The Candrakiraṇa or ‘Ray of the Moon

Digital Critical Edition and Translation of an Old Javanese Poetological Treatise

edited by Zakariya Pamuji Aminullah

Current Version: draft, 2025-01-23Z
Still in progress – do not quote without permission.

List of Witnesses

  • J1: Perpustakaan Nasional Republik Indonesia, Jakarta, L631
    • Physical Description: The discourse surrounding this manuscript has engaged several scholars over the years, including Poerbatjaraka, van Lennep, Lokesh Chandra, Behrend, and the author’s Master’s thesis. The manuscript is currently housed in a designated box labeled as number 15, but it is in a severely damaged state, consisting of 42 relatively intact leaves, 8 fragmented folios, and numerous small fragments. Each leaf measures 44.2 × 3.2 cm and contains four lines of text on each side. The characters used in this manuscript bear significant similarities to other manuscripts, such as Kuñjarakar̥ṇa, Bhuvana Pitu, Dharma Patañjala, and Tiga Jñana. Eminent scholars have attested that the manuscript is crafted from palm leaves, initially believed to be nipah but later determined to be gəbang palm leaves (Corypha utan or Corypha Gebanga). The condition of the manuscript J1 has deteriorated over time, leading to the obscurity of certain sections of the text. Previous studies identified missing folios as 1–4, 8, 11, 35, and 36, but these descriptions are not entirely accurate. Fragments of folios 3, 36, and 50 have been identified, and folio 33 is not missing but numbered incorrectly as 34. Folio 11 was unexpectedly found within J4 (L 49), and folio 55, previously considered lost, has been observed in a corrupted state. The currently missing folios from J1 are 1, 2, 4, 8, and 35.
    • History: Manuscript J1 has a complex history linked to gəbang manuscripts in the Perpusnas collection. The BG Library’s interest in gəbang manuscripts began in the mid-19th century when Friederich explored the Bandung area. Raden Saleh donated 38 manuscripts to the BG Library in 1866, including J1. Three manuscripts from Raden Saleh’s gift were missing in 1870 but were later found with Holle and described in TBG 16 (1867). The source of these manuscripts remained a mystery until it was suggested that they might be connected to Kai Raga’s lineage near Gunung Larang Srimanganti. These manuscripts provide insights into Sundanese culture, revealing a relationship between religious centers and secular authorities. They suggest that these manuscripts may have originated from the Pajajaran kraton library, taken when the kingdom fell to the Sultanate of Banten. This tradition of manuscript transcription continued in the Preanger and Bandung regions, demonstrating the resilience of Hindu manuscript transcription even after Islam’s arrival in Sundanese society.
  • J2: Perpustakaan Nasional Republik Indonesia, Jakarta, L298
    • Physical Description: Manuscript J2 is part of the Merapi-Merbabu collection and has been examined and described by various scholars, including Cohen Stuart (1872), Poerbatjaraka (1933), Behrend (1998), Kartika Setyawati et al. (2002), and most recently, my Master thesis (2019). It consists of 51 palm leaves (Borassus flabellifer) folios, each measuring 46.1 × 3.4 cm with a depth of 2.9 cm, featuring four lines of text on each side. Remarkably, the manuscript is in a well-preserved state and carefully stored within a designated container labeled as box number 33.
    • History: The colophon of J2 provides valuable information, including its title as "Candakiraṇa," the transcription location at Jayalakṣaṇa hill near Mount Damaluṅ (formerly Merbabu), an expression of contrition by an unnamed scribe, and the date of its copy, which corresponds to 1642 CE. The title "Jayalakṣaṇa" is identified as a hamlet called Gejayan or Ngejayan, situated on a hill within Gantang Village, Sawangan Subdistrict, Magelang Regency, Central Java. While it is not precisely located to the west of Mount Merbabu, it is approximately 20 km from the mountain peak. The dating information is decoded from various diurnal and weekly alignments, resulting in the Gregorian date of April 5, 1642, congruent with the stipulated dating configuration in J2.
  • J3: Perpustakaan Nasional Republik Indonesia, Jakarta, L241
    • Physical Description: Manuscript J3, inscribed onto palm leaf (Borassus flabellifer) codex, comprises 32 folios, each measuring 51 × 3.5 cm, with a depth of 3.6 cm. It is stored in box number 33 and protected by bamboo covers, secured with a binding mechanism involving a threaded string through perforations. Codex J3 features the distinctive ancient West Javanese script, with four lines of text on each folio, inscribed on both sides (Cohen Stuart 1872: 35; Poerbatjaraka 1933: 321; Behrend 1998: 350; Kartika Setyawati et al. 2002: 172; Zakariya Pamuji Aminullah 2019: 12). Catalogs by Cohen Stuart, Poerbatjaraka, Behrend, and Kartika Setyawati et al. collectively identify J3 as "Een Soort Woordenboek," indicating its role as a repository of linguistic reference. Kartika Setyawati et al.’s analysis reveals that it goes beyond a mere word list, containing guidelines for composing kakavin, a traditional form of Javanese poetry. An examination of the manuscript’s condition reveals dark patina on the leaf edges, along with fractures, punctures, and partial losses. Previous research noted folio incompleteness, especially in folios 1-3, 5-8, and subsequent folios from 41. However, a recent discovery in March-April 2023 led to the retrieval of folios 1 and 2, now in J5 (L63b), and folios 6-8 identified in J4 (L 49). Unfortunately, the remaining folios with the colophon remain elusive and inaccessible.
  • B1: Pusat Dokumentasi Dinas Kebudayaan Provinsi Bali, Bali, K/I/2/DOKBUD
    • Content:
      • Aji Canda
    • Colophon:
      • diplomatic: Ity ājicaṇḍasamāpta // Ø // Auṁ dirgghayur astu, tatastu Astu // Ø // puput kasurāt riṁ rahina, vr̥haspati vage, vara vatu gunuṁ, titi, taṁ, piṁ 11, śaśiḥ saḍa, raḥ, 3, təṅgək, 12, I śakavartha, 1911„ kasurat kantuk, ktut sudarśaṇa, Aveśma riṁ ṅañjaṙtahinsyat·, deśadaṅin puri kaja, kacamatan denpasar timur // Ø // inan lontar puniki kaslaṁ sakeṁ pupulan pustaka, uniperṣitas dvijendra denpasar
      • translation: ‘Completed to be written at noon, Thursday Vage, the day of Vatu Gunung. 11 Sadha 1911 (+78=1989 AD). Written by Kətut Sudarsana at Anjar Tahinsyat, Dangin Puri Kaja Village, Denpasar East District. As for this lontar, it was copied from the collection of Dwijendra Denpasar University Library’
    • Physical Description: Manuscript on lontar (Borassus flabellifer), 34 folios measuring 31 × 3.5 cm each, four lines/folio, written on both sides in Balinese characters, preserved in Pusdok, Bali.
  • B2: Dinas Kebudayaan Provinsi Pemerintah Provinsi Bali, Denpasar, Pusat Dokumentasi Dinas Kebudayaan Bali, III C: 791/10
    • Content:
      • Aji Canda
    • Colophon:
      • : Ity aji caṇḍa sama:pta // Ø // Om̐ dīṙgha:yu rastu, tatastu, Astu
  • B16: Gria Cau, Karangasem, Ida Pedanda Gede Putu Cau, 50/Ltr-G. Cau/Krasem/2015
    • Content:
      • Kāladaśabhūmi
    • Colophon:
    • EdLC: Lokesh Chandra. 1997. “Śaiva Version of Saṅ Hyaṅ Kamahāyānikan.” In Cultural Horizons of India, Vol. 5, 7–101. Śata-Piṭaka Series 388. New Delhi: International Academy for Indian Culture and Aditya Prakashan.

    Metadata of the Edition

    • Title: The Candrakiraṇa or ‘Ray of the Moon’. Digital Critical Edition and Translation of an Old Javanese Poetological Treatise
    • Text Identifier: DHARMA_CritEdCandrakirana
    • Edited by Zakariya Pamuji Aminullah
    • Copyright © 2019-2025 by Zakariya Pamuji Aminullah.

    This project has received funding from the European Research Council (ERC) under the European Union’s Horizon 2020 research and innovation programme (grant agreement no 809994).

    invocation

    J2:1rJ3:1vB1:1vB2:1vB16:1v om̐ avighnam astu

    1

    Introduction

    kiraṇo vyaktiś candrāgneḥ, dvijānāṁ kavir uttamaḥ.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nahan byakta pinakaśarīra bhaṭāra, milvājanmāgave bhuvana, sira tāṣṭatanu ṅaranira, sira tāṣṭadeśomidər pinakavəṅku, sira ta huripnikaṅ rāt, sira dumadyakən vr̥ddhiniṅ janma kabeh, prāṇaprāṇī sarva hurip, ikanaṅ hurip lavan avak, śarīra pamisanya riṅ sādhārādheya, gumavay ikaṅ sarva dadi, sira sinaṅguh pūrvaniṅ janma.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    umijil taṅ aṣṭatanu riṅ rat, nara, paśu, mr̥ga, janma, sthāvara, pakṣi, sarīsr̥pa, mīna, prabhāvaniṅ ādhārādheya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      nara, paśu, mr̥ga, janma, sthāvara, pakṣi, sarīsr̥pa, mīna
    • mānuṣa paśu mr̥ga sarīsr̥pa pakṣi sthāvara.

    prabhu rāma r̥ṣi, tiga sira, pramāṇa riṅ rat, pakə̄niṅ bhuvana, tuvi sira tunduk apeśīki, guruniṅ janma kabeh, lvirnira, irikā ta chanda ṅaranira, ṅkāna sira tika siddhaguru, sira tāṣṭagaṇa guṇanira gumavayB2:2r ikaṅ varta sək lumrā.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    2

    Origin of the kakavin meters

    Pādānuṣṭubh:  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓ 

    ikaṅ akṣaropamāvak, ika ta guru ṅaranya, yeki ta vinastu hurip, ya sinaṅguh guru laghu.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    ya pinakamūla chanda, avaknikaṅB1:2v guru laghu,B16:2r lavan hurip masaṅyoga, umijil tikaṅ trigaṇa.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    adəgnikaṅ guru laghu, aniga-nigeṅ sagaṇa, yekāṣṭagaṇa ṅaranya, sama tābyāpāreṅ vr̥tta.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    [line 1] mvaṅ laku śloka nihan len.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    3

    Long syllables

    Śārdūlavikrīḍita:  –  –  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  |  |  –  –  ⏑  –  –  ⏑  ⏓ 

    sakveh saṅ sujanātiharṣa irikaṅ chandāJ3:2r nihan kavruhi, yan maJ2:1vhyun vruha rūpaniṅ laghu lavan tekā sinaṅguh guru, bhedanyaṅ guru lāghu yeṅətakəna mvaṅ huṅgvaniṅ hakṣara, sakvehniṅ guru yeriṅən hila-hilekā yan salah kasthānan.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    byaktanyan guru sarva dīrgha taruṅā saṅyogapārānəṅən, lāvan karṇa visarja kāni surahanB1:2v svārāṅ vatək vyañjana, e ai nāhan anuṅ kayatnakəna len o au vəkasniṅ guru, vus meṅət pva kiterikāB2:2v niyata yan sotanta dadyā vacan.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    lvirniṅ hakṣara gantuṅən mapakəneṅ vaktā mvaṅ aṅgantuṅa, saṅyogāpara sūkṣma lakṣmaṇa śivāgni kleśa lakṣmi kunaṅ, ndan glāna sthula nagna vighna maməvə̄ nirvighna māra sthiti, svapna sneha rikaṅ dvitīya kahaḍaṅ riṅ dlāha yan pāphala.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vahniṅ tīkṣṇa murub riṅ adri yaB16:2v katon raśminya sāteja ya, masnāB1:3rna pva kiteṅ nadī masəh ikaṅ saśleṣma kumlābakən, riṅ smāroṅgvasahiṣṇu nora pinaṅan maṅlih mvaṅ aṅgantuṅa, yapvan bheda sakojarojarakənan maṅke baliknyān vacan.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Drutavilambita:  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏓ 

    gəlana saṅ lagənān para riṅ səma, vighəna tīkṣəṇa yva giritulya ya, divadaśeka tahun yaśa nirghana, masupəna pva vadhū suməneha ya. 5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vagəmi yan paḍəmiṅ bahənī hati, tuvi kəleśa vināśa salakṣəmi, səpinikaṅJ2:2r bratamārganikān kələm, kramaniṅ akṣara yan jinajār ika.6

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Pādānuṣṭubh:  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓ 

    lvirniṅ saṅyogaparekī, kakyan-kakyan kakvan-kakvan, kakran anəṅən aṅgantuṅ, kayatnakən təmən-təmən.7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    anta pada guru yati, kalavan svara kamadhya, dīrghādīrghavr̥tta gati, tāvat guru prasiddha ya.8

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dīrghātaruṅ asurahan, visarga lavan ajuṅjuṅ, kalavan guru saṅyoga, nahan taṅ sinaṅguh guru.9

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nihan taṅ svara kamadhya, a ā i ī u ū e o, tan dadi muṅguh riṅ təṅah, vvītan juga prakr̥tinya.10

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    4

    Eight Gaṇas

    Vaṅśapatrapatita:

    sampun ikaṅ pratekanikanaṅ guru dinəliṅakən, nyāt ajarən muvah paduluriṅ guru laghu vuvusən, kvehnya savarga muṅguh ikanaṅ vacan aniga-niga, yeka sinaṅguhan gaṇa ṅaranya sipatiṅ aṅavi.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    pūrva nihan makāra ṅaraniṅ guru tiga sagaṇa, lāghu kunaṅ panəṇḍasani luṅguhi yakaragaṇa, yapvan ikaṅ rakāragaṇa lāghu maḍuḍuk i təṅah, hetunikaṅ sakāragaṇa matvaṅ aguru vəkasan.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vruh pva kitā takāra ṅaraniṅ laghu təpi kavuri, jātinikaṅ jakāragaṇa maṅkana guru ri təṅah, bhakti jugaṅ bhakāragaṇa riṅ guru sira rumuhun, nākaragāṇa təlva madulur tika ya laghu paḍa.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nyaṅ laghu karva saṅ guru pasəṅgahanika si la ga, śeṣanikā gaJ2:2vṇeki vəkasiṅ guru laghu vinuvus, riṅ haji chanda teki yan avās śiva haji piturun, saṅ r̥ṣi vaṅśapatrapatitā sira tiki manatha.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    5

