdLC , dukat J2
      ^4715. laJ1 : 52v⟩mpuyaṅ] J2 , [1+]mpuyaṅ EdLC , ...]mpuyaṅ J1
      ^4716. māñjiṣṭha] em. EdLC , maṅgiṣṭa J1 , maṅgīṣṭa J2
      ^4717. jiṅgī] em. EdLC , jihvi J1 , jihvī J2
      ^4718. saptalā] em., om. EdLC J1 , saptīla J2
      ^4719. navamālikā] em., navamālatī EdLC , navamaliti J1 , nāvamalitī J2
      ^4720. nyagrodha] EdLC J1 , nyagoddha J2
      ^4721. bhaṇḍīra] em., baṇḍiva J1 , baṇḍava J2
      ^4722. vāriparṇī] em. EdLC , paraparṇī[... J1 , paraparṇī J2
      ^4723. vāriparṇī … (304.1) devīlatā] A gap due to loss intervenes in J1 .
      ^4724. iler] J2 , aler EdLC
      ^4725. gopī, [śyā]] conj., goriva EdLC J2
      ^4726. śārivā] em., śarica EdLC J2 • In some AK commentaries, it is spelled śāribā.
      ^4727. ⟨a⟩nanta] conj., nanta EdLC J2
      ^4728. siddhaguri] J2 , siddha ga[1+] EdLC
      ^4729. devīlatā] J2 , [1+]lita EdLC , ...]lita J1
      ^4730. ati⟨chattrā⟩, sitachattra] conj., atichattrā EdLC , akṣithi, cakra J1 , akṣithī, catra J2
      ^4731. sūryakānta] J1 J2 , sūryyatantu EdLC • Should it be read sūryalatā?
      ^4732. suvarcalā] em. EdLC , śuvacala J1 , cala J2 (subtractive)
      ^4733. gaurī] norm., goryah EdLC J1 , goyah J2
      ^4734. riṅgit] EdLC , riṅgit[... J1 , ruṅgīt J2
      ^4735. riṅgit … (311.1) śiṅśapa] A gap due to loss intervenes in J1 .
      ^4736. kuṣmāṇḍī] em., mumaṇḍih EdLC , mumaṇḍī J2
      ^4737. ṣaṭpadī] conj., lac. EdLC , śadhah J2
      ^4738. śiṅśapa] em., siṣapa EdLC , ...]śiṣapa J1 , śiṣapa J2
      ^4739. [ṅa]] conj., om. EdLC J1 J2
      ^4740. viḍak] em., vaḍak EdLC J1 J2
      ^4741. paṇḍakaki] J2 , maṇḍakaki EdLC , paṇḍaka[... J1
      ^4742. paṇḍakaki … (318.1) ṅa rvan] A gap due to loss intervenes in J1 .
      ^4743. varha] J2 , [1+]gna EdLC
      ^4744. dala] EdLC , daluṅ J2
      ^4745. parṇa] em., paṇa EdLC J2
      ^4746. palāśa, chada] J2 , lac. EdLC
      ^4747. ṅa rvan] EdLC , ...]ṅa rvan J1 , ṅa tiga rvan J2 (additive)
      ^4748. ⟨kā⟩sāra] conj., sara EdLC J1 , śāra J2
      ^4749. ākrīḍa] em., atripi J1 J2 , atripī J2
      ^4750. tamālapattra] em. EdLC , ka[4+] J1 , kamalapatra J2
      ^4751. tilaka] EdLC J2 , [2+]ka J1
      ^4752. paḍaṅ-paḍiṅ] J2 , paṇḍaṅ paṇḍi EdLC , paṇḍaṅ[... J1 • Any connectioon with OJED paṇḍəṅ?
      ^4753. paḍaṅ-paḍiṅ … (324.1) ṅa kilatJ1 : 53r⟩bāhu] A gap due to loss intervenes in J1 .
      ^4754. āvāpaka] em., ava[2+] EdLC , avapeka J2
      ^4755. pārihārya] J2 , lac. EdLC
      ^4756. ṅa valaya] J2 , lac. EdLC
      ^4757. aṅgada] J2 , lac. EdLC
      ^4758. ṅa kilatJ1 : 53r⟩bāhu] J2 , [3+]bahu EdLC , ...]bhāhu J1
      ^4759. kālāyasa] J2 , om. EdLC J1
      ^4760. śastraka] em., om. EdLC J1 , astraka J2
