Bhīṣmaparva: Digital Edition — after the edition by Gonda (1936)
Authors of digital edition: Andrew Ollett & Arlo Griffiths
Filename: DHARMA_CritEdBhismaparva.xml
Language: Old Javanese
Repository: Nusantara Philology (tfd-nusantara-philology)
Version: part commented since without access_token with github actions api calls are limited – still working on it
Editorial
- Editorial declaration:
- normalization:
- Gonda’s transliteration has been updated to conform to ISO 15919. Specifically: ng has been replaced by ṅ, w by v, ĕ by ə, ö by ə̄.
-
Gonda’s orthography has also been updated to conform to the standards of the DHARMA project. Hence spaces have been eliminated between suffixes as well as enclitics and the word to which they attach.
- normalization:
Witness
Edition
invocationavighnam astu.
1
⟨EdG : 8⟩kr̥ṣṇāṅgāmbhodapaṅktiḥ kila kapilajaṭājālikaveṣṭamāno
dhūlīpreṅkhadbalāka niratiśayabalastotraparjanyaghoṣaḥ
yasya jñānapravarṣaḥ sukhayati janatānīlakaṇṭhapravāhān
taṁ vande vyāsasaṁjñāyutam anukr̥taye mātrayātadguṇānām.
hana sira paṇḍitātiśaya kottaman ira, nīlakaṇṭha kiris śarīranira, kaṅkən megha, bhinūṣaṇan deni kapilajaṭā kaṅkən kila ta, inadyutan iṅ bhasma putih kaṅkən vəlaha ya, gambhīratərəh pva vijil nikaṅ stuti saṅke tutuknira yatika tulya gəntəra, ikaṅ rat kabeh pva kadi samūhaniṅ mayūra, sukhātiharṣāgiraṅ deniṅ jñānanira kaṅkən udana; sira ta saṅ paṇḍita samaṅkana kasobhāgyan ira, sira ta śrī bhagavān vyāsa ṅaran ira; namaskāra sambahni ṅhulun i sira, palar katirva mātra nikaṅ guṇa hane sira.
api ca,
yaś śrīdharo yavapatiḥ khalu lokapālas
tasya manohari padatrayam eti saṁrāṭ
śrī dharmavaṅśadəguh⟨ādim⟩ anantamadhyām
saṁjñāṁ nr̥paḥ praṇidadhāti sa vikramāntām,
⟨EdG : 9⟩mvaṅ hana ta sira ratu cakravarti sinivi riṅ yavadvīpamaṇḍala, paripūrṇa gə̄ṅ nikaṅ kasaṁrāṭprabhun hane sira. kesyan niruktinikaṅ hari saṅajña denira; vyaktinyan sinaṅguh hari viṣṇu sira, ri denira śrīdhara, satata makiṇḍayutan ikaṅ śrī ri bāhudaṇḍanira. sinaṅgah hari sira vaneh, ri denira lokapāla, nityaśa rumakṣeṅ jagatmaṇḍala. muvah sinaṅgah ta sira siṅha, ri denira pañcānana, makabrataṅ kapañcāsyan. mahārāja samaṅkana katiśayanira, sira ta makanāma śrī dharmavaṅśa deguh anantavikrama. saphala maṅgalyaniṅ maṅikət prākr̥taniṅ bhīṣmaparva. nihan ta samāropanikaṅ carita. svasti!
ri təlasnyan vinyākr̥ta ikaṅ udyogaparva təkap bhagavān vaiśampāyana, matakvan ta mahārāja janamejaya muvah ri sira, tumañakən kramanikaṅ vīrayodha riṅ koravapāṇḍava, liṅnira:
kathaṁ yuyudhire dhīrāḥ
kurupāṇḍavasainikāḥ
pārthivāś ca mahātmāno
nānādeśasamāgatāḥ
sājñā mahāmpuṅku, apa ta nyāsanikaṅ praṅnikaṅ vīrapuruṣa, vatək koravabala mvaṅ pāṇḍavabala mvaṅ ikaṅ ratu sāmanta viśeṣa saṅkeṅ dūradeśa? ndo varahən ta ra putu saṅ maharṣi. kadi de ra hadyan saṅhulun pralagi de mpuṅku majar-ajara, tattva kathāna tan pavistara, sara tan prapañca de pinakaṅulun maṅupapatti.
maṅkana takvan mahārāja janamejaya. macarita ta bhagavān vaiśampayana, umucapnya sakramanikaṅ laga, kumva purvani denirāsaṅkathā:
yathā yuyudhire dhīraḥ kurupāṇḍavasainikāḥ
kurukṣetre tapaḥkṣetre śr̥ṇu tvam pr̥thivīpate
sājñā haji, tan pahiṅan inaknikaṅ praṅ riṅ koravapāṇḍava saha bala kabeh, maṅayu kadhīran, ṅkaneṅ təgal kurukṣetra. rəṅvakəna ta pūrvakramanikaṅ praṅ de parameśvara.
⟨EdG : 10⟩təlas atiṅkah umarep vetan saṅ pāṇḍava, saha vīrayodha sira muṅkurakən kuṭanira, kavāhya saṅke samantapañcaka. irika ta yan kahidep śuranya, sakveh nikaṅ pr̥thivīmaṇḍala kavave təṅahniṅ kurukṣetra. haləpa vvaṅ matuha lavan rare dahat ta kunaṅ kavəkasāher i umahnya. yatika tan papramāṇa katon ikaṅ virabala ṅkaneṅ raṇāṅga.
yāvat tapati sūryo hi jambūdvīpasya maṇḍalam
tāvad eva samāvr̥ttaṁ balaṁ bharatasattama,
sahiṅan iṅ ādityan sumuluh iṅ maṇḍala riṅ jambūdvīpa, hiḍəpən de haji, samaṅkana kveh nikaṅ balan pasamudaya paṅiḍəp i ṅvaṅ. mataṅnyan tan hana vukir, tan hana lvah trəbis, tan hanālas, tan hana durga ṅaranya: kapva kesyan koṅgvanan kuvu, kapva kataman senā lebak unurnya. təkvan harṣa nikaṅ pāṇḍavabala kadi ginyaṅgyaṅ agyāṅayva kaśūran. katon mara giraṅnya təkap mahārāja kr̥ṣṇa mvaṅ saṅ dhananjaya. ya ta mataṅnyan imbuhi paṅahaṁkaranya. paḍāsraṅ anyup śankha sira kalih. apa ta lvirni sabda nikaṅ pāñcajanya lavan ikaṅ saṅkha devadatta? arəs girigirin ikaṅ koravasena təkapnya, kapatuli karərəṅ mogha vismr̥ti, kadi mr̥gāṅrəṅə̄ sabdaniṅ siṅha, təkvan ikaṅ ləbu mələk, vandaṅkura pətəṅ tan papatonan savayava nikaṅ kurukṣetra, tan prabha katona teja saṅ hyaṅ āditya. tatan masove tumiba taṅ varṣādulur aṅin pracaṇḍa humuṅ gumuruh. pahya nikaṅ pratisenān sədəṅ maharəparəpan kadi gəntər iṅ tasik mapagut lavan rovaṅnya, ri kalaniṅ yuganta. ṅkana tikaṅ pratiyodhan paṅghoṣaṇaken samaya dharmayuddha. tan hana vehən parachidra, tan svīkāran asiṅ mahyun maṅaliha, tan paməraṅa vvaṅ sədəṅ avərə̄, tan simbataṅ vvaṅ muṅkur alayu, tan pamanaha tan paṅgəgə̄ sanjata, tan patyanan aṅgəgə̄ dhvaja, tan avakənaṅ manulup śankha lavan manabəh bherī mr̥daṅga mvaṅ malaga sahimpərni vāhananya, tan paṅarəpakəna ⟨EdG : 11⟩ṅ sor sakeriya. maṅkana sambodhana nikaṅ pratiyodhan paṅayu kaśūran mvaṅ dharmayuddha.
tataḥ pūrvāpare sainye samīkṣya bhagavān r̥ṣiḥ
sarvavedavidāṁ śreṣṭho ⟦a⟧vyāsa⟨ḥ sa⟩tyavatīsutaḥ
byatītan səḍaṅ mapratidvana gati nikaṅ koravasenā mvaṅ pāṇḍavabala, mulat ta bhagavān vyāsa; tinon ira ta duravasāna nikaṅ laga. mataṅnyar pare kahanan mahārāja dhr̥tarāṣṭra. kapaṅguh ta sira səḍaṅ prihatin manastāpa, maṅənaṅən kadurnayan i anaknira kabeh. mojar ta bhagavān vyāsa maṅhanaken smr̥ti sambodhana, liṅ nira: ‘sojarni tanayan mami, mahārāja dhr̥tarāṣṭra, kadivasa kiṅkiṅ, t ahuvusan śocanīya. paṅatagniṅ kālavaśa ṅaran iki maṅke ri pəjahani anakta kabeh ri təṅah iṅ raṇamaṇḍala.
yadi tv icchati saṅgrāme dr̥ṣṭam eva viśāṁ pate
cakṣur dadāmi te divyaṁ yuddham etan niśāmaya.
kunaṅ yat ahyun kitānaku tumiṅalanaṅ papraṅan, tumontona papraṅni anakta lavan saṅ pāṇḍava, aku manugrahana kita kadibyacakṣusan, astu vehən kitānona deṅku, vənaṅa kitāmratyakṣakənaṅ adohaparək, makaphala vənaṅa kitāvaravaraha kramani praṅniṅ koravapāṇḍava dlaha. ndan yan maṅkana liṅta vita ya.
ḍuh sājñā maharṣi! taham manambah hulun, tan ahyun ranak maharṣi tumona kapəjahni anakniṅ pinakaṅhulun. rahadyan saṅhulun mavaravaraha ri pinakaṅhulun; hayva tatan keṅət mūlamadyāvasānanya de saṅ paṇḍita.
katuhvan tānaku yan maṅkana. kumva ta deyanta. iki si sanjayānugrahanaṅkva kadibyacakṣusan. ya ta majare tanayaṅku, mratyakṣakəna sāvasthā nikaṅ samara. astu ya tan matya deniṅ sarvasanjata, ike de mami. tan kəna ta ⟨EdG : 12⟩ ya riṅ ṅel lapa ṅlih, dīrghāyusa ta ya tuvi. lavan tan ilva ta ya kahava ri praṅniṅ koravapāṇḍava. ya ta iki mutthāpanakəna kīrtiniṅ kurukula dlaha. kumva saṅkṣepanya: hayva juga kita kamatolihən iṅ lara, apayapan kadi liṅku rikana:
yato dharmas tato jayaḥ.
asiṅ kahanan i saṅ hyaṅ dharma kahanan iṅ kavijayan. tan ya sinehakən ayunyan pamet itaretarāśraya. təlas teka katon ikaṅ hala riṅ korava, paṅlampvakən ta ya denta, apan akveh paṅupalakṣaṇe tan ayunya. ahəm apupul marekaṅ gagak lavan manuk vəsi, arok arurah lavan həlaṅ mvaṅ valāhaka. asalivəran ikaṅ bhūta piśācāṅigel tan pāntara. sabarinyan təka sandhyān katon ikaṅ kavandhāṅaras vimba saṅ hyaṅ āditya. amogha tan patejaṅ vulan pūrṇamā. muni tan tinabəh ikaṅ bherī mr̥daṅga. tan pisan piṅ rva tibaniṅ udan rah lavan pāṅsuvarṣa. vintaṅ śanaiścara muṅgv iṅ madyaniṅ kr̥ttika rohiṇī, vintaṅ arundhatī muṅkurakən vataṅ vasiṣṭha, amogha gumanti rikaṅ dikvidik, tan pasaṅkana megha. humuṅ tan pantara vāhana təhər aṅohan, asaṅgani lavan paṅaluluniṅ śr̥gāla, bheda saṅke vastu apūrva katon iṅ lagi. ṅuniveh tikaṅ dhūmaketu, graha tan təka ri kālanya. mutyar umeltuk vay nikaṅ catur jaladhi. aneka tibaniṅ banaspati kayu randə̄ aləsəs. aṅiḍal dilahniṅ apuy riṅ pahoman. viparītaṅ gandharasasparśana. tan vuvusən ikaṅ bhūmi kampita tan pantara, makasahakāri bāyūtpātaprahāra. anaravata puṅgəlniṅ dhvaja lavan patākā. nahan ta lvir nikaṅ aśubhanimitta, təlas katon i kaḍatvanta, yatikāṅajarakən saṅ korava pralaya kaliṅanya.
uḍū maṅka kapva sājñā maharśi, muvah atakvana ranak ampu. ikaṅ sakulavargani pinakaṅhulun kabeh matya riṅ palagan, mapa ika, sojar ayu, tan hana karika ⟨EdG : 13⟩ sukha bhukti nika, kapaṅgiha karīṅ vīraloka təkap nika, mvaṅ tan hana karika mahuripa salahsasiki ṅkana, muktyaṅ kīrti riṅ ihatra ?
anaku mahārāja dhr̥tarāṣṭra, tam anaku, tan hana śeṣani anakta salahsiki. sinaṅkṣepa nika, lah sakvehnya sakulagotranta kabeh tan orāmuktyaṅ sukha ṅke rīhatra. mataṅnya deyanta:
kim te rājyena durdharma yena prāpto ’si kilviṣam
yaśo dharmañ ca kīrtiñ ca pālayan sukham āpsyasi.
hayva juga kita tr̥ṣṇe rikiṅ rājya, apan ya hetuniṅ umaṅguh papa magəṅ. salvirniṅ dharma kīrti ta pva gavayakən mvaṅ rakṣanta, marapvan kapaṅguh dentan sukhātiśaya. saṅkṣepa nikeṅ vuvus mami:
labhantāṁ pāṇḍavā rājyaṁ svargaṁ gacchantu kauravāḥ,
saṅ pāṇḍava juga mamuktīkiṅ rājya, kunaṅ saṅ koravāmukti svarga.
ḍu sājñā maharṣi, təlas enak təkap ranak ayu humiḍəp sapajar mpu. ndan tumulusa ta karunya mpuṅku.
kāni liṅgani saṅgrāme bhavanti vijayiṣyatām
tāni sarvāṇi bhagavan śrotum icchāmi tattvataḥ.
apa kavijayan iṅ pāṇḍava riṅ raṇa, ika kahyun iṅ pinakaṅhulun karəṅə̄ deniṅ pinakaṅhulun, ya tika pajara saṅ maharṣi; anuli paramārtha tah təkap ra hadyan saṅhulun mavaraha.
ḍu maṅka kapva kaharəpta laki. ndakvarah ta kita, yan maṅkana, ri cihnaniṅ kavijayan. yan panəṅən dilahniṅ apuy riṅ kuṇḍa, tatan pakukusa ta ya, mogha ta vaṅi gandharasasparśana, komala konaṅunaṅ atərəh śabdaniṅ śankha, təkeṅ bherī mr̥daṅga komala svaranya, mvaṅ yan śuddhābrəsih ikaṅ nabhastala, tan kavāraṇan megha ikaṅ ⟨EdG : 14⟩ vulan pūrṇamā, lavan gagak ika harṣāvurahana, ndan anut vurya ta ya, hayva kapapag, ika ta kabeh cihnaniṅ kavijayan ikānaku. bheda saṅke rika śuka haṅsa sarasa kunaṅ komala svaranya, mapradakṣiṇānuliliṅana, mogha suteja tekaṅ kavacāstra lavan dhvaja, prasnābrəsih cittaniṅ vadva, tatan kəneṅ lum ta kambaṅnya, anut vuri tika lampahniṅ mandamāruta, kapuṅkura tan megha hirəṅ akevel aṅhəmu hudan saha vaṅkava, ika ta kabeh:
etāni jayamānānāṁ lakṣaṇāni viśāṁ pate,
paṅliṅgan riṅ kavijayan ika kabeh, akveh mata ya len saṅke rika. ādinyajuga teki pavarah mamī kita. ya tika katon i samīpaniṅ pāṇḍava ika kabeh. mataṅnyan enak deniṅ kumaniścaye kavijayan ikaṅ pāṇḍuputra riṅ raṇāṅa, i vruhani tanayan mami.
2
iti, nahan ta pavarah bhagavān vyāsa i mahārāja dhr̥tarāṣṭra. sakṣana təhər amvit sira mantuka ri svāśramanira. ri vuntatnira, umənaṅ ta mahārāja dhr̥tarāṣṭra, maṅənaṅən rasani vuvus bhagavān vyāsa. bhaviṣyati kapaṅguh tan kasuddhan iṅ manah denira. mojar ta sire saṅ sanjaya:
‘sampun enak karikaṅ kadivyacakṣusan i riko. byakta katon ikaṅ bhavabhava madoh lavan aparək demu anaku, makanimitta prabhavānugraha bhagavān kaki riko. masyasih pvānaku saphalakən vara prasadanira. varah kite kottaman saṅ hyaṅ aji; mahābhāra dahat kadibyan saṅ hyaṅ sastrānugrahanira rama ra hadyan saṅhulun. atīndriyāpūrva jñānaniṅ vaṅ təkapnya, katon sapravr̥tti nikaṅ sarvabhava kabeh, avas anaravaṅ kadələ̄nya ikaṅ sarvabhava kabeh, mvaṅ sarvasattva, terus kaparipakva katiṅhalan ikaṅ sarvadvīpa kabeh. na saptadvīpa, saptasamudra, tan pāvaraṇa kavulatan ikaṅ jambudvīpa, səṅkərnya mvaṅ parimaṇḍalanya, təke ⟨EdG : 15⟩ vukirnya kabeh, makadi mahameru, yatika sampun avas kavulatan ika kabeh, mvaṅ pariṇāhanya kabeh, juraṅnya trəbisnya, təkeṅ vatunya mvaṅ kayukayunya, lavan saṅ vatək devata hane ri ya, bheda saṅke katonan ikaṅ varṣanagaragrāmanya nadīprakāra, sthāvara jaṅgamanya, makadiṅ mānuṣa, ya tika kapratyakṣa salvirni lakṣaṇanya kabeh, mvaṅ śubhāśubhapravr̥ttinya kabeh, təke prəmanani jīvitanya.
nora tan kendriya sāvasthanya de patik aji. paramārthani pvaṅhulun, mahātiśaya dahat kapāvanan saṅ hyaṅ śāstra kadivyacakṣusan, tuhutuhv anugrahaniṅ kadi sira mahapuruṣa. ndan kramakəna ta patik aji, tan səṅgahen jñānapragalbha.
məne tasən, sanjaya! ya ta kapva katon ikaṅ sarvadvīpa, sarvasamudra demu, masyasih pvānaku, vistarakən təkapmv avaravarah.
yāvad bhūmyavakāśo hi drṣyate śaśalakṣaṇaḥ.
saprakārani pramāṇaniṅ bhūmi kasuluhan deniṅ vulan, ya tājarakənamva.
sājñā haji, tan saṅsaya paramesvara! salvir nikaṅ jambudvīpājarakəna patik haji rumuhun. līlaniṅ katha ṅaran ika yan təkeṅ sarvadvīpa məne. aṅrəṅə̄ ta parameśvara !
prāgāyātā mahārāja ṣaḍ ete varṣaparvataḥ
avaropya hy ubhayataḥ samudre pūrvapaścime,
nəm aṅ viji vukir nikaṅ jambudvīpa, prasiddhāgə̄ṅ, anuṅ lena saṅka saṅ hyaṅ mahameru. varṣanya tuvi samaṅkana tah, nəm aṅ siki. kapva teka lumajur maṅavetan makaprəmana tasik kulvan lavan vetan. ndya ta pratyekanya. svantahankva liṅa parameśvara.
himavān hemakūṭas ca niṣadho vaiḍūryamayah.
śveto rajatasaprabhaḥ saṅkhyā dakṣiṇato bhavet,
saṅkeṅ dakṣina kətah saṅkananiṅ mamilaṅa: riṅ himavān ⟨EdG : 16⟩ pūrvakaniṅ mamilaṅa. tumut ta riṅ hemakūṭa, riṅ niṣadha. vatək kidulniṅ meru ika. kunaṅ ikaṅ lor niṅmeru,nihan pratyekanya: hana nīlavarṣa ṅaranya, manik vaidurya pinakavaknya. lor nika riṅ śvetagiri ṅaranya, pirak śuddhi pinakavarṇanya. kunaṅ katiganya:
sarvadhātupinaddhas ca śr̥ṅgavān nāma parvataḥ.
hana ta vukir srṅavan ṅaranya, kakvehan iṅ sarvadhatu.
ete ṣaṭ parvatā rājan siddhacāraṇasevitāḥ,
nahan ta krama nikaṅ vukir nəm aṅ siki, prasiddha katamolahanniṅ vatək siddhacāraṇagana.
teṣām antaraviṣkambho navasahasram ucyate
tatra puṇyā janapadāḥ tāni sarvāṇi bharata,
kunaṅ pantaranya sovaṅsovan, saṅke kapvanya vukir, saṅaṅ ivu viṣkambha. ṅkana taṅ janapada mahāpavitra, kakvehan iṅ bhava sārvaviśeṣa.
idaṁ tu bhārataṁ varṣam tato haimavataṁ param,
kunaṅ ikaṅ bhāratavarṣa, kidulniṅ vukir himavan parnah nika. yapvan ikaṅ varṣa kalor sakeṅ himavan, kidulniṅ hemakūṭa, i kimpuruṣa ṅaranya.
hemakūṭāt parañ caiva harivarṣaṁ pravīkṣya ya,
kunaṅ ikaṅ varṣa paselaselaniṅ hemakūṭa lavan vukir niṣadha, ri harivarṣa ṅaranya.
nīlad uttaratovarṣaṁ svetad dakṣinatas param,
yapvan ikaṅ varṣa pantaraniṅ vukir śveta lavan nīla, i ramanaka ṅaran ika.
śvetād uttarato varṣaṁ śr̥ṅgavaddakṣiṇaṁ tatha,
kunaṅ ikaṅ varṣa kalor sakeṅ svetagiri, pantaranya lavan vukir śr̥ṅgavān, iṅ hiraṇvata saṅajña nika.
varṣam airāvataṁ nama tasmat śr̥ṅgavataḥ paraṁ,
yapvan ikaṅ lor sakeṅ śr̥ṅgavan, makahiṅan sāgara, airavata ṅaran ika.
dakṣiṇena tu nīlasya niṣadhasyottarena ca,
hana ta vukir pantaraniṅ nīlaparvata lavan nisadha, ⟨EdG : 17⟩ vetan iṅ mahameru, iṅ malyavan ṅaranya. ikaṅ deśa vetan ika, makahiṅan pūrvasāgara, iṅ bhadragva ṅaran ika. kunaṅ ikaṅ kulvan iṅ meru, kidul iṅ nīlaparvata, lorniṅ vukir niṣadha, iṅ gandhamadana ṅaran ika, makahiṅan tasik kulvan, iṅ ketuman ṅaran ika.
parimaṇḍalayor madhye meruḥ kanakaparvataḥ
ādityataruṇabhaso vidhūma iva pāvakaḥ,
saṅkṣepanya: i pantaraniṅ vukir malyavan lavan gandhamadana, kahanan saṅ hyaṅ mahameru, mas kevala pinakavak nika, kady āditya haneṅ udaya tejanira, kadi teja apuy tan pakukus.
yojanānāṁ sahasrāṇi ṣodaśo ’ntaratas tathā
utsedhaś caturaśītir yojanānāṁ mahītale,
kunaṅ tanamni vvad saṅ hyaṅ mahameru riṅ pr̥thivī sevu nambelas yojana. kunaṅ paṅadəgnira, valuṅ puluh yojana, lavan pat aṅ yojana.
lokān āvr̥tya tiṣṭhati,
katuṅkutuṅkulan ta pvekaṅ loka təkapnira. ṅkana ta kahanan ika saṅ para vatək devata, makādi bhattara brahma rudreśvara, təka ri saṅ vatək siddharṣi, makādi saṅ saptarṣi kaśyapaprabhr̥ti.
ilāvr̥tam madhyamam tu,
kunaṅ ikaṅ varṣa kamadhya sakeṅ catur giri malyavan, niṣadha, gandhamadana, nīlaparvata, vetan iṅ meru, kulvan iṅ meru, kidul iṅ meru, lor iṅ meru, niyatanya, yeka kapva inaranan ilāvr̥ta.
meros tu paścime pārśve ketumālo mahīdharaḥ.
jambusaṇḍaś ca yatraiva vasumān nandanopamaḥ,
hana tānakniṅ meru, ri imbaṅnya kulvan, ketumāla ṅaranya, lavan i jambusanda, sākṣāt nandanavana kahiḍəpanya, ri de ny akveh sarvamūlya mvaṅ ratnādī ri ya.
āyur daśasahasrāṇi varṣanaṁ tatra bhārata
suvarnavarnaś ca narāḥ striyaś cāpy apsaropamāḥ,
kunaṅ pinakarupa nikaṅ vvaṅ ṅkana, kadi rūpaniṅ kanaka ⟨EdG : 18⟩ lvirnya, vidyādharīsama lvir nikaṅ strī savetni hayunya. sapuluh ivu tahun premanani yusanya, śāśvata tan kəneṅ lara, kuran prihati levih tuṣṭi.
hemakūṭo hemavati kailāśo nāma parvataḥ
yatra vaiśravaṇo rāja guhyakaiḥ saha modate,
hana ta vukir kelāśa ṅaranya, kantaskr̥ta rikaṅ gunuṅ himavan, prasiddha kakvehan iṅ sarvakanaka; yatika kahanan saṅ hyaṅ veśravaṇa kasukhan lavan vadva niraṅ yakṣa.
abhyantareṇa kailaśaṁ mainakam parvataṁ prati,
hana ta vukir kagarbha deniṅ vukir kelāśa, riṅ menaka ṅaranya.
hiraṇyaśr̥ṅgah sa mahān divyo maṇimayo giriḥ,
hana ta vukir hiraṇyaśr̥ṅga ṅaranya, kakośa deniṅ gunuṅ menaka, maṇimaya pinakavaknya. ṅkana ta yan hana deśa kañcanabaluka ṅaranya, lavan ikaṅ talaga riṅ vindusara, ikaṅ prasiddha patapan mahārāja bhagīratha, tan pahiṅan konanunaṅnya.
tatra tripathagā devī prathamaṁ tu pratiṣṭhitā
brahmalokād atikrāntā saptadhā pratipadyate,
ṅkana ta tambe bhaṭṭārī gaṅgān turunturun saṅkeṅ svarga, umili ta sira piṅ pitu ri vəkasan. pratyekaniṅ aranya: vesvota, sara, pāvanī, sarasvatī, jambunadī, sita, gaṅgā, kavvalu sindu.
etā divyāḥ sapta gaṅgās triṣu lokeṣu viśrutaḥ,
nahan tāvak saṅ hyaṅ gaṅgān pituṅ siki, prasiddha karəṅə̄ riṅ triloka. valuyakəna taṅ ujar ṅuni, pariñci nikaṅ vukir sovaṅ-sovaṅ.
rakṣāṁsi vai himavati hemakūṭe tu guhyakaḥ
sarve narāś ca niṣadhe merau caiva tapodhanāḥ,
yan vukir himavān, rakṣasa prabala ṅkana; yapvan iṅ hemakūṭa, yakṣa prasiddhākveh i rika; kunaṅ riṅ nisadha, ⟨EdG : 19⟩ mānuṣa kalyan ṅkana; riṅ mahāmeru, vatək siddharṣi tamolah ṅkana.
gandharvā rṣayo nityaṁ tatra brahmarṣayo nr̥pa
daityānāṁ danavānāṁ ca śvetaḥ parvata ucyate,
yapvan ikaṅ tamolah i rikaṅ vukir śveta, gandharva daitya danava, lavan brahmarṣi juga.
śrṅgavāṁs tu mahārāja pitr̥̄nāṁ pratisañcaraḥ,
kunaṅ tamolah i rikaṅ vukir śr̥ṅgavan, pitr̥gaṇa juga prasiddha ṅkana. sājñā haji! təlas kahiḍəp de parameśvara?
om anaku sanjaya! huvus kekət hatiṅku sapavarahmu kabeh. kunaṅ pva tulusakən demv acarita, ikaṅ jambūdvīpa.
sājñā haji! tan dadya patik haji tan saṅkepakəna təkapniṅ pinakaṅhulun majarajara. nihan rəṅə̄n de haji:
dakṣiṇena tu nīlasya meroḥ pārśve tathottare
tatra vr̥kṣā madhuphalā nityapuṣpaphalopagāḥ,
ri lambuṅniṅ mahāmeru lor, kidul saṅkeṅ vukir nīlagiri, ṅkana ta kakvehan iṅ kayu mahāpavitra, nityaśākambaṅ avvah, tan pakaləvasan, mahātiśaya manisni rasanya. maṅkana taṅ ləmah ṅkana, maṇimaya pinakarūpanya, kanakālit pinakaləbuləbunya.
ye kṣaranti sadā kṣīraṁ sadrasam hy amr̥topamam
vastrāṇi ca prasYyante phaleṣv ābharaṇāni ca,
hana ta kayv agətih mahāmr̥ta, kesyan ikaṅ ṣaḍrasa deni rasanya, vastra dukūla pinakalambanya, salvirniṅ bhuṣaṇa pinakalvirniṅ vvahnya.
devalokacyutāḥ sarve jāyante tatra mānavāḥ,
maṅkana taṅ vvaṅ kana, devatanurun sakeṅ svarga, ya ta prasiddhāṅjanma rikaṅ deśa ṅkana.
śuklabhijanasampannah, sarve supriyadarśanāḥ,
śuddhajanma ta ya tuvi, konaṅunaṅ kavulatanya.
teṣāṁ te kṣīrināṁ kṣīraṁ pivanty amr̥tasannibham,
aṅhel pva yakrīda lavan strīnya. təkvan mara ya tan ⟨EdG : 20⟩ dadi kəna riṅ lara śoka salavasnyan dadi, sukhatmaka pinakasvabhavanya, satus ivu tahun lavan sevu tahun prəmanani huripnya.
bhāruṇḍā nāma śakunās tīkṣṇatuṇḍā mahābalaḥ
tān haranti mr̥tān sarvān darīṣu prakṣipanti ca,
hana ta manuk bharunda ṅaranya ṅkana, agəṅ alaṇḍəp patuknya, tan pahiṅan śaktinya. ya tomalap śava nikaṅ vvaṅ mati ṅkana, vinavanya ri daləm guha, hiṅanyan tan hana vaṅke katon ṅkana.
tatra pūrvābhisaṅas tu kālāmraś ca mahādrumaḥ
śubhaś ca yojanotsedhaḥ siddhacāraṇasevitaḥ,
sampun ta ṅaran ikaṅ lorniṅ meru vinarnana, vetan iṅ meru ta gumantya caritan, makahiṅaṇa deśaniṅ bhadraśva. hana ta vvavvahan kālāmra ṅaranya, kadi poh suṅsaṅ tadakaranya, mahāparipūrṇa, sayojana parimaṇḍalanya mvaṅ paṅadəgnya, siddhacaran. akveh ri ya maṅantī sornya.
tatra te puruṣah śvetas tejoyuktā manasvinaḥ,
lavan ta rūpaniṅ vvaṅ kana, aputih pinakavarṇanya, suprakaśātah tejanya, prajña vihikan maṅaji.
striyaḥ kumudavarnāś ca sundaryaḥ priyadarśanāḥ,
kunaṅ lvir nikaṅ anakbi ṅkana, kadi varṇaniṅ śvetakumuda varṇanya, tatan pramana hayunya konaṅunaṅni katiṅhalanya.
candraprabhāś candravarṇāḥ,
kadi tejaniṅ vulan tika tejanya, kadi varṇaniṅ vulan varṇanya.
pūrṇacandranibhānanāḥ,
maṅkanātah mukhanya, kadi vulan pūrṇama;
candraśītalarātryaś ca,
kadi tisniṅ vulan ri kalaniṅ ratrī tis nika sparśanya;
nr̥ttagītaviśāradāḥ,
vidagdha ta yen nrttagītaprakara.
⟨EdG : 21⟩daśavarṣasahasrāṇi tatrāyur bharatarṣabha,
kunaṅ prəmanani huripnya, sapuluh ivu tahun prəmananya, nitya pva yāmukti vvah nikaṅ kalamravr̥kṣa; ya ta mataṅnyan nityayovana.
dakṣiṇe tu ca nīlasya niṣadhasyottaretaraḥ
sudarśano nāma mahān jambūvrkṣah sanātanaḥ,
kunaṅ ikaṅ kidulniṅ vukir nīlagiri, kalor deniṅ vukir nisadha, ṅkana ta kahanan ikaṅ jambuvr̥kṣa, inaranan sudarśana, tan pahiṅan haləpnya, sadakala tan kinavruhan nvamnya ṅuni.
tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ,
ya ta hetu nikaṅ deśa inaranan jambudvīpa, apan anəlah ṅaran ikaṅ kayu hane ri ya. kunaṅ ruhurnya sevv atus yojana, suṇḍul riṅ ākāśa pva ya, kunaṅ gə̄ṅnya limavəlas yojana, satus ivu kvehni paṅnya, salviraniṅ rasaviśeṣa pinakarasanya.
patamānaphalāny ūrdhvaṁ kurvanti vipulaṁ svanam,
tiba pva vvahnya sake ruhur, guməntər ta ya karəṅə̄ sakeṅ kadohan, mijil ta duhnyānaravata, śuddhābresih kadi sphatika rūpanya.
tasyā jamboḥ phalaraso nadī bhūtvā janādhipa
meroḥ pradakṣiṇaṁ kr̥tvā saṁprayāty uttarān kurūn,
vvai nikaṅ jambuvr̥kṣa tiba, ya tātəmahān lvah agə̄ṅ kumuliliṅi mahāmeru mapradakṣiṇa lvirnya, tumampuh ry uttarakuru, ya ta mataṅnya nikaṅ vvaṅ riṅ kurudeśa tan kəneṅ lara vəlkaṅ, tan kəneṅ jaramarana sadakala, apan nityaśominum ikaṅ hili nikaṅ jambūphala.
yathā mālyavatah śrṅge drśyate havyavāhanaḥ
nāmnā saṁbartako nama kalāgnir’ bharatarṣabha,
i pārśva nikaṅ vukir mālyavān pva ya ta, ṅkana ta yan hanāpuy umurub tan pantara, inaranan sambartaka.
⟨EdG : 22⟩mahārājatasaṁkāśo jāyate tatra mānavaḥ,
kunaṅ lvir nikaṅ vvaṅ kana, kadi varṇaniṅ pirak salaka.
sarve ca brahmacarinaḥ,
tuhagaṇa ta yāgave brata brahmacari, sattvikāṅhanakən tapa. salika ri tībra nikaṅ tapa brata kagave denya, mara ta yeṅ suryamaṇḍala, nəm aṅ puluh ivu tahun lavasnyan hana ṅkana, ndatan hilaṅ atah kasattvikanya. ya ta mataṅnyan minduhur mara riṅ śivamaṇḍala. samaṅkana tah muvah lavasnya ṅkana, kadi lavasnyan haneṅ suryamaṇḍala.
dakṣiṇena tu śvetasya nīlasyaivottareṇa ca
varṣam ramaṇakam nāma tatra jāyanti mānavāḥ,
muvah tiki caritan ikaṅ lorniṅ meru. ikaṅ kakidul deniṅ vukir sveta, kalor deniṅ nīlagiri, yatekīnaranan iṅ ramavarṣa. mahāparipūrṇa ikaṅ vvaṅ kana, lituhayu śuddhajanma, sakta riṅ krīḍācumbana. sapuluh ivu tahun prəmanani huripnya, tan kəna riṅ jaravyadhi salavasnyan ahurip.
dakṣine śr̥ṅginaś caiva svetasyathottareṇa ca
varṣam hairaṇvataṁ nāma yatra hairaṇvatī nadī,
kunaṅ ikaṅ varṣa i heranvata, ikaṅ kakidul de nikaṅ vukir śr̥ṅgavan, kalor deniṅ vukir śveta, kumva ta hetu nikan paṅaran hiranvata, ri denyan hanaṅ lvah hiranvah ṅaranya ṅkana.
yakṣabhuta mahārāja dhaninah priyadarśanah,
yapvan ikaṅ janma hana ṅkana, yakṣa kevala buddhinya, apan akveh masnya, sumantan lituhayu, tovin ya mahāśakti kuraṅ prihati.
āyuḥpramāṇaṁ jīvantu śatāni daśa pañcakāḥ,
sevu tahun lavasni huripnya.
uttareṇa tu śr̥ṅgasya samudrānte narādhipa,
⟨EdG : 23⟩ ikaṅ varṣa lor iṅ śr̥ṅgavan pva ya ta, makahiṅan uttarasagara, ikaṅ inaranan airāvata ṅuni,
na tatra sāryas tapati,
tatan apanas tejaniṅ āditya ṅkana;
na ca jīryanti mānavāḥ,
tatan kəna riṅ jaravyadhīkan vvaṅ kana. kadi varṇaniṅ tunjuṅ varṇanya, kadi gandhaniṅ nīlotpala ambə̄ nika, apan janma saṅkeṅ svarga kavvananya. kunaṅ lavasni huripnya, telu vəlas ivu tahun prəmananya.
sājñā haji ! sampun kopapattikarika təkap parameśvara.
uduh anaku sanjaya! tan dadi tan eṅət svabhavanku yavat vinarah, yeki kaddhr̥tarāṣṭranku, si medhā yan vinarah pisan. kunaṅ pvānakku deyamva: tulusakenta ləbani buddhimu. ikaṅ bhāratavarṣa juga kacaritanya kavəkas kahyunku caritakənamva.
sājñā haji! maṅka kapva kakuṅ parameśvara. ekatana ta ra hadyan saṅhulun mahiḍəpa.
pr̥thoś ca rājan vainyasya tathekṣvakoḥ priyaṁ sadā
yayāter ambarīṣasya māndhātur nahuṣasya ca,
hana sira mahārāja pr̥thu ṅaran ira ṅuni riṅ pūrvaraja, sira ta prasiddha mapura bhāratavarṣa; tumut ta mahārāja venya, mahārāja ikṣvaku, mahārāja yayati, mahārājambarīsa, mahārāja mandhata, mahārāja nahusa, kapva ta sira pada huvus gumave kottama ⟦kəna⟧n ikaṅ deśa. bheda saṅke rika, hana ta sira mahārāja mucukunda ṅaran ira, tumut ta mahārāja śivi mvaṅ mahārāja usicara, mahārajāndala, mahārājanrəga, kapva təlas kr̥takīrti sira kabeh i rikaṅ bhāratavarṣa. tan samaṅka juga pih sājñā haji. hana sira len saṅke sira, kṣatriya mahāpuruṣa sira kabeh.
tat te varṣam pravakṣyāmi yathaśrutam arindama,
ika taṅ bhāratavarṣa ṅkana, ya ta pajarakəna patik haji parameśvara, tan papendaha kareṅə̄nya lavan agama təkap patik haji majarajara. nihan ta tambayan iṅ mavaravaraha:
⟨EdG : 24⟩mahendro malayaḥ sahyaḥ śuktimān kṣaravān api
vindhyaś ca pariyātraś ca saptaite kulaparvatāḥ,
hana ya vukir mahendra ṅaranya mvaṅ malaya sahya suktiman ..., kanam vindhya, kapitu pariyatra, ya ta sinaṅguh saptakulaparvata ṅaranya, pinakavukir nikaṅ bhāratavarṣa. nda kadinya juga ika, akveh len saṅke rika, yan vuvusən gatinyāpan vistara dahat.
āryā mlecchāś ca kesavya tair miśrāḥ puruṣā vibho,
ika ta pavvaṅanya, arya lavan mleccha prakrtinya, bheda saṅkeṅ varṇasankara.
nadīḥ pivati bahulā gaṅgāṁ sindhuṁ sarasvatīm
godāvarīnarmadam ca bāhudāṁ ca mahānadīm,
samaṅkana ta pratyeka nikaṅ lvah, ininum nikaṅ vvaṅ kana, lvirnya: gaṅgā sindhu sarasvatī godavarī narmada bāhuda. len saṅke rika, hana ta lvah satadru ṅaranya, lavan candrabhaga ṅaranya, yamuna drṣadvat vipasa sthulavaluka gomatī togiki rathaspa satakumba sarayu carmanvatī cetravatī payosm gena bheravatī kaverī vegapatī mahendra pipālavatī pulo ghrtavatī vastu suvastu hiranvatī jyotismatī gona tamasa caranasī cintavatī manjula.
mandakinī vaitaram kokas caiva mahānadī
suktimatī malabdaś ca tathaiva vrṣabhaṅginī,
muvah hana ta lvah mandakinī ṅaranya, vetaram kokanadī suktimatī alabda vrṣabhaṅinī. lavan hana ta lvah lohitya ṅaranya, kuri rṣikanya brahmakanya.
viśvasya mātaraḥ sarvāḥ sarvasvecchamahāphalāḥ
tatha nadyas tu prakāśāḥ,
⟨EdG : 25⟩ ika taṅ lvah samaṅkana kabeh, kapva mahottama mahāpavitra pinakasvabhavanya, pinakebu nikaṅ jagat bhāratavarṣa. akveh mata len saṅke rika, satus ivu lakṣa kotī prəmananya, hanāṅaran, hana tan panaran pinakasvajatinya.
ity etēḥ sarito rājan samākhyātā yathasmr̥tāḥ
ata ūrdhvaṁ janapadān nivodha gadato mama,
nahan ta saṅka nikaṅ lvah, inajarakən patik haji parameśvara, keṅətakəna ta de saṅhulun. ikaṅ janapada ta gumantya varṇanan patik haji. hiḍəpən ta de parameśvara.
cedimatsyāḥ kuruśāś ca bhojāḥ sindhupulindakāḥ.
pāñcalakośalāś caiva kuntayaḥ kāśiśovalāḥ,
hana ta cedideśa ṅaranya, i matsya, i kuruśa, i bhoja, i sindhu, i pulinda, i pañcala, i kagi, i sovala. bheda saṅke rika, hana ta i surasena ṅaranya, yugandhara, avanti, vidarbha, anupa, surastra, videha, magaka, balva, aṅga, avaṅga, malla, sakr̥loma, suvesna, valvala, andra, pondra, antargiri, vahirgiri.