    Āryā Meter

    Jaloddhatagati:  ⏑  –  ⏑  ⏑  ⏑  –  |  |  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    nihan gaṇaniṅ ārya yeṅətakəna, jakāra kalavan bhakāra sakara, catur laghu guru rva yeka ta lima, ləvihnya guru lāghu kānəm ikahən.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    lavan hana ta mātra mātra yeṅətakəna, vilaṅnya rikanaṅ sapāda matətəg, ikaṅ padaB16:3v kapūrva kātəlu kunaṅB1:5v, gənəp rvavəlas aṅgəpanya tuturən.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kapiṅ rvanikihən pva ya vvaluvəlas, tumut limavəlas padanya vəkasan, tan evəha ya tā pat ārya tāpa tārya vinuvus, samaṅkana vilaṅni mātranikihən.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    mvaṅ uṅgvanikanaṅ jakāra matətəg, kapiṅ rva maṅənəm dvitīya kasulam, pada rva ya ta hīṅaniṅ vvaṅ amilaṅ, kayatnakəna saṅ vatək kavivara.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    6

    Words with the Consonant

    Kusumāyudha:  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    trigaṇa guṇāgaṇita ya guṇitan, prakaraṇa kīraṇa vaṇa karuṇa, aruṇa darūṇa varuṇa śaraṇa, avaraṇa bhāraṇa ṅ apaṇa ṇa gə̄ṅB1:6r.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Praharaṇakalikā:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    guṇa kuṇi kuṇa kaṇṭi kaṇika-ṇika len, ghraṇa ṅ agaṇa-gaṇa grahaṇa samiraṇa, praṇava vaṇiya pāṇiya maṇita-ṇitan, ayaṇa karuṇa pāṇa ṇa gəṅa yatika.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Dodhaka:  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏓ 

    paṇḍita pāṇḍava pāṇḍura pāṇḍu, piṇḍa ṅ apiṇḍa mapaṇḍəṅ amaṇḍi, laṇḍap alaṇḍəp alaṇḍuṅ aləṇḍə̄, gaṇḍi-giṇaṇḍi diṇəṇḍa ṇa magəṅ.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dhāraṇa vāhaṇaB2:4v vāraṇa bāṇa, veśraṇa varṇa maṇī śaṇa karṇa, arṇava kīrṇa suparṇa yavorṇā, cūrṇita pūrṇama ghūrṇita ṇāgəṅ.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Pādānuṣṭubh:  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓ 

    kagantuṅa deniṅ ṇa gəṅ, ṭa ṭha ḍa ḍha ṇa riṅB16:4r ṇāguṅ,B1:6v ta tha da dha na riṅ nālit, varṇādoh ya sa savarga.5


    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    [line 1] liṅ saṅ kavi vruheṅ mārga.6


    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Dodhaka:  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏓ 

    uṅgvanikaṅ na litāpakəneki, ndā savanehnya rikaṅ pakənanta, nāta samaṅkana teka na ḍə̄mit, kapva masaṅkhya nihan savanehnya. 7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    7

    Words with the Consonant n

    Turidagati:  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓ 

    muni muna nāna samanuṣa, anumana hana nami-nami, dina dhana nādi nada nana, hani hina tan hana inituṅ.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Name unknown:

    praṇata natha prajapātini tanu ya, tanah atunah pina tattva ta tanaya, nita vanitā nini-nīni tanu tani, mananaB1:7r vanā malinī na lit ikahən.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Pādānuṣṭubh:  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓ 

    vaneh pakənaniṅ na lit, nāga punnāganiṅ gunuṅ, nāga nāgendra nāgendrī, nāgari nāga nāginī.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    magəni yāgni yāgneya, gagana dinanān dina, ghana vāhana vājinī vāni, nītinitya yanuṅ na lit ika.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dahana jvalana vanā, kāminī vāhinī nini, punah vinā vani vana, vinavan i na lit ika.5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    saṅkṣepanya yan vuvusən, yāvat punah rakva rəṅva pūrva, pa ba mādi kunaṅ pūrva, dadi na lit dadi ṇa gəṅ.6

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    na vyaktanyan huvus kojarB16:4v, kekadeśanya kokta ya, kocapa teki śa ṣa sa, J2:3v byaktanya matra varṇanənB1:7v.7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    8

    Words with the Consonant ś

    Candravartma:  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓ 

    śambhu śaṅkara śarā śaraṇa śaśī, deśa deśika śaśaṅ śavala kuśa, śvāśucī śuna śirah śiva dr̥śana, śānti śoka paśa śāstra śuna śiśu.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Śikhariṇī:  ⏑  –  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏓ 

    śa mūrdhanyātekaṅ śa kurəb umunīṅ vunvunikahən, śaśāṅkā śaṅkhā śaṅkara kuśa-kuśā keśi kuśika, kuśa śrota krośa kraniki katha śabdeṅ śikhariṇī, śikhi ṅ keśīkeśā praśa śakuni śakuni keśī kuśa-kuśa.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    śanaih śūnya śreṇi ghrāṇa piśunane śrīyaśa niśā, vināśa mvaṅ māśā daśadiśi śaratB1:8r śūra raśika, śivā śambhuh śūla triśula muśala śrī vava śiva, śavah vaṅśah veśyah śavari śivirākāśa śucimān.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    9

    Words with the Consonant

    Pr̥thvītala:  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  |  |  ⏑  ⏑  ⏑  –  ⏑  –  –  ⏑  ⏓ 

    kṣaṇa kṣiṇi kapakṣa lakṣmi viṣayā hahə̄man nidhi, kagantuṅa gumantuṅeṅ ṭa ḍa kunaṅ ṣa pr̥thvītala, prahr̥ṣṭi parituṣṭa roṣa ruṣa poṣya kr̥ṣṇa proṣa, akarṣaṇa ya vr̥ṣṇi vr̥ṣṭa ṣa lumah ṣa pr̥thvītala.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    maharṣi mahiṣī mahoṣadha maheṣa meṣā muṣa, rəṣah muṣika puṣya poṣaka puṣa praṣaṣṭā maṣa, ṣaḍaṅguli ṣaḍaṅga bhūṣaṇa subhāṣa durbhāṣita, viṣān uṣadha yauṣadhīṣu viṣama dvipādāsana.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    bhaviṣyati hiriṣya harṣaṇa puṣā uṣā tyāṣa len, viṣa ṅ viṣaya yomiśeṣa dadi mānuṣā kāṣaya, nyataṅ kaluṣa kilviṣa ṅ ayuṣa kaṣmalā doṣa ya, nyataṅ mami ṣa yoṅgvaniṅ ṣa marənah riṅ anta ta ya. 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Sragdhara:  –  –  –  –  ⏑  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    śākāśa mvaṅ sapr̥thvī sadulur ika rəṅən yekihən varṇanən ta, śuśrūṣā śiṣya śikṣā śviśita vətunikaṅ huśvāsa śeṣaśeṣan, śaśvatJ1:5v śīrṣanya śoB1:9rśvi śvaṣinaka śaśi de saṅ vasiṣṭhā śaviṣṭiJ3:4v, maṅkā tekaṅ śaṭhāvor ṣa ta yat iṅət-iṅət yeki sākṣāt vətunya.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    10

    Words with the Consonant s

    Basantatilakā:  –  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  –  ⏓ 

    māsānikaṅ sa ta nihan vuvusən padanya, sādhū sadā sata sabhā sisi tāsitāsi, sītā susatya rasa satriya sāri saṅ hyaṅ, svecchā svabhāva ri sarasvati sāri-sāri.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    samvā savah vasumatī vasusena sūnu, mvaṅ ekavāsa ṅ upavāsa vināsa-vāsa, durbhāṣa duryaśana durvyasana praśasta, vyāsā sasādhu sasivin sapujin sapūjan.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    sasvāṅga saṅga sigiB1:9v seṅgita sarga sajja, svaṅgah səga ṅ siga sugih sigaran sagāsor, sasvarga sāgara sagorava sādhaka syaṅ, rāktosvaniṅ sata sarat pakənanya sākṣāt.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    Citrālaya:  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    sura sapta sarah surasa sira sadā, samasih papasən savara suta saha, savinaṅ savanən sakala sakavaśa, praja nāmi sa dantya niti kavivara. 4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    colophon

    iti paruṅguniṅ akṣara.


    11

    Sūtrasandhi

    nyan sūtrasandhi vuvusən, parakr̥ta lvirnika patiṅkahnya, atambayan avəkasan, nāhan ta ya sinaṅguhanJ1:6r varṇa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    tiniṅkah pinarva vəkasan, ikaṅ namah yekihən svara ṅaranya, yapvan kapurvakanta, sinaB1:7rṅguhan vyañjana nāma.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    , yan ta adi samāna, tumūt sinama, i pūrvaka, vəkasan ghoṣa, sahle sah ri svabatək, a i u r̥ l̥, lvirnya kavruhana.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dīrgha ṅaranya manəhər, ā ī ū r̥̄ l̥̄, limaṅ viji sahāya, sandhyakṣara muvah aṅgəpan, e ai o au, nahan lvirnya.J3:5r

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kaJ3:5r kha ca cha ṭa ṭha ta tha pa pha, sakatəlu nihan sahaB16:6ryaniṅ aghoṣa, ga gha ṭa ṭha ya ra la va ha,B1:10v sighoṣa rakva nāmanika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    varga ṅaranya limalikur, ka pinakapurvanikaṅ ma, ma vəkasan pinakavəkasnya, ka ga kalimanya ya śuddhan, ra śa ṣa sahayanya vr̥ddhivr̥ddha.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    anunāsika ṅa ña ṇa na ma, antaḥstha ṅaranikaṅ ya ra la va, tūt ūṣman śa ṣa sa ha saṁvidhā, patiṅkahniṅ sūtrasandhi ika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    12

    Weapons of Letters

    sampun pratyekanikanaṅ akṣara riṅ vyañjana lavan svara, t ucapa taB16:7v sañjatanikahən, prakarani ṅaranya kavruhana.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    ṅaranikaṅ hulu savaneh, makuṭa rukuhJ1:6v agra mastaka kapāla, tijakula śekhara maśirah, nahan ta parināmaniṅ śr̥ṅga.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dīrgha hulu mapalenan, utək lavan kambara kuñcir, majaṭa, magumbak majambul aṅurai, svanāmani dīrgha yan yan riṅ hulu.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vindu lavan madana kunaṅ, kunaṅ-kunaṅ len tāra lavan vintaṅ, tilaka titik kani surahan, nāhan ta parināmaniṅ canda.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nyan ta ṅ cakra jantra guluṅan, sudarśanāyudha kr̥ṣṇa len śakaṭa, daśanāma yeki huniṅan, mvaṅ añakra hulu yuB16:6vkti kavruhana.B1:11v yapvan ikaṅ taliṅa nihan, kuṇḍala sumpiṅ capiṅ len karṇa, śrota suvəṅ mvaṅ iṅət-iṅət, palaga sunāmaniṅ taliṅa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dīrgha ṅaranya, tulalai, iku ṅaran varāstra len galah adava, kirivili kuñca ya savaneh, asiṅ adava dīrgha rakveka.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    aṅrasuk agoduha keśa mavaju, kīrtti kunaṅ saṅka len kuruṅan, ikaṅ kalambi lavan hana manuṅgaṅ, matapu-tapuṅ hana mapayuṅ, ikaṅ sinaṅguh kalambi vaneh, daśanāmaniṅ taruṅ ṅaranya nahan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    yapvaB1:12rn vatək makəṇḍit gaṇitri lavan goduha, vaja sahāroha, makiratbāhu, bhāmana jənu vaneh, visarjanīyeki nahan sabatək.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    mati pəjah śūnya turu kunaṅ, paratrakəna bajra līnāguliṅan, hanāpayuṅ marukuh len asoṅsoṅ, nāhan katəṅən ika, makādi vəkasniṅ yati iṅətakəna saṅ ajñānan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    matəkən gadā suku-suku, palu-palu daṇḍa saha gada, vəntis alaris pva kaguritan, asiṅ adava jə̄ṅnya yeki kənakən.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vatək təvək aluṅid mapañjaṅ mvaṅ paṇḍi, curiga gaḍiṅ candrahāsa suṅu tinyup, sihuṅ umiṅis, ya ta malaris curik nahan yukti kakyakyan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    śivapattra ya ta tinampil, masidəkuṅ atvaṅ aməluk siṅhəl, muṅgv iṅ paṭāraṇa,J2:5v bantal karaṅ hulu yayā ta kakvakvan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    hana ta maṅhir vəḍihan aḍeṅ, kr̥tala bhujaga nāgapāśa pinutərnya, kadi vaṅkava ya lumaṅkuṅ, laras vinəṇṭaṅnya, ya ta kakrakran.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    aṅkus galahnya binala, kuku manol sagayur jña sivur, pahat ya tinavanya, nahan pasidəkuṅ aməluk tur, kukunya tumakul kadi kre-kre.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    hana tāṅiṇḍit kur lavak, hanan pamava gadā nāgakonta, tuhuk limpuṅ kr̥tala paṇḍi curik, salvirnikaṅ inuṇḍa, yayanyan ra jinuṅjuṅ ika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    13

    Chanda (Meters)