      ^4761. upabarha] conj., upabarhaṇa EdLC , upavaharṇa J1 J2
      ^4762. antarīya] em., uttarīya EdLC , uttariya J1 , utkariya J2
      ^4763. upasambyāna] J2 , upasaṅkhyāna EdLC , uvasambyana J1
      ^4764. alāta, ulmuka] J2 , alaka, u[2+] EdLC , alata, ulmuka J1
      ^4765. ṅa suluh] J2 , lac. EdLC J1
      ^4766. dhorita] J2 , lac. EdLC J1
      ^4767. aśvāskandita] J2 , aśvaskadadita EdLC , lac. J1
      ^4768. pluta] em., re[1+] EdLC , lac. J1 , vluta J2
      ^4769. ṅa lumumpat] J2 , [2+]mumpat EdLC J1
      ^4770. abhyavaskandana] EdLC J1 , abhavaskaṇḍana J2
      ^4771. paramparāvāhana] em., paramparavaharna EdLC J1 , paramparavaharṇa J2
      ^4772. vitatha, alīka] em., vitatha EdLC , vika[1+] J1 , vikaphalīka J2
      ^4773. abhūta, ṅa ləñok] J2 , ṅa ləñok EdLC , lac. J1
      ^4774. vyākośa] em., atośa EdLC , lac. J1 , akośa J2
      ^4775. puṣpita, utphulla] em., puṣita, utpala J2 , lac. EdLC J1
      ^4776. vikasat] J2 , [3+]d EdLC J1
      ^4777. mukula] em. EdLC , kumula J1 J2 (transposition)
      ^4778. kuḍmala] EdLC J1 , kumla J2
      ^4779. ⟨ku⟩sumbha] conj. EdLC , śamba J1 J2
      ^4780. kasumbha] J2 , yumba EdLC J1 • See Chapter 17 Mahāprāṇa verse 25
      ^4781. uṣṭrapuṣpa] em., oṇḍrapuṣpa EdLC , moprapuspa J1 J2
      ^4782. vuṅa vari] J1 J2 , vuṅasāri EdLC
      ^4783. dhānya] EdLC J2 , dhānya[... J1
      ^4784. dhānya … (341.1) pipakan] A gap due to loss intervenes in J1 .
      ^4785. sasya] em. EdLC , śirṣa J2 • The reading sasya in EdLC may have originated from J1 prior to its fragmentation.
      ^4786. dhānyanalaka] em., lac.ka EdLC , dhanyanadhaka J2 • The emendation dhānyanalaka (or dhānyanālaka) is proposed here to match the gloss dami, as it would mean "tube of paddy", which aligns closely with the semantic field. Though the compound is not attested, it offers a better match than dhānyakalka, which is extremely rare and not attested in any known kośa. The J2 reading may reflect a variant spelling of nala as naḍa, as found elsewhere in Skt. tradition.
      ^4787. śr̥ṅgavera] J2 , śr̥ṅga EdLC
      ^4788. ārdraka] em., lac. EdLC , adraka J2
      ^4789. pipakan] J2 , pakan EdLC , ...]pakan J1
      ^4790. bhūtika] norm., bhutikam EdLC J1 , om. J2
      ^4791. ⟨a⟩jamodikā] conj., jamujiśi EdLC , jamujiśiṅ J1 , jamujiśīṅ J2
      ^4792. pañjaṅ] J2 , pañjuṅ EdLC J2
      ^4793. jatuka, rāmaṭha] EdLC J1 , jartaka, rimaṭa J2
      ^4794. uḍḍīna] em., om. EdLC , uṇḍina J1 J2 • It appears that LC inadvertently overlooked the reading of uṇḍina in J1 .