śakā niṣādā niṣadhā gāndhārā darśakās tathā
kaśmīrā gargisauvīrās trivargāḥ sarvasenayaḥ.
len saṅke rika, hana ta janapada, i śaka ṅaranya, i nisada, i nisadha, gandhara, dargaka, kagmīra, garga, sovīra, trigarta, sarvaseni, lavan hana ta ri kukunda ṅaranya, viragraha, madhumatta, valvaja, bhudana, kaccha, gopala, laṅgala, sairandra. nahan ta pinakadi nikaṅ deśa, yan iṅ uttarapatha. kunaṅ yan iṅ dakṣinapatha, nihan pratyekanya:
drāviḍāḥ keralāḥ procyā vikampā musikās tathā
mālavā lavatāś caiva kulindā valkalaiḥ saha,
⟨EdG : 26⟩ hana ta desa i dravida ṅaranya, i kerala, i procya vikampa mūṣika mālava kulinda, i valkala, bheda saṅke kirāta dhvajini proṣṭha kokuntara kandhaka supava lavala sirala katiki. bheda saṅke rika:
yavanāś ca sakāmbojā dārunā mlecchajātayaḥ
sakr̥druhāḥ kakaṇṭhāś ca hūnāḥ pārāpataiḥ saha,
hana ta deśa i yava ṅaranya, lavan i kamboja, mlecchajanma dāruṇarūpa sakvehnya, təke sakr̥druha lavan i kakantha mvaṅ ri hūna təke pārātapa. vaneh hana ta ri śūdrabhiru ṅaranya, darada vosika ravakāra ātreya bharadvāja,
kirātānāṁ ca jātayaḥ,
tuha buru janma nika kabeh.
uddeśamātrena mayā deśāḥ samkīrtitāḥ prabho,
nahan ta tiṅkah nikaṅ desenujarakən patik haji parameśvara, ndan ṅaranya mātra juga ya. tan vinuvus lvirnya sovaṅ-sovaṅ. mahāparimita de nikāmuktiṅ pr̥thivīmaṇḍala, ndatan bəsur atah riṅ kamaviṣaya, tan hana vənaṅ tyāga ri kaḍatvanya. hayva ta tiṅgal, mara tan luṇṭāharəp atambəha bhogaviṣaya. maṅkana pva ya ta:
tasmāt parigrahe bhūmer yatante kūrupāṇḍavāḥ
sāmna dānena bhedena daṇḍenaiva tu pārthivāḥ,
ya ta karih dumeh ranak haji, saṅ korava pāṇḍava, yatna ri karakṣān iṅ pr̥thivīmaṇḍala, apan maṅkana ta karih svabhāvanyaṅ ratu sadeśasadeśa. mataṅnyan kinənan caturūpaya denira ranak haji sira kabeh. mara tan hana parāṅmukhāhyun pratikūla ri sira.
uḍuh uḍuh ahah, anaku saṅ sañjaya bapa, enak dahat təkaptācarita. trus limpad paṅavruhte rikaṅ bhāratavarṣa. kunaṅ patañaṅkva muvah anaku: pira pramāṇani hurip nikaṅ vvaṅ kana, varah rama ra hadyan saṅhulun, təkeṅ atītānagatavartamana. ⟨EdG : 27⟩
sājñā haji! tan saṅśaya parameśvara. rəṅvakəna ta vuvus patik haji.
catvāri bhārate varṣe yugani bhāratarṣabha
kr̥tatretadvāparaṁ ca puṣyaṁ ca kuruvardhana,
sājñā haji! ṅke riṅ bhāratavarṣa an aṅucap caturyuga ṅaranya, ikaṅ kr̥ta treta dvaparakali. yathakrama nyasa nika təhər, an maṅkana:
catvāri ca sahasrāṇi varṣāṇāṁ kurusattama
āyuḥsaṁkhyā kr̥tayuge saṁkhyātā rājasattama,
pat aṅ ivu tahun lavasniṅ hurip ri bhāratavarṣa ṅuni, ri kalaniṅ kr̥tayuga, anut saṅkhyā niyata nika. mataṅnyan maṅkana:
tathā trīṇi sahasrāṇi tretāyāṁm manujādhipa,
ri kalaniṅ tretayuga pva ya ta, təluṅ ivu tahun pramāṇani hurip nikaṅ vvaṅ kana.
dvāpare dvisahasrāṇi,
riṅ dvapara pva ya ta, rvaṅ ivu tahun lavasnyan ahurip.
na pramāṇasthitir hy asti puṣye ’smin bhāratarṣabha
garbhasthas ca mriyante ’nye tathā jātā mriyanti ca,
kunaṅ maṅke kalaniṅ kaliyuga, salah pinramanan hurip nikaṅ vvaṅ ri bhāratavarṣa, apan hana matīṅ daləm vətəṅ, hana mətu mati, hana mati vruh aṅliṅliṅ; evəh ikaṅ tuməke pramāṇanyan kapuruṣayusan. uvahana deni maṅupanyāsa.
mahābala mahāsattvah prajñaguṇasamanvitah.
ajā⟨ya⟩ntakētiman⟨to⟩ munayo vai tapodhanāḥ,
ikaṅ vvaṅ riṅ bhāratavarṣa ṅuni riṅ kr̥tayuga, mahāsakti ya, sattvikatisaya ri kaprajñan, viku maṅgəgə̄ tapa juga, lituhayu mahotsaha, sakteṅ dharmakarya, makavatvan satyavacana.
⟨EdG : 28⟩āyuṣmanto mahāvīryā dhanurdharā dharā yudhi
jāyante kṣatriyāḥ śūrāḥ tretāyāṁ cakravartinaḥ,
riṅ tretayuga pva ya ta, mijil taṅ kṣatriyajanma, paripūrṇa riṅ jīvita, mahāvīrya mahāprabhava, maṅgəgə̄ capa kalaniṅ yuddhakarya, cakravarti śūramanta.
sarve varṇā mahārāja jāyante dvāpare yathā
mahotsahā mahāvīryāḥ parasparavadhaiṣinaḥ,
dataṅ pvaṅ dvaparayuga, sarvavarṇa tikaṅ maṅdadī samaṅkana: brahmana kṣatriya vaisya śūdra, vīryamanta mahotsaha, ahyun i kapatyan i kapvanya janma.
tejasālpena saṁyuktaḥ krodhanaḥ puruṣo nr̥pa
lubdhaś cānr̥takaś caiva puṣye jāyati bhārata,
maṅke pva kalaniṅ kaliyuga, kuraṅ sakti ləvih krodha ikaṅ mānuṣa, lobha təhər ləñok pinakasvabhavanya, gə̄ṅ matsarya, datan bañcana ahaṅkāra parapibuna, saṅkṣepanya sājñā haji:
gunottaraṁ haimavataṁ dvēpare ’smin narādhipa
ika taṅ vvaṅ i bhāratavarṣa, i dvaparayuga vəkasniṅ guṇādi kaṅ rat təkapnya. ndan iṅətiṅətən ika de parameśvara.
udu sañjayānaku! siṅgih dahat vuvusmu. vyaktinya marika maṅken katona. kunaṅ pva patañaṅkva muvah: saptadvīpa saptasāgara kəta ikaṅ inujarakənmu ri ṅuni, ndya ta tiṅkahnya? ndo varah ta rama ra hadyan saṅhulun.
sājñā haji! nihan kramani pvaṅhulun:
jambūśākakuśakrauñcaḥ śālmaliś ca tathāparaḥ
gomedaḥ puṣkarākhyaś ca saptadvīpāḥ prakīrtitāḥ
jambūdvīpa pūrvakaniṅ amilaṅa, ikaṅ huvus cinaritakən patik haji ṅuni tasən; tumut gakadvīpa kugadvīpa kroñcadvīpa salmalidvīpa gomedadvīpa puskaradvīpa. nahan taṅ saptadvīpa pajara patik haji.
⟨EdG : 29⟩kṣīrakṣīraṁ dadhisarpir ikṣumadyaṁ parodadhiḥ
svādūdako paro madyat tasmād dviguṇitaḥ sthitaḥ,
kṣīra ṅaran iṅ tasik lavaṇārṇava. kṣīra ṅaran iṅ tasik pəhan. dadhi ṅaran iṅ tasik miñak. pəhan ṅaran iṅ tasik putər. ikṣu ṅaran iṅ tasik airtəbu. madya ṅaran iṅ tasik madirā. bheda saṅke rika, hana ta tasik svādu ṅaranya, vuduk pinakarasanya pradhāna. nahan taṅ saptasamudra samudāya; mvaṅ dviguṇa tekaṅ sakavuri ṅkana i rikaṅ sakaruhun ṅkana riṅ saṅkhyā. yaya karika hiḍəp de parameśvara.
anaku sañjaya, lvir kasaravuṅan buddhiṅkv i rika. apa tam pajara yathākramanyaṅ saptadvīpan pakatasik ikaṅ saptasāgara? kunaṅ pvan vispaṣṭa panhiḍəpkv i rika, təṅəni tākv i satiṅkahnya.
sājñā haji! nihan tiṅkahnyan yathākrama:
lavaṇena samudreṇa parvataḥ parivāritaḥ,
ikaṅ jambūdvīpa yeka kinusa deniṅ lavaṇasāgara. ikaṅ kuśadvīpa kinusa deniṅ kṣīrodadhi. i heṅ nika, ikaṅ śākadvīpa kinusa deniṅ dadhisāgara. i heṅ nika, kroñcadvīpa, kinusa denili sarpisamudra. i heṅ nika, śālmalidvīpa, kinusa deniṅ ikṣusāgara. i heṅ nika, gomedadvīpa, kinusa deniṅ madyārṇava. i heṅ nika, puṣkaradvīpa, kinusa deniṅ svādusāgara. nahan ta yathākramani pvaṅkulun, sājñā haji, an yathāsaṅkhya.
ḍuh maṅka kapvānaku. tan saṅgahən tāku luluy pinacaritakən. ntoh lvirniṅ śākadvīpa varṇanan i tanayanku, saṅka yan həlahəla rama ra hadyan saṅhulun maṅrəṅə̄.
sājñā haji! vistara dahat ṅaran ika, yan təka ṅkana. saṅkṣepanya: ləkas pavvata pva de patik haji, apan təvas prapañca mucapa prakāranya. mataṅnyan yan hana vanehvaneh, tañakəna parameśvara, yaya patik haji majara.
katuhvan tānaku yan maṅkana. jagatmaṇḍala marekaṅ ⟨EdG : 30⟩ cinaritakənmu. yonitattvaniṅ sinaṅguh jagat, ya ta pajaramvery aku, yatanyan saṅguhən tattvajña.
sājñā haji! tan saṅśaya parameśvara. nihan taṅkəsniṅ pvaṅkulun:
pañcemāni mahārāja mahābhūtāni saṅgrahāt
jagatīsthāni sarvāṇi samānyāhur manīṣiṇaḥ,
lima ikaṅ pañcamahābhūta, ndan mandəl riṅ pr̥thivī kajaran ika de saṅ mahāpaṇḍita, makanimitta kapupulanya təkap bhaṭṭara jagatkartā. paḍa ta vibhāganira, tan hana sor, tan hana ləvih.
ndya kari sinaṅguh pañcamahābhūta təkapmu?
svantahankva vuvusa parameśvara. nihan pratyekanya:
bhūmir āpas tathā bāyur agnir ākāśam eva ca
guṇottarāṇi sarvāṇi teṣāṁ bhūmiḥ pradhānataḥ,
pr̥thivī āpaḥ teja bāyu ākāśa, samaṅkana pinakavaknyan lima. kapva teka viśeṣa makahetu ginanya sovaṅ-sovaṅ. ndan ika ta kabeh, yan timbaṅvratən, pr̥thivī atah pradhāna ṅaranya. ndya karikaṅ guṇa haneṅ pañcamahābhūta? yan kva liṅa saṅ nātha, nihan pratyekani pvaṅkulun.
śabdaḥ sparśa⟨ś ca⟩ rūpaṁ ca
raso gandhaś ca pañcamaḥ,
catvāro hi guṇā hy apsu
gandhas tatra na vidyate,
śabda sparśa rūpa rasa gandha kalimanika, ika taṅ guṇa pataṅ siki ṅkana, yeka hana riṅ āpya, tuhun ikaṅ gandha, tan hana ṅkana.
tejaso hi guṇās trayaḥ,
kunaṅ ikaṅ teja, ikaṅ guṇa tigaṅ siki hane rika, tan hana ikaṅ rasa gandha i rika.
śabdaḥ sparśaś ca vai vāyau,
yapvan ikaṅ guṇa haneṅ bāyu, śabda sparśa juga hana ṅkana; tan hanaṅ rūpa rasa gandha hane rika. ⟨EdG : 31⟩
ākāśe śabda eva ca,
kunaṅ ikaṅ ākāśa kevala śabda juga hane ri ya. kunaṅ ikaṅ guṇa samaṅkana,
vartante sarvabhūtāni,
ya nimitta nikaṅ pañcamahābhūtan hana.
yesu lokāh pratiṣṭhitāḥ,
ikaṅ pañcamahābhūta, ya tāndəlan i sinaṅgah jagat, ri vihikana parameśvara.
məne tah sakarəṅ sañjaya, pradhāna rakvaṅ pr̥thivī rikaṅ pañcamahābhūta. ntoh ndya paton ika təkapmu?
sājñā haji! kumva hiḍəp patik haji. ikaṅ bhūmin katon, pavakniṅ pañcamahābhūtān paṅdadi ika. ndya tavak nika? svantahankva liṅa saṅ nātha.
dvividhānīha bhūtāni trasāni sthāvarāṇi ca
trasānāṁ trividhā yonir aṇḍasvedajarayujāḥ,
rva bheda nikaṅ bhāva haneṅ bhūmi, sthāvara lavan jaṅgama; tiga saṅkan ikan vijil, aṇḍaja svedaja jarāyuja. aṇḍaja ṅaranya, prāṇi mijil saṅke antiga, svedaja ṅaranya, prāṇi mijil saṅke hariṅət, jarāyuja ṅaranya, prāṇi mijil saṅke garbhavāsa, makasahakāri ariari. maṅkana krama nikaṅ jaṅgaman tiga yoninya.
udbhijjāḥ sthāvarāḥ proktās te ’rtha pañcaiva jayate
vrkṣagulmalatāvallyas tvaksārās tr̥ṇajātayaḥ,
kunaṅ ikaṅ sthāvara, udbhijja tattva nika. udbhijja ṅaranya, mijil saṅkeṅ vīja. lima lvirni jātinya, vr̥kṣa gulma latā vallī tvaksāra. vr̥kṣa ṅaranya kayu tan odvad, kayu tan kayukayu lvir nikan tuvuh. latāvallī ṅaranya ikaṅ prasiddha rumambat. tvaksāra ṅaranya salvirniṅ atvas i yava, turuhuṅan i jro. tr̥ṇajāti ṅaranya salvirnin tan karuhuran.
⟨EdG : 32⟩bhūmau hi jāyate sarvaṁ bhūmau sarvaṁ pranaśyati
bhūmiḥ pratiṣṭha bhutānāṁ bhūmir eva parāyaṇā,
ika ta kabeh, ikaṅ bhūmi kahanan ika kabeh yan vijil, iṅ bhūmi uṅgvanyan hilaṅ. iṅ bhūmi ta ṅaran i kandəlan iṅ sarvabhūtan maṅkana. ya ta mataṅnyan ləvih atah tattvaniṅ bhūmi vəkasan. ndan rasana ta təkap saṅ nātha.
u siṅgih dahat ikānaku sañjaya. ndan hana takvanakənaṅkva vaneh. ikaṅ apa? svantahan liṅamva. ikaṅ grahatattvacarita, tapva k vəruh vite rika.
sājñā haji, yaya patik haji majare rika.
parimaṇḍalato rājan svarbhānuḥ śrūyate grahaḥ
yojanānāṁ sahasrāṇi viṣkambho dvādaśāsya tu,
makalaṅan saṅ hyaṅ sūrya ṅkane ruhur svargamaṇḍala, rvavəlas ivu yojana atika ārohanira.
pariṇāhena ṣaṭtriṁśad,
kunaṅ səṅkərnira, təluṅ puluh nəm ivu yojana.
ṣaṣṭim āhuḥ śatāny asya vudhāḥ paurāṇikās tathā
candramās tu sahasrāṇi . . . ,
kunaṅ . . . saṅ maṅaji purāṇa . . . satus nəm aṅ puluh yojana pariṇāhanira. yapvan saṅ hyaṅ vulan, savəlas ivu yojana ārohanira.
trayas triṁśat tu maṇḍalam,
kunaṅ maṇḍalanira, təluṅ puluh təluṅ ivu yojana.
sa rāhuś chādayaty etau yathākālaṁ mahattayā,
an maṅkana pramāṇanira. ndatan katutupan sira de nikaṅ rāhu, yan təka nikaṅ grahakāla; maṅajarakən gə̄ṅ nikaṅ rāhu kaliṅan ika.
candrādityau mahārāja saṁkṣepaṇa udāhr̥tau,
nahan ta saṅkṣepani kajaran saṅ hyaṅ candrāditya, i vruha parameśvara. ⟨EdG : 33⟩
tasmād āśvasa kauravya putraṁ duryodhanaṁ prati
śrutvedaṁ bharataśreṣṭha bhūmiparva manonugam,
maṅkana pva ya ta, mataṅnyan tāyva vismr̥ti parameśvara, pirəṅvana ta ranak haji, mahārāja duryodhana, riṅ bhūmiparvacarita, apan kapaṅguhan i manahniṅ vvaṅ ruməṅə̄ ikeṅ kathā. lavan ta vaneh kottamanya:
yaḥ śrnoti mahīpālaḥ parvanīdaṁ yatabrataḥ
prīyante pitaras tasya tathaiva prapitāmahāḥ,
yan hana vvaṅ ruməṅə̄ ikiṅ kathācaritaparva, tuhagana ta yābratāṅkən parvanī, byakta tuṣṭātmaka saṅ pitara nika, təka riṅ kaki puyut, nitya sukhātmaka. vaneh:
śrīmān bhavati rājanyaḥ siddhārthaḥ sādhusaṁmataḥ,
āyurbalaṁ ca vīryaṁ ca tasya tejaś ca vardhate,
moghāriṅ tekaṅ śrī i rikaṅ vvaṅ tuhaganāṅrəṅə̄ rikeṅ bhūmisaṅkathā, vənaṅ aṅudanakəna dhanapuṇya riṅ rat, siddhaprayojana, kinasədəpan i kapvanya, ṅuniveh saṅ sajjana, dīrghāyuṣa mahāśakti, vīryamanta vr̥ddhi tejatejanya. byakta ya tan dadi mithyā hiḍəp patik haji.
uḍu bhāgya tānaku sañjaya! yayāku mratyakṣakən ikaṅ sarvabhāvan maṅkana, apan ko prasiddha pinakajñānamataṅku, kaliṅanya: hayva ta ko tan lot i rikaṅ satinakvanakənku.
an maṅkana liṅ mahārāja dhr̥tarāṣṭra, harṣa de nika kendriyan saṅ sañjaya. pira kunaṅ antajinya, ākāra sapuluh vəṅi, manambah ta saṅ sañjaya, atəhər anaṅis, hañar ḍataṅ saṅkeṅ kurukṣetra. majar i harəp mahārāja dhr̥tarāṣṭra, liṅ nira:
kakudaḥ sarvayodhānāṁ dhāma sarvadhanuṣmatām
śaratalpagataḥ so ’dya śete kurupitāmahāḥ,
sājñā haji! patik haji si sañjaya ḍataṅ sumambah pādukā parameśvara. sira rāma ra hadyan saṅhulun, bhagavān ⟨EdG : 34⟩ bhīṣma, saṅ pinakottuṅganiṅ yodha riṅ lagi, sira saṅ pinakaviśeṣaniṅ vruh rini dhanurveda, sira ta təlas karahatan kaparājaya, karahatan deniṅ śikhaṇḍi, səḍaṅ maṅhiḍəp saṅsāra sira maṅke gumuliṅ śaratalpa,
jagāmāstam ivādityaḥ,
kady āditya meh sumurupa gatinira maṅko, atyanta kasyasihnira rama haji.
i, mapa liṅmu sañjaya? karahatan bhagavān kaki kumva ko? ḍu namaḥ sivāya! hilaṅ ka pva saṅ pinakataṅkisniṅ kurukula. prāṇāntika ka pva saṅ pinakādidevaniṅ duryodhana. atyanta dahat bvat nikaṅ lare hatiṅku maṅke. apa mūla nikaṅ kalahan, apa kramanya deniṅ aṅdani, mataṅnyan tan hana pratisara rumakṣe sira? lvir asambhava dahat paṅiḍəpkv i tan pamaṅpannira. ntoh masyasih tānaku, viti təkapmv avaravarah, yatanya k vihikana ri padārtha nirar karahatan riṅ samara.
tan saṅśaya parameśvara, mavaravaraha patik haji. nihan prathamarəmba nikaṅ laga.
teṣv anīkeṣu sarveṣu vyūdheṣu ca vidhānataḥ
duryodhano mahārāja duḥśāsanam athābravīt,
təlas atiṅkah dinanan ikaṅ vīrasenāyodha, pinatah titah nikaṅ byūha, i rika ta ranak haji mahārāja duryodhana, mujar i saṅ duḥśāsana, liṅ nira: antən i ṅhulun saṅ duḥśāsana, konakəna ikaṅ ratha pahayun, kənana sapaniṣkara, uṅgvananiṅ kakinta bhagavān gaṅgāsuta, lavan ikaṅ vadva śūra rumakṣe sira. śīghrakən ta təkapta, hayva vyālambita.
nātaḥ kāryataraṁ manye r̥te bhīṣmasya rakṣaṇāt,
tan hana vih yogya kārya vaneh, yan lena saṅke karakṣaṇa de bhagavān devabrata, apan sirenubhayan tāməjahanaṅ pāṇḍava. maṅkana paṅuddeśa mahārāja duryodhana. ⟨EdG : 35⟩ i rikaṅ sakatambesuk pva ya ta, ri pūrvaka nikaṅ laga, dinanan tekaṅ vatək ratu sāmanta, tiniṅkah soṅgvana nika sovaṅ-sovaṅ; ghūrṇita tekaṅ śaṅkha bherī mr̥daṅga, masaṅgyani lavan pahyaniṅ bala peka sāmānya, sinahakāryan deniṅ śabdaniṅ mattasāmaja lavan kuda, mvaṅ pasiṅhanādaniṅ vīrayodha. mapa ta ivirnyan abra sinaṅ savayava nikaṅ təgal kurukṣetra deni haləpniṅ sarvāyudha mvaṅ sarvabhūṣaṇa? maṅkana ta ri saṅ pāṇḍava, tatan pahiṅan kadbhuta nikaṅ senāpratisenā caturāṅgabala, iniṅətiṅət pva gatinyan səḍəṅ mahārəpharəpan.
yugānte ⟨sa⟩mavetau dvau
sāgaram ivādr̥śyata,
an kadi ta ya tasik rvaṅ siky apagut lavan rovaṅnya, kālaniṅ mahāpralaya.
dvidhābhūta ivāditya
udaye pratyadr̥śyata,
hanan kady ādityāparva kālaniṅ udaya, ri denyan prakāśa dahat dilah nikaṅ sarvāstra ri kālanyan maṅkana.
samānīya mahīpālān idaṁ vacanam abravīt,
hinə̄makən tekaṅ ratu sāmanta de bhagavān bhīṣma, pinitəkətan ira riṅ nayopāya, mvaṅ rikaṅ kṣatriyadharmaśāsana.
idaṁ vah kṣatriyā dvāraṁ svargāyāpāvr̥taṁ mahāt
gacchadhvaṁ tena kramasya brahmaṇaś ca salokatām,
sojar ra hadyan saṅhulun kita kabeh, sakveh saṅ vatək kṣatriya mahāpuruṣa kabeh, yeki babahan məṅa təkeṅ svarga ṅaranya, ikiṅ samarakarya, tutən iṅ vvaṅ kadi kita mahāvīra, yatanyat paṅguhaṅ indraloka lavan brahmaloka. hayva ta kita tan utsāhe karəmbaniṅ raṇakriyā.
adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṁ gr̥he
yad ayonidhanam yāti so ’sya dharmaḥ sanātanaḥ,
⟨EdG : 36⟩ tan dharmaniṅ kṣatriya kəta ikaṅ maty alara hane ry umahnya, kunaṅ ikaṅ pəjah i təṅahniṅ raṇāṅga, ya ika mahāviseṣaniṅ kadi kita mahākṣatriya ṅaranya.
maṅkana de bhagavān bhīṣmāgave protsāha riṅ senavīra, mataṅnyan maṅka tāruhunruhunan. masə̄ sakvehniṅ ratu maṅjurv i korava kabeh, tatan vuvusən kvehni vāhananya sovaṅ-sovaṅ, mvaṅ sañjatanya, lavan haləp nikaṅ bhūṣaṇa sinaṇḍaṅnya, ṅuniveh kvehni vadvanya riṅ saratusaratu. kunaṅ bhagavān bhīṣma, hana sirāṅadəg i samīpaniṅ korava, makadhvajaṅ tāla kāñcana rukmamaya, apan sira pinakasenāpati rikaṅ kāla. pira ta lvir nika pratyeka nikaṅ pinakādiyodha? śrutāyudhaḥ citrasena viviṅśati śalya bhūriśrava, makapuraḥsaraṅ droṇaputra, samaṅkana tekaṅ inabhimata rumakṣa bhagavān devabrata. kunaṅ vadva ḍaṅ hyaṅ droṇa, satus ivu pramāṇanya, makadhvajaṅ kamaṇḍalu kāñcana. mahārāja duryodhana makadhvajaṅ nāga manik suprakāśa, iniriṅ deniṅ ratu poṇḍra kaliṅga kāmboja sudakṣiṇa kṣemadanva. yapvan ḍaṅ hyaṅ kr̥pācārya, vr̥ṣabha taṇḍanira, makapaṅarəp sakveh ramāgadha; sākṣāt megha riṅ māghamāsa lvir nikaṅ vadva manimbaṅi sira. kunaṅ mahārāja jayadratha, varāha pinakataṇḍanira, valuṅ ivu kvehni gajahnira, nəm aṅ ayuta kvehni kudanira, limaṅ ivu kvehni rathanira. yapvan mahārāja bhagadatta, liman ika vāhananira, iniriṅ deniṅ vindānuvinda, tumut i lampah mahārāja ketumān. saṅkṣepa nikaṅ vadva haneṅ korava, savəlas akṣohiṇī, ikaṅ prasiddha tumutakən saṅsə̄ bhagavān bhīṣma.
dhr̥tarāṣṭrasyānīkasya dr̥ṣtvā vyūhāni pāṇḍavaḥ
abhyabhāṣata dharmātmā dharmarājo dhanañjayam,
ri təlas saṅ korava kr̥tabyūha vadvanira, mulat ta mahārāja yudhiṣṭhira. ya ta hetu nirar pojar i saṅ dhanañjaya, ⟨EdG : 37⟩ liṅ nira: antən i ṅhulun laki saṅ arjuna, təlas abyūha saṅ korava, huvus atiṅkah mahāyodha sāṅgarakṣaka. kumva ta deyanta. t aləkas t agave byūha, kumənakəna pajar i śāstra bhagavān vr̥haspati, apan vənaṅ rakvaṅ akəḍik maṅlavan akveh, sabarinyan kəna deniṅ aṅdani byūha. mapa taṅ enaka maṅke?
sūcīmukham anīkaṁ syād alpānāṁ bāhubhiḥ saha
asmākaṁ ca tathā sainyam alpīyaḥ sutarāṁ paraiḥ,
sūcīmukha ta pva gəlarən iṅ vadva makəḍik, maṅlavan akveh, apan atiśaya kvehni kasorni balanta deni vadva nikaṅ musuh. empəna simpən ta pva hiḍəpni ṅhulun, i rikeṅ byūha ike, danana ta de ny antən i ṅhulun.
sājñā haji! tan saṅgahana maṅpaṅ patik haji ri sojar ra hadyan saṅhulun. kumva tekaṅ damələn patik haji byūha: hana ta bajrabyūha ṅaranya, təlas dinaməl deni rama ra hadyan saṅhulun bhaṭṭārendra. ndan atyanta tah kadurjayanya ri hiḍəp patik haji, tan kəneniṅgut iṅ ulahulah. təkvan pvan hana rantən haji ārya bhīmasena, pakaśaraṇaniṅ vadva huvus tinaṅkah. byakta pratihata hiḍəp patik haji parameśvara.
na hi so ’sti pumāṁl loke yaḥ sakrodhaṁ vr̥kodaram
draṣṭum atyugrakarmāṇaṁ viṣaheta nararṣabham,
hana ta karih vvaṅ mahāpuruṣa ṅke riṅ loka, vənaṅa śaktya mapaga ri vr̥kodara səḍaṅ krodha? maku juga patik hajin tras taṅ musuh de rantən haji.
an maṅkana liṅ saṅ dhanañjaya. atəhər lumampah aṅdani byūha. sampun enak pva katiṅkahan ikaṅ vadva senāpratisenā, prasama maṅsə̄ ta ya lavan ratu sāmanta, kadi hiliniṅ jāhnavī kahiḍəpanya, makagrakesarārya bhīmasena, nakulasahadeva, dhr̥ṣṭaketu, dhr̥ṣṭadyumna, iniriṅ deniṅ yodha mukhya, lavan prabhadratha, tumut taṅ śikhaṇḍi, makaṅgarakṣa saṅ arjuna, makasahakāri yuyudhāna, mvaṅ yudhāmanyūttamoja. kunaṅ mahārāja ⟨EdG : 38⟩ yudhiṣṭhira, hane madhya nikaṅ byūha sira madulur mahārāja drūpada, virāṭa, kapvāhavan ratha sira katiga. piraṅ koṭi kunaṅ ikaṅ vīrabala padātinira, bheda saṅkeṅ liman səḍaṅ madagandhacalita. luməkas ta saṅ bhīmasenāṅrəmuk aṅrəmək vadvaniṅ musuh. nora vənaṅ mulat ṅaranya, sakveh nikaṅ kaharəp de saṅ vr̥kodara, təkvan ikaṅ bajramukhabyūha, sarvatomukha sakāmakāma gatinya. mataṅnyan tan kāvāran pamuk saṅ bhīmasena, dadi saṅke harəp saṅke iriṅan, mataṅnyan syuh jarjarīka ikaṅ koravabala. tapva yan valəs. maṅsə̄ ta saṅ korava katəkan surupniṅ āditya. maluvaran tekaṅ praṅ vəkasan.
3
i rikaṅ sakatambe muvah ri kapiṅ rvaniṅ laga inisukan tikaṅ raṇakārya. i rika ta yan sadr̥śa deniṅ aṅdani bala, kapva hinatyan sinubaddhakən pakəkəsnya. manuṅgaṅ iṅ liman mahārāja duryodhana samaṅkana, inastutiniṅ sūta māgadha vaitālika, pinayuṅan śvetachattra kanakadaṇḍa. tatan adoh saṅ ārya śakuni saṅke saṅ duryodhana makaparivr̥taṅ vatək gāndhārapārvatīyagaṇa. maṅkana tah bhagavān bhīṣma salvirniṅ śveta pinakaləṅkaranira, təkeṅ kavaca dhanuḥ makuṭa kiratbāhu pādarakṣa, astam ikaṅ payuṅ pinakāvaraṇa nira: śuddha kadi vərəhniṅ gaṅgā katonanya saṅke kadohan, ṅuniveh tikaṅ kuda humir śakaṭanira, kadi haṅśa katiṅhalanya. maṅdani ta bhagavān bhīṣma, tiṅkahniṅ balakramanya:
sāgram śatasahasraṁ tu nāgānāṁ tavabhārata,
⟦nāgenan tav bharanta⟧nāge nāge rathaśataṁ śatam aśvā rathe rathe,
satus ivu piṇḍa nikaṅ liman i saṅ korava, ikaṅ liman sasikisasiki ṅkana iniriṅ deniṅ ratha satus, ikaṅ ratha sasiki ṅkana iniriṅ deniṅ kuda satus. ⟨EdG : 39⟩
anv aśvā daśa dhānuṣkā dhānuṣkaṁ śatavarmiṇah,
ikaṅ kuda sakasasiki ṅkana iniriṅ deniṅ panah sapuluh; ikaṅ panah sakasasiki ṅkana iniriṅ deniṅ atilañjaṅ satus. maṅkana deniṅ aṅdani caturaṅgabala aṅkən sarahinasarahina; gəlarniṅ devagandharva rakva ṅaran ika; pratidina ta bhagavān bhīsma pinakagrasenāpati; an maṅkana pratisubaddhani de saṅ koravāṅdani byūha.
prihatin ta manah mahārāja yudhiṣṭhira; tan popāyan tan pakacidran ri hiḍəpnira i ri ya. mataṅnyar pojar i saṅ arjuna, liṅ nira:
akṣobhyo ’yam abhedyo ’yaṁ bhīṣmeṇāmitrakarṣiṇā
kalpitaḥ śāstradr̥ṣṭena vidhinā bhūmivarcasā,
antən iṅ hulun saṅ arjuna, bapa, durjayātisaya ikeṅ byūha daməl bhagavān bhīṣma; tan kavənaṅ vinuk, tan kavənaṅ tinampuh, sotan ta sihapan nītiniṅ vruh riṅ vidhikrama katon iṅ śāstra niyatanya denira. ndya tikaṅ yogya paṅlavanante ri ya? mapa ta deniṅ vvaṅ lumagaṅ śatru yāvat maṅkana kramanya ?
sājñā haji, apa yan kasaṅsayakəna karih? ṅke tikan sāraṅ manah prajña ṅaranya ri dadyaniṅ makəḍik maṅalahakənaṅ akveh. kumva pih kāraṇanya; aṅrəṅə̄ varavarah bhagavān nārada patik haji. bhaṭṭāra brahmā rakva sira majar i saṅ vatək devatā, makādi saṅ hyaṅ indra, ṅuni ya praṅ iṅ devāsura, liṅnira rakva:
na tathā balavīryābhyāṁ jayanti vijigīṣavah
yathā satyānr̥śaṁsyābhāṁ dharmeṇaivodyamena ca,
anaku saṅ vatək devatā kita kabeh, yat ahyun umayatnaṅ daitya, tan vənaṅ ikaṅ balavīrya, yan ya paṅayāya, tan paḍa lavan kaśaktin iṅ kasatyan mvaṅ kopaśaman, yan pinakasādhana; astam yan dharma pakamaṅgalan, avas juga mənaṅṅ vvaṅ riṅ raṇa təkap nika. tiṅgalakəna ⟨EdG : 40⟩ taṅ karmānr̥ta mvaṅ kalobhan; hayva pakambək si kahaṅkāra ta ri kālaniṅ laga; paramārthanya:
yato dharmas tato jayaḥ,
sabarinyan gavayaṅ dharma ta pva, niyata kitāṅjayakən yāvat maṅkana. maṅkana rakva liṅ bhaṭṭāra brahmā rikana. varavarah bhagavān nārada ya tika kapagəhakəna ri hiḍəp patik haji. dharma juga gegə̄n de parameśvara, yayālaha nikaṅ musuh de haji!
maṅkana pitutur saṅ arjuna ri mahārāja yudhiṣṭhira. muvah ta sirākvan aṅdanana byūha; i madhyaniṅ senā saṅ arjuna mvaṅ saṅ śikhaṇḍi pratisara rika. kunaṅ pinakalambuṅnya ri kivan saṅ bhīmasena mvaṅ dhr̥ṣṭadyumna pinakarakṣaka ṅkana; yapvan ikaṅ paṅiriṅnya ri təṅən yuyudhāna sātyaki pinakaṅgarakṣa. mahārāja yudhiṣṭhira manuṅgaṅi ratha kāñcana sira, śināntyan iṅ brāhmaṇa mvaṅ vatək mahārṣi sira, ināśīrvāda riṅ jayamaṅgala. mataṅnyar pagave dhanapuṇya pamaləsnira. atəhər umaṅsə̄ marek i harəp saṅ korava. i rika ta bhagavān bhīṣman pasiṅhanāda, anyup śaṅkhan mandəha riṅ vatək koravabala. maṅkana tah mahārāja yudhiṣṭhira ikaṅ śaṅkha si vijaya tinyupnira. kunaṅ ikaṅ śaṅkha tinyup saṅ vr̥kodara si poṇḍra ṅaranya kakhyāti. saṅ nakula sahadeva sira si sughoṣa maṇipuṣpa ṅaran ikaṅ śankha tinulupnira. ṅuniveh saṅ arjuna mvaṅ mahārāja kr̥ṣṇa si pañcajanya mvaṅ si devadatta vineh nirāsraṅa svara. təka ta mahārāja kāśirāja mvaṅ saṅ śikhaṇḍi dhr̥ṣṭadyumna sātyaki mvaṅ ghaṭotkacābhimanyu təke saṅ pañcakumāra makādi mahārāja drupada kapvānulup śaṅkha sira kabeh. mapa ta lvirnya? na pratidhvanimaya ikaṅ ākāśa lavan pr̥thivītala. i rikan kadīnuñjem iṅ curiga hati nikaṅ koravabala. vahv asannikarṣa tah tampuh nikaṅ sarvāyudha, tumiṅhal ta saṅ dhanañjaya ri vasthā saṅ korava; apa kunaṅ manah nira? kinon ira ta mahārāja krṣna umavekaṅ ratha ri pantajyan ikaṅ koravabala mvaṅ pāṇḍavabala. ḍataṅ nire pantaran iṅ malaga, enak ta denira ⟨EdG : 41⟩ tumiṅhal i saṅ rovaṅa nirāṅayva kaśūran kabeh. ndan lvir manastāpa koluyan citta sira, kapənuhan kāruṇya citta mvaṅ məlasarep. matanṅyar pojar i mahārāja kr̥ṣṇa, liṅ nira:
dr̥ṣṭvemaṁ svajanam kr̥ṣṇa yuyutsuṁ samupasthitam
sīdanti mama gātrāni mukhaṁ ca pa⟨ri⟩śuṣyati,
ra hadyan saṅhulun mahārāja kr̥ṣṇa, tan vvaṅ vaneh ta karih saṅ rovaṅaniṅ apraṅa, katon ta sira kabeh, kapva kulavarga, bapa kaki paman paṅajyan guru vvaṅ sanak kaka anak putu parnahnya vaneh, bheda saṅke rama tuha mitra kula bhartiti. amogha lumay iki śarīrani ṅhulun an ton sira kabeh, kasatan aṅəlih ike mukhaniṅ pinakaṅhulun, tatan pasaṅkan kətər nikeṅ sarvasandhi, ndanda tumibakən śarīranya ikaṅ gaṇḍevadhanuḥ saṅke taṅan iṅ pinakaṅhulun, apayapan tan pahati kahilaṅan citta patik haji.
na ⟨ca⟩ śreyo ’nupaśyāmi
hatvā svajanam āhave
na kāṅkṣe vijayaṁ kr̥ṣṇa
na ca rājyaṁ sukhāni ca,
riṅ kapanekaṅ inak ambək kabhuktya deniṅ pinakaṅhulun, yan təlas məjahanaṅ kulavandhu ṅke riṅ palagan? mataṅnyan pva, mahārāja kr̥ṣṇa, tan ahyun ṅhulun i kavijayan, tan kapeṅin iṅ rājyavibhava. apa kāryaniṅ bhoga lavan jīvita yan prāṇaghātakāṅhilaṅakən kuṭumba? iṅ asih tr̥ṣṇā maṅaveśe hatiniṅ pinakaṅhulun! ndyaṅ sukha, ndyaṅ manah tuṣṭa? byaktaṅ kapāpan jugaṅ kapaṅgiha! ndya taṅ vidhi, ndya taṅ prāyaścitta tumulaka doṣaniṅ madaməl kṣaya kula? yeki sākṣāt adharmakaraṇa ṅaran ika, apan niyatāṅhilaṅakən piṇḍodakakriyā. hana kambekniṅ pinakaṅhulun:
yadi mām apratīkāram aśastraṁ śastrapāṇayaḥ
dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṁ bhavet,
saṅ koravāṅgəgə̄ sarvāyudha, ṅhulun tan valəs, apan tan pasañjata, yatanyan pəjahaṅ pinakaṅhulun ṅke riṅ ⟨EdG : 42⟩ raṇamaṇḍala, hana ṅganya inakani ṅhulun. ta kariṅ mava kaṅ pātaka, mahārāja kr̥ṣṇa. tan saṅgahən patik haji mithyākṣatriya. atiṅgala rikeṅ gaṇḍevā mvaṅ śaravarāstra si dhanañjaya.
ḍū namu bhaṭṭāra, namaḥ śivāya! maṅka ka pva prāya saṅ arya phalguṇa? apa nimittaniṅ maṅko, bapa, katəkan mala? apa kāraṇaniṅ piṇḍah riṅ svabhāvanya?
mā klaivyaṁ gaccha kaunteya naitat tvayy upapadyate
kṣudraṁ hr̥dayadaurbalyaṁ tyaktvā tiṣṭha paraṁtapa,
mantəna rakryan t apyuhan. tan dadiṅ kadi saṅ ārya makambək kṣudracitta si gə̄ṅ prihati. vaṅunən ta pvaṅ buddhi kakṣatriyan de rakryan, yatanyan tan ilaṅa svarga lavan yaśanta.
sājñā haji mahārāja kr̥ṣṇa, siṅgih taṅguh parameśvara. kunaṅ apan kasaputan deniṅ citta kārpaṇya patik haji, ya ta hetuniṅ mūḍha lupa riṅ dharmasmaraṇa. ndatan hana mārga patik hajin paṅguhaṅ ayu bheda saṅke varānugraha ra hadyan saṅhulun.
uḍu aum aum, bapa saṅ āryārjuna! apa pva pakənani ṅhulun denta, ya tan popayoga pituture kita riṅ hitāvasāna?
aśocyaḥ hy anuśoca tvaṁ prajñāvādaś ca bhāṣase
gatāsūn agatāsūn vā nānuśocanti paṇḍitāḥ,
tan śuci saṅ ārya yan karakətan prihati. jñāna nirmala ka pvājarakəna. mataṅnyan maṅkana: apan ikaṅ mati lavan ahurip kapveka tan kinakuṅakən de saṅ vihikan. apa dumeh sira maṅkana? nihan liṅ saṅ hyaṅ agama:
dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā ⟨EdG : 43⟩
tathā dehāntaraprāptir dhīras tatra na muhyati,
ikaṅ janma ṅaranya ri səḍaṅnyan paśarīra maṅke kararayan kayovanan si tuha mara kapaṅguh de nika, riṅ janmāntara tuvi yaya tah samaṅkana kapaṅguh, tatan hana papahinya. maṅkana pva tattvanya. mataṅnyan tan alara tah ri təkaniṅ pati hurip. tarima taṅ panas tis, kəlakən si sukha duḥkha, paḍakən ikaṅ surasa lavan virasa.
nāsato vidyate bhāvo nābhāvo vidyate sataḥ
ubhayor api dr̥ṣṭo ’ntas tv anayos tattvadarśibhiḥ,
kumva mara pratuhunya: yavat tan hana kətikan tan hana, yāvat ta hana kətikan hana, katonan ika kalih de saṅ vruh iṅ tattva. kumva saṅsipta nikaṅ vuvus:
antavanta ime dehā nityaproktāḥ śarīriṇaḥ
vināśino ’prameyasya yasmād yudhyasva bhārata,
iti śarīra ṅaranya makantaṅ hilaṅ svabhāva nika, kojaran ika juga ika si nitya, apayapan yāvat mavak ikan pabalik ta ya, ndatan kənenilagan yan təkani patinya. mataṅnyan saṅ ārya dhanañjaya, apraṅa ta pva kita, apan sampun kinavruhan viṣaya nikaṅ pati lavan hurip. delə̄n təmən kəta de saṅ ārya:
ya enam vetti hantāram yaś cainaṁ manyate hataṁ
ubhau tau nābhijānītāṁ nāyam hanti na hanyate,
nyaṅ vvaṅ manaṅgah jaya i riki lavan ikaṅ vvaṅ anaṅgah kaparājaya i riki, ika ta kalih paḍāku ri pakṣanya, ika tatan niyata tuhunya, apan dadi kaṅ sinaṅgah jayālah tan paṅgarit mātra, maṅkana taṅ sinaṅguhnya kaparājaya, dadi ya mənaṅ tan katumpalan, hiṅanyan tan kinaniścayan ikaṅ pati lavan hurip panonana.
nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ,
na cainaṁ kledayanty āpo na śoṣayati mārutaḥ,
⟨EdG : 44⟩ dadi kaṅ sañjata tan vənaṅ anugəl, dadi kətaṅ apuy tan paṅgəsəṅi, dadi kaṅ vvaṅ tan panələsi, dadi kaṅ aṅin tan pataṅən. kunaṅ pi si deyaniṅ kadi kita:
svadharmam eva cāvekṣya
na vikalpitum arhati
dharmyād dhi yuddhāc chreyo ’nyat
kṣa⟨tri⟩yasya na vidyate,
svadharmaniṅ kadi kita tah vava rəṅə̄hən. hayva sumandehaṅ halahayu, apayapan tan hana vih dharma yukti gavayən deniṅ kadi kita kṣatriya, yan lena saṅkeṅ dharmayuddhakarma. ya tan gavayaṅ dharmayuddhakārya, biṣamaṅ kīrti katiṅgala, kapaṅguh pāpa magə̄ṅ, niyata ginuyuguyu de saṅ mahāvīra, upətən deniṅ siṅhapuruṣa. ikaṅ ulah tininda deniṅ śūrajana, yeka duḥkha mahābhāra ṅaranya riṅ rat. pagəhi taṅ jñāna kumva:
hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm
tasmād uttiṣṭha kaunteya yuddhāya kr̥taniścayaḥ,
yan matya kitāvas amaṅguh svarga; jaya kunaṅ kita, byakta kita mamukti riki pr̥thivīmaṇḍala. mataṅnyan ləkas ta kita kumaniścaye yuddhakārya, apan kapva lābhaṅ jaya kaparājaya. təlas marək mara buddhinta riṅ sāṁkhya yoga. ikaṅ apa? ikaṅ buddhi vyavasāyātmaka, apan aṅhiṅ rakva ika ləvih yan ṅke riṅ loka, yāvat buddhi maṅekānten svadharmakārya; gəgə̄nta ta pvaṅ ambək maṅkana, luput niyatanta riṅ karmabandhana. nihan ta paramārthanya:
karmaṇy evādhikāras te mā phaleṣu kadā cana
mā karmaphalahetubhr̥d mā te saṅgo svakarmaṇi,
ikādhikāranta riṅ sarvakārya, pisaniṅu kətika tan paphala? kunaṅ pih deyanta: hayva juga kitāgave hala, hayva jənək riṅ tan yukti kāryan, yoga təka gəgə̄nta, tumiṅgalakənaṅ ⟨EdG : 45⟩ janasaṁgama. aparan tan yoga ṅaranya? svantahan liṅanta:
siddhyasiddhyoḥ samo bhūtvā samatvaṁ yogau ucyate,
si samatā ri sor lavan ləvih yeka yoga ṅaranya. hana ta yan kva liṅnya vaneh:
śrutivipratipannā te yadā sthāsyatī niścitā
yamādāv acalā buddhis tadā yogam avāpsyasi,
yapvan ta karəṅə̄ tapvaṅ śabda təkapni taliṅanta, niścayāpagəh yuga buddhinta, tan calāṅgə̄ṅ samadhi, yapvan maṅkana, kapaṅguh ikaṅ yoga təkapta.