    A

    Meter Names According to Number of Syllables

    Pādānuṣṭubh:  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓ 

    saṅ hyaṅ jagattripuruṣa, namo śivāya ta ṅhulun, amvīt umastave kita, amarṇanā vr̥tta vətun.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    guruniṅ jagat kita ya, mūlākṣara guru laB2:9rghu, mātra āryā ya taṅ gaṇa, nāhan ṅaran tataṅ chanda.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kita makarūpa chanda, agave titi mvaṅ śloka, ya ta varṇanən kavətun, ya pinakasuluh iṅ rāt.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    [line 1] lvirniṅ chanda ta ṅaranya, [line 2] kvehiṅ vilaṅniṅ akṣara, [line 3] rikanaṅ pāda saB16:7vyati, [line 4] pāda ṅaranya sakaṇḍa, [line 5] paB1:13vtaṅ pāda ya saśloka.4


    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    mūlanyān keṅətakəna, akṣara tuṅgal iṅ yati, yeka sinaṅguh antyanta, rvaṅ akṣara atyukta ṅa.5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    tryakṣara madhyama nāma, pratiṣṭha pataṅ akṣara, śīrṣapratiṣṭha yan lima, nəmaṅ akṣara gāyatrī.6

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      śīrṣapratiṣṭha
    • Cf. Vr̥t 3.c: tekaṅ supratiṣṭhan lima.

    uṣṇik ri pituṅ akṣara, vvalu pva ya pādānuṣṭubh, vr̥hati saṅaṅ akṣara, sapuluh pva si paṅkti.7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    svasaṅvāda pva savəlas,J2:6r rvavəlas pva ya jagatī, atijagatī tigavlas, śakvarī ya padblas ika.8

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      svasaṅvāda
    • Cf. Vr̥t 4c: savəlas triṣṭāpa nāmeriya.

    atiśakvarī limavlas, aṣṭi nəmbəlaB1:14rs ikahən, atyaṣṭi nahan pituvlas, dhr̥ti yapvan vvaluvəlaB2:9vs.9

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    atidhr̥ti saṅavəlas, rvaṅpuluh ya tānu kr̥ti, prakr̥ti ya ta salikur, rvalikur ikaṅ ākr̥ti.10

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    təlulikur iṅ vikr̥ti, padlikur sunāmakr̥ti, abhikr̥ti limalikur, an utkr̥ti ya nəmlikur.11

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      sunāmakr̥ti
    • Cf. Vr̥t 6c: yan padlikur saṅskr̥ti.
      utkr̥ti
    • Cf. Vr̥t 6d: yan nəmlikur vyutkr̥ti.


    12

    nahan pratiṅkahnya, sampun ika, samaṅkana vilaṅniṅ vr̥ttiniṅ chanda,J3:6v yapvan ləvih sakeṅ nəmlikur, rakva ṅaranya, lvih saṅke rika, kalalu ṅaranya, daṇḍaka i ruhurnya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    B

    List of Meters

    padulurnikaṅ vr̥ttiB1:14v gənəp, java-javaniṅ chanda sampun enak atūB16:8rt, dinəliṅakən vinəlah-vəlah, byaktanya ya varṇanən sumilih ṅaraniṅ laku, nihan kvehnya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    [1] nanda, [2] bhadra, [3] bhadrokti, [4] vaṇamr̥gī, [5] vijayanti, [6] tanumadhya, [7] kusumitagandha, [8] madhukaralalita, [9] madalekha, [10] kumāralalita, [11] vatāpathyā, [12] pādānuṣṭup, [13] śāpāntika, [14] vitāna, [15] māṇavakakrīḍita, [16] viB2:10rdyutmālā, [17] bhavacakra, [18] bhramaravilambita, [19] vikrīḍita, [20] kumāravilambita, [21] bhujagasukr̥ta, [22] halamukha, [23] tvaritagati, [24] ambək śuddha, [25] vahirat, [26] sadhanaśrī, [27] anuntun, [28] jayendrabajra, [29] upendrabajra, [30] upasthita, [31] dodhaka, [32] salisir, [33] vimala, [34] bhramaravilasita, [35] svāgatā, [36] rathoddhatā, [37] madhugulāmr̥ta,J2:6v [38] bhikṣuka, [39] drutavilambita, [40] vaṅśapattrapatita, [41] vīralalita, [42] rasanetra, [43] śrīpuṭa, [44] giriśa, [45] kusumavicitra, [46] citralekhā, [47] aparājita, [48] bhujaṅgaprayatna, [49] bhramitākṣara, [50] satyadevī, [51] navamālinī, [52] kusumapadānta, [53] praharṣiṇī, [54] śasadana, [55] mattamayūra, [56] sambaddha, [57] paraṇaśara, [58] praharaṇakalikā, [59] maṇiguṇanikara, [60] mālinī, [61] basantatilakā, [62] mr̥dukaralalita, [63] meriṅ, [64] kusumāyudha, [65] jagatpramudita, [66] bhujaṅgavilasita, [67] gajavr̥ṣabhavilasita, [68] mandākrāntā, [69] avitāna, [70] śikhariṇī, [71] hariṇīpluta, [72] pr̥thvītala, [73] kusumitalatā, [74] malasikikṣaṇa, [75] śārdūlavikrīḍita, [76] sragdharā, [77] suvadana, [78] mr̥gāṅśarajanī, [79] mandarādri, [80] madraka həniṅ, [81] aśvalalita, [82] mattakrīḍa, [83] kendran, [84] śīghragati, [85] turagagati, [86] pādaviśāla, [87] sakrauñca, vahi rat, [88] bhujaṅgavijr̥mbhita, [89] vilāsinī, [90] jayavikrama, [91] sameni, [92] samaviṣama, [93] candrakānta, [94] siṅhasāri, [95] vijayādri, [96] viṣalatā, [97] talakusuma, [98] kli-kliṅan, [99] ḍayak-ḍayakan, [100] jayakusuma, [101] lalu, [102] daṇḍa, [103] daṇḍaka, [104] laku pisan, [105] mātra ārya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    ndā samaṅkana ṅaraniṅ laku, icchānira ṅkana, mvaṅ ameta laku lena saṅkerika.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nihan vartanya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    C

    Illustration of Meters on Stanzas

    Nanda:  ⏓ 

    om̐, na-, ndā-| -stu. [1]1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      ndā
    • Cf. Vr̥t 9.1–4: a, da, nda, yaṅ.


    Bhadra:  –  ⏓ 

    sambah-, kvāgəṅ, riṅ hyaṅ, bhadra. [2]2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhadra
    • Cf. Vr̥t 10.1-4: devī, gorī, bhadrā, saśrī.


    Bhadrokti:  –  –  ⏓ 

    taṇḍaB1:16rsku, jñānaṅku, bhaktyāgəṅ, bhadrokti. [3]3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhadrokti
    • Cf. Vr̥t 11.3-4: bāṇī śrī, nārī hyaṅ. The name of this meter in CK is bhadrokti, while in Vr̥t is nārī.


    Vanamr̥gī:  –  –  –  ⏓ 

    səkar asəp, paḍanikiṅ, vaca-vacan, vanamr̥gī. [4]4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vanamr̥gī
    • Cf. Vr̥t 12.3-4: cinaru riṅ, vanamr̥gī.


    Vijayanti:  –  ⏑  ⏑  –  ⏓ 

    saṅ hyaṅ akāśa, bhūh kiraṇendu, agni marut vvai, aum̐ vijayanti. [5]5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vijayanti
    • Cf. Vr̥t 13.3-4: mvaṅ stutini ṅvaṅ, om̐ aum vijayanti.


    Tanumadhya:  –  –  ⏑  ⏑  –  ⏓ 

    sakveh ta vatək hyaṅ, muṅgv iṅ navadeśa, tonton praṇataṅku, muṅgv iṅ tanumadhya.6

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    liṇḍū mara saṅ hyaṅ, ogah kṣiti molah, keṅgəkJ1:9v vavataṅnya, kanyā tanumadhya. [6] 7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      tanumadhya
    • Cf. Vr̥t 14.4: tanyā tanumadhyā.


    Kusumitagandha:  ⏑  ⏑  ⏑  ⏑  –  ⏓ 

    sahananikiṅ rāt, nara taruB2:11r sattva, paḍa ta pinūjeṅ, kusumitagandha. [7] 8

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      kusumitagandha
    • Cf. Vr̥t 15.3-4:ṅuni-uni sakveh, kusumitajanma. It is clear that both CK and Vr̥t show the same pattern of this meter as ⏑⏑⏑|⏑–⏓, but Zoetmulder in Kalangwan (p. 451) incorrectly describe the pattern meter as ⏑⏑⏑|⏑⏓.


    Madhukaralalita:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    mata mulat ahəniṅ, daB1:16vmar upamanika, vuvus amanis arūm, madhukaralalita. [8] 9

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      madhukaralalita
    • Cf. Vr̥t 16.3-4: pahi mara kalavan, madhukaralalita


    Madalekha:  –  –  –  ⏑  ⏑  –  ⏓ 

    sakvehnyaṅ vatu kambaṅ, yeky ānuṅ pamujāṅku, kleśālvāṅa phalanya, naṣṭāniṅ madalekha. [9] 10

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      madalekha
    • Cf. Vr̥t 17.4: ronya lvir madaleka.


    Kumāralalita:  ⏑  –  ⏑  ⏑  ⏑  –  ⏓ 

    tlas ta ṅhulun amūjā, niroga huna vighna, phalaṅkv anu kuśāla, kumāralalitātoṅ. [10] 11

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      kumāralalita
    • Cf. Vr̥t 18.3-4 maṅgih yan cacadən ṅvaṅ kumāralalitāsvi.


    Vatāpathya:  ⏑  –  –  –  ⏑  –  –  ⏓ 

    nahan sambahkva riṅ deva, karūhun riṅ munivara, amintāmarṇanājñāna, vatāpathyātəhər vtunya. [11] 12

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vatāpathya
    • Cf. Vr̥t 20.3-4: atut tan tr̥ṣṇa riṅ jīva, savetniṅ lāra patya ya.


    Pādānuṣṭubh:  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓  ⏓ 

    sakvehniṅ pada yan pathyā, kālapa laghuṅ akṣara, pāda kapiṅrvaB1:17r kapiṅpat, pādānuṣṭup lvirniṅ laku. [12] 13

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Śāpāntika:  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓  /  –  –  ⏑  ⏑  –  ⏑  ⏑  ⏓ 

    āpan ya tikā linəvih, jñānāhayu lāvan ulah, pūjā satatā tan alum, śāpāntika lāgi-lagin. [13] 14

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      śāpantika
    • Cf. Vr̥t 32.4 : śāpantikāliṅi mulat. Initially, I presumed that there was a difference in the meter pattern of śāpāntika between Vr̥t and CK. However, upon closer examination, it became evident that this difference arose due to the presence of a single syllable with vowels that, coincidentally, had two variations in their long and short forms, both of which were deemed acceptable in the OJED. In the case of CK, the words in question were tika vs. tikā, lavan vs. lāvan, satata vs. satatā, and lagi vs. lāgi. Consequently, I made the decision to normalize these words to align with the variant containing vowels with long values. This adjustment aimed to standardize the śāpantika meter pattern in both CK and Vr̥t.


    Vitāna:  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏓ 

    lvirnikanaṅ hayu lāgi, yeki dələ̄n tuladāna, śobha vənaṅ saparāna, divyaB2:11v kadi pva vitāna. [14] 15

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vitana
    • Cf. Vr̥t 33.4 : pakṣi vitāna sukādyus. Similarly to the case of śapantika, initially, I considered the need to distinguish the vitāna meter between Vr̥t and CK. However, the vitāna pattern in CK is entirely unknown in the Sanskrit tradition. Therefore, I needed to standardize the words in the meter illustrations in CK to achieve a meter pattern consistent with vitāna in Vr̥t. Linguistic challenges then arose where the forms tuladāna and saparāna became uncommon. Zoetmulder in the OJED has already noted that when encountering the form parāna, it is often difficult to determine whether it originates from paran or pinaran. However, in the process of translation, this distinction has almost no significant or meaningful impact. Thus, for the time being, the forms tuladāna and saparāna can be accepted.


    Māṇavakakrīḍita:  –  ⏑  ⏑  –  –  ⏑  ⏑  ⏓ 

    yapvan ulah lāgi tivas, hayva ginəṅ bvat hulihan, doṣanikāmrih kasulam, māṇavakakrīḍita ya. [15] 16

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      māṇavakakrīḍita
    • Cf. Vr̥t 31.3-4 : tusnya kinəmbəṅ madaləm, māṇavakākrīḍitaka.


    Vidyutmālā:  –  –  –  –  –  –  –  ⏓ 

    hayva ṅvaṅ tan pamrih yatna, akveh lvirniṅ maṅde duhkha, yāvat kevat śabdanteṅ len, tāvat mr̥tyūB1:17v vidyutmālā. [16] 17

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vidyutmālā
    • Cf. Vr̥t 34.4 : kumlab himpər vidyutmālā.


    Bhramaravilambita:  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏓ 

    apan ika saṅ vihikan, tan alupa riṅpitutur, naga ta taman gigirən, bhramaravilambita ya. [18] 18

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhramaravilambita
    • Cf. Vr̥t 35.3-4 : kusuma kataṅga sumār, bhramaravilambita ya.


    Bhujagaśiśukr̥ta:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏓  /  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    saphalakəna huripniṅ ṅvaṅ, magavaya hayu sambega, yat aṅusir anurāgeṅ rāt, bhujagaśiśukr̥tāgurva. [21] 19

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhujagaśiśukr̥ta
    • Cf. Vr̥t 36.3-4 : kanigara vuṅu lentañjuṅ, bhujagaśiśusr̥tā puṣpa. On the meters’ list of CK, the name of this meter is bhujaṅgasukr̥ta.