      ^4795. uḍḍīnakāṣṭhā] norm., uṇḍinakasthah EdLC J1 J2 • This reading is unclear. Arlo has noted that the word uḍḍīnakāṣṭhā (or what lies behind the manuscript readings) is not expected and does not seem to make sense. It might be a marginal note that was inadvertently incorporated into the main text, as seen in other cases like ləga and paścātśarīra. No convincing interpretation has been found so far.
      ^4796. madhūcchiṣṭa] J1 J2 , madhūcchiṣṭaṅ EdLC
      ^4797. sikthaka] em., śitaka EdLC J2 , śikaka J1
      ^4798. ṅa malam] J2 , lac. EdLC , [1+]malam[... J1
      ^4799. ṅa malam … (348.1) karṇaJ1 : 53v⟩veṣṭana] A gap due to loss intervenes in J1 .
      ^4800. kaṅka⟨ta⟩] conj., lac. EdLC , kaṅśa J2 (subtractive)
      ^4801. keśamārjana] em., lac. EdLC , keśamardhāna J2
      ^4802. ṅa suri] J2 , [1+]suri EdLC
      ^4803. ṅa kaluṅ-kaluṅ] J2 , lac. EdLC
      ^4804. karṇaJ1 : 53v⟩veṣṭana] norm., [2+]veṣṭana EdLC , ...]veṣṭana J1 , karṇa, vaṣṭara J2
      ^4805. aṅgulīya] EdLC J1 , aṅgaliya J2
      ^4806. bāhubhūṣaṇa] EdLC emn J2 , bhāhabhūṣaṇa J1
      ^4807. ātapatra] EdLC J2 (sil. em.), atrapatra J1
      ^4808. cāmara] EdLC emn J2 , capara J1
      ^4809. prakīrṇaka] em., pratirnaka EdLC J1 , pratirṇaka J2
      ^4810. tālavr̥nta] EdLC , talavr̥nta[... J1 , talavr̥tiṅ J2
      ^4811. tālavr̥nta … (355.1) uttarīya] A gap due to loss intervenes in J1 .
      ^4812. kəpət] J2 , pəpət EdLC
      ^4813. harmya] em. EdLC , anya J2
      ^4814. śayyā] em. EdLC , śaryya J2
      ^4815. ṅa paturvan] J2 , lac. EdLC
      ^4816. uttarīya] EdLC conj J2 , ...]ttariya J1
      ^4817. dukūla] norm. EdLC , dakula J1 , dukala J2
      ^4818. kṣauma] em. EdLC , kṣema J1 J2
      ^4819. dodot] EdLC J1 , dodok J2
      ^4820. vardhamāna] em. EdLC , vadhama, na J1 , vaddha, ma, na J2
      ^4821. alañjara] em., aliñjara EdLC , arañcaṇa J1 , arañjaṇa J2
      ^4822. rodhah] EdLC J2 , rodhah[... J1
      ^4823. rodhah … (361.1) ṅa] A gap due to loss intervenes in J1 .
      ^4824. taṭa] em. EdLC , taja J2
      ^4825. piṅgir] J2 , lac. EdLC
      ^4826. para, dūra] em., paratula EdLC J2
      ^4827. sabraṅ] J2 , sa[1+] EdLC
      ^4828. ānāya] J2 , lac. EdLC
      ^4829. jāla] conj., lac. EdLC , ayana J2
      ^4830. ṅa] EdLC , ...]ṅa J1 , ṅa, ṅa J2 (dittography)
      ^4831. vaḍiśa] conj. EdLC , vadhika, vadhika J1 (dittography), vadhīka, vadhīka J2 (dittography)
      ^4832. matsyabandhana] em., matsyavedhana EdLC , makṣyavadhana J1 , maksyavacana J2
      ^4833. nīḍa] em. EdLC , nipa J1 J2
      ^4834. śmaśāna] EdLC J1 , smakṣaṇa J2
      ^4835. palita] em. EdLC , patala J1 (transposition), phalata J2
      ^4836. śvetakeśa] EdLC J1 , aśvatakeśa J2
      ^4837. cibuka] em. EdLC , ciputa J1 , cipuka J2
      ^4838. jaṅgut] EdLC conj J2 , jaṅgu[... J1
      ^4839. jaṅgut … (368.1) pr̥ṣṭhya, kaśeru] A gap due to loss intervenes in J1 .