ḍuḥ aum aum, bapa mahārāja kr̥ṣṇa, sampun kahiḍəp ika de patik aji. kunaṅ pva muvah pajara parameśvara ri pinakaṅhulun, ikaṅ sinaṅgah lakṣaṇaniṅ mahāpuruṣa juga, anuṅ tuhutuhunya, de ra hadyan saṅhulun mavaraha.
ḍu maṅka ta pva kaharəp saṅ āryārjuṇa; majara ṅhulun yan maṅkana kaharəpta, nihan ta lvir nika:
yadā saṁharate kāmān sarvān pārtha manogatān
atmany evātmanā tuṣṭaḥ sthitaə prajñaḥ sa ucyate,
hana ta vvaṅ tus iṅ sarvakāma, lvirniṅ paṅavaśakən manah kinavaśakənya, tinuṣṭakənya tāvaknya makasādhanāvaknya, ika taṅ vvaṅ maṅkana, yeka sinaṅgah prajña ṅaranya. kunaṅ yan maṅke:
ḍuḥkheṣv anudvignamanāh sukheṣu vigataspr̥haḥ,
vītarāgabhayakrodhaḥ sthitadhīr munir ucyate,
hana ta vvaṅ tan alaran katəkan duḥkha mahābhāra, tan harṣan pamaṅguh sukhātiśaya, kinatayan iṅ rāga bhaya krodha, apagəh ta yeṅ buddhi; yapvan hana vvaṅ maṅkana, sira ta mahāpuruṣa samaṅkana. nahan ta rakva pravr̥ttinira.
viṣayā vinivartante nirāhārasya dehinaḥ
rasavarjaṁ raso py asya paraṁ dr̥ṣṭva nivartate,
⟨EdG : 46⟩ hana ta sirāṅgə̄ṅ brata nirāhāra, kevala dinohan ira jugaṅ viṣaya, uminakakən ikaṅ tan enak, tan aṅga mampəlan hana vvaṅ len, nahan ta lvir saṅ mahāpuruṣa. apa hetu nirān sinaṅgah mahāpuruṣa? samaṅkana krama nira: durlabha vih kadāhan iṅ indriya ṅaranya, tan vvaṅ baribari ikaṅ vvaṅ saṅ vənaṅ tāḍana riṅ viṣaya. meṅəta ta saṅ ārya:
jihvopasthanimittaṁ hi pravr̥ttiḥ sarvadehinām
tasmād amitravat paśyej jihvopasthau vicakṣaṇaḥ,
ikaṅ sarvalokan papravr̥tti, ikaṅ jihvā lavan pasta nimitta nika, hyun iṅ mamaṅana lavan arəpniṅ masaṅgama. maṅkana pva ya mataṅnyan kadi musuh de saṅ paṇḍita mulat iṅ jihvāpasta. kaliṅanya, inərətnira ta ri viṣayanya. apa dumeh sira tan sakta riṅ viṣaya?
dhyāyato viṣayān puṁsaḥ,
ikaṅ vvaṅ jənək riṅ viṣaya,
ṣaṅgās teṣūpajāyate
yeka kedə̄ riṅ janasaṅgama,
ṣaṅgāt saṁjayate kāmah,
ikaṅ janasaṅgama agave gə̄n kāma,
kāmāt krodho ’bhijāyate,
yāvat hanaṅ kāma ginə̄ṅ, byakta dadi kaṅ krodha.... avas pamuharanya moha.
saṁmohāt smr̥tivibhramaḥ,
maṅavaśa pvekaṅ moha, hilaṅ taṅ tutur de nika.
smr̥tibhraṁśād buddhināśaḥ,
hilaṅ taṅ tutur, tatan hanaṅ buddhi yukti.
buddhināśād vinaśyati,
tapvan hanaṅ buddhi yukti, hilaṅ taṅ vvaṅ, tan hana rat. saṅkṣepanya: tiṅgalakən juga ta pvaṅ rāgadveṣa, hayva vineh maṅicchā riṅ viṣaya; byakta kapaṅguhniṅ ⟨EdG : 47⟩ jñānaprasāda de nika. mapa ta deniṅ vvaṅ kumavasakənaṅ indriya? svantahan kva liṅa saṅ ārya, nihan katonanya ri saṅ viku:
yā niśā sarvabhūtānāṁ tasyām jāgarti saṁyamī
yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ,
ikaṅ vəṅi riṅ sarvaloka, ya ika pataṅyan saṅ viku ṅaranya; ikaṅ pataṅyan ikaṅ rat kabeh, ya hiḍəpnira vəṅi. kaliṅanya tan aṅga kapaḍana yāvat kadhīrabratan.
nambah hulun, aum aum, mahārāja kr̥ṣṇa! guhyāti paramārtha ikaṅ sapajar ra hadyan saṅhulun kabeh. ləbakəna tāṅənaṅən parameśvara, yan yogya davakəna təkap ra hadyan saṅhulun majarajara dharma.
uḍuh aum aum bapa saṅ ārya phalguna, tan saṅśaya rakryan, nihan paramārthanya:
devān bhāvayatānena te devā bhāvayantu vaḥ
parasparaṁ bhāvayantaḥ śreyaḥ param avāpsyatha,
yāvat kita bhaktya riṅ devatā, tāvat masih ikaṅ devatā ri kita. ṅaran iṅ maṅkana parasparopasarpaṇa. yāvat paropasarpaṇa ikaṅ dadi, tāvat kapaṅguh ikaṅ hayu təkapta. kunaṅ ya tan r̥ṇa ikaṅ devatā kinabhaktyan,
yo bhuṅkte stena eva saḥ,
kevalāmuktya tan pagavayānugraha riṅ vvaṅ bhakti, sākṣāt cora ṅaran iṅ hyaṅ yan maṅkana. astam tikaṅ vvaṅ mamukti bhoga, tan paṅhanakən ta devabhakti, antyaniṅ sinaṅgah maliṅ ika. mataṅnyan deya saṅ vruh:
yajñaśeṣāśinah santo mucyante sarvakilviṣaiḥ
kṣamante te tv aghaṁ pāpā ye caranty ātmakāraṇāt,
yajñaśeṣa bhinuktinira saṅ mahāpuruṣa ṅaran ira, mataṅnyan tan kəneṅ sarvamala sira. kunaṅ ikaṅ vvaṅ anaḍah kevala mivə̄ śarīranya juga, yeka saṅapa kapaṅguh de nika. luməkasa magavaya devabhakti, kapva pinakaṅhulun, ⟨EdG : 48⟩ nyapan tahan kva liṅa saṅ ārya, kaham pisih; apan hana hulun sumiddhakəna saprayojanante rika. ikaṅ səḍaṅ kinārya juga siddhakəna maṅke de saṅ ārya. tan surude rikiṅ raṇakriyā.
śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt,
yadyapin vināguṇa lvir nikaṅ svadharma, ndan ləvih juga ya saṅkeṅ paradharman ginavayakən. paradharma ṅaranya si tan dharmaniṅ kṣatriya.
məne tasən sājñā haji, lvir avitan muvah təkap nikiṅ dhanañjaya ataña ri parameśvara; kṣamakəna təmən panambah patik haji ri saṅ nātha. asaṅghātapralāpa liṅa ra hadyan saṅhulun i rike. pira kari lvirni japa parameśvara, mataṅnyan paripakva dahat riṅ sarvatattva? ndo varahən patik haji, kasihana ri mūlamadhyāvasānanya teka pajarakəna parameśvara, yatanyan vruhaṅ pinakaṅhulun.
ḍu maṅka kapva kahyun saṅ ārya, mavaraha ṅhulun i rakryan yan maṅkana.
bahūni me vyatītāni janmāni tava cārjuna
na tāni vedmi sarvāṇi na tvaṁ vetsi paraṁtapa,
paḍa mara janmani ṅhulun lavan kita, tan len makaṅga catvāri kita kalih, sahotpəti juga kita. ika ta janmani ṅhulun lavan janmanta təlas atītakāla, tan eṅət ṅhulun i lvir nika kabeh. maṅkanātīta tan atutur ate rika. tuhun kumva ta keṅət i ṅhulun:
yadā yadā hi dharmasya glānir bhavati bhārata,
yan lvir agərah aṅel ta pva saṅ hyaṅ dharma yukti,
abhyutthānaṁ adharmasya,
ikaṅ adharmakārya lvir aṅadega, yapvan maṅkana,
tathātmānaṁ sr̥jāmy aham,
i rika ta ṅhulun aṅjanma mavak aśarīra. nihan pih paramārthanya:
paritrāṇāya sādhūnāṁ vināśāya durātmanām
dharmasaṁsthāpanārthāya saṁbhavāmi yuge yuge,
⟨EdG : 49⟩ kaparitrāṇan saṅ sajjana mahāpuruṣa, hilaṅaniṅ sarvaduṣṭa, pagəhan iṅ dharmakārya, nahan don i ṅhulun mañjanmāṅkən sayugasayuga. kunaṅ phala nika:
janma karma ca me divyam evaṁ yo vetti tattvataḥ
tyaktvā dehaṁ punar janma naiti māṁ etiso ’rjuna,
yan hana vvaṅ kumavruh i janma niṅhulun, paramārtha denyāṅavruhi, byakta ta yan paśarīra, tan dadi ta ya punarjanma, ṅhulun juga paran ika, savasthāni kavaiṣṇavan tinut nika. nihan taṅ caturvarṇa, brāhmaṇa, kṣatriya, vaiśya, śūdra, guṇaniṅ samaṅkana lavan karmanya, ṅhulun atah prasiddha mibhāga ika. nistanyan maṅkana,
na ⟨māṁ⟩ karmāṇi limpanti,
tan rakət ikaṅ karma śubhāśubha ri ṅhulun. mataṅnyan maṅkana:
na me karmaphale spr̥hā,
apayapan tan paṅabhimata phala ṅhulun, an papravr̥tti. maṅkana pva phalaniṅ tan paṅarəmbha phala:
karmaṇy akarma yaḥ paśyaty akarmaṇi ca karma yaḥ
sa buddhimān manuṣyāṇāṁ sa yuktaḥ kr̥tsnakarmavit
hana vvaṅ tan hiḍəpāvaknya makārya, an saṅ makārya, dadi ya humiḍəpāvaknya makārya, ri səḍaṅnya tan pakārya; ika taṅ vvaṅ maṅkana, ya ta buddhimān ṅaranya, yukti ya saṅguhən vruh iṅ sarvakārya, ri de nyan tan saṅgraha riṅ halahayu. saṅkṣepanya yan ləkasa pravr̥ttya ikaṅ mānuṣa, hayva juga ya sumandehaṅ phala kapaṅguha. kevala kasamyajñānanta kagəgə̄ denta, an səḍaṅ makārya, marapvan enak kapaṇḍitanya. nihan mara liṅniṅ śāstra:
yadr̥cchālābhasaṁtuṣṭo dvandvātīto vimatsaraḥ
samaḥ siddhāv asiddhau ca kr̥tvāpi na nibadhyate,
kavitkavita ta pvekaṅ phalāgavaya santuṣṭi, hayvāntukniṅ sagrahāṅarəmbha, hayva ta jənək riṅ janasaṅgama, ⟨EdG : 50⟩ tan makambekaṅ mātsarya, samabhāgan taṅ maphala lavan niṣphala, yapvan maṅkana ləkasniṅ mavya ṅaranya, tan rakət niyata nikaṅ hala, apayapan maṅke prāayaścittanya de saṅ viku.
dravyayajñās tapoyajñā yogayajñās tathapare
svādhyāyajñānayajñās ca yatayaḥ saṁśitabratāḥ,
hana dr̥vyayajña ṅaranya, yajña makasādhanaṅ dr̥vyopakaraṇa, salvirniṅ saji; hana ta muvah tapayajña ṅaranya, yajña makasādhanaṅ tapa; hana ta yogayajña ṅaranya vaneh, lvirniṅ yoga yajña vaneh; hanan svādhyāya riṅ sarvaśāstra; kunaṅ ikaṅ sinaṅgah yajña, bheda saṅkeṅ kasamyagjñānanyajña ṅaran ika, yatika inabhyāsa saṅ viku saṅ aṅəgə̄ brata, ika ta kabeh, ikaṅ jñānayajña juga ləvih. mataṅnyan maṅkana:
sarvakarmākhilaṁ karma pārtha jñāne samāpyate,
apan ikaṅ sarvakarma kabeh kantaskr̥ta təkapniṅ jñāna niyatanya. apa hetuniṅ vruh i rika? svantahankva liṅa saṅ ārya.
tad viddhi praṇipātena,
ulihniṅ panambah pi si,
paripraśnena medhayā,
ya tan maṅkana, ulihniṅ lot matakvan, gurūpadeśa niyatanya, ya tan buddhi kaprajñānan kunaṅ makolih ika.
uḍuh aum aum, mahārāja kr̥ṣṇa, mahāmr̥ta dahat ika rasenujarakən ra hadyan saṅhulun! kunaṅ pataña patik haji muvah: mapa karikaṅ karmasannyāsa lavan ikaṅ yogasannyāsa; ndya humur kaləvih nika? ntoh pajarən tekiṅ phalguṇa de ra hadyan saṅhulun.
oṁ, maṅkana kapva kaharəp saṅ ārya; rəṅvakəna teki vuvusni ṅhulun.
sannyāsaḥ karmayogaś ca niḥśreyasakarāv ubhau ⟨EdG : 51⟩
tayos tat karmasannyāsāt karmayogo viśiṣyate,
ikaṅ karmasannyāsa lavan yogasannyāsa, paḍa ika makaphalaṅ kadhiśreyasan. kunaṅ yan timbaṅ vratən ika kalih, ləvih ikaṅ yogasannyāsa saṅkeṅ karmasannyāsa, apayapan dadi kaṅ luməkasa karma mamaṅguh duḥkha, ya tan pasahakāri yoga.
yogayukto munir brahma nacireṇādhigacchati,
kadi maṅkana tika saṅ viku maṅəgə̄ yoga, tan kapilon jugar paṅguh brahmaloka.
kurvann api na lipyate,
mon sirar ləkas mapravr̥tti, ndatan karakət ikaṅ hala ri śarīranira. apayan kumva pinakasvabhāva nira:
paśyañ śr̥ṇvan spr̥śañ jighran,
yadyapin mulata juga sira, aṅrəṅə̄ tuvi, aṅambuṅa sarvagandha;
aśnan gacchan svapan śvasan,
mon maṅan ya, mon lumaku, mon aturu, mon pambəkan;
pralapan visr̥jan gr̥hṇan,
yadyan mojar, maveveh kunaṅ, maṅalapa kunaṅ;
unmiṣan nimiṣann api,
yadyapin kuməḍapa kunaṅ, ṅuniveh duməliṅa, ndan kumva tāṅənaṅən ira,
naiva kiṁcit karomīti,
tan aku iki mapravr̥tti, tan aku sumiddhakən paviṣayaniṅ sarvendriya. maṅkana tah təkap saṅ viku, tan dadi maṅaku riṅ sarvabhāvārəmbha;
na sa lipyati doṣeṇa,
nahan ta mataṅnyan tan kaparatan doṣa mala,
padmapattram ivāmbhasā,
kadyaṅganiṅ ron iṅ tuñjuṅ, tan karakətan siratniṅ vai. kunaṅ pinakajāti saṅ paṇḍita nihan:
uddhared ātmanātmānaṁ nātmānam avasādayet
ātmaiva hy ātmano bandha ātmaiva ripur ātmanaḥ,
⟨EdG : 52⟩ avaknira juga sādhana nirāṅhanakən śarīranira, tatan dadi mirsakit iṅ svaśarīra, apan tan hana kadaṅ ny avaknira, lena saṅke svaśarīranira, musuh ny avaknira, ya ta svaśarīranira. seṅ nikaṅ ujar maṅkana: ṅke śarīra ta pva saṅkan iṅ mitra mvaṅ śatru, udāsīna. riṅ avak mūlaniṅ hala lavan hayu. yan apan hayu? yan hayu kavaṅun deniṅ śarīra; yan kakavaśaṅ indriya de nikaṅ vvaṅ pisih, yatikāmaṅun hayu. yapvan tan kakavaśa pvaṅ vvaṅ deniṅ indriya, i rika ta yan hala kavaṅun de nikaṅ avak. ndya ta deyaniṅ vvaṅ, yatanyan kakavaśaṅ indriya? nyapan tahan liṅa saṅ ārya. kumva katonanya de saṅ paṇḍita:
yogī yuñjīta satatam ātmānaṁ rahasi sthitam
ekākī yaticittātmā nirāśīr aparigrahaḥ.
satatāgave samādhi juga sira, linolya iniriṅ, ika saṅ hyaṅ ātma tar vinehnira mimba, śūnya tika sthānanira, tar dadi masahāya; kevalānuṅganuṅgal juga sira, umərət ikaṅ citta tan salah kvana paṅiketnira, mabratāṅgə̄ṅ nirahāra, tar dadi tr̥ṣṇā riṅ sarvaparigraha.
samaṁ kāyaśirogrīvaṁ dhārayed acalaṁ manaḥ
saṁprekṣya nāsikāgraṁ svaṁ diśaś cānavalokayan,
vinehnira ta paḍāndəl nikaṅ śarīra lavan gulu mvaṅ hulu, ikaṅ manah tan vineh prapañca, mulat ry agra nīruṅnira juga sira, tar dadi sumiṅhitakən tiṅhalnira riṅ dikvidik.
yathā dīpo nivātasthaḥ,
kadi lvirniṅ dilahniṅ pañjut tan hanāṅin rūpanira, maṅkana ta lvir nirāləkas masamādhi; pinakambəknira taṅ kumva:
ātmaupamyena sarvatra samaṁ paśyati yo janaḥ
sukhaṁ vā yadi vā duḥkaṁ sa yogī paramo matah,
⟨EdG : 53⟩ hinarimbavakən ira i śarīranira ta pva salvir nikaṅ bhāva, sama paṅiḍəp nireṅ sukha lavan duḥkha, samaṅkana pracāranira, sira ta viśeṣaniṅ yogi ṅaran ira. hana mata yan maṅke lvir nira:
yo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati
tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati,
hana sira viku humiḍəp ri ṅhulun makavak sarvajanma hiḍəpnira mandəl ri ṅhulun, ika ta saṅ viku maṅkana kramanira, ṅkana ta ṅhulun tamolah tan pakahilaṅan, sira tamolahana ri ṅhulun sthiti tan hilaṅ. mataṅnyan kakavaśaṅ yoga ulihniṅ maṅabhyāsa hetu nika. manah vairāgyan grāhakerika, tatan kavənaṅ deniṅ tan utsāhayatna.
sājñā haji mahārāja kr̥ṣṇa, hana kagamānta nikeṅ dhanañjaya, maṅguhaṅ jñānayoga, makanimittānugraha saṅ paṅəmpvan? kasihana patik haji, pajarən de parameśvara muvah!
oṁ, katuhvan yan maṅkana, tan saṅśaya saṅ ārya. prastutanya pajaran i ṅhulun:
bhūmir āpo nalo vāyuḥ khaṁ mano buddhir eva ca
ahaṁkāra itīyaṁ me bhinna prakr̥tir astadhā,
ikaṅ pr̥thivī āpah teja bāyu ākāśa lavan buddhi manaḥ lavan ahaṅkāra, nahan taṅ tattva vvaluṅ siki daməlni ṅhulun. hana ta len saṅke rika daməlni ṅhulun, saṅ hyaṅ jīva ṅaran ira, prasiddha pinakahurip nikaṅ rat kabeh. ika ta samaṅkana yeka hiḍəpəntāpisan ri śarīra, makasādhanaṅ kāyika vācika mānasika. yapvan maṅkana,
yathājñānaṁ labhiṣyati,
kapaṅguha taṅ jñāna paramārtha təkapta. mataṅnyan maṅkana:
ahaṁ kr̥tsnasya lokasya prabhavaḥ pralayas tathā
mattaḥ parataraṁ nānyat kiṁcid asti dhanañjaya,
⟨EdG : 54⟩ ikaṅ rat kabeh, ṅhulun gumave hananya mvaṅ tan hananya; saṅkṣepanya, tan hana jagattattva yan lena saṅke ṅhulun.
sūtre maṇigaṇā iva,
kadi rūpa nikaṅ manik mutyan pakatukaliṇḍən, maṅkana taṅ loka, an pakāśraya ṅhulun.
raso ’ham apsu kaunteya,
yāvat ikaṅ ve ṅaranya, ṅhulun pinakarasa ṅkana;
prabhāsaḥ śaśisūryayoḥ,
yapvan ikaṅ candrāditya, teja parnahni ṅhulun ṅkana;
praṇavaḥ sarvavedeṣu,
kunaṅ riṅ sarvaveda mvaṅ mantra, oṅkāra pinakavakni ṅhulun ṅkana;
śabdaḥ khe pauruṣaṁ nr̥ṣu,
yan iṅ ākāśa, śabda pinakavakni ṅhulun ṅkana, yan iṅ mānuṣa, ātma andəlni ṅhulun ṅkana;
puṇyo gandhaḥ pr̥thivyāṁ hi,
yan iṅ pr̥thivī, gandha rakətni ṅhulun ṅkana;
tejo ’smi ca vibhāvasau,
maṅkana yan iṅ apuy, teja uṅgvan i ṅhulun ṅkana;
jīvikā sarvabhūteṣu,
yan iṅ sarvajanma, ṅhulun pinakahurip nika kabeh;
tapaś cāsmi tapasviṣu,
ṅhulun pinakatapa saṅ tapasvi;
buddhir buddhimatām asmi,
ṅhulun pinakabuddhi saṅ prajña;
balaṁ balavatāṁ cāham,
ṅhulun pinakaśakti sinaṅguh mahāśakti; ṅhulun sattva rajaḥ tamaḥ;
caturvidhā bhajante māṁ narāḥ sukr̥tino ’rjuna ⟨EdG : 55⟩
ārto jijñāsur arthārthī jñānī ca bharatarṣabha,
narāryārjuna, pat lvir nikaṅ vvaṅ sumevita ṅhulun, lvirnya: vvaṅ alara minta śaraṇa, vvaṅ ahyun vruheṅ sarvatattva, vvaṅ aṅarjana mas, vvaṅ jñāni, yogīśvara. kunaṅ ləvih sadhāraṇa ri ṅhulun ṅkana, saṅ jñāni juga prasiddha kāptini ṅhulun. ṅhulun pinaran ira ya nirbāṇa. kaliṅanya:
bāsudevaḥ sarvam iti,
ikiṅ kr̥ṣṇa pinakavakniṅ sarvahana. yogamāyāni ṅhulun i rikeṅ sakalajagatmaṇḍala pavakni ṅhulun ikaṅ anāgatavartamāna. ndatan asiṅ vvaṅ vruh ri tattvani ṅhulun, saṅ yogīśvara sira vihikan.
jarāmaraṇamokṣāya mām āśritya yatanti ye
te tad vidur brahma kr̥tsnam abhyaktaṁ karma cākhilam,
lavan ikaṅ vvaṅ bhakti ri ṅhulun, jātinya tan kataman jarāmaraṇa, sumambit i kavruh riṅ brahmamantra, vihikan riṅ sinaṅguh karmādhyātmika; lavan ta vaneh phalanya:
antakāle ca mām eva smaran tyaktvā kalevaram
yaḥ prayāti sāhaṁbhāvaṁ sa yāti paramāṁ gatim,
hana vvah alara meh matya, ndatan vuruṅ juga ya maṅənaṅən ri ṅhulun, byakta ṅhulun paran ika, tan vaneh, byakta ya mariya maśarīra, salvirniṅ hayu pinaṅguhnya. maṅkana pva ya ta,
tasmāt sarveṣu kāleṣu mām anusmara yudhya ca
mayy arpitamanobuddhir mām eṣyasi na saṁśayaḥ,
kumva ta deya saṅ dhanañjaya: ṅhulun jugānusmaraṇanta nityaśa, ri kālantālaga maṅke, ṅhulun prasiddhaṅənaṅənənta. yapvan maṅkana saṅ ārya, byakta kita mantuk mare ṅhulun. kumva pih deyanta:
sarvadvārāṇi saṁyamya,
atutupi tekaṅ navadvāra i śarīranta;
mano hr̥di nirudhya ca,
⟨EdG : 56⟩ t andəlakən tikuṅ manah rīṅ hr̥davapaṅkaja:
mūrdhany ādhāya ca prāṇān,
t ənah ta ri vunvunan saṅ hyaṅ prāṇabāyu;
āsthito yoge dhārayet,
gavayakəntaṅ yogadhāraka;
om ity ekākṣaram brahma,
hana tākṣara tuṅgal, oṁ liṅnya, yeka brahmamantra ṅaranya.
vyāharan ⟨mām anus⟩maran.
ya tika unyakənanta, atəhər umanusmaraṇa ṅhulun. yāvat maṅkana, riṅ kapana ta kita tan paṅguha kasugatin?
idaṁ tu te guhyatamaṁ pravakṣyāmy anasūyave
jñānavijñānarahitaṁ yaj jñatvā mokṣyase ’śubhāt,
kunaṅ ikaṅ rahasya təmən pajarakənani ṅhulun i ri kita, byakta kita luput saṅkeṅ karmaśubha, yan maṅkana. yat vruhe riki: ndya ya, nihan:
ahaṁ kratur ahaṁ yajñaḥ svadhāham aham oṣadhiḥ
mantro ’ham aham evājyam aham agnir ahaṁ hutam,
ṅhulun tika sinaṅgah kratu, ṅhulun yajña, ṅhulun svadhā, ṅhulun oṣadhi, ṅhulun mantra, ṅhulun miñak, ṅhulun śivāgni, ṅhulun pinakapūjā.
vedapavitram oṁkāram,
ṅhulun ika sinaṅguh veda, ṅhulun makavak oṅkara pavitra;
r̥k sāma yajur eva ca,
ṅhulun tiki makaṅaran r̥gveda sāmaveda yajurveda;
amr̥tañ caiva mr̥tyuś ca,
ṅhulun tiki makaṅaran amr̥ta, ṅhulun prasiddha sinaṅguh mr̥tyu;
sad asac cāham arjuna,
ṅhulun tiki maṅaran sadasat, i vruha saṅ āryārjuna. maṅkana pva ya ta, ⟨EdG : 57⟩
yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat
yac ca paśyasi kaunteya tat kuruṣva madarpaṇam,
salvir nikaṅ sadinaməlta, asiṅ sapinaṅanta, asiṅ sapinūjākənta, asiṅ savinevehakənta, salvir nikaṅ tinontonta, ya tika arpaṇakənanta ri ṅhulun, marapvan luput saṅka riṅ karma śubhāśubha.
apa kadibyanta karih? yan kva liṅa saṅ āryārjuna:
jyotiṣām aham amśumān,
ri sakvehniṅ mateja, ṅhulun ikāditya;
nakṣatrāṇām ahaṁ śaśī,
yapvan iṅ nakṣatra, ṅhulun ika sinaṅguh candra;
devānām asmi vāsavaḥ.
yan iṅ devatā, indra gatini ṅhulun;
rudrānāṁ śaṅkaraś caham,
riṅ ekādaśarudra, ṅhulun sinaṅguh bhaṭṭāra śaṅkara;
vitteśo yakṣarakṣasām,
ri sakvehniṅ yakṣarākṣasa, ṅhulun veśravaṇa;
meruḥ śikhariṇāṁ aham,
yapvan i sakvehniṅ vukir, ṅhulun ika mahāmeru;
mahārṣīṇām bhr̥gur aham,
kunaṅ yan i saṅ saptar̥ṣi, ṅhulun ikenaranan bhagavān bhrgu;
aśvatthaḥ sarvavr̥kṣānām,
kunaṅ yan iṅ kayukayu, ṅhulun ika sinaṅguh bodhi;
devarṣīṇāṁ ca nāradaḥ,
yan iṅ devarṣi, ṅhulun bhagavān nārada;
gandharvāṇāṁ citrarathaḥ,
yan iṅ gandharva, ṅhulun citraratha;
siddhāṇāṁ kapilo muniḥ,
yapvan iṅ vātek siddharṣi, ṅhulun bhagavān kapila;
uccaiḥśravasam aśvānām,
kunaṅ yan iṅ kuda, ṅhulun ika ucceśrava;
airāvaṇo gajendrāṇām,
⟨EdG : 58⟩ airāvaṇa ṅhulun iṅ liman;
narāṇāṁ ca narādhipaḥ,
ratu parnahni ṅhulun yan iṅ mānuṣa;
ayudhānām ahaṁ vajraḥ,
kunaṅ yan iṅ sañjata, bajra kapaṅguhni ṅhulun;
sarpāṇām asmi bāsukiḥ,
bāsuki ṅhulun yan iṅ sarpa;
baruṇo yādasām aham,
saṅ hyaṅ baruṇa ṅhulun yan iṅ ivak agə̄n;
yamaḥ saṁyamatām aham,
saṅ hyaṅ yama ṅhulun yan iṅ devatāṅḍaṇḍa;
prahrādaḥ sarvadaityānām,
ṅhulun ikenaranan prahrāda yan iṅ daitya;
mr̥gāṇāṁ ca mr̥gendro ’ham,
siṅha ṅhulun yan iṅ mr̥ga;
vainateyaś ca pakṣiṇām,
garuḍa ṅhulun yan iṅ manuk;
rāmaḥ śāstrabhr̥tām aham,
rāmabhadra ṅhulun yan iṅ vruh iṅ dhanurveda;
akṣarāṇām akāro ’smi,
kunaṅ ri sākvehniṅ akṣara, a ṅaran i ṅhulun;
māsānāṁ mārgaśiro ’ham,
yapvan iṅ māsa, mārgaśira ṅhulun;
r̥tūnāṁ kusumākaraḥ,
kunaṅ yan iṅ r̥tu, basanta ṅaran i ṅhulun;
vr̥ṣṇīnāṁ bāsudevo ’ham,
yan iṅ vatək yadu, ṅhulun makaṅaran kr̥ṣṇa bāsudeva;
pāṇḍavānāṁ dhanañjayaḥ,
kunaṅ yan iṅ pāṇḍava, ṅhulun iki dhanañjaya;
munīnām apy ahaṁ vyāsaḥ,
ṅhulun ikīnaranan bhagavān vyāsa yan iṅ kamahāmunyan;
kavīnām uśanā kaviḥ,
ṅhulun ika maṅaran vr̥haspati yan iṅ sarvakavi; ⟨EdG : 59⟩
oṣadhīnāṁ yavaśvāham,
ṅhulun maṅaran yavaśva yan iṅ oṣadhi; kaliṅanya:
nānto ’sti mama vidyānāṁ vibhūtīnāṁ paraṁtapa,
tan paparimāṇa ta pvāgamani ṅhulun mvaṅ vibhūtini ṅhulun.
athavā bāhunaitena kim uktena tavārjuna.
tvas jambat mateki deni ṅhulun majarajar. apan hana ujarni ṅhulun ṅuni, si manaṅgah makavak ikiṅ jagat, lvir saṅkṣepa gatinya.
uḍu uḍu hahah, atyanta dahat ta karih kapavitran ra hadyan saṅhulun, mahārāja kr̥ṣṇa, vəkasniṅ sinaṅguh mahārahasya ike sokta ra hadyan saṅhulun, tatas ike puṅguṅ hane patik haji, deni vākyopadeśa parameśvara. ndan tumulusātah anugraha ra hadyan saṅhulun i rikeṅ dhanañjaya; yan yogya patik haji pintonana rūpa mahādbhuta mvaṅ kaiśvaryan parameśvara vaneh, kahyun patik haji katona. mara tan kapalaṅalaṅ varānugraha ra hadyan saṅhulun riṅ pinakaṅhulun.
ḍu maṅka kapva kaharəp rakryan. tan saṅśaya rakryan.
paśya me pārtha rūpāṇi śataśo vā sahasraśaḥ,
nānāvidhāni divyāni nānāvarṇākr̥tīni ca,
tumiṅhala ta saṅ ārya pārtha i rike svarūpani ṅhulun, matusatus ivu lakṣa lvirnyan akveh, nānāvidha prakāranya, aneka varṇanya lavan ākr̥tinya. hanan dvādaśāditya, hanan aṣṭabasu, hanan ekādaśarudra, hanāśvinodeva, bheda saṅkeṅ devatā, kaniṣṭhamadhyamottama, ikaṅ tapva yan katon iṅ lagi, tiṅhali taṅ sakalajagatmaṇḍala, mapiṇḍa ṅke śarīrani ṅhulun. mapa tāmbəkta, hana karika vaneh kaharəpta katona, anuṅ paramārthani śarīrani ṅhulun kari kahyunta kapratyakṣā?
na tu māṁ śakyase draṣṭum anenaiva svacakṣuṣā ⟨EdG : 60⟩
divyaṁ dadāmi te cakṣuḥ paśya me yogam aiśvaram,
tan vənaṅ kita tumiṅhal kavat ikuṅ mateka kusādhananta təlas. kunaṅ yatanya t vənaṅa tumiṅhala, vehəṅkva kita kadibyacakṣusan, marapvan pratyakṣa denta mulat i keśvaryani ṅhulun. ndah kanəkətakən tiky anugrahani ṅhulun ri kita.
maṅkana liṅ mahārāja kr̥ṣṇa ri saṅ dhanañjaya, atəhər siromintonakən kayogīśvaran ira mvaṅ kavaisṇavaśarīran ira. apa ta rūpa nira?
anekavaktranayanam anekādbhūtadarśanam
anekadivyābharaṇaṁ divyānekodyatāyudham,
akveh ikaṅ mukha lavan mata, nānāvidhāścarya katinhalan ira, tan tuṅgal rūpa nikaṅ bhūṣaṇa rumakət ri sira, tatan papramāṇa kveh nikaṅ sarvāyudha ginəgə̄nira, salvirniṅ kambaṅ pavitra pinakasəkarnira təkeṅ vastragandhānulepana, tatan hana tan kadbhuta pinakarūpanira. tumiṅhal ta saṅ arjuna, vismaya manahnira, mogha muririṅ vulu ny avaknira, manambah ta sirātəhər mojar, liṅ nira: ‘sājñā haji, vastv adbhūta dahat katiṅhalan i śarīra ra hadyan saṅhulun; sakvehniṅ devatā maṅadhiṣṭhāna ry aṅga pratyaṅga śrī harimūrti, makādi saṅ hyaṅ brahmā, mvaṅ bhaṭṭāreśvara, ṅuniveh sakveh saṅ vatək rṣi, tapvan hana katon maṅkana təkapniṅ pinakaṅhulun. nda nihan taṅ vatək koravakula, mvaṅ bhagavān bhīṣma, ḍaṅ hyaṅ droṇa, śalya, karṇaprabhr̥ti, ya tika paḍa katon i pantarani huntu ra hadyan saṅhulun, lavan ikaṅ ratu samāna samāṅjuru riṅ korava, ndan syuh śata jarjarita tika katonanya kabeh, rəmpu rəmək lavan vāhananya.
yathā nadīnāṁ bahavo ’mbuvegāḥ
samudram evābhimukhā dravanti
tathāmī naranātha lokavīrāḥ
viśanti vaktrāṇy abhito dravanti,
kadi rūpaniṅ veni nadīn tampuh riṅ tasik, maṅkana ⟨EdG : 61⟩ tekaṅ vatək vīraprabhun katon tumama riṅ tutuk ra hadyan saṅhulun. hana ta yan kumva paḍapaḍanya:
yathā pradīptam jvalanam pataṅgāḥ
śāntiṁ ca nāśam ca yamābhibhūtaḥ
tathaiva bhasmāṅgam āyanti lokāḥ
tavāpi vaktrāṇi samr̥ddhavegāḥ,
kadi rūpa nikaṅ larularun tampuh iṅ apuy səḍaṅ umurub, makadon vināśa, matīkan kakavaśa deniṅ tamah, maṅkana ta katonan ikaṅ ratuvīra kabeh, an tame vaktra ra hadyan saṅhulun, makāntaṅ bhasmībhūta juga ya.
ākhyāhi me ko bhavān ugrarūpah,
mataṅnyan, sājñā haji, varahən juga pinakahulun, saṅapa ra hadyan saṅhulunn makarūpan kātarādbhuta?
namo ’stu te devavara prasīda,
tiṅhalana ta sambahniṅ pinakahulun ri jə̄ṅ hyaṅ mami, kasihana ta pinakahulun anugrahana, saṅka yan ahyun vruhe ra hadyan saṅhulun pinakahulun, apan tan hana devatā riṅ lagi kadi pravr̥tti ra hadyan saṅhulun maṅke.
ai, saṅ arjuna, paenak ta lihatnyu, kālo ’smi, aku saṅ hyaṅ kāla ṅaranku;
lokān samāhartum ahaṁ pravr̥ttah,
donku mataṅnyan mintonakən sakarūpaṅkusumaṅhāra ikiṅ loka, tuhun ta təke kita samasanak atah təkapaṅkva. hayva ta kita saṅśaya, alahan śatru təkapta, kabhuktyaṅ yaśa mvaṅ kaḍatvan denta, apan huvus kalap hurip nikaṅ korava təkapku. saṅkṣepanya: ləkas ta kita malaga! tatan kita ṅarananta məjahana, tuhun kāla mātra ṅaranante rika, kalahakənta huvus hayva gadgada.
an maṅkana liṅ saṅ hyaṅ keśava kālarūpa. manambah ta saṅ arjuna, təhər kumətər deniṅ tvaṅ vədi, ndatan vuruṅ vijil nikaṅ stuti saṅke tutuknira. ⟨EdG : 62⟩
namo namas te tu sahasrakr̥tvaḥ
punaś ca bhūyo ’pi namo namas te
namaḥ purastād atha pr̥ṣṭhatas te
namo ’stu te sarvata eva kāle,
sevu saṭa tika lavasani ṅhulun sumambah i kita hələm muvah maṅkana ta he kita, ri harəpta ri vurinta tuvi, tan lupta tiki sambah i ṅhulun kaliṅanya, tan pantara ta pvaṅhulun bhaktya manambah ri kita. ndah kṣamakəna tiki sambahni ṅhulun ri kita, puṅguṅ hetu nimitta nike. kunaṅ pva pintani ṅhulun i ri kita yan yogya pinakahulun pintonana viṣṇurūpa de ra hadyan saṅhulun, mamukuṭa makiratbāhu aṅgəgə̄ cakrāyudha, makalakṣanaṅ caturbhuja, yatanyan saphalaṅ kadivyacakṣuṣan riṅ pinakahulun.
saṅ arjuna, maṅkana kapva kaharəpta, paenak ta tiṅhalta. jātini ṅhulun viṣṇurūpa iki pintonakənani ṅhulun i ri kita. ndah tiṅhali ta rūpani ṅhulun somyarūpaśarīra.
nāhaṁ devair na tapasā na dānena na cejyayā
śakya evaṁvidho draṣṭuṁ dr̥ṣṭavān asi māṁ yathā,
iki ta rūpani ṅhulun maṅke, tan vənaṅ ikaṅ devatāmratyakṣakəna rūpani ṅhulun viṣṇumurti. lavan prasiddha tumona ṅhulun:
matkarmakr̥n matparamo madbhāvāt saṅgavarjitaḥ
nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava,
yan hana vvaṅ tuhagana dumaməl sakāryani ṅhulun, tatan hana viśeṣa hiḍəpnya, yan lena sake ṅhulun, bhakti ta ye pinakahulun, tatan ahyun iṅ janasaṅgama, tan īrṣya riṅ sarvabhūta, yapvan hana vvaṅ maṅkana, byakta ikāmaṅguha kana ri ṅhulun, pisaniṅu ta ya katəkana saṅsārārṇava. maṅkana pva ya ta, ⟨EdG : 63⟩
mayy eva manah saṁdhatsva,
t andəlakən ta manahta ri ṅhulun;
mayi buddhiṁ niveśaya,
parəkakən ta buddhinta ri kami, atəguha tuhaganāṅabhyāsa yoga, marapvan sayojya lavan ṅhulun. hayva ta kita tan eṅət, an hana saṅ hyam ātma i śarīranta, apan tan dadi sira karakətan mala.
anatvāc ca nirguṇatvat,
apan tan hana gumave saṅ hyaṅ ātma ṅaran ira, mvaṅ tan hanaṅ guṇa rumakət ri sira. apa pva nimittanya tan katon? svantahan liṅanta.
yathā sarvagatam saukṣmyād ākāśaṁ nopalabhyate
sarvatrāvasthito dehe tathātmā nopalabhyate,
prasiddha sarvagata kəta ikam ākāśa, ndatan kopālābhi gatinya, makanimitta sūkṣmanya, yathā, kadyaṅga nika, maṅkana ta saṅ hyaṅ ātma vyāpaka riṅ śarīra, tan katon sira pan aḍəmit. lavan deniṅ maṅupalakṣaṇakəna:
yathā prakāśayaty eṣo lokaṁ kr̥tsnam imaṁ raviḥ
kṣetrī kṣetraṁ tathā kr̥tsnaṁ prakāśayati bhārata,
kadi rūpa saṅ hvaṅ āditya, an prakāśa⟨kə⟩n ikiṅ sarvaloka, maṅkana ta saṅ hyaṅ ātmān prakāśakən ikiṅ śarīra. sira ta mārganyan vənaṅ mapravr̥tti.
hana ta pva vvaṅ vruh ri pantaraniṅ śarīra lavan ātma, makanimittaṅ kasamyajñānan; sira tikāmaṅguh kaparamārthan. apa karih lvirniṅ śarīra? nyapan tahan liṅanta: karakətan deniṅ triguṇa svabhāvanya. triguṇa ṅaranya: sattva, rajaḥ, tamah. kunan patəṅəranya:
sattvaṁ sakte sañjayati
rajaḥ karmaṇi bhārata,
jñānam āvr̥tya tu tamaḥ
pramāde sañjayaty atha,
yan hana vvaṅ kajənəkan riṅ ayu kevala, ya sattva ṅaran ika, yapvan hana vvaṅ atəkən iṅ sarvakārya, ya ⟨EdG : 64⟩ rajaḥ ṅaranya, yapvan ikaṅ manaḥ tumavəṅi jñāna samyak, agələm tumiliṅ kapramādan, yeka tamaḥ ṅaranya. saṅkṣepanya: jñāna samyak kavaṅun deniṅ sattva, lobha kavaṅun deniṅ rajaḥ, pramāda kavaṅun deniṅ tamaḥ. padumnya vəkasan:
ūrdhvaṁ gacchati sattvastho madhye tiṣṭhati rājasaḥ
jaghanyaguṇavr̥ttiś ca hy adho gacchati tāmasaḥ,
ika saṅ makabuddhi sattva, uttama ikaṅ kapaṅguh de nira; kunaṅ ikaṅ āmbək karājasan, madhyama kapaṅguh de nira; kunaṅ ikaṅ aṅgə̄ṅ katāmasan, kaniṣṭha pinaṅguh nika. hana ta vvaṅ tan guməgə̄ ika katiga, ya tika tan kakənan jarāmr̥tyu, tan pamaṅguhakən janmasaṅsāra.
ndya karih panonananiṅ triguṇan kakavaśa təkapniṅ vvaṅ, svantahan kva liṅanta. nihan paṅliṅana:
samaduḥkhasukhaḥ sva⟨stha⟩ḥ samaloṣṭāsmakāñcanaḥ
tulyapriyāpriyo dhīras tulyanindātmasaṁstutih,
hana ta vvaṅ paḍa denyāṅhiḍəp sukha lavan duḥkha, pa⟨ḍa⟩ mas lavan viṅka mvaṅ vatu ri jñānanya, tan hana papahi mvaṅ elik lavan kakuṅ, kevalādhairya, manəb jugāmbəknya, tan hiḍəp inastuti lavan nindā.
mānāvamānayos tulyas tulyo mitrāripakṣayoh
sarvārambhaparityāgī guṇātītaḥ sa ucyate,
paḍaṅ pūjā lavan sampe ri hiḍəpnya, tan hiyakən ikaṅ sukha lavan duḥkha, mvaṅ musuh lavan mitra, tatan saṅgraha riṅ sarvakārya; ika taṅ vvaṅ maṅkana, yeka tan karakətan triguṇa ṅaranya. apa ta mārganiṅ vənaṅ maṅkana? nyapan tahan liṅanta.
māṁ ca yo ’vyabhicāreṇa bhaktiyogena sevate ⟨EdG : 65⟩
sa guṇān samatītyaitān brahmabhūyāya kalpate,
yan hana vvaṅ bhakti ri ṅhulun, tatan vyabhicāra kasevakanya, yeka vənaṅ malahakən tribhuvana, byakta ya mantuk iṅ svargaloka. maṅkana pva ya ta, mataṅnya:
sarvadharmān parityajya mām ekaṁ kāraṇaṁ braja
ahaṁ tvā sarvapāpebhyo mokṣayiṣyāmi rnā śucaḥ,
denyan patiṅgal i rikaṅ sarvadharma, kevala ṅhulun juga kāraṇa nika, apan vənaṅ hulun mantasakəna saṅke gavenya hala. hayva tasən prapañcātura! t ahuvusan prihati! kadivasāṅ manastāpa!
sājñā haji, mahārāja kr̥ṣṇa! hilaṅ ike puṅguṅniṅ pinakahulun, mahəli tutur lavan kamedhān, makanimitta sih ra hadyan saṅhulun. apagəh tāmbəkni ṅhulun mari sandeha. rasa ny ājñā ra hadyan saṅhulun daməlakəna patik haji maṅke.