    Halamukha:  –  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    hayvaB16:9v vākparuṣa capala, yekaṅ abhyasa kaviratin, byakta moha puharanika, dopara nyayaṅ halamukha. [22] 20

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      ayamukha
    • Cf. Vr̥t 37.4 : yan tinon kadi halamukhī.


    Tvaritagati:  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓ 

    ya tikana vastuniṅ avərə̄, ikaṅ avamāna puja jəvah, gərəmə təbəṅ manəmu sukha, tvaritagatinya varəg upət. [23] 21

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      tvaritagati
    • Cf. Vr̥t 40.4 : hananasibū tvaritagati.


    Ambək śuddha:  –  –  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    sakveB2:12rhniṅ sukhaduhkha tan madoh, petən keriṅ avak lavan manah, nāhan hetuni saṅ mahāmuni, ambək śuddha pinetni saṅ mahan. [24] 22

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      ambək śuddha
    • Cf. Vr̥t 41.4 : byaktaṅ śuddhavirāt pilih sisik


    Rukmavatī:  –  ⏑  ⏑  –  –  –  ⏑  ⏑  –  ⏓ 

    deyanikā saṅ sajjana buddhi, saṅsara mahyun riṅ sukha vāhya, mamrih amūjā sādhaka riṅ hyaṅ, rukmavatī sādhyanya sadāśrīJ1:10v. [26] 23

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      rukmavatī
    • Cf. Vr̥t 42.4 : rukmavatī lvirniṅ raṇu denya.


    Pavana:  –  –  –  ⏑  ⏑  ⏑  ⏑  –  –  ⏓ 

    āpan saṅ sukha tuməmuṅ prihnya, vvaṅ vīdagdha ya rasike ṅūni, bhakti hyaṅ kr̥tayaśa tan seṅ vvaṅ, gəṅniṅ puṇya pavana yānuntun. [27] 24

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      pavana
    • Cf. Vr̥t 43.4 : śabdanyākr̥panavaṅiṅ megha. In the list of meters in CK, particularly in ms. J2 given that the other textual evidences are omitted, anuntun is its proper name, not pavana. However, it may be appropriate to take pavana to be a metathesis of paṇava.


    Jayendrabajra:  –  –  ⏑  –  –  ⏑  ⏑  –  ⏑  –  ⏓ 

    lvirniṅ dadi vvitnikanaṅ jatinya, maṅgəh gavenyan paripūrṇa janma, hetunya mamrih magave parārtha, rapvan təmuṅ vīrya jayendrabajra. [28] 25

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      jayendrabajra
    • Cf. Vr̥t 44.4 : svecānucuk padma kadīndrabajra.


    Upendravajrā:  ⏑  –  ⏑  –  –  ⏑  ⏑  –  ⏑  –  ⏓ 

    ikaṅ kavīryan kalavan sukhāgə̄ṅ, kapaṇḍitan dibya ləvihnikiṅ rāt, asiṅ sakojarnira tan kapāpa, upendrabajropama taṅ sulābha. [29] 26

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      upendrabajra
    • Cf. Vr̥t 45.4 : tvasasmu sinyuh riṅ upendrabajra.


    Upasthita:  ⏓  –  ⏑  –  –  ⏑  ⏑  –  ⏑  –  ⏓ 

    svajātiniṅ rāt maharəp kavīrB2:12vyan, paḍāṅajap bhyūdaya len sukhāgəṅ, manah jugāhyun tama tan parārtha, upasthitādoh ri sudharma saṅ hyaṅ. [30] 27

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      upasthita
    • Cf. Vr̥t 46.4 : tenṅgal kitopasthitahe prənahku.


    Dodhaka:  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏓ 

    jātinikaṅ vvaṅ agəṅ mada moha, kevala buddhi taman vruh i sornyaB1:19r, tan sakayāsiga caṅkak-acaṅkak, dodhaka duhkha magə̄ṅ tinəmunya. [31] 28

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      dodhaka
    • Cf. Vr̥t 48 : śīghra ḍaṭəṅ kadi dodakavr̥tta.


    Salisir:  –  –  –  –  –  ⏑  –  –  ⏑  –  ⏓ 

    lvirniṅ vvaṅ hīnayonin haneṅ rāt, bheda mvaṅ saṅ puṇyavān devayoni, vīryāmāsan rūpavān lūd paneṣṭin, siṅ solahnyan sālisir tan pavarṇa. [32] 29

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      salisir
    • Cf. Vr̥t 49.4 : sugyan śokāśā linipteṅ laronəṅ.


    Vimala:  –  –  –  –  ⏑  ⏑  –  –  ⏑  –  ⏓ 

    dūra pvekaṅ mada mohāṅəpə̄pa, maṅkin humvat kasujanmannirāvan, kendran tādəh kalivat yan kabhukti, svecchā riṅ rāt sthira tovin vimāla. [33] 30

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vimala
    • Cf. Vr̥t 50.4 : ṅkāneṅ toya drutavātormmimāla.


    Bhramaravilasita:  –  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    yogya ṅvaṅ mabhyasa sukha viratin, atyantevəh ri vənaB1:19vṅa kuśala, śabdantārum kusuma paḍanika, devāṅrəṅva bhramaravilasita. [34] 31

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhramaravilasita
    • Cf. Vr̥t 47.4 : lvir sambatniṅ bhramaravilaśita.


    Svāgatā:  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏓ 

    mas maṇik juga viśeṣa rikiṅ rāt, ndan ləvih təmən ikaṅ kasuśīlan, buddhi paṇḍita lavan hupaśānta, svāgateṅ para taṅan matalaṅkup. [35] 32

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      svāgatā
    • Cf. Vr̥t 53.4 : svāgatāvəlasi rohta kasihyun.


    Rathoddhatā:  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    saṅ narendra sira mībək iṅ jagat, tar vənaṅ mupakareri saṅ viku, byaktaniṅ kaviratin maharddhika, yāmr̥tāsuṅa vənaṅ rathoddhata. [36] 33

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      rathoddhatā
    • Cf. Vr̥t 52.4 : lot ratoddhata gatinta tanbəsur.


    Madhugulāmr̥ta:

    kiraṇa pinakasuluh iṅ loka, vulan amuhara śukhaniṅ cittaJ2:8v, saJ2:8vkala kiraṇa hati saṅ prajña, vuvusira ya madhugulāmr̥ta. [37] 34

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      madhugulāmr̥ta
    • Cf. Vr̥t 54.4 : nda tan akalibaki tatāvr̥tta.


    Bhikṣuka:  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    yeka mārganiṅ anəmvakən hayu, saṅ vənaṅ makadulur hajəṅnira, nīti nāga ta sirān tameṅ gita, śrūti cihnani manah kabhikṣukan. [38] 35

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhikṣuka
    • Based on its pattern, bhikṣuka is clearly the other name of rathoddhata.


    Drutavilambita:  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏓ 

    paṅan inum si turū sukhaniṅ dadi, viṣaya rāga tumūt ya lavan tuha, si tuha yeka tinūtnikanaṅ pati, drutavilambita janma punah-punah. [39] 36

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      drutavilambita
    • Cf. Vr̥t 57.4 : drutavilambita yan pagave lara.


    Vaṁśastha:  ⏑  –  ⏑  –  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    nahan tinon saṅ viku niścayeṅ pati, dumeh sirāmrih maṅusir guhā gunuṅ, avak pinucchāpan avas hilaṅnika, kadi pva vaṅśastha sirāmudāṅidaṅ.37

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vaṅśastha
    • Cf. Vr̥t 56.4 : satoyavaṅśastha masuṅ srəpi manah.


    Toṭaka:  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  ⏓ 

    manaḍah ta gaṅan hatatāmirasa, virasa ndan aveh sukhacitta rasa, rasaniṅ mahurip ya katon rinasan, rasamātra ya toṭaka tulya kilat.38

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      toṭaka
    • Cf. Vr̥t 58.4 : kuṅikāvətu toṭakagītarasa.


    Rasanetra:  –  ⏑  ⏑  –  ⏓ 

    paṅgaga paṅpuṅ, paṅgaga petən, paṇḍula tulya, riṅ rasanetra. [42] 39

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Śrīpuṭa:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  –  ⏑  –  ⏓ 

    tuhu mata ya sukhenak bhoganiṅ rāt, ri tutuk ika tan aṅgəh tuṣṭa riṅ heṅ, viṣaya si tama humvat rāga vr̥ddhi, riṅ avasana katr̥ṣṇan śrīpuṭāśā. [43] 40

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      śrīpuṭa
    • Cf. Vr̥t 61.4 : səkarika ruru maṅde śrīpuṭanya.


    Kusumavicitra:  ⏑  ⏑  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  –  ⏓ 

    ləhəB1:21ratikā saṅ parahita buddhi, mayaśa sinambyan maṅuluri dharma, mati mahurip kastavanira laṅgəṅ, sira taB16:11r pinūjeṅ kusumavicitra. [45] 41

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      kusumavicitra
    • Cf. Vr̥t 59.4 : apulaṅavor mvaṅ kusumavicitra.


    Bhujaṅgaprayatna:  ⏑  –  –  ⏑  –  –  ⏑  –  –  ⏑  –  ⏓ 

    pəjah pveka saṅ vus lanā puṇya riṅ rāt, umantuk sireṅ svargalokaB2:14r hyaṅ indra, yayan bhāvacakra ndan olih salambvan, ləhəṅJ2:9r saṅka ri crol bhujaṅgaprayatna. [48] 42

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhujaṅgaprayatna
    • Cf. Vr̥t 62.4: bhramanteṅ taman lvir bhujaṅgaprayāta.


    Bhramitākṣara:  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏓ 

    aparan kunaṅ phalanikaṅ kuhaka, inaləm tahāsukha madoh mata ya, śata janma-janma saparanya cəmər, bhramitākṣaranya saparanya tivas. [49] 43

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhramitākṣara
    • Cf. Vr̥t 65.4 : bhramitākṣarāmuya mulatiṅ kalaṅən.


    Vaiśvadevī:  –  –  –  –  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    hetunyan prihən taṅ ulah sādhubuddhi, āpan vyartha tāpa suśīla vruheriṅ, siṅ vvaṅ sādhv atambəha riṅ rāmareṇa, maṅkā strī ya satya ya taṅ vaiśvadevī. [50] 44

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vaiśvadevī
    • Cf. Vr̥t 63.4 : śobhāṅ māhantən vaiśvadevy aṅgaluntaṅ.


    Turagagati:  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓ 

    dvaniṅ vvaṅ ahurip śaraṇagata, mareṅ agati sarva kasih arəp, yapvan vənaṅa sāma tapasana, ləhəṅ matəmahan turagagati. [85]45

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      turagagati
    • This meter pattern actually refers to the Āryā meter (loose schema).


    Navamālinī:  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏓ 

    syapa sira tan paṅastava suśīla, matuha rare paḍa vruh ika tan sor, kunaṅ ivəh iṅ vənaṅ praṇata bhakti, kadi navamālinī jugani sojar. [51] 46

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      navamālinī
    • Cf. Vr̥t 64.4 : abhinavamālinī tilatilamnya.


    Kusumapadānta:  ⏑  ⏑  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  –  ⏓ 

    mataṅ ikaB1:22rB2:14v saṅ vruh gumagap ikaṅ me-, -vəh anumaneṅ rāt ṅuni-ṅuniṅāpuṅ-, -guṅ apan ikaṅ vruh mavara-varah doh, bhaya tan asiṅ vvaṅ kusumapadānta. [52] 47

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      kusumapadānta
    • Based on its pattern, kusumapadānta is clearly the other name of kusumavicitra in stanza 41.


    Praharṣiṇī:  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  –  ⏓ 

    lvirniṅ vvaṅ varas agələm lanā vinasvās, vruh mojar riṅ aB16:11vlara tan tahekaṅ evəh, vvaṅ prajñā sugih aṅajap jugul daridra, mevəh vvaṅ maṅanumata praharṣiṇīJ1:12v len. [53] 48

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      praharṣiṇī
    • Cf. Vr̥t 67.4 : sāsiṅ rāmya mamuhara prahārṣiṇī tvas.


    Rucirā:  ⏑  –  ⏑  –  |  |  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    ya hetu saṅ vruha kulamitra gəṅ taha, uṣādha tapva hinanakən pasaṅgrahan, ivəhnikiṅ giṇa mahurip sadāsukha, nahan katon surucira nitya sādhana.B1:22v [54] 49

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      rucira
    • Cf. Vr̥t 68.4 : ləyəplaṅə̄nika rucirāṅuṅaṅ lurah. Its name in the list of CK is śasadana.


    Mattamayūrā:  –  –  –  –  |  |  –  ⏑  ⏑  –  –  ⏑  ⏑  –  ⏓ 

    tan mevəh lvirniṅ yaśa de saṅ karuṇeṅJ2:9v rāt, vvat vve səṇḍaṅ śāla vihārāśrama bodhi, pəh mantra mvaṅ taṅ gulikā kāyaśa donya, kasyāsihniṅ mattamayūrā ta kiniṅkin. [55] 50

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      mattamayūrā
    • Cf. Vr̥t 70.4 : kagyatdeniṅ śabda nikaṅ mattamayūra.


    Sambaddha:  –  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏓ 

    sugyekā saṅ vruh haləpakəna kinatvāṅan, āpan śuddhāmbəknira kadi variṅiB2:15rn māvan, mībək kaṅ rāt kapva ta sihira təkeṅ sattva, puñcakniṅ crol ṅvaṅ gumavaya sira sambaddha. [56] 51

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      sambaddha
    • Cf. Vr̥t 73.4 : prāptāsambādhātryanəkakəna vuvusni ṅvaṅ.


    Aparājitā:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  –  ⏑  ⏓ 

    tasik upamani saṅ dhaneṣṭi tamar pahī, papupulanika mās lanā təka tan pinet, sujanaB1:23r gunuṅa puñcakanya mamətvakən, kaluṣa təvas aṅol kədə̄ maparājita. [47] 52

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      aparājita
    • Cf. Vr̥t 74.4 : yadi katəkaha riṅ jaladhy aparājita.