      ^4840. vakṣa] em. EdLC , bhaśr̥ J2
      ^4841. paścātkarīya] J2 , paśca[3+] EdLC
      ^4842. pr̥ṣṭhā⟨sthi⟩] conj., lac. EdLC , śr̥ṣṭa J2 (subtractive)
      ^4843. pr̥ṣṭhya, kaśeru] em., [3+]keru EdLC , ...]keruh J1 , pr̥ṣṭa, kakeruh J2
      ^4844. ⟨ga⟩ragaji] conj., ragaji EdLC J1 , ragajī J2
      ^4845. lavitra] em. EdLC , lapitra J1 J2
      ^4846. dātra] conj. EdLC , adatra J1 J2
      ^4847. ārohaṇa] em. EdLC , abohana J1 J2
      ^4848. ṅa aṇḍa] J2 , ahe EdLC J1 (subtractive)
      ^4849. sāda] em., moḍah EdLC J1 J2
      ^4850. palyāṇa] em., palyaka EdLC J1 J2
      ^4851. tumpakan] EdLC J2 , tumpakan[... J1
      ^4852. tumpakan … (373.1) vaṅkaJ1 : 54r⟩va] A gap due to loss intervenes in J1 .
      ^4853. indrāyudha, śakra, r̥jurohita] em. EdLC , indrayadha, bhakra, r̥ja rohika, J2
      ^4854. indra⟨cā⟩pa] conj., atrapa EdLC J2
      ^4855. vaṅkaJ1 : 54r⟩va] J2 , [2+]vah EdLC , ...]vah J1
      ^4856. dantadhāvana] em. EdLC , dantaṅvadhana J1 (transposition), dhantavadhāna J2 (transposition)
      ^4857. gaṇḍopadhāna] em., taṇḍopadhana EdLC , kaṇḍopadhana J1 , kaṇḍopadhāna J2
      ^4858. cābukā] em., śaluku EdLC J1 , śaluka J2
      ^4859. a⟨rā⟩la] conj., alai EdLC J1 , alo J2
      ^4860. kuñcita] em., kañata EdLC J1 , kañita J2
      ^4861. ekəl] J1 J2 , drākəl EdLC
      ^4862. ina] norm., inah EdLC J1 J2
      ^4863. samr̥ddha] norm., samr̥ddhah EdLC J1 , samr̥dhah J2
      ^4864. āḍhya] em. EdLC , ipya-hapyah J1 (dittography), apya-hapyah J2 (dittography)
      ^4865. karṣaka] em. EdLC , tamatah J1 , mukhah J2
      ^4866. kṣetrājīva] norm. EdLC J2 , kṣetra[2+] J1
      ^4867. kr̥sīvala] em., kr̥ṣika EdLC , lac. J1 , yr̥ṣīvalah J2
      ^4868. vvaṅ tani] em. EdLC , lac. J1 , vvaṅ taniṅ J2
      ^4869. pramīta] em., pramītah EdLC , pramikīh J1 J2
      ^4870. pratibhaya] em. EdLC , pratibhaṣa J1 , dratibhaṣa J1
      ^4871. ucca] EdLC J2 (sil. em.), uccu J1
      ^4872. prāṅśu] em. EdLC , praṅśa J1 J2
      ^4873. hanava] EdLC , anava J1 J2 • Should be read as avan?
      ^4874. āditeyāḥ] em., āditeyaṁ EdLC , adikeya J1 J2
      ^4875. pravikasya] em., pravikāsī EdLC , mra[2+]śiṁ, J1 , prabhikaśiṁ J2
      ^4876. mataṅnyan] EdLC J1 , matanya J2
      ^4877. mūlabhoktaniṅ agave] EdLC J2 , mūla[4+]gave J1
      ^4878. akṣara, apa mūlaniṅ] J1 J2 , akāra, [4+]niṅ EdLC
      ^4879. nayana] J2 , nayanya EdLC J1
      ^4880. anāmayaḥ sākṣih] norm., ’nāmayaḥ sākṣiḥ EdLC , nāmaya śakṣiḥ J1 , namaya śakṣiḥ J2
      ^4881. ri təṅən] em., təṅən EdLC J1 , ti təṅən J2 • The phrase ti təṅən in J2 looks like a Sundanism on the part of the scribe of J2 .
      ^4882. siḍəp] em., siḍə EdLC , lac. J1 , siḍəm J2