4
iti, nahan paṅucap mahārāja kr̥ṣṇa lavan saṅ arjuna. atəhər sirāmaluyakən svarūpanira jati kr̥ṣṇa. agiraṅ ta saṅ dhanañjaya de nikaṅ yogaśāstrānugrahe sira. piṅ tigātah rambəhan irar panambah, arah gəmə̄gəmə̄n deniṅ pūrvar̥ṇa. enak denira ruməgəp cāpanira. mataṅnyan paḍa harṣāmbek ikaṅ yodha kabeh; humuṅ ta yāvurahan mvaṅ paḍahi; mavu maṇḍəh maṅsə̄ ikaṅ bala lavan śūra ratu samānta, paḍolah paṅarəpnya, tumiṅhal i mahārāja yudhiṣṭhira. mapa kunaṅ buddhi nira? tumurun sira saṅkeṅ ratha, maluput kavaca, mary aṅgəgə̄ sañjata. ndan kadi dīna putək katiṅhalan ira. maṅavetan lampahnira mare kahanan saṅ korava, tan paṅapekṣā padāti ḍampa vāhana. katon pva sira maṅkana de saṅ arjuna, sandeha ta manahnira. mataṅnyan tumurun saṅkeṅ ratha, tumutakən lampahnira kaka, makeriṅ mahārāja kr̥ṣṇa. təka saṅ bhīma nakula sahadeva, kapva tan aṅgəh buddhinira, tumon sirānuṅganuṅgal. maṅkana sakveh nin ⟨EdG : 66⟩ ratu yodhamukhya, kapvānut vuri sahananya. milu kakṣunṇan citta, tumiṅhal i śrī dharmātmaja.
irika ta yan pojar saṅ arjuna, liṅ nira:
kiṁ te vyavasitaṁ rājan yad asmān avahāya vai
padbhyām eva prayāto ’si praṅmukho ripuvāhinīm,
sājñā haji, mapa kari prayojana parameśvara, an tiṅgalakən saṅhulun kabeh, lumampah anuṅganuṅgal, tan paṅiriṅ ḍampa vāhana, maṅavetan mare dvan iṅ musuh, mary aṅgəgə̄ sañjata, maluput kavaca keśapāśa kaṭivandha. ndo varahən ta saṅhulun kabeh i rikaṅ seṣṭini manah parameśvara.
maṅkana liṅ saṅ arjuna. təka ta saṅ bhīma nakula sahadeva, kapva tuməkakən sāntvanira. ndatan sahur mahārāja yudhiṣṭhira, kevala tan huniṅe śabda saṅ antən kabeh. pijər lumampah juga sira, tuhun mahārāja kr̥ṣṇātah tumon i prāya mahārāja dharmasuta, mataṅnyan sahur i śabda saṅ caturpāṇḍava, liṅ nira: meṅət karika ra hadyan saṅhulun kabeh ri buddhinira raka ra hadyan saṅhulun śrī mahārāja: kumva niyatani prāyanira, marā manambaha ri sira bhagavān bhīṣma, ḍaṅ hyaṅ droṇa, kr̥pācārya, mvaṅ i sira rāma ra hadyan saṅhulun mahārāja śalya, magavaya gurūpacaraṇa rumuhun, kamənani luməkasāpraṅ. mataṅnyan maṅkana:
anumānya yathāśāstraṁ yas tu yudhyen mahattaraiḥ
dhruvas tasya ⟨ja⟩yo yuddhe bhaved iti matir mama,
hana vvaṅ apraṅa lavan ləvih sake ri ya, ya tika magavaya gurūpacaraṇa rumuhun, tumutakəna pajar iṅ śāstra, ika taṅ vvaṅ maṅkana yatnanya, byakta pamənaṅ nika riṅ raṇa, maṅkana buddhini ṅhulun usaṅka buddhi mahārāja yudhiṣṭhira.—kahənəṅan saṅ caturpāṇḍava, an hana paṅādeśa ⟨EdG : 67⟩ mahārāja kr̥ṣṇa. tuhun yatna ta siromiriṅ lampahnira kaka. bhaviṣya, katəkan ta kahanan ikaṅ koravabala paṅarəp; i rika ta yan ghūrṇita ri apahāsa śabdanya sovaṅ-sovaṅ, liṅnya: uḍuh kuya ta mahārāja yudhiṣṭhira, nda nda dumunuṅ i kahanan bhagavān bhīṣma, byaktāmintaminta śaraṇa ri sira prayojananira, deni takut nirāṅayva kaśūran mvaṅ śrī kurūpati. nihan ta bhīmārjuna nakula sahadeva, təke mahārāja kr̥ṣṇa, paḍa ḍataṅ ṅke kahanan riṅ korava. takut hetu nimittanyar parāgave sāntva upaśama. ḍo, tan āmbəkniṅ kṣatriya ta ṅaran ika saṅ pāṇḍava. yogya dīnan mvaṅ nindānṅ ulah rnaṅkana. taha, mapa məne ujaranira bhagavān bhīṣma? mapa deya nirāṅənakəna praṇayavakya? apa sahura bhagavān bhīṣma kunaṅ? apan agə̄ṅ sihnira riṅ korava.
kapva maṅkana śabda nikaṅ koravabala, dhumikkāra saṅ pañcapāṇḍava. ndatan vavarəṅəh mahārāja yudhiṣṭhira. kahanan bhagavān bhīṣma juga dinunuṅnira. tan asove ḍataṅ ta sire kahanan bhagavān bhīṣma, maṅusap caraṇareṇu mvaṅ antən ira saṅ caturpāṇḍava; liṅ nira:
āmantraye tvāṁ durdharṣa tvayā yotsyāmy ahaṁ saha
anujānīhi māṁ tāta āśiṣaś ca prayojaya,
sājñā bhagavān kaki! mataṅnyan ḍataṅ raputu saṅ paṇḍita, sumambah pādukā saṅ mahārṣi, mahāmintāśraya, umundaṅa kaki saṅhulun milva riṅ pāṇḍava, apan ra hadyan saṅhulun rakvāṅarəpakəna saṅhulun pāṇḍava. anujñatan taṅ pinakahulun de saṅ mahārṣi, pihutananāśīrvādajayamaṅgala.
uḍu aum aum, putu mahārāja yudhiṣṭhira, bhāgya ta kitan ḍataṅ, prayatna magave gurūpacaraṇa sambodhana. liṅ mami marika:
yady evaṁ nādhigacchethā yudhi māṁ pr̥thivīpate
śapeyaṁ tvāṁ mahārāja na tavāsti parājayaḥ,
⟨EdG : 68⟩ ya tan para kite riki kahanan mami, ta t ḍatəṅa sumambah i pādukāṅku, apan śāpaṅkva kita, yāvat pva kita kəna śāpa de mami, tāvat kita tan paṅguhaṅ kavijayan. kunaṅ pva pajaraṅkve kita: takam saṅguhāku niṣṭhura, tag vənaṅ jugāku laki maṅdohi saṅ korava, saṅka yan kabvatan deniṅ vibhavopakaraṇa, kabandhana deniṅ mas maṇi rājayogya. mataṅnya:
atas tvāṁ klīva⟨va⟩d vākyaṁ bravīmi kurunandana
vrto ’smy arthena kauravyair yuddhād anyat kim icchasi,
iku sapintakasihte kami, lvir viphala gatinya; takam vənaṅ umomakən ya. kadi liṅ mami ṅuni tasan, təlas kr̥tapralaya de saṅ korava, inupakāreṅ sarvārtha ratnādi. kunaṅ yan hana kakuṅta lena saṅke rikiṅ raṇakriyā, yaya ta kami tak atəṅəta i rika.
sājñā bhagavān kaki! kumva tika yan maṅkana, byatīta papraṅa saṅ paṇḍita mamrihakəna saṅ korava, ndatan vyarthā tiki sambahniṅ pinakahulun i pādukā saṅ mahāmuni. hana juga paveha saṅ maharṣi anugraha ri saṅhulun. kumva inantusni vuvus raputu saṅ mahārṣi. apa deyaniṅ umalahakəna ra hadyan saṅhulun, apa vasananiṅ jumayakəna saṅ paṇḍita riṅ raṇa? səḍaṅ samaṅkana anugraha saṅ mahāmuni riṅ pinakahulun, yan hana sih saṅ mahārṣi riṅ lima sanak.
a, maṅka kapva kaharəptānugraha. nda kam pajara raputu! nora kəta vīrapuruṣa vənaṅ apraṅālavan kami, yadyapi saṅ hyaṅ indra tuvi, yaya tan pamənaṅanira de mami. patəmvakən tāku lavan ya riṅ raṇa! kunaṅ pva saṅka ri tan vənaṅ mami tan sumiddhakəna seṣṭini prayojananta, kumva tekaṅ rahasya pajara mami ri kita:
strīpūrvaṁ tv anupaśyāmi samare yo jayeta mām
kanāvanṭ mr̥tyukāle me kuryād āgamanaṁ punaḥ,
⟨EdG : 69⟩ yan hana pumān strīpūrvaka katona de mami, patəmvakən tāku lavan ya riṅ raṇa, byakta tan huripa mami de nika, kālaniṅ mr̥tyu saṅhāra kami ika riṅ samaṅkana. hayva ta putuṅku saṅśaya! astu kita jaya riṅ raṇa!
an maṅkana vuvus bhagavān bhīṣma. enak tāmbək mahārāja yudhiṣṭhira; harṣānambah musap pādadvaya saṅ mahārṣi. muvah ta sirāṅavetan, mare kahanan ḍaṅ hyaṅ droṇa, təkānimpunakən caraṇapāṁsu, parəṅ lavan antən ira pat aṅ siki. maṅkana təkap nirātaṅis, kadi de nirāṅucap i bhagavān bhīṣma. maṅkana tah sahur ḍaṅ hyaṅ droṇa, kadi sahur bhagavān devabrata, si tan vənaṅ ira deni kabvatan ira təkapniṅ pratyupakāra i sira. kunaṅ pva gə̄ṅniṅ praṇata mahārāja yudhiṣṭhira i sira, hetunira pakasahur kumva:
tanayani ṅhulun mahārāja yudhiṣṭhira, atyanta sukhani ṅhulun denta, ri ḍataṅtāmūjā ri ṅhulun; anujñātaṅkva kita. astu kita jaya riṅ raṇa yat ləkas apraṅa!
sojarniṅ guru saṅhulun, ya pveki mataṅnyan tumibakən taṅisnya ri mahādvija, ri tan vruh nikeṅ pāṇḍava riṅ upāyan harəpakəna ra hadyan saṅhulun. kasihana taṅ pinakahulun sama sanak, anugrahana de mahādvija vara, yan mapa deniṅ malahakənaṅ kadi ra hadyan saṅhulun mahāśakti, apan hanojar ra hadyan saṅhulun, anaṅgah jaya riṅ pinakaṅhulun. varahən taṅ pinakahulun riṅ jayakāraṇa.
apa yan vibhrama ḍataṅ kari bapa? tan eṅət karika kita:
yato dharmas tataḥ kr̥ṣṇo yataḥ kr̥ṣṇaḥ tato jayaḥ,
gə̄ṅniṅ puṇyanta marika, an hana mahārāja kr̥ṣṇa i ri kita; hana pva mahārāja kr̥ṣṇa, byakta hananiṅ kavijayan ri kita. kunaṅ pva takvanta ri kami, tumakvanakəna deyaniṅ jumayakəna ri kami, siṅgih tan hana vənaṅ malahakəna kami yan iṅ palagan. kunaṅ ya kamikahaḍaṅ visata manastāpa, mary anambuta sañjata, makanimitta ⟨EdG : 70⟩ hilaṅni smr̥ti ri kami, samaṅkana ṅgan ikaṅ vīrakṣatriya vənaṅāməjahana ri kami ri təṅah iṅ palagan. riṅ āpa ta ya niścetana vimūdha kitāguru? svantahan kva liṅanta:
śrutvā tu mahād apriyam,
yan hanāpriyavacana rinəṅə̄ mami, ujarakənaniṅ mahāpuruṣa, i rika ta kami tyaktayuddha, vismr̥ty atiṅgala sañjata; t iṅətakən ta denta sopāyanta riṅ samaṅkana. kami tan dadi mithyāvacana.
enak de mahārāja yudhiṣṭhira, ruməṅə̄ savacana ḍaṅ hyaṅ droṇa. manambah ta sira, tumuluy umaṅkat mare ḍaṅ hyaṅ kr̥pācārya. təkāpradakṣiṇāṅabhivāda, sapraṇayājar i prayojana. kadi təkap nirāpintakasih i ḍaṅ hyaṅ droṇātah de nirānampuhakən śabda. ndatan papahi sahurnira ḍaṅ hyaṅ kr̥pācārya, impər lavan prah asambodhana ḍaṅ hyaṅ droṇa. tuhun kumva ta vəkasni pajar nira:
abadhyo ’haṁ mahīpāla yudhyasva jayam āpnuyāḥ,
sājñā haji mahārāja yudhiṣṭhira, tan pəjaha ṅhulun riṅ raṇa, tag vehakəna hurip mami. tuhun jaya ta kita tan kapratihata, astu śāśvata tanaya mami; satyavacanaṅ kadi mami brāhmaṇa.
harṣa ta mahārāja yudhiṣṭhira, mvaṅ saṅ caturpāṇḍava, ruməṅə̄ vacana ḍaṅ hyaṅ kr̥pācārya. mataṅnyan tumuluy mare kahanan mahārāja śalya. ḍataṅ ta sira təhər maṅabhivāda, majarakən kāryanira. kadi sahur saṅ tigaṅ siki atah sahurnira. i rika ta yan sahur mahārāja yudhiṣṭhira, liṅ nira:
sa eva me varaḥ satyam udyoge yaḥ kr̥taḥ tvayā
sūtaputrasya saṅgrāme kāryas tejovadhas tvayā,
sājñā haji mahārāja śalya, hana marānugraha ra hadyan saṅhulun i rikeṅ pāṇḍava, ri kālaniṅ udyogaparvacarita, ra hadyan saṅhulun marākusara umupāya hilaṅani śaktini karṇa dlaha riṅ raṇa. satapamordhaṭ marikānugraha ⟨EdG : 71⟩ parameśvara. bheda saṅke rika marpaṇakəna hurip ra hadyan saṅhulun ri pāṇḍava mara liṅ ra hadyan saṅhulun ri ṅkana. sampun kagəgə̄ ateka deniṅ pinakahulun.
uḍu aum aum, bapa mahārāja yudhiṣṭhira, tan saṅśaya parameśvara, astu siddha ikaṅ kaharəpta, jaya ta pva saṅ nātha!
təlas enak de mahārāja yudhiṣṭhirāṅhanakən sambodhana ri saṅ pat aṅ siki, mantuk ta sirādulur saṅ pañcapāṇḍava. kunaṅ mahārāja kr̥ṣṇa, sira ta tumuluy mara ri saṅ karṇa. ndan kumvātah prayojananira, magavaya samabhedasamprīti. ujar ta sirātalaṅkup, liṅ nira:
śrutaṁ me karṇa bhīṣmasya dveṣāt kila na yotsyase
asmān gacchasi rādheya yāvad bhīṣmo na hanyate,
kumva ta paṅrəṅə̄ni ṅhulun i kita mahārāja karna: bhagavān bhīṣma rakva dumveṣa kita. lvir apelə̄ṅ rakva kita lavan sira. kumva ta hiḍəpni ṅhulun: hayva juga kita luməkas malaga, t iṅgat juga kita saṅke saṅ korava, ya tan huvus pəjah bhagavān bhīṣma. kunaṅ yan təlas hantu sira, i rika ta kita t valuya i saṅ korava. ndan yan hana kaharəpta riṅ kasasvatan.
i, mahārāja kr̥ṣṇa, mapa liṅ ra hadyan saṅhulun, makon tumiṅgalakəna saṅ korava? tam sājñā haji, tan vənaṅ pinakahulun pratikūla, gumavayaṅ tan kāpti mahārāja duryodhana. saṅkṣepanya: atiṅgala prāṇa ta pvaṅ pinakahulun riṅ raṇa, tan tiṅgalakəna saṅ masih iṅ pinakahulun.
apagəh tan kəna bhineda saṅ rādheya; luṅha ta mahārāja kr̥ṣṇa, muṅsir lampah saṅ pāṇḍava. səḍəṅ hane pantaran iṅ palagan lampah mahārāja yudhiṣṭhira, ḍataṅ ta saṅ yuyutsu, sādarānambah ri mahārāja yudhiṣṭhira, majarakən saprayojananira. liṅ nira: sājñā haji, patik haji si yuyutsu maṅaliha muṅgve suku saṅ nātha, apraṅa lavan ikaṅ korava, vvaṅ sanak patik haji kabeh. ndan anumatanta sambah patik haji.
⟨EdG : 72⟩uḍuh uḍuh ahah, bhāgya ta laki saṅ yuyutsu, an hana sanmatanta ri ṅhulun, kadi ta pituṅgalakənanta ṅhulun yan papraṅa lavan vvaṅ sanakta, kadi tan hana saṅhulun kabeh ṅuniveh mahānila, anuṅ tumutakəna pamukta riṅ raṇa. kaliṅanya: hayva ta kita tan tulus manuṅgal i ri saṅhulun samasanak.
na bhaviṣyati durbuddhir dhartarāṣṭro ’bhyamarṣaṇaḥ,
tan sasevitan kəta saṅ kurūpati, apan durbuddhi, makasvabhāvaṅ krodha. riṅ kapana tikān panəmva hayu? ndah t aləkas ta laki t amintonakən kaśūran.
an maṅkana vuvus mahārāja yudhiṣṭhira. enak tāmbək saṅ yuyutsu, tan panolih ar tiṅgalakən vvaṅ sanaknira. tumut saha balakośavāhana ri saṅ pāṇḍava. harṣa ta manah mahārāja yudhiṣṭhira; muvah ta sirābaddhakavaca, maṅgəgə̄ cāpāyudha. kapva ta sira kabeh manek riṅ ratha, mvaṅ ri svavāhananira sovaṅ-sovaṅ. təlas masaṅkəpan sarvāstra, muvah dinananṅ śakaṭabyūha, kadi kramanyan tambayan. muvah tatan paparəṅvan ikaṅ śabdaniṅ bherī mr̥daṅga, makasahakāri pasiṅhanādaniṅ śūrān pasurak atri, bheda saṅke ri kalakalārāva tan paṅkura. maṅkanātah ri saṅ korava, ikaṅ dyah duḥśāsana maṅdani kramaniṅ bala, makapramukha bhagavān bhīṣma. sira ta tinutakən de saṅ korava samasanak, makādi mahārāja duryodhana. kapva təlas sənaha paripūrṇa riṅ sarvāyudha. apa ta ivirni patəmuniṅ paḍa prathamārəmbha riṅ raṇa? ambəkniṅ tapvan kanin, manahniṅ tapvan koratan, ya tāmuhara tan panaha tan paṅgaləṅ maṅsə̄ sahasā. tatansah həlahəla pavantahniṅ sarvasañjata, papagutniṅ sarvavāhana, patampuhniṅ caturaṅgabala, riṅ ākāśa ta jugan karəṅə̄ pratiśabdanya. vahv aṅəlih atah citta nikaṅ vīrayodha maṅləpasakən sañjata, mvaṅ hana ṅhelnya, tumahən tibaniṅ sarvāyudha. vahu manda pahrik iṅ mataṅga turaga, hañar mampəh śabdaniṅ pravāha śaṅkha bherī mr̥daṅga, lvir mantara huṅkāra ⟨EdG : 73⟩ karaniṅ darpayodha, apasəlyan aṅgutaṅgut iṅ taṇḍaṅni sāmanta silihvuk, silihrok , silihrurah. ḍataṅ ta surupniṅ aditya, kasahakāryan deniṅ ləbu mələk, kambah deniṅ bala peka sāmānya. aluvaran tekaṅ praṅ vəkasan, paḍākukud mara riṅ kuṭa ikaṅ senāpratisenā, ṅuniveh saṅ koravapāṇḍava.
5
i rikaṅ sakatambe mesuk, ri kapiṅ tiganiṅ divasa, inuvahan tikaṅ laga. muvah tiniṅkah kramaniṅ caturaṅgabala. ṅka tikaṅ lagan mahātiśaya, apayapan paḍākvakvanādvandva krama saṅ vīrakṣatriya, paḍāhurhuran kasiṅhapuruṣan, mamətvakən karotanya sovaṅsovan; bhagavān bhīṣmāpraṅ lavan saṅ arjuna, saṅ sātyaki matəmu lavan saṅ kr̥tavarma, saṅ abhimanyu makalaga saṅ vr̥hadbala, saṅ duḥśāsanāpraṅ lavan saṅ nakula, saṅ vr̥kodarāṅayu kaśaktin lavan mahārāja duryodhana, saṅ sahadevātəmu lavan durmukha, mahārāja yudhiṣṭhira madvandva lavan mahārāja śalya, dhr̥ṣṭadyumna makalaga ḍaṅ hyaṅ droṇa, dhr̥ṣṭaketu makalaga lavan saṅ bāhlīka, ghaṭotkaca marurək lavan alambuṣa, śikhaṇḍi humarəpakən saṅ aśvatthāma, mahārāja virāṭa makalaga mahārāja bhagadatta, ḍaṅ hyaṅ kr̥pācārya makalaga mahārāja vr̥hatkṣatra, mahārāja drūpada madvandva lavan jayadratha, vikarṇāpagut lavan yudhāmanyu, suśarmāpraṅ lavan cetitāna, śakuni silihpanah mvaṅ pratividdhya anak mahārāja yudhiṣṭhira, saṅ bhīmasuta makaṅaran saṅ sutasoma, sira tāpraṅ lavan ratu kāmboja, vindānuvinda makalaga saṅ ratu kuntibhoja, saṅ vatək ratu kekaya lumaga saṅ gāndhārarāja, saṅ uttarātəmu lavan vīrabāhu.
evaṁ dvandvasahasrāṇi rathavāraṇavājinām
padātīnāṁ ca samare tava teṣāṁ. ca saṁkule,
⟨EdG : 74⟩ nahan ta krama nika dvandvayuddha ri saṅ vatək vīrapuruṣa kṣatriya, təka ri gaja ratha turaga padāti bala, kapvāpasehan praṅnya riṅ saratusaratu ri saṅ korava lavan i saṅ pāṇḍava. noremaniman təkapni mambək ikaṅ raṇayajñan. apa ta lvirni kvehniṅ mati? tan vuvusən ruhurniṅ kuṇapādri, tan ujarən jroniṅ rudhirārṇava, apayapan tan kəna sinaṅkhyān pramāṇa nikaṅ sarvāyudha bhīṣaṇa; nora sañjata tan mahādbhūta prākāśa ṅaranya. təkvan ika saṅ vatək vīrasiṅha, səḍəṅ kapasukan deniṅ kālabahni kahiḍəpanya. tatan tahən tvas təkapniṅ maṅləpasakən sarvāstra, minuṣṭyakən ikaṅ cakra, dinukakən ikaṅ yaṣṭi tomara, kinīrṇakən tampuhniṅ śaravarṣa, vineh tan pəgata habətniṅ krətala paṇḍi coli malyala, dinərəsakən deniṅ amubatakən gadā mvaṅ bhindivāla parigha.
na putraḥ pitaraṁ jajñe na pitā putram aurasam
na bhrātā bhrātaraṁ tatra svasrīyaṁ na ca mātulaḥ,
tan vruhən bapanya ikaṅ anak, tan vruh an anaknya ikaṅ bapa, tan eṅət yan vvaṅ sanaknya ikaṅ vvaṅ asanak, tan vava rəṅə̄ an kapvanakanya ikaṅ paman;
mātulaṁ tu ca svasrīyaḥ,
maṅkana tekaṅ kapvanakan, tan uniṅa i pamanya;
na sakhāyaṁ sakhā tathā,
āstām tikaṅ mitra, tan eṅət ya ri mitranya. maṅkana ta lvirnyan silihrok praṅ saṅ koravapāṇḍava. ya ta mataṅnyan aneka lvir nikaṅ kanin śata jarjarita. hana sayat saṇḍaṅanya, ibab bāhunya, mulu ususnya, katimpal taṇḍasnya, makapatākā cetya taṇḍadhvajanya. anyat tekaṅ katanəman taṅgvan, kapakən hru, kokalan konta tomara. bheda saṅkekaṅ mati kedəkan deniṅ liman, kambah deniṅ kuda, kapipis deniṅ cakraniṅ ratha; len tekaṅ pəjah makalaruṅ rathanya, makakivul vāhananya, makasiluṅluṅ cāpataṇḍanya, vaneh karajaṅ deniṅ tuṅtuṅniṅ aṅkuśa. ⟨EdG : 75⟩ ya ta mataṅnyan hanāṅohan, hanāṅañjalīṅ tavaṅ, masambat manaṅga: namu bhaṭṭāra. salvirniṅ vibhatsa katatakut pvekaṅ samaramaṇḍala.
ketunā pañcatāreṇa tālena bharatarṣabha
babhau bhīṣmas tadā rājaṁś candramā iva meruṇā,
tuhun bhagavān bhīṣmātah tapvan vikāra, paripūrṇa haləpnira tiniṅhalan, makacihna taṇḍanira tāla kāñcana pañcatāra, kadi vulan aṅharas merūparvata sira vəkasan. bhaviṣyāruhur tejaniṅ āditya, adan muvah bhagavān bhīṣma.
tataḥ pūrvāhṇabhūyiṣṭhe tasminn ahani dāruṇe
vartamāne tathā raudre tathā vīravarakṣaye,
i rikaṅ madhyāhna, amogha kadbhuta lvir nikaṅ divasa riṅ samaṅkana; yāṅkən majarakəna hilaṅniṅ mahāvīrakṣatriya kahiḍəpanya. muvah mijil bhagavān bhīṣma riṅ raṇāṅganamadhya, iniriṅ deniṅ durmukha, viviṅśati, kr̥pacārya, śalya, kr̥tavarma, lima ikaṅ ratha pinakaparivr̥ta rumakṣa sira. ya tika parəṅ umaṅsə̄ sahasāṅgiliṅi maṅlepasakən śarasampāta. i rika ta yan krodha saṅ abhimanyu, marək umaṅsə̄ ri kahanan bhagavān bhīṣma, karṇikāra kāñcana pinakataṇḍanira. capalāmanah ri kaṅkapattra, puṅgəl ta dhvaja bhagavān bhīṣma təkapnya. ya ta mataṅnyan kinabehan rinəbut pinanah sake harəp sake iriṅan; tatan tatyalahan, apa tan pəgat savur ikaṅ śaravarṣa təkapnira. maṅkin saroṣa manah bhagavān gāṅgeya. ya ta mataṅnyar pamintonakən divyāstra; salvirniṅ bhīṣaṇa pinakarūpa nikaṅ sañjata; ya ta paṅləpas nire saṅ abhimanyu. prayatna ta saṅ pāṇḍavayodha, makādi mahārāja yudhiṣṭhira, dhr̥ṣṭadyumna, sātyaki, ṅuniveh saṅ vr̥kodara. samaṅkana kvehnira sama umavantən pratāpani varayaṅ bhagavān bhīṣma. maṅkana ta saṅ uttara, mahārāja śalya vinuknira, mattamataṅga ikaṅ pinakavāhananira, sahasānabətakən pr̥ṣatkasaṅghāta. yekan parəṅ aṅrəpa ⟨EdG : 76⟩ kuda mahārāja śalya. masəṅhit ta sira, droṇasaṅhāra ikaṅ sañjata paṅləpasnira, kadi nāgarāja katonanya. tatan salah ḍaḍa saṅ uttara, tiba ta sira saṅke gajahnira. yekan lumpat mahārāja śalya saṅke rathanira, lumud saṅ uttara riṅ niśitacandrahāsa. vəkasan manek ta sira ri ratha saṅ kr̥tavarma.
uttaraṁ tu hataṁ dr̥ṣṭvā vairāṭir bhrātaraṁ śiśum
kr̥tavarmasamāyuktaṁ śalyaṁ paśyati cāsthitam,
ri pəjah saṅ uttara, tumiṅhal ta vvaṅ sanaknira, maṅaran śveta, krodha ta sirāton mahārāja śalya, makalihan ratha lavan saṅ kr̥tavarma. ya ta mataṅnyar aṅsə̄ məṇṭaṅ larasnira, manambutakən śaravr̥ṣṭipāta. sagila mahārāja śalya kapañcaran, kanya tan yatna saṅ vatək korava, makādi saṅ vr̥hadbala, kośalya, jayatsena, māgadha, mvaṅ anak mahārāja śalya, maṅaran rukmaratha, samaṅkana kveh saṅ ruməbut saṅsə̄ saṅ śveta virāṭaputra. təkvan mara təlas kr̥tasaṅaskara, inabhiṣeka senāpatya; ya ta mataṅnyan tan kapalaṅalaṅ kahaṅkāran ira, sāraśūra tumahən i vukniṅ koravavīra. pəjah tekaṅ rukmaratha təkapni varayaṅnira, lumah i pr̥ṣṭhatalaniṅ ratha. muvah masə̄ saṅ śveta rājaputra, umanah mahārāja śalya riṅ bhallasāyaka. prayatna mahārāja duryodhana, makapaṅhulu bhagavān bhīṣma, iniriṅ deny arinira vatək vīra. ya tika lumaṅkuṅ kumaluṅ, umāvaraṇe mahārāja śalya. maṅkana tekanṅ dyah śveta virāṭaputra pinərih tinuluṅ rinakṣa, sinahāyan de saṅ bhīmasenābhimanyu sātyaki dhr̥ṣṭadyumnaprabhr̥ti.
śvetaḥ kurūṇām akarot
tathaiva kṣa⟨ya⟩m āhave
rājaputrān rathottarān
nijaghāna sadā hanti,
ya ta mataṅnyan kadi nāga agah citta nikaṅ śveta rājaputra, mariksirnakən rikaṅ vīrakṣatriya mahāratha. ivu lakṣa kotī kveh nikanaṅ pəjah saha balakośavāhana. i rika ta yan arəs girigirin sakvehniṅ koravabala. aṅhiṅ bhagavān ⟨EdG : 77⟩ bhīṣma jugāṅgegə̄ mvaṅ taṇḍanira, tan papəgatan maṅləpasakən śarasaṅgyata. syuh jarjarita bala saṅ pāṇḍava kolāhala, aseṅhit ikaṅ dyah śveta virāṭātmaja, maləsi bhagavān bhīṣma iṅ sāyaka rodravarṣa. lvir samāna gati kalagan ira kalih, kapva mijilakən śara riṅ sarvāstra. masə̄ ta saṅ pāṇḍava, harṣan ton prabhāva nikaṅ dyah śveta rājaputra. maṅkana ta saṅ korava kapvāṅrakṣa riṅ bhagavān śāntanuputra. ya ta mataṅnyan tan hana kasiṅhitan prabhāva ri laga saṅ rvaṅ siki. ikaṅ dyah śveta mamanah ri viṅśatisāyaka, bhagavān bhīṣmāṅlakṣa riṅ daśaśilīmukha. ndan tugəl cāpanira vəkasan, kəna deni bhalasāyaka nika saṅ virāṭasūta, karun təke taṇḍanira tāla kāñcana. harṣa tāṅənaṅən saṅ pāṇḍava. kunaṅ saṅ korava paḍālə̄k katrəsan tan pajīva. i rikan krodha saṅ duryodhana umājñe balanira, rumakṣe bhagavān bhīṣma mvaṅ sakveh ny arinira vatək śūra, kapva inabitan ghinoṣaṇan umaṅsə̄. tatan hana vihaṅ aranya, aruhunruhunan tumavəṅi bhagavān devabrata. prasamāṅrəgəp sañjata, parəṅ aṅləpasakən sarvāyudha. tatan kepvan manah nikaṅ dyah śveta virāṭaputra. kapva kapapag kakənan hru sakveh nikaṅ umaṅsə̄ sira, kadi siṅhānahəni mattavāhana sayuta. prayatna ta bhagavān gaṅgasuta, muvah amet cāpadaṇḍa ginəgə̄nira, kaṅkapattrasāyaka luməpas denira. muvah pinanah cāpanira de saṅ śveta senāpati. muvah amet sira cāpadaṇḍa tan tatyalahan. i rika ta saṅ śvetāṅuṇḍa tomara kadbhuta kadi daṇḍaniṅ kāla katonanya, saha vākprakaṭāṅamahamah makon prayatnā.
śvetasya karanirmuktaś śaktiś coragasannibhaḥ
apatat sahasā bhīṣmaṁ maholkeva vasuṁdharām,
⟨EdG : 78⟩ apa ta lvir nikaṅ lipuṅ an ləpas saṅke taṅan saṅ śveta virāṭaputra? kadi nāgāṅlayaṅ riṅ ākāśa kahiḍəpanya, tumampuh pva ye bhagavān bhīṣma, kadi handaru tibeṅ ləmah kahiḍəpanya. ndatan vikāra bhagavān bhīṣma, apan yatnomanah ya səḍəṅ haneṅ antarāla. mataṅnyan arəmuk śīrṇa gatinyan tampuh i ḍaḍanira. maṅkin agə̄ṅ krodha nikaṅ śveta virāṭātmaja. gaḍā sinambutnira vəkasan, sākṣāt bāhuniṅ antaka kahiḍəpanya, ya ta pamubat nire bhagavān bhīṣma.
jalaugha iva parvate,
kadi ryakniṅ jalanidhi manampuh vukir katiṅhalan ira.
rathaṁ bhīṣmasya cikṣepa,
rəmpu ta kavaca bhagavān bhīṣma, katampuh deni gadā saṅ virāṭasuta, kahava təkekaṅ dhvaja lavan sārathi. katon bhagavān devabrata tan pasārathi, pinrih ta sira kinasut sinaputan təkap saṅ koravavīra. bhaviṣyaty amaṅguh ta sira rathottama uṅgvananira, muvah sirānihaṅakən capadaṇḍātəhər umasə̄. tatan pantara ləpasni varayaṅnira.
etasminn antare bhīṣmaḥ śuśrāva vipulāṁ giram
ākāśe vyāhr̥tāṁ divyām ātmaharṣanivardhanīm,
i rikaṅ samantaji, arəṅə̄ ta bhagavān bhīṣma śabda riṅ ākāśa, pavanagambhīrāgave sukhaniṅ hati. ndan kumva ta liṅ nikaṅ śabda: aha bhagavān devabrata, yatnayatna ta kita! hosakən dentāṅhudanakən śaravr̥ṣṭi. hayva ta kita gadgada viṅkrasa! mataṅnyan maṅkana:
eśo ’sya hi vadhe kālo nidiṣṭo bhavate mayā,
kāla nikeṅ śveta pəjaha ikeṅ maṅke inajarakən mamī kita. hayva ta kita tan ləkas dhairya, yatanyan sulabhā təkaptāṅjayakən riṅ raṇa.
⟨EdG : 79⟩an maṅkana liṅ nikaṅ śabda karəṅə̄ de bhagavān bhīṣma. harṣa ta manahnira. patya nikaṅ dyah śveta tikaṅ inanuṣṭhānanira, amrih umaṅsə̄ maṅləpasakən niśitavarāstraśara. saṅ bhīmasenātah prayatna, takutnira kasambya kavaləsana ikaṅ dyah śveta. ya ta mataṅnyar panah bhagavān devabrata riṅ ṣaṣṭisāyaka saṅgyata, parəṅ aṅəmbuli lavan saṅ abhimanyu, sātyaki, dhr̥ṣṭadyumna. ndatan inivə̄ de bhagavān bhīṣma, kədə̄ dumunuṅ i rikaṅ dyah śveta juga sira, brahmasāyaka ikaṅ linəpasakən ira. tatan vyabhicāra, tərus kavaca nikaṅ dyah śveta, tumuluy maṅəne marmaniṅ pyah, ndatan kəna molah tuməṅgə̄.
jagāma dharaṇīṁ gatvā mahāśanir iva jvalan,
yaya tan paṅəne rūpanya, apayapan tumuluy tumanəm iṅ ləmah, kadi bajra saṅ hyaṅ indra katonanyan prajvalitan maṅke kahiḍəpanya.
astaṁ brajan yathādityaḥ prabhām ādāya gacchati,
kadi rūpa saṅ hyaṅ ādityan ləsu tejanira, atəhər luṅha sumurup riṅ astaparvata,
evaṁ jīvitam ādāya śvetasyeṣur jagāma saḥ,
maṅkana ta lvirni panah bhagavān bhīṣma, an tumanəm iṅ ləmah, ri təlasnyan alap hurip nikaṅ dyah śveta senāpati.
aśocan kṣatriyās tatra pāṇḍavāś ca mahārāja
aprīyaṁs tatra kauravyā dhārtarāṣṭra hi sarvaśah,
i rika ta saṅ pāṇḍava, kapva dīnālara ri pəjah saṅ śveta senāpati. kunaṅ saṅ korava saha bala sukha kabeh harṣacitta, ṅuniveh saṅ duhsāsanāṅigəl aṅaṅgut aṅəṇṭahasa.
6
atha ri təlasnyan pəjah ikaṅ dyah śveta virāṭātmaja, i rika ta bhagavān bhīṣmāsiṅhanāda, tamolah anihaṅakən cāpadaṇḍanira, aṅkarāṅajak apraṅānayva kaśaktin asiṅ umarəpa. girigirin taṅ ratu sāmanta, ṅuniveh saṅ pāṇḍava, akətəran avalikan abyuran, tan vruh i parananya.