    Praharaṇakalikā:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    narapati kadi bahni dumilah apanas, asiṅ umulat arəs mavədi giri-girin, alas alaya gəsəṅ kalana paravaśa, kadi ta pinusus iṅ praharaṇakalikā.B16:12r [58] 53

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      praharaṇakalikā
    • Cf. Vr̥t 75.4 : kita juga turidaha praharaṇakalikā.


    Basantatilakā:  –  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  –  ⏓ 

    tulya prasāda sira saṅ muniman pinūja, tan sah tamolaha samādhi śivātmaliṅga, siṅ vvaṅ mulat praṇata bhakti manojavātvaṅ, āpan basantatilakāmbək ayunya tinvan. [61] 54

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      basantatilakā
    • Cf. Vr̥t 76.4 : saṅ lvir vasantatilakāsika riṅ hatiṅku


    Maṇiguṇanikara:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓  /  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    syapaB1:23v tan atakuta mulati munivara, təkap i samahita ya kadi gunuṅ apuy, brata japa ginəlarira mamənuhi rāt,B2:15r kalana kəḍik ika maṇiguṇanikara. [59] 55

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      maṇiguṇanikara
    • Cf. Vr̥t 77.4 : suka maṇi guṇanikaranika yanimaləm. It should be noted that maṇiguṇanikara described in CK has 14 syllables, while those which is provided in Vr̥t has 15 syllables.


    Mālinī:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    sahana-hananikeṅ rāt rakva tan vyarthabhakti, ri yativara nihan tādeṅkva namyātalaṅkup, sakaharəpira siddhābhakti riṅ hyaṅ paḍātvaṅ, malakaluṣanireṅ jro mālinīnāma kumlab. [60] 56

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      mālinī
    • Cf. Vr̥t 78.4 : mamuharaha sihiṅ janmālinipteṅ laronəṅ.


    Mr̥dukaralalita:  –  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  –  –  ⏓ 

    sakveh tāmrih mataki-taki kasantoṣan lvāmbək, hayva prajñan kativas ika tan aṅgan korurva, puṅguṅ gə̄ṅən tivas ati kalələb maṅkin kleśa, yogyāṅambək mr̥dukaralalitā gə̄gə̄ntāmrih. [62] 57

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Kuvalayakusuma:  –  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  –  ⏓  /  –  –  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  –  –  ⏓ 

    vvaṅ nīca mitra sujana sakarəṅ buddhinyātut, tan maṅga yan paḍa sujana paḍa crol satyātūt, sojarny atūt silih iriṅ iṅ asihnyāpāṅoṣṭhan, kumbaṅ lavan kuvalayakusuma lvirnyan meriṅ. [63] 58

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      kuvalayakusuma
    • Cf. Vr̥t 72.4 : madhyanyāñjrah kuvalayakusumanya mrikmar.


    Giriśa:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏓ 

    munivara sira satyeṅJ1:13v sādhyāṅarcanaB16:12v satata, tan alupa satatāmrih-mrih śuddhabrata ginəgə̄, mavaraṇa sukhaniṅ rāt sih saṅ hyaṅ tulusa masih, brata tapa si samādhī nityā sevana giriśaJ3:10v. [44] 59

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Kusumāyudha:  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    ya ta satataṅ hayu tinaki-taki, hilaṅanikaṅ daśamala madana, ya juga sudhīramata ya linagan, kadi kusumāyudha maṅani hati. [64] 60

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Bhujagavilasita:  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓  /  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    nda nahan vighənaniṅ agave tapabrata lanā marupuhi ri hati, ya kadə̄hanənira taṅ adə̄h lanā ri vəṅi yātika kinatuturan, niyatā manahira magavay hala n tulakaniṅ japa samadhi lanā, apan ākaraB1:24v hima masuki ta saṅ munivarā bhujagavilasita. [66] 61

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Jagatpramudita:  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    saṅ magave halā hayu lavan bratāmriha tapa, māti paranya nora haməṅan hikaṅ dadi kaJ2:10vbeh, ndā kaləhəṅnirān saṅ agave yaśā parahita, rat maṅaləm vvaṅ ambava hikaṅ jagatB2:16vpramudita. [65] 62

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      jagatpramudita
    • Cf. Vr̥t 80.4 : rī kita saṅ tulusgumavayaṅ jagatpramudita.


    Gajavr̥ṣabhavilasita:  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    maṅkana rakva cihnanira saṅ anəmu kavikun, byaktaniran huvus nipuṇa tuhu-tuhu virati, rāga si moha māri ya tinuhagana vinatun, mūr vinurug kadi pva gajavr̥ṣabhavilasita. [67] 63

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      gajavr̥ṣabhavilasita
    • Cf. Vr̥t 79.4 : prāptakəneṅ saṅaśvavr̥ṣabhagativilaśita.


    Citralekhā:  –  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    solahniṅ saṅ vvaṅ hala hayu katon denikaṅ saṅ vidagdha, sāmbəkniṅ saṅ vvaṅ juga katəpətan denikā saṅ praveśa, sojarniṅ saṅ vvaṅ juga karuhunan denikā saṅ huvus vruh, ndā ṅkān hyaṅ sākṣāt hatinira hibək citralekhe sisinya. [46] 64

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      citralekha
    • Cf. Vr̥t 87.4 : lāvan tekā lothiniliṅiliṅan citralekanta lambaṅ. All the texts within the CK corpus consistently present citralekha as a metrical form consisting of 17 syllables per line, characterized by a pattern identical to that of mandākrānta in Sanskrit prosody. However, I find it necessary to assert a distinct categorization for citralekha when compared to mandākrānta, primarily due to the fact that the Sanskrit citralekha, also known as kusumitalatāvellitā, features 18 syllables. The issue appears to arise from a potential omission of a long syllable at the beginning of each line.


    Mandākrāntā:  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    yāvat pva vvaṅ vruh umajarakən denikā bhāvabhaṅga, ambək mohāṅayam-ayam inak buddhi santoṣa yan doh, vruh tapvā yan vruh umujarakən sojar iṅ pustakāji, mandākrāntā jvalana siṅ adu mona yāpan mapuṅguṅ. [68] 65

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      mandākrānta
    • Cf. Vr̥t 81.4 : mandākrāntaṅ bhramara manaṅis riṅ ruhurdarppa maṅhrəṅ.


    Vaṅśapatrapatita:

    yeka lanā vvaṅ ambava hikāgələm anaya-naya, śāstra gəlar bratāji vinijā-vijah apa jamujit, yapva ginə̄ṅ rasāniṅ aji tattva ya pamurukutut, lvir kadi vaṅśapattrapatitāvədi karuhunana. [40] 66

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      vaṅśapattrapatita
    • Cf. Vr̥t 82.4 : lvirnika vaṅśapatrapatiteṅ śayana yunaguliṅ.


    Avitāna:  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  ⏓ 

    viphala təkap ta mamrihana kūla səḍəṅ ta rare, yan apa ya tan katoliha vuvusnira saṅ matuha, ləviha tikā ya kesyana kabeh tikanaṅ sapakon, avitana riṅB2:17v pisan pva satahun nda ləhə̄ṅa tika. [69] 67

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      avitāna
    • Cf. Vr̥t 86.4 : sapanaṅisiṅ kalaṅvani səḍəṅ nikanaṅ rajani.


    Śikhariṇī:  ⏑  –  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏓ 

    salak laṅsəb poh naṅka rasa linəvih ṅkāsiṅ amaniB1:26vs, kaśaivan kopadyan r̥ṣi muti-mutil goḍa kuhira, asiṅ śāntā kāruṇya sira linəvih paB16:13vṇḍita təmən, mataṅnyekā saṅ vruh makəkəsa yavat riṅ śikhariṇī. [70] 68

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      śikhariṇī
    • Cf. Vr̥t 83.4 : lavan rakryan saṅ darppa muṅari laṅə̄niṅ śikariṇi.


    Hariṇī:  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  –  –  –  |  |  ⏑  –  ⏑  ⏑  –  ⏑  ⏓ 

    kadali tinətəl muṅgv iṅ dyun paJ1:14vt kuləmnya tasak ta ya, surasa pinaṅan maṅkā saṅ vruh kuməl matapeṅ vukir, məjaha ya si mohāmbək krodha tasak mabalik brəsih, manahira śubha svecchā menak manohariṇīpluta. [71] 69

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      hariṇī
    • Cf. Vr̥t 85.4 : kavuvuhanunəṅ deniṅ pāmaṅsuliṅ hariṇidhvani. It is quite clear that the name hariṇī in CK has been confused with the name hariṇaplutā which has the 11 or 12 syllables. It is proven in the text that the proper name hariṇī itself does not exist in the list, nor in the illustration.


    Pr̥thvītala:  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  |  |  ⏑  ⏑  ⏑  –  ⏑  –  –  ⏑  ⏓ 

    tan adva katikā vuvusniṅ umakuṅ kalokeśvaran, vuvuskəna salah halā hayu hulah ya kāṅkən gunuṅ, nahan susupananta hayva huniṅan ri liṅniṅ sarāt, mulat humənəṅ amriha brata kuməl sapr̥thvītala. [72] 70

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      pr̥thvītala
    • Cf. Vr̥t 84.4 : maṅə̄ ri pajaṅiṅ śaśāṅka maguliṅ ri pr̥thvītala.


    Kusumitalatā:  –  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    āpanB2:18r yeka kleśani si kadadinyan pramādeṅ huripnya, gə̄ṅ krodhāgə̄ṅ moha maṅapa karih tan vənaṅnyāməgəṅ hyun, vus vruh hayva ta palə-paləh prih babad riṅ praya pəs, vvai tāhīly ambək kusumitalatā bhāṣitārūm karuṇya. [73] 71

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Śārdūlavikrīḍita:  –  –  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  |  |  –  –  ⏑  –  –  ⏑  ⏓ 

    yan sampun parituṣṭa nirmala sukhāṅambək təḍuh tañ cala, byaktekaṅ padamokṣa nitya mabənər māluy kapaṅguh məṅā, kleśākimpəl asimpən aṅdulurakən milvāvarah riṅ havan, norānampəta tan kavādha təkapiṅ śārdūJ1:15rlavikrīB16:14rḍita.J2:11v [75] 72

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      śārdūlavikrīḍita
    • Cf. Vr̥t 88.4 : tāṅkattebu tatankahaṇḍəga kiteṅ śārdūlavikrīḍita.


    Suvadanā:  –  –  –  –  ⏑  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  –  ⏑  ⏑  ⏑  ⏓ 

    dūra pvaṅ vvaṅ vənaṅ maṅkana tumulada saṅ bhāgyākr̥tavara, āpan makral matiṅgar kadi vatu lumutən byaktan kasaləyə̄, nyātaṅ vāhya trikāyān kavənaṅa sakarəṅ gambhīra dahatən, śabdolah vehi somyāləməs asəmu guyu lvirniṅ suvadana. [77] 73

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      suvadanā
    • Cf. Vr̥t 90.4 : lālityāsoṅ limut līla lumihati laṅə̄ kālih suvadana.


    Mr̥gāṅśarajanī:  –  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    sakvehnikiṅ dadi kabehB2:18v taB1:28r nora katunan halā lavan ayu, ndan saṅ pinaṇḍita ṅaranya tan kaluputan vruhāṅhrət anahā, enak ta durbhaganikaṅ hulah mahala yan vimārga ginave, māsih sireṅ agati sarvajanma ṅuniveh mr̥gaṅśarajanī. [78] 74

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Sragdharā:  –  –  –  –  ⏑  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    tambā roṇḍon latā mvaṅ kakayu-kayu vaneh riṅ gunuṅ vitnikādoh, siṅ vvit pinrih pinet saṅ vruh i pakənanikā paṅhilaṅ roga donya, maṅkā saṅ vruh vənaṅ paṇḍita śaraṇanikiṅ sarvajanmāsiJ3:12rh iṅ rāt, tyāgeṅ yogī sahiṣṇū mara manusu-nusup riṅ gunuṅ mandarādri. [79] 75

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    yapvan māpəs manahtācala-cala kavənaṅ nora bhaṅgāṅgakāra, kābhyāsantaṅ hasih meh ika ḍiḍik avəkas hvat pisan niśrayāśā, svecchānteṅ rāt sakahyun təka niyatanikā ndan mataṅgvan kadhīran, tan rakva n tan dəlāhāṅ parama kaləpasən sragdharā riṅ vatək hyaṅ. [76] 76

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      sragdharā
    • Cf. Vr̥t 92.4 : sakveh niṅ kayvakayvan paḍa manəḍəṅ sragdharāṅimbuhi śrī. This meter has mandrādri as another name in CK.


    Madraka:  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  |  |  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    byakta ləkas huvus kagavayan tikaṅ parahiteṅ parampara rəgəp, āśrama setra tulyaniṅ avak səkar kumuliliṅ vuvus taJ2:12r rahayu,B1:29r vvai humidəṅ pisaṅ təbu vənaṅ taṅanta matalaṅkupāṅalap asor, tīrtha pavitra tulyani manahta nirmala kadi pva madraka həniṅ. [80] 77

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      madraka
    • Cf. Vr̥t 93.4 : madraka śabda niṅ mrakalaṅə̄ savaṅ paṅiduṅanya maṅrasi hati.


    Aśvalalita:  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  |  |  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    saparananiṅ vənaṅ tuhagana bratā tapa susatya riṅ kaviratin, ləhəṅa tikā sakeṅ guragaḍāṅaku vruh iṅ acintya riṅ kaləpasan, saṅapa kunaṅ vruh iṅ paranikaṅ pəjah siran atīta varṇa maṅaku, duvəg ulihanta riṅ sakalaloka mamrih agave bratāśvalalita. [81] 78

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      aśvalalita
    • Cf. Vr̥t 94.4 : rara ya rubuṅrubuṅ ri həb ikaṅ tahən prasama maṅvan aśvalalita.