      ^4883. pinakakuləmniṅ] J2 , pinakaləmniṅ EdLC , [2+]kaləmniṅ J1
      ^4884. i] EdLC J1 , iṅ J2
      ^4885. sira] EdLC J1 , pira J2
      ^4886. pramāṇa] EdLC J1 , vramaṇa J2
      ^4887. saṅ hyaṅ] EdLC J2 , [2+] J1
      ^4888. hanuh paramāṇuh] J2 , hanala[3+] EdLC , hanuh para[2+]h J1
      ^4889. mūlanya] EdLC J1 , mula J2
      ^4890. ca pr̥thivīm] em., mapr̥thivīm EdLC J1 J2
      ^4891. nabhastalam] em., vabhaṣkali EdLC , nabhaṣtali J1 , nabhaṣtaliṅ J2
      ^4892. saṅ tuma riṅ] J2 , saṅ kumārī EdLC , [2+]mā riṅ J1
      ^4893. pita] J1 J2 , om. EdLC
      ^4894. kvehnya] em. EdLC , kvehnyiṅ J1 J2
      ^4895. apādānaṁ] EdLC J1 , apanañcaya J2
      ^4896. ya ta mataṅnyan] J2 , om. EdLC J1
      ^4897. ikā] J2 , om. EdLC J1
      ^4898. riṅ gave] EdLC J1 , śagave J2
      ^4899. bhaṭāra] EdLC J1 , hyaṅ mami J2 (lexical)
      ^4900. kunaṅ] J2 , om. EdLC J1
      ^4901. saptasvara, vyañjana] EdLC J2 , sapta[3+]ñjana J1
      ^4902. metrī] J1 J2 , metr̥ EdLC
      ^4903. nabhastala] EdLC conj J2 , bhastala J1 (subtractive)
      ^4904. ikaṅ pramāṇa] EdLC , yika J1 , om. J2
      ^4905. lumah] EdLC J2 , lac. J1
      ^4906. pr̥thivī] EdLC J2 , [2+]ivi J1
      ^4907. sira vāgīśvara jāti] J2 , om. EdLC J1
      ^4908. kiñcaṅ] EdLC J1 , kiñca J2
      ^4909. kumāra] EdLC J1 , kuma J2 (subtractive)
      ^4910. paḍa] EdLC J1 , padhyā J2
      ^4911. sarasvatī] norm., lac. EdLC J1 , śvaraśvatī J2
      ^4912. manambah ta] J2 , lac. EdLC J1
      ^4913. umvatakən] EdLC J2 , lac. J1
      ^4914. ulihnira] J2 , [2+]nira EdLC , lac. J1
      ^4915. gave aji, ri saṅ guru] conj. EdLC , lac. J1 , gave hajī J2 (subtractive) • LC exactly reads [ga]ve aji ri saṅ guru.
      ^4916. samaṅkana] J2 , samaktaṇa EdLC , [1+]maṅkaṇa J1
      ^4917. gave aji] J2 , aji EdLC J1 (subtractive)
      ^4918. mata təṅən] EdLC J1 , marthātəṅən J2
      ^4919. 2] J2 , om. EdLC J1
      ^4920. 4, hyaṅniṅ iru təṅən, 5, kivan] J2 , lac. EdLC J1
      ^4921. tutuk] J2 , tutuka EdLC J1 (morphological)
      ^4922. bhaṭārī] J2 , lac. EdLC J1
      ^4923. 7, bāyu] EdLC J2 , lac. J1
      ^4924. 8, puruṣa] J2 , [2+]ruṣadhar EdLC , [2+]ruṣā, 9 J1
      ^4925. hinajarakən] J1 J2 , hi[2+]rekən EdLC
      ^4926. bhādravada] J1 J2 , bhādrapada EdLC
      ^4927. mārgaśīrṣa] em. EdLC , marga[5+] J1 , margaśaṅkara J2
      ^4928. poṣya] J2 , lac. EdLC J1
      ^4929. mapratihāra] em., mapati hara EdLC , mapatīhara J1 , mapātihara J2
      ^4930. sapinakṣanya] EdLC J1 , śakaharəpanya J2 (lexical)
      ^4931. jyeṣṭha] EdLC J1 , jyaṣṭha J2
      ^4932. sādāśiva] J1 , hyaṅ śiva EdLC , daśaśiva J2 (transposition)
      ^4933. aṅgalari] EdLC J1 , aṅgalar J2 (morphological)
      ^4934. aṅgəpnira] J1 J2 , aṅkəpnira EdLC