⟨EdG : 80⟩ sakasakoṭyaniyuta lvir nika pəjah deni sañjata bhagavān devabrata. təkvan apan sumurup saṅ hyaṅ āditya, tan katon hala nikaṅ təgal kurukṣetra. ya ta mataṅnyan mantuk ikaṅ koravabala, mvaṅ pāṇḍavabala, kasapihan ikaṅ saṅgrāmakārya vəkasan. i rikaṅ pituṅ tabəh riṅ ratrī, ahə̄m malapkəna ta saṅ pāṇḍava sama sanak mvaṅ mahārāja kr̥ṣṇa. sira ta prasiddha pratipādyaniṅ maṅālocita. mojar ta mahārāja yudhiṣṭhira, liṅ nira: sojar ra hadyan saṅhulun mahārāja kr̥ṣṇa! təlas katon pva kaparākraman bhagavān bhīṣma de ra hadyan saṅhulun. ri kapana tikan vənaṅa tumiṅhalana pratāpa nira?
so ’ham eva yathā magno bhīṣmāgādhajale ’plave,
sākṣāt kaləbu riṅ vai adaləm tan paparahu hiḍəpniṅ pinakahulun, an lage bhagavān bhīṣma. syapa ta vvaṅ, syapa ta devatā vənaṅāmaritrāṇanaṅ vatək pāṇḍava, an kakaratala vyavasthā huripnya de bhagavān bhīṣma mr̥tyurūpa? apa kaprayojanan i ṅvaṅ deniṅ rājyavibhava, səḍəṅ nikiṅ hurip kəteniṣṭi sādhya saṅhulun. ... madaməla ta pva ra hadyan saṅhulun senāpati muvah. hana mara pvaṅhulun śātyaki, dhr̥ṣṭadyumna, ya tan maṅkana, śrī śikhaṇḍi kunaṅ,
bhīṣmasya nidhanaṁ kila,
tovin antakani hurip bhagavān bhīṣma mara rakva kacaritani pvaṅhulun. apa ta kasaṅśaya ra hadyan saṅhulun?
an maṅkanambəkniṅ pinakahulun. pvaṅkulun dhr̥ṣṭadyumna gəlarən senāpati, makaphala gave tuṅgal, makveh kasaṅkula, apan ya rakva vənaṅani pvaṅkulun lumaga samaṅke, bhagavān bhīṣma, ḍaṅ hyaṅ droṇa, kr̥pa, śalya, jayadratha, āstām len saṅke rika. mataṅnyāntən i ṅhulun sahadeva, kitāṅarəpābhiseka śambara; śīghrakan təkapta. nda t ləkas ta maripūjā saṅ ārya dhr̥ṣṭadyumna.
an maṅkana paṅuddeśa mahārāja yudhiṣṭhira. dinaməl taṅ śambarābhiṣekavidhi. bhagavān domya sirāṅilvakən sarvavidhāna, ginyakən təkap saṅ sahadeva. ⟨EdG : 81⟩
so ’bhiṣikto ruru vīro drupadasyātmajo balī
yathā devāsure yuddhe kārttikeyo’bhiṣecitaḥ,
apa ta lvirni haləp saṅ drupadātmaja, an inabhiṣeka? kadi rūpa saṅ kumāran inabhiṣeka deniṅ vatək devatā juga sira, kālaniṅ devāsurayuddhacarita. ya ta mataṅnyan sukhāmbəkniṅ ratu vīragaṇa, ṅuniveh saṅ pañcapāṇḍava, kapvāṅunyakən jayamaṅgala stuti, makasahakāri saṅ brāhmanāṣṭaseni. ri təlasnyan kr̥tasaṅaskara saṅ drupadasuta, mojar ta mahārāja yudhiṣṭhira, liṅ nira: narārya dhr̥ṣṭadyumna, luməkasāṅdanana byūha ra hadyan saṅhulun maṅke. hana byūha kroñcaratha ṅaranya, uttama vənaṅ dhāraka riṅ sarvāstra, pajar bhagavān vr̥haspatī saṅ hyaṅ indra rakvekiṅ usana, kālaniṅ praṅniṅ devāsura; yeki ta gəlarənta maṅke, tumaḍaha ləbani buddhini saṅ ārya təkap saṅhulun kabeh.
an maṅkana paṅuddeśa mahārāja yudhiṣṭhira. tiniṅkah tikaṅ byūha kroñcaratha de saṅ drupadasuta. kramanya deniṅ aṅgəlar: saṅ arjuna pinakapatuk nikaṅ kroñca, mahārāja drupada pinakaśiraḥ; mahārāja kuntabhoja mvaṅ mahārāja śevya pinakamata kanan keri; darśana, usinaraprayāśa, anūpata, kirāta, sira ta pinakagrīva. kunaṅ saṅ ratu pataccara, huṇḍa, poravaka, niṣāda, makādi mahārāja yudhiṣṭhira, samaṅkana ta sira saṅ pinakapr̥ṣṭha. yapvan ikaṅ pinakadvi nikaṅ kroñcabyūha, saṅ dhr̥ṣṭadyumna, abhimanyu, sātyaki, dārada, paṇḍakuṇḍamāruta, mvaṅ saṅ pañcakumāra, makādi saṅ vr̥kodara, vinibhāga dvīṅ kanan keri gatinira kabeh. kunaṅ saṅ pinakalambuṅ kanan, rabahlika, tittira, vola, pāṇḍya, agniveśya, malada, śavara, jambuvala, vatsa, sakala, samaṅkana saṅ pinakalambun kanan. yapvan saṅ pinakalambuṅ keri, nakula, sahadeva, mvaṅ saṅ vatək ratu sāmanta. sāyuta tikaṅ ⟨EdG : 82⟩ ratha pinakadvīṅ sanasini, saniyuta pinakataṇḍas, sārvuda pinakapr̥ṣṭha, sevu rvaṅ puluh pinakagrīva. maṅkana ta təkap nirāṅdum ratha, liman tuvi, maṅkana tah yathākramanya. kunaṅ saṅ pinakeku nikaṅ kroñcabyūha, kāśirāja, kekaya, dhr̥ṣṭaketu makādi mahārāja virāṭa, sayuta tah rathanira.
evam etaṁ mahābyūhaṁ byūhya kaurava pāṇḍavāḥ
sūryodayanam icchantaḥ sthitā yuddhāya daṁśitaḥ,
nahan ta lvir nikaṅ byūha i saṅ pāṇḍava, təlas atiṅkah samprayukta, umerakən vijilniṅ āditya sirāləkas apraṅa, huvus sənaddha sənaha, makapuratuk lvir nikaṅ śvetachattra riṅ aliman lavan ratha. mulat ta mahārāja duryodhana, āścarya manahnira. mataṅnyar pupulakən sira kabeh, makādi ḍaṅ hyaṅ droṇa, kr̥pācārya, təke mahārāja śalya, somadatta, āstām vvaṅ sanaknira kabeh, makādi saṅ duḥśāsana. i rika ta mahārāja kurūpatin pavuvus, liṅ nira: ra hadyan saṅhulun sira kabeh! təlas atiṅkah byūha saṅ pāṇḍava, subaddha riṅ sarvasañjata. kunaṅ pva deya ra hadyan saṅhulun: maləkasāṅdanana byūha ra hadyan saṅhulun, paḍanana ta byūha saṅ pāṇḍava, satiṅkahniṅ byūhaniṅ śatru gavayakena. kunaṅ bheda nika: vatək śūra mahāśakti riṅ ra hadyan saṅhulun kabeh vənaṅaṅ salahsiki lumagaṇan pāṇḍuputra. bhagavān bhīṣma tikaṅ prihən kayatnakəna təkap ra hadyan saṅhulun.
an maṅkana paṅutus mahārāja duryodhana. luməkas ta saṅ koravāṅdani byūha. bhagavān bhīṣma droṇa sira matəh aniṅkah. pira ta kveh nikaṅ ratu mahāsakti vinibhājya, pinakaśarīravayava nikaṅ byūha? saṅsthāna, venika, aśreta, trigarta, mitraka, yavana, vidarbha, malaka, karṇaprāvaraṇa, gandhārasindu, sovīra, aśvataka, carmila, ketumān, bahudana, kāśyaputra, kṣudraka, mālava, kamboja, sudakṣiṇa, makādi mahārāja ⟨EdG : 83⟩ śalya, bhagadatta, bhūriśrava, āstām sakveh korava sama sanak, kapva ta sira kabeh vineh rumakṣa ri patuk, riṅ hulu, riṅ gulu, riṅ lambuṅ, riṅ pr̥ṣṭhatala, təka riṅ iku, tan sinaman ya, aśvatthāma, kr̥tavarma, jayadratha, pinakādi ⟨di⟩num surakṣa. luməkas ta bhagavān bhīṣmānulup śaṅkha, atəhər abhairava siṅhanāda, inadyutan iṅ larapniṅ sarvāstra, gumuruh svara nikaṅ mr̥daṅga, atəhər muṇḍa mahāśara sira. maṅkana tah saṅ pāṇḍava, paḍa pragalbhānyup śaṅkha, akon aṅrakutāprana kaliṅan ika.
atha vyūḍheṣv anīkeṣu saṁnaddharuciradhvajāḥ
apāram iti saṁdr̥śyaṁ sāgarapratimaṁ balam,
an maṅkana lvir nikaṅ byūha ri saṅ pāṇḍavakorava, sākṣāt sāgara tanpa təpi pakatonanya ikaṅ balapratibala, ri denyan prakīrṇa salivəran dhvajanya ri paraṅkit nikaṅ laga, tatan sipisipi mahādbhutanya, agave vuririṅniṅ vulu. ya tāmuhara rəsniṅ umulat. apayapan paḍa vīra dhāraka manah saṅ vatek śūra, təkvan bhagavān bhīṣma tan pantarāṅləpasakən sarajāla, sək vəki pənuh ikaṅ antarāla deni varayaṅnira. katon pva sira səḍəṅ pracaṇḍāṅgəsəṅi pāṇḍavabala. maṅsə̄ ta saṅ arjuna, mapagakən vuk bhagavān bhīṣma, tatan kəna linakṣanan de nirāṅayu kaśaktin, apan kapva mahādbhuta lvirniṅ sañjatanira kalih. ikaṅ satumimbaṅ i sira kalih durbala tan pasāra. mataṅnyan kapuhan para vatək devatā riṅ ākāśa, apan tan hanālaga maṅkana ṅuniṅ anādi. i rika ta saṅ bhīmasenan pamuk maṅhalahala, śīrṇa paravaśaṅ koravabalavīra təkapnira, śata jarjarita təkapnira kadīnarih tan hanāsāra, apayapan tan tuṅgal ikaṅ sañjata linəpasakən saṅ vr̥kodara, paraśucakramusalatomarayaṣṭisāyaka, makādin daṇḍagadāyudha. ya ta mataṅnyan tan hanāhurip ṅaranya, sakaṅsə̄ de saṅ marutsuta. anekaṅ ratu mahāśakti karahatan denira, makādi mahārāja kaliṅga, śakradeva, śatayu, bhānumān, bheda saṅke rika ikaṅ ratu tan kinavruhan ⟨EdG : 84⟩ ṅaranya. ya ta mataṅnyan arəs girigirin sakveh saṅ korava. kālāṅiṇḍarat paṅiḍəpniṅ śatrv i sira.
tataḥ śāntanavo dr̥ṣṭvā
ninadaṁ taṁ mahāhave
abhyayāt tvarito bhīmaṁ
vyūdhānīkaḥ samantataḥ.
maṅkana pva kabhimānan saṅ vr̥kodara; mulat ta bhagavān bhīṣma, maṅsə̄ ta sira sahasrarakṣa vīrayodha, umusi kahanan saṅ bhīmasenan sədəṅ krūrāsiṅhanāda. prayatna ta saṅ sātyaki dr̥ṣṭadyumna, umāvāra vuk bhagavān bhīṣma. prasārita savurni varayaṅnira kalih. ndatan kalipvan citta bhagavān devabrata, kapva hinaṅatinira hru sasumuṅsuṅ saṅsə̄nira, rəmək rəmpu ratha saṅ bhīmasena. maṅreəpāṅriṅkul kudanira təke sārathinira, katampuh deni bhallasāyaka bhagavān śāntanava. pinanahnira sədəṅ haneṅ antarāla ikaṅ gotomara, tugəl ta ya parapitu tan pasāra. saṅka ri gə̄ṅniṅ krodha saṅ bhīmasena, tuməḍun ta sira saṅkeṅ ratha, gadā ikaṅ pinutərnira. tumandaṅ mamupuh pilisni sārathinira bhagavān devabrata; pəjah ta sārathinira. mundur ta sirāmalayvakən rathanira. tatan hana vənaṅ kari ṅaranya saṅ korava salahsiki, paḍālayu tampamputamputan lumud, apan vahu tīkṣṇa teja saṅ hyaṅ āditya. muvah ta saṅ bhīmasena muṅgah iṅ ratha mabababab amaenak ambəknira.
tasmiṁs tu gatabhūyiṣṭhe rājann ahani dāruṇe
rathāśvanaranāgānāṁ sādināñ caiva saṅkṣaye,
i rikaṅ kāla limpasṅ vai, bhīṣaṇa rūpa nikaṅ kāla samaṅkana, apan akveh vaṅke nikaṅ gaja turaga mvaṅ padātibala. muvah maṅsə̄ saṅ koravakula, makapamaja saṅ droṇātmaja, kr̥pa, śalya, lakṣaṇakumāra. pinapag ta saṅsə̄nira təkap saṅ dr̥ṣṭadyumna mvaṅ saṅ abhimanyu. enak paraṅkit nirālaga. kapva paḍa mahāśakti sañjatanira ⟨EdG : 85⟩ sovaṅ-sovaṅ. kunaṅ tapan lvir kasiṅhitan prabhāva dyah lakṣaṇakumāra təkap saṅ abhimanyu, kahala kondur giliṅan ikaṅ dyah lakṣaṇakumāra, asəṅhit mahārāja duryodhana, maṅsə̄ saha lavan ratu vīra surakṣanira, ruməbut saṅ subhadrātmaja. ndatan vighani sira, apayapan kr̥ṣṇatulya ri parākrama, tan hana pahini kaśaktin ira lavan śaktini tvanira mahārāja kr̥ṣṇa, ri samaṅkananyan mahāprabhāva. ndatan hinənəṅakən sira denira yayah, rinakṣa pinrih sinahāyan praṅnira de saṅ arjuna. maṅkana ta saṅ korava samagri maṅsə̄ sira kabeh, makapurohita bhagavān bhīṣma.
udbhūtaṁ sahasā bhaumaṁ nāgāśvarathasādibhiḥ
divākarapathaṁ prāpya rajas tībram adr̥śyata,
i rika taṅ ləbu mələk tan paṅkura deni gəlisni paṅambahniṅ gajah turaga mvaṅ ratha, tan katon ikaṅ āditya təkapnya, pətəṅ pəpət ikaṅ digmaṇḍala. təkvan marahuṅ saṅ dhanañjaya, masraṅ lavan ikaṅ timiravālukā. hetunyan vulaṅun sakvehniṅ caturaṅgabala; aneka lvirni kapatinya, bheda saṅke tumiṅgalakən sañjatanya mvaṅ vāhananya; tapvan hana śatru vənaṅ tumiṅhal i saṅ arjuna. mulat ta bhagavān bhīṣma, sahya sābhinayomujar i ḍaṅ hyaṅ droṇa, liṅ nira:
eṣa pāṇḍusuto vīraḥ kr̥ṣṇena sahito balī
tathā karoti sainyāni yathā kuryād dhanañjayaḥ,
ra hadyan saṅhulun ḍaṅ hyaṅ droṇa, ike dhanañjaya umarəpakən maṅke, makasārathi kr̥ṣṇa, tatan pahiṅan prabhāvanya, śīrṇa kadi rinujak ikaṅ koravabala təkapnya, tatan hana vanyāmapag vuknya.
saṁdr̥śyate ’sya svarūpaṁ kruddhasyeva pinākinaḥ,
apayapan kadi rūpa bhaṭṭāreśvara səḍəṅ krodha pinakarūpanya. kunaṅ pva deya ra hadyan saṅhulun: konən mundura juga ikaṅ satumutakən i ra hadyan saṅhulun kabeh, apan huvus śīrṇa ṅaran ikeṅ byūha, tovin katəkan kuləm ikeṅ laga, tumiṅhala kəta mpu ḍaṅ hyaṅ riṅ paścimadeśa. ⟨EdG : 86⟩
eṣa cāstāṁ giriśreṣṭhaṁ bhānumān pratipadyate
bapuḥ sarvasya lokasya saṁharann iva dr̥śyate,
nda honya ta saṅ hyaṅ āditya səḍaṅ haneṅ astaparvata, kadi sumaṅhārani śarīraniṅ jagat katonan ira, arah abaṅ deniṅ prakāśa.
maṅkana liṅ bhagavān devabrata. surud umundur sakveh saṅ korava, kapvāməgil iṅ śivirāyatana. maṅkana ta saṅ pāṇḍava, kapva mantuk sire tuṅha, apan tan hana śatru salahsiki təṅahniṅ palagan.
7
prabhātāyāṁ tu śarvaryāṁ bhīṣmaḥ śāntanavaḥ sthitaḥ
anīkāny anu saṁyāne vyādideśa paraṁtapa,
i rikaṅ sakatambe mesuk, ri kapiṅ pat nikaṅ praṅ, maṅḍiri ta bhagavān bhīṣma təṅah nikaṅ palagan, ghumoṣanekaṅ sakveh nikaṅ tumut i sira. atəhər maṅdani senāpratisenā, garuḍabyūha ginəlarnira. kramanya: sira prasiddha pinakapatuk nikaṅ garuḍa, ḍaṅ hyaṅ droṇa lavan saṅ kr̥tavarma. kunaṅ saṅ pinakataṇḍas ḍaṅ hyaṅ kr̥pa mvaṅ saṅ aśvatthāma, sinahakāryan deniṅ vatək trigarta, madraka, kekaya. yapvan pinakatəṅgək, mahārāja bhūriśrava, bhagadatta, mvaṅ sindhusovīra, pañicanada, makasahāya saṅ jayadratha. kunaṅ mahārāja duryodhana, sira ta pinakaśarīra nikaṅ garuḍabyūha, mvaṅ sakveh ny antən ira kabeh, iniriṅ deniṅ vindānuvinda, āvantya, kāmboja, mvaṅ saṅ ratu ri yavana. ya tika pinakalahuyaṅ kanan, mahārāja śūrasena, māgadha. kunaṅ pinakalahuyaṅ keri saṅ ratu riṅ kanana, vikurva, kuṇḍiviṣa makādi mahārāja vr̥hadbala. kunaṅ pinakeku nikaṅ garuḍabyūha, ratu sāmanta pratisāmanta. təlas arəpat byūha saṅ korava, luməkas ta saṅ pāṇḍavāṅdani byūha. ardhacandra ṅaran ikaṅ byūha, ginəlarnira saṅ arjuna mvaṅ saṅ dhr̥ṣṭadyumna. sira pratyeka maṅghoṣaṇe kramanya: saṅ bhīma ⟨EdG : 87⟩ pinakatuṅtuṅ nikaṅ candre təṅən, sinahāyan de mahārāja drupada, lavan mahārāja nīla, dhr̥ṣṭaketu kāśirāja. kunaṅ ikaṅ pakatuṅtuṅ nikaṅ candre kivan mahārāja yudhiṣṭhira, iniriṅ de saṅ sātyaki, mvaṅ saṅ abhimanyu, təke saṅ pañcakumāra mvaṅ ghaṭotkaca, bheda saṅke ratu sāmanta, makādi sr̥ñjaya, prabhadraka. kunaṅ pinakamadhya nikaṅ candrabyūha saṅ arjuna, makasahāya saṅ dhr̥ṣṭadyumna, śikhaṇḍi, makaparivāra sakvehnira pañcala.
tato vyūḍheṣv anīkeṣu tāvakeṣv itareṣu ca
dhanañjayo rathānīkam abhyaghnat tava bhārata,
ri təlasnyan enak agəlaran ikaṅ byūha i saṅ koravapāṇḍava, tatan pahəlahəla təkap saṅ dhanañjaya maravaśakən ratha nika, mamanah amuratmarit manīrṇakən koravavīra, aṅjambakən liman, aṅuntalakən kuda, aṅumbulakən padāti, apayapan kadi kālaniṅ yugāntakāla śaktini sañjata saṅ arjuna. apulih ta sakvehni saṅ sāra pinakasarapuṅ saṅ korava, tumahən i pratāpa saṅ surendrasuta. i rika ta yan paḍādurbala balayodha lavan peka sāmānya. ndatan hana surud ṅaranya, norāsat nora bəlah ikaṅ byūha kalih siki, apan saṅ bhīmārjuna kumayatnakən yan iṅ pāṇḍava, ḍaṅ hyaṅ droṇa mvaṅ bhagavān bhīṣma yan riṅ korava. i rika ta yan jəmur arok ikaṅ laga. tatanhana dharmayuddha, dadīṅ apraṅ lavan sahimpər i vāhananya mvaṅ sañjatanya, makanimitta tan pakatonan ikaṅ laga lavan lavanya, apayapan maṅkin məltuk vələk nikaṅ ləbu riṅ palagan, tatan katon pramāṇa nikaṅ dikvidik saṅka ri prasāritaniṅ rahniṅ caturaṅgabala, anaravata ilinya sākṣāt sāgara.
praśaśāma rajo bhaumam,
paḍam tekaṅ ləbu riṅ palagan mari pətəṅ, śobha brəsih ikaṅ daśadeśa, katon taṅ kavandha nekana kāla, kadbhuta bhīṣaṇa rūpanya iṅ sasikisasiki, byaktāṅajarakən patyaniṅ kṣatriyakula kahiḍəpanya. ṅka ta yan maṅsə̄ bhagavān ⟨EdG : 88⟩ bhīṣma, ḍaṅ hyaṅ droṇa, jayadratha, purumitra, vikarṇa, śakuni, dumurbalakən balayodha saṅ pāṇḍava, ndatan hinəbaṅhəbaṅ, hinol inantus, pinulihan deni saṅ bhīmasena mvaṅ anak niraṅ ghaṭotkaca, pratisarānalibukuṅi, makasahāyaṅ sātyaki mvaṅ pañcakumāra. i rika ta yan panəkakən ratha mahārāja duryodhana, sevu pat aṅ puluh kvehnya miriṅ saṅsə̄nira, dumunuṅ i kahanan ikaṅ ghaṭotkaca. kunaṅ tapan prayatna saṅ vr̥kodara, tumuluṅ praṅ nikaṅ anak, capalāṅləpasakən hru krūrapr̥ṣatka. tatan salah ḍaḍa mahārāja duryodhana kaparah, vulaṅun ta sirāṅuṅgutuṅgut, tambis linud, kanyatan sārathinira yatnomundurakən rathanira. mapulih ḍaṅ hyaṅ droṇa, mvaṅ bhagavān bhīṣma, umāvāre paṅusi saṅ vr̥kodara. bhaviṣyāṅlilir mahārāja duryodhana, i rika sirar pojar i bhagavān bhīṣma, liṅ nira: ra hadyan saṅhulun bhagavān bhīṣma,
nānurūpam ahaṁ manye,
hiniḍəpni ṅhulun tan pavādani ṅhulun tikiṅ gati maṅke, si kahala koratan i ṅhulun deniṅ musuh,
tvayi jīvati kaurava,
ra hadyan saṅhulun hanāhurip nirvikāra, təke ḍaṅ hyaṅ droṇa kr̥pācārya. kunaṅ tapan eṅət vəkasan kəta saṅhulun, hana marojar ra hadyan saṅhulun ri ṅkana, pūrvaniṅ samāgama lavan ikaṅ musuh:
na yotsye ’haṁ raṇe rājan pāṇḍavān iti bhārata,
tak apraṅāku lavan ikaṅ pāṇḍava ri təṅahniṅ palagan. maṅkana mara liṅni kaki saṅhulun. ika taṅ śabda maṅkana deni vāda ra hadyan saṅhulun lavan karṇa kāraṇa nika. sumahur taṅ pinakaṅhulun:
yadi nāhaṁ parityaktuṁ yuvābhyāṁ ranamūrdidna ṭ,
riṅ kapana taṅ pinakahulun vənaṅāpraṅa, ya tan hana ra hadyan saṅhulun kalih, saṅkṣepanya: bhīṣma, karṇa ta pva kāraṇani huripniṅ suyodhana. samaṅkana mara ⟨EdG : 89⟩ sahurniṅ pinakahulun ri ṅkana. kunaṅ tapan tan kahiḍəp ta kunaṅ taṅisniṅ pinakahulun de ra hadyan saṅhulun.
anugrāhyāḥ pāṇḍusutā nūnaṁ tava pitāmahā
yathemāṁ kṣemaye vīra vadhyamānāṁ mahācamūm,
aləp anugraheṅ pāṇḍava ta kunaṅ kaki saṅhulun, katuhvantāveh yan maṅkana. ndaṅ pinakahulun muhutana vatək koravāpraṅa, nistan vuvus koratan riṅ raṇa. kaliṅanya tan ṅhulun kumona yāṅlavana.
uḍu tanayan mami, mahārāja duryodhana, mapa liṅta laki, mahārāja duryodhana? kami vənaṅa parāṅmukhe kita? riṅ kapana ta kami vənaṅa makambəkaṅ maṅkana? t inətakən kəta vuvusku:
ajeyāḥ pāṇḍavā yuddhe devair api savāsavaiḥ,
yadyapi tan vənaṅaṅ devatā kabeh makādi saṅ hyaṅ indra malahakənaṅ pāṇḍava riṅ raṇa,
yat tu śakyaṁ mayā kartuṁ vr̥ddhenādya gatāyuṣā,
ndan yaya tālaha nika de mami, nistanyātuhākəḍik saṅunya kavəkas. kumva saṅkṣepa nike vuvus mami:
kariṣyāmi yathāśakti,
luməkasa ta pva kami sumiddhakəna saprayojananta, sakayakayaniṅ kabayan mata ya. hayva ta kita manastāpa! tonton ta praṅni kakinta lavan ikaṅ pāṇḍava!
maṅkana liṅ bhagavān bhīṣmāṅakusara. harṣa tāmbək mahārāja duryodhana. vahu lumiṅsir saṅ hyaṅ āditya rikaṅ kāla, saṅ pāṇḍava səḍəṅ garjita sannāha riṅ sarvāstra, harṣa deniṅ paṅjayakən ira ṅuni; mataṅnyan kady asəṅhit aṅgəgə̄ krodha bhagavān bhīṣma, sahasomaṅsə̄ dumunuṅ saṅ arjuna saha lavan vīrayodha pinakapādakośanira, tatan sinipīnakni patəmuni praṅnira. kapvānumānakən sakvehniṅ koravabala mvaṅ pāṇḍavabala. katuhvan ta kavidagdhan bhagavān bhīṣma, kady aṅigəl ⟨EdG : 90⟩ ācaraṇa lvir nikaṅ taṅan tan pararyan aṅləpasakən hru, hanan katon kadi sevu katiṅhalan ira, hanan katon vetan, hanan katon kulvan, hanan katon lor, hanan katon kidul, hanan kadi māyāmāyā tan paśarīra, vetni kalāghavan irāṅidərakən ratha. tatan hana vatək pāṇḍava vənaṅ mulat salahsiki ṅaranya, trastālayu girigirin sahananya, avrəg abyuran, kadi ləmbu pinaran iṅ siṅha. tumiṅhal ta mahārāja kr̥ṣṇa, saroṣa ta kunaṅ manahnira. mataṅnyar pojar i saṅ arjuna, liṅ nira:
ayaṁ sa kālaḥ saṁ prāptaḥ pārtha yaḥ kāṅkṣitas tathā
praharāsmai naravyāghra na cen mohād vimucyate,
narārya dhanañjaya, ya iki təka nikaṅ kāla pinrārthanakəntan haneṅ alas ṅuni, ikaṅ prasiddha inujarakənta i ṅhulun ri kana. lvir vismr̥ti hiḍəpni ṅhulun i saṅ ārya maṅke. kumva mara liṅta keṅətni ṅhulun, məjahanaṅ korava sakulagotra, makādi bhīṣma droṇa, kita kunaṅ kaparājaya denya. maṅkana mara denta magave pratijñāhaṅkāra. ika ta vuvusta maṅkana, ya tika kasatyakənanta maṅke. tiṅhali ta dentan vīrakṣatriya vatək pāṇḍava, durbala kahala kolāhala deni kaśaktin bhagavān bhīṣma, apayapan sākṣāt kālavatāra katiṅhalan ira. ndah ta ləkasantārəbutkīrti lavan svarga!
maṅkana liṅ mahārāja kr̥ṣṇa, təhər kumrapakən lakuni kudanira. yekan maluy umaṅsə̄ ikaṅ pāṇḍavabala, tan alar tumonton patəmuni papraṅ bhagavān bhīṣma lavan saṅ arjuna. ndan sacāpa bhagavān bhīṣma ta juga tugəl pinanah de saṅ dhanañjaya, təka piṅ pat piṅ lima sirar pasalin laras. tuhun sirātah lāghavan tan kapañcaran. maṅkanar paṅləpasakən sāyaka, tan pasari jugān ⟨EdG : 91⟩ tampuhi saṅ dhanañjaya, apayapan vidagdhānramakən kudāṅidərakən ratha mahārāja kr̥ṣṇa. ya ta mataṅnyan atiyatna manah bhagavān bhīṣma. muvah ta sirāṅgəgə̄ laras mahātiśaya. kapva pinanah nireṅ krūraśara mahārāja kr̥ṣṇa lavan saṅ arjuna. atəhər aṅibəki nabhāntarāla, aṅnanakən anīrṇakən sāṅgarakṣa mahārāja yudhiṣṭhira. kahaṅkāran manah mahārāja kr̥ṣṇa. ya ta mataṅnyar paṅucap ri saṅ sātyaki, liṅ nira:
ekāhnāpi nāke bhīṣmo nāśayed devadānavān
kim u pāṇḍusutān yuddhe sabalān sapadānugān,
antən i ṅhulun saṅ sātyaki, ndah tiṅhali ta kaparākraman bhagavān bhīṣma. yadyapin devatā mvaṅ dānava lavana nirāṅayu kaśaktin riṅ raṇamaṇḍala, ivə̄n tan kasoveyana nirar patyana ya, nda kahinya saṅ pāṇḍava pan mānuṣa, riṅ kapana ta yar pabyaya saha balānucara?
bhāram evaṁ vineṣyāmi pāṇḍavānāṁ mahātmanām
so ’haṁ bhīṣmaṁ. nihanmy adya pāṇḍavārthāya jīvitaḥ,
rike ta ṅhulun mrārthanakəna prihni ṅhulun mahābhāra ri saṅ pāṇḍava, luməkasāməjahana bhagavān bhīṣma aṅrəgəpa sañjata, apayapan lvir katyalahan citta nika saṅ arjuna, kepvan riṅ pamapage kaśaktin bhagavān bhīṣma. ṅhulun ta sumīrṇakənaṅ koravabala, yan təlas bhagavān bhīṣmāṅriṅkul iṅ təṅah nikaṅ palagan.
an maṅkana liṅ mahārāja kr̥ṣṇa. təhər aṅadəg muṣṭi cakranira. lumumpat ta sira saṅkeṅ ratha, paḍā ta maṅsə̄ ri kahanan bhagavān brahmācari, kadi siṅhāṅdəmak ⟨EdG : 92⟩ mattamataṅga katiṅhalanira, təkvan marore nikaṅ pītāmbara paṅasih nira; ya ta mataṅnyan kadi meghenadyutan iṅ kilat katonan ira. hanan kadi padma lvir nikaṅ cakra sudarśana, makadaṇḍa svabāhunira sthirāṅadəg, makasthāna madhya nikaṅ ḍaḍa kaṅkən talaga. iniṅətiṅət vinasvas pva ri gati nirar paṅgəgə̄ cakra prajvalita,
bhūtāni kr̥ṣṇavat mā ṭ,
an kadi ta sira trayāgni maṅgəsəṅi trelokyamaṇḍala; ndatan katrəsan citta bhagavān bhīṣma, dhīrāṅadəg ri madhyaniṅ ratha, atəhər anāntva makalarapan krodha:
ehy ehi phullāmbujapattranetra
namo ’stu te devadevāprameya
prasahya māṁ pātaya lokanātha
rathottamād bhūtaśaraṇya saṅkhye,
oṁ oṁ laki mahārāja kr̥ṣṇa, ṅke ṅke ta bapa, t aṅsə̄ pisan saṅ kadi lavə̄lavə̄niṅ tuñjuṅ matanta, tan vyabhicāra kəta sambahkv i kita, apan kita devaniṅ deva, kitāprameya; bvat ta laki, tibakən aku sake rikiṅ ratha kahananku, at patī akv i təṅah nikiṅ palagan; kita ya tah saṅ pinakanāthaniṅ loka, saṅ pinakāśrayaniṅ sarvajanma; mahābhāra ikiṅ hayu kapaṅguh de mami, yan kita prasiddhāmatyanāku.
tapvan pəgat vuvus bhagavān bhīṣma, vahu mayat taṅan mahārāja kr̥ṣṇa, matitis i təṅgək bhagavān bhīṣma prāyanira, kanyatan yatna saṅ arjuna, lumumpat saṅkeṅ ratha kumiṇḍayuti bāhu mahārāja kr̥ṣṇa. ndan saroṣa ta manah saṅ kavādhakan krodhanira. ya ta mataṅnyan panambah asambodhana saṅ dhanañjaya, maḍəmi gələṅ mahārāja kr̥ṣṇa: sājñā haji, tiṅhalana sambah patik haji, tan saṅgahən vyavasāya vighna. lvir tan kənoh hiḍəp patik haji ri pravr̥tti ra hadyan saṅhulun, apan təlas apratijña parameśvara, si tan ilvāṅgəgə̄ sañjata, tan ləkasāmejahana musuh. tuhun hana sahāya juga de patik hajin patyanaṅ musuh parameśvara. kevala majara riṅ nīti nayopāya juga.
⟨EdG : 93⟩maṅkana pajar saṅ arjuna. udani ta mahārāja kr̥ṣṇa; muvah sira muṅgah iṅ ratha, ndatan vuruṅ sirānyup śaṅkha niraṅ pāñcajanya. ya tāmuhara trāsa riṅ kurukulapravīra, təkvan ta yan pasahakāri śabdaniṅ gāṇḍeva, kadi patər iṅ tasik riṅ yugāntakāla kahiḍəpanya. mataṅnyan kapatuli kapəliṅən sakveh nikaṅ vīrayodha təkapnya. mehmeh ḍatəṅa pvekaṅ sandhyāvelā, vahv anuṅgaṅi pucak iṅ paścimācala saṅ hyaṅ śatakiraṇa. i rika ta yan pəjah mahārāja pratīpa təkap saṅ dhr̥ṣṭadyumna. kunaṅ saṅ bhīmasena, sira tāmralayakən gajanira riṅ samaṅkana, bəlah kumbhanya, pukah gaḍiṅnya, ibab pipinya, rampal iganya. kadi parvatātimbun pakatonan i vaṅkenya, makavulakan iṅni rahnya, makalataṅkura ulu ny ususnya.
gajānāṁ rudhirāktāṅgo gadāṁ bibhrad vr̥kodaraḥ
ghoraḥ pratibhayaś cāpi pinākīva pinākabhr̥t,
apa ta lvirnyan avībhatsa pakatonan saṅ vr̥kodara? krūrāmutər gadā si lohitavadana, abaṅ śarīranira deniṅ rah nikaṅ gajah sahaśrakoṭi. iniṅətiṅət vinasvas pva rūpa gatinira, an kadi ta sira bhaṭṭāra rudrātibhīṣaṇāṅgəgə̄ pinākacāpa. maṅsə̄ ta mahārāja bhagadatta, makavāhanaṅ mataṅga prāgjyotiṣagaja, sākṣāt jaladāṅilyakən varṣa, haturnyan pracarita medanya, apan aruhur agə̄ṅ tan papramāṇa. kunaṅ tapan yatna dyah ghaṭotkaca, takutnira kasambya sira yayah. ya ta mataṅnyar paṅaṅsvakən liman tigaṅ siki, səḍaṅ gaṇḍacalita, tinuṅgaṅan deniṅ rākṣasa sārathi. ndatan atakut mahārāja bhagadatta, lumakṣya ikaṅ liman tigaṅ siki riṅ krūrasāyaka. ndatan inənəṅakən vinaləsan linakṣa riṅ kaṅkapattra təkap saṅ vr̥kodara. maṅkana tekaṅ dyah ghaṭotkaca, krodhāmbək nirar pəjah liman ira. ya ta mataṅnyar pagave gajamāyā airāvaṇa, ya ta tinuṅgaṅan ira, bheda saṅkeṅ liman ⟨EdG : 94⟩ pinakaparivr̥ta, pat aṅ siki kvehnya, makaṅaran añjana, bāmana, mahāpadma, suprabha. kapva tika masārathi rākṣasa mahākrūra, ghora ghūrṇita śabdanyan aṅsə̄ mahārāja bbagadatta ndatan trāsa citta nirāmaləs abhairavāsiṅhanāda. karəṅə̄ pvekaṅ pratiśabda təkap bhagavān bhīṣma, mojar ta sire mahārāja duryodhana mvaṅ ḍaṅ hyaṅ droṇa:
eṣa yudhyati saṅgrāme hairimbena mahātmanā
bhagadatto maheśvaraḥ krcchreṇa parivartate,
vava rəṅəh ri ra hadyan saṅhulun kalih i rikaṅ śabda: mahārāja bhagadatta sirāpraṅ lavan ikaṅ dyah ghaṭotkaca, ndan lvir kasiṅhitan prabhāvāṅgan rasika, saṅkṣepanya, śabdaniṅ pāṇḍava niyata nika karəṅə̄, harṣān ton mahārāja bhagadattan kapañcaran.
gacchāmas tatra bhadraṁ vo rājānaṁ parirakṣitum
arakṣyamā⟨na⟩ḥ samare kṣipraṁ prāṇād vimokṣyati,
mataṅnya t laku kita kabehta mara ṅka, rakṣa rasika mahārāja bhagadatta, yatanyan tan balakṣaya kita, apan tan cakətcakət kita rumakṣe sārita rasika riṅ palagan, basama rasikan matya kapituṅgala.
an maṅkana liṅ bhagavān bhīṣma; prasama parəṅ saṅ vatək korava masə̄, makapurassara bhagavān bhīṣma droṇa. katon pva maṅkana təkap mahārāja yudhiṣṭhira, masə̄ ta saṅ pāṇḍava, saha lavan ra pañcāla, somaka, sr̥ñjaya. apa ta lvirni patiṅhalan ira? asiṅhanāda ta dyah ghaṭotkaca, maṅkin uddhata bhīman aṅadəgakən karākṣasakulan ira. sakaton ikaṅ dyah ghaṭotkaca de bhagavān bhīṣma, mojar ta sire saṅ korava, liṅ nira: tanaya mami saṅ vatək kurukula, ta kamvənaṅ pi laki mapraṅ lavan ikaṅ dyah ghaṭotkaca, evəh kalagan iṅ səḍəṅ maṅke ⟨EdG : 95⟩ ṣaṭsahāya, tovin ya parachidra, māyāsvabhāva, purihniṅ kadi karākṣasa, kitākveh kakoratanta, balakṣaya vāhanakṣaya, saṅkṣepanya, atkudu rikaṅ koravavīrāpraṅa. sakatambe kitāpraṅa lavan ikaṅ pāṇḍava, tovin surup saṅ hyaṅ sahasrakiraṇa.
mundur ta sakveh saṅ korava, kapva mulih riṅ śivira. mankanātah saṅ pāṇḍava, asurak atri humuṅ, pada harṣomastuti guṇa nikaṅ ghaṭotkaca, atəhər mantuk iṅ kuṭāyatana.
8
i rikaṅ ratrikāla, i rika ta mahārāja duryodhana mare kahanan bhagavān bhīṣma, matañataña magave kāruṇyavacana, liṅ nira: sojarni kaki saṅhulun bhagavān bhīṣma gaṅgāsuta, kumva rasa niki pataña ra putu saṅ mahāmuni.
yaṁ samāśritya kaunteyā jayanty asmān pade pade
paśya me saṁśayo jātas tan mamācakṣva subrata,
ikaṅ pāṇḍava kətāṅjayakən i saṅhulun kabeh samasanak, sapataṅkəp jugān sor titihniṅ korava. aparan tekaṅ ināśrayan mataṅnyan maṅkana? apa nimittanyan lvir tan pavaləs? ndo varahən ra putu mahārṣi, saṅka yan sandeha vita manahniṅ pinakahulun. apan nora sira tan mahāpuruṣa sira kabeh, tathāpi mogha tan pasāra təkapniṅ pāṇḍava. ya ta hetuniṅ kady ampəra ra putu saṅ paṇḍita ri kāraṇanya.
uḍu putuṅku mahārāja duryodhana, kakinta majare kita, ike pih pajara mami ri kita. tan vahunya rasa nikeṅ vuvus; śabdani ṅhulun alavas ike, ndan ta pva kapisiṅgih gatinya denta. kumva pinakavuṅantavarahkv i kita sarisari:
yuktavyāḥ pāṇḍavā ūrdhvam aho dārakasattama
etat kṣemam ahaṁ manye pr̥thivyās tu tathā vibho,
yukti juga kitātuta lavan saṅ pāṇḍava, hayva mar sehakan ⟨EdG : 96⟩ katuṅgalanta. yāvat kita maṅkana, niścayākun sukha ikaṅ rat kabhuktyan rājya təkaptāsanak. ndah paharṣuka ta saṅ lima sanak, dohakən taṅ lvir pratikūla. bali maṅkana marekaṅ lanenujarakənkv i kita sarisari, saha krodha saha suṅsut mara deniṅ marah kita. ndan bāhulya juga kitāṅhiḍəpa, kevalāsampe juga kite saṅ pāṇḍava. ndat paṅguh ta phalani tan pamisiṅgihta tinaṅguhān.
bhavitā no bhaviṣyati,
tan məne tan hələm ikaṅ sukha kabhuktya denta. mapraṅ pva kita maṅke lavan saṅ pāṇḍava, riṅ kapana ta kitāt aṅgarita? apan apa:
pālitāḥ śārṅgadhanvanā,
apayapan rinakṣa de saṅ hyaṅ viṣṇu vih ikaṅ pāṇḍava.— apa paṅavruhta kari kaki?—svantahan kva liṅanta laki; ndakvarah ta kita. saṅ vatək maharṣi paṇḍita, sira tāṅucapucap magoṣṭhi; ikaṅ rasenucap nira:
purā kila surāḥ sarve r̥ṣayaś ca samāgatāḥ
pitāmaham upāseduḥ parvate gandhamādane,
ṅuni rakva riṅ asītkāla, ahə̄m asamudaya sakveh saṅ vatək devatā mvaṅ saṅ vatək rṣi, manaṅkil iṅ bhaṭṭāra brahmā, ṅkane ry agra nikaṅ gandhamādana. səḍəṅ pinataṅkilakən bhaṭṭāra brahmā, kathañcana katon ta rakva bhaṭṭāra viṣṇu təkapnira. maṅañjali ta sira, atəhər anamburatakən kəmbaṅ ura saha gandhākṣata. milu taṅ vatək devatā mvaṅ vatək rṣi maṅañjali ri katonan ira bhaṭṭāra brahmā, maṅuccāraṇa stuti, liṅ nira:
viśvāvasur viśvamūrtir viśveśo viśvaṁkāraṇaḥ
vṣvakseno viśvakarmā vaśī viśvaśiro vibho,
he kita bhaṭṭāra saṅ makadr̥vya rat kabeh, saṅ makavak sarvahana, saṅ makapramāṇa riṅ sakalajagatmaṇḍala, saṅ magave utpattisthitipralayaniṅ bhuvana, saṅ makavadva ⟨EdG : 97⟩ṅ sarvabhāva, saṅ makāryaṅ sarvakārya, saṅ vaśavaśitva ri pakəkəsniṅ sthāvarajaṅgama.
dharā pādas tu te deva dig vāsaś ca nabhaḥ śiraḥ
mūrtis te ’haṁ surāḥ kāyaś candrādityau ca cakṣuṣī
tejo ’gniḥ pavanaḥ śvāsa āpas te rudhirāgatāḥ
aśvinau śravaṇe vidyā devī jihvā sā bhāratī,
he kita kamu hyaṅ saṅ makapādatalaṅ pr̥thivīmaṇḍala, saṅ makatakuraṅ dikvidik, saṅ makaśirah ākāśa, saṅ makamūrti hulun, saṅ makavak vatək hyaṅ kabeh, saṅ makamataṅ candrāditya, saṅ makatejaṅ bahni, saṅ makosvasaṅ aṅin, saṅ makarudhiraṅ āpah, saṅ makataliṅaśvinodeva, saṅ makaliḍah bhaṭṭārī sarasvatī.
prajāpatipate deva padmanābha mahābala,
kita ya tah bhaṭṭāra padmanābha, saṅ pinakādideva devaniṅ prajāpati.
arcayāmaḥ tu tvāṁ viṣṇo param īśaṁ maheśvaram,
kamu hyaṅ viṣṇu, tiṅhalana ta saṅhulun kabeh, manastuty amūjā ri kita, apan kita viśeṣaniṅ maheśvara jagatkāraṇa, ikin vənaṅ ṅhulun magave bhuvana, asih ra hadyan saṅhulun mara hetu nika; an sukhaṅ vatək devatā, nirbhaya tekiṅ pr̥thivītala, prabhāva hyaṅ mami marika.
tasmād bhava viśālākṣa yaduvaṁśavivardhana
dharmasaṁsthāpanārthāya daityānāṁ ⟨ca⟩ bhayāya ca,
mataṅ yan, sājñā bhaṭṭāra, saṅ konaṅunaṅ alarisni matanta, saṅ amr̥ddhyakəna yaduvaṅśa, t aṅjanma ta kita huvus, makadona pagəhaniṅ sarvadharma, mvaṅ patyaniṅ vatək daitya dānava. kita tah rumakṣāṅ jagattraya, vibhajyanta śarīranta, makavvaṅsanaka baladeva, makanakaṅ ⟨EdG : 98⟩ pradyumna, makaputvaṅ aniruddha; bāsudeva viṣṇumūrti pasaṅgahan ika kabeh, ṅhulun tuvi. kita tah midayakam ṅhulun milv asaṅguhan bāsudeva. apa dumeh ya maṅkana?
sthitāś ca sarve tvayi bhūtasaṅghāḥ
kr̥tvāśrayaṁ tvāṁ varadaṁ subāho
anādimadhyāntam ahāryayogaṁ
lokasya setuṁ pravadanti viprāḥ,
kita pinakāśrayaniṅ sarvabhāva, kita vənaṅ magave varānugraha, apan kitādimadhyānta, kita pinakayoga, kita pinakasetuniṅ jagat. ya ta hetuniṅ apintakasih i ri kita. tan eṅət karika hyaṅ mami, alah maraṅ daitya dānava rākṣasa təkapta riṅ raṇa; dadya ta yat təmahana mānuṣa ghorakarmāgave pralayaniṅ rat ika, ya ta pəjahananta makasahāya saṅ hyaṅ nara. t aṅutpatti tosən riṅ mahītala. saṅkṣepanya:
naranārāyaṇāv etau purāṇāv r̥ṣisattamau
sahitau mānuṣe loke sambhūtāṁ amitadyutī,
saṅ hyaṅ naranārāyaṇa ta pvāṅdulura mañjanma mānuṣa, saṅ anādi sinaṅgah viśeṣaniṅ r̥ṣi, saṅ adbhūta mahāprabhāva, sabarinyan padulura sira, tan hana juga vənaṅ mapaga vīryapratāpanira kalih, yadyapin devatā tuvi, yaya juga tan paṅgaritanya mātra tuvi təkapta. paramārthanya: asiṅ bāsudeva jəmah, tan kasampayana deniṅ vatək devatā, kevala pūjān saṅaskaran deniṅ kadi kami, apan viṣṇvavatāra ṅaran ika. kimuta yan maṅke?