    Mattākrīḍā:  –  –  –  –  –  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    hayvātah sakte bhoga bvat palə-paləh alupa ri pavəkasaṅ atuha, nindā pāruṣya ṅvaṅ darpanyaṅ anamaya kuraṅana sinəkuṅ iṅ hayu, lobhantomvab tr̥ṣṇā tambəh yat aṅusira sukha piduvəgana taṅ avak, rāgāntāgəṅ mattākrīḍā ṅvaṅ aṅuluy anakəbini ya ta kita lələb. [82] 79

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      mattakrīḍa
    • Cf. Vr̥t 95.4 : mattakrīḍaṅ kumbaṅ darppāṅrubuṅanicinicipi sari nika tanari.


    Kendran:  –  ⏑  ⏑  –  –  –  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏓ 

    yeka ta saṅ vruh məṅgəp apuṅguṅJ3:12v ri takutiraB1:29v tatan alana tinahākveh, āpan ikaṅ melik pinakabvat parita saṅ agəlis iṅ amuharaB16:15r vāda, sojarika bvat yen anumodānana apihaləp aləməh iṅ B2:19v ujar apañjaṅ, jñānanirālot citra paḍa trus hasiṅ ulah-ulah inabhimata ya kendran. [83] 80

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      kendran
    • Cf. Vr̥t : denikaṅ vvahādrəs aṅgaluntaṅ aglis osyaniṅ kəḍuṅ ndyaṣanya.


    Pādaviśāla:  –  ⏑  ⏑  –  –  –  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏓ 

    sarpa biṣa ndātan kamakārāləkər asiṅ anuduki ri ya ta kaviṣan maṅkəp, maṅkana saṅ vruh mamrih umiṅkus misan avakira ya mavədi kasaha vaṅ dodoh, siṅ vvaṅ asampe kolihan atvaṅ təkap i guṇanira yaśanira samarā riṅ rāt, pādaviśālaJ1:16v lvirnikanā saṅ vruh inaləpakəna sira ta tumaha evəhnya. [86] 81

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Krauñcapada:  –  ⏑  ⏑  –  –  –  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  ⏓  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓ 

    kālih ikaṅ vvaṅ mol bvat anuṅtuṅ guragaḍa mahas ikaṅ tan inupaya, maṅka kinuṇḍāgəṅ ikaṅ ambək pinuji paraji biṣāma maca tulaṅ, tattva sahən tūtan təka sacchāya paṅayam-ayamanāta ya mavərə̄, krauñcapadāṅrat denya paḍāhyun ləvih aləpakəna mavtu ta ya ləñok. [87] 82

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Vahiṅ rat:  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏓ 

    tan maṅkāmbəkira saṅ aṅisi kavikun anəmu rasanika kaviratinB2:20r rakva, saṅ yogīśvara sira saṅ anusup aṅilagi viṣaya sira tuhu licin tyāga, vaṅke tulyanira vuta tuli biB16:15vsu havak alupa ri hala hayunikaṅ loka, śuddhāmbəknira varaṇa humidəṅ alilaṅ amava suluhira nami vāhiṅ rat. [25] 83

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Bhujaṅgavijr̥mbhita:  –  –  –  –  –  –  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  –  ⏑  ⏓ 

    nāhan lvirnyāmbək saṅ yogī saṅ anəmu sukha ya ta viniśeṣa mās maṇikiṅ viku, laṅgəṅ tuṅgəṅ tan polah pvā samahitanira kadi ta tasik təḍuh maləbā hirəṅ, vastunyāvak saṅ hyaṅ śūnyātmaka sira ta ya sakala yayā bhaṭāra jagatguru, svecchā dadyāmoreṅ bāyvānapaka ri gagana mahavananJ1:17r bhujaṅgavijr̥mbhita. [88] 84

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhujaṅgavijr̥mbhita
    • Cf. Vr̥t 98.4 : dudvaṅ vvai muñcarlyantekaṅ mətu sakari paraṅananamar bhujaṅgavijr̥mbhita.


    Vilāsinī:  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  |  |  –  ⏑  ⏑  ⏑  ⏓ 

    hayvāmbək taṅ harəp licin turuṅ atiṅgal iṅ viṣayaniṅ, janmā mevəh rikaṅ vruh iṅ bvat aməgat daśendriya madəg, āpan maṅgəh purihnikaṅ dadi jənək rikaṅ silih asih, lvirniṅ devīvilāsinī kita ya tāparək mapak atah. [89] 85

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Bhujaṅgavilasita:  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏓  /  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    tan tuməmuṅ kapāpanika saṅ kəneṅ varavanitā, saṅ viku rājya śāstra nipuṇājareṅ ahala hayu, donira yan vənaṅ mar abhivr̥ddhyaniṅ viku nagara, maṅkana rakva buddhinira saṅ bhujaṅgavilasita. [66] 86

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhuṅjagavilasita
    • The meter bhujaṅgavilasita has a slightly different name from bhujagavilasita, and this difference in name is also reflected in their metrical patterns (see stanza 61 above).


    Kusumavilasita:  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏓  /  –  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    nora vaneh musuhira saṅ ataki-taki hayu viku nagara, dveṣi ta rāga ya ta pinakapamuruṅ ika ulahana tiki,B16:16r mās maṇi len anakəbi viṣa paḍanika yadi maliṅ anatah, śakti bhaṭāra manasija makakaraṇa kusumavilasita. 87

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Bhujaṅgaśiśukr̥ta:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏓  /  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    ulah mamana si para katəmu halanika pirəṅən, kinelikaniṅ umulat avədi ri ya satata kuməl, ndi sādhvaṅ aparək asama-samaṅ aṅupatana kunəṅ, bhujaṅgaśisukr̥ta jugaB2:20v paḍanika kagiri-giri. [21] 88

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

      bhujagaśiśukr̥ta
    • As a step in metrical analysis, it is worth considering whether this metrical pattern should be regarded as culakam rather than identified as a variation of bhujagaśiśukr̥ta or bhujagaśiśubhr̥tā?


    Karuṇalalita:  –  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    śrī narendralalita sukha lumiyat iṅ musuh atata sə̄h, lvir kavīndralalita mulat iṅ acalāṅulati kalaṅə̄n, niṣparīgrahalalita sukha paramārtha manəmu həniṅ, jātiniṅ karuṇalalita mulat ikān vulatiṅ atanu. [93] 89

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Jayakusuma:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  ⏓ 

    para kavi sira viveka mahas iṅ vukir təpiniṅ jaladhi, sahana-hananikanaṅ kaləṅəṅan pinet mapupul ri hati, səkar arum upama varṇa saha bhāṣa chanda haneṅ ləpihan, jayakusuma ṅaraniṅ laku ya tiṅkahən para vīrakavi. [100] 90

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Kusumasari:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    saphalakəna təkap saṅ aṅdan i rāmyaniṅ amuhara kuṅ yateka satirun, ya ta guru laghu chanda nāmanikāna vinuvus iṅ arəp tumūta kalaṅə̄n, apan atiśaya mevəh iṅ vvaṅ akīrti kakavin iki yan turuṅ vruh irikā, hanaB1:31v ta laghu ri chanda yeka rəṅə̄n kusumasari ṅaranya yeka vulati. 91

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Nagakusuma:  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    vulat amanis pinakapayuṅa saṁ yativara sakala bhava tan kalubana, vacana marūm pinakatəkəna saṁ viku sapara-paraniṅ amet hayu lanā, təlas apagəh tutur avas-avasən sadunuṅan abənər iki yan tuhu təpət, manah aləbā pinakavāhana saṅ munivara satata sira nāgakusuma. 92

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Surakusuma:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    saphala pinuja riṅ bhuvana gatinirā munivara makakaraṇa virati, sahananiṅ amarāvaja-vaja ta kavistara vari sira tuməmu samahita, həniṅira kadi candra manuk adiśivāmr̥ta viji-vijiliṅ vujar inaləm, pracalita sumavur surakusuma lavan jənu mavaṅi vadara ya gumuluṅ. 93

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Siṅharūpa:  ⏑  ⏑  –  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    kumətər ta saṅ sajjana mulat iṅ ahala jana kala kuhaka, matakut ri buddhinya sahasa kadi viṣadhara biṣa miṣani, ya dināmrəm isyāməjah i gatinika guməsəṅ iṅ aśaraṇa, kadi siṅha rūpanya ya kagiri-giri vacananika gumuruh. [94] 94

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Lalu:  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  ⏓ 

    tripura paḍanika suraśara ri mukha vədi-vədi surapati yatna maṅiṅet-iṅət iṅ ulahirāmriha kira-kira kāraṇanira luputa, saha r̥ṣi vara saṅ suraguru pinakahulu vinagəd inucap iṅ bhaya vibhaya sira tuhu viveka saphala pituhun śaraṇa gata təmən, vəkas i vəkas ikaṅ hala hayu sira vihikan iki niyata nimitta surapati sumuyug umarək ri pada paramakāraṇa maṅanumata, kadi hudanikanaṅ kusumasadana ruru sinirir iṅ aṅin adrəs mapajara r̥ṣigaṇa ri bhaṭāra paśupati nahan lalu ṅaranikihən. [101] 95

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Daṇḍa:  ‖  –  ⏑  ⏑  ‖  –  ⏑  –  |  ⏑  ⏓ 

    [line 1] sampun ikaṅ rasa chanda sarehnya təlas ginəlar guru lāghu vətunya sasat ya taJ3:13v ḍaṇḍa ṅaranya tiṅhali. [line 2] aṣṭa kasanmata nitya təkapnika rāt muji yuktinikaṅ rasaniṅ pratitan tiki de kavīśvara, [line 3] divya sabhūṣaṇa nugraha deva viśeṣa māsiha. [102] 96

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    D

    Kakavin

    Daṇḍaka:  ⏑  ⏑  ⏑  |  ⏑  ⏑  ⏑  ‖  –  ⏑  –  ‖ 

    kṣamakənaB2:21r matike vuvusniṅ hulun ndah kamuṅ hyaṅ ya sakveh ta sūkṣmāganal muṅgu riṅ dāśadeśantare sor riṅ ūrdhah lavan madhya deśātmakāniṅ jagat lyab sakālanta devāṣṭamūrti pratiṣṭhanta sākṣāt rəṅə̄n ta kṣamāniṅ hulun svastha dīrghāyuṣāmaṅguh enak sadāyovanā, ṅuni-ṅuni ta mahāmunī saṅ vənaṅ niśrayāśenucap saṅ kavī paṇḍita mvaṅ ta saṅ vagmi riṅ tattvavīt iṅ vatək vāla vidyā laB1:32vvan saṅ mahāsajjanārəmba riṅ dharmakāryenakāmbək yaśāsih lavan dānapuṇya praṇamyaṅkuB16:18r tonən rəṅə̄n ta stutiṅkun vruhanteka tuṣṭiṅku bhaktyādaləm, təka ri pusu-pusuhku sumsum hutək tvas dagiṅ rahku sakvehny avakniṅ hulun bhakti riṅ vāhya gohyaṅ kuləm sāri-sāri praṇātā satāta pradiptojvalāmbəkku tan pāntarāṅūsapiṅ jə̄ṅ mañiptālanātvaṅ magəṅ prastavanyan vənaṅ marṇanā jñāna saṅ paṇḍitāmusvakən kottaman saṅ tapahsiddha yogīśvarātūt tutur hetuka, vuṅu-vuṅu śatapattra tuñjuṅ hijo dhūpa dīpārcanā śaṅkha ghaṇṭā satātāsəkar rəb rinok riṅ jənu vrətti sāteja nāhan ta simpənnikiṅ kavya kābhyāsa saṅ hyaṅ kachandan ya vartāsəkar tanJ3:14r kəneṅ lum pamūjāṅku muṅgv iṅ rikaṅ daṇḍakā chanda nāhan ta vr̥ṣṭi prayatna stutīniṅ hulun riṅ vatək devatā. [103] 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Malāhati:  ‖  ⏑  ⏑  –  ‖ 

    [line 1] atha sampun ikaṅ guru lāghu lavan gaṇa mātra yatinya padanya suchanda mavr̥tta matūt maṅaran pinarākr̥ta denika saṅ kavi dāśanamāṅanumāna ri saṅ maharəp vruha riṅ paribhāṣa yatiśvara kavya ṅaran kiraṇa pva ya donanikānaṅ atirvana yan paṅəne matikā pinarah təkənanta mareṅ kavi vīhikananya vaneh kunəṅB2:22r utpənaniṅ hulun akṣamakən ta təmən matikeṅ hayu lot sahananta mahājana siṅ sira mahyuna tāsisinahv aṅusir tikanaṅ rasaJ2:14r gīta kakavyarasaṅ rahat iṅ para pet rupitiṅiṅ paribhāṣa maran saphalātiśayanta katon satirun sigəgənta rəṅə̄n sapujin matikin prihən iṅ magave yaśa devatayoni ṅaranya vənaṅ kavinan vihikan tuhu buddhi mahan kadi daṇḍaka nāma malāhati yojvala lə̄ṅnya madəg.2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Jagaddhita:  –  –  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    pəṅ-pəṅmsJa:18v teku hurip tatāmriha tapāṅuratana kavikun palar biṣa, ayvāṅgə̄ṅ yaśa vīrya śāstra kavilət ṅvaṅ ika kasamayan punarbhava, tonton duhkhanikiṅ dadi vvaṅ adulur prihati kasakitan mamet sukha, aṅraṅkal viṣayanyaJ3:14v pan pinakavāśanika vulatananta tan tirun.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    posikniṅ prih anūtakən prih braB2:22vta samādhi karaṇani ḍataṅnikaṅ sukha, tan saṅkeṅ kaluṣāləməh palə-paləh karu-karu kuhakāptiniṅ turu, yadyan papraṅ avikva tovi madagaṅ tar upir-upir ikan təkeṅ təkan, pūjā mvaṅ vyavasāya taṅhi pinakāśrayanira ri katəmvaniṅ hayu.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    Kusumavicitra:  ⏑  ⏑  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏑  –  ⏓ 

    syapa sira mahyun vihikana mojar, tamakəna taṅ chanda ginava denya, huvus apagəh denta tumamakənya, niyata biṣantāṅucap-ucap enak.5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    colophon

    iti varta samāpta.

      colophon of B1 and B2.
    • B1 and B2 end here with their proper colophon as follows: ity aji chanda samapta, om̐ dirghayur astu, tatāstu astu.

    invocation

    om̐ siddhir astu bhuḥ siddhā.