      Bibliography

      First edited by Lokesh Chandra mainly from J1 . This digital edition was prepared by Zakariya Pamuji Aminullah with collation of seven witnesses.

      References

      Acri, Andrea. 2017. Dharma Pātañjala: A Śaiva scripture from ancient Java, studied in the light or related old Javanese and Sanskrit texts. Second Edition. Śata-Piṭaka Series, 654. New Delhi: International Academy of Indian Culture and Aditya Prakashan.

      Acri, Andrea and Thomas M. Hunter. 2020. “Translation as Commentary in the Sanskrit–Old Javanese Didactic and Religious Literature from Java and Bali.” Medieval Worlds 11, pp. 213–240. [DOI]. [URL].

      Evi Fuji Fauziyah and Garini Gantina. 2022. “Naskah Tiga Ajñana: Sebuah Tinjauan Filologis.” Kabuyutan: Jurnal Kajian Ilmu Sosial dan Humaniora Berbasis Kearifan Lokal 1 (1), pp. 20–23.

      Lokesh Chandra. 1997. “Chanda-Karaṇa: The art of writing poetry.” In: Cultural horizons of India, vol. 6. Lokesh Chandra. Śata-Piṭaka Series, 390. New Delhi: International Academy of Indian Culture and Aditya Prakashan, pp. 140–242.

      Monier-Williams, Monier. 1899. A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages. New edition, greatly enlarged and improved. Oxford: Clarendon Press.

      Zoetmulder, Petrus Josephus. 1982. Old Javanese-English dictionary. ’s-Gravenhage: Nijhoff.

      Abbreviations for texts

      [AĀK] Anekārthakośa
      • Zachariae, Theodor. 1972. Mankhakośa: Edited together with extracts from the commentary and three indexes. 2. Kashi Sanskrit Series, 216. Varanasi: Chowkhamba Sanskrit Series Office. [URL].

      [AĀSam] Anekārthasamuccaya
      • Kulkarni, Narayan Nathaji. 1929. Śāśvata Kośaḥ: The Anekārthasamucchaya of Śāśvata, A lexicon of Sanskrit words. Poona: Oriental Book Agency. [URL].

      [AbhCM] Abhidhānacintāmaṇi • A digital representation of the edition was created by Dr. Dhaval Patel as part of the Cologne Digital Sanskrit Lexicon projectUnless otherwise stated, I cite the readings and verse numbering of the 1896 edition.
      • Sivadatta, Paṇḍit and Kâśînâth Pândurang Parab. 1896. The Abhidhâna-Chintâmaṇi, the Abhidhâna-Chintâmaṇi-Pariśishta, the Anekârtha-Sangraha, the Nighaṇtu-Sésha and the Lingânuśâsana. The Abhidhâna-Sangraha or a collection of Sanskrit ancient lexicons, 6–10. Bombay: Nirṇaya-sāgara press. [URL].

      • Böhtlingk, Otto and Charles Rieu. 1847. Hemaḱandra’s Abhidhânaḱintâmani: ein systematische angeordnetes synonymisches Lexicon. St. Petersburg: Gedruckt bei der Kaiserlichen Akademie der Wissenschaften, zu haben bei Eggers et Comp.. [URL].

      [AbhRM] Abhidhānaratnamālā
      • Joshi, Jai Shankar. 1871. Halāyudhakośaḥ (Abhidhānaratnamālā). Hindi Samiti Prabhāga Granthamālā. Varanasi: Saraswati Bhawan. [URL].

      [AK] Amarakośa
      • Sardesai, N. G. and D. G. Padhye. 1940. Amara’s Nāmalingānus´āsanam (Text). Poona Oriental series, 69. Poona: Oriental Book Agency. [URL].

      • Ramanathan, A.A.. 1971. Amarakośa [I] with the unpublished South Indian commentaries <hi rend="italics">Amarapadavivṛti</hi> of Liṅgayasūrin and the Amarapadapārijāta of Mallinātha. Adyar Library Series, 101. Madras: Adyar Library and Research Centre. [URL].

      • Ramanathan, A.A.. 1978. Amarakośa [II] with the unpublished South Indian commentaries <hi rend="italics">Amarapadavivṛti</hi> of Liṅgayasūrin, <hi rend="italics">Amarapadapārijāta</hi> of Mallinātha, and the Amarapadavivaraṇa of Appayārya. Adyar Library Series, 101. Madras: Adyar Library and Research Centre. [URL].

      • Ramanathan, A.A.. 1983. Amarakośa [III] with the unpublished South Indian commentaries <hi rend="italics">Amarapadavivṛti</hi> of Liṅgayasūrin, <hi rend="italics">Amarapadapārijāta</hi> of Mallinātha, and the Amarapadavivaraṇa of Appayārya. Adyar Library Series, 101. Madras: Adyar Library and Research Centre. [URL].

      [APVivar] Amarapadavivaraṇa
      • Ramanathan, A.A.. 1978. Amarakośa [II] with the unpublished South Indian commentaries <hi rend="italics">Amarapadavivṛti</hi> of Liṅgayasūrin, <hi rend="italics">Amarapadapārijāta</hi> of Mallinātha, and the Amarapadavivaraṇa of Appayārya. Adyar Library Series, 101. Madras: Adyar Library and Research Centre. [URL].