yaś ca mānuṣamātro ’yaṁ brahmā brūyāt pramādadhīḥ
bāsudevam avajñāya tam āhuḥ puruṣādhamam,
yadyapin huvus aṅajya brahmāmantra tikaṅ vvaṅ yan pramāda buddhinya, mogha ta yāvalepa ri vəkaniṅ basudeva, sākṣāt vvaṅ adhama ṅaran ika, mari sinaṅgaḥ mahāpavitra. kumva ta rasani vuvusniṅ hulun kamu hyaṅ viṣṇu. hayva sinalahāśa pintakasih samhulun. ⟨EdG : 99⟩
an maṅkana paṅañjali bhaṭṭāra brahmā, hinayvan ta rakva de bhaṭṭāra viṣṇu, inastuṅkarakən prayavākyanira. agiraṅ tāmbəkniṅ vatək hyaṅ mvaṅ vatək r̥ṣi, an kr̥tānugraha bhaṭṭāra brahmā. kapva mantuk ri sthānanira sovaṅ-sovaṅ, ṅuniveh bhaṭṭāra brahmā, ḍataṅ riṅ brahmapada.
ndah maṅkana ta rasa nikaṅ ginoṣṭhi saṅ vatək siddharṣi, umarṇana katattvan saṅ kr̥ṣṇan viṣṇujanma.
sapa ta sirādiniṅ paṇḍita majar i riku, svantahankva liṅanta, majara ta kami:
rāmasya jāmadagnyasya mārkaṇḍeyasya dhīmataḥ
vyāsanāradayoś cāpi śrutiśrutavatāṁ giram,
bhagavān rāmaparaśu, bhagavān mārkaṇḍeya, bhagavān vyāsa, bhagavān nārada, sira ta prasiddha paṅrəṅə̄n mami rikaṅ viṣṇujanmasaṅkathā. tatan vvaṅ baribari sira kabeh, paḍa viśeṣaniṅ vruh maṅaji, enak dituhuniṅ maṅrəṅə̄. tan maṅkenya juga mara kita vinarah, kapva taṅguh mara saṅ vatək mahāmuni ri kita ri kana, muhuti kitāpraṅa lavan ikaṅ pāṇḍava, kālaniṅ udyogacarita; paḍa sirāmratiṣedha kitan harəpakənaṅ kr̥ṣṇa riṅ raṇa. kunaṅ pva kitan kavatək deniṅ karākṣasajanmanta, sinaput iṅ rajaḥ tamaḥ, yeka hetunta tan papahiḍəp riṅ vākyayukti. ndat putus taṅ ujar mapañjaṅ.
tasya māhātmyayogena kr̥ṣṇasyātmamayena ca
dhr̥tāḥ pāṇḍusutā rājan nayaś caiṣāṁ bhaviṣyati,
riṅ kapana tikaṅ pāṇḍava tan jaya riṅ raṇa, apan ikaṅ kr̥ṣṇa hana pinakāśrayan. kamāhātmyan ikaṅ kr̥ṣṇa cinarita, lvir apuṅkas pva təkapniṅ marṇanani viṣṇuparākrama. supyantahankva liṅanta. muvah vistarakəna təkapniṅ majarajara, yaya varavarah bhagavān mārkaṇḍeya iki tan vaneh. kumva de nirāṅuktakən vuvus:
bāsudevo mahād bhūtaṁ saṁbhūya sahadevatam
na paraṁ puṇḍarīkākṣād dr̥śyate narasattama,
⟨EdG : 100⟩ sira saṅ kr̥ṣṇa ṅaran ira, sākṣāt mahadbhūta sirar paṅdadi, mahasahakāriṅ vatək devatā. akon sirāṅjanma, ndatan kalen saṅke bhaṭṭāra viṣṇu siran maṅkana. ndya kramaniṅ sarvabhūtātma karih, svantahankvāṅujar, nihan:
āpo bāyuś ca tejaś ca trayam ekadā kalpitam,
ikaṅ bhūta tigaṅ siki, āpya, bāyu, teja, ya tika tapvan sinākṣākr̥takən.
sa dr̥ṣṭvā pr̥thivīṁ devaḥ,
katon pva ya maṅkana de bhaṭṭāra viṣṇu, lavan ikaṅ pr̥thivī tapvan hana.
apsu vai śayanaṁ cakre,
magave ta sira yoganidrā rikaṅ vve, toyamaya tekaṅ sarvadevatā, maturu pva sira muvah.
mukhataḥ so ’gnim asr̥jat,
mijil taṅ teja saṅke tutuk.
prāṇād bāyum athāpi ca,
kunaṅ ikaṅ bāyu, yeka mijil ry usvasa niruṅnira vəkasan. mijil tan vatək devatā saha lavan r̥ṣigaṇa saṅke yoganira ika kabeh. sira ta pramāṇe sahala-hayunikaṅ rat kabeh; sira gumave patinya lavan huripnya. sira tā⟨tī⟩tānāgatavartamāna; sireku magavegave jagat. mamatī ta sira daitya maṅaran madhu, apan umāvāra tejanira.
madhusūdanam ity āhuḥ,
mataṅnyan saṅ madhusūdana panəlah saṅ vatək r̥ṣi ri sira.
varāhaś caiva siṁhaś ca,
matəmahan pva sira və̄k magə̄ṅ, kālaniṅ liṅgodbhavacarita, lavan matəmahan narasiṅha, kālaniṅ hiraṇyakaśipuvadha.
trivikrama iti prabhuḥ,
nahan ta hetunira maṅaran trivikrama. an maṅkana mijil taṅ caturjanma təkapnira, kramanya:
mukhato hy asr̥jad brahma bāhubhyāṁ kṣatriyaṁ tathā
vaiśyañ cāpy ūruto rājañ śūdraṁ padbhyāṁ tathaiva ca,
⟨EdG : 101⟩ brāhmaṇa mijil sake tutuknira, kṣatriya mijil sake bāhudaṇḍanira, vaiśya mijil sake pupunira, śūdra mijil sake talampakan ira. taṅkəs nikaṅ ujar, sira yoniniṅ sarvayoni. hana pva vvaṅ kasihni janma bhaṭṭāra viṣṇu, riṅ kapana ta ya tan kumavaśakəna li jagat? syapa ta kasih saṅ bāsudeva, janma saṅ hyaṅ nara tāsih, apan sisihan i pūrvajanma nira; naranārāyaṇa pva pinakavak iṅ pāṇḍava.
abadhyā yudhi kasya cit,
ndya taṅ vvaṅ vənaṅ amapaga rasika riṅ raṇa? kunaṅ yan kadi kaṅ ujar ṅuni pih, yan upasantvan saṅ pāṇḍava denta, nora kapatin umintur i kita, dharmāhayu juga paṅguhənta.
tatan pasahur mahārāja duryodhana; heva cañcalomiṅe juga, apayapan tan paṅhephepi kaharṣajan, vikaṅ sakojar de bhagavān bhīṣma. ya ta mataṅnyan maṅkat makahavan kabhimānan ira, mantuk riṅ svaveśmanira, təkāguliṅan iṅ śayana.
tasyām rātryāṁ vyatītāyāṁ niryayuḥ kurupuṅgavāḥ
puraskr̥tya mahātmānaṁ bhīṣmaṁ śāntanavaṁ raṇe,
ri luṅha nikaṅ kuləm, tatas ikaṅ timirāṇḍakāra, kapiṅ limaniṅ laga niyatanya, aṅisuki ta saṅ korava mijil iṅ praṅ, makagraśekhara bhagavān devabrata. tumuluy aṅdani tiṅkah iṅ caturaṅgabala. makarabyūha dinaməlnira, paṅuddeśa ḍaṅ hyaṅ droṇa. katon ta saṅ koravāgave byūha, sənaha ta saṅ pāṇḍavānitah tataniṅ bala. śyenabyūha ṅaran ikaṅ ginavenira byūha, kadi həlarniṅ həlaṅ səḍəṅ mibər kramanya: saṅ bhīmasena pinakapatuk nikaṅ śyena; saṅ śikhaṇḍi mvaṅ saṅ dhr̥ṣṭadyumna pinakamata kanan keri; kunaṅ saṅ sātyaki, sira ta prasiddha pinakataṇḍas; saṅ arjuna pinakatəṅgək; mahārāja drupada pinakalahuyaṅ ri kivan; mahārāja virāṭa pinakadvi i təṅən; saṅ pañcakumāra mvaṅ saṅ abhimanyu pinakaiku nikaṅ ⟨EdG : 102⟩ śyenabyūha. kunaṅ saṅ pinakavak nikaṅ śyenabyūha muṅgv i təṅah, mahārāja yudhiṣṭhira mvaṅ saṅ nakulasahadeva. ri sampunyan paḍenak tiṅkah nikaṅ byūha, masə̄ ta saṅ bhīmasena, saṅ pinakapatuk nikaṅ śyenabyūha, təka tumampuh ri bhagavān bhīṣma, apan sira pinakaśiraḥ nikaṅ makarabyūha. ndatan vighani bhagavān devabrata, prayatna manihaṅakən prajvalitāstra, kaṅgul kaṅga saṅsə̄ saṅ bhīmasena təkapnira. sanyasa sira tumuluyāṅluruṅ amuka, sumā pakəkəsni byūha saṅ pāṇḍava, kanyatan prayatna saṅ arjuna, maməgati ri vuk bhagavān śāntanava. ya tikan kataṅkəlar lvirni sañjatanira deni śarasampāta saṅ arjuna. i rika ta yan masə̄ mahārāja duryodhana, makapaṅhulu ḍaṅ hyaṅ droṇa. ndatan tinahən hati, pinapag de saṅ sātyaki, sinakhehiriṅakən de saṅ vr̥kodara. yekan asəṅhit saṅ aśvatthāma, mapulih umasə̄ ri saṅ śikhaṇḍi, sumahāye praṅ bhagavān bhīṣma. ṅkana tikaṅ paḍa katon kavidagdhan saṅ vīrapuruṣa, aprameyapramāṇa inak nikaṅ laga i rikaṅ kāla, kadi praṅniṅ devāśura riṅ ādikāla.
madhyandinagate sūrye nabhasyākulatāṁ gate
kauravāḥ pāṇḍaveyāś ca nijaghnur itaretaram,
təṅahṅ ve pvekaṅ kāla, mogha ta cañcala vimba saṅ hyaṅ āditya, i rika ta yan paḍa balakṣaya saṅ korava pāṇḍava, tatan pinira kvehni lvaṅ nikaṅ gaja ratha padāti turaṅgabala, āstām tekaṅ paḍa ⟨pe⟩ka sāmānya. kunaṅ enak patəmunya katon samaṅkana. ikaṅ dyah abhimanyu capalāṅusi i rikaṅ dyah lakṣaṇakumāra, mamanahakən niśitānekaśara, syuh rəmək ratha nikaṅ dyah lakṣaṇakumāra. ndatan atakut ikaṅ dyah lakṣaṇakumāra, dhīrānadəg aṅduk iṅ lipuṅ. kunaṅ tapan lāghava ikaṅ dyah abhimanyu, mapag ləpas nikaṅ lipuṅ riṅ tīkṣṇasāyaka. katubab iṅ maparva sañjata nikaṅ dyah lakṣaṇakumāra vəkasan; tambis tinuluyan riṅ kaṅkapattra təkap nikaṅ dhanañjayaputra. ⟨EdG : 103⟩ kunaṅ tapan bhagavān kr̥pācārya prayatna, sumuṅsuṅ ikaṅ dyah lakṣaṇakumāra riṅ ratha, atəhər umurud atavan kiki. mapulih ta mahārāja bhūriśrava, sārātahən maṅləpasakən bhīṣaṇāstra. yekan sumaput umaṅsə̄ anak saṅ yuyudhāna, rājaputra sapuluh kvehnyāsanak, umambuli mahārāja bhūriśrava. kapva luməpasakən sañjatanya saha lavan vākpāruṣyanya. kunaṅ tapan vidagdha saṅ kinabehan, atulak ataṅgul anavat panah riṅ antarāla. lāghavatəhər amanah cāpadaṇḍa. muvah amanah təṅgək atuṅgalan hru təkapnira.
te hatā nyapatan bhūmau bajrabhagnā iva drumāḥ,
pira ta sāranyan anvam ikaṅ rājaputra? pəjah ta ya kabeh, kadi kayu tiniban bajrāśani kahiḍəpanya. ri katon ikaṅ anak pəjah tan paśeṣa, krodha ta saṅ yayah. mapulih umasə̄ mahārāja bhūriśrava. kunaṅ tapan paḍāstra kuśala, paḍa vidagdheṅ kalāghavan. tatan hana sor iṅ pratāpa ṅaranya. vruh pva saṅ vr̥kodaran ardhāṅhel saṅ sātyaki, sinuṅsuṅnira ta saṅ sātyaki riṅ ratha. kinon ira mundura mababababa; sira ta gumantyāṅlaga mahārāja bhūriśrava; maṅkanābhiprāyanira. kunaṅ tapan prayatnānak mahārāja bhūriśrava, rājaputra pituṅ siki. ya ta manekakən riṅ ratha ri saṅ yayah, atəhər alayu mundur tan pamputamputan. bhagavān bhīṣma juga sanyasa matəmva muvah lavan saṅ arjuna, vahu miṅgut dhvajanira, añarola ginəṅnira. kunaṅ tapan sumurup saṅ hyaṅ āditya, mahəthətan iṅ astaparvata, tan hana sakṣiniṅ apraṅa. aṅənaṅən saṅ malaga kalih maṅkana, kapva ta sira paḍa mantuk iṅ kuṭa. tatan tulus rasa nikaṅ laga. tapva matəlasan aṅgegə̄ sañjata sakveh nikaṅ balapeka sāmānya.
9
vihr̥tya tu tato rājan sahitāḥ kurūpāṇḍavāḥ
vyatītāyāṁ tu śarvaryāṁ punar yuddhāya niryayuḥ,
⟨EdG : 104⟩ saluṅha nikaṅ kuləm, i rika sakatambe mesuk, ri kapiṅ nəmniṅ saṅgrāma, muvah apiṇḍāsamudaya sakvehni bala saṅ koravapāṇḍava, muvah mijil riṅ papraṅan, ghoraghūrṇita tekaṅ śabda tan paṅkura, paḍāhya parəṅ maṅsə̄, humuṅ mavurahan. i rika ta mahārāja yudhiṣṭhira makon aṅdanana bala ri saṅ dhr̥ṣṭadyumna. ya ta mataṅnyan pinarnah ikaṅ bala kabeh. makarabyūha ginəlarnira, nyāsanya: mahārāja drupada pinakataṇḍas nikaṅ makarabyūha, makasahakāri saṅ arjuna; kunaṅ saṅ nakulasahadeva, pinakamata kanan keri; saṅ bhīmasenāsāra pinakatutuk muṅgv i arəp, makasahāya saṅ abhimanyu, pañcakumāra mvaṅ rākṣasavīra ghaṭotkaca; yapvan saṅ pinakatəṅgək, mahārāja yudhiṣṭhira, sagulma lavan saṅ sātyaki; kunaṅ pinakavak nikaṅ makarabyūha, mahārāja virāṭa; yapvan pinakalambuṅ kiva, saṅ dhr̥ṣṭadyumna mvaṅ ra kekaya, pinakalambuṅ təṅən saṅ dhr̥ṣṭaketu; kunaṅ pinakasupit kanan keri, mahārāja kuntabhoja, śatānīka, śikhaṇḍi; kunaṅ pinakeku nikaṅ byūha, mahārāja satyajit mvaṅ saṅ ambaṣṭha. maṅkana krama nikaṅ byūha ri saṅ pāṇḍava. ndatan vismaya manah bhagavān bhīṣma. maləs adaməl makaralakṣaṇabyūha, kramanya de nira: ḍaṅ hyaṅ droṇa pinakatutuk muṅgv iṅ arəp; ra kāmboja, ra bāhlika, makādi saṅ kr̥tavarma, rasika ta kabeh pinakataṇḍas nikanaṅ makaralakṣaṇabyūha; kunaṅ pinakamata kalih, ḍaṅ hyaṅ kr̥pācārya mvaṅ saṅ aśvatthāma; kunaṅ pinakalambun kiva, saṅ suśarma, saṅ prasthalādhipa; pinakalamburi təṅən vatək yavana mvaṅ mahārāja jayadratha, len cucuṣa; bhagavān bhīṣma pinakatəṅgək sārabhūta; mahārāja duryodhana prasiddha pinakaśarīraniṅ makarabyūha mvaṅ mahārāja śalya; yapvan pinakasupit kalih, vinibhāga sakveh saṅ korava sama sanak; kunaṅ pinakeku nikaṅ makarabyūha, mahārāja bhagadatta, bhūriśrava. ri təlasnyan pratisubaddha ikaṅ makarabyūha, luməkas tikaṅ lagāraṅkit, umaṅsə̄ ta saṅ vr̥kodara, saṅ pinakatutuk nikaṅ byūha ri saṅ pāṇḍava, dumunuṅ ri kahanan ḍaṅ hyaṅ droṇa, saṅ pinakatutuk nikaṅ byūha ⟨EdG : 105⟩ ri saṅ korava. ndatan keṅər manah ḍaṅ hyaṅ droṇa, apagəh amuntaraṅ pragalbha, dhairyāmanahakən navaśarāstra. ya ta hetu nirar vinaləsan iṅ ṭaṅkasāyaka de saṅ marutsuta. tatan dva katuju tika taṇḍas sārathinira, kapakə̄ sumaṇḍa ri taṇḍaniṅ dhvaja. ndatan surud citta ḍaṅ hyaṅ droṇa; svayaṁvāhanasaṅgraha ta sira, makasārathi śarīranira, təkvan pinulihan de bhagavān bhīṣma. ya ta mataṅnyan pracaṇḍāṅina ahosakən tan pantara; pariksirna taṅ pāṇḍavabala.
tūlarāśim ivānilaḥ,
kadi kapuk kabvaṅ deniṅ ghūrṇitānila.
tathaiva koravasainyaṁ bhīmārjunaparikṣitam
muhyate tatratatraiva samadeva varāṅganā,
maṅkana vadva saṅ korava, syuh jarjarita deni sañjata saṅ arjuna. ya ta mataṅnyan vulaṅun aputəran ṅkane təṅahniṅ palagan, kadi yuvatī səḍəṅ kāmātura. i rikan harṣaṅənaṅən saṅ dhr̥ṣṭadyumna; marək umaṅsə̄ sira. matakvan pva sire paran saṅ vr̥kodara. majar ta sārathinira ri paran i saṅ tuhanya:
saṁsthāpya mām iha balī pāṇḍaveyaḥ pratāpavān
pratiṣṭho dhārtarāṣṭrānāṁ etad balamahārṇavam,
panambah hulun, tan vantən saṅ ārya bhīmasena, luṅhādyus i rikaṅ korava kaṅkən tasika. pinakahulun kinon irāṅantya matuṅgva ratha. nda honya ta sirāmutər gadā, sumak byūha saṅ korava. bāhulya katamana takut sānak anila mātra.
maṅkana pajar nikaṅ sārathi si viśoka. alayu ta saṅ dhr̥ṣṭadyumna, mamavakən saṅ bhīma ratha. apa ta lvirnyan dhvas pariksirna sakaṅsə̄ denira kalih? nora vənaṅ mulat ṅaranya. təkvan pva sañjata saṅ dhr̥ṣṭadyumna, pramohanāstra ṅaranya, hru vənaṅ maṅhilaṅakən tutur. ⟨EdG : 106⟩ niscetanālupa mūrchā saṅ vatək korava təkapnya. tinulupan pva ya śankha dinuluran siṅhanāda. ya tika maṅkin glāna gupuy, tan vənaṅ aṅgəgə̄ sañjata. tambis tan paśeṣa rinujak riṅ śarasampāta, kanyatan prayatna ḍaṅ hyaṅ droṇa, vavaṅ aṅləpasakən jñānāstra śaravara, sūkṣma tan pahaməṅan ikaṅ pramohanāstra təkapnya. ya ta mataṅnyan punarjīva tutur muvah saṅ vatək korava kabeh, muvah amapag saṅsə̄ saṅ dhr̥ṣṭadyumna mvaṅ saṅ bhīma. vvaluṅ siki saṅ koravāhurhuran kasiṅhan, lvirnya citra, sucitra citrasena, citradarśana, sucāru, cārucitra, nandopanandaka; vukniṅ samaṅkana, ya tika vinantus de saṅ pañcakumāra mvaṅ saṅ abhimanyu. kapva silih tub, silih tətəh. sanyasa həntyana vīra vita sovaṅ-sovaṅ, kanyatan paḍəm tejaniṅ āditya, təlas umantas i śr̥ṅganiṅ astaparvata. kasapihan tekaṅ praṅ vəkasan. kapva mantuk iṅ kuvu sovaṅ-sovaṅ saṅ koravapāṇḍava.
10
tataḥ suyodhano rājā cintayā samabhiplutaḥ
visravac-choṇitāktāṅgaḥ papracchedaṁ pitāmaham,
saḍataṅ mahārāja duryodhana riṅ kuṭa, abaṅ kadi rinantag avaknira deniṅ rah; ndatan vuruṅ ikaṅ citta lohita riṅ ati, maṅənaṅən ri lvirniṅ praṅ nirār kadi kasiṅhitan prabhāva. matakvan ta sire bhagavān bhīṣma, liṅ nira: sojarni kaki saṅhulun bhagavān gaṅgasuta! taham subaddhani de ra hadyan saṅhulun magave byūhalakṣaṇa, tathāpi ya vinuk deniṅ bhīmasena,n arana patikān tan pasāra. ya tika maṅdadyakən manastāpa krodha riṅ pinakahulun, sabarinyan kaṅənaṅən pakṣapātaniṅ bhuvana; mogha sor juga titihniṅ korava riṅ raṇa. ndo kasihana ta saṅhulun kabeh patayaśan təməntəmən, samārganiṅ korava mañjayakəna rikaṅ pāṇḍava. ika pajara ra hadyan saṅhulun riṅ pinakahulun.
⟨EdG : 107⟩ḍuh putuṅku mahārāja duryodhana! apa ya ta saṅśaya karih putuṅku, kadi tan hana kakinta? aku mehana kavijayan riṅ raṇa. kami umantyakəna nn pāṇḍavasenā. t aṅhətakəna śarīraṅku. tak prihavakāku kumiṅkiṅa sukha ny avakku, kevala sukhanta juga kahyun mami. apa kari paṅavruhananta?
lokān daheyaṁ kim u śatrūṁś cet te,
yadyan ikiṅ trailokyamaṇḍala tuvi, yaya ika gəsaṅanya de mami, nda kahinya ika musuhta, apa ta kasaṅśayan tak jayakəna ya? an umatiti təkap mami mojar, lvir akusara dahat riṅ kavijayan. kumva juga təkvan anta i rike sabuddhi mami, si tak mithyāku k kiṅkiṅ sakahayvakənanta. kaliṅan iki vuvusku:
pāṇḍavān dāraṇe jeṣye māṁ vā jeṣyanti pāṇḍavāḥ,
ikaṅ pāṇḍavālaha təkap mami, ṅhulun kunaṅ kaparājaya təkapnya. hiṅanya ta kva tan kvāṅənaṅənkv ika. ndakənəb tikuṅ krodha riko hatinta.
an maṅkana de bhagavān bhīṣmāgave vākya samprīti, lvir ahəbaṅhəbaṅ ta manastāpa mahārāja duryodhana.
tataḥ prabhāte vimale senānīkena vīryavān
yuddhāya vā svayaṁ bhīṣmo byūhaṁ byūhaviśāradaḥ,
i rikaṅ sakatambe mesuk, ri kapiṅ pitu nikaṅ laga, nirmala brəsih ikaṅ kāla ri samaṅkana, luməkas ta bhagavān bhīṣmāṅdani byūha. maṇḍalabyūha ṅaran ikaṅ dinaməlnira. samabhāga kaduman ikaṅ caturaṅgabala, vineh paripūrṇa ri sañjata lavan vatək yodha. kumva ta kramanya:
nāge nāge rathāḥ sapta sapta cāśvā rathe rathe
anvaśvāś carminṇaḥ sapta dhānuṣkāḥ sapta carmiṇi,
⟨EdG : 108⟩ ratha pituṅ siki miriṅ ikaṅ liman sasikisasiki, ikaṅ ratha sasikisasiki ṅkana iniriṅniṅ makavacāṅgəgə̄ khaḍga lavan aṅrəgəp laras pituṅ siki. ya tika vineh samabhāga kuliliṅana. kunaṅ piṇḍa nikaṅ liman sāyuta tan kuraṅ. maṅkana krama nikaṅ maṇḍalabyūha. bhagavān bhīṣma tikaṅ pinarivr̥tta rinakṣa, ṅuniveh mahārāja duryodhana, sannāha sannaddha sakveh nikaṅ vatək korava mvaṅ ikaṅ ratu sāmanta. təṅahṅ ve kenakan ikaṅ laga. praṅ bhagavān bhīṣma lavan saṅ arjuna pradhāna riṅ samaṅkana. maṅsə̄ ta ḍaṅ hyaṅ droṇa mapagakən vuk mahārāja virāṭa. i rika ta yan pəjah sārathinira, aṅriṅkul kudanira, kapisanan deni panah ḍaṅ hyaṅ droṇa, apan aseṅhit sirān rinuhunan pinanah riṅ caturudayāstra. ri pəjahni sārathinira mahārāja matsyapati, lumumpat ta sira mare ratha ny anaknira. yatna ikaṅ śaṅkha rājaputra, umasə̄ mapulih i sira yayah. capala manah iṅ krūraśilīmukha. kunaṅ tapan vineh moliha yaśa, lāghavānavat ataṅgal saṅ pinanah, atəhər amaləs iṅ hru krūraṭaṅkasāyaka.
sa tasya hr̥dayaṁ bhittvā,
tan salah pyahniṅ śaṅkha rājaputra təkap nikaṅ hru. pəjah ri harəp saṅ yayah. katrəsan manah mahārāja virāṭa. mataṅnyar lumpat muṅsir kahanan mahārāja yudhiṣṭhira. ṅka ta yan katon kapratisenān saṅ vr̥kodara. tan aṅga manona giraṅniṅ musuh, aṅrəmuk aṅraməs añūrṇa riṅ lohitavadana;
daṇḍapāṇir ivāntakaḥ,
kadi taṅan iṅ mr̥tyu maṅgəgə̄ ḍəṇḍa pva katonan ira. apa ta lvirnyan nissāra śataśīrṇan koravabala? nora tan śūra vīra mahāprabhāva tikaṅ surakṣa ṅkana, tathāpi mogha norāṅgarit mātra ṅaranya deni kakṣatriyan saṅ pāṇḍava.
gaṅgāyāḥ suraṇadyā vai svādu bhūtvā yathodakam
mahodadhiṁ samādadyāl lavaṇatvaṁ nigacchati,
⟨EdG : 109⟩ vve nikaṅ gaṅgānadī ṅaranya prasiddha enak atis kəta svabhāvanya, tathāpinyan təka riṅ tasik, milu ya pahi ta asin, ya ta kadyaṅga nika, tathā samaṅkana ta kaśaktin saṅ koravakula, amogha niṣphala tan pasāran təka ri saṅ pāṇḍava.
i rikaṅ kāla sore pva ya ta tumuṅgaṅ parvata saṅ hyaṅ sūrya. akon ta mundura mahārāja duryodhana. i rika ta yan bhīṣaṇa karəsrəs lvir nikaṅ palagan.
prāvartata nadī ghorā śoṇitāntrataraṅgiṇī
gomāyugaṇasaṅkīrṇā kṣaṇena rajanmukhe,
ghūrṇita tikaṅ rudhiramahānadī, maryak malun atrigañca ususniṅ kuṇapa, hibəkan deniṅ śr̥gālasaṅgya; alivəran tekaṅ bhūta piśācāmaṅan śavāṅinum rah, svaviśāta tan hana keraṅnya, apan tan hana kari sakveh saṅ malaga. kapva mantuk sira kabeh. paḍa ḍataṅ ri kuvunira sovaṅ-sovaṅ aṅinum agoṣṭhy abatabata, kapva mukti bhoganiṅ kavīrapuruṣan, tuməke senayamayamniṅ səḍəṅ maṅharəpakən svarga lavan yaśa.
pariṇāmya niśāṁ tāṁ tu sukhasuptā janeśvarāḥ
kauravāḥ pāṇḍaveyāś ca punar yuddhāya niryayuḥ,
i rikaṅ sakatambe mesuk, təlas lalu laku nikaṅ rātri təkap saṅ koravapāṇḍava, mijil ta sira muvah iṅ palagan, riṅ kapiṅ vvaluniṅ samara. kapva təlas sannāha riṅ balakośavāhana ṅka ta mahārāja duryodhanan paṅāpyāyana byūha. bhagavān bhīṣma sirānitah anata caturaṅgabala; sākṣāt sāgara katiṅhalanyaṅ byūha, ri denyan atisaṅkaṭa durgevəh linagan. kumva ta deniṅ maniṅkah, baṅun samudra: bhagavān bhīṣma pinakapaṅhulu muṅgv i harəp, iniriṅ deniṅ vatək mālava, dākṣiṇātya, āvantya. ri təlas nika tumut ta ḍaṅ hyaṅ droṇa makaparivr̥taṅ pulinda, dārada, kṣudraka, mallava. tumut mahārāja bhagadatta, makasahāyaṅ magadha, piśāca mvaṅ sakaśeṣaniṅ vatək kaliṅa mahāpuruṣa. ri təlas nika tumut mahārāja vr̥hadbala ⟨EdG : 110⟩ sagulma lavan mekala, tripura, ciccīra. ri vuri nika suśarma trigartarāja makaparivāraṅ vatək yavana mvaṅ kambhoja. ri vuntat nika saṅ aśvatthāma mvaṅ saṅ vatək vigeṇa. ri təlas nika tumut mahārāja duryodhana iniriṅ de ny arinira kabeh. tatan kasəlatan gumanti bhagavān kr̥pācārya mvaṅ saṅ ratu sāmantapratisāmanta, makādi mahārāja bhūriśrava. mapa ta lvirni haləp nikaṅ byūha? apan makaryak trigañcavāhana. tumiṅhal pva mahārāja yudhiṣṭhira. kinon ira ta saṅ dhr̥ṣṭadyumnāṅdanana tiṅkah iṅ bala. prayatna ta saṅ inuddeśa. śīghrāṅghoṣaṇe manata senāsamūha. śr̥ṅgātaka ṅaran ikaṅ byūha ginavenira, kadi pucak iṅ vukir kalih siki lvirnya. kramanya: saṅ bhīmasena mvaṅ saṅ sātyaki pinakaśr̥ṅga kanan, saṅ dhanañjaya mvaṅ saṅ dhr̥ṣṭadyumna pinakaśr̥ṅga keri; kunaṅ ikaṅ muṅgv i madhya nikaṅ śr̥ṅgāṭaka, mahārāja yudhiṣṭhira mvaṅ saṅ nakula sahadeva; yapvan ikanaṅ pamuntat nikaṅ byūha surakṣa keri, mahārāja virāṭa mvaṅ mahārāja drupada lavan saṅ pañcakumāra, ghaṭotkaca, abhimanyu, pinakantamūlaniṅ vatək ratu sāmanta. ya ta mataṅnyan subaddhāpagəh aṅgəgə̄ lvir nikaṅ byūha śr̥ṅgāṭaka, tan vikāra təmpuhən de nikaṅ sāgarabyūha. ndan bhagavān bhīṣmātah nirbhaya sāhasa tantahən hati, gumuluṅ aṅgiliṅi tumampuh byūha saṅ pāṇḍava,n umanāken ra somaka sr̥ñjaya mvaṅ ra pāñcāla. tan pavāhanaṅ mūlāvāhana təkapnira, tan pavvaṅ ikaṅ vāhana mūla tinuṅgaṅan, bheda saṅke parəṅ hilaṅ lavan vāhananya. an maṅkana kaparākraman bhagavān bhīṣma. katrəsan tāmbəkniṅ pāṇḍavabala, norāṅucapmulata ṅaranya. aṅhiṅ saṅ vr̥kodarābhimāna nirādara, tumaṅkəpakən vuk bhagavān devabrata. tatan vyartha ləkasniṅ mahāpuruṣa. pəjah ta sārathi bhagavān santanuputra de saṅ bhīmasena. kahabalaṅ taṇḍasnya deniṅ kaṅkapattrasāyaka. sapəjah nikaṅ sārathi maṅaran suddhatata, yekan ⟨EdG : 111⟩ asəṅhit ikaṅ koravarājaputra pituṅ siki, maṅaran ādityaketu , bahvāśi, mahodara, aparājita, paṇḍitaka, viśālākṣa, kuṇḍadhāra. ya tika parəṅ umasə̄məmbuli saṅ vr̥kodara. paḍa manahakən salvirniṅ bhīṣaṇamārgaṇa. vvaluṅ siki hru paṅləpas de nikaṅ ādityaketu, limaṅ siki pamanah nikaṅ bahvāśi, nəm aṅ viji pamanah nikaṅ mahodara, saṅaṅ viji paṅləpas nikaṅ kuṇḍadhāra, pituṅ siki pamanah nihaṅ viśālākṣa, tigaṅ siki hru nikaṅ paṇḍitaka, kunaṅ ikaṅ dyah aparājita, tan kinavruhan saṅkhyāni panahnya. ri samaṅkana nikaṅ ruməbut i saṅ pavanātmaja, ndatan katyalahanāpan savyāpasavya təkap nirāṅləpasakən sāyaka. pira ta kaya nikaṅ rājaputra pituṅ siki? parəṅ pəjah kakənan rodraśilīmukha, kady agyādulura mareṅ yamālaya kahiḍəpanya. aparan tatan səṅhit ta mahārāja duryodhana, tumon sanaknira parəṅ pəjah pituṅ siki pisan, tiniṅhas riṅ varayaṅ təṅgəknya? kunaṅ saṅka ri tan vənaṅnira mavaghāta saṅ vr̥kodara, mataṅnyar taṅis i bhagavān bhīṣma, liṅ nira: sojarni kaki saṅhulun bhagavān bhīṣma, tan katon karih kapəjah nikaṅ potraka təkap ra hadyan saṅhulun? bāhulyāṅhulərana rikaṅ pāpa si bhīmasena, ra hadyan saṅhulun hana ri təṅah parihənaṅ, kadi tan huvusa xsīkaṅ prāṇapraṇaya i ra hadyan saṅhulun, an kaki saṅhulun pratisarā rumakṣā saṅhulun kabeh samasanak.
maṅkana liṅ mahārāja duryodhana. sumahur bhagavān bhīṣma, liṅ nira: sojarni tanayan mami mahārāja kurupati! apa kunaṅ liṅa mami? təlas mapūrva saṅketa mataṅ ṅhulun lavan kita ri tan dadi mami suruda riṅ palagan. apa pva tan pati kaṅ bhīmasena? svantahankva liṅanta. at rəṅə̄ ta vuvus mami denta laki.
yaṁ yaṁ hi dhārtarāṣṭrāṇāṁ bhīmo drakṣyati saṁyuge
haniṣyati raṇe dāntaṁ satyam etad bravīmi te,
ikaṅ vr̥kodara ṅaranya, vruh mara kita, yan mahātiśaya ⟨EdG : 112⟩ śakti nika. asiṅ korava salahsiki katon ṅke riṅ palagan, byakta juga tan huripanya denya. tan vuvus pargila vuvus mami ri kita laki. kunaṅ pva deyaniṅ vvaṅ kadi kita, at pagəhi ta pva lokaniṅ śūra, puṅkurakən si paṅgil maṅjayakən iṅ satru.
maṅkana sahur bhagavān bhīṣma, i rika ta saṅ ārya śakunin sahoddhata pracaṇḍa rabhasomasə̄ manīrṇakən sañjata, makapaṅharəp vvaṅ sanak rasika nəm aṅ siki, makanāmāṅgaja, gavākṣa, vrṣaka, ..., vartajava, śubha; ya tika marampak lavan vadvanya. kapva tikāyudha kuśala, pinaṇḍite śālihotra, prasiddha sinobhāgya riṅ gāndhāradeśa. pamukniṅ tuṅgal prāṇanya, ya tikāṅhalahala tan paveh maləsa, bəntar rəbah sapaṅharəp saṅ pāṇḍava, sakvehnya vīrayodha, pariksirnananaṅ caturaṅgabala; tambis kesisan saṅ arjuna, kanyatan hanānaknira ṅaran irāvata, patəmvan ira lavan nāginī, putu saṅ nāgarāja maṅaran airāvata, hañar təka saṅkeṅ svarga. tatan pahiṅan kvehni vadvanya, kudātiśaya tikaṅ kinvehakənya, kadi haṅsānon tasik katonanyan təka ri təṅahniṅ samara, ghūrṇita paṅhriknya tan pantara. ya tāmapag vuk nikaṅ rājaputra nəm aṅ siki subalātmaja, apagut avantah silih tətək silih arug ta yāpan paḍa mahāśūra. prayatna tekaṅ airāvata, an inambulan mindər aśrama lavan kudanyātəhər aṅləpasakən sañjata. ndatan kavismayan rinəbut rinaməs riṅ sarvāstra.
visravadrudhireṇāktas totrair bhinna iva dvipaḥ,
ya ta mataṅnyan jarjarita śarīra nikaṅ dyah irāvān, kadi rinantaga deniṅ rah, kadi liman inum inaṅkuśan. saṅka ri krodha nikaṅ nāgavaṅśa, ya ta mataṅnyan pamanah riṅ pramohanāstra māyā. ya ta mataṅnyan vismr̥ti vulaṅun tikaṅ rājaputra nəm aṅ siki, silih praṅ lavan hambanya. prayatna tārya śakuni, matakut i palvaṅan iṅ saṅ antən salah siki. ya ta mataṅnyan pasārāməniṅ khaḍga, umavantən pratāpa nikaṅ dyah dhanañjayātmaja. bhavisyātutur ⟨EdG : 113⟩ ta ṣaṭrājaputra sakamantyan, muvah apulih aṅəmbuli kaṅ nāginīsuta. kunaṅ tapan lāghava ikaṅ pārthaputran panuṅgaṅ iṅ kuda, hanan padāty anapak ləmah, hanan lumumpat umə̄r iṅ ākāśa, sūkṣma tan katon rasanyan panəbas riṅ krətala. ya ta mataṅnyan cacah cūrṇa śarīra nikaṅ rajapūtra subalātmaja, pəgat saṇḍaṅanya, tugəl taṅanya, ibab bāhunya, katimpal taṇḍasnya.
pañca kṣipraṁ gatāsavaḥ,
pəjah taṅ ṣaṭrājaputra tan pasāra. aṅhiṅ ikaṅ dyah vr̥ṣaka tan ilu pəjah, malayvakən sakitnya. sapəjah nikaṅ rājaputra subalaputra, krodha ta mahārāja duryodhana. sinambenira taṅ rākṣasāryaśr̥ṅgi, gotra nikaṅ rākṣasa bala, liṅ nira: ayay saṅ rākṣasāryaśr̥ṅgi, papagakən śakti nikaṅ pārthasuta! kadi tat pūrvavairi lavan ikaṅ bhīmasena. vijilakən karākṣasanyu, māyākriyā ikaṅ pasaṅənyu; ndah bvat hayva hinəbaṅhəbaṅ ikaṅ yuvā nāgavaṅśa!
an maṅkana paṅuddeśani mahārāja duryodhana. yekan maṅsə̄ ikaṅ rākṣasa śr̥ṅgi saha kātarani rūpanya mvaṅ krūranya, katatakut i sañjatanya. ndatan tinaha pinarəṅan saṅsə̄nya de nikaṅ pārthasuta. i rika ta yan pamasaṅ māyāyudha ikaṅ rākṣasa śr̥ṅgi. nānāvidha lvir nikaṅ rākṣasānuṅgaṅ iṅ kuda, umiriṅ pamuknya, tatan pahiṅan kadbhutani sañjatanya, apayapan paḍa vruh iṅ māyāsamara, paḍa vidagdha riṅ jutīndrajāla, tovin mahāśakti.
aciraṁ gamāyāmasuḥ pretalokaṁ parasparam,
ya ta mataṅnyan kapvāsahāya hilaṅ tan pasāra, pratidvandvātuṅgatuṅgalan juga tan ora mundur, kadi patəmuniṅ daitya vrətta lavan saṅ hyaṅ indra. kachidra tekaṅ rākṣasāryaśr̥ṅgi, sinavat ta larasnya riṅ khaḍga de nikaṅ dyah irāvān. ya tikan tugəl apalima təke hrunya. sahilaṅniṅ larasnya
antarikṣagatas tadā,
məsat ta ya riṅ ākāśa. ndan tinut ta ya de saṅ nāginīsuta. ⟨EdG : 114⟩ glāna kəlikəlin ta ya tinut inusi nkaneṅ gagaṇa, hinosakən inavaghāta riṅ niśitacandrahāsa.
sa sadyo rākṣaso bhūyaḥ kṣataḥ kr̥ttaḥ pratāpavān
sadyaḥ prasusruve cāpi śarāvāpañ ca sādhanam,
ri samaṅkananya ri sakṣaṇa pəjah tekaṅ rākṣasāryaśr̥ṅgi de nikaṅ dyah irāvan, tugəltugəl apasatus de nikaṅ khaḍga. tathāpi muvah ta yāsarīra. muvah aṅgəgə̄ śaravaradaṇḍa, muvah tinutuh riṅ paraśvadha təkap saṅ nāginīsuta;
chidyamāna iva drumaḥ,
kadi kayu vinaduṅ lvirnyan tugəl tiba tan pasāra. muvah mahurip ta yāsalin rūpādbhuta, muvah umiṅsor ta ya mareṅ papraṅan. tinut atah de saṅ nāginīputra. i rika ta sirār pamasaṅ tejorāśi, surudnira saṅke kanāgavaṅśan.
tad enam upasarpati,
mijil ta ya suprakāśa parimaṇḍa matəmahan nāganiyuta sahaśraniyuta. ya tāṅəmbulīrikaṅ rākṣasāryaśr̥ṅgi, vyāmoha ta ya tan vruh i paraṇanya. ya ta mataṅnyan patəmahan garuḍa krūrarūpa,
bhakṣayāmāsa pannagān,
pinaṅanya viniśīrṇakənya tikaṅ nāga tejomaya. katuluyan tekaṅ dyah irāvān, apan milu matəmahan nāgarūpa.
dhanañjayo gajānīkān nihate cātmanaḥ sute
vinighnan samare śūrān tāḍayan rākṣasān raṇe,
ri pəjah nikaṅ dyah irāvān de nikaṅ rākṣasāryaśr̥ṅgi, krodha ta saṅ dhanañjaya. ya ta mataṅnyan pariksirnakən ira gajah saṅ korava, lavan ikaṅ rākṣasāməjahi ri putra ṅuni, ya ta tinutakən iṅ śaravarāstra. yekāṅsə̄ saṅ koravabala kabeh, sumahab sahinatyan inutthāpanakən riṅ samara. kr̥pa, śalya, bhūriśrava, droṇāsvatthāma, viviṅśati, vr̥hadbala, āvantyarāja, makādi bhagavān bhīṣma, parəṅ anəmbuly aṅləpasakən sañjata. savetni krodha saṅ vr̥kodara,
avaplutya rathāt tūrṇam,
⟨EdG : 115⟩ lumumpat ta sira saṅkeṅ ratha mubatakən gadānira. kunaṅ tapan tinahənan inudaran hinudanhudan riṅ śarasampāta, vinahan sarvāyudha, sinarambahan salvirniṅ acintyāstra. prayatna ta saṅ vatək pāṇḍava, tumuluṅ praṅ saṅ prabhañcanasuta, paḍotarotaran tikaṅ laga vəkasan.
hana ta mahārāja nīla ṅaran ira, ratu ry anūpanagara, mitra priya saṅ vr̥kodara. sira tāsəṅhit tumon saṅ pavanasutan kinabehan. maṅsə̄ ta sira, saṅ droṇaputra dinunuṅnira. enak paraṅkitniṅ papraṅnira, kadi patəmuniṅ daitya pracinti lavan saṅ hyaṅ indra. ndan lvir kasiṅhitan prabhāva saṅ droṇaputra. kasambi bāhunira. kunaṅ pva deniṅ kavaicitryan, maləs ta sirāmanah iṅ saptabahlaṭa.
nīlaṁ vivyādha vakṣasi,
kaparah ta ḍaḍa mahārāja nīla, mūrchita kaləṅgak ry adhaniṅ ratha. i rika ta yan ḍataṅ saṅ ghaṭotkaca, mapulihakən mahārāja nīla. vatək rākṣasa krūra pinakaparivr̥tanira, təkvan mara pan amasaṅ māyāsamara. ya tāmuhara vulaṅun iṅ vatək korava. avərəg ta yālayv asasaran, tan vruh i parananya, apan katon tugəl rovaṅnya denya.
vidhvastā rathinaḥ sarve gajāś ca vinipātitāḥ
hayāś ca sahayārohāḥ sannimuktāḥ sahasraśāḥ,
kabuñcaṅ kavalik ikaṅ manuṅgaṅ iṅ ratha, katiba lavan liman ikaṅ manuṅgaṅ iṅ gajah, təkeṅ makuda kabvaṅ lavan kudanya. tatan hanāṅucap maluyāpraṅa ṅaranya, trāsālayu mulih muṅsi kuṭanya juga sahananya. atyanta de bhagavān bhīṣmātaṅguh akon maluyāpraṅa. ndatan pamisiṅgih kədə̄ girigirin sakveh nikaṅ koravabala. təkvan apan meh sumurupa saṅ hyaṅ āditya, kady atakut i pasiṅhanāda saṅ bhīmasenatanaya, aluvəran tekaṅ praṅ vəkasan, araryan avirāma saṅ pāṇḍava.