    14

    Alaṁkāra

    Pādānuṣṭubh

    bhāṣaprāṇaḥ pagəhəñ caJ2:14v, pralambaṅ manur abravīt, pasir vukir sāgarañ ca, pādavirāmanāṭyañ ca. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    kaliṅanya, yan paṅabhyāsa kalaṅə̄n, hayva taJ1:19r kapalaṅ jñānanta, yan aṅlambaṅ gīta kunaṅ, prih taṅ rasa menaka, yan pasir vukir kahyunta, vukir vulusan kunaṅ kahyunta ləṅkara, matapa śr̥ṅgara kāmīrasa, iriṅən taṅ navānaṭya, pāda virāma.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    15

    Navanāṭya

    Anuṣṭubh

    śr̥ṅgāravīrabībhatsāḥ, raudrahāsyabhayānakāḥ, karuṇādbhutaśāntāś ca, nava nāṭyarasā ime. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • ŚRĀv: śr̥ṅgāravīrabībhatsāḥ raudrahāsyabhayānakāḥ | adbhutaḥ k śānto nāṭye navarasā amī ||
    • BhNH (p. 165): śr̥ṅgāravīrabībhatsaraudrahāsyabhayānakaiḥ | karuṇādbhutaśāntaiś ca navanāṭyarasair yutam ||
    • AṬS I.147: śānto ’pi navamo raso ’sti |tad uktaṁ ratnakośe– "śr̥ṅgāravīrabībhatsaraudrahāsyabhayānakāḥ | karuṇādbhutaśāntāś ca nava nāṭyarasāḥ smr̥tāḥ ||"
    • RK 393cd–394ab: śr̥ṅgāravīrau bībhatsaraudrahāsyabhayānakāḥ || karuṇādbhutaśāntāś ca ---ñca? rasā deśa |

    2

    śr̥ṅgāra ṅaranya, mujarakəna karāsikan, ya dhanāśā, kasrak, keṅin, konaṅ-unaṅ, śaJ3:15rbda raras arūm kāmīrasa. vīra ṅaranya, apraṅ, umujarakən kavanin. bībhatsā ṅaranya, umujarakən karaməh-raməh apacəh. rodra ṅaranya, umujarakəna moha, mvaṅ katatakutB16:19v. hāsya ṅaranya, umujarakən kaguyu-guyu, paḍa karaṇa hāsya, papacəhan, duli, godog, pəñcul. bhayānaka ṅaranya, umujarakən kavədi-vədi, karəs-rəs, bhaya-kabhaya. karuṇa ṅaranya, umujarakənāmarṇa sakaton sakarəṅə̄, mandadyakən śāntacittaniṅ, kavəlas harəp asih. adbhuta ṅaranya, umujarakən kagiri-giri, āścarya. śānta ṅaranya, upaśama, somya. iti navanāṭya ṅa. krūra ṅaranya, umujarakəna karoha-rohan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    16

    Doṣa

    1

    kunaṅ phalaniṅ kavi lambaṅ yan inabhyāsa, tan vyartha svargapadātmanta, kunaṅ yan gītābhyāsanta, byakta mantuk mariṅ makaradhvaja, mvaṅ mareṅ kavāgīśvaran ta kunaṅ, kadaṅ mitra māsih, prabhu rama r̥ṣi māsih phalanya, vənaṅ maṅiṇḍitakən kadaṅ mitra varga, ndā nahan ta phalanya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    ndan meṅəta kita riṅ rasa pinəkət, kunaṅ lvirniṅ pinali-pali tan dadi kasəlatan riṅ kakavin, ndā lvirnya nihan: avarṇa, nyūna, vinaprabhaṅga, pādavikāra, dūrasambaddha, viruddhabhāṣa, viruddhālāJ3:15vṅkara, viruddhaveṣa, kahalaṅan tava, apracaṇḍa, apragandha, yatibhraṣṭa, apākṣara, chedākṣara, asaṅgatapralāpa, śrutikaṣṭa, duṣprakr̥ti, ubhayabhraṣṭa.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    3

    avarṇa ṅaranya, kuraṅ akāra, ikāra, ukāra. nyūna ṅaranya, ujar aṅəmv arva, tan siddha taṅ ujarakəna kavākanya, i samaṅkana pantəsnya. vinaprabhaṅga ṅaranya, atyəṅ atəmahan apaḍəm. pādavikāra ṅaranya, iJ1:20rkaṅ ujar katəṅahan deniṅ pāda. dūrasambaddha ṅaranya, maṅujarakən bhāṣādoh mvaṅ aparək, tan anūt virasanya rikaṅ pasir mvaṅ vukir. viruddhabhāṣa ṅaranya, tan enak caritanya karəṅə̄. viruddhālāṅkara ṅaranya, uvahiṅ carita. viruddhaveṣa ṅaranya, tan yukti gantuṅən, mvaṅ katəṅən, saṇḍaṅən kunaṅ. apragandha ṅaranya, tar parasa lakunya. yatibhraJ2:15vṣṭa ṅaranya, ahala ujar huvus dadi, ujar ahayu mapuputan ahala. apākṣara ṅaranya, maṅgurvakən laghu, ikaṅ guru linaghvakən kunaṅ. chedākṣara ṅaranya, aṅivaṅakən mahāpraṇa, amənərakən avilət, aṅivaṅakən apantəs, amantəsakən ahivaṅ kunaṅ. asaṅgatapralāpa ṅaranya, tan patut caritanya ri vuri lavan iṅ arəp, mabhedha mujarakən iṅ arəp mvaṅ i vuri. śrutikaṣṭa ṅaranya, tan eJ3:16rnak karəṅə̄, mvaṅ tunaB16:21r rasa, kadyaṅganiṅ kaləṅkara, okakara, ity evamādi, ya kavah ṅa. duṣprakr̥ti ṅaranya, ikaṅ ujar ahayu mavor agələh. apracaṇḍa ṅaranya, tar parasa chandanya. ubhayabhraṣṭa ṅaranya, ujar tuJ1:20vna tinulusakən iṅ vuri. kahalaṅan tava ṅaranya, ujar ahayu masəmu hala, tan siddha karasanya, ikaṅ cinarita kāri, katəmahan cumarita antyani vākyanya. kunaṅ svara kamadhya ṅaranya, svara katəṅah deniṅ vyañjana, ndā lvirnya, a i u e o, hila-hila ikaṅ baraṅ kasthānan.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    4

    ndā nahan ta lvirnika siṅgahana, mvaṅ vruha riṅ paribhāṣa, paribhāṣeki, ujar parakr̥ta, mvaṅ saṅaskr̥ta, hayva kavor den paḍa parakr̥ta, hayva maṅuripakənākṣara sampun mati, hayva deya tan pasvara.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    17

    Mahāprāṇa

    nihan akṣara mahāprāṇa, ,mahāprāṇa ṅaranya, akṣara pantəs, nihan ketu ṅaranya.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Jaloddhatagati:  ⏑  –  ⏑  ⏑  ⏑  –  |  |  ⏑  –  ⏑  ⏑  ⏑  ⏓ 

    bhaṭāra śivabuddha taJ2:16rn hana vaneh, nimittaniṅ uripnikaṅ sabhuvana, hana pva kita bhakti matvaṅ i sira, sukhanta ṅuniveh huripta madavā.1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nahan phalanikaṅ manah śuci sadā, ya sādhana vənaṅ haneṅ vvaṅ agati, si buddhi malətuh pva yenulahakən, saduhkhabhaya tan vaneh phalanika .2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    ikaṅ vacana bhaṅga yeka salahi, saJ3:16vbhāgya kita yan təkeṅ manah ulah, yadin raraya tan pabaddha tuvi ya, yatīka viku sādhu paṇḍita təmən.3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    J1:21rsamādhi gavayən lavan brata tapa, samiddhanika bodhi dhūpa gugula, asəpnira yatīka sumrik umiṅiṅ, ya toṅgvananire bhujaṅga sakarəṅ.4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    ikaṅ kala ya mogha tan vava rəṅə̄, linaṅghyananikā vuvusniṅ atuha, lavan gatinikaṅ gəṅ iṅ sumaguṇa, vuvusnya kadi siṅhanāda gumuruh.5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vibhuh manahikan haneṅ kavibhavan, mabhoga taki mūḍha tan papa tulah, kabhāra dina vitni duhkani kadaṅ, prabhū tkan aruhur madharma taṅ adva.6

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vibhīṣaṇa tirun ta bhāra virati, uvāni riṅ ulah śubhāsabha gati, ikaṅ kaka si kumbhakarṇa vipatha, təkeṅ vəka nəkāni kumbha magələh.7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    Sragdharā:  –  –  –  –  ⏑  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  |  |  –  ⏑  –  –  ⏑  –  ⏓ 

    boṅgan bhaṅga pva kojar lavan avava rəṅə̄ vruh halāmbəknya mūrkha, tan siddhālobha menak manahika mulat iṅ duhkha hīnālpa bhoga, krodhāsəṅhit manon vvaṅ manəmu sukha kədə̄ gəṅ harəp ghātakeṅ len, tan siB16:22rddhekā kabhaktin viphala hananikaṅ bhūta pūjeṅ bhavanya.8

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    tan svasthaṅ dhūrta lubdhāra bharaṇa ta ri saṅ bhūpatī bhur bhuvah svah, duṣṭa bhraṣṭan dinagdheṅ hayudha niśita khaḍga prabhā bhīṣaṇāJ1:21vdhra, sīlih bandhaṅ aviddhā dharaṇa parigha bəndun binaddhe kabandha, durmedhā cheda bhāryā hala dadinika vībhatsa durgandha bhoga.9

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    Jagaddhita:  –  –  –  ⏑  ⏑  –  ⏑  –  ⏑  ⏑  ⏑  –  ⏑  ⏑  ⏑  ⏑  ⏑  ⏑  –  ⏑  –  ⏑  ⏓ 

    tan vyarthā ṅvaṅ atirtha bhakti ri bhaṭāra maphala sukhabhoga kakryanan, dharmābhāgy an achedya dhāna dhanavān subhaga sulabha bhoga tan tama, svasthā nirbhaya tar pavighna mada moha mahəli kamaharddhikan vibhuh, svargasthām pəjaha pva divya mabhavat prabhu dadinika yan punarbhava.10

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    vvay yan tarpaṇa dharmabuddhi dhanavān abhimatanika siddha sādhya ya, śīghrekaṅ dhana vīrya lābha dumadak drəman abhinava bhāṣa lāghava, bhāgyān vallabha tan pasevaka sinādhu tinanah apaviddha bhāṣita, saṅrabdhāsih ikaṅ sabhūmi mari dhūrta maniru-niru bhāva buddhimān.11

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    nyāṅ vidyādhara siddha siddhi masamādhiB16:22v saha vidhi vidhāna bhāvata, dhyāyī dhārāka biddhanāganika mona lina katəkap iṅ ravi praJ2:17rbha, bhaṅgī bhāvana buddhi sādhaka madhīka səkarika kabhinna kādbhuta, abhraṅ bhūmi kabhūṣaṇan təkap i kumbhanika ghaṭa maṇik mahārgha ya.12

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    tan maṅkālayaJ1:22r gora ghaṇṭa vimukheṅ dama sabhuvana ninda keriya, mūrchā bhr̥ṅga gamādha pāpa tuvi sabhya kadi ta kuṭilārdha tan biṣa, tan dharmeṣṭha viruddha bhīta kari vāndhavanika paranidra nirghr̥ṇa, sarvecchāmighne parārtha hana vādhaka vidita ya riṅ nirarthaka.13

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    Śikhariṇī:  ⏑  –  –  –  –  –  |  |  ⏑  ⏑  ⏑  ⏑  ⏑  –  –  ⏑  ⏑  ⏑  ⏓ 

    sabhā sobhāgyādhāra rudhira dhirādhāra dharaṇī, sudhā śodhā sarvāvidhi badhira vandhyā vadhi vadha, drəman dharmā dharmī nakha likhita lekhī khala khalu, śaśī bhogī bhaṅgī bhaga nada padasthā nidhi madhu.14

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    dhanuh bhoga dhūlī vr̥ṣabha subhagā bhr̥ṅga dhamana, bhuvah bhāsvat satyādhanada saphala khyāti bhagavān, abhuk bhāryā bhūhloka vigaḍhan atithyāgamana bhūh, subhikṣā bhaikṣā siddhi sisi bhagavanti drəma guB16:23rṇa.15

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    sagandha bhrānta dval garuḍa sulabha hvan phala-phali, viruddha ruddhāhyun ghr̥ta dadhi ta viśvāsa dharaṇa, sananya bvat hajyan surabhi mavu siddhanta viśata, bhaṭārī dūrgā bhairavi sapr̥thivī bhaghna vipati.16

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kaboddhan kopādhyan praghasa masubhikṣa kābharaṇan,J1:22v kaJ2:17vlobhan baddhā kerida balaka tar vīrati mukha, ginandheṅ gaṇḍola bhramita gita tāpipita vadhū, caturthī sandhyā randhrakāvadhi yathā yogya bharata.17

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kadhairyan gambhīra bhrukuṭi ghaṭita dhvaṅsa śarabha, kasiddhyan bhasmī susthira pabharatan dhūmraJ3:18r jaladhi, śivāmbhaṅ aryadhyāyi jalanidhi yodhākara bhaṣa, kadurmedhan durbhāṣita śinapathan durbhaga midha.18

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    invocation

    om̐kara tumitah samaṅkana.

    Upendravajrā:  ⏑  –  ⏑  –  –  ⏑  ⏑  –  ⏑  –  ⏓ 

    sakās atīsādhu vidhijña bhāra, vibhūti bhūti pr̥thu dhūma megha, uṣādha ghoṣa bhr̥gu nābhi middha, si buddhi vr̥ddhi bhramara bhramanta.19

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    prabhāta bhīta prabhu dhīra rāghu, sadhīra dhairyādhika dhātu bhaṇḍa, śikhī jaṭā śāpabhr̥gu prabodhī,B16:23v dhanī dhulī praṅ makahīna dharma.20

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    sinādhya sandhyā dhana siddha mūrchā, adhah riṅ ūrddhā mavadhū malaṅghya, pragalbha śīghrābhimata prabuddhi, svabhāva vandhu ghraṇa ghəṇṭa-ghəṇṭi.21

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    udhāni vidyā nidhi tīrtha siddhi, padastha sandhyā śikhi śaṅkha nātha, kuraṇṭa saṅkhyā tata lubdha bhima, kabhinna-bhinnādhipatī vidagdha.22

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    prabheda jātyandha suyodhanārtha, cinidra gandharva dhaneṣṭa bhasma, sakumbha-kumbhāṅga vibhāgaJ1:23r dhenu, gr̥hastha śubhrā bharata pragandha.23

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    narādhipa bhrānti supathya vāsa, sudharmā ghārī laghu bhinna tuccha, paḍobhaya vyādhi si dambha madhya, paḍobhaya vyāghra vinidhya-vidhyan.24

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    sakhaṇḍa vandhyā tinunāndha ghoṣa, prabhaṅśa vidyādhipa chanda mithya, kasumbha saṅkhyā laṭi sābhisandhi, aśodha sasthaṇḍila vr̥ddha śuddha.25

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    yathā-yathā śobhiJ3:18vta bhiṇḍa rodhra, binandha-bandhan vinibhājya sindhu, ghinoṣitan ghoṣa gināna nindya, sabhāra dīrghāyuṣa labdha lahrū.26

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    paghoṣitan bhaṇḍira bhindivāla, bhujaṅga maṅher abhikā maraṅgi, salah mukhā diksuprabhā subhadra, virodha bhaṅgāṅabhiṣeka bhadra.27

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    kacidra sānnidhya padābhirāma, payodhara grantha mahodadhi lvā, mukhodgatā sārathi bhīṣma vodha, pabhūta mālyan mr̥ga lābha mabhrā.28

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    jagaddhitādhyātmika phela saṅgha, bhinoga-bhoga sphaṭikā bhramāṇa, sudharmikā kābhyudayan viśāta, amandi pastha prathamā maṅicchā.29

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    sumādhu pr̥thvītala dhūmaketu, bhināvanākrodha ya siddhi-siddhi, abheda-bheda prabhāvanya śucī, bhaṭāra śambhv āmati tan kavighnan.J1:23v30

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana



    colophon

    iti paruṅguniṅ akṣara mahāprāṇa ika.


    18

    Amaramālā

    1

    Introduction

    1

    hana sira ratu pinakacūḍāmaṇi deniṅ sāmantajagatpālaka, suragaṇair iṣṭaḥ prajārakṣaṇe, inārəmbha deniṅ vatək devatā, rumakṣa prajāmaṇḍala, apayapan yogadhyānasamādhikarmakuśalaḥ sira, vidagdha ri kagavayaniṅ yogadhyānasamādhi, vidyāvadātottamaḥ, sira ta viB16:24vśeṣaniṅ mahāpuruṣa śāstrajña, nistaniran samaṅkana kottamanira, ndan tah upaśama ta sira, sādhujanapriyaḥ, anurāga J3:19r ta sira ri sakveh saṅ sādhujana, śatrūṇāṁ kulasyāntakaḥ, maṅkana sakvehnikaṅ śatru bāhyābhyantara, ya tika sampun inariṣṭakənira, śailendrānvayapuṅgavaḥ, pañjiṅ malayu, yekā rva bhineda sira, sira ta pinakottuṅganiṅ śailendravaṅśa, jayati, amənaṅ ta sira, śrī mahārāja samaṅkanātiśayanira, sira ta śrī mahārāja jitendra saṅjñānira, kadi jitendra, jit ṅa, papətəṅ, indra ṅa, saṅ hyaṅ indra, duk alah apraṅ de saṅ meganāda, sirāmasaṅ papətəṅ, ya ta kāpusan saṅ indra, kālah sira maṅke, sambahniṅ hulun maṅgalaniṅ majarakənaṅ mahāmaramālā prākr̥ta.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    2

    nihan lvirnira prākr̥takəna.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    śivaṁ sarvagataṁ śāntam, sarvajñaṁ sarvadaṁ gurum, praṇamyāmaramāleyam, nāmaliṅgaṁ nigadyate. 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    4

    bhaṭāreśvara sira sambahniṅ hulun, lvirnira, sarvagatam, vyāpaka riṅ sarvabhāva, śāntam, jitendriya ta sira, riṅ sarvajñāna, amratyakṣakən ta sirātītānāgatavartamāna, mvaṅ sūkṣme atisūkṣma, sarvadam, aveh anugraha riṅ bhakti riṅ sira, sira guruniṅ sarvadevatā, huvus pvaṅ hulun sumambah riṅ sira, ajarakənaniṅ hulun tekiṅ amaramālā, pinintonakənaṅ abhidhāna, mvaṅ liṅga.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    rodasoḥ savitur dīpteḥ, pātāle ratnadīdhitiḥ, arthaprakāśanārtham ca, eṣā sarvatra dīpyate. 5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    6

    nihan ta upamānikaṅ amaramālā, kady aṅganiṅ teja saṅ hyaṅ āditya sumuluh iṅ pātāla, apan vənaṅ amintonakən arthaniṅ śabda, samaṅkana tekiṅ amaramālā an suluhniṅ śabda, keṅətakəna havya lali, śloka iki.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    puṁnārīklīvasāmānyam, kāṇḍāni hi yathākramam, tathā paryāyajātyuktam, viśiṣṭaṁ liṅgam ucyate. 7

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    8

    lavan ta muvah tiṅkahnikaṅ amaramālā, ika śabda puṅliṅga, strīliṅga, napuṅsakaliṅga, sāmānyaliṅga kunaṅ. yathākrama tah deniṅ majarakəna satiṅkahnya, maṅkana ya ikaṅ liṅga viśeṣa, ajarakəna ya riṅ śabda vācakeṅ paryāya mvaṅ jāti.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    ślokapāde ’ntamadhyasthaḥ, sambaddhī pūrvakaiḥ padaiḥ, pādādisthāḥ parair yānti, narastrīklīvavācakāḥ. 9

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    10

    kunaṅ kramanya deniṅ anambaddhākən ikaṅ śabda muṅguh riṅ antamadhyaniṅ śloka, sambaddhākəna ya lavan ikaṅ pāda riṅ pūrvaka, maṅkana ikaṅ muṅguh ry ādini pāda, lvirnya, puṅliṅga, strīliṅga, napuṅsakaliṅga, ya sambaddhākəna lavan ikaṅ pāda riṅ vuri. nāhan ta sāmānya saṅjñāniṅ mādhava, tambayaniṅ amintonakən.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana


    colophon

    iti palu-paluniṅ chanda.

    invocation

    siddhir astu bhūr siddhā.

    2

    Synonyms of Deity

    Anuṣṭubh

    amarās tridaśāḥ proktāḥ, gīrvāṇā vibudhāḥ surāḥ, vr̥ndārakā aditijā, nirjarā dānavadviṣaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    lekhāḥ svarvāsino ’svapnāḥ, tridiveśāḥ sudhāśinaḥ, devāḥ svargasado ’martyāḥ, r̥bhavo ’mr̥tapās tathā. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    āditeyāḥ sumanasaḥ, suparvāṇo divaukasaḥ, devatās tāḥ striyām uktāḥ, ṣaṇḍhe ’tha daivatāni ca. 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    4

    amara, tridaśa, gīrvāṇa, vibudha, sura, vr̥ndāraka, aditija, nirjara, dānavadviṭ, lekha, svarvāsina, asvapna, tridiveśa, sudhāśina, deva, svargasad, amartya, r̥bhu, amr̥tapa, āditeya, sumanaJ1:25rsa, suparva, divaukasa, devatā, daivata, ṅaraniṅ devatā ika kabeḥ, 25.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • AK 1.1.7–9: amarā nirjarā devāstridaśā vibudhāḥ surāḥ | suparvāṇaḥ sumanasastridiveśā divaukasaḥ || āditeyā diviṣado lekhā aditinandanāḥ | ādityā r̥bhavo ’svapnā amartyā amr̥tāndhasaḥ || barhirmukhāḥ kratubhujo gīrvāṇā dānavārayaḥ | vr̥ndārakā daivatāni puṁsi vā devatāḥ striyām ||
    • AbhCM 88–89ab: devāḥ suparvasuranirjaradevatarbhubarhirmukhānimiṣadaivatanākilekhāḥ | vr̥ndārakāḥ sumanasastridaśā amartyāḥ svāhāsvadhākratusudhābhuja āditeyāḥ || gīrvāṇā maruto ’svapnā vibudhā dānavārayaḥ |


    3

    Synonyms of Śiva

    Anuṣṭubh

    śivaḥ śarvo virūpākṣaḥ, mahādevo maheśvaraḥ, śrīkaṇṭhaḥ śaṅkaro garbhaḥ, somabhr̥d nīlalohitaḥ. 1

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    kapardī ca kr̥ttivāsā, rudro gaṅgādharo haraḥ, kr̥śānuretāḥ kāmāriḥ, pinākī vr̥ṣaketanaḥ. 2

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    dhūrjaṭis tryambako bhīmaḥ, sarvajño giriśo mr̥ḍaḥ, ugraḥ paśupatiḥ śūlī, vāmadevo gaṇādhipaḥ. 3

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    īśa īśvara īśānaḥ, kapālī parameśvaraḥ, śipiviṣṭo vyomakeśas, tripurāris trilocanaḥ. 4

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    Anuṣṭubh

    om̐kārāya namaḥ svāhā, 5

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    6

    ṅaran bhaṭāreśvara, śiva, śarva, virūpākṣa, mahādeva, maheśvara, śrīkaṇṭha, śaṅkara, bharga, somabhr̥t, nīlalohita, kapardī, kr̥ttivāsa, rudra, gaṅgādhara, hara, kr̥śānureta, kāmāri, vr̥ṣaketana, pinākī, dhūrjaṭi, tryambaka, bhīma, sarvajña, giriśa, mr̥ḍa, ugra, paśupati, śūlin, vāmadeva, gaṇādhipa, īśa, īśāna, īśvara, kapālin, parameśvara, śipiviṣṭa, vyomakeśa, tripurāri, trilocana, vr̥ṣabhadhvaja, kratudhvaṅsī, śambhu, sarva, bhava, sthāṇu, śūlabhr̥t, dhāraṇa, parameṣṭhī, kavi, aṣṭamūrti, ahirbudhnya, tripuradāha, tripurāntaka, nandakavāhana, andhakaripu, parameṣṭhī, kāmadahana, bhairava, lokeśvara, praveśana, jitātmā, pītāmbara, maṇi, jagannātha, nīlakaṇṭha, ṅaran bhaṭāra guru ika, 65.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana

    • LiP 1.65.138: hiraṇyabāhuś ca tathā guhāvāsaḥ praveśanaḥ, mahāmanā mahākāmaś cittakāmo jitendriyaḥ ||
    • LiP 1.98.45: brahmadhr̥g viśvasr̥k svargaḥ karṇikāraḥ priyaḥ kaviḥ ||
    • AK 1.1.30–34: śambhur īśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ | īśvaraḥ śarva īśānaḥ śaṁkaraś candraśekharaḥ || bhūteśaḥ khaṇḍaparaśur girīśo giriśo mr̥ḍaḥ | mr̥tyuñjayaḥ kr̥ttivāsāḥ pinākī pramathādhipaḥ || ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhr̥t | vāmadevo mahādevo virūpākṣas trilocanaḥ || kr̥śānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ | haraḥ smaraharo bhargas tryambakas tripurāntakaḥ || gaṅgādharo ’ndhakaripuḥ kratudhvaṁsī vr̥ṣadhvajaḥ | vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ | ahirbudhnyo ’ṣṭamūrtiś ca gajāriś ca mahānaṭaḥ ||
    • AbhCM 211: druhiṇo viriñcir drughaṇo viriñcaḥ parameṣṭhyajo ’ṣṭaśravaṇaḥ svayaṁbhūḥ | kamanaḥ kaviḥ sāttvikavedagarbhau sthaviraḥ śatānandapitāmahau kaḥ ||


    4

    Synonyms of Umā

    1

    parameśvarī, bhavānī, bhairavī, caṇḍī, caṇḍikā, rudrāṇī, śarvāṇī, skandamātā, adrijā, girijā, aparṇā, gaurī, karvarī, pārvatī, mahiṣavāhanā, durgā, gāṅgī, raudrī, siṅhavāhinī, maṇī, gāndhārī, rohiṇī, padmī, kuṇḍī, īśvarī, kamanī, mandrī, krodhī, bhagavatī, vijayī, śrī, mr̥ḍī, rājalakṣmī, ṅaran bhaṭarī umā ika, 32.

    No translation available yet for this part of the edition DHARMA_CritEdCandrakirana