      • Ramanathan, A.A.. 1983. Amarakośa [III] with the unpublished South Indian commentaries <hi rend="italics">Amarapadavivṛti</hi> of Liṅgayasūrin, <hi rend="italics">Amarapadapārijāta</hi> of Mallinātha, and the Amarapadavivaraṇa of Appayārya. Adyar Library Series, 101. Madras: Adyar Library and Research Centre. [URL].

      [APVivr̥t] Amarapadavivr̥ti
      • Ramanathan, A.A.. 1971. Amarakośa [I] with the unpublished South Indian commentaries <hi rend="italics">Amarapadavivṛti</hi> of Liṅgayasūrin and the Amarapadapārijāta of Mallinātha. Adyar Library Series, 101. Madras: Adyar Library and Research Centre. [URL].

      • Ramanathan, A.A.. 1978. Amarakośa [II] with the unpublished South Indian commentaries <hi rend="italics">Amarapadavivṛti</hi> of Liṅgayasūrin, <hi rend="italics">Amarapadapārijāta</hi> of Mallinātha, and the Amarapadavivaraṇa of Appayārya. Adyar Library Series, 101. Madras: Adyar Library and Research Centre. [URL].

      • Ramanathan, A.A.. 1983. Amarakośa [III] with the unpublished South Indian commentaries <hi rend="italics">Amarapadavivṛti</hi> of Liṅgayasūrin, <hi rend="italics">Amarapadapārijāta</hi> of Mallinātha, and the Amarapadavivaraṇa of Appayārya. Adyar Library Series, 101. Madras: Adyar Library and Research Centre. [URL].

      [AṬS] Amaraṭikāsarvasva
      • Gaṇapati Śāstri, T. 1914. Ṭīkāsarvasva. anantaśayanasaṃskṛtagranthāvaliḥ granthāṅkaḥ, 38, 43, 51, 52.

      [AVi] Amaraviveka • The physical book cannot be traced, but a digital representation of the edition was created by Dr. Dhaval Patel
        [BhNH] Bhramaharanāma Hevajrasādhana
        • Isaacson, H.. 2002. “Ratnākaraśānti’s Bhramaharanāma Hevajrasādhana: Critical Edition (Studies in Ratnākaraśānti’s tantric works III).” Journal of the International College for Advanced Buddhist Studies 5 (March), pp. 151–176. [URL].

        [BrAPOJ] Old Javanese Brahmāṇḍapurāṇa
        • Gonda, Jan. 1933. Het Oud-Javaansche Brahmāṇḍa-Purāṇa: proza-tekst en kakawin. Bibliotheca Javanica, 5. Bandoeng: Nix & co..

        [DhK] Dharaṇikośa
        • Kulkarni, Ekanath Dattatreya. 1968. Dharaṇikośa of Dharaṇidāsa. Deccan College building centenary and silver jubilee series, 9. Poona: S. M. Katre.

        [JH] Jānakīharaṇa
        • Godakumbura, C. E. and Senarat Paranavitana. 1967. The Jānakīharaṇa of Kumāradāsa. Colombo: Sri Lanka Sahitya Mandalaya.

        [KKDh] Kavikāmadhenu
        • Deokar, Lata Mahesh. 2014. Subhūticandra’s Kavikāmadhenu on Amarakośa 1.1.1-1.4.8, together with Si tu Paṇ chen’s Tibetan translation. Indica et Tibetica, 55. Marburg: Indica et Tibetica Verlag. [URL].

        • Deokar, Lata Mahesh. 2018. Subhūticandra’s Kavikāmadhenu on Amarakośa 1.4.8cd-2.2.5ab, together with Si tu Paṇ chen’s Tibetan translation. Indica et Tibetica, 56. Marburg: Indica et Tibetica Verlag.

        [KDK] Kalpadrukośa
        • Śarmā, Rāmāvatāra. 1928. Kalpadrukośa of Keśava. Gaekwad’s Oriental Series, XLII. Allahabad: The Indian Press Ltd..

        [KKT] Kośakalpataru
        • Patkar, Madhukar Mangesh and K. V. Krishnamurthy Sarma (eds.). 1957. Kośakalpataru of Viśvanātha. Bombay: Nirnaya Sagar Press.

        [KV] Kāśikāvr̥tti
        • Sharma, Aryendra. 1969. Kāśikā (A commentary on Pāṇini’s Aṣṭādhyāyī). Sanskrit Academy series, 32. Hyderabad: Sanskrit Academy, Osmania University.

        [LiVV] Liṅgaviśeṣavidhi
        • Anon.. 1930. Liṅgaviśeṣavidhi: Atha Ṣaṭkośānāṃ Saṅgrahaḥ. Varanasi: No Publisher; printed at the house of Śrī Śivlāl Dubey.

        [LiP] Liṅgapurāṇa
        • Shastri, J. L.. 1980. Liṅga Purāṇa. Delhi: Motilal Banarsidass.

        [MatP] Matsyapurāṇa
        • Joshi, K. L.. 2007. Matsya Mahāpurāṇa (An Exhaustive Introduction, Sanskrit Text, English Translation, Scholarly Notes and Index of Verses). Parimal Sanskrit Series, 93. Delhi: Parimal Publications. [URL].

        [NAAS] Nānārthārṇavasaṃkṣepa
        • Śāstrī, T. Ganapati. 1913. Nânârthârṇavasamkshepa. Trivandrum Sanskrit Series, 23.

        [NĀS] Nānārthasaṅgraha
        • Chintamani, T. R.. 1937. Nānārthasaṅgraha of Ajayapāla. Madras University Sanskrit Series, 10. Madras: University of Madras. [URL].

        [NiŚ] Nighaṇṭuśeṣa
        • Puṇyavijayaji, Munirāja Śrī. 1968. Āc. Hemacandrasūri’s Nighaṇṭuśeṣa with Vācanācārya Śrī Śrīvallabhagaṇi’s commentary. Lalbhai Dalpatbhai Series, 18. Ahmedabad: Lalbhai Dalpatbhai. [URL].

        [NM] Nāmamālā
        • Tripāṭhi, Śambhunātha. 1950. Nāmamālā Amarakīrtiviracitabhāṣyopetā. Varanasi: Bhāratīya Jñānapīṭha. [URL].

        [NMā] Nāmamālikā
        • Kulkarni, Ekanath Dattatreya and Vasudeo Damodar Gokhale. 1955. Nāmamālikā of Bhoja. Sources of Indo-Aryan Lexicography, 18. Poona: Deccan College Post-Graduate and Research Institute.

        [RK] Rabhakośa
        • Mahadevan, R.. 1963. “The Rabhasakośa reconstructed on the basis of quotations found in the commentarial literature.” Ph.D. Thesis, Poona. [URL].

        [ŚAN] Śāradīyākhyanāmamālā
        • Patkar, Madhukar Mangesh. 1951. Śāradīyākhyanāmamālā of Harṣakīrti. Sources of Indo-Aryan Lexicography, 6. Poona: Deccan College Postgraduate and Research Institute. [URL].

        [ŚRĀk] Śabdaratnākara
        • Śrī Vinayarakṣitavijaya. 2008. Vācanācāryaśrīsādhusundaragaṇiviracitaḥ śabdaratnākaraḥ. Śāstrasaṃdeśamālā. Ahmedabad: Śivakṛpā Ophaseṭa Prīṇṭarsa.

        [ŚRĀv] Śabdaratnāvalī
        • Chaudhari, Pandit Manindra Mohan. 1970. Śabdaratnāvalī (An Early Seventeenth Century Kośa Work Compiled in the name of Musā-Khān) by Mathureśa. Bibliotheca Indica, Work Number 292, 292. Calcutta: Asiatic Society.

        [TKŚ] Trikāṇḍaśeṣa
        • Seelakkhndha Maha Thera, C. A.. 1916. The Trikāṇḍaśeṣa: A Collection of Sanskrit Nouns. Bombay: Khemaraja Shrikrishnadâsa. [URL].

        [VācP] Vācaspatya
        • Tarkavachaspati, Sri Taranatha. 1962. Vachaspatyam (A Comprehensive Sanskrit Dictionary). Chowkhamba Sanskrit Series, 94. Varanasi: Chowkhamba Sanskrit Series Office.

        [Vaij] Vaijayantī
        • Oppert, Gustav Salomon. 1893. The Vaijayantī of Yādavaprakāśa. Madras: Superintendent, Government Press. [URL].

        [ViśPr] Viśvaprakāśa
        • Sthavira, Ŝîlaskandha and Gopâla Bhaṭṭa. 1911. Viśvaprakāśaḥ. Chowkhambâ Sanskrit Series, 160 & 168. Benares: Chowkhambâ Sanskrit Book Depot. [URL].

        [Vr̥t] Vr̥ttasañcaya
        • Kern, Johan Hendrik Caspar (ed.). 1875. Wṛtta-sañćaya, oudjavaansch leerdicht over versbouw in Kawi-tekst en nederlandsche vertaling. Leiden: Brill.