10
⟨EdG : 116⟩tasmin mahati saṁkrande rājā duryodhanas tadā
gāṅgeyam upasaṁsr̥pya vinayenābhivādya ca,
i rikaṅ sandhyākāla, akveh ikaṅ vvaṅ anaṅis asambat, i rika ta mahārāja duryodhanan pare kahanan bhagavān bhīṣma, sādarāṅabhivādātañataña, marṇana parākrama nikaṅ dyah ghaṭotkaca, liṅ nira: sojar bhagavān kaki, ṅhulun makāśraya ra hadyan saṅhulun maṅke, səḍəṅ maṅharəp samara, kadi rūpa nikaṅ pāṇḍava, an pakāśrayan kr̥ṣṇa. tatan hana sandehani ṅhulun, apan maṅgalya vvaṅ mahāpuruṣa, tovin paripūrṇa tekaṅ caturaṅgabala, sakṣohiṇī parimaṇḍalani pvaṅkulun. ri samaṅkananyan paṅīrṇa balakośavāhana. nda aparan ta hetu nikan trāsālayu tan pamyatiṅ ghaṭotkaca? ya tikāṅdadyakən saṅśaye hatiniṅ pinakaṅhulun.
tanaya mami mahārāja duryodhana, tan salah kəta vikalpani bapaṅku. kumva ta saṅkṣepa nike vuvus mami:
ātmā rakṣyo raṇe tāta sarvāvasthāsv arindama
dharmarājena saṅgrāmas tvayā kāryaḥ sadānagha,
at rakṣa juga śarīranta, salavas nikeṅ raṇakriyā, hayva vadā yāṅicchā riṅ sapolah, apayapan tan vvaṅ baribari ika lavantāṅayu laga; dharmarāja dharmamūrti, mahadurgama gatinyan linavan. kumva ta deyaniṅ mataṇḍiṅa: kita ta pveriṅən mami kabeh, an laganan bhīmārjuna, nakula sahadeva, makādi yudhiṣṭhira. sira ta kabeh ṅaranya, samaṅke lvirnya ri hiḍəp mami, ḍaṅ hyaṅ droṇa, kr̥pācārya, aśvatthāma, kr̥tavarma, śalya, somadatta, vikarṇa, karuhun kakinta, kunaṅ vvaṅ sanakta kabeh, makādi duḥśāsana, rasika ta lumagaṅ ghaṭotkaca. yapvan tan kavənaṅ deniṅ samaṅkana, nda nihan mahārāja bhagadatta. tan apama rasika,
purandarasamo yudhi,
sākṣāt kadi hyaṅ indra mara sira yāvat iṅ raṇa. tan saṅgahən matukəl matiki təkapni ṅhulun. ndo kasihana ⟨EdG : 117⟩ ta mahārāja bhagadatta, an ra hadyan saṅhulun sārabhūtāpraṅālavan ikaṅ ghaṭotkaca, mavantaha kaśaktin. kadi maṅkenya juga ra hadyan saṅhulun malaga lavan daitya dānava. tan pisan tan piṅ rva təlas aṅjayakən mahāsura.
jahi rākṣasapuṅgavam,
ndat patīkaṅ rākṣasendra ghaṭotkaca!
tan vihaṅ mahārāja bhagadatta. maṅsə̄ ta sira, umujuṅ kahanan i saṅ pāṇḍava, makavāhanaṅ liman supratīka. asaṅkhya ya pramāṇa nikaṅ sañjata luməpas təkapnira.
sambartaka ivānilaḥ
kadi bāyubajra ri kālaniṅ mahāpralaya katonan ira. tatan hana pāṇḍavabalāsāra təkapnira. kumimpəl alulunan ri saṅ bhīmasena.
carmevāgnau samārpayat,
kadi valulaṅ tinibakən iṅ apuy pakatonanya. yekan taṇḍaṅ mahārāja kṣatradeva, saṅ ratu riṅ darśanapura, mapagakən mahārāja bhagadatta, prottuṅga manuṅgaṅ riṅ mattamataṅga. sahasāmanahakən varṣasāyaka. apa ta lvirnyan śata jarjarita kumbhani liman mahārāja bhagadatta? muñcar rahnyāsannikarṣa lavan medanya. maṅkin asəṅhit mahārāja bhagadatta, maləs aṅləpasakən tomara mahākrūra. maṅgaluṅgaṅ tanəmnya ri kumbhaniṅ liman mahārāja kṣatradeva. aṅhiṅ ta ya təhər aṅuliṅ malayu tan paṅkusaṅkusan. kadīnambahakən ikaṅ pāṇḍavabala təkapnya. krodha tekaṅ ghaṭotkaca, bhīṣaṇābaṅ tikaṅ mata. capalāṅləpasakən tīkṣṇatriśūlāyudha. kumbha nikaṅ liman supratīka tinəṇḍasnira. viṣphuliṅgāṅarabarab dilahnyan ləpas saṅke taṅan saṅ bhīmaputra. prayatna ta mahārāja bhagadatta. ardhacandrasāyaka panuṅsuṅnira riṅ tīkṣṇatriśula.
tat papāta dvidhā chinnam,
sivak ta yāparva, tumiba riṅ ləmah. maṅkin ujjvala dilah niran krodha saṅ hiḍimbātmaja. muvah aṅuṇḍa lipuṅ prajvalitāgni, dumuka ḍaḍa mahārāja bhagadattābhiprāya ⟨EdG : 118⟩nira. yekan saput saṅ korava, makādi mahārāja duryodhana, tumavəṅi mahārāja bhagadatta. tan pəgat asulam asalin sañjata mvaṅ vāhana. maṅkana ta saṅ pāṇḍava, prasamāṅrəgəp sañjata, riṅ samarāmuratmarit riṅ sarvāyudha. tatan vuvusən lvir ny ākāranyaṅ palagan deni rəmukrəmukniṅ sañjata lavan bhūṣaṇa.
grahanakṣatraśavalā dyaur ivāsīd vasundharā,
haləp kady ākāśa kahibəkan grahanakṣatra juga lvir nikaṅ samarabhūmi ri vəkasan.
teṣu śrānteṣu bhagneṣu mr̥diteṣu ca bhārata
rātriḥ samabhavad ghorā nādr̥śyata tato raṇaḥ,
an maṅkana lvir nikaṅ laga. kapvāṅlih anana nissāra gati saṅ vatək vīrapuruṣa, təkvan ikaṅ kuləm sampun təka, bhīṣaṇa saput nikaṅ timirasaṅghāta, tatan katon savayava nikaṅ raṇāṅgana. ghinoṣaṇan tikaṅ senāpratisenā mantuka; kapva paḍa ḍataṅ riṅ kuṭa saṅ korava pāṇḍava.
12
saḍataṅ mahārāja duryodhana riṅ svaveśmanira, mahəm malapkəna sira lavan saṅ karṇa, śakuni, duḥśāsana. kalahan saṅ pāṇḍava riṅ raṇa ikaṅ prasiddha ginoṣṭhinira. mojar ta mahārāja duryodhana, liṅ nira: sojar ra hadyan saṅhulun kita katiga. huniṅan tiki patañani ṅhulun i ri kita katrīṇi. tatan saṅgahən punarvācya matikin sarisari pinajarakən gə̄ṅniṅ kaśaktin ri bhagavān bhīṣma, ḍaṅ hyaṅ droṇa, kr̥pācārya mvaṅ mahārāja śalya, aśvatthāma, bhagadatta, bhūriśrava, ndatan hana juga vənaṅ mapag vīrya nikaṅ pāṇḍava riṅ raṇa.
na jāne tatra kāraṇam,
ya tika tan vruh ṅhulun ri kāraṇanya.
so ’smi śīrṇabalaḥ karṇa śīrṇāśastraś ca saṁyuge
sītkr̥taḥ pāṇḍavaiḥ śūrair abadhyair devatair api,
⟨EdG : 119⟩ saṅ avaṅgādhipa, hilaṅ vadvani ṅhulun, hənti sañjatani ṅhulun, ṅkane təṅahniṅ raṇamaṇḍala; ikaṅ pāṇḍavāṅeṭṭahasa, tan kavənaṅ ya pinratihata devatā tuvi. ya tāmuhara sandigdha ri cittani ṅhulun. ndo vvaṅən taṅ pinakeṅhulun, mālocita ri prastāvanā nika.
ḍuh sājñā haji! tan saṅgahən asaṅgatapralāpa iki sahur patik haji. hayva juga ra hadyan saṅhulun sandeha prapañca. patik hajīkiṅ maṅaran karṇa tambana kahr̥tśalya parameśvara, yan apa, yan kva təkap haji magave nayopāyanīti.
bhīṣmaḥ śāntanavas tūrṇam apayātu mahāraṇāt,
vehən pva bhīṣma tiṅgala riṅ raṇakriyā usənusən, marapvan ṅhulun juga makolih ikaṅ pāṇḍava saha pininaṅnya ratu sāmanta. tan eṅət karika parameśvara:
pāṇḍaveṣu dayāṁ nityaṁ sadā bhīṣmaḥ karo⟨ti⟩ vai
aśaktaś ca raṇe bhīṣmo jetum etān mahārathān,
ika saṅ bhīṣma ṅaranya, sadākāla kəta rasika yan atiśayāsih rasika riṅ pāṇḍava. riṅ kapana tikin vənaṅa məjahanaṅ pāṇḍava riṅ raṇa? kaliṅanya: agə̄ṅ kapakṣapātan rasika riṅ pāṇḍava. kunaṅ pva deya ri hiḍəp patik haji, lumampaha juga parameśvara, mara ri bhagavān bhīṣma, kumona matəlasana maṅgamel sañjata, marapvan patik haji luməkas makayaśa hurip nikaṅ pāṇḍava.
aum aum bhāgya ta yan maṅkana. kumva juga deni ṅhulun. to karihən i ṅhulun ta pva bhagavān bhīṣma rumuhun. yan kāyvana rakva sadayanta ike, hatur marahajəṅ nike. ndah lumampaha saṅhulun maṅke.
luṅha mahārāja duryodhana, mare kahanan bhagavān bhīṣma, iniriṅ denyārinira, makādin duḥśāsana. tan asove riṅ havan, ḍataṅ ta sire kahanan bhagavān bhīṣma. təkānambah aṅabhivādāgave kāruṇyavacana, lili nira: sojarni kaki saṅhulun. iki mataṅnyan ḍataṅ ra putu saṅ mahārṣi, musap pādadvaya saṅ paṇḍita. gumə̄ṅ harəp sih ra hadyan saṅhulun. kadi kaṅ ujar lagi rasa nike taṅisniṅ pinakahulun, an kaki sinārabhāran sārabhūta makolihaṅ lima sanak, həntyakəna sakulavandhumitranya kabeh.
⟨EdG : 120⟩daya⟨ya⟩ yadi vā rājan dveṣyabhāvān mama prabho
mandabhāgyatayā vāpi tatra rakṣasi pāṇḍavān,
kumva saṅsipta niki vuvusniṅ pinakahulun: yan tan hana siha ra hadyan saṅhulun riṅ pinakahulun, makanimitta ilikni kakini ṅhulun riṅ korava, athavā deni kamandabhāgyan saṅhulun karika, kasulakəna de ra hadyan saṅhulun, ikaṅ pāṇḍavānuṅ ilvana de ra hadyan saṅhulun, kunaṅ ikaṅ puṇyadharma saṅ mahārṣi, pvaṅkulun karṇānumatan ra hadyan saṅhulun umijileṅ raṇa, mintonakəna gə̄ṅni sih pvaṅkulun riṅ pinakahulun riṅ korava. təlas maku makolihaṅ pāṇḍava saha vandhumitranya kabeh. ndan yan paṅənoha ri citta ra hadyan saṅhulun vita ya.
an maṅkana liṅ mahārāja duryodhana. alarāsəkəl ta hr̥daya bhagavān bhīṣma. humənəṅ sira tumuṅkul, maṅənaṅən i pajar mahārāja duryodhana; bhaviṣyākəcap osah aṅəṭṭahasa sira, atəhər tuməṅhakən vulatnira, abaṅ matanira savetniṅ krodha. vəkasan mojar ta sira, məṅgəp samasāntvavacana vuvus nira; liṅ nira: sojarni tanaya mami mahārāja duryodhana, atyanta səkəlni hati mami de nika vuvusta. apa hetuniṅ maṅənakən vuyuṅ maṅkana? kumva kaliṅan iki vacana mami: atyanta mara de mamy amrihakən kita. kunaṅ pva deni kaśaktin iṅ pāṇḍava, nihan kamisiṅgih tan paṅgarit mātra. hana mara panonanta, təlas maraṅ phalguṇa magavayāgnitarpaṇa ri kālaniṅ khāṇḍavavanadahana, huvus mata yāpraṅ lavan bhaṭṭāra kirātarūpa, saṅ jñāpaka riṅ mahāprabhāva ṅaran ika. nihan ta vaneh: kālaniṅ gograhaṇacarita, barīnalapan takuraṅ mara kita kabeh təkapnya, kaliṅanya:
ko hi śakto raṇe jetuṁ pāṇḍavān narasattama,
syapa ta vənaṅ malahakənaṅ pāṇḍava riṅ raṇ? kadyāpuṅguṅ juga kita ri hiḍəpku. anumāteki vuvusku: ⟨EdG : 121⟩
mumūrṣur hi naraḥ sarvo vr̥kṣān paśyati kāñcanān
tathā tvam api gāndhāre viparītāni paśyasi,
ikaṅ vvaṅ yan meh matya, mas juga panonya riṅ kayukayu. ndah maṅkana ta kitaṅ duryodhana manko. haləpa meh maṅavaśā ta kunaṅ ikaṅ mr̥tyu ri kamu, mataṅnyan viparīta dahat panonyu i rikaṅ gati maṅke. tan səṅgahən matakv aṅḍuḍuk ajro. kita mara prasiddhāgave tukar ṅuni lavan ikaṅ pāṇḍava. kitātah lumagā yāpraṅa maṅke vih. ṅke ta kita k tona kasiṅhapuruṣanta. kunaṅ aku, ikaṅ somakapāñcālādirāja juga lavanaṅkva, denya k pilihpalah lavan ika, ika tatan śikhaṇḍi athavā kanyā, apan huvus samayaṅku ṅuni, ikaṅ tan dady asannikarṣa lavan strī pumān, yadyapi puṇyakənanya huripnya kəta ya tuvi, tathāpi tan patyana juga ya ikaṅ śikhaṇḍi. laku t antuk huvus, pahenak turunta! sakatambe aku k ləkasāpraṅa, ika ta deyaṅkvālaga:
yan narāḥ kathayiṣyanti yāvat sthāsyati medinī,
salavasniṅ pr̥thivī pva, samaṅkana ta lavasa nikaṅ vvaṅ mucap i ləkasaṅkva riṅ raṇa, i vruhanta!
lvir kavaṅhəl citta mahārāja duryodhana, deni vuyuṅ bhagavān devabrata. manambah ta mahārāja duryodhanātəhər mantuk iṅ svaveśmanira. i rikaṅ sakatambe mesuk, i rikaṅ vaṅuṇḍahināgə̄ṅ, ri kapiṅ saṅaniṅ laga, avuṅu ta mahārāja kurupati, kumon i saṅ duḥśāsanāṅhyasana ratha, liṅ nira: antən i ṅhulun saṅ duḥśāsana, at saṅkəpakən pakəkəs nikaṅ ratha, ikaṅ samāpakəna uṅgvana bhagavān bhīṣman papraṅa məne.
sa no guptaḥ sukāntaḥ syāt,
makaphalā sukānta marikan karakṣa sira. sukānta ṅaranya:
hanyāt pārthāṁś ca samyuge,
ri vənaṅa niroməjahanaṅ pāṇḍava riṅ raṇa. hayva ta sira vineh umarəpakənaṅ śikhaṇḍi. huvus vruh mara kite ⟨EdG : 122⟩ pūrvasamāropa nika, təlas kajar denira bhagavān kaki riṅ udyogacarita. vvaṅ vaneh jugāpraṅa lavan śikhaṇḍi. hana marārya śakuni, mahārāja śalya, kr̥pāsvatthāma, viviṅśati, səḍaṅ samaṅka humarəpakənaṅ śikhaṇḍi.
tan vihaṅ ikaṅ duḥśāsana ri pakon mahārāja duryodhana; lumampah umijil mareṅ papraṅan, makapaṅhulu mahārṣi bhīṣma. katon pva bhagavān bhīṣma de saṅ arjuna, kinon ira ta saṅ dhr̥ṣṭadyumna, śikhaṇḍi tan kadoha, ṅuniveh ikaṅ dyah abhimanyu.
13
atha ri ḍataṅ bhagavān bhīṣma ri təṅah iṅ kurukṣetra, maṅdani ta sira tiṅkahniṅ vadva. sarvatobhadra ṅaran ikaṅ byūha dinaməlnira. ḍaṅ hyaṅ kr̥pācārya, kr̥tavarma, śakuni lavan ratu riṅ kāmboja, sudakṣiṇa, vaiśya, makapugəran ta bhagavān devabrata, samaṅkana saṅ pinakamukha nikaṅ byūha sarvatobhadra, mvaṅ sakveh saṅ koravasuta. kunaṅ pinakalambuṅ kanan, ḍaṅ hyaṅ droṇa, bhūriśrava, śalya, bhagadatta. yapvan pinakalambuṅ keri, āvantya, somadatta, jayadratha, saṅ āśvatthāma kunaṅ pinakamadhya nikaṅ byūha, mahārāja duryodhana, makaparivāraṅ vatək trigarta. yapvan ikaṅ pinakaburit, śrūtayuḥm mvaṅ alambuṣa. nahan ta krama nikaṅ byūha ri saṅ korava. maṅkana tah saṅ pāṇḍava, sakramani byūha saṅ korava dinaməlnira. vinibhāga sakvehniṅ mahātiśaya śaktinira. mahārāja yudhiṣṭhira, saṅ bhīmasena, saṅ arjuna, nakula sahadeva, śikhaṇḍi, sātyaki, ghaṭotkaca, abhimanyu, mahārāja drupada, kapva ya tākaya. yathānurūpa de nirātiṅkah sovansovaṅ. samasama pratihata lvir nikaṅ laga, apan subaddha deniṅ aṅdani byūha. saṅ abhimanyu lvir katon praṅ nireṅ samaṅkana, matəmu lavan rākṣasālambuṣa. sahasrasāyaka ⟨EdG : 123⟩ linəpasakən ikaṅ rākṣasālambuṣa; ndan kapaḍan śaktinya deni panah saṅ dhanañjayasuta, saṅaṅ puluh siki. drava nana vih bāhu nikaṅ alambuṣa, kəna deni panah saṅ pārthātmaja. asəṅhit pvekaṅ rākṣasapati, mataṅnyan valəs riṅ krūraśatasahasraśilīmukha. ndan lvir kagarit śarīra nikaṅ subhadrātmaja təkapnya. krodha ta sira, paraṅsukikr̥taśara luməpas denira, hru dhūmeṅ muṅkura. enak pva pamalakaṅ ikaṅ alambuṣa. ya tikan pinanah inosakən de saṅ arjunaputra. kaparibhavan manah nikaṅ rākṣasādhipa. mataṅnyan pamasaṅ tamasə̄maya, pətəṅ agaməlan tan pasiṅkaban. bāhulya katona mātrāvayava nikaṅ papraṅan? kaputuṅan citta saṅ phalgunātmaja təkapnya. humənaṅ ta sira. hana ta haji pinasaṅnira, bhāskarograjanana ṅaranya, hru vənaṅ mijilakən āditya mahojjvala.
tataḥ prakāśam abhavaj jagat sarvaṁ mahītale,
yekan prakāśābrəsih malilaṅ ikaṅ rat vəkasan, enak pva pakatonan ikaṅ samarabhūmi. asiṅ astra nikaṅ rākṣasālambuṣa jugān kasaṅhāra təkapnya saṅ abhimanyu. tatan vənaṅ apulih luyuluyuk tan paṅgarit,
madāndho vanyanāgendraḥ ssapadmām iva padminīm,
kadi tan pasāraniṅ padmasamūha inuliniṅ alas maṅameda. prayatna ta sakveh saṅ korava, sumahab ikaṅ rākṣasān meh karahatana. maṅkana ta saṅ arjuna vih, prayatna sira tumuluṅ praṅnyānaknira. kunaṅ tapan kapəṅkər guluṅniṅ rathanira, kahalaṅan deni ratha bhagavān bhīṣma. katuhvan mara bhīṣaṇa bhagavān devabratān səḍəṅ krodha manuṅgaṅ iṅ ratha.
gahane ’gnir ivotsr̥ṣṭaḥ,
kady apuy alas səḍaṅ pracaṇḍojjvala, makadilah cāpadaṇḍanira, makakukus vəltuk nikaṅ ləbu kambah deni rathanira. təkvan pva təkap nirāṅudanakən śarajāla. atitir ⟨EdG : 124⟩ aganas apanas akrəp, tan kəna tinaṅgul rəmək arəmuk makuṭa nikaṅ vīrakṣatriyasaṅgya. rəmpu ikaṅ kavaca lavan rukuh, rantaṅ lamada lavan ampikampikan deni siratsiratni vr̥ṣṭi bhagavān bhīṣma. tatan hana vənaṅ anolih ṅaranya, paḍalayu.
gavāṁ kulam ivodbhrāntaṁ udbhrāntaṁ rathakuñjaram
dadr̥śe pāṇḍuputrāṇāṁ sainyam ārtasvaraṁ tadā,
trāsāvalikan abyuran ta vadva saṅ pāṇḍava, aṅuliṅ alayu sakvehni vāhananya, kadi ləmbu vinurug riṅ gopāla kahiḍəpanya, pavunya pasambatnya juga karəṅə̄. tan papramaṇa mara təkap saṅ dhanañjayānimbali panah bhagavān bhīṣma. hanahana piṅ satus pva sirān tugəl de saṅ pārtha. ndan tumuluy asalin asulam juga sañjatanira.
vīkṣañ cakrur mahārāja pāṇḍavā bhayapīḍitāḥ,
mulat atah saṅ pāṇḍava katrəsan.
trātāraṁ nābhyāgacchan tu,
tatan vruh i palayvana parana palakvana paritrāṇa.
gāvaḥ pankagatā iva,
kadi ləmbu kapətək iṅ latək. təkvan mara yan sore, sumurup saṅ hyaṅ āditya, mundur ta sirātəhər ghumoṣaṇekali bala mary apraṅa.
rikaṅ sandhyākāla pva ya ta, maṅənaṅən ta mahārāja yudhiṣṭhira, aṅənəkənək deni kavyavasāyavikraman bhagavān bhīṣma. mehmeh pisan tabəhan iṅ kuləm, mahə̄m malapkənātah saṅ pāṇḍava mvaṅ saṅ vatək vr̥ṣṇi saha sr̥ñjaya. mojar ta mahārāja yudhiṣṭhira, mahārāja kr̥ṣṇa pinakapratipādyanira, liṅ nira: ra hadyan saṅhulun mahārāja kr̥ṣṇa, tontonən ta kaśaktin bhagavān bhīṣma. yadyapi saṅ hyaṅ indrāṅulvala bajra, saṅ hyaṅ yama maṅgəgə̄ daṇḍa, saṅ hyaṅ baruṇa maṅgəgə̄ pāśa, saṅ hyaṅ ⟨EdG : 125⟩ baiśravaṇa mamutəra gadā mahādbhuta, sira ta kabeh an aṅganira kapaṅpaṅa riṅ raṇa, tan kadi bhagavān bhīṣma. saṅkṣepanya:
so ’ham evaṁ gate kr̥ṣṇa nimagnaḥ śokasāgare,
mahārāja kr̥ṣṇa, ya tiki sinaṅgah kələm riṅ lara kaṅkən tasika. ṅhulun tiki si mārganiṅ kulavāndhavamitran bhraṣṭa saṅka riṅ rājya, ṅhulun hetuniṅ sakalakṣatriya pəjah. ṅaran iṅ maṅkana:
jīvitaṁ hy adya durīabham,
hurip kəta sinādhyani ṅhulun; yapvan tan kapaṅgih mahādurlabha.
jīvitasyādya śeṣeṇa cariṣye dharmam uttamam,
hana pva śeṣa nikaṅ hurip mātra enaka jugaṅ magave dharmakārya, tumiṅgalakənekiṅ yuddhakriyā. paramārthanya: yan hanānugraha saṅ paṅəmpvan ri ṅhulun pāṇḍava, hayva ta ya virodha lavan dharmamārga, kasihanājarən basa ṅhulun.
ḍuh sājñā haji mahārāja dharmātmaja! hayva ra hadyan saṅhulun priyatin, kadi ka tan hana rantən ra hadyan saṅhulun sira kabeh, kapva mahāśakti mahāprabhāva sira kabeh. kunaṅ yan kva liṅa haji, kitāpraṅa lavan bhagavān bhīṣma, kitāṅadva kaśaktin mvaṅ śantanuputra, yan maṅkana ājñā parameśvara riṅ pinakahulun, luməkasa ikeṅ kr̥ṣṇa tan panapekṣā kāla. kumva te rikaṅ pajarani ṅhulun. ndah pəjah ta bhagavān bhīṣma ri təṅah iṅ raṇa deni ṅhulun. jaya ṅarana saṅ pāṇḍava. syapa tika saṅgahən rumahati bhagavān śantanuputra? ṅhulun niyatanya sinaṅguh bhīṣmahantā. nihan sinandayana nikaṅ ujar. saṅ arjuna kəta prasiddha prāṇabahiścarani ṅhulun. kīrtya rasika tikaṅ prayojanani ṅhulun maṅke. kalapana pva rasika yaśa deni ṅhulun, alib mara tan yukti nika. kumva mara paramārthanya: saṅ arjuna lavan ṅhulun ta pva sumiddhakəna prārthana parameśvara. hana karika musuh tan pəjaha de saṅ dhanañjaya, sabarinyan pakasahāya ṅhulun? ⟨EdG : 126⟩ bhagavān bhīṣma pva kasaṅśaya parameśvara. aparan tah tahan ri təlas atuhālpajīvita?
uḍu aum aum mahārāja kr̥ṣṇa, siṅgih dahat vuvus ra hadyan saṅhulun! kunaṅ tapan tan yogyaṅ pinakahulun kumona ra hadyan saṅhulun apraṅa, apan hana pūrvasaṅketa ra hadyan saṅhulun ṅuni: ika si kevala sahāya juga riṅ raṇa, tanpa katəkāvak ra hadyan saṅhulun amatyana musuh. ya tika tan enak ya tan kasatyakəna. kunaṅ inantus nikeṅ ujarniṅ pinakahulun: kr̥tasamāyā kəta ṅhulun lavan bhagavān bhīṣma rikana. rasani pratijñā nira: tan paramārtha hyun apraṅa, tuhun lumampahakəna pakon iṅ duryodhana juga liṅnira. tuhun umagəhakənāmbekniṅ kaśaktin, taha, kevala kapaṅguhan iṅ kaḍatvan de saṅhulun pāṇḍava jugenujarakən ira. paramārthanya: tan enaka kariṅ kumva. saṅhulun kabeh maruvuga marā ri bhagavān bhīṣma, tumañakəna ry upāyaniṅ makoliha ri sira, dugadugānambaha ri sirāmalakvānugraha. enak pva tathyani de nirājara məne. samaṅka ta nvaṅ luməkasāpraṅa.
a, maṅka ta pva kahyun haji, kənoh ika praya saṅ nātha. rantən haji milva yan maṅkana.
təlas mayv alapkəna saṅ pāṇḍava, lumampah ta sira mare bhagavān bhīṣma, makeriṅ mahārāja kr̥ṣṇa, aṅənəs maluput kavacāstra, sādarāṅusap caraṇapāṅśu. masvāgata ta bhagavān devabrata:
svāgataṁ tava vārṣṇeya svāgataṁ te yudhiṣṭhira
bhīmāyā śakraputrāya svāgataṁ yamayos tathā,
ndah svāgata ta mahārāja kr̥ṣṇa, təkakəna tāvakta, kita kabeh saṅ pañcapāṇḍava!
kiṁ vā kāryaṁ karomy adya,
aparan ta prayojananta? apa kahyunta siddhak⟨ən⟩a mami? yadyapin pirevəhanya tuvi, ndan palar ya tan luputa de mami.
an maṅkana liṅ bhagavān bhīṣma. sumahur mahārāja yudhiṣṭhira, dīnāsəmu suma de nirāmijilakən śabda, lvir ⟨EdG : 127⟩ gadgada deni iliniṅ luh. salvirniṅ aməlasarəp ta pva təkap nira; liṅ nira: sājñā bhagavān kaki! kumva rasani panambah ra putu saṅ maharṣi. rasātujəga ta yan rasana, amintenanugrahan nayopāya, mārga saṅhulun pāṇḍava mantuka riṅ rājya muvah, ndatan pagavaya pariksirnaniṅ kṣatriya vita ya. kumva ta kaliṅan i pvaṅkulun təmən. ikaṅ sādhananiṅ jumayakəna ra hadyan saṅhulun riṅ raṇa, ya tikānugrahakəna ra hadyan saṅhulun riṅ pinakahulun. ka nya mata hana ganta ra hadyan saṅhulun kachidra. dadyan hana popāya nika yan maṅkana. lāghavānihaṅakən sañjata pva pinakasvabhāva ra hadyan saṅhulun; riṅ kapana ta sañjataniṅ pāṇḍava tan vyartha?
varṣatā śaravarṣena mahatā bhāratarṣabha
kṣayaṁ nītā hi pr̥tanā bhavatā mahatī mama,
śīrṇa paravaśa mara vadvaniṅ pinakahulun deni sampāta saṅ mahārṣi mahātiśaya. ikaṅ valəsa ra putu saṅ mahārṣī ra hadyan saṅhulun, ri tan kalipvananiṅ pāṇḍavan alapa prāṇa saṅ mahārṣi, ya tika sinambahakən saṅhulun kabeh.
ḍu maṅka kapva kaharəpni putuṅku. kadi prayojananta rikana tambeyan iṅ praṅ ta pva pinalakunta. oṁ kasiṅgihan tika.
na kathañcana kaunteya mayi jīvati saṁyuge
yuṣmākaṁ dr̥śyate siddhiḥ satyam etad bravīmi te,
yan hanākv ahuripa ri təṅahniṅ raṇa, pisaniṅu siddhā kāryanta? satya tan mr̥ṣāvāda vuvuskv iki. kunaṅ yan kaparājaya kami riṅ raṇa denta, avas kitāmaṅguh sakeṣṭinta. pininta pva hurip mami maṅke. atha liṅa mami: ta kamtəṅəta prāṇa kakinta, maran siddha prayojananta.
hate mayi hataṁ sarvam,
yāvat mati kami məne təkapta, tāvat matīkaṅ sakalakorava. ndat ləkas ta huvus gavayakən denta. ⟨EdG : 128⟩
ndya karih gavayən svantahan liṅanta.
nyastaśastraṁ tu māṁ rājan hanyur yudhi mahārathaḥ,
sabarinyan tamakən sañjataṅku tapva, samaṅkanaṅ mahāśūra vənaṅa məjahanāku riṅ samara, yan apa katiṅgala sañjata. yan hana vvaṅ mucapakənaṅ strī ri harəp mami, ṅaran iṅ strī juga saṅguhənya, alap tasə̄n mogha lupa juga taṅan mami yan maṅkana, mari maṅgəgə̄ śastra. nda kahinya yan lavanaṅkva harəpharəpan ikaṅ strī riṅ raṇāṅga, mūrchā lumay kavakava ta kamin maṅkana. hana kari strī yuktya humarəpakəna i rikiṅ laga, nyapan tahan liṅani putuṅku. apāmbəkta rikaṅ śikhaṇḍi? strīsvabhāva marika. kadi tan təlas majar kakinta rikana i kita;
yathā ’bhavac ca strīpūrvaṁ paścāt puṁstvaṁ upāgataḥ,
mūla strī kəta prasiddhani śikhaṇḍi; vəkasan atikan patəmahan jalu, yaya mara, paṅrəṅə̄nta ri tattva nika. maṅkana patattvayoni nikaṅ śikhaṇḍi. kumva ta deyani putuṅku, saṅ arjuna ikaṅ śikhaṇḍi athavā paṅarəpanta, yat ləkasāpraṅa lavan aku məne; apayan maṅke pratijñaṅku:
amaṅgalye dhvaje tasmin strīpūrve ca viśeṣataḥ
na prahartum abhīpsāmi gr̥hīto ’pi kathañcana,
yadyapin vigrahan ləpasana sañjata, yaya juga tan valəsaṅkvāṅavaghāta, yak anon dhvajāmaṅgalya, mvaṅ yak anon jalujalu makapūrvakaṅ strī. kita pva saṅ arjuna makadhvaja vānara, vastuniṅ amaṅgalya ṅaran ika, apaṅarəpa pva kita jalujalu makapūrvajanma strī, tan kasoveyana jugan pakolihāku riṅ raṇa. lavan ta vaneh: tan hana yogya hiḍəp mami vaneh, anuṅ yogya malapa jīvita mami, aṅhiṅ saṅ arjuna juga, təlas katon iṅ smr̥ti. ndah konta rasika saṅ dhanañjaya usənusən sumiddhakəna sapakon mami, marapvan t anuṅgalakən kavijayan. ⟨EdG : 129⟩
an maṅkana liṅ bhagavān bhīṣma; harṣāgiraṅ ta citta saṅ pāṇḍava, an sampun kr̥tānugraha. mantuk ta sira ri təlas nirānambah. tuhun saṅ arjuna ta lvir manastāpa. ya ta mataṅnyar paṅucap mvaṅ mahārāja kr̥ṣṇa, liṅ nira: sojar ra hadyan saṅhulun mahārāja kr̥ṣṇa. yogya karih ṅhulun matəmvāpraṅa lavan bhagavān bhīṣma? guru kaki kəta sira. prajñākr̥tadīkṣita, prasiddha tuhan iṅ kurukulasantāna, tan kolyan iṅ kadi ra hadyan saṅhulun.
yasyāham ⟨a⟩dhiruhyāṅkaṁ bālaḥ kila gadāgraja
pāṁśurūkṣitagātreṇa mahātmā paruṣīkr̥taḥ,
rikana rakva kālani ṅhulun rare, makisapvan ta rakvaṅ pinakahulun ri sira, sabarinya saṅkeṅ paməṅaməṅan, ya ta rakvāgələh śarīranira deni ləbunyāvakniṅ pinakahulun, ndatan aṅəluh rakva sira, om juga rakva liṅnira. nihan ta rakva vaneh liṅnira, yan panaṅguh rakva ṅhulun i sira bapa, sumahur ta rakva sira:
nāhaṁ tātas tava pitus tāto ’smi tava bhārata,
taha laki tan bapanta ṅhulun, kaki tika si liṅanta. kva kvan ira maṅkana, ujarniṅ harṣa ṅaran ika.
yaḥ sa vadhyaḥ kathaṁ mayā,
ndya ta yogyaniṅ pinakahulun məjahana sira? kunaṅ ikaṅ yogya pakənani ṅhulun, matyanaṅ korava saha bala juga. hayvālaga vvaṅ kadi sira!
narāryārjuna! siṅgih kəta vuvus rakryan; tuhun pagəhanta ri dharmaniṅ kṣatriya juga donanya. tan hana halanyāt pakoliha bhagavān bhīṣma; tovin pratijñānira ta ṅaran i kāyvananta. kita rakvenastvakən iṅ devatā bhīṣmahantā; tan hana vaneh, yan lena saṅke kita. tovin tan hana mārgani kavijayanta vaneh, bheda saṅke pəjaha bhagavān bhīṣma; paramārthanya:
jahi bhīṣmaṁ sthiro bhūtvā śr̥ṇu cedaṁ vaco mama ⟨EdG : 130⟩
yathovāca purā śakraṁ mahābuddhir vr̥haspatiḥ,
at pahapagəh ta pvāmbəktan pəjaha bhagavān bhīṣma. hayva sigasigun dolāyamānacitta! at pisiṅgih ta pva vuvusni ṅhulun, kadi rūpa saṅ hyaṅ indra, at pituhu sojar bhagavān vr̥haspati rakva rikana. ndya vuvus nira? nihan:
api cej jyāyāṁsaṁ vipraṁ guṇa pive samanvitam
ātatāyinam āyāntaṁ hanyāc cen nāsti pātakam,
yadyapin brāhmaṇātuha vihikan maṅaji, yan katəkātatāyi, ahyun amatyana, tan apa rakvāməjahanaṅ maṅkana. kita pva ya ta makasaṇḍaṅ dharma kakṣatriyan. ndya tekaṅ sinandehanta?
un ta vaneh, katuhvan ta yan maṅkana. ndan kumva ta bheda nikaṅ ujar: śikhaṇḍi ta ṅaran ikaṅ makoliha bhagavān devabrata, apan tiṅhal nireṅ śikhaṇḍi hetu niran patiṅgal sañjata. kunaṅ ṅaran i ṅhulun ika, anutnut upāya juga, tan prasiddha saṅgahən aməjahi ri sira. yan maṅkana deniṅ agavaya yukti, tade patik haji lumampahakəna sapakon ra hadyan saṅhulun.
iti maṅkana lvirni niścaya saṅ arjuna riṅ avan. bhaviṣyati ḍataṅ ta saṅ pāṇḍava ri svaveśmanira.
15
tataḥ prabhāte vimale sūryasyodayanaṁ prati
tāḍyamānāsu bherīṣu mr̥daṅgeṣv āhateṣu ca,
paścāt rikaṅ sakatambe mesuk ri kapiṅ sapuluh iṅ divasa, komalābrəsih ikaṅ kāla ri samaṅkana, apan vahu mijil tejaniṅ āditya, tinabəh taṅ kəṇḍaṅ mvaṅ paḍahi, asaṅgani mvaṅ śabdaniṅ śaṅkha, mijil ta saṅ pāṇḍava riṅ papraṅan, makapaṅulv ikaṅ dyah śikhaṇḍi; dinanan tikaṅ balasamūha ⟨EdG : 131⟩ mvaṅ sakvehnira rotakula vīrapuruṣa. śakaṭabyūha ṅaran ikaṅ byūha dinaməlnira saṅ pāṇḍava. saṅ śikhaṇḍi pinakaḍvadagrahulu; saṅ bhīmārjuna pinakacakrarakṣaka kanan keri; saṅ pañcakumārābhimanyu pinakapr̥ṣṭharakṣaka; sātyaki dhr̥ṣṭadyumna pinakagoparakṣaka; mahārājayudhiṣṭhira pinakamadhyarakṣaka, mvaṅ saṅ nakula sahadeva; tumut ta mahārāja virāṭa mvaṅ drupada ri vuri, mvaṅ ra kekaya lavan dhr̥ṣṭaketu, sireka prasiddha pinakajaghananya raksaka. maṅkana krama nikaṅ byūha ri saṅ pāṇḍava. maṅkana tah saṅ korava, huvus agave byūhāniṅkah balasamūha. bhagavān bhīṣma pinakagraśikhara; tumut ta ḍaṅ hyaṅ droṇa ri vurinira, iniriṅ de saṅ vatək korava rājaputra lavan saṅ aśvatthāma, mahārāja bhagadatta, kr̥pa, kr̥tavarma; ri huvus nika ra kāmboja sudakṣina, māgadha jayatsena, sobala, makapugəran mahārāja vr̥hadbala; ri vuntat nika tumut taṅ ratha sagala tan kasəlatan, saṅ suśarma pinakajaghananya rakṣakāntaniṅ byūha. paiśacikabyūha ṅaran ikaṅ byūha dinaməlnira, dadin rākṣasabyūha kunaṅ.
daśame ’hani tasmiṁs tu darśayañ śaktim ātmanaḥ
rājñāṁ śatasahasrāṇi so ’vadhīt kurunandana,
ika piṅ sapuluhni kāla nikaṅ lagān prasiddha katon kaśaktin bhagavān bhīṣma, sapuluh ivu kveh nikaṅ ratu pəjah samaṅkana de nira; kunaṅ ikaṅ liman samaṅkana ta kvehnya muvah, ikaṅ kuda satus lavan sāyuta, ikaṅ ratha sevu limaṅ atus, ikaṅ padāti rvaṅ atus ivu.
prajvalito raṇe bhīṣmo vidhūma iva pāvakaḥ,
iniṅətiṅət pva rūpa bhagavān bhīṣmān səḍəṅ pracaṇḍādbhuta ṅkane raṇa, sākṣāt apuy murub tan pakukus juga lvirnira. ya ta mataṅnyan rinəbut kinabəhan sira de saṅ ⟨EdG : 132⟩ pāṇḍava. ndatan vigani ta sira, dhīra dhārakāṅadəg anihaṅakən cāpadaṇḍa,
śailo meghair ivāsitaḥ,
kadi rūpaniṅ vukir pinarivr̥taniṅ megha makandəl. maṅkana ta saṅ koravakula, tar taṅakən kaśaktin bhagavān bhīṣma, yatnānuluṅ aṅləpasakən sarvāstra. tumiṅhal ta saṅ dhanañjaya, kinon ira ta saṅ śikhaṇḍi marəke harəp bhagavān bhīṣma. maṅsə̄ ta saṅ drūpadātmaja, tinutakən de saṅ vatək pāṇḍava. maṅkana tah saṅ korava, saparan bhagavān bhīṣma tinutakən de saṅ korava. marək pva bhagavān gaṅātmaja ri mahārāja yudhiṣṭhira. i rika ta siran paṅəḍapi:
yudhiṣṭhira mahāprajña sarvaśāstraviśārada
śr̥ṇu me vacanaṁ tāta dharmyaṁ svargyaṁ ca jalpataḥ,
putuṅku laki mahārāja yudhiṣṭhira, saṅ mahāprājña vihikan iṅ sarvāgama, rəṅvakən ike vuvus mami; dharma lavan svarga kajar de niki. ṅhulun iki bapa kəlikəlin ike śarīrani ṅhulun, mogha kumətər ikeṅ sarvasandhi. tan kāla mami vənaṅāmatyana śatru iki maṅke. mataṅnyan deyanta: at kon teka saṅ arjuna maṅsə̄ usən makapaṅarəpa śikhaṇḍi, yatanyan tan kavādhakana kita t gavayakəna pəjahaṅkva.
vruh pva mahārāja yudhiṣṭhiran maṅkana kāra⟨ṇa⟩ni lihat bhagavān bhīṣma ri sira; maṅsə̄ ta sirātəhər umabətakən śvetacāmara nira; akon sumahabomaṅsə̄ kaliṅan ika.
tadāsīt sumahad yuddhaṁ kurūṇāṁ pāṇḍavaiḥ saha
bhīṣmaṁ śikhaṇḍī samprāyād yathā śyeno rnāṁsaṁ prati,
samaṅkana ta yan adbhuta praṅ saṅ korava pāṇḍava, enak taṇḍaṅ nikaṅ dyah śikhaṇḍi ri bhagavān bhīṣma, kadi həlaṅ anon māṅsa kahiḍəpanya, tumuluy amanah aṅibəki ⟨EdG : 133⟩ ratha. ndatar vava rəṅə̄ bhagavān devabrata, pijər kədə̄ manīrṇakən ikaṅ ratu sāmanta liṅnira. tumular pva tiṅhalnira, tinon ira taṅ dyah śikhaṇḍi, səḍəṅ sahoddhattānihaṅakən laras; abaṅ tikaṅ matāpan deniṅ krodha, aṅəmbusan ikaṅ ucchvāsa, apan valiṅnira rājaputrānantara mahāśakti, mataṅnyar valəs aṅləpasakən tīkṣṇasāyaka.
uṣṇārto hi naro yadvaj jaladhārāḥ pratīcchati
..... śaradhārāḥ śikhaṇḍinaḥ,
hana vvaṅ prayojana haṅətani śarīranya, pinrihnya ta tiba nikaṅ udan tinavəṅanya, yadvat kadyaṅga nika, tadvat maṅkana ta bhagavān bhīṣma, ar tahən i panah saṅ śikhaṇḍi riṅ panah. hana ta yan kva paḍā nira:
yathā hi śaiśiraḥ kālo gavāṁ marmāṇi kr̥ntati
tathā pāṇḍusutānāṁ vai bhīṣmo marmāṇi kr̥ntati,
kadyaṅganiṅ māsa māgha phalguṇa, an pagave patiniṅ ləmbu makveh, tathā maṅkana ta bhagavān bhīṣman panīrṇakən sahinati saṅ pāṇḍava. sakrodha ta saṅ arjuna, mataṅnyan pamanah laras bhagavān bhīṣma riṅ ballaṭaśara. tatan dva pəgat ta ya papitu. i rika ta bhagavān bhīṣmānambut lipuṅ. ya ta dinukakən ire saṅ arjuna. yatna ta saṅ dhanañjaya, pañcaśara pamapag nire ləpas nikaṅ lipuṅ. pəgat ta ya palima tan pasāra. maṅkin krodha ta bhagavān bhīṣma. ndan labdhasmr̥ti ta kunaṅ sira vəkasan. mataṅ yan kvāṅənaṅən ira:
śakto ’haṁ dhanuṣaikəna nihantuṁ sarvapārthivān,
yady eṣāṁ na bhaved goptā viṣvakseno mahābalaḥ,
tahātakut ta ya riṅ lagi, vənaṅ umatīṅ ratu piraṅ koṭi, makasādhanaṅ cāpadaṇḍa. ndan kumva tiki ṅganya, ikaṅ ratu tan karakṣa de bhaṭṭāra viṣṇu ika pəjah deṅku. ikaṅ pāṇḍava pva ya ta, bāhulyāṅgarita mātra sañjatankv i ri ya? ⟨EdG : 134⟩ siṅgih apan rinakṣa bhaṭṭāra viṣṇu tika ya. lavan ta vaneh iki kāraṇa rvaṅ siki ta karih nimittaṅku tan vənaṅ apraṅa lavan ikaṅ pāṇḍava. ndya taṅ kāraṇa rvaṅ siki:
abadhyatvāc ca pāṇḍūnāṁ strībhāvāc ca śikhaṇḍinaḥ,
si tan yogyaniṅ pāṇḍava pəjahanaṅkva mvaṅ strīsvabhāva tikaṅ śikhaṇḍi hinarəpakənku maṅke.
tasmān ⟨mr̥tyu⟩m ahaṁ manye
kālaprāptam ivātmanaḥ,
vruh ta kun təkaniṅ mr̥tyu maṅāveśa ri śarīraṅkv i maṅke. maṅkanālocita bhagavān devabrata ri jro hati. ya tika hinayvan deniṅ vatək r̥ṣi devatā, inastvakən sinaṅgahan yukti. tumiba taṅ puṣpavarṣa, sahāniṅ atis mvaṅ sugandha cūrṇa, cihnanyan agiraṅ saṅ vatək devatā mvaṅ vatək r̥ṣi riṅ ākāśa; lavan kumva tekaṅ śabda karəṅə̄ de bhagavān bhīṣma:
patiṣyati rathād bhīṣmaḥ sarvalokapriyas tathā,
ndan tumiba ta saṅ bhīṣma saṅkeṅ ratha, kahyun irātikan matya rasika.
an maṅkanan liṅ nikaṅ śabda karəṅə̄ riṅ ākāśa de bhagavān bhīṣma. mari ta sira masə̄ ri saṅ arjuna, mahuvusan sirāṅləpasakən sarvāstra niśita. ikaṅ dyah śikhaṇḍi atah maṅkin uddhatāṅupatapit riṅ śilīmukha. ndatan cheda bhagavān bhīṣma, niścalāpagəh juga sira,
kṣitikampe yathācalaḥ,
kadi vukir kālaniṅ liṇḍuniṅ pr̥thivī. tuhun panah saṅ arjuna tah mamikāre sira cihnanya, puṅgəl dhvajanira, pəjah sārathinira, kahabət deni sañjata saṅ dhanañjaya; an kapañcaran bhagavān devabrata, vinarahnira tan dyah duḥśāsana, liṅ nira: ai putu duḥśāsana! nora vənaṅa lumagāku yāvat iṅ raṇa, yadyan devatā tuvi, kimuta daitya dānava rākṣasa mānuṣādi, pisaniṅu ikāṅarita ⟨EdG : 135⟩ mātra sañjatanya. kathamapi tekaṅ dhanañjaya, vikāra kapañcaran aku denya.
an maṅkana paṅucap bhagavān devabrata lavan ikaṅ dyah duḥśāsana. muvah ta sira pinanah riṅ niśitasāyaka de saṅ dhanañjaya. muvah ta sirāvarah ri saṅ duḥśāsana, liṅ nira:
bajrāśanisamasparśāḥ sūcitāḥ supraveśitāḥ
sumuktāś cāvyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ,
putu duḥśāsana, ikiṅ panah kuməne śarīraṅku, alaṇḍəp abənər, sākṣāt kadi bajrāśani paṅarəpnya; anavarata tan pəgat ta yan linəpasakən; yeki hruni śikhaṇḍi niyatanya. nihan ta vaneh: kadi brahmadaṇḍa, kadi nāgāharəp anahuta, bheda saṅkeṅ tumərus təke hatiṅku, kadi dūtaniṅ yama kahiḍəpanya, eṅa prāṇaṅku denya. tan panahniṅ śikhaṇḍi tapva ya. syapa pva makasañjata iku? svantahan liṅanta putu:
vīraṁ gāṇḍīvadhanvānam r̥te jiṣṇuṁṁ kapidhvajam,
nora vaneh makasañjateki lena saṅke dhanañjaya.
maṅkana liṅ bhagavān śāntanava. ndan hana tah śeṣaniṅ kamahāsiṅhapuruṣan ri sira. hayun apulihanāṅga ny abhiprāyanira. mataṅnyar pabandha kavacāṅunus khaḍga, tapvan turun saṅkeṅ ratha. vavan ta sira pinanah riṅ anekaśilīmukha, syuh rəmək teka kavacanira. i rika ta yan palayu tan panolih ikaṅ vīrayodha ri saṅ korava, girigirin an ton śatajarjarita śarīra bhagavān devabrata. vəkasan təka ta saṅ vīrapuruṣākveh tan paṅkura, sumaput aṅəmbuli ri bhagavān bhīṣma. ndan kumva ta śabdanya sovaṅ-sovaṅ: alapalap tibakən, at sikəp, at pati, ndak dagiṅdagiṅnya!
maṅkana liṅ nikaṅ śabda marək ri ratha bhagavān devabrata. i rika ta yan katon syuh śarīranira, rvaṅ aṅguli tapva səlanya riṅ sakaninsakanin. kapva teka sak atəb əñcar humis rahnya ⟨EdG : 136⟩.
prākśirāḥ prapatan rathāt,
tiba ta sira kajuṅkəl saka riṅ ratha, mulat ta saṅ para vatək devatā saṅkeṅ ākāśa, ṅuniveh saṅ korava, ndan parəṅ rakva tibani hatinira kabeh lavan tiba bhagavān bhīṣma təkapni sañjata saṅ arjuna. guməntər tibeṅ kṣititala, cañcala kadi ginañjuh.
dharaṇīṁ na spr̥śañ cāpi śarapaṅktisamāvr̥taḥ
śaratalpe maheṣvāsaḥ śayānaḥ puruṣarṣabha,
ndatan kaharas riṅ ləmah bhagavān bhīṣma, apan kāləpan deni kvehniṅ hru saṅ arjuna; saṅkṣepāguliṅan iṅ śaratalpa sira vəkasan. rūkṣāsamun ikaṅ śarīrāvayava kabeh deniṅ tan hananiṅ bhūṣaṇa karakət i sira, apan təlas dhvas pariksirna deni sañjata saṅ arjuna. tuhun ikaṅ riris alit sumiram i kanin bhagavān bhīṣma. kady apradakṣiṇa rakva lvir saṅ hyaṅ āditya, apan meh tumuṅgaṅgunuṅa. tovi pvan pəpəd ikaṅ dakṣiṇāyanakāla, tuməṅha pva bhagavān brahmācari. atutur ta sirār tapvan təka ikaṅ uttarāyaṇadivasa. hana ta śabda karəṅə̄ riṅ ākāśa denira, liṅnya:
kathaṁ mahātmā gāṅgeyaḥ sarvaśāstrakr̥tāṁ varaḥ
kālaṁ kartā naravyāghraḥ saṁprāpte dakṣiṇāyane,
taha tan matya rasiki bhagavān bhīṣma maṅke, ri kālaniṅ dakṣiṇāyanadivasa. aṅera ta pvāku tak vavaṅ miṅgata!
maṅkana liṅ nikaṅ śabda karəṅə̄ de bhagavān bhīṣma. dhāraka ta sira humərət saṅ hyaṅ prāṇa, humerakən təka rikaṅ uttarāyaṇadivasa. vruh pva yayahnira bhaṭṭārī gaṅgān maṅkanābhiprāyanira mvaṅ prayojananira. mataṅnyar pakonkonan vatək r̥ṣi paṇḍita. ndan haṅsarūpa sira kabeh, saṅkeṅ mānasasara tiṅkahnira. saḍataṅ saṅ vatək r̥ṣi haṅsarūpa ri samīpa bhagavān bhīṣma, tinon ira ta sira səḍaṅ maṅiḍəp saṅsāra. mapradakṣiṇa ta sira kabeh, ⟨EdG : 137⟩ kapva mə̄r aṅiriṅ lampahnira. ndan kumva rakva liṅnira maṅkana: saṅ ārya bhīṣma, nda ilu tatāṅidul, tutakən laku mami kabeh!
maṅkana rakva liṅ saṅ vatək r̥ṣi haṅsarūpa. tuməṅha ta bhagavān śāntanava. vəkasan sumahur sira; liṅ nira:
dakṣiṇāvarta āditye nāhaṁ gantā kādacana,
taha, pisaniṅu aku lumakva maṅke, ri kālaniṅ dakṣiṇāyanadivasa? kunaṅ yak antukāku ri svasthānaṅku hələm, yan təka ri uttarāyaṇadivasa. satya tak dadi mithyākv i kita. apa dumeh kita vənaṅāməgəna hurip, svantahan liṅanta. hana nugrahani bapaṅku rikana;
svacchandamr̥tyur ity eva tasya ca vaśagas tathā
yad vitiṣṭha tataḥ prāṇād utsarge niyame sati,
iki anaku si devabrata, līlā tah lvirani pati niki dlaha, vənaṅāməgəṅa hurip, yan hana ganta nikaṅ prāṇa harəp luṅha, vənaṅāmaṅsila hurip, yan hana icchānya matya. kaliṅanya: saṅ hyaṅ svacchandamaraṇa kəmitanya deṅku. ika tānugrahani bapaṅku maṅkana, ya tika nimittani ṅhulun vənaṅ sakāmakāma ri təkaniṅ pati.
maṅkana liṅ bhagavān bhīṣma i saṅ vatək r̥ṣi haṅsarūpa. atəhər umərəm lumah iṅ śaratalpa. tatan hanaṅ sukhacitta mātra ri saṅ korava. kapyuhan kasiluṇḍuhən juga sira kabeh, norāṅucap apraṅa muvah, amapaga saṅ pāṇḍava, kady aṅlampu pəjaha karuṇa deni panah saṅ arjuna, arah deniṅ śoka tībra putək hati. mari ta yāṅgaməl sañjata, vimohānaṅis asambat juga sira kabeh. maṅkana ta saṅ vatək atuha riṅ korava, paman penan, nini kaki, putu puyut, kapva tah sumambatakən saguṇa bhagavān bhīṣma. hayva ta saṅ korava juga, təke vadva saṅ pāṇḍava, kapva tah kahənəkan manastāpa. mogha rəməṅ pətəṅ ikaṅ ākāśa, tan katon tejaniṅ ravi. tuhun śabda nikaṅ vvaṅ kabeh atah karəṅə̄, liṅnya: atyanta dibyanira bhagavān gaṅgātmaja harah an mati. niyata sirāmaṅguhaṅ brahmaloka ⟨EdG : 138⟩, apan pakabratan brahmacāri. ika ta deni tvaṅ nirābapa, tumon sira kəna rāga ṅuni kāraṇanira.
maṅkana tikaṅ śabda karəṅə̄; ya ta tumisakən manah bhagavān devabrata. mahārāja duryodhana tah kagə̄ṅan iṅ lara manastāpa, koluyan kunaṅ manahnira tumon saṅ maṅiḍəp saṅsāra. ya ta mataṅnyan aṅdoh mare kahanan saṅ hyaṅ droṇa, sinuṇḍaṅ kininkin sira de ny arinira. majar ta sire kapəjah bhagavān bhīṣma. apa ta lvir ḍaṅ hyaṅ droṇar vinarah? vavaṅ sira kapati mūrchā malupeṅ rat, vəkasan aṅlilir ta sira, kumon sira kabeh maluya. ndan saṅ pāṇḍava salahgr̥hīta, valiṅnira maluyāpuliha saṅ korava. mataṅnyar valuy aṅulvan. ya ta hetunira sannāha təhər aṅdūta. katon pva saṅ vatək korava nirāyudha, maluput vaju rukuh mvaṅ keśapāśa, apupul umare bhagavān bhīṣma. milu ta saṅ pāṇḍavāṅharivuvu vəkasan. kapva ḍataṅ sādarānambah.
upatasthur mahātmānaṁ prajāpatim ivāmarāḥ,
kadi rūpaniṅ vatək hyaṅ kabeh, sumevita bhaṭṭāra prajāpati, maṅkana ta lvir saṅ korava pāṇḍava, an paḍānaṅkil iṅ bhagavān bhīṣma. i rika ta sirāṅinkin amrihmrih duməliṅ. atəhər masvāgata, liṅ nira:
svāgataṁ vo mahābhāgāḥ svāgataṁ vo mahārathāḥ,
tuṣyāmi darśanāc cāhaṁ yuṣmākam amaropamāḥ,
ndah svāgata ta putuṅku saṅ pāṇḍava kita kabeh. sākṣāt pahə̄man iṅ devatā paṅiḍəpkv i kita.
śiro me lambate ’tyartham upadhānaṁ pradīyatāṁ,
toh putu, vehi kakinta karaṅhulu, saṅka yan aṅhel kaləṅgak taṇḍasni ṅhulun. oṁ śīghra dahat tanayaṅku maveh karaṅhulu! — uḍu taham laki! tan ikaṅ karaṅhulu maṅke kahyun rāma ra hadyan saṅhulun. tuhutuhu sadharaṇa ṅaran ike prasiddha karaṅhulu. ikaṅ karaṅhulu sāvadhāraniṅ vaṅ mahāvīra tikaṅ pinalakuṅku, putu pāṇḍava, kita ya ⟨EdG : 139⟩ tah vruhe karəpku karaṅhulu, kita ya tah saṅ arjuna, vehi kakinta karaṅhulu bapa, saṅka yan hana ṅhel lumaṅgak ike huluni ṅhulun. ndah yeka ta laki, ya tiki karaṅhulu kahyun i ṅhulun masove. tan ikaṅ gaṇḍevadhanuḥ kari kinarpaṇakənte kami. atyanta inak ny ambək mami denta saṅ arjuna, an kita kumaniścaya i kāptini ṅhulun. sagilāku śumapa kita ṅuni, ya tat siddhakəna sapininta mami. yeki vīraśayana ṅaranya, sādhananiṅ vīrān paturu ri śaratalpa ri madhyaniṅ raṇāṅgana. kunaṅ kita kabeh, anaku saṅ pāṇḍava, mvaṅ saṅ koravakula, pahaləba tāmbəkta sakarəṅ!
śeṣye ’ham asyāṁ śaryāyāṁ yāvad āvartanād raveḥ
ye tadā pārayiṣyanti te mā drakṣyanti vai nr̥pāḥ,
varavarahən kita kabeh ri kālaṅkvāturu rikeṅ śaratalpa, makahiṅaṇa paṅalorniṅ āditya. yan hana ratvāharəp ləpasa mara riṅ svarga, tumiṅhala ri kami ata ya rumuhun; kaliṅanya: kami pakadr̥ṣṭānta riṅ hayu. maṅke vih lvir nikaṅ inuṅsir mami:
diśaṁ vaiśravaṇākrāntāṁ yadā gantā divākaraḥ
arciṣmān pratapaṁl loke rathenottamatejasā,
yan paṅalor saṅ hyaṅ āditya, matitisa deśa hyaṅ vaiśravaṇa, sumuluhanaṅ sakalabhūmimaṇḍala, makavāhanaṅ ratha prodbhūtakiraṇa, ya tika sinaṅguh kāla pavitra ṅaranya, maṅkana pva ya ta
vimokṣye ’haṁ tadā prāṇāt suhr̥daś ca priyān iva,
ya ta mataṅnyan i rika ta kami k tiṅgalakəna hurip mami, parəṅa lavan katiṅgalan iṅ pakapriya lagi. saṅ hyaṅ āditya niyatanira sevitan mami. kunaṅ pva pavəkasaṅkve kita kabeh: t ahuvusan ta pva kitālaga! tiṅgalakən veraniṅ hr̥daya, marapvan kita paḍa śāśvata.
⟨EdG : 140⟩an maṅkana vuvus bhagavān bhīṣma. pinərih ta sira pinametakən uṣadha təkap saṅ korava, hinanakən sakvehniṅ vaidya vedika mamiguni rodra riṅ lagi. ndatan pamuhara sukha katonanya de bhagavān gaṅgātmaja. mataṅnyan kumva pajar nira:
dattadeyā visr̥jyante pūjayitvā cikitsakāḥ
evaṁ gate me nedānīṁ vaidyaiḥ kāryam ihāsti vai,
bapaṅku saṅ duryodhana! baribin aku k ton ikuṅ vaidya mamiguni pratamba. vehi mas dodot rājayogya denta laki, kamənan takona luṅha ri ya, apayapan tan hana pakənanya kabeh. ri kālaniṅ gati maṅke, dharmaniṅ kṣatriya kətike pinaṅguhku. inastuṅkaran ulah maṅke ṅaranya. iku yan hana katona, basamāmuhara giṇḍala riṅ kavīralokan, apan hayunyan pakasiluṅluṅaṅ śaratalpa.
amintuhu ta mahārāja duryodhana ri vuvus bhagavān bhīṣma, linuṅhakən ikaṅ vaidya vedika kabeh. kapuhan ta sira kabeh, tumon i tan kapalaṅalaṅ i kadharma kṣatriyan bhagavān bhīṣma. mataṅnyar ivə̄ riṅ sarvapuṣpagandhādi, inuyuyu riṅ gītavādatra paṭaha munda mahasara. pinaṅigəlakən iṅ naṭanartakiprākara. tatan hana vineh aṅgaməla sañjata ṅaranya. sakveh saṅ korava pāṇḍava lvir mayu matut ikaṅ solihulihan, apan kapva bhakti gorava ri bhagavān bhīṣma. maṅkana tekaṅ vvaṅ kabeh riṅ kuṭa, lakilaki vadvan, raray matuha, teka riṅ vvaṅ sāmānya, pr̥thagjana, kapva ta ya ḍataṅ tumonton saṅ maṅidəp vedanā riṅ śaratalpa. sumaput pvaṅ pətaṅ riṅ kuləm, mulih ta saṅ pāṇḍava riṅ kuṭāyatana. ri avan iran antuk, i rika ta mahārāja kr̥ṣṇan pojar i mahārāja yudhiṣṭhira; liṅ nira:
diṣṭyā jayasi kaunteya diṣṭyā bhīṣmo nipātitaḥ,
⟨EdG : 141⟩ sājñā haji mahārāja yudhiṣṭhira, atyanta bhāgyamantani ṅhulun, an jaya parameśvara riṅ raṇa. nohan dahat hiḍəpni ṅhulun pəjah bhagavān bhīṣma. mataṅnyan maṅkana:
avadhyo mānuṣair eṣa athavā devatenāpi,
ndya karika ṅvaṅ vənaṅa malahakəna sira riṅ raṇa, yadyan devatā tuvi, yaya tah tan paṅaruṣanya, ra hadyan saṅhulun pva jumayakən sira maṅke. ya tika mahātiśaya kahiḍəpan saṅ pāṇḍava.
aum aum, mahārāja kr̥ṣṇa! tan salah vuvus ra hadyan saṅhulun. ndan kumva vita kāraṇanya:
tava prasādād vijayaḥ krodhāt tava parājayaḥ
tvaṁ hi naḥ śaraṇaṁ kr̥ṣṇa bhaktānām abhayaṅkaraḥ,
asih saṅ paṅampvan mara hetu nika kavijayan saṅhulun. yapvan tan hanā siha parameśvara, byakta jugālahan iṅ pāṇḍava riṅ raṇa. mataṅnyan maṅkana: kadi hana tah śaraṇa saṅhulun pāṇḍava, bheda saṅkeṅ ra hadyan saṅhulun. saṅ paṅampvan mara gumave sukhaniṅ bhakti pādukā ra hadyan saṅhulun. hayva ta kinagyatakən kavijayan iṅ pāṇḍava, apan ra hadyan saṅhulun lana rumakṣa saṅhulun pāṇḍava. maṅkana pva ya ta
sarvathā tvāṁ samāsādya na kāryam iti me matiḥ,
salavas saṅhulun makāśraya parameśvara jugan tan kəneṅ lara mvaṅ hala. maṅkana tālocitani ṅhulun i hati.
byatīta paṅucap mahārāja yudhiṣṭhira mvaṅ mahārāja kr̥ṣṇa riṅ avan, ḍataṅ ta riṅ svaveśma bhagavān bhīṣma. sira ta maṅkin mrat lara nikaṅ kanin, aṅrasa panas maṅantəkantək təkeṅ ati, apayapan akveh ikaṅ hru tumaṅga ṅkane śarīranira. ya ta mataṅnyan tan kavənaṅ kinəlakən paṅdagdha nikaṅ śaramaya. maminta ta sira vvaṅ ri saṅ ratu matuṅgu ri sira. kapva tikāgaravalan aveh ⟨EdG : 142⟩ vvai riṅ kumbha, hanāveh vvai riṅ kuṇḍī vaneh. ndatan paṅrahati hati bhagavān bhīṣma:
nādya tāta mayā śakyaṁ bhogāḥ kecana mānuṣāḥ
apakrośān manuṣyebhyaḥ śaraśaryyāgato hy aham,
bapaṅku kita kabeh, tan vənaṅ laki minum ikuṅ vvai pavehta, yāvat bhoganiṅ mānuṣa ta pva tan kaharəpku, apan luput saṅke mānuṣākun səḍəṅ śaratalpa. mataṅnya hishis nikīrṇa saṅ hyaṅ vulan ta kunaṅ erakənaṅkva maṅke. kunaṅ ri hiḍəpku laki: saṅ arjuna ri hiḍəpku konənkva maṅke. laku ta pet sarika. hayva ta kantun vvaṅ sanak sarika kabeh.
an maṅkana vuvus bhagavān bhīṣma, pinalayvan ta saṅ dhanañjaya kinon marəka. tan asuve ḍataṅ ta sirānambah maṅabhivāda. atəhər mataña ri gavaya niran pinet. mojar ta bhagavān gaṅgāsuta; liṅ nira:
dahyatīdaṁ śarīraṁ me saṁsyūto ’smi taveṣubhiḥ
marmāṇi parikucanti vadanaṁ pariśuṣyati,
putuṅku saṅ dhanañjaya bapa! iki śarīraṅku laki, apanas ahuyaṅ tan pampətan, apayapan kadi tinunduk gatinya deni panahta, kumərut iki hr̥dayaṅku, kaśatan iki təṅəku denya. mataṅnyan pva laki at vehi kakinta vve mahāpavitra, pamaḍamaṅkve huyaṅni hatiṅku.
tan vihaṅ saṅ arjuna, manek ta sireṅ ratha, atəhər analyani laras niraṅ gaṇḍevadanuḥ, vinəṇṭṭaṅnira ta ya. apa ta lvirni śabdanyan katatakut? kadi dhvaniniṅ bajrāśani kālaniṅ cetramāsa. kapatuli kapələṅən sakvehniṅ kṣatriya təkapnya. midər ta sirāpradakṣiṇa, kumuliliṅi kahanan bhagavān bhīṣma. atəhər anihaṅakən śaravara. pajar ny astramantra pinasaṅnira. katəṅən pvedər nikaṅ ratha sake kahanan ira bhagavān śāntanava. pinanahnira tekaṅ pr̥thivītala, ⟨EdG : 143⟩
utpapāta tato dhārā,
multak tikaṅ vvai saṅkeṅ jalatuṇḍa muñcar, konaṅunaṅ siratnyāhadahada tan pāvaraṇa, amr̥tamayātis, umambāvaṅi. ya ta dumyusakən śarīranya ri bhagavān śantanuputra. mācamanāṅudakatarpaṇa ta sira. kapuhan ta manahnira deni kasiddhyan i vīrya saṅ dhanañjaya, ṅuniveh tikaṅ ratu sāmanta, kavadagan citta saṅ korava. kumətər atis sumimpən i takuraṅnira. tuṣṭābrəsih tāmbək bhagavān bhīṣma, mary apanas ahuyaṅ śarīranira saṅka ri tan vənaṅnira umrət garjitanira. mataṅnyar pojar sire saṅ dhanañjaya, liṅ nira: tat kapuhan aku laki, t alahakən ikaṅ kṣatriyasaṅghya, apan makasahāya mahārāja kr̥ṣṇa. ta kāścarya t alahakən daitya riṅ kendran ṅuni, apan akveh devatā tumulun praṅta. kunaṅ ikaṅ aṅde kadbhute hatiṅku ri gatinta vənaṅ amijilakən tīrthāmr̥ta saṅkeṅ pr̥thivī juga, mataṅnyan liṅaṅkv i ri kita laki:
saritāṁ sāgaraḥ śreṣṭho girīṇāṁ himavān varaḥ
ādityas tejasāṁ śreṣṭhaḥ śreṣṭhas tvam asi dhanvinām,
tasik kətādhikāraniṅ lvah, himavān pinakaviśeṣaniṅ vukir, āditya pinakaviśeṣaniṅ sarvateja, kadyaṅgā nika kabeh, maṅkana ta kitāt pinakaprottuṅganiṅ vruh iṅ dhanurveda. ekadhanurdhara ta pva ṅarananta ṅke riṅ rat, apan tan hana tumaṇḍiṅtaṇḍiṅi kita.
an maṅkana paṅastuti bhagavān bhīṣma i saṅ arjuna. dīna tah manah mahārāja duryodhana, eraṅ sumambat an lihat. mataṅnyar pojar bhagavān bhīṣma; liṅ nira: ai putu saṅ duryodhana, hayva matsarerṣya deniṅ maṅənaṅən! syapa kari maḍanaṅ pārtha, maṅke lvirnya, ⟨EdG : 144⟩ vənaṅ amijilakən jaladhārāmr̥tatulya; tapva k anon vvaṅ vaneh maṅkana ṅke riṅ loka.
āgneyam vāruṇaṁ saumyaṁ vāyavyam atha vaiṣṇavam
aindraṁ pāśupataṁ brāhmaṁ pārameṣṭṭhyaṁ prajāpateḥ,
āgneya ṅaran iṅ sañjata saṅ agni, bāruṇa ṅaran iṅ sañjata saṅ hyaṅ baruṇa, saumya ṅaran iṅ sañjata saṅ hyaṅ soma, bāyabya ṅaran iṅ sañjata saṅ hyaṅ bāyu, vaisṇava ṅaran iṅ sañjata saṅ hyaṅ viṣṇu, aindrya ṅaran iṅ sañjata saṅ hyaṅ indra, pāśupata ṅaran iṅ sañjata saṅ hyaṅ rudra, brāhma ṅaran iṅ sañjata saṅ hyaṅ brahma, pārameṣṭhya ṅaran iṅ sañjata bhaṭṭāra guru, ika ta kabeh
sarvasmin mānuṣe loke eka eva dhanañjayaḥ,
tuṅgal juga vruh i rika kabeh, ṅke riṅ loka kevala dhanañjaya juga mvaṅ mahārāja kr̥ṣṇa. takari vruhe rika svantahan liṅanta. tamolah tan vaneh, apan tuṅgal tattva nika kalih. ndan riṅ kapana ta saṅ pāṇḍava kaparājaya riṅ raṇa, apan mahābhāra guṇaniṅ dhanañjaya. mataṅnyan vi bapa:
tena satva .... reṇāhavaśobhinā
dhanañjayena vīreṇa sandhis tāta prayujyatām,
pahuvusan juga kitāpraṅ, at gave ta pvaṅ sandhi patut padulur lavan saṅ dhanañjaya; pəṅpəṅ tapvan akveh dahat kṣayanta, eman vvaṅ sanakta saśeṣaniṅ mati, sambahakente mahārāja yudhiṣṭhira, vodhanani saṅ bhīma nakula sahadeva, vahuyakən kavvaṅsanakanta.
etasminn eva kāle tu nārado bhagavān r̥ṣiḥ
ājagāma mahārāja draṣṭum bhāratasattama,
byatītāṅhiḍəp vedanāturu riṅ śaratalpa bhagavān devabrata, tamolah vinodhanenāśvāsa təkap saṅ korava pāṇḍava, mvaṅ vatək ratu sāmanta sakulagotra, i rikaṅ kāla, ḍataṅ ta bhagavān nārada, ahyun tumontona saṅ ⟨EdG : 145⟩ səḍəṅ maṅiḍəp kālavaśa. anuṅsuṅ ta sira kabeh, masvāgatāmūjā maṅaḍaṅakən pañcopacāra, arah paḍāgiraṅ ri ḍataṅ saṅ mahāmuni. marək ta sire kahanan bhagavān bhīṣma, maṅabhivāda təhər maṅañjali:
na soṣṭīha pumān kaścit triṣu lokeṣu vidyate
ya etac chayanaṁ divyaṁ sampitādya pumān iva,
nora vvaṅ maṅke riṅ triloka, kadi kamāhātmyan bhagavān bhīṣma, ri samaṅkananyar paguliṅan riṅ śaratalpa. tathāpi kadi rūpa bhaṭṭāra viṣṇu paturu juga sira. nihan kətah vənaṅnira dhumāraṇa saṅ hyaṅ hurip. vənaṅ mataṅgəh riṅ mr̥tyusamprāpti, humerakən uttarāyanakāla rata samanke. supratyayaniṅ kamāhapuruṣan marika. ika kumva ta katon de nira:
trayo mārgā naraśreṣṭha martyānäṁ prāṇasaṁkṣaye
devayānaḥ pitr̥yāno narakas tadanantaram,
tiga rakvan mārga ṅaranya, ri sədəṅniṅ huripniṅ mānuṣan hilaṅ pratyekanya, hana devayāna ṅaranya, hana pitr̥yāna ṅaranya, katiganya narakayāna. kumva ta kramanya:
śrutau smr̥tau ca rājendra mārgāv etau prakīrtitau
uttarasthe dinakare devayānaḥ prakīrtitaḥ,
ikaṅ mārga kalih siki, naṅ devayāna lavan pitr̥yāna, iṅ śruti mvaṅ riṅ smr̥tīkān prasiddha kajar nyāsanya. yan kahaḍaṅ uttarāyaṇa ikaṅ divasa, devayāna ṅaran iṅ hurip, yan luṅha samaṅkana niyata mantuk iṅ surapada.
tathaiva dakṣiṇe mārge pitr̥yānaḥ smr̥to budhaiḥ,
kunaṅ yan dakṣiṇāyana saṅ hyaṅ āditya, pitr̥loka ṅaran iṅ kapatin yan maṅkana; umulih iṅ pitr̥loka yan ahayu kāryanya ikān maṅkana. kunaṅ yan duṣṭakarma, ya ta mulih iṅ nirayaloka ika.
devayānena gantaitu,
⟨EdG : 146⟩ devayāna pva kaharəp bhagavān bhīṣmāmārga. nahan mataṅnyar kuñci saṅ hyaṅ prāṇa sakarəṅ.
maṅkana liṅ bhagavān nāradān paṅastave bhagavān bhīṣma. atəhər akon i saṅ vatək ratu kabeh manaḍaha dharmadeśanā, aməṅpəṅa ri hurip bhagavān devabrata. ndatan hana sumaṅgama vuvus bhagavān nārada, mataṅnyan mahārāja yudhiṣṭhira pinratyakṣanira matakvana. mataña ta sirāgave vākyasamprīti:
pr̥cchāmi dharmavidvāṁsam ahaṁ tvāṁ bhāratarṣabha
kathaṁ rājā vartamāno nanu vandhena yujyate,
sojarni kaki saṅhulun bhagavān śāntanava, matañataña putu saṅ mahārṣi, apan ra hadyan saṅhulun mahāvidagdha riṅ sarvadharma. ikaṅ takvan iṅ pinakahulun: ikaṅ nimittaniṅ ratu tan katamana lara vighna.
ah ah ḍu maṅka kahyun i putuṅku, tan saṅśaya kita laki majara kakinta laki. ndan saṅkṣepa təkapaṅkv avaraha, apan tan hana vihikan i pariñci nikaṅ sinaṅguh rājadharma. yathāśakti kətike təkap mami. nihan deyaniṅ kadi kita prabhu.
rājadharmaśrutivataḥ śīlavr̥ttasamanvitaḥ
arcitan vayateta tvaṁ yena yaḥ syuḥ purohitaḥ,
lvira nika saṅ purohitaniṅ kadi kita prabhu, vruha ta riṅ dharmaśāstra, suśīlātah, huvus agave kārya hayu, təlas pinūjāniṅ sarat, ika ta samaṅkana kramanira, sira ta prih an kayatna. lavan ta vaneh ulahan ira:
dharmārtau paripr̥cchayan rāgadveṣau vihāya ca
kāmadoṣau puraskr̥tya yo ma rājā pranaśyati,
gə̄ṅən taṅ dharmārtha təkapta, tiṅgalakən taṅ rāgadveṣa; mataṅnyan maṅkana, apan ikaṅ ratu agə̄ṅ rāgadveṣanya, hilaṅ juga vasananya.
na ca dharmaṁ na cātmānaṁ śaknoti parirakṣitum,
⟨EdG : 147⟩ apan tan vənaṅ magave dharma mvaṅ tan vənaṅ rumakṣa śarīranya, maṅkana pva ya ta,
tasmād mūdhaś ca lubdhaś ca na kartavyaḥ kadācana.
alubdhaṁ buddhisampannaṁ sarvakāryeṣu yojayet,
hayva hinanakən taṅ vvaṅ yan apuṅguṅ mvaṅ vvaṅ lobha, apan yāgələm gə̄ṅ rāgadveṣa, aṅhilaṅakən dharma lavan artha. mataṅnyan vvaṅ prajña, vvaṅ tan lobha tikaṅ tibananta sarvakārya yatanya t prasiddha saprayojananta. lavan mapuṇyapuṇya ta kita, mamahayvaṅ rāstra yathāvidhi, kadi dentāṅrakṣanakta dentāṅrakṣa bhuvana. hayva tānaḍah makanimittaṅ prabhuśakti lavan daṇḍa, sahiṅan iṅ śāstra tah pramāṇanta, deyanta minta paṅguhən. apa phala nika? nihan:
gopaṁ hitaṁ hi rājānaṁ dharmanityam atandritam
akāmadveṣasaṁyuktam uparajyanti mānavāḥ,
ika ta saṅ prabhu vruh iṅ dharma, rakṣaka tatan jaṅan daṇḍa, makasvabhāva tan simpənəh, tan katəkan rāgadveṣa, kinasihan deniṅ rat yan maṅkana. kunaṅ ikaṅ tan yogya nihan:
svavr̥ttimūlahiṁso yaḥ kurute svayam eva hi
aśāstralakṣaṇākarair lobhādyaiḥ pīḍayan prajāḥ,
hana ta prabhu kevalāmīḍita loka, tan panut śāstra, tan sulakṣaṇa təkapnyāṅalap paṅguhan, makakāraṇa lobhanya, ika ta maṅkana tamolah məjahi vit nikaṅ tinaḍahnya ṅaran ika. ndi darśane rika, nihan:
yo hi pakvaṁ drumaṁ chidya labhate na punaḥ phalam
evaṁ rāṣṭram ayogena pīḍitaṁ syād anarthakam,
hana ta vvaṅ amaduṅ kayu səḍəṅ atasak vvahnya, tuhu kabhukti denya vvahnya pisan, ndan alap pisan ika, pisaniṅu yan kabhuktya phalanya muvah, maṅkana tikaṅ rat yan pīḍitan pisakitana, makalakṣaṇaṅ kārya tan yogya, riṅ kapana ta yan pavijila dr̥vya haji muvah? ⟨EdG : 148⟩ kunaṅ yan yatna saṅ prabhu maṅrakṣa, maṅkin vr̥ddhi ikaṅ rat, yan maṅkana, maṅkin atambəh kośa nira; saṅkṣepanya:
mālākāropamo nityaṁ bhava māṅgārikopamaḥ,
kadi lvir nikaṅ vvaṅ mananəm səkar ta pva lviraniṅ kadi kita, lot mipuk vit nikaṅ səkar, an maṅkana nityaśa yāmupu səkarnya; hayva ta kadīkaṅ vvaṅ aṅharəṅ iṅ vukir, amaduṅ amaravaśakən kayukayu, tatan hana daməlnya muvah, hiṅanyan tan rahayuṅ agyāvarəga ṅaranya. paramārthanya:
eṣa eṣa paro dharmo yad rājā rakṣati prajāḥ
bhūtānāṁ hi dayā dharmo rakṣaṇe ca parā dayā,
ika ta prasiddha dharma ulahaniṅ kadi kita prabhu, si maṅrakṣa rat juga. mataṅnyan maṅkana asihniṅ vvaṅ riṅ sarvabhūta mari kaṅ dharma maṅkana ṅaranya, katonan iṅ asih ika pagaventa paritrāṇa riṅ rat. ika ta saṅ prabhu makambək maṅkana:
iha loke sukhaṁ prāpya paratra ca mahītale,
sira tika maṅguh sukha maṅke mvaṅ sukha hələm. kunaṅ yan hanāpadgatakāla, təkānuṅkula kunaṅ ikaṅ musuh athavā kita kunaṅ masādhyāṅilaṅakəna śatru, həntya ta mas tapi kaya byaya, tan apa kita malakva pobhaya riṅ loka, ndan sama tah deniṅ vvaṅ amalakva. tatan ilvātah dr̥vya saṅ brāhmaṇa, ṅuniveh ta yan devasva. hayva juga kita lamlam kuməna kita.
evaṁ tebhyaḥ paraccetaḥ brāhmaṇebhyo yathāvidhi
sattvena paribhogāya svargaṁ jeṣyasi durjayam,
apa pva pakəna saṅ brāhmaṇa? puṇyana juga sira denta. sayathākrama tah deniṅ maveh dāna ri sira. sukha pva saṅ brāhmaṇar bhukti puṇyanta. bhyakta kita vənaṅ malahakən svarga yan maṅkana, kimuta tikaṅ musuh mānuṣa. ndat simpəni kitan ujar mapañjaṅ.
⟨EdG : 149⟩yadā na kurute dharmaṁ rājā bhūtāni pālayan
prajāpuṇyaṁ caturbhāgaṁ tadā na prāpnuyāt nr̥pah,
ika ta saṅ ratu tan vyālambita yan pagave dharma, tatan paṅhələmhələm i karakṣan iṅ rat, tan vyālambita ikaṅ phala pacaturbhāgan kabhukti denira. ndah keṅətakən teki pavəkas mami. upalakṣaṇakən təkaptāhiḍəp vākya, apan padārtha saṅkṣepa de mami majarajar.
samaṅkana pavarah bhagavān devabrata i mahārāja yudhiṣṭhira. ndatan ya maṅhilaṅakən prihati sira, kədə̄ koluyan juga sire pəjah bhagavān bhīṣma. mataṅ niran tinaṅguhan sira de bhagavān nārada, kinon mahenakāmbəknira, umagəhakənan kakṣatriyadharman. mvaṅ kinon ta sirāgavaya prāyaścitta hələm, magavayāśvamedhayajña mvaṅ lumampaha tīrtha jəmah, yatanyan tan rakətaṅ kleśa tāmasa ri sira. uḍani ta sira vəkasan deni pitutur bhagavān nārada. mataṅnyar panambah sire saṅ r̥ṣi nārada. tumuluy təka ri bhagavān bhīṣma. atəhər ta sirāmvit mantuka, saha vvaṅ sanaknira pat aṅ siki, kapva ta sira mantuk sameriṅ lavan mahārāja kr̥ṣṇa, təka ta sireṅ śivirāyatana.
iti nahan varavarah saṅ sañjaya ri mahārāja dhr̥tarāṣṭra. makin təñuh tvasnira, rəmək manikniṅ hr̥daya, humənəṅ tan pataña muvah sira, kavuntvan iṅ gulu tan vənaṅ ojar. tuhun luhnira, humili tan pampətan, kadi pamaḍəm nire gə̄ṅniṅ laranira kalana.
Apparatus
^1. rūpaṁ] em., rū ⟦pa⟧paṁ EdG
^2. ’nupaśyāmi] em., ’nu ⟦na⟧paśyāmi EdG
^3. vidyate] em., ⟦va⟧vidyate. EdG
^4. karmāṇi] em., karmā ⟦ma⟧ṇi EdG
^5. vyāharan] em., vyā ⟦va⟧haran EdG
^6. sumaṅhāra] em., {ku}sumaṅhāra EdG
^7. karmaṇi], ⟦ya⟧ karma⟨ṇi⟩ EdG
^8. sama] em., {a}sama- EdG
^9. dhruvas] em., dhruvas {am} EdG
^10. anujānāmi] em., anuj⟨ā⟩nāmi EdG
^11. yudhya] em., {va}yudhya EdG
^12. āhave] em., āhave ⟦ra⟧ EdG
^13. abhyayāt tvarito] em., a ⟦ha⟧bhyayā⟨t tva⟩rito EdG
^14. sahito] em., {ya}sahito EdG
^15. ləkasantārəbut] em., ləka{sta}santārəbut EdG
^16. samare], ⟦sa⟧samare EdG
^17. visravac-choṇitāktāṅgaḥ] em., visra⟨va⟩cchoṇitā{ra}ktāṅgaḥ EdG
^18. yathovāca purā] em., yatho⟨vā⟩ca purā{ṇāṁ} EdG
^19. śaiśiraḥ kālo] em., ⟨śai⟩śiraḥ {ya} kālo EdG
^20. kālaprāptam] em., {pva yaḥ} kālaprāptam EdG
^21. śayānaḥ] em., śayā⟨na⟩ḥ {ca} EdG
^22. takvan] em., ta{ña}kvan EdG
Bibliography
Willem van der Molen typed the text; Andrew Ollett converted the text to TEI format (2018); Axelle Janiak transformed the xml file as per DHARMA norms (2024); Arlo Griffiths made several further editorial interventions.
Commentary
This edition is very closely based on Jan Gonda’s 1936 edition. Gonda’s notes, front and back matter, and line breaks have not been included in this file.
There is not section numbered 14 between 13 and 15 in Gonda’s edition, an irregulartity that we have not yet ironed